Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Acintyastava
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Bhramarāṣṭaka
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 5.0 pra vo devāyāgnaya iti rāddhikāmaḥ //
AĀ, 1, 1, 1, 6.0 viśo viśo vo atithim iti puṣṭikāmaḥ //
AĀ, 1, 2, 1, 1.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau //
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra sū tirā śacībhir ye ta ukthina ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 9.0 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ vṛṣā vṛṣatvebhir mahitveti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 9.0 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ vṛṣā vṛṣatvebhir mahitveti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 12.0 pra va indrāya bṛhata iti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 4, 8.0 saṃ te navanta prabhṛtā madeṣv iti tava sarvaṃ vaśa ity eva tad āha //
AĀ, 1, 3, 4, 8.0 saṃ te navanta prabhṛtā madeṣv iti tava sarvaṃ vaśa ity eva tad āha //
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 5, 5.0 patiṃ vo aghnyānām itī3ṁ āpo vā aghnyā yā agner dhūmāj jāyanta āpo vā aghnyā yā śiśnāt prasṛjyante //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 3.0 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 8, 3.0 nadaṃ va odatīnām itī3ṁ uṣṇig akṣarair bhavaty anuṣṭup pādair āyur vā uṣṇig vāg anuṣṭup //
AĀ, 1, 5, 1, 8.0 indrāgnī yuvaṃ su na ity aindrāgnā ūrū urvaṣṭhīve pratiṣṭhe //
AĀ, 1, 5, 2, 1.0 pra vo mahe mandamānāyāndhasa ity aindre niṣkevalye nividaṃ dadhāti pratyakṣāddhyeva tad ātman vīryaṃ dhatte //
AĀ, 1, 5, 2, 16.0 indra tvāyam arka īṭṭe vasūnām ity arkavatyā rūpasamṛddhayā //
AĀ, 2, 1, 4, 27.0 taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti //
AĀ, 2, 1, 4, 27.0 taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti //
AĀ, 2, 1, 4, 27.0 taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti //
AĀ, 2, 1, 4, 27.0 taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti //
AĀ, 2, 1, 4, 29.0 tvam asmākaṃ tava smasīti //
AĀ, 2, 1, 4, 29.0 tvam asmākaṃ tava smasīti //
AĀ, 2, 2, 3, 7.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgā varaṃ te dadāmīti //
AĀ, 2, 2, 3, 8.0 sa hovāca tvām eva jānīyām iti //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 5, 1, 2, 2.0 pradakṣiṇam agniṃ niṣkramyāgreṇa yūpaṃ purastāt pratyaṅmukhas tiṣṭhann agneḥ śira upatiṣṭhate namas te gāyatrāya yat te śira iti //
AĀ, 5, 1, 2, 2.0 pradakṣiṇam agniṃ niṣkramyāgreṇa yūpaṃ purastāt pratyaṅmukhas tiṣṭhann agneḥ śira upatiṣṭhate namas te gāyatrāya yat te śira iti //
AĀ, 5, 1, 2, 3.0 tenaiva yathetaṃ pratyetya dakṣiṇam udaṅmukhaḥ pakṣaṃ namas te rāthantarāya yas te dakṣiṇaḥ pakṣa iti //
AĀ, 5, 1, 2, 3.0 tenaiva yathetaṃ pratyetya dakṣiṇam udaṅmukhaḥ pakṣaṃ namas te rāthantarāya yas te dakṣiṇaḥ pakṣa iti //
AĀ, 5, 1, 2, 4.0 apareṇāgnipuccham atikramya prāṅmukha uttaraṃ namas te bṛhate yas ta uttaraḥ pakṣa iti //
AĀ, 5, 1, 2, 4.0 apareṇāgnipuccham atikramya prāṅmukha uttaraṃ namas te bṛhate yas ta uttaraḥ pakṣa iti //
AĀ, 5, 1, 2, 5.0 paścāt prāṅpucchaṃ namas te bhadrāya yat te pucchaṃ yā te pratiṣṭheti //
AĀ, 5, 1, 2, 5.0 paścāt prāṅpucchaṃ namas te bhadrāya yat te pucchaṃ yā te pratiṣṭheti //
AĀ, 5, 1, 2, 5.0 paścāt prāṅpucchaṃ namas te bhadrāya yat te pucchaṃ yā te pratiṣṭheti //
AĀ, 5, 1, 2, 6.0 dakṣiṇataḥ pucchasyātmānaṃ namas te rājanāya yas ta ātmeti //
AĀ, 5, 1, 2, 6.0 dakṣiṇataḥ pucchasyātmānaṃ namas te rājanāya yas ta ātmeti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
AĀ, 5, 1, 4, 6.0 bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam //
AĀ, 5, 1, 4, 8.0 prāṇāya tveti prāñcam eva vyānāya tveti tiryañcam apānāya tvety abhyātmam //
AĀ, 5, 1, 4, 8.0 prāṇāya tveti prāñcam eva vyānāya tveti tiryañcam apānāya tvety abhyātmam //
AĀ, 5, 1, 4, 8.0 prāṇāya tveti prāñcam eva vyānāya tveti tiryañcam apānāya tvety abhyātmam //
AĀ, 5, 1, 4, 9.0 vasavas tvā gāyatreṇa chandasārohantu tān anv ārohāmīti paścārddhe phalake 'ratnī pratiṣṭhāpayati //
AĀ, 5, 1, 4, 12.0 rudrās tvā traiṣṭubhena chandasārohantu tān anv ārohāmīti dakṣiṇaṃ sakthy atiharati //
AĀ, 5, 1, 4, 13.0 ādityās tvā jāgatena chandasārohantu tān anv ārohāmīti savyam //
AĀ, 5, 1, 4, 14.0 viśve tvā devā ānuṣṭubhena chandasārohantu tān anv ārohāmīti samārohati //
AĀ, 5, 1, 6, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ tāṃ su te kīrtiṃ maghavan mahitvā bhūya id vāvṛdhe vīryāya //
AĀ, 5, 1, 6, 2.1 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair iti tisraḥ //
AĀ, 5, 1, 6, 5.1 nadaṃ va odatīnām ity etayaitāni vyatiṣajati pādaiḥ pādān bṛhatīkāraṃ nadavanty uttarāṇi prathamāyāṃ ca puruṣākṣarāṇy upadadhāti pādeṣv ekaikam avasāne tṛtīyavarjaṃ sa khalu viharati //
AĀ, 5, 1, 6, 7.2 nadaṃ va odatīnām /
AĀ, 5, 1, 6, 8.2 patiṃ vo aghnyānām /
AĀ, 5, 2, 1, 10.1 sutas te soma upa yāhi yajñaṃ matsvā madaṃ puruvāraṃ maghāya /
AĀ, 5, 2, 1, 12.1 ino vasuḥ sam ajaḥ parvateṣṭhāḥ prati vām ṛjīṣī /
AĀ, 5, 2, 2, 2.1 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathantarasya stotriyānurūpau pragāthau /
AĀ, 5, 2, 2, 2.1 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathantarasya stotriyānurūpau pragāthau /
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 2, 8.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhataḥ stotriyānurūpau pragāthau //
AĀ, 5, 2, 2, 8.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhataḥ stotriyānurūpau pragāthau //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 2, 2, 18.0 pra va indrāya vṛtrahantamāya viprā gāthaṃ gāyata yaj jujoṣat //
AĀ, 5, 2, 2, 21.0 viśvatodāvan viśvato na ā bhara yam tvā śaviṣṭham īmahe //
AĀ, 5, 2, 2, 23.0 tvaṃ hy eka īśiṣe sanād amṛkta ojasā //
AĀ, 5, 2, 4, 5.0 vayaṃ gha tvā sutāvanta iti pañcadaśa //
AĀ, 5, 2, 4, 6.0 mo ṣu tvā vāghataś canety etasya dvipadāṃ coddharati rāthantaraṃ ca pragātham //
AĀ, 5, 2, 4, 7.0 atha hāsya nakiḥ sudāso ratham ity etaṃ pragātham uddhṛtya tvām idā hyo nara ity etaṃ pragāthaṃ pratyavadadhāti //
AĀ, 5, 2, 4, 8.0 abhi pra vaḥ surādhasam iti ṣaḍ vālakhilyānāṃ sūktāni //
AĀ, 5, 2, 4, 10.0 ayaṃ te astu haryata iti sūkte //
AĀ, 5, 2, 4, 12.0 tarobhir vo vidadvasum ity uttamām uddharati //
AĀ, 5, 2, 4, 14.0 taṃ vo dasmam ṛtīṣaham ā no viśvāsu havyo yā indra bhuja ābhara iti nava //
AĀ, 5, 2, 5, 6.0 yad indrāhaṃ yathā tvaṃ pra samrājaṃ carṣaṇīnām iti sūkte //
AĀ, 5, 3, 1, 2.0 indrāgnī yuvaṃ su na ity etasyārdharcān gāyatrīkāram uttaram uttarasyānuṣṭupkāraṃ prāg uttamāyāḥ //
AĀ, 5, 3, 1, 3.0 pra vo mahe mandamānāyāndhasa iti nividdhānam //
AĀ, 5, 3, 1, 12.0 pibā somam indra mandatu tveti ṣaṭ //
AĀ, 5, 3, 1, 13.0 yoniṣ ṭa indra sadane akārīty etasya catasraḥ śastvottamām upasaṃtatyopottamayā paridadhāti //
AĀ, 5, 3, 2, 5.1 etās ta ukthabhūtaya etā vāco vibhūtayaḥ /
AĀ, 5, 3, 2, 22.1 cyaveta ced yajñāyajñīyam agne tava śravo vaya iti ṣaṭ stotriyānurūpau yadīḍāndaṃ bhūyasīṣu cet stuvīrann āgnim na svavṛktibhir iti tāvatīr anurūpaḥ //
Aitareyabrāhmaṇa
AB, 1, 4, 1.0 tvam agne saprathā asi soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād yaḥ pūrvam anījānaḥ syāt tasmai //
AB, 1, 4, 1.0 tvam agne saprathā asi soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād yaḥ pūrvam anījānaḥ syāt tasmai //
AB, 1, 4, 2.0 tvayā yajñaṃ vi tanvata iti yajñam evāsmā etad vitanoti //
AB, 1, 4, 3.0 agniḥ pratnena manmanā soma gīrbhiṣ ṭvā vayam iti yaḥ pūrvam ījānaḥ syāt tasmai //
AB, 1, 4, 6.0 agnir vṛtrāṇi jaṅghanat tvaṃ somāsi satpatir iti vārtraghnāv eva kuryāt //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 13, 4.0 bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 13, 6.0 soma yās te mayobhuva iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani prohyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 13, 21.0 yā te dhāmāni haviṣā yajantīty anvāha //
AB, 1, 13, 22.0 tā te viśvā paribhūr astu yajñaṃ //
AB, 1, 16, 2.0 abhi tvā devā savitar iti sāvitrīm anvāha //
AB, 1, 16, 7.0 tvām agne puṣkarād adhīti tṛcam āgneyaṃ gāyatram anvāhāgnau mathyamāne svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 16, 30.0 tvaṃ hy agne agninā vipro vipreṇa san sateti //
AB, 1, 17, 1.0 samidhāgniṃ duvasyat ā pyāyasva sam etu ta ity ājyabhāgayoḥ puronuvākye bhavata ātithyavatyau rūpasamṛddhe //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 19, 9.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānam iti catasra ekapātinyaḥ //
AB, 1, 19, 9.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānam iti catasra ekapātinyaḥ //
AB, 1, 19, 9.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānam iti catasra ekapātinyaḥ //
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
AB, 1, 21, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyam brahma vai bṛhaspatir brahmaṇaivainam tad bhiṣajyati //
AB, 1, 21, 4.0 apaśyaṃ tvā manasā cekitānam iti prajāvān prājāpatyaḥ prajām evāsmiṃs tad dadhāti //
AB, 1, 21, 5.0 kā rādhaddhotrāśvinā vām iti nava vichandasas tad etad yajñasyāntastyaṃ vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca tasmād etā vichandaso bhavanti //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 22, 9.0 pāvakaśoce tava hi kṣayam parīti bhakṣam ākāṅkṣate //
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati //
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 28, 22.0 iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhīti //
AB, 1, 28, 37.0 tvaṃ dūtas tvam u naḥ paraspā ityuttamayā paridadhāti //
AB, 1, 28, 37.0 tvaṃ dūtas tvam u naḥ paraspā ityuttamayā paridadhāti //
AB, 1, 28, 38.0 tvaṃ vasya ā vṛṣabha praṇetā agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopā iti //
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 1, 29, 6.0 pra vāṃ bharan mānuṣā devayanta iti devayanto hy ene mānuṣāḥ prabharanti //
AB, 1, 29, 11.0 yatasrucā mithunā yā saparyataḥ asaṃyatto vrate te kṣeti puṣyatīti //
AB, 1, 29, 18.0 pari tvā girvaṇo gira ity uttamayā paridadhāti //
AB, 1, 30, 10.0 upa tvāgne dive diva upa priyam panipnatam iti tisraś caikāṃ cānvāha //
AB, 2, 2, 2.0 añjanti tvām adhvare devayanta ity anvāha //
AB, 2, 2, 24.0 jāto jāyate sudinatve ahnām iti //
AB, 2, 2, 24.0 jāto jāyate sudinatve ahnām iti //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 2, 9, 5.0 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati //
AB, 2, 9, 5.0 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati //
AB, 2, 10, 2.0 tvaṃ hy agne prathamo manoteti sūktam anvāha //
AB, 2, 12, 10.0 ghṛtavantaḥ pāvaka te stokā ścotanti medasa iti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 12.0 tubhyaṃ stokā ghṛtaścuto 'gne viprāya santyeti ghṛtaścuto hi bhavanti //
AB, 2, 12, 14.0 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 16.0 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe ścotanti te vaso stokā adhi tvaci prati tān devaśo vihīti //
AB, 2, 12, 16.0 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe ścotanti te vaso stokā adhi tvaci prati tān devaśo vihīti //
AB, 2, 12, 16.0 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe ścotanti te vaso stokā adhi tvaci prati tān devaśo vihīti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 35, 1.0 pra vo devāyāgnaya ity anuṣṭubhaḥ //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 40, 1.0 pra vo devāyāgnaya iti śaṃsati prāṇo vai pra prāṇaṃ hīmāni sarvāṇi bhūtāny anuprayanti prāṇam eva tat saṃbhāvayati prāṇaṃ saṃskurute //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 3, 8, 3.0 vaṣaṭkāra mā mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 9.0 taddhaika āhus tān vo maha iti śaṃsed etāṃ vāva vayam bharateṣu śasyamānām abhivyajānīma iti vadantaḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 8.0 tān indra uvācāpi vo 'trāstv iti te devā abruvan virāḍ yājyāstu niṣkevalyasya yā trayastriṃśadakṣarā //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 29, 1.0 te devā abruvann ādityān yuṣmābhir idaṃ savanam udyacchāmeti tatheti tasmād ādityārambhaṇaṃ tṛtīyasavanam ādityagrahaḥ purastāt tasya //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 32, 1.0 āgneyī prathamā ghṛtayājyā saumī saumyayājyā vaiṣṇavī ghṛtayājyā tvaṃ soma pitṛbhiḥ saṃvidāna iti saumyasya pitṛmatyā yajati //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
AB, 3, 35, 6.0 yajñā yajñā vo agnaye devo vo draviṇodā iti madhye yoniṃ cānurūpaṃ ca śaṃsati tad yan madhye yoniṃ cānurūpam ca śaṃsati tasmān madhye yonir dhṛtā //
AB, 3, 35, 6.0 yajñā yajñā vo agnaye devo vo draviṇodā iti madhye yoniṃ cānurūpaṃ ca śaṃsati tad yan madhye yoniṃ cānurūpam ca śaṃsati tasmān madhye yonir dhṛtā //
AB, 3, 38, 10.0 tvaṃ rājā januṣāṃ dhehy asme itīyaṃ vai rājā januṣām //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 49, 2.0 ehy ū ṣu bravāṇi te 'gna itthetarā gira iti //
AB, 3, 49, 6.0 so 'bravīd ime vā asurā uktheṣu śritās tān vo na kaścana paśyatīti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 4, 4.0 pra pra vas triṣṭubham iṣam arcata prārcata yo vyatīṁr aphāṇayad iti prajñātā anuṣṭubhaḥ śaṃsati tad yatheha ceha cāpathena caritvā panthānam paryaveyāt tādṛk tad yat prajñātā anuṣṭubhaḥ śaṃsati //
AB, 4, 4, 10.0 atho idaṃ savanaṃ kevalaṃ ta iti mādhyaṃdinaṃ vai savanaṃ kevalam mādhyaṃdinād evainaṃ tat savanāt saṃnirmimīte //
AB, 4, 6, 1.0 pāntam ā vo andhasa ity andhasvatyānuṣṭubhā rātrīm pratipadyate //
AB, 4, 10, 6.0 abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya //
AB, 4, 11, 17.0 aśvinā vāyunā yuvaṃ sudakṣobhā pibatam aśvineti //
AB, 4, 11, 20.0 tasmād evaṃ vidvān gāyatryā caiva virājā ca vaṣaṭkuryāt pra vām andhāṃsi madyāny asthur ubhā pibatam aśvinety etābhyām //
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 10.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 31, 5.0 vāyo ye te sahasriṇa iti praugaṃ sutaḥ soma ṛtāvṛdheti vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 6.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 8.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyā acyutā //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 1.0 yā ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 6.0 yajñasya vo rathyaṃ viśpatiṃ viśām iti vaiśvadevaṃ vṛṣā ketur yajato dyām aśāyateti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 15.0 agnir netā tvaṃ soma kratubhiḥ pinvanty āpa iti dhāyyā acyutāḥ //
AB, 5, 1, 18.0 yad dyāva indra te śataṃ yad indra yāvatas tvam iti vairūpam pṛṣṭham bhavati rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 18.0 yad dyāva indra te śataṃ yad indra yāvatas tvam iti vairūpam pṛṣṭham bhavati rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 20.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 2, 17.0 tvam agne prathamo aṅgirā ṛṣir iti jātavedasyam purastādudarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpaṃ tvaṃ tvam ity uttaraṃ tryaham abhivadati saṃtatyai //
AB, 5, 2, 17.0 tvam agne prathamo aṅgirā ṛṣir iti jātavedasyam purastādudarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpaṃ tvaṃ tvam ity uttaraṃ tryaham abhivadati saṃtatyai //
AB, 5, 2, 17.0 tvam agne prathamo aṅgirā ṛṣir iti jātavedasyam purastādudarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpaṃ tvaṃ tvam ity uttaraṃ tryaham abhivadati saṃtatyai //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 11.0 taṃ tvā yajñebhir īmaha iti marutvatīyasya pratipad īmaha ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 21.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 4, 22.0 tvam indra pratūrtiṣv iti sāmapragātho 'śastihā janiteti jātavāṃś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 2.0 yudhmasya te vṛṣabhasya svarāja iti sūktam ugraṃ gabhīraṃ januṣābhy ugram iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 4.0 tyam u vaḥ satrāsāham iti paryāso viśvāsu gīrṣv āyatam ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 6, 6.0 imam ū ṣu vo atithim uṣarbudham iti pañcamasyāhna ājyam bhavati jāgatam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 12.0 indra piba tubhyaṃ suto madāyeti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 7, 7.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 7, 8.0 mo ṣu tvā vāghataś caneti sāmapragātho 'dhyāsavān paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 3.0 satrā madāsas tava viśvajanyā iti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 8.0 yaṃ tvaṃ ratham indra medhasātaya iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 16.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 15, 6.0 madhvo vo nāma mārutaṃ yajatrā iti mārutam bahvabhivyāhṛtyam anto vai bahv antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati saptame 'hani //
AB, 5, 16, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati saptame 'hani //
AB, 5, 16, 27.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 17, 7.0 abhi tvā deva savitar iti sāvitraṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 14.0 pra yat vas triṣṭubham iṣam iti mārutaṃ preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 16.0 dūtaṃ vo viśvavedasam iti jātavedasyam aniruktaṃ saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 6.0 agniṃ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 12.0 mahaś cit tvam indra yata etān iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 21.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaraṃ pṛṣṭhaṃ bhavaty aṣṭame 'hani //
AB, 5, 18, 21.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaraṃ pṛṣṭhaṃ bhavaty aṣṭame 'hani //
AB, 5, 18, 23.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 16.0 krīᄆaṃ vaḥ śardho mārutam iti mārutaṃ jambhe rasasya vāvṛdha iti vṛdhanvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 14.0 imā u tvā purutamasya kāror iti sūktaṃ dhiyo ratheṣṭhām ity anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati navame 'hani //
AB, 5, 20, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati navame 'hani //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 21, 1.0 saṃ ca tve jagmur gira indra pūrvīr iti sūktaṃ gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 4.0 tat ta indriyam paramam parācair iti sūktam anto vai paramam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 11.0 pra vām mahi dyavī abhīti dyāvāpṛthivīyaṃ śucī upa praśastaya iti śucivan navame 'hani navamasyāhno rūpam //
AB, 5, 25, 13.0 te vā etaṃ graham agṛhṇata vācaspate vidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāmnā dyāṃ gaccha yāṃ devāḥ prajāpatigṛhapataya ṛddhim arādhnuvaṃs tām ṛddhiṃ rātsyāmaḥ //
AB, 5, 25, 13.0 te vā etaṃ graham agṛhṇata vācaspate vidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāmnā dyāṃ gaccha yāṃ devāḥ prajāpatigṛhapataya ṛddhim arādhnuvaṃs tām ṛddhiṃ rātsyāmaḥ //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 6, 3.0 indraṃ vo viśvatas parīti brāhmaṇācchaṃsino havāmahe janebhya itīndram evaitayāhar ahar nihvayante //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 9, 1.0 ā tvā vahantu haraya iti prātaḥsavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhāḥ //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 11, 9.0 evā pāhi pratnathā mandatu tveti brāhmaṇācchaṃsī yajati //
AB, 6, 11, 10.0 arvāṅ ehi somakāmaṃ tvāhur iti potā yajati //
AB, 6, 11, 11.0 tavāyaṃ somastvam ehy arvāṅ iti neṣṭā yajati //
AB, 6, 11, 11.0 tavāyaṃ somastvam ehy arvāṅ iti neṣṭā yajati //
AB, 6, 12, 7.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati yuvo ratho adhvaraṃ devavītaya iti bahūni vāha tad ṛbhūṇām rūpam //
AB, 6, 12, 8.0 indraś ca somam pibatam bṛhaspata iti brāhmaṇācchaṃsī yajaty ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 9.0 ā vo vahantu saptayo raghuṣyada iti potā yajati raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 11.0 indrāviṣṇū pibatam madhvo asyety achāvāko yajaty ā vām andhāṃsi madirāṇy agmann iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 6, 15, 2.0 atha traiṣṭubham achāvāko 'ntataḥ śaṃsati saṃ vāṃ karmaṇeti yad eva panāyyaṃ karma tad etad abhivadati //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 22, 2.0 apāpāco abhibhūte nudasva apodīco apa śūrādharāca urau yathā tava śarman mademeti //
AB, 6, 23, 3.0 āhaṃ sarasvatīvator nūnaṃ sā ta ity ahīnaṃ yuṅkte //
AB, 6, 23, 4.0 te syāma deva varuṇa nū ṣṭuta iti vimuñcati //
AB, 6, 24, 3.0 yaḥ kakubho nidhāraya iti maitrāvaruṇaḥ pūrvīṣṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyam bharāṇām ity achāvākaḥ //
AB, 6, 26, 13.0 yo vā agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ //
AB, 6, 27, 15.0 taṃ hotā retobhūtaṃ siktvā maitrāvaruṇāya samprayacchaty etasya tvam prāṇān kalpayeti //
AB, 6, 28, 10.0 tasya maitrāvaruṇaḥ prāṇān kalpayitvā brāhmaṇācchaṃsine samprayacchaty etaṃ tvam prajanayeti //
AB, 6, 29, 5.0 tam brāhmaṇācchaṃsī janayitvāchāvākāya samprayacchaty etasya tvam pratiṣṭhāṃ kalpayeti //
AB, 6, 30, 8.0 taddha tathā śasyamāne gauśla ājagāma sa hovāca hotaḥ kathā te śastraṃ vicakram plavata iti //
AB, 6, 30, 14.0 sa hovācaindram eṣa viṣṇunyaṅgaṃ śaṃsatv atha tvam etaṃ hotar upariṣṭād raudryai dhāyyāyai purastān mārutasyāpy asyāthā iti //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 35, 4.0 atha yo 'sau tapatīṁ eṣo 'śvaḥ śveto rūpaṃ kṛtvāśvābhidhānyapihitenātmanā praticakrama imaṃ vo nayāma iti sa eṣa devanītho 'nūcyate //
AB, 6, 35, 15.0 ādityā rudrā vasavas tveᄆate //
AB, 6, 35, 19.0 tad vo astu sucetanam //
AB, 6, 35, 20.0 yuṣme astu dive dive //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 13, 11.0 devāś caitām ṛṣayaś ca tejaḥ samabharan mahat devā manuṣyān abruvann eṣā vo jananī punaḥ //
AB, 7, 14, 1.0 athainam uvāca varuṇaṃ rājānam upadhāva putro me jāyatāṃ tena tvā yajā iti //
AB, 7, 14, 2.0 tatheti sa varuṇaṃ rājānam upasasāra putro me jāyatāṃ tena tvā yajā iti tatheti tasya ha putro jajñe rohito nāma //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 16, 5.0 tam agnir uvāca savitā vai prasavānām īśe tam evopadhāveti sa savitāram upasasārābhi tvā deva savitar ity etena tṛcena //
AB, 7, 16, 7.0 taṃ varuṇa uvācāgnir vai devānām mukhaṃ suhṛdayatamas taṃ nu stuhy atha tvotsrakṣyāma iti so 'gniṃ tuṣṭāvāta uttarābhir dvāviṃśatyā //
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 16, 11.0 tam indra uvācāśvinau no stuhy atha tvotsrakṣyāma iti so 'śvinau tuṣṭāvāta uttareṇa tṛcena //
AB, 7, 16, 12.0 tam aśvinā ūcatur uṣasaṃ nu stuhy atha tvotsrakṣyāma iti sa uṣasaṃ tuṣṭāvāta uttarena tṛcena //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 18, 2.0 tad ye jyāyāṃso na te kuśalam menire tān anuvyājahārāntān vaḥ prajā bhakṣīṣṭeti ta ete 'ndhrāḥ puṇḍrāḥ śabarāḥ pulindā mūtibā ity udantyā bahavo bhavanti vaiśvāmitrā dasyūnām bhūyiṣṭhāḥ //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
AB, 7, 18, 6.0 puraetrā vīravanto devarātena gāthināḥ sarve rādhyāḥ stha putrā eṣa vaḥ sadvivācanam //
AB, 7, 18, 7.0 eṣa vaḥ kuśikā vīro devarātas tam anvita yuṣmāṃś ca dāyam ma upetā vidyāṃ yām u ca vidmasi //
AB, 7, 18, 7.0 eṣa vaḥ kuśikā vīro devarātas tam anvita yuṣmāṃś ca dāyam ma upetā vidyāṃ yām u ca vidmasi //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 27, 3.0 ayam aham asmi vo vīra iti hovāca rāmo mārgaveyaḥ //
AB, 7, 27, 4.0 rāmo hāsa mārgaveyo 'nūcānaḥ śyāparṇīyas teṣāṃ hottiṣṭhatām uvācāpi nu rājann itthaṃvidaṃ veder utthāpayantīti yas tvaṃ kathaṃ vettha brahmabandhav iti //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 7, 33, 7.0 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājā iti camasam āpyāyayaty abhirūpābhyāṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 7, 33, 7.0 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājā iti camasam āpyāyayaty abhirūpābhyāṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
AB, 7, 34, 8.0 tasmin hovāca prokte sahasram u ha brāhmaṇa tubhyaṃ dadmaḥ saśyāparṇa u me yajña iti //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 6, 3.0 agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi //
AB, 8, 6, 10.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacam me sarvāṁ agnīṃr apsuṣado huve vo mayi varco balam ojo nidhatteti //
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
AB, 8, 7, 4.0 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
AB, 8, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
AB, 8, 10, 3.0 ātiṣṭhasvaitāṃ te diśam abhimukhaḥ saṃnaddho ratho 'bhipravartatāṃ sa udaṅ sa pratyaṅ sa dakṣiṇā sa prāṅ so 'bhy amitraṃ iti //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 15, 2.0 yāṃ ca rātrīm ajāyathā yāṃ ca pretāsi tad ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīya yadi me druhyer iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 21, 10.0 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ didāsitha nimaṅkṣye 'haṃ salilasya madhye moghas ta eṣa kaśyapāyāsa saṃgara iti //
AB, 8, 22, 2.0 sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti //
AB, 8, 22, 8.0 śataṃ tubhyaṃ śataṃ tubhyam iti smaiva pratāmyati sahasraṃ tubhyam ity uktvā prāṇān sma pratipadyata iti //
AB, 8, 22, 8.0 śataṃ tubhyaṃ śataṃ tubhyam iti smaiva pratāmyati sahasraṃ tubhyam ity uktvā prāṇān sma pratipadyata iti //
AB, 8, 22, 8.0 śataṃ tubhyaṃ śataṃ tubhyam iti smaiva pratāmyati sahasraṃ tubhyam ity uktvā prāṇān sma pratipadyata iti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
Aitareyopaniṣad
AU, 1, 2, 5.2 te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti /
Atharvaprāyaścittāni
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 1, 2, 1.0 vācā tvā hotrā prāṇenādhvaryuṇā cakṣuṣodgātrā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir ṛtvigbhir daivyair abhyuddharāmi //
AVPr, 1, 2, 1.0 vācā tvā hotrā prāṇenādhvaryuṇā cakṣuṣodgātrā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir ṛtvigbhir daivyair abhyuddharāmi //
AVPr, 1, 3, 23.1 tanvaṃs tantur upa sedur agne tvaṃ pathā rajasi devayānaḥ /
AVPr, 1, 3, 23.2 tvayāgne pṛṣṭhaṃ vayam āruhemādhā devaiḥ sadhamādaṃ madema //
AVPr, 1, 3, 25.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyā saṃtanomi //
AVPr, 1, 3, 26.0 vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām aṅgirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā saṃtatyā saṃtanomi //
AVPr, 1, 4, 1.2 śuṣyadā yūyaṃ syandadhvam upahūto 'haṃ sumedhā varcasvī //
AVPr, 1, 4, 3.1 namas te pathyā revati svasti mā parāyaṇaḥ /
AVPr, 2, 1, 11.0 saṃsthitahomeṣu tvam agne saprathā asi juṣṭo hotā vareṇyas tvayā yajñaṃ vitanvata iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 1, 11.0 saṃsthitahomeṣu tvam agne saprathā asi juṣṭo hotā vareṇyas tvayā yajñaṃ vitanvata iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 3, 12.0 saṃsthitahomeṣu tvam agne saprathā asi //
AVPr, 2, 4, 4.0 saṃsthitahomeṣv agne prāśnāhi prathamas tvaṃ hi vettha yathā haviḥ //
AVPr, 2, 4, 6.1 tvam agne vratapā asi /
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 2, 5, 13.2 mā tvā dabhyan yātudhānāḥ //
AVPr, 2, 5, 20.1 dviṣantam agne dviṣatāṃ ca vittaṃ gaccha tvam ādāya parāvato 'nyān /
AVPr, 2, 5, 20.3 yas tvam agne pramattānāṃ praṇīta upaśāmyasi /
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 2, 7, 15.0 ud agne śucayas tava śukrā bhrājanta īrate //
AVPr, 2, 7, 16.0 tava jyotīṃṣy arcayaḥ svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
AVPr, 2, 8, 10.2 tvam agne saprathā asi yena pathā vaivasvataḥ tvam agne vratapā asīti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 8, 10.2 tvam agne saprathā asi yena pathā vaivasvataḥ tvam agne vratapā asīti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 9, 5.1 agneṣ ṭe vācaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.2 vātāt te prāṇaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.3 sūryāt te cakṣu spṛṇomi svāhā /
AVPr, 2, 9, 5.4 candrāt te mana spṛṇomi svāhā /
AVPr, 2, 9, 5.5 digbhyas te jyoti spṛṇomi svāhā /
AVPr, 2, 9, 5.6 adbhyas te rasaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.7 asthibhyas te majjānaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.8 snehebhyas te snāvānaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.9 oṣadhībhyas te lomāni spṛṇomi svāhā /
AVPr, 2, 9, 5.10 pṛthivyās te śarīraṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.11 antarikṣāt ta ākāśaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.12 mānuṣāt ta ākāśād divyam ākāśaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.13 indrāt te balaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.14 somāt te rājñaḥ kīrttiṃ yaśaś ca spṛṇomi svāhā //
AVPr, 2, 9, 6.0 iti ca hutvāthainaṃ punaḥ pradiśati vāyave tveti //
AVPr, 2, 9, 8.0 spṛtibhir eva hutvāthainam anudiśaty ṛtave tveti //
AVPr, 2, 9, 10.2 rakṣobhyas tveti //
AVPr, 2, 9, 41.1 taṃ yadi purastāt tiṣṭhantam upavadet taṃ brūyād vasūnāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 42.1 taṃ yadi dakṣiṇatas tiṣṭhantam upavadet taṃ brūyād rudrāṇāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 43.1 taṃ yadi paścāt tiṣṭhantam upavadet taṃ brūyād ādityānāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 44.1 taṃ yady uttaratas tiṣṭhantam upavadet taṃ brūyād viśveṣāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 3, 4, 3.0 tvāṃ yajño viṣṇur iti ca //
AVPr, 3, 4, 4.0 tvāṃ yajño viṣṇur yajñaviṣṇū anūnaṃ hitvā ātmānaṃ deveṣu vidayāmīti //
AVPr, 3, 7, 5.0 eṣā te 'gne //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 4, 1, 11.0 yajñasya tvā pramayeti catasṛbhiḥ parigṛhṇīyāt //
AVPr, 4, 1, 12.0 yajñasya tvā pramayonmayābhimayā pratimayā paridadema svāheti //
AVPr, 4, 1, 16.0 tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ juhuyāt //
AVPr, 4, 1, 16.0 tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ juhuyāt //
AVPr, 4, 1, 17.0 tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭhāḥ yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdhy asmat //
AVPr, 4, 1, 18.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
AVPr, 4, 1, 33.0 kapāle bhinne gāyatryā tvā śatākṣarayā saṃdadhāmīti saṃdhāya dhātā dadhātv ity eva juhuyāt //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 1, 39.0 tvaṃ no agne //
AVPr, 4, 1, 41.0 sa tvaṃ no 'gne //
AVPr, 4, 2, 2.0 samāpyāmo 'ham asmi sā tvam iti tasyā dakṣiṇaṃ hastam anvālabhyopāhvayīta //
AVPr, 4, 2, 3.0 āhutiś ced bahiṣparidhi skanded āgnīdhraṃ brūyuḥ saṃkrahiṣyāṃ tvā juhudhīti //
AVPr, 4, 3, 5.0 viṣyannam agne tvaṃ na iti juhuyāt //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
AVPr, 5, 1, 7.2 saṃrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām iti //
AVPr, 5, 2, 16.1 ano rathāsya puruṣo vā vyaveyād yad agne pūrvaṃ nihitaṃ padaṃ hi te sūryasya raśmīn anvātatāna /
AVPr, 5, 3, 1.0 anvāhitāgniś cet prayāyāt tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire iti hutvā prayāyāt //
AVPr, 5, 3, 7.0 śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena //
AVPr, 5, 3, 7.0 śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 5, 6, 2.2 tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān //
AVPr, 6, 1, 22.2 tvāṃ śaśvanta upa yanti vājāḥ //
AVPr, 6, 1, 23.1 sapta te agne samidhaḥ sapta jihvāḥ saptarṣayaḥ sapta dhāma priyāṇi /
AVPr, 6, 1, 23.2 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr āpṛṇasva ghṛtena svāhā //
AVPr, 6, 1, 29.1 sapta te agne samidhaḥ /
AVPr, 6, 1, 30.0 paśuśrapaṇaś ced anugacched auttaravedikāt praṇīya tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ hutvā //
AVPr, 6, 1, 30.0 paśuśrapaṇaś ced anugacched auttaravedikāt praṇīya tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ hutvā //
AVPr, 6, 2, 1.1 kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ /
AVPr, 6, 2, 1.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
AVPr, 6, 2, 2.1 yās te agna ārdrā yonayo yāḥ kulāyinīḥ /
AVPr, 6, 2, 2.2 ye te agna indavo yā u nābhayaḥ /
AVPr, 6, 2, 2.3 yās te agne tanva ūrjo nāma tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ śataṃ cinvānas tanvā niṣīdata //
AVPr, 6, 2, 2.3 yās te agne tanva ūrjo nāma tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ śataṃ cinvānas tanvā niṣīdata //
AVPr, 6, 2, 7.2 namas te bhuvo viśvaṃ tad gṛhītvā māndā vāśā iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 2, 9.0 vṛṣṇo aśvasya saṃdānam asi vṛṣṭyai tvopanahyāmi //
AVPr, 6, 2, 14.1 indriyāvān madintamas taṃ vo māva kramiṣam /
AVPr, 6, 3, 1.1 abhivṛṣṭe some dyauś ca tvā pṛthivī ca śṛṇītām antarikṣaṃ ca /
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 3, 3.1 ....ś ca tvā .... indur indum upāgāt sāyāme so ma bhūt sarva tasya ta indo /
AVPr, 6, 3, 3.1 ....ś ca tvā .... indur indum upāgāt sāyāme so ma bhūt sarva tasya ta indo /
AVPr, 6, 3, 12.1 dhruvaś ced upadasyet pravṛttā cet sthālī syād vasavas tvādīs tarpayantu rudrās tvā tarpayantu /
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 4, 3.0 tatra tā dadyād yāḥ kasyai tvā dāsya bhavati //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 13.1 upāṃśvantaryāmau ca cet te prāṇāpānau pātām /
AVPr, 6, 6, 13.2 upāṃśusavanas te vyānaṃ pātu /
AVPr, 6, 6, 13.4 dakṣakratū te mitrāvaruṇau pātāṃ /
AVPr, 6, 6, 13.6 ātmānaṃ ta āgrayaṇaḥ pātu /
AVPr, 6, 6, 13.7 aṅgāni ca ta ukthyaḥ pātu /
AVPr, 6, 6, 13.8 āyuṣ ṭe dhruvaḥ pātu /
AVPr, 6, 6, 13.9 vīryaṃ te lakṣmīḥ pātv iti juhuyāt //
AVPr, 6, 8, 8.0 prātaranuvākaṃ ced duritam upākuryāt pra vāṃ daṃsāṃsy aśvināv avocam iti pañcabhir juhuyāt //
AVPr, 6, 9, 1.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
AVPr, 6, 9, 2.1 madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām /
AVPr, 6, 9, 3.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
AVPr, 6, 9, 5.2 saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtānīti //
AVPr, 6, 9, 12.2 ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṃ pitaro na āsan /
Atharvaveda (Paippalāda)
AVP, 1, 4, 1.1 vidma te śara pitaraṃ parjanyaṃ bhūriretasam /
AVP, 1, 4, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 4.1 pra te bhinadmi mehanaṃ vartraṃ veśantyā iva /
AVP, 1, 4, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 5.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVP, 1, 5, 1.1 vaṣaṭ te pūṣann asyai suvṛktim aryamā hotā kṛṇotu vedhāḥ /
AVP, 1, 5, 3.2 śrathayā sūṣaṇe tvam ava tvaṃ biṣkale sṛja //
AVP, 1, 5, 3.2 śrathayā sūṣaṇe tvam ava tvaṃ biṣkale sṛja //
AVP, 1, 7, 1.2 taṃ tvā yaumi brahmaṇā deva divya namas te astu divi te sadhastham //
AVP, 1, 7, 1.2 taṃ tvā yaumi brahmaṇā deva divya namas te astu divi te sadhastham //
AVP, 1, 7, 1.2 taṃ tvā yaumi brahmaṇā deva divya namas te astu divi te sadhastham //
AVP, 1, 7, 4.2 tābhyo vo devīr nama it kṛṇomi //
AVP, 1, 8, 1.2 bheṣajaṃ subheṣajaṃ yat te kṛṇomi bheṣajam //
AVP, 1, 8, 2.1 ād aṅgā kuvid aṅgā śataṃ yad bheṣajāni te sahasraṃ vā gha yāni te /
AVP, 1, 8, 2.1 ād aṅgā kuvid aṅgā śataṃ yad bheṣajāni te sahasraṃ vā gha yāni te /
AVP, 1, 8, 2.2 teṣām asi tvam uttamam anāsrāvam arogaṇam //
AVP, 1, 9, 2.1 namas te rājan varuṇāstu manyave viśvaṃ hi deva nicikeṣi drugdham /
AVP, 1, 9, 3.2 rājñas tvā satyadharmaṇo muñcāmi varuṇād aham //
AVP, 1, 9, 4.1 amuñcaṃ tvā vaiśvānarād arṇavān mahatas pari /
AVP, 1, 10, 4.2 sīsena vidhyāmas tvā yathā no 'so avīrahā //
AVP, 1, 11, 3.1 abhi tvā devaḥ savitābhi somo avīvṛtat /
AVP, 1, 11, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
AVP, 1, 12, 1.1 tubhyam eva jariman vardhatām ayaṃ mainam anye mṛtyavo hiṁsiṣus tvat /
AVP, 1, 12, 1.1 tubhyam eva jariman vardhatām ayaṃ mainam anye mṛtyavo hiṁsiṣus tvat /
AVP, 1, 12, 2.1 mitraś ca tvā varuṇaś ca riśādau jarāmṛtyuṃ kṛṇutāṃ saṃvidānau /
AVP, 1, 12, 3.1 dyauṣ ṭe pitā pṛthivī mātā jarāṃ mṛtyuṃ kṛṇutāṃ dīrgham āyuḥ /
AVP, 1, 12, 4.1 tvam īśiṣe paśūnāṃ pārthivānāṃ ye jātā uta ye janitvāḥ /
AVP, 1, 13, 1.2 etaṃ vāṃ dyāvāpṛthivī pari dadāmi sa mā tṛṣat sa mā kṣudhat //
AVP, 1, 13, 4.2 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVP, 1, 13, 4.3 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVP, 1, 13, 4.3 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVP, 1, 13, 4.3 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVP, 1, 14, 1.1 viśve devāso abhi rakṣatemam utādityā jāgṛta yūyam asmin /
AVP, 1, 14, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVP, 1, 14, 2.2 sarvebhyo vaḥ pari dadāmy etaṃ ta enaṃ svasti jarase nayātha //
AVP, 1, 14, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai sattrasadaḥ kṛṇomi //
AVP, 1, 14, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai sattrasadaḥ kṛṇomi //
AVP, 1, 15, 1.1 ahaṃ te bhagam ā dade 'dhi śīrṣṇa iva srajam /
AVP, 1, 15, 2.1 iyaṃ te rājan kanyā vadhūr ni dhūyate yama /
AVP, 1, 15, 3.1 iyaṃ te ketapā rājann imāṃ te pari dadmasi /
AVP, 1, 15, 3.1 iyaṃ te ketapā rājann imāṃ te pari dadmasi /
AVP, 1, 15, 4.2 antaḥkośam iva jāmayo api nahyāmi te bhagam //
AVP, 1, 16, 2.2 ā tvā svo aśnutāṃ varṇaḥ parā śvetāni pātaya //
AVP, 1, 16, 3.1 asitaṃ te pralayanam āsthānam asitaṃ tava /
AVP, 1, 16, 3.1 asitaṃ te pralayanam āsthānam asitaṃ tava /
AVP, 1, 17, 4.1 śaṃ te parasmai gātrāya śam astv avarāya te /
AVP, 1, 17, 4.1 śaṃ te parasmai gātrāya śam astv avarāya te /
AVP, 1, 17, 4.2 śaṃ te pṛṣṭibhyo majjabhyaḥ śam astu tanve tava //
AVP, 1, 17, 4.2 śaṃ te pṛṣṭibhyo majjabhyaḥ śam astu tanve tava //
AVP, 1, 18, 4.1 ihed asātha na puro gamātheryo gopāḥ puṣṭapatir va ājat /
AVP, 1, 18, 4.2 asmai vaḥ kāmāyopa kāminīr viśve vo devā upa saṃ dyān iha //
AVP, 1, 18, 4.2 asmai vaḥ kāmāyopa kāminīr viśve vo devā upa saṃ dyān iha //
AVP, 1, 19, 3.2 tena tvam agna iha vardhayemaṃ rāyaspoṣaṃ śraiṣṭhyam ā dhehy asmai //
AVP, 1, 21, 2.2 sūryaḥ kṛṇotu bheṣajaṃ candramā vo 'pochatu //
AVP, 1, 22, 3.1 aśloṇas te haviṣā vidheyam asrāmas te ghṛtenā juhomi /
AVP, 1, 22, 3.1 aśloṇas te haviṣā vidheyam asrāmas te ghṛtenā juhomi /
AVP, 1, 26, 1.1 suparṇo jātaḥ prathamas tasya tvaṃ pittam āsitha /
AVP, 1, 26, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVP, 1, 26, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVP, 1, 26, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
AVP, 1, 26, 4.2 tad astu sutvak tanvo yatas tvāpanayāmasi //
AVP, 1, 28, 1.1 anu sūryam ud ayatāṃ hṛddyoto harimā ca te /
AVP, 1, 28, 1.2 yo rohitasya gor varṇas tena tvā pari dadhmasi //
AVP, 1, 28, 2.1 pari tvā rohitair varṇair dīrghāyutvāya dadhmasi /
AVP, 1, 28, 2.2 yathā tvam arapā aso atho aharito bhava //
AVP, 1, 28, 3.2 rūpaṃ rūpaṃ vayo vayas tena tvā pari dadhmasi //
AVP, 1, 28, 4.1 śukeṣu te harimāṇaṃ prapaṇākāsu dadhmasi /
AVP, 1, 28, 4.2 atho hāridraveṣu te harimāṇaṃ ni dadhmasi //
AVP, 1, 29, 4.1 cetantīm aśmalāṃ palāṃ tāsāṃ vo namo arciṣe /
AVP, 1, 30, 2.1 tvaṃ kāma sahasāsi pratiṣṭhito vibhur vibhāvā suṣakhā sakhīyate /
AVP, 1, 30, 2.2 tvam ugraḥ pṛtanāsu sāsahiḥ saha ojo yajamānāya dhehi //
AVP, 1, 30, 5.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
AVP, 1, 30, 6.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVP, 1, 30, 6.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVP, 1, 31, 3.1 uttamo nāmāsy uttamo nāma te pitā /
AVP, 1, 32, 1.2 tatra ta āhuḥ paramaṃ janitraṃ sa naḥ saṃvidvān pari vṛṅdhi takman //
AVP, 1, 32, 3.1 yady arcir yadi vāsi dhūmaḥ śakalyeṣu yadi vā te janitram /
AVP, 1, 32, 4.1 namaḥ śītāya takmane namo rūrāya kṛṇmo vayaṃ te /
AVP, 1, 37, 1.1 ubhayīr aham āyatāḥ parācīr akaraṃ tvat /
AVP, 1, 37, 2.1 namas te rudrāsyate namaḥ pratihitābhyaḥ /
AVP, 1, 37, 4.1 ayasmayaṃ me vimitaṃ yuṣmad bhiyā mahat kṛtaṃ /
AVP, 1, 41, 2.1 agne jātavedaḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
AVP, 1, 41, 2.1 agne jātavedaḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
AVP, 1, 42, 1.2 ya steno yaś ca taskaras tāṃs te agne 'pi dadhāmy āsani //
AVP, 1, 42, 2.2 hanūbhyāṃ stenān maghavan tāṃs tvaṃ khāda sukhāditān //
AVP, 1, 42, 3.2 ye kakṣeṣv aghāyavas tāṃs te agne 'pi dadhāmy āsani //
AVP, 1, 42, 4.2 āmādaḥ kravyādo ripūṃs tān agne saṃ dahā tvam //
AVP, 1, 44, 3.1 yat tālavye dati saṃsisikṣe viṣaṃ tvam /
AVP, 1, 45, 1.2 anyedyukaṃ sadandiṃ tvā tṛtīyaka huve namasyaṃ sahadevam apsujam //
AVP, 1, 45, 4.1 namas te vidma te kāśanāyanaṃ yato yataḥ surabhe saṃbabhūvitha /
AVP, 1, 45, 4.1 namas te vidma te kāśanāyanaṃ yato yataḥ surabhe saṃbabhūvitha /
AVP, 1, 45, 4.2 sa no mā hiṃsīr namo astu tubhyaṃ śīrṣaktyā yakṣmād iha pārayā naḥ //
AVP, 1, 46, 1.1 asya tvaṃ dadataḥ soma rājan varmeva tanvaṃ pari pāhi viśvataḥ /
AVP, 1, 48, 2.1 na te bāhvo raso asti na śīrṣe nota madhyataḥ /
AVP, 1, 48, 3.1 yat te skandhān upatasthau vijāmni yac ca te parau /
AVP, 1, 48, 3.1 yat te skandhān upatasthau vijāmni yac ca te parau /
AVP, 1, 48, 3.2 apamityam ivābhṛtaṃ malaṃ te prati dadhmasi //
AVP, 1, 48, 4.1 adanti tvā pipīlikā vi vṛścanti mayūryaḥ /
AVP, 1, 50, 1.1 yad eyatha pareyatha yat te tan mana īyate /
AVP, 1, 50, 1.2 tatas tvā punar arvāñcaṃ bhūtasyājīgamat patiḥ //
AVP, 1, 50, 2.1 ā tvā nayād bhūtapatir ā devo bṛhaspatiḥ /
AVP, 1, 50, 2.2 ādityāḥ sarve tvā neṣan viśve devāḥ suvarcasaḥ //
AVP, 1, 50, 4.1 yas tvā nināya nayakaḥ sa u tvehā nayāt punaḥ /
AVP, 1, 50, 4.1 yas tvā nināya nayakaḥ sa u tvehā nayāt punaḥ /
AVP, 1, 51, 3.1 tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ /
AVP, 1, 53, 4.1 upā vartadhvam upa na eta sarve ayaṃ cettādhipatir vo astu /
AVP, 1, 54, 1.1 tvam agne pramatis tvaṃ pitāsi nas tvaṃ sakhā yujyo 'si jātavedaḥ /
AVP, 1, 54, 1.1 tvam agne pramatis tvaṃ pitāsi nas tvaṃ sakhā yujyo 'si jātavedaḥ /
AVP, 1, 54, 1.1 tvam agne pramatis tvaṃ pitāsi nas tvaṃ sakhā yujyo 'si jātavedaḥ /
AVP, 1, 54, 1.2 tvaṃ viśvavid gātuvit kavir viśvā āśā abhayāḥ santv asme //
AVP, 1, 54, 3.2 indriyāya tvā karmaṇe vīryāya prati gṛhṇāmi śataśāradāya //
AVP, 1, 54, 4.1 ūrje tvā balāya tvaujase sahase tvā /
AVP, 1, 54, 4.1 ūrje tvā balāya tvaujase sahase tvā /
AVP, 1, 54, 4.1 ūrje tvā balāya tvaujase sahase tvā /
AVP, 1, 54, 4.2 abhibhūyāya tvā rāṣṭrabhṛtyāya pary ūhāmi śataśāradāya //
AVP, 1, 54, 5.1 ṛtubhiṣ ṭvārtavair āyuṣe varcase tvā /
AVP, 1, 54, 5.1 ṛtubhiṣ ṭvārtavair āyuṣe varcase tvā /
AVP, 1, 55, 4.2 mām it kila tvaṃ vāvanaḥ śākhāṃ madhumatīm iva //
AVP, 1, 56, 1.1 pretā jayatā nara ugrā vaḥ santu bāhavaḥ /
AVP, 1, 56, 1.2 indro vaḥ śarma yacchatv anādhṛṣyā yathāsatha //
AVP, 1, 58, 1.2 apasthānasya kṛtyā yās teṣāṃ tvaṃ khṛgale jahi //
AVP, 1, 59, 3.2 amuṃ tvaṃ tam ito gaccha yam ahaṃ dveṣmi pūruṣam //
AVP, 1, 60, 1.1 abhi tvām aham ojasendro dasyūn ivābhuvam /
AVP, 1, 60, 4.1 ut tiṣṭha mama vā idaṃ na tavehāpi kiṃ cana /
AVP, 1, 61, 1.1 yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā /
AVP, 1, 61, 1.2 taṃ te satyasya hastābhyām ud amuñcad bṛhaspatiḥ //
AVP, 1, 61, 2.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
AVP, 1, 61, 3.2 śarīram asyāṅgāni jarimṇe nayataṃ yuvam //
AVP, 1, 61, 5.1 jarase tvā pari dadmo jarase ni dhuvāmasi /
AVP, 1, 61, 5.2 jarā tvā bhadrayā neṣad vy anye yantu mṛtyavo yān āhur itarāñ chatam //
AVP, 1, 62, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
AVP, 1, 63, 1.1 yat te annaṃ bhuvaspata ākṣiyet pṛthivīm anu /
AVP, 1, 63, 1.2 tasya nas tvaṃ bhuvaspate saṃ pra yaccha prajāpate //
AVP, 1, 64, 1.1 ni te padaṃ pade mama ni cittam etu niṣkṛtam /
AVP, 1, 64, 1.2 yathāsaḥ kevalo mamāhaṃ sādhāraṇī tava //
AVP, 1, 64, 2.2 padena maryā mat tvaṃ na eṣo no ahaṃ tvat //
AVP, 1, 64, 2.2 padena maryā mat tvaṃ na eṣo no ahaṃ tvat //
AVP, 1, 64, 3.2 yaṃ tvāhir iva bhogair nākulena parīmasi //
AVP, 1, 64, 4.1 ni tvā kṛṇve saṃnahane ni kurīre ny opaśe /
AVP, 1, 64, 4.2 ni tvādhamasmiṃl lomni ny u tvā muṣkayor mṛje //
AVP, 1, 64, 4.2 ni tvādhamasmiṃl lomni ny u tvā muṣkayor mṛje //
AVP, 1, 65, 1.2 anāturāḥ sumanasaḥ suvīrā jyog jīvantas tava sakhye syāma //
AVP, 1, 65, 3.1 mā te riṣaṃ khanitā yasmai ca tvā khanāmasi /
AVP, 1, 65, 3.1 mā te riṣaṃ khanitā yasmai ca tvā khanāmasi /
AVP, 1, 65, 4.1 anyā vo anyām avatv anyānyasyā upāvata /
AVP, 1, 66, 1.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr vy asya //
AVP, 1, 67, 1.2 tāṃ tvā nitatni keśebhyo dṛṃhaṇāya khanāmasi //
AVP, 1, 67, 2.1 indras tvākhanat prathamo varuṇasya duhitṛbhyaḥ /
AVP, 1, 67, 3.1 yas te keśo 'vatataḥ samūlo yaś ca vṛhyate /
AVP, 1, 67, 4.2 keśo naḍa iva vardhatāṃ śīrṣṇas te asitas pari //
AVP, 1, 68, 1.2 evā bhinadmi te muṣkau tasmai tvām avase huve //
AVP, 1, 68, 1.2 evā bhinadmi te muṣkau tasmai tvām avase huve //
AVP, 1, 68, 2.1 tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 4.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram arasāraso 'si /
AVP, 1, 68, 5.1 ye te nāḍyau devakṛte yayos tiṣṭhati vṛṣṇyam /
AVP, 1, 68, 5.2 te te bhinadmi śamyayāmuṣyā adhi muṣkayoḥ //
AVP, 1, 71, 1.1 agniṣ ṭe viśa ā nayād indro vāyur bṛhaspatiḥ /
AVP, 1, 71, 1.2 sa te dharmam adīdharad dhāteva bhuvanebhyaḥ //
AVP, 1, 72, 2.1 medinas te vaibhīdakās tata indra upāvatu /
AVP, 1, 73, 2.1 yas te apsu mahimā yo vaneṣu ya oṣadhīṣu paśuṣv apsv antaḥ /
AVP, 1, 73, 3.1 yas te deveṣu mahimā svargo yā te tanūḥ pitṛṣv āviveśa /
AVP, 1, 73, 3.1 yas te deveṣu mahimā svargo yā te tanūḥ pitṛṣv āviveśa /
AVP, 1, 73, 3.2 puṣṭir yā te manuṣyeṣu paprathe agne tayā rayim asmāsu dhehi //
AVP, 1, 74, 3.1 mṛdhas te samrāḍ ava hantu sarvāṁ amitrān rājā varuṇo viṣūcaḥ /
AVP, 1, 74, 3.2 indraḥ śatrūn asunītiṃ nayāti te 'yaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 4.1 viśas tvā rājan pradiśo juṣantāṃ daivīr viśaḥ supraketāḥ saketāḥ /
AVP, 1, 75, 1.1 vi bādhasva dṛṃhasva vīḍayasvādhaspadaṃ śatravas te bhavantu /
AVP, 1, 75, 2.1 śivaṃ kṣetram anamīvaṃ te astūttame nāke adhi tiṣṭhehi /
AVP, 1, 75, 2.2 putrān bhrātṝn bahulān paśyamāno viśve tvā devā iha dhārayantu //
AVP, 1, 75, 3.2 indro jyaiṣṭhyena brahmaṇāyaṃ bṛhaspatir dhātā tvā dhībhir abhi rakṣatv iha //
AVP, 1, 79, 3.2 taṃ tvā sapatnasāsaham aśvattha bibharād ayam //
AVP, 1, 80, 2.1 śivo vo vīra iha jāto astu śuddho yonibhyas pari jāyamānaḥ /
AVP, 1, 80, 3.2 saṃrabhya jīva śaradaḥ suvarcā agniṣ ṭe gopā adhipā vasiṣṭhaḥ //
AVP, 1, 80, 4.2 jarase tvā jaradaṣṭiṃ pari dadāmi //
AVP, 1, 80, 5.1 dyauṣ ṭe pitā pṛthivī mātāntarikṣam ātmā /
AVP, 1, 80, 5.3 suparṇas tvābhy ava paśyād āyuṣe varcase 'yam annasyānnapatir astu vīraḥ //
AVP, 1, 81, 4.1 agneṣ ṭvā jihvayā hutam iṣṭaṃ marudbhir anumataṃ pitṛbhiḥ prāśnāmi //
AVP, 1, 82, 2.2 tat tvā candraṃ varcasā saṃ sṛjāty āyuṣmān bhavati yo bibharti //
AVP, 1, 82, 3.1 āyuṣe tvā varcase tvaujase ca balāya ca /
AVP, 1, 82, 3.1 āyuṣe tvā varcase tvaujase ca balāya ca /
AVP, 1, 82, 4.2 indro yad vṛtrahā veda tat ta āyuṣyaṃ bhuvat tat te varcasyaṃ bhuvat //
AVP, 1, 82, 4.2 indro yad vṛtrahā veda tat ta āyuṣyaṃ bhuvat tat te varcasyaṃ bhuvat //
AVP, 1, 83, 1.2 tat te badhnāmi śataśāradāyāyuṣmāñ jaradaṣṭir yathāsaḥ //
AVP, 1, 83, 4.1 samānāṃ māsām ṛtubhiṣ ṭvāhaṃ saṃvatsarasya payasā piparmi /
AVP, 1, 83, 4.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantam uttamaṃ tvā karātaḥ //
AVP, 1, 83, 4.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantam uttamaṃ tvā karātaḥ //
AVP, 1, 84, 1.1 yat te catasraḥ pradiśo mano jagāma dūrakam /
AVP, 1, 84, 1.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 2.1 yat te bhūmiṃ catuḥsraktiṃ mano jagāma dūrakam /
AVP, 1, 84, 2.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 3.1 yat te yamaṃ vaivasvataṃ mano jagāma dūrakam /
AVP, 1, 84, 3.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 4.1 yat te samudram arṇavaṃ mano jagāma dūrakam /
AVP, 1, 84, 4.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 5.1 yat te divaṃ yat pṛthivīṃ mano jagāma dūrakam /
AVP, 1, 84, 5.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 6.1 yat te vāyum antarikṣaṃ mano jagāma dūrakam /
AVP, 1, 84, 6.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 7.1 yat te sūryaṃ yad uṣasaṃ mano jagāma dūrakam /
AVP, 1, 84, 7.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 8.1 yat te candraṃ nakṣatrāṇi mano jagāma dūrakam /
AVP, 1, 84, 8.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 9.1 yat ta āpo yad oṣadhīr mano jagāma dūrakam /
AVP, 1, 84, 9.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 10.1 yat te parāṃ parāvataṃ mano jagāma dūrakam /
AVP, 1, 84, 10.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 85, 3.2 ete marudyutaṃ tvā brahmaṇā punar ā bharan //
AVP, 1, 86, 5.1 dudvā ca dudvatī ca sthas tad vāṃ nāma tad vāṃ nāmadheyam /
AVP, 1, 86, 5.1 dudvā ca dudvatī ca sthas tad vāṃ nāma tad vāṃ nāmadheyam /
AVP, 1, 86, 6.2 namas te astu vātake anyatrāsmad aghaṃ kṛdhi //
AVP, 1, 87, 1.1 tvaṃ darbhāsi patir oṣadhīnāṃ vibhindan yāsi kanyā ivainān /
AVP, 1, 87, 2.2 haniṣyāmi vāṃ nir ataḥ paretaṃ tṛṇāny attam avaśīriṇām iva //
AVP, 1, 87, 3.2 haniṣyāmi vāṃ nir ataḥ paretaṃ stāyad eyathuḥ prati vām abhutsi //
AVP, 1, 87, 3.2 haniṣyāmi vāṃ nir ataḥ paretaṃ stāyad eyathuḥ prati vām abhutsi //
AVP, 1, 87, 4.1 yeneyathus tena pathā paretaṃ stāyad eyathuḥ prati vām abhutsi /
AVP, 1, 87, 4.2 brahmaṇā vāṃ paritṛhya samantaṃ vi cchetsyāmi nakula iva sarpam //
AVP, 1, 88, 4.2 bṛhaspataye mahiṣāya dive namo viśvakarman namas te pāhy asmān //
AVP, 1, 89, 1.2 athaiva bhadrike tvam asurebhyo ajāyathāḥ //
AVP, 1, 89, 4.1 vi vo yaśo havāmahe vi vo haviṣyam odanam /
AVP, 1, 89, 4.1 vi vo yaśo havāmahe vi vo haviṣyam odanam /
AVP, 1, 90, 2.1 yat te balāsa tiṣṭhataḥ kakṣe muṣkāv apākṛtam /
AVP, 1, 90, 3.2 paropahatyāṃ te vayaṃ parā yakṣmaṃ suvāmasi //
AVP, 1, 90, 4.2 parā te ajñātaṃ yakṣmam adharāñcaṃ suvāmasi //
AVP, 1, 92, 4.1 yo vaḥ śuṣmo hṛdaye yo bāhvor yaś ca cakṣuṣi /
AVP, 1, 92, 4.2 jihvāyā agre yo manyus taṃ vo vi nayāmasi //
AVP, 1, 93, 1.2 triḥ somāj jajñiṣe tvaṃ trir ādityebhyas pari //
AVP, 1, 93, 2.2 taṃ tvāmṛtasyeśānaṃ rājan kuṣṭhā vadāmasi //
AVP, 1, 94, 1.1 yās te śataṃ dhamanayaḥ sahasrāṇi ca viṃśatiḥ /
AVP, 1, 94, 2.1 śatasya te dhamanīnāṃ sahasrasyāyutasya ca /
AVP, 1, 94, 4.1 pari vaḥ sikatāmayaṃ maruṃ bile vapāmasi /
AVP, 1, 95, 1.1 rudra mā tvā jīhiḍāma suṣṭutyā maghavan mā sahūtyā /
AVP, 1, 95, 1.2 bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomy un no vīrāṁ īraya bheṣajebhiḥ //
AVP, 1, 95, 2.1 rudra yat te guhyaṃ nāma yat te addhātayo viduḥ /
AVP, 1, 95, 2.1 rudra yat te guhyaṃ nāma yat te addhātayo viduḥ /
AVP, 1, 95, 2.2 śivā śaravyā yā tava tayā no mṛḍa jīvase //
AVP, 1, 95, 3.1 agniṃ tvāhur vaiśvānaraṃ sadanān pradahan v agāḥ /
AVP, 1, 95, 3.2 sa no devatrādhi brūhi mā riṣāmā vayaṃ tava //
AVP, 1, 95, 4.2 somas tvām asmad yāvayatu vidvān avantu naḥ pitaro devahūtiṣu //
AVP, 1, 96, 1.2 dadhāma bhāgaṃ sunavāma somaṃ yajñena tvām upa śikṣema śakra //
AVP, 1, 96, 3.1 īśānaṃ tvā śuśrumā vayaṃ puro dhanānāṃ dhanapate /
AVP, 1, 97, 1.2 pākā gṛṇīmas tava vīryāya śataṃ himān adhipatir na ehi //
AVP, 1, 97, 4.2 sa yatra tvaṃ prajāpate trir ekasyāhnaḥ prajāḥ saṃpaśyasi /
AVP, 1, 98, 1.2 evā tvam ugra oṣadhe amuṃ ropaya mām abhi //
AVP, 1, 98, 3.1 abhi tvādhām abhidhinā jāleneva mahājaṣam /
AVP, 1, 98, 4.1 ahaṃ vai tvad uttarāsmy adha tvam upadhir mama /
AVP, 1, 98, 4.1 ahaṃ vai tvad uttarāsmy adha tvam upadhir mama /
AVP, 1, 100, 1.2 na tvā taranty oṣadhayo bāhyāḥ parvatīyā uta //
AVP, 1, 100, 2.1 yathā tvā devy oṣadhe sarvaḥ kāmayate janaḥ /
AVP, 1, 100, 3.2 yad eṣi yan niṣīdasi tatra tvāhaṃ sam agrabham aśvam ivāśvābhidhānyā //
AVP, 1, 102, 1.2 ye tvāṃ yajñair yajñiye bodhayanty amī te nākaṃ sukṛtaḥ paretāḥ //
AVP, 1, 102, 1.2 ye tvāṃ yajñair yajñiye bodhayanty amī te nākaṃ sukṛtaḥ paretāḥ //
AVP, 1, 103, 2.1 mā tvā rātri puro daghan mota paścād vibhāvari /
AVP, 1, 103, 2.2 āyuṣmantaḥ suprajasaḥ suvīrā ṛdhyāsma tvā suvarcasaḥ //
AVP, 1, 104, 3.1 saṃvatsarasya pratimāṃ ye tvā rātry upāsate /
AVP, 1, 106, 1.1 āyam agan saṃvatsaraḥ patir ekāṣṭake tava /
AVP, 1, 106, 6.2 sarasvati tvam asmāsu rāyaspoṣaṃ ni yaccha //
AVP, 1, 107, 5.1 antarikṣe patayantaṃ vāta tvām āśum āśubhiḥ /
AVP, 1, 109, 3.1 somārudrā dhārayethām asuryaṃ pra vām iṣṭvā varam aśnavātai /
AVP, 1, 109, 3.2 yuvaṃ no dhattam iha bheṣajāni pra yacchataṃ vṛṣaṇā jetvāni //
AVP, 1, 109, 4.1 somārudrā yuvam asmāsv antas tanūṣu viśvā bheṣajāni dhattam /
AVP, 1, 110, 4.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varmā sīvyadhvaṃ bahulā pṛthūni /
AVP, 1, 110, 4.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam //
AVP, 1, 111, 1.2 nīcīnam aghnyā duhe nyag bhavatu te viṣam //
AVP, 1, 111, 4.2 kṛṇomi tubhyaṃ bheṣajam āheyam arasaṃ viṣam //
AVP, 1, 112, 3.1 veda vai vāṃ nāmadheyaṃ jigīvāṁ aparājitam /
AVP, 1, 112, 4.1 viduṣī vāṃ nāmadheyam aśvinā sāraghaṃ madhu /
AVP, 4, 2, 1.2 sa te mṛtyuś carati rājasūyaṃ sa rājā rājyam anu manyatām idam //
AVP, 4, 2, 2.2 ā tiṣṭha mitravardhana tubhyaṃ devā adhi bruvan //
AVP, 4, 2, 5.2 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 2, 6.2 tāsāṃ tvā sarvāsām apām abhi ṣiñcāmi varcasā //
AVP, 4, 2, 7.1 abhi tvā varcasāsicaṃ divyena payasā saha /
AVP, 4, 2, 7.2 yathāso mitravardhanas tathā tvā savitā karat //
AVP, 4, 3, 1.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu /
AVP, 4, 3, 5.1 anu tvendro avatv anu bṛhaspatir anu tvā somo anv agnir āvīt /
AVP, 4, 3, 5.1 anu tvendro avatv anu bṛhaspatir anu tvā somo anv agnir āvīt /
AVP, 4, 3, 5.2 anu tvā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ //
AVP, 4, 3, 6.1 anu tvā mitrāvaruṇehāvatām anu dyāvāpṛthivī oṣadhībhiḥ /
AVP, 4, 3, 6.2 sūryo ahobhir anu tvāvatu candramā nakṣatrair anu tvedam āvīt //
AVP, 4, 3, 6.2 sūryo ahobhir anu tvāvatu candramā nakṣatrair anu tvedam āvīt //
AVP, 4, 3, 7.1 dyauś ca tvā pṛthivī ca pracetasau śukro bṛhan dakṣiṇā tvā pipartu /
AVP, 4, 3, 7.1 dyauś ca tvā pṛthivī ca pracetasau śukro bṛhan dakṣiṇā tvā pipartu /
AVP, 4, 3, 7.2 anu svadhā cikitāṃ somo agniḥ pūṣā tvāvatu savitā savena //
AVP, 4, 4, 1.2 tvaṃ hi devāntito hantā dasyor babhūvitha //
AVP, 4, 4, 5.1 paśyāmi te vīryā jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ /
AVP, 4, 4, 5.2 tvayā sarve paritaptāḥ purastād ā yantu prabruvāṇā upedam //
AVP, 4, 4, 7.1 tvam agne yātudhānān upabaddhān ihā naya /
AVP, 4, 5, 1.1 yāṃ tvā gandharvo akhanad varuṇāya mṛtabhraje /
AVP, 4, 5, 1.2 tāṃ tvā vayaṃ khanāmasy oṣadhiṃ śepaharṣaṇīm //
AVP, 4, 5, 2.1 vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe /
AVP, 4, 5, 2.1 vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe /
AVP, 4, 5, 2.2 vṛṣāsi vṛṣṇyāvatī vṛṣaṇe tvā khanāmasi //
AVP, 4, 5, 4.1 ūrdhvaśrāṇam idaṃ kṛdhi yathā sma te virohato abhitaptam ivānati /
AVP, 4, 5, 4.2 tatas te śuṣmavattaram iyaṃ kṛṇotv oṣadhiḥ //
AVP, 4, 5, 10.1 ut tiṣṭhogra vi dhūnuṣva vi te śvayantu nāḍyaḥ /
AVP, 4, 7, 1.1 akṣībhyāṃ te nāsikābhyāṃ karṇābhyām āsyād uta /
AVP, 4, 7, 2.1 grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt /
AVP, 4, 7, 3.1 klomnas te hṛdayyābhyo halīkṣṇāt pārśvābhyām /
AVP, 4, 7, 3.2 yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi //
AVP, 4, 7, 4.1 āntrebhyas te gudābhyo vaniṣṭhor udarād uta /
AVP, 4, 7, 5.1 asthibhyas te māṃsebhyaḥ snāvabhyo dhamanibhyaḥ /
AVP, 4, 7, 6.1 ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām /
AVP, 4, 7, 7.2 yakṣmaṃ tvacasyaṃ te vayaṃ viṣvañcaṃ vi vṛhāmasi //
AVP, 4, 7, 8.1 aṅgādāṅgād ahaṃ tava paruṣaḥ paruṣas pari /
AVP, 4, 7, 8.2 kaśyapasya vivarheṇa yakṣmaṃ te vi vṛhāmasi //
AVP, 4, 9, 1.1 saṃvasava iti vo nāmadheyam ugraṃpaśyā rāṣṭrabhṛto hy akṣāḥ /
AVP, 4, 9, 1.2 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
AVP, 4, 9, 3.1 ghṛtam agne apsarābhyo vaha tvaṃ pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVP, 4, 10, 1.1 bhagas tveto nayatu hastagṛhya bṛhaspatiḥ puraetā te astu /
AVP, 4, 10, 1.1 bhagas tveto nayatu hastagṛhya bṛhaspatiḥ puraetā te astu /
AVP, 4, 10, 1.2 devas tvā savitā satyadharmopasadyāṃ namasyāṃ kṛṇotu //
AVP, 4, 10, 2.2 tayā tvā patyām otāṃ kṛṇmo madhumatīṃ vayam //
AVP, 4, 10, 3.2 yaśas tvā patyāṃ kṛṇmo bhavā devṛṣu priyā //
AVP, 4, 10, 4.2 tatra tvādur gārhapatyāya devāḥ prajāvatī jaradaṣṭir yathāsaḥ //
AVP, 4, 11, 1.2 sahṛdayena haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 3.2 indro devānāṃ hṛdayaṃ vo astu sadhrīcīnaṃ vo mano 'stūgram //
AVP, 4, 11, 3.2 indro devānāṃ hṛdayaṃ vo astu sadhrīcīnaṃ vo mano 'stūgram //
AVP, 4, 11, 4.2 avindañ chakraṃ rajasi praviṣṭaṃ sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 5.2 manasā vidvān haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 12, 1.1 tvayā manyo saratham ārujanto harṣamāṇāso hṛṣitā marutvan /
AVP, 4, 12, 3.2 ugraṃ te śardho nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
AVP, 4, 12, 3.2 ugraṃ te śardho nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
AVP, 4, 12, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
AVP, 4, 12, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūvitha //
AVP, 4, 13, 1.2 ugrā hi kaṇvajambhanī tāṃ tvāhārṣaṃ sahasvatīm //
AVP, 4, 13, 5.1 tvam ugre pṛśniparṇy agnir iva pradahann ihi kaṇvā jīvitayopanīḥ /
AVP, 4, 13, 7.2 tā ugre pṛśniparṇi tvaṃ kaṇvā mā nīnaśa itaḥ //
AVP, 4, 14, 1.2 sūnur janitrīṃ jana ehi śṛṇvann ayaṃ ta ātmeta it prahitaḥ //
AVP, 4, 14, 3.2 asno gandhāt puvasaḥ pra cyavasva vi mucyasva yonyā yā te atra //
AVP, 4, 14, 4.1 pra cyavasvāto abhy ehy arvāṅ arthāṃs te vidma bahudhā bahir ye /
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 14, 7.1 hastād dhastaṃ sam ayo bhriyamāṇo bahiṣ ṭvā paśyān vīrudhāṃ balena /
AVP, 4, 14, 8.2 itas tam adya te vayam āsthānāc cyāvayāmasi //
AVP, 4, 15, 1.1 saṃ majjā majjñā bhavatu sam u te paruṣā paruḥ /
AVP, 4, 15, 1.2 saṃ te māṃsasya visrastaṃ saṃ snāva sam u parva te //
AVP, 4, 15, 1.2 saṃ te māṃsasya visrastaṃ saṃ snāva sam u parva te //
AVP, 4, 15, 2.2 snāva te saṃ dadhmaḥ snāvnā carmaṇā carma rohatu //
AVP, 4, 15, 3.2 asṛk te asnā rohatu māṃsaṃ māṃsena rohatu //
AVP, 4, 15, 5.1 yadi śīrṇaṃ yadi dyuttam asthi peṣṭraṃ ta ātmanaḥ /
AVP, 4, 15, 6.1 yadi vajro visṛṣṭas tvāra kāṭaṃ patitvā yadi vā viriṣṭam /
AVP, 4, 15, 6.2 vṛkṣād vā yad avasad daśaśīrṣa ṛbhū rathasyeva saṃ dadhāmi te paruḥ //
AVP, 4, 15, 7.1 ut tiṣṭha prehi sam adhāyi te paruḥ saṃ te dhātā dadhātu tanvo viriṣṭam /
AVP, 4, 15, 7.1 ut tiṣṭha prehi sam adhāyi te paruḥ saṃ te dhātā dadhātu tanvo viriṣṭam /
AVP, 4, 16, 2.2 tena vo vṛtrahā sūryo ni jambhyāṁ amṛtad ghuṇāḥ //
AVP, 4, 16, 4.1 ghuṇā na kiṃ caneha vaḥ pratibuddhā abhūtana /
AVP, 4, 16, 5.2 hatā vaḥ sarve jñātayo hatā mātā hataḥ pitā //
AVP, 4, 16, 7.2 ni tvam āditya raśmibhir ghuṇān sarvāṁ ajījasaḥ //
AVP, 4, 16, 8.2 ghuṇāṃs tvaṃ sarvān āditya ghorayā tanvā tapa //
AVP, 4, 17, 1.2 śarkoṭo nāma vā asi kutas tvaṃ viṣavān asaḥ //
AVP, 4, 17, 2.2 āsye cana te viṣaṃ kutas te puchadhāv asat //
AVP, 4, 17, 2.2 āsye cana te viṣaṃ kutas te puchadhāv asat //
AVP, 4, 17, 3.1 vidutsurasya dānavasya tasya tvaṃ napād asi /
AVP, 4, 17, 3.2 tasyāgre arasaṃ viṣaṃ tatas tavārasaṃ viṣam //
AVP, 4, 17, 4.1 arasārasaṃ tvākaraṃ vadhre vadhriṃ tvākaram /
AVP, 4, 17, 4.1 arasārasaṃ tvākaraṃ vadhre vadhriṃ tvākaram /
AVP, 4, 17, 4.2 vadhriṃ tvā cakrur devā amṛtāsa āsuram //
AVP, 4, 17, 6.2 tās te viṣaṃ vi jahrira udakaṃ kumbhinīr iva kūpāt kulijinīr iva //
AVP, 4, 18, 5.1 ni te śatrūn dahati devo agnir nir arātim amatiṃ yātudhānān /
AVP, 4, 18, 7.2 satyam idaṃ brahmāsmākaṃ kṛtam astu yam abadhnād uśanendrāya taṃ te badhnāmi jaṅgiḍam //
AVP, 4, 19, 1.1 iyattikā śakuntikā sakā jaghāsa te viṣam /
AVP, 4, 19, 1.4 āre asya yojanaṃ hariṣṭhā madhu tvā madhulā karat //
AVP, 4, 19, 7.4 āre asya yojanaṃ hariṣṭhā madhu tvā madhulā karat //
AVP, 4, 20, 6.2 evā tvam ugra oṣadhe amuṃ kanikradatam ā naya //
AVP, 4, 20, 7.3 mām anu pra te manaś chāyā yantam ivānv ayat //
AVP, 4, 21, 1.1 khananti tvā taimātā dāsā arasabāhavaḥ /
AVP, 4, 21, 2.1 adanti tvā kakkaṭāsaḥ kuruṅgā adhi sānuṣu /
AVP, 4, 21, 3.1 ava jyām iva dhanvanaḥ śuṣmaṃ tanomi te viṣa /
AVP, 4, 21, 5.1 madhu tvā madhukṛt kṛṇotu pituṃ tvā pitukṛt kṛṇotu /
AVP, 4, 21, 5.1 madhu tvā madhukṛt kṛṇotu pituṃ tvā pitukṛt kṛṇotu /
AVP, 4, 21, 6.1 jaghāsa tvā lomakarṇas tan ny āsa paruṣṇiyām /
AVP, 4, 23, 1.1 prajāpatiṣ ṭvābadhnāt prathamam astṛtaṃ vīryāya kam /
AVP, 4, 23, 1.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya cāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 1.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya cāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 2.1 ūrdhvas tiṣṭha rakṣann apramādam astṛtemaṃ mā tvā dabhan paṇayo yātudhānāḥ /
AVP, 4, 23, 2.2 indra iva dasyūn ava dhūnuṣva pṛtanyataḥ sarvāñ chatrūn vi ṣahasvāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 3.2 tasminn indraḥ pary adatta cakṣuḥ prāṇam atho balam astṛtas tvābhi rakṣatu //
AVP, 4, 23, 4.1 indrasya tvā varmaṇā pari dhāpayāmo yo devānām adhirājo babhūva /
AVP, 4, 23, 4.2 punas tvā devāḥ pra ṇayantu sarve 'stṛtas tvābhi rakṣatu //
AVP, 4, 23, 4.2 punas tvā devāḥ pra ṇayantu sarve 'stṛtas tvābhi rakṣatu //
AVP, 4, 23, 5.2 vyāghraḥ śatrūn abhi tiṣṭha sarvān yas tvā pṛtanyād adharaḥ so astv astṛtas tvābhi rakṣatu //
AVP, 4, 23, 5.2 vyāghraḥ śatrūn abhi tiṣṭha sarvān yas tvā pṛtanyād adharaḥ so astv astṛtas tvābhi rakṣatu //
AVP, 4, 23, 6.2 śaṃbhūś ca mayobhūś corjasvāṃś ca payasvāṃś cāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 7.1 yathā tvam uttaro aso asapatnaḥ sapatnahā /
AVP, 4, 23, 7.2 sajātānām aso vaśī tathā tvā savitā karad astṛtas tvābhi rakṣatu //
AVP, 4, 23, 7.2 sajātānām aso vaśī tathā tvā savitā karad astṛtas tvābhi rakṣatu //
AVP, 4, 24, 2.1 veda vai te takman nāmāgniṣ ṭvaṃ nāmāsi /
AVP, 4, 24, 2.1 veda vai te takman nāmāgniṣ ṭvaṃ nāmāsi /
AVP, 4, 24, 2.2 taṃ tveto vi nayāmaḥ anu takmā //
AVP, 4, 24, 4.1 pañcapsnir nāma te mātā sa u ekapsnir ucyase /
AVP, 4, 24, 4.2 tasyāhaṃ veda te nāma sa takman nir ato drava //
AVP, 4, 24, 5.2 taṃ tveto nāśayāmasi brahmaṇā vīryāvatā //
AVP, 4, 24, 7.2 giriṃ gaccha dhūmaketo hṛṣe namāṃsi santu te //
AVP, 4, 24, 8.1 bṛhat tvam agne rakṣo adhamaṃ jahi madhyamaṃ ny uttamaṃ śṛṇīhi /
AVP, 4, 25, 2.2 rathe asi darśata iṣudhau rocanas tvam //
AVP, 4, 25, 4.2 sarvāñ chaṅkha tvayā vayaṃ viṣūco vi ṣahāmahe //
AVP, 4, 25, 7.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya ca kārśanas tvābhi rakṣatu //
AVP, 4, 25, 7.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya ca kārśanas tvābhi rakṣatu //
AVP, 4, 26, 1.2 astaṃ bharanty abravīd indrāya sunomi tvā śakrāya sunomi tvā //
AVP, 4, 26, 1.2 astaṃ bharanty abravīd indrāya sunomi tvā śakrāya sunomi tvā //
AVP, 4, 26, 4.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
AVP, 4, 26, 4.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
AVP, 4, 27, 1.1 divas pṛṣṭhe madhupṛcaḥ suparṇāḥ pañcāśat te bhuvanasya gopāḥ /
AVP, 4, 27, 2.3 kṣeme paśūn bahulān vardhayitvā jaitrāyod yātu rathavāhanaṃ te //
AVP, 4, 27, 3.1 gobhājam aṃśaṃ tava ye samānāḥ sarve samagrā dadhṛg ā bharanta /
AVP, 4, 27, 3.2 abhi vardhasva bhrātṛvyān abhi ye tvā pṛtanyataḥ //
AVP, 4, 27, 4.3 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 27, 6.2 śriyā śulkair yatamas tvā pṛtanyād āptas tubhyaṃ sa balihṛtyāya tiṣṭhatu //
AVP, 4, 27, 6.2 śriyā śulkair yatamas tvā pṛtanyād āptas tubhyaṃ sa balihṛtyāya tiṣṭhatu //
AVP, 4, 28, 5.0 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe //
AVP, 4, 29, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
AVP, 4, 29, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
AVP, 4, 29, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
AVP, 4, 31, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
AVP, 4, 31, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ //
AVP, 4, 32, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam mānuṣam /
AVP, 4, 32, 1.2 sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahīyasā //
AVP, 4, 32, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
AVP, 4, 32, 4.1 tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ /
AVP, 4, 32, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
AVP, 4, 32, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi //
AVP, 4, 32, 6.1 ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan /
AVP, 4, 32, 7.2 juhomi te dharuṇo madhvo agram ubhā upāṃśu prathamā pibeva //
AVP, 4, 34, 3.1 tava vrate ni viśante janāsas tvayy udite prerate citrabhāno /
AVP, 4, 34, 3.1 tava vrate ni viśante janāsas tvayy udite prerate citrabhāno /
AVP, 4, 34, 3.2 yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ //
AVP, 4, 35, 6.2 yūyam īśidhve vasavas tasya niṣkṛtes te no muñcantv aṃhasaḥ //
AVP, 4, 36, 1.1 manve vāṃ dyāvāpṛthivī subhojasau ye aprathethām amitā yojanāni /
AVP, 4, 36, 4.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVP, 4, 36, 6.1 asantāpe sutapasā huve vām urvī gabhīre kavibhir namasye /
AVP, 4, 37, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vāṃ viśvaṃ yad idaṃ vitiṣṭhate /
AVP, 4, 37, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vāṃ viśvaṃ yad idaṃ vitiṣṭhate /
AVP, 4, 37, 5.0 sahasrākṣau vṛtrahaṇā huve vāṃ dūrehetī svanannemī ugrau //
AVP, 4, 38, 1.1 manve vāṃ mitrāvaruṇāv ṛtāvṛdhau satyaujasau druhvāṇaṃ yau nudethe /
AVP, 5, 1, 3.2 putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi /
AVP, 5, 1, 3.2 putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi /
AVP, 5, 1, 3.3 atho duhitaraṃ naptrīm atho tvaṃ sāmanā bhava //
AVP, 5, 1, 6.2 sadānvāghnīṃ tvā vayaṃ jaitrāyācchā vadāmasi //
AVP, 5, 1, 8.1 tvaṃ vyāghrān sahase tvaṃ siṃhāṁ ubhayādataḥ /
AVP, 5, 1, 8.1 tvaṃ vyāghrān sahase tvaṃ siṃhāṁ ubhayādataḥ /
AVP, 5, 1, 8.2 makṣāś cit kṛṇvānā madhu tvaṃ sahasa oṣadhe //
AVP, 5, 2, 7.2 tvaṃ viśvasya janitā dhāsy agre kavir devān na dabhāya svadhāvaḥ //
AVP, 5, 3, 3.2 teṣāṃ vo agrabhaṃ nāma sarve sākaṃ ni jasyata //
AVP, 5, 3, 4.2 cukākaṇi tvaṃ jajñiṣe sādṛṣṭāñ jātaśo jahi //
AVP, 5, 3, 6.2 cukākaṇi tvaṃ tān vṛśca vṛkṣaṃ paraśumān iva //
AVP, 5, 4, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
AVP, 5, 4, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
AVP, 5, 4, 2.1 agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ /
AVP, 5, 4, 10.2 imaṃ no yajñaṃ vihave juṣasvāsmākaṃ kṛṇmo harivo medinaṃ tvā //
AVP, 5, 4, 13.2 tvaṃ taṃ vṛtrahañ jahi vasv asmabhyam ā bhara //
AVP, 5, 5, 1.0 pṛthivī vaśā sāgniṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 1.0 pṛthivī vaśā sāgniṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 1.0 pṛthivī vaśā sāgniṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 2.0 antarikṣaṃ vaśā sā vāyuṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 2.0 antarikṣaṃ vaśā sā vāyuṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 2.0 antarikṣaṃ vaśā sā vāyuṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 3.0 dyaur vaśā sā sūryaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 3.0 dyaur vaśā sā sūryaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 3.0 dyaur vaśā sā sūryaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 4.0 ṛg vaśā sā sāma garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 4.0 ṛg vaśā sā sāma garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 4.0 ṛg vaśā sā sāma garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 5.0 dakṣiṇā vaśā sā yajñaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 5.0 dakṣiṇā vaśā sā yajñaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 5.0 dakṣiṇā vaśā sā yajñaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 6.0 viḍ vaśā sā kṣatriyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 6.0 viḍ vaśā sā kṣatriyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 6.0 viḍ vaśā sā kṣatriyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 7.0 vāg vaśā sā parameṣṭhiṇaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 7.0 vāg vaśā sā parameṣṭhiṇaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 7.0 vāg vaśā sā parameṣṭhiṇaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 8.0 vaśā vaśā sā rājanyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 8.0 vaśā vaśā sā rājanyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 8.0 vaśā vaśā sā rājanyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 9.0 samā vaśā sā saṃvatsaraṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 9.0 samā vaśā sā saṃvatsaraṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 9.0 samā vaśā sā saṃvatsaraṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 9, 5.1 vi te nu manthāḥ śaśrire bibhide te gadohanī /
AVP, 5, 9, 5.1 vi te nu manthāḥ śaśrire bibhide te gadohanī /
AVP, 5, 9, 5.2 dadau te adya gauḥ kaṇve parehy avaraṃ mṛṇe //
AVP, 5, 10, 1.2 tapur agnis tapur dyaus tapus tvaṃ sure bhava //
AVP, 5, 10, 2.1 viṣaṃ te tokma rohayanto 'bruvan viṣaṃ kumbhe 'va srava /
AVP, 5, 10, 2.2 viṣaṃ ta āmanaṃ sure viṣaṃ tvaṃ hasta āhitā viṣaṃ pratihitā bhava //
AVP, 5, 10, 2.2 viṣaṃ ta āmanaṃ sure viṣaṃ tvaṃ hasta āhitā viṣaṃ pratihitā bhava //
AVP, 5, 10, 3.1 siṃhas te astu taṇḍulo vyāghraḥ paryodanam /
AVP, 5, 10, 6.1 viṣaṃ te pavane sure rudhiraṃ sthāle astu te /
AVP, 5, 10, 6.1 viṣaṃ te pavane sure rudhiraṃ sthāle astu te /
AVP, 5, 10, 8.2 bhinnāratnir bhinnaśīrṣṇā sam ṛcchatām ārtacelo visravan te surāpaḥ //
AVP, 5, 11, 1.1 anu te manyatām agnir varuṇas te 'nu manyatām /
AVP, 5, 11, 1.1 anu te manyatām agnir varuṇas te 'nu manyatām /
AVP, 5, 11, 1.2 tatas te putro jāyatāṃ sa varmī goṣu yudhyatām //
AVP, 5, 11, 3.2 indrāgnī tasmāt tvainasaḥ pari pātām ahardivi //
AVP, 5, 11, 5.2 varutry ugrā patnīnāṃ putram adya dideṣṭu te //
AVP, 5, 11, 6.1 putraṃ te mitrāvaruṇā putraṃ devī sarasvatī /
AVP, 5, 11, 6.2 putraṃ te aśvinobhā dhattāṃ puṣkarasrajā //
AVP, 5, 11, 8.1 ātmana enaṃ nir mimīṣva sa tvat pari jāyatām /
AVP, 5, 11, 8.2 tvaṃ bījam urvareva tvaṃ bibhṛhi yonyām //
AVP, 5, 11, 8.2 tvaṃ bījam urvareva tvaṃ bibhṛhi yonyām //
AVP, 5, 11, 9.2 vātaḥ patatribhiḥ saha putram adya dideṣṭu te //
AVP, 5, 12, 1.2 sa u te yonim ā śayāṃ baḍ dakṣaḥ puruṣo bhavan //
AVP, 5, 12, 4.2 yathā jīvāsi bhadrayā bibharat tvā mahābhave //
AVP, 5, 12, 5.1 saṃ te yonim acīkᄆpaṃ suprajāstvāya bhadrayā /
AVP, 5, 12, 6.1 garbhas te yonim ā śayāṃ garbho jarāyv ā śayām /
AVP, 5, 12, 7.1 yathā rājan madhavāna tvaṃ bījaṃ virohasi /
AVP, 5, 12, 7.2 evā tvam asyā nir bhinddhi kumāraṃ yonyā adhi //
AVP, 5, 12, 8.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 5, 12, 8.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 5, 13, 1.2 ratnaṃ dadhānaḥ sumanāḥ purastād gṛhebhyas tvā varcase nir vapāmi //
AVP, 5, 13, 2.2 dyaur enaṃ sarvataḥ pātu yas tvā pacaty odana //
AVP, 5, 13, 5.2 yā vipruṣo yāni nirṇejanāni sarvaṃ tat te brahmaṇā pūrayāmi //
AVP, 5, 13, 6.2 rakṣāṃsi sarvā tīrtvāthā roha divaṃ tvam //
AVP, 5, 15, 7.1 ni te padāṃ pṛthivī yantu sindhava ud oṣadhayo jihatāṃ preratām irāḥ /
AVP, 5, 16, 4.1 yo 'psu yakṣmaḥ śamayāmi taṃ va ūrjā gavyūtiṃ sam anajmy etām /
AVP, 5, 16, 4.2 stanyaṃ kṣīram aviṣaṃ vaḥ kṛṇomy asuṃ dhayanto 'pi yūtham eta //
AVP, 5, 16, 6.1 pibata ghṛtaṃ yatidhā va etad guhā hitaṃ nihitaṃ mānaveṣu /
AVP, 5, 16, 7.2 ariṣṭā asmākaṃ vīrā etad astu hutaṃ tava //
AVP, 5, 17, 1.2 muñcantu tasmāt tvā devā unmattaṃ rakṣasas pari //
AVP, 5, 17, 2.2 atas tvaṃ no adhi pāhi vājinn indreṇa medī bṛhate raṇāya //
AVP, 5, 17, 3.2 evā te śakro abhayaṃ kṛṇotu mucyasvainaso vi nayāmi rakṣaḥ //
AVP, 5, 17, 4.2 evonmattasya te mune gṛhṇātu pṛthivī manaḥ //
AVP, 5, 17, 5.2 muniṃ hi viśvā bhūtāni munim indro adīdharat parā rakṣaḥ suvāmi te //
AVP, 5, 17, 6.2 ato 'dhi te kṛṇavad bhāgadheyam anunmadito agado yathāsat //
AVP, 5, 17, 7.1 agniṣ ṭe ni śamayatu yat ta etan mana uhyate /
AVP, 5, 17, 7.1 agniṣ ṭe ni śamayatu yat ta etan mana uhyate /
AVP, 5, 17, 7.2 juhomi vidvāṃs te havir yathānunmadito bhuvaḥ //
AVP, 5, 17, 8.1 punas tvā dur apsarasaḥ punar vātaḥ punar diśaḥ /
AVP, 5, 17, 8.2 punar yamaḥ punar yamasya dūtās te tvā muñcantv aṃhasaḥ /
AVP, 5, 18, 2.1 ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ /
AVP, 5, 18, 2.2 dakṣaṃ te bhadram āhārṣaṃ parā suvāmy āmayat //
AVP, 5, 18, 3.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
AVP, 5, 18, 4.2 tvaṃ hi viśvabheṣajo devānāṃ dūta īyase //
AVP, 5, 18, 8.2 anāmayitnubhyāṃ śaṃbhubhyāṃ tābhyāṃ tvābhi mṛśāmasi //
AVP, 5, 18, 9.2 āpo viśvasya bheṣajīs tās te kṛṇvantu bheṣajam //
AVP, 5, 19, 1.1 sahṛdayaṃ sāṃmanasyam avidveṣaṃ kṛṇomi vaḥ /
AVP, 5, 19, 4.2 tat kṛṇmo brahma vo gṛhe saṃjñānaṃ puruṣebhyaḥ //
AVP, 5, 19, 6.1 samānī prapā saha vo 'nnabhāgaḥ samāne yoktre saha vo yunajmi /
AVP, 5, 19, 6.1 samānī prapā saha vo 'nnabhāgaḥ samāne yoktre saha vo yunajmi /
AVP, 5, 19, 8.1 sadhrīcīnān vaḥ saṃmanasaḥ kṛṇomy ekaśnuṣṭīn saṃvananena saṃhṛdaḥ /
AVP, 5, 19, 8.2 devā ived amṛtaṃ rakṣamāṇāḥ sāyaṃ prātaḥ susamitir vo astu //
AVP, 5, 20, 1.2 agner vātasya dhrājyā apa bādhe ahaṃ tvām //
AVP, 5, 20, 2.2 agner dhūmasyāyaṃ panthā neha tardāyanaṃ tava //
AVP, 5, 20, 3.1 pari tvā kṛṣṇavartanir agnir dhūmenārciṣā /
AVP, 5, 20, 3.2 sa tvaṃ tarda paraś carānyat tarddhi tṛṇaṃ yavāt //
AVP, 5, 20, 7.1 dṛṣṭā tvam asi gandhenauṣadhir ghuṇajambhanī /
AVP, 5, 21, 2.1 takman yaṃ te kṣetrabhāgam apābhajaṃ pṛthivyāḥ pūrve ardhe /
AVP, 5, 21, 2.2 atihāya tam atha no hinassi grāhiḥ kila tvā grahīṣyati kilāsaśīrṣaḥ //
AVP, 5, 21, 4.1 na tvā striyaḥ kāmayante na pumāṃsaḥ katame cana /
AVP, 5, 21, 5.1 mā no hiṃsīr mahato mā hiṃsīr mahyas tvam /
AVP, 5, 21, 6.2 bhīmās te takman hetayas tābhi ṣma pari vṛṅdhi naḥ //
AVP, 5, 21, 8.1 takman na ta ihāśvā na gāvo neha te gṛhāḥ /
AVP, 5, 22, 9.2 rudra jalāṣabheṣaja vidvāṃsas ta enā haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 23, 1.1 īśānaṃ tvā bheṣajānāṃ vijeṣāya vṛṇīmahe /
AVP, 5, 23, 1.2 cakre sahasravīryaṃ sarasvān oṣadhe tvā //
AVP, 5, 23, 4.1 pratīcīnaphalo hi tvam apāmārga babhūvitha /
AVP, 5, 23, 4.2 sarvān mac chapathāṁ adhi varīyo yāvayā tvam //
AVP, 5, 23, 6.1 yāṃ te cakrur āme pātre yāṃ sūtre nīlalohite /
AVP, 5, 23, 8.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVP, 5, 24, 4.1 sahasradhāman viśikhān vigrīvāñ chāyayā tvam /
AVP, 5, 24, 6.2 yāṃ kṣetre cakrur yāṃ gobhyo yāṃ vā te puruṣebhyaḥ //
AVP, 5, 24, 8.2 apāmārga prajayā tvaṃ rayyā sacasva naḥ //
AVP, 5, 25, 4.1 yad ado devā asurāṃs tvayāgre nirakṛṇvata /
AVP, 5, 25, 4.2 tasmād adhi tvam oṣadhe apāmārgo ajāyathāḥ //
AVP, 5, 25, 5.1 vibhindatī śataśākhā vibhindan nāma te pitā /
AVP, 5, 25, 5.2 pratyag vi bhinddhi taṃ tvaṃ yo asmāṁ abhidāsati //
AVP, 5, 25, 7.1 pratyaṅ hi saṃbabhūvitha pratīcīnaphalas tvam /
AVP, 5, 25, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhau //
AVP, 5, 26, 3.2 arātim indra tvaṃ jahi tām agnir ivasā dahāt //
AVP, 5, 27, 4.2 namo 'stu te nirṛte mā tv asmān parā bhujo nāparaṃ hātayāsi //
AVP, 5, 27, 6.2 svapantam iccha sā ta ityā namas tu te nirṛte 'haṃ kṛṇomi //
AVP, 5, 27, 6.2 svapantam iccha sā ta ityā namas tu te nirṛte 'haṃ kṛṇomi //
AVP, 5, 28, 2.1 yau te daṃṣṭrau sudihau ropayiṣṇū nir hvayete dakṣiṇāḥ saṃ ca paśyataḥ /
AVP, 5, 28, 3.1 ahrastas tvam aviduṣṭaḥ parehīndrasya goṣṭham api dhāva vidvān /
AVP, 5, 28, 3.2 dhīrāsas tvā kavayaḥ saṃ mṛjantv iṣam ūrjaṃ yajamānāya matsva //
AVP, 5, 28, 4.1 ṛṣibhiṣ ṭvā saptabhir atriṇāhaṃ prati gṛhṇāmi bhuvane syonam /
AVP, 5, 28, 7.2 indro marutvān suhutaṃ kṛṇotv ayakṣmam anamīvaṃ te astu //
AVP, 5, 30, 8.2 tāsāṃ yā sphātir uttamā tayā tvābhi mṛśāmasi //
AVP, 10, 1, 2.1 putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi /
AVP, 10, 1, 2.1 putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi /
AVP, 10, 1, 2.2 atho duhitaraṃ naptrīm atho tvaṃ sāmanā bhava //
AVP, 10, 1, 4.1 pareta kastūpakaṃ vaḥ punar dadāmi /
AVP, 10, 1, 4.2 yo vo na veda taṃ hata tasyātta pariśiśnyam //
AVP, 10, 1, 11.1 idaṃ vo devaḥ savitedaṃ devo bṛhaspatiḥ /
AVP, 10, 1, 11.2 idaṃ vo viśve devā avasānam ayukṣata //
AVP, 10, 2, 1.1 tvayīndriyaṃ tvayi varcas tvaṃ dharmapatir bhava /
AVP, 10, 2, 1.1 tvayīndriyaṃ tvayi varcas tvaṃ dharmapatir bhava /
AVP, 10, 2, 1.1 tvayīndriyaṃ tvayi varcas tvaṃ dharmapatir bhava /
AVP, 10, 2, 1.2 tvam uttaro bhrātṛvyebhyas tava lakṣmīḥ payasvatī //
AVP, 10, 2, 1.2 tvam uttaro bhrātṛvyebhyas tava lakṣmīḥ payasvatī //
AVP, 10, 2, 2.1 tavetām aśvinā havaṃ tava rāṣṭraṃ divi śritam /
AVP, 10, 2, 2.1 tavetām aśvinā havaṃ tava rāṣṭraṃ divi śritam /
AVP, 10, 2, 2.2 tvam āyuṣmān sapatnahottaro dviṣato bhava //
AVP, 10, 2, 3.2 tvaṃ sahasravīryas tava bāhū gavāṃ patī //
AVP, 10, 2, 3.2 tvaṃ sahasravīryas tava bāhū gavāṃ patī //
AVP, 10, 2, 4.1 bhrātṛvyaś ca sapatnaś ca yas tvāmitro jighāṃsati /
AVP, 10, 2, 4.2 śriyaṃ tvaṃ sarveṣāṃ teṣāṃ ādāyogro vi dhāraya //
AVP, 10, 2, 5.1 tvaṃ vaśī satyākūtaḥ satyadharmā gaveṣaṇaḥ /
AVP, 10, 2, 5.2 nāṣṭrās tvaṃ sarvās tīrtvā bhrātṛvyāṇāṃ śriyaṃ vṛha //
AVP, 10, 2, 6.1 tubhyaṃ saṃ yantu balayas tubhyaṃ śulkaḥ pra dīyatām /
AVP, 10, 2, 6.1 tubhyaṃ saṃ yantu balayas tubhyaṃ śulkaḥ pra dīyatām /
AVP, 10, 2, 6.2 tubhyaṃ virāṭ payo duhāṃ tvāṃ vāñchantu viśo mahīḥ //
AVP, 10, 2, 6.2 tubhyaṃ virāṭ payo duhāṃ tvāṃ vāñchantu viśo mahīḥ //
AVP, 10, 2, 7.1 vāñchatu tvā bṛhad rāṣṭraṃ tviṣis te mukha āhitā /
AVP, 10, 2, 7.1 vāñchatu tvā bṛhad rāṣṭraṃ tviṣis te mukha āhitā /
AVP, 10, 2, 7.2 tvaṃ devānāṃ bhava priyas tvayi gāvo adhiśritāḥ //
AVP, 10, 2, 7.2 tvaṃ devānāṃ bhava priyas tvayi gāvo adhiśritāḥ //
AVP, 10, 2, 8.1 tvayīndriyaṃ tvayi varcas tvayi yajño adhiśritaḥ /
AVP, 10, 2, 8.1 tvayīndriyaṃ tvayi varcas tvayi yajño adhiśritaḥ /
AVP, 10, 2, 8.1 tvayīndriyaṃ tvayi varcas tvayi yajño adhiśritaḥ /
AVP, 10, 2, 8.2 tavā yantu havaṃ devās tvaṃ priyo bṛhaspateḥ //
AVP, 10, 2, 8.2 tavā yantu havaṃ devās tvaṃ priyo bṛhaspateḥ //
AVP, 10, 2, 9.2 atandraṃ sarve rakṣantu rāṣṭraṃ te napavādyam //
AVP, 10, 3, 2.1 tat te kṛṇotu kaśyapo brahma devair abhiṣṭutam /
AVP, 10, 3, 4.1 idhmān devaiḥ samābhṛtāṃs tāṃs te prādād bṛhaspatiḥ /
AVP, 10, 3, 5.1 tebhiṣ ṭvam uttaro bhava bhrātṛvyāṇāṃ śriyaṃ vṛha /
AVP, 10, 3, 6.2 śriyaṃ ca kṣatram ojaś ca tubhyaṃ devā asāviṣuḥ //
AVP, 10, 4, 4.1 yadi yuddhaṃ yady ṛtitaṃ vo asti devainasād yadi vā pitryeṇa /
AVP, 10, 4, 5.1 yad vaḥ krūraṃ manaso yac ca vāco devainasād yadi vā pitryeṇa /
AVP, 10, 4, 6.2 ekavratā vi dhanaṃ bhajadhvaṃ purohitena vo rāṣṭraṃ prathayantu devāḥ //
AVP, 10, 4, 7.1 samyag vo rāṣṭraṃ saha vo manāṃsi samīcīnāḥ paśavo viśvarūpāḥ /
AVP, 10, 4, 7.1 samyag vo rāṣṭraṃ saha vo manāṃsi samīcīnāḥ paśavo viśvarūpāḥ /
AVP, 10, 4, 7.2 samīcīnānāṃ vo aham asmi brahmā samyañco devā havam ā yantu ma imam //
AVP, 10, 4, 9.1 saṃsṛṣṭaṃ vo rāṣṭraṃ paśubhir gobhir aśvaiḥ saṃsṛṣṭam annenerayā rasena /
AVP, 10, 5, 9.1 yathāgre tvaṃ vanaspate puṣṭyā saha jajñiṣe /
AVP, 10, 5, 11.1 tvaṃ maṇīnām adhipā vṛṣāsi tvayi puṣṭaṃ puṣṭapatir jajāna /
AVP, 10, 5, 11.1 tvaṃ maṇīnām adhipā vṛṣāsi tvayi puṣṭaṃ puṣṭapatir jajāna /
AVP, 10, 5, 11.2 tvayīme vājā draviṇāni sarvaudumbara sa tvam asmat sahasvārād arātim amatiṃ kṣudhaṃ ca //
AVP, 10, 5, 11.2 tvayīme vājā draviṇāni sarvaudumbara sa tvam asmat sahasvārād arātim amatiṃ kṣudhaṃ ca //
AVP, 10, 5, 13.2 audumbara sa tvam asmāsu rayiṃ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām //
AVP, 10, 5, 13.2 audumbara sa tvam asmāsu rayiṃ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām //
AVP, 10, 7, 1.1 gobhiṣ ṭvā pātv ṛṣabho vṛṣā tvā pātu vājibhiḥ /
AVP, 10, 7, 1.1 gobhiṣ ṭvā pātv ṛṣabho vṛṣā tvā pātu vājibhiḥ /
AVP, 10, 7, 1.2 vāyuṣ ṭvā brahmaṇā pātv indras tvā pātv indriyaiḥ //
AVP, 10, 7, 1.2 vāyuṣ ṭvā brahmaṇā pātv indras tvā pātv indriyaiḥ //
AVP, 10, 7, 2.1 somas tvā pātv oṣadhībhir nakṣatraiḥ pātu sūryaḥ /
AVP, 10, 7, 2.2 mādbhiṣ ṭvā candro vṛtrahā vātaḥ prāṇena rakṣatu //
AVP, 10, 7, 3.2 trivṛtaṃ stomaṃ trivṛta āpa āhus tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 7, 4.2 trīn mātariśvanas trīn sūryān goptṝn kalpayāmi te //
AVP, 10, 7, 5.1 ghṛtena tvā sam ukṣāmy agna ājyena vardhayan /
AVP, 10, 7, 6.1 mā vaḥ prāṇaṃ mā vo 'pānaṃ mā haro māyino dabhan /
AVP, 10, 7, 6.1 mā vaḥ prāṇaṃ mā vo 'pānaṃ mā haro māyino dabhan /
AVP, 10, 7, 9.2 āpo hiraṇyaṃ jugupus trivṛdbhis tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 10, 1.2 mahendro 'si parameṣṭhī sumitra viśvatomukha mā te yuyoma saṃdṛśaḥ //
AVP, 10, 12, 12.2 etaṃ mṛtyo 'bhi padyasva mā te moci mahodara //
AVP, 12, 1, 2.2 tasmai te aruṇāya babhrave tapurmaghāya namo astu takmane //
AVP, 12, 1, 3.2 athehi yatra te gṛhā aninūrteṣu dasyuṣu //
AVP, 12, 1, 9.1 giriṃ gaccha girijā asi girau te māhiṣo gṛhaḥ /
AVP, 12, 1, 10.1 yas tvaṃ śīto atho rūraḥ saha kāsāvīvipaḥ /
AVP, 12, 1, 10.2 bhīmās te takman hetayas tābhi sma pari vṛṅdhi naḥ //
AVP, 12, 2, 5.2 mā smāto abhy air naḥ punas tat tvā takmann upa bruve //
AVP, 12, 2, 6.1 para smaiva tvaṃ cara paramasyāṃ parāvati /
AVP, 12, 3, 1.2 evā dadhāmi te garbhaṃ tasmai tvām avase huve //
AVP, 12, 3, 1.2 evā dadhāmi te garbhaṃ tasmai tvām avase huve //
AVP, 12, 3, 3.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
AVP, 12, 3, 4.2 garbhaṃ yuvam aśvināsyām ā dhattaṃ puṣkarasrajā //
AVP, 12, 3, 5.1 garbhaṃ te rājā varuṇo garbhaṃ devo bṛhaspatiḥ /
AVP, 12, 3, 5.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 12, 3, 5.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 12, 3, 7.2 teṣāṃ garbhasya yo garbhas tena tvaṃ garbhiṇī bhava //
AVP, 12, 3, 8.1 vi te granthiṃ cṛtāmasi dhātā garbhaṃ dadhātu te /
AVP, 12, 3, 8.1 vi te granthiṃ cṛtāmasi dhātā garbhaṃ dadhātu te /
AVP, 12, 4, 5.2 vṛṣāṇaṃ vṛṣṇyāvantaṃ prajāyai tvā nayāmasi //
AVP, 12, 4, 7.1 vi jihīṣva bārhatsāme garbhas te yonim ā śayām /
AVP, 12, 4, 7.2 dadan te putraṃ devāḥ somapā ubhayāvinam //
AVP, 12, 4, 8.1 somasya tvartviyenopaimi garbhakṛtvane /
AVP, 12, 4, 8.2 tatas te putro jāyatāṃ kartavai vīryebhyaḥ //
AVP, 12, 5, 2.1 vibādhaṃ cit sahamānaṃ tvām agne janayāmasi /
AVP, 12, 5, 3.2 tato jātāya te 'jani vīḍujambhāgnir agnaye //
AVP, 12, 5, 5.1 ut tanuṣva dhanuḥ prati muñcasva varma jahi śatrūn vīryā te kṛṇomi /
AVP, 12, 5, 5.2 atra radhyantu ya u te sapatnās tvam ekavṛṣo bhava //
AVP, 12, 5, 5.2 atra radhyantu ya u te sapatnās tvam ekavṛṣo bhava //
AVP, 12, 5, 6.1 vṛṣabhaṃ tvā sajātānāṃ sapatnānāṃ viṣāsahim /
AVP, 12, 5, 7.2 vyāghraṃ siṃhaṃ tvā kṛṇmo damitāraṃ pṛtanyatām //
AVP, 12, 5, 9.2 sapatnān sarvāṃs tṛḍhvā tvam ekavṛṣo bhava //
AVP, 12, 5, 10.1 tvam ugras tvaṃ balī tvam edhi vivācanam /
AVP, 12, 5, 10.1 tvam ugras tvaṃ balī tvam edhi vivācanam /
AVP, 12, 5, 10.1 tvam ugras tvaṃ balī tvam edhi vivācanam /
AVP, 12, 5, 10.2 tvaṃ pṛtanyataḥ pūrvaḥ sapatnāṁ ava dhūnuṣva //
AVP, 12, 6, 1.2 adhaḥ sapatnās te padoḥ sarve santv abhiṣṭhitāḥ //
AVP, 12, 6, 2.1 mlāyantu te khātamūlāḥ sapatnā agnim eṣāṃ nir hvayāmi śarīrāt /
AVP, 12, 6, 3.2 rāṣṭrāya tubhyaṃ kṛṇumaḥ sapatnebhyaḥ parābhuve //
AVP, 12, 7, 1.1 tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe /
AVP, 12, 7, 1.2 tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ //
AVP, 12, 7, 1.2 tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ //
AVP, 12, 7, 2.1 tvayā vayam apsaraso gandharvāṃś cātayāmasi /
AVP, 12, 7, 8.1 yatra vo akṣā haritā arjunā āghāṭāḥ karkaryaḥ saṃvadanti /
AVP, 12, 8, 1.1 apeteto apsaraso gandharvā yatra vo gṛhāḥ /
AVP, 12, 8, 2.1 jāyā veda vo apsaraso gandharvāḥ patayo yūyam /
AVP, 12, 8, 2.1 jāyā veda vo apsaraso gandharvāḥ patayo yūyam /
AVP, 12, 9, 5.1 idaṃ tṛtīyaṃ vaśinī vaśāsi mahimne tvā garbho abhy ā viveśa /
AVP, 12, 9, 5.2 uśatī tvam uśato gacha devān satyāḥ santu yajamānasya kāmāḥ //
AVP, 12, 9, 9.1 namo mahimna uta cakṣuṣe vāṃ vaśarṣabhau manasā tat kṛṇomi /
AVP, 12, 13, 2.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
AVP, 12, 13, 4.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
AVP, 12, 15, 6.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
AVP, 12, 17, 5.2 te no rāsantām urugāyam adya yūyaṃ pāta svastibhiḥ sadā naḥ //
AVP, 12, 18, 2.2 tvaṃ bhiṣag bheṣajasyāpi kartā tvayā gām aśvaṃ puruṣaṃ sanema //
AVP, 12, 18, 2.2 tvaṃ bhiṣag bheṣajasyāpi kartā tvayā gām aśvaṃ puruṣaṃ sanema //
AVP, 12, 18, 3.1 tathā tvam agne kṛṇu jātavedo anena vidvān haviṣā yaviṣṭha /
AVP, 12, 18, 4.2 tathā tvam agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ //
AVP, 12, 18, 6.2 tad agne vidvān punar ā bhara tvaṃ śarīre prāṇam asum erayāsya //
AVP, 12, 18, 7.1 apāṃ tvā pāne yatamo dadambhaudane manthe yadi vota lehe /
AVP, 12, 18, 8.1 kṣīre tvā māṃse yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ /
AVP, 12, 18, 10.1 divā tvā naktaṃ yatamo dadambha kravyād yātuḥ śayane piśācaḥ /
AVP, 12, 19, 3.1 punas tvā prāṇaḥ punar aitv āyuḥ punaś cakṣuḥ punar aitu śrotram /
AVP, 12, 19, 5.2 śarīram asya māṃsāny agne saṃ bhārayā tvam //
AVP, 12, 20, 7.1 jyotiṣmatīs tapanā yāś ca rocanāḥ pratyoṣantīs tanvo yās te agne /
AVP, 12, 20, 7.2 tābhir me marmāṇy abhito dadasva mā tvā dabhan yātudhānā nṛcakṣaḥ //
AVP, 12, 21, 1.1 imaṃ badhnāmi te maṇiṃ dīrghāyutvāya tejase /
AVP, 12, 21, 2.2 durhārdaḥ sarvāṃs tvaṃ darbha gharma ivābhīt saṃ tāpaya //
AVP, 12, 22, 10.1 yat te darbha jarāmṛtyu śate varmasu varma te /
AVP, 12, 22, 10.1 yat te darbha jarāmṛtyu śate varmasu varma te /
AVP, 12, 22, 11.1 śataṃ te darbha varmāṇi sahasraṃ vīryāṇi te /
AVP, 12, 22, 11.1 śataṃ te darbha varmāṇi sahasraṃ vīryāṇi te /
AVP, 12, 22, 11.2 tam asmai viśve tvāṃ devā jarase bhartavā aduḥ //
AVP, 12, 22, 12.1 tvām āhur devavarma tvāṃ darbha brahmaṇaspatim /
AVP, 12, 22, 12.1 tvām āhur devavarma tvāṃ darbha brahmaṇaspatim /
AVP, 12, 22, 12.2 tvām indrasyāhur varma tvaṃ rāṣṭrāṇi rakṣasi //
AVP, 12, 22, 12.2 tvām indrasyāhur varma tvaṃ rāṣṭrāṇi rakṣasi //
AVP, 12, 22, 13.2 maṇiṃ kṣatrasya vardhanaṃ tanūpānaṃ kṛṇomi te //
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 2.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 2.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 2.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 3.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 3.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 3.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 5.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 5.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 5.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVŚ, 1, 3, 6.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 7.1 pra te bhinadmi mehanaṃ vartraṃ veśantyā iva /
AVŚ, 1, 3, 7.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 8.1 viṣitaṃ te vastibilaṃ samudrasyodadher iva /
AVŚ, 1, 3, 8.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 3, 9.2 evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam //
AVŚ, 1, 5, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
AVŚ, 1, 5, 3.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
AVŚ, 1, 7, 1.2 tvaṃ hi deva vandito hantā dasyor babhūvitha //
AVŚ, 1, 7, 5.1 paśyāma te vīryaṃ jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ /
AVŚ, 1, 7, 5.2 tvayā sarve paritaptāḥ purastāt ta ā yantu prabruvāṇā upedam //
AVŚ, 1, 7, 7.1 tvam agne yātudhānān upabaddhāṁ ihā vaha /
AVŚ, 1, 8, 4.2 tāṃs tvaṃ brahmaṇā vāvṛdhāno jahy eṣāṃ śatatarham agne //
AVŚ, 1, 9, 3.2 tena tvam agna iha vardhayemaṃ sajātānāṃ śraiṣṭhya ā dhehy enam //
AVŚ, 1, 10, 2.1 namas te rājan varuṇāstu manyave viśvaṃ hy ugra nicikeṣi drugdham /
AVŚ, 1, 10, 2.2 sahasram anyān pra suvāmi sākaṃ śataṃ jīvāti śaradas tavāyam //
AVŚ, 1, 10, 3.2 rājñas tvā satyadharmaṇo muñcāmi varuṇād aham //
AVŚ, 1, 10, 4.1 muñcāmi tvā vaiśvānarād arṇavān mahatas pari /
AVŚ, 1, 11, 1.1 vaṣaṭ te pūṣann asmint sūtāv aryamā hotā kṛṇotu vedhāḥ /
AVŚ, 1, 11, 3.2 śrathayā sūṣaṇe tvam ava tvaṃ biṣkale sṛja //
AVŚ, 1, 11, 3.2 śrathayā sūṣaṇe tvam ava tvaṃ biṣkale sṛja //
AVŚ, 1, 11, 5.1 vi te bhinadmi mehanaṃ vi yoniṃ vi gavīnike /
AVŚ, 1, 11, 6.2 evā tvaṃ daśamāsya sākaṃ jarāyuṇā patāva jarāyu padyatām //
AVŚ, 1, 12, 2.1 aṅge aṅge śociṣā śiśriyāṇaṃ namasyantas tvā haviṣā vidhema /
AVŚ, 1, 13, 1.1 namas te astu vidyute namas te stanayitnave /
AVŚ, 1, 13, 1.1 namas te astu vidyute namas te stanayitnave /
AVŚ, 1, 13, 1.2 namas te astv aśmane yenā dūḍāśe asyasi //
AVŚ, 1, 13, 2.1 namas te pravato napād yatas tapaḥ samūhasi /
AVŚ, 1, 13, 3.1 pravato napān nama evāstu tubhyaṃ namas te hetaye tapuṣe ca kṛṇmaḥ /
AVŚ, 1, 13, 3.1 pravato napān nama evāstu tubhyaṃ namas te hetaye tapuṣe ca kṛṇmaḥ /
AVŚ, 1, 13, 3.2 vidma te dhāma paramaṃ guhā yat samudre antar nihitāsi nābhiḥ //
AVŚ, 1, 13, 4.1 yāṃ tvā devā asṛjanta viśva iṣuṃ kṛṇvānā asanāya dhṛṣṇum /
AVŚ, 1, 13, 4.2 sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi //
AVŚ, 1, 14, 2.1 eṣā te rājan kanyā vadhūr ni dhūyatām yama /
AVŚ, 1, 14, 3.1 eṣā te kulapā rājan tām u te pari dadmasi /
AVŚ, 1, 14, 3.1 eṣā te kulapā rājan tām u te pari dadmasi /
AVŚ, 1, 14, 4.1 asitasya te brahmaṇā kaśyapasya gayasya ca /
AVŚ, 1, 14, 4.2 antaḥkośam iva jāmayo 'pi nahyāmi te bhagam //
AVŚ, 1, 16, 4.2 taṃ tvā sīsena vidhyāmo yathā no 'so avīrahā //
AVŚ, 1, 17, 2.1 tiṣṭhāvare tiṣṭha para uta tvaṃ tiṣṭha madhyame /
AVŚ, 1, 17, 4.1 pari vaḥ sikatāvatī dhanūr bṛhaty akramīt /
AVŚ, 1, 18, 3.1 yat ta ātmani tanvāṃ ghoram asti yad vā keśeṣu praticakṣaṇe vā /
AVŚ, 1, 18, 3.2 sarvaṃ tad vācāpa hanmo vayaṃ devas tvā savitā sūdayatu //
AVŚ, 1, 20, 2.2 yuvaṃ taṃ mitrāvaruṇāv asmad yāvayataṃ pari //
AVŚ, 1, 22, 1.1 anu sūryam ud ayatāṃ hṛddyoto harimā ca te /
AVŚ, 1, 22, 1.2 go rohitasya varṇena tena tvā paridadhmasi //
AVŚ, 1, 22, 2.1 pari tvā rohitair varṇair dīrghāyutvāya dadhmasi /
AVŚ, 1, 22, 3.2 rūpaṃ rūpaṃ vayo vayas tābhiṣ ṭvā paridadhmasi //
AVŚ, 1, 22, 4.1 śukeṣu te harimāṇaṃ ropaṇākāsu dadhmasi /
AVŚ, 1, 22, 4.2 atho hāridraveṣu te harimāṇaṃ nidadhmasi //
AVŚ, 1, 23, 2.2 ā tvā svo viśatāṃ varṇaḥ parā śuklāni pātaya //
AVŚ, 1, 23, 3.1 asitaṃ te pralayanam āsthānam asitaṃ tava /
AVŚ, 1, 23, 3.1 asitaṃ te pralayanam āsthānam asitaṃ tava /
AVŚ, 1, 24, 1.1 suparṇo jātaḥ prathamas tasya tvaṃ pittam āsitha /
AVŚ, 1, 24, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVŚ, 1, 24, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVŚ, 1, 24, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
AVŚ, 1, 25, 2.1 yady arcir yadi vāsi śociḥ śakalyeṣi yadi vā te janitram /
AVŚ, 1, 26, 3.1 yūyam naḥ pravato napān marutaḥ sūryatvacasaḥ /
AVŚ, 1, 29, 3.1 abhi tvā devaḥ savitābhi ṣomo avīvṛdhat /
AVŚ, 1, 29, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
AVŚ, 1, 30, 1.1 viśve devā vasavo rakṣatemam utādityā jāgṛta yūyam asmin /
AVŚ, 1, 30, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVŚ, 1, 30, 2.2 sarvebhyo vaḥ pari dadāmy etaṃ svasty enaṃ jarase vahātha //
AVŚ, 1, 30, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai satrasadaḥ kṛṇomi //
AVŚ, 1, 30, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai satrasadaḥ kṛṇomi //
AVŚ, 1, 31, 3.1 asrāmas tvā haviṣā yajāmy aśloṇas tvā ghṛtena juhomi /
AVŚ, 1, 31, 3.1 asrāmas tvā haviṣā yajāmy aśloṇas tvā ghṛtena juhomi /
AVŚ, 1, 34, 1.1 iyaṃ vīrun madhujātā madhunā tvā khanāmasi /
AVŚ, 1, 34, 4.2 mām it kila tvaṃ vanāḥ śākhāṃ madhumatīm iva //
AVŚ, 1, 34, 5.1 pari tvā paritatnunekṣuṇāgām avidviṣe /
AVŚ, 1, 35, 1.2 tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya //
AVŚ, 1, 35, 4.1 samānāṃ māsām ṛtubhiṣ ṭvā vayaṃ saṃvatsarasya payasā piparmi /
AVŚ, 1, 35, 4.2 indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ //
AVŚ, 2, 2, 1.2 taṃ tvā yaumi brahmaṇā divya deva namas te astu divi te sadhastham //
AVŚ, 2, 2, 1.2 taṃ tvā yaumi brahmaṇā divya deva namas te astu divi te sadhastham //
AVŚ, 2, 2, 1.2 taṃ tvā yaumi brahmaṇā divya deva namas te astu divi te sadhastham //
AVŚ, 2, 2, 4.2 tābhyo vo devīr nama it kṛṇomi //
AVŚ, 2, 3, 1.2 tat te kṛṇomi bheṣajaṃ subheṣajaṃ yathāsasi //
AVŚ, 2, 3, 2.1 ād aṅgā kuvid aṅga śataṃ yā bheṣajāni te /
AVŚ, 2, 3, 2.2 teṣām asi tvam uttamam anāsrāvam arogaṇam //
AVŚ, 2, 5, 2.2 asya sutasya svar ṇopa tvā madāḥ suvāco aguḥ //
AVŚ, 2, 5, 4.1 ā tvā viśantu sutāsa indra pṛṇasva kukṣī viḍḍhi śakra dhiyehy ā naḥ /
AVŚ, 2, 6, 1.1 samās tvāgna ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
AVŚ, 2, 6, 2.2 mā te riṣann upasattāro agne brahmāṇas te yaśasaḥ santu mānye //
AVŚ, 2, 6, 2.2 mā te riṣann upasattāro agne brahmāṇas te yaśasaḥ santu mānye //
AVŚ, 2, 6, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
AVŚ, 2, 6, 5.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 2, 8, 3.1 babhror arjunakāṇḍasya yavasya te palālyā tilasya tilapiñjyā /
AVŚ, 2, 8, 4.1 namas te lāṅgalebhyo nama īṣāyugebhyaḥ /
AVŚ, 2, 9, 4.1 devās te cītim avidan brahmāṇa uta vīrudhaḥ /
AVŚ, 2, 9, 4.2 cītiṃ te viśve devā avidan bhūmyām adhi //
AVŚ, 2, 9, 5.2 sa eva tubhyaṃ bheṣajāni kṛṇavad bhiṣajā śuciḥ //
AVŚ, 2, 10, 1.1 kṣetriyāt tvā nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 1.2 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 1.2 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 2.1 śaṃ te agniḥ sahādbhir astu śaṃ somaḥ sahauṣadhībhiḥ /
AVŚ, 2, 10, 2.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 2.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 2.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 3.1 śam te vāto antarikṣe vayo dhācchaṃ te bhavantu pradiśaś catasraḥ /
AVŚ, 2, 10, 3.1 śam te vāto antarikṣe vayo dhācchaṃ te bhavantu pradiśaś catasraḥ /
AVŚ, 2, 10, 3.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 3.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 3.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 4.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 4.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 4.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 5.1 tāsu tvāntar jarasy ā dadhāmi pra yakṣma etu nirṛtiḥ parācaiḥ /
AVŚ, 2, 10, 5.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 5.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 5.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 6.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 6.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 6.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 7.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 7.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 7.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 8.2 evāham tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 8.3 anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 8.3 anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 12, 3.1 idam indra śṛṇuhi somapa yat tvā hṛdā śocatā johavīmi /
AVŚ, 2, 12, 7.1 sapta prāṇān aṣṭau majjñas tāṃs te vṛścāmi brahmaṇā /
AVŚ, 2, 12, 8.1 ā dadhāmi te padaṃ samiddhe jātavedasi /
AVŚ, 2, 13, 4.1 ehy aśmānam ā tiṣṭhāśmā bhavatu te tanūḥ /
AVŚ, 2, 13, 4.2 kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam //
AVŚ, 2, 13, 5.1 yasya te vāsaḥ prathamavāsyaṃ harāmas taṃ tvā viśve 'vantu devāḥ /
AVŚ, 2, 13, 5.1 yasya te vāsaḥ prathamavāsyaṃ harāmas taṃ tvā viśve 'vantu devāḥ /
AVŚ, 2, 13, 5.2 taṃ tvā bhrātaraḥ suvṛdhā vardhamānam anu jāyantāṃ bahavaḥ sujātam //
AVŚ, 2, 14, 2.1 nir vo goṣṭhād ajāmasi nir akṣān nir upānaśāt /
AVŚ, 2, 14, 2.2 nir vo magundyā duhitaro gṛhebhyaś cātayāmahe //
AVŚ, 2, 14, 6.2 ajaiṣaṃ sarvān ājīn vo naśyatetaḥ sadānvāḥ //
AVŚ, 2, 19, 1.1 agne yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 2.1 agne yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 3.1 agne yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 4.1 agne yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 5.1 agne yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 1.0 vāyo yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 2.0 vāyo yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 3.0 vāyo yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 4.0 vāyo yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 5.0 vāyo yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 1.1 sūrya yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 2.1 sūrya yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 3.1 sūrya yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 4.1 sūrya yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 5.1 sūrya yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 1.1 candra yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 2.1 candra yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 3.1 candra yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 4.1 candra yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 5.1 candra yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 1.1 āpo yad vas tapas tena taṃ prati tapata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 2.1 āpo yad vas haras tena taṃ prati harata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 3.1 āpo yad vas 'rcis tena taṃ prati arcata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 4.1 āpo yad vas śocis tena taṃ prati śocata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 5.1 āpo yad vas tejas tena tam atejasaṃ kṛṇuta yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 24, 1.1 śerabhaka śerabha punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 1.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 2.1 śevṛdhaka śevṛdha punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 2.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 3.1 mrokānumroka punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 3.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 4.1 sarpānusarpa punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 4.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 5.1 jūrṇi punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 5.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 6.1 upabde punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 6.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 7.1 arjuni punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 7.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 8.1 bharūji punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ /
AVŚ, 2, 24, 8.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 25, 4.2 tāṃs tvaṃ devi pṛśniparṇy agnir ivānudahann ihi //
AVŚ, 2, 27, 2.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 2, 27, 2.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 2, 27, 3.1 indro ha cakre tvā bāhāv asurebhya starītave /
AVŚ, 2, 27, 7.1 tasya prāśaṃ tvaṃ jahi yo na indrābhidāsati /
AVŚ, 2, 28, 1.1 tubhyam eva jariman vardhatām ayam memam anye mṛtyavo hiṃsiṣuḥ śataṃ ye /
AVŚ, 2, 28, 3.1 tvam īśiṣe paśūnām pārthivānāṃ ye jātā uta vā ye janitrāḥ /
AVŚ, 2, 28, 4.1 dyauṣ ṭvā pitā pṛthivī mātā jarāmṛtyuṃ kṛṇutāṃ saṃvidāne /
AVŚ, 2, 29, 2.2 rāyas poṣaṃ savitar ā suvāsmai śataṃ jīvāti śaradas tavāyam //
AVŚ, 2, 29, 4.2 eṣa vāṃ dyāvāpṛthivī upasthe mā kṣudhan mā tṛṣat //
AVŚ, 2, 29, 6.1 śivābhiṣ ṭe hṛdayaṃ tarpayāmy anamīvo modiṣīṣṭhāḥ suvarcāḥ /
AVŚ, 2, 29, 7.1 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVŚ, 2, 29, 7.2 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVŚ, 2, 29, 7.2 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVŚ, 2, 29, 7.2 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVŚ, 2, 30, 1.2 evā mathnāmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 2, 30, 2.2 saṃ vāṃ bhagāso agmata saṃ cittāni sam u vratā //
AVŚ, 2, 32, 3.1 atrivad vaḥ krimayo hanmi kaṇvavaj jamadagnivat /
AVŚ, 2, 32, 6.1 pra te śṛṇāmi śṛṅge yābhyāṃ vitudāyasi /
AVŚ, 2, 32, 6.2 bhinādmi te kuṣumbhaṃ yas te viṣadhānaḥ //
AVŚ, 2, 32, 6.2 bhinādmi te kuṣumbhaṃ yas te viṣadhānaḥ //
AVŚ, 2, 33, 1.1 akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi /
AVŚ, 2, 33, 1.2 yakṣmaṃ śīrṣaṇyaṃ mastiṣkāj jihvāyā vi vṛhāmi te //
AVŚ, 2, 33, 2.1 grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt /
AVŚ, 2, 33, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te //
AVŚ, 2, 33, 3.1 hṛdayāt te pari klomno halīkṣṇāt pārśvābhyām /
AVŚ, 2, 33, 3.2 yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi //
AVŚ, 2, 33, 4.1 āntrebhyas te gudābhyo vaniṣṭhor udarād adhi /
AVŚ, 2, 33, 4.2 yakṣmaṃ kukṣibhyām plāśer nābhyā vi vṛhāmi te //
AVŚ, 2, 33, 5.1 ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām /
AVŚ, 2, 33, 5.2 yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhāsadaṃ bhaṃsaso vi vṛhāmi te //
AVŚ, 2, 33, 6.1 asthibhyas te majjabhyaḥ snāvabhyo dhamanibhyaḥ /
AVŚ, 2, 33, 6.2 yakṣmam pāṇibhyām aṅgulibhyo nakhebhyo vi vṛhāmi te //
AVŚ, 2, 33, 7.1 aṅge aṅge lomni lomni yas te parvaṇi parvaṇi /
AVŚ, 2, 33, 7.2 yakṣmaṃ tvacasyaṃ te vayaṃ kaśyapasya vībarheṇa viṣvañcaṃ vi vṛhāmasi //
AVŚ, 2, 35, 4.2 bṛhaspataye mahiṣa dyuman namo viśvakarman namas te pāhy asmān //
AVŚ, 2, 36, 7.2 ete patibhyas tvām aduḥ pratikāmāya vettave //
AVŚ, 2, 36, 8.1 ā te nayatu savitā nayatu patir yaḥ pratikāmyaḥ //
AVŚ, 3, 1, 2.1 yūyam ugrā maruta īdṛśe sthābhi preta mṛṇata sahadhvam /
AVŚ, 3, 1, 3.2 yuvaṃ tām indra vṛtrahann agniś ca dahataṃ prati //
AVŚ, 3, 1, 4.1 prasūta indra pravatā haribhyāṃ pra te vajraḥ pramṛṇann etu śatrūn /
AVŚ, 3, 2, 2.1 ayam agnir amūmuhad yāni cittāni vo hṛdi /
AVŚ, 3, 2, 2.2 vi vo dhamatv okasaḥ pra vo dhamatu sarvataḥ //
AVŚ, 3, 2, 2.2 vi vo dhamatv okasaḥ pra vo dhamatu sarvataḥ //
AVŚ, 3, 3, 1.2 yuñjantu tvā maruto viśvavedasa āmuṃ naya namasā rātahavyam //
AVŚ, 3, 3, 3.1 adbhyas tvā rājā varuṇo hvayatu somas tvā hvayatu parvatebhyaḥ /
AVŚ, 3, 3, 3.1 adbhyas tvā rājā varuṇo hvayatu somas tvā hvayatu parvatebhyaḥ /
AVŚ, 3, 3, 3.2 indras tvā hvayatu viḍbhya ābhyaḥ śyeno bhūtvā viśa ā patemāḥ //
AVŚ, 3, 3, 4.2 aśvinā panthāṃ kṛṇutāṃ sugaṃ ta imaṃ sajātā abhisaṃviśadhvam //
AVŚ, 3, 3, 5.1 hvayantu tvā pratijanāḥ prati mitrā avṛṣata /
AVŚ, 3, 3, 5.2 indrāgnī viśve devās te viśi kṣemam adīdharan //
AVŚ, 3, 3, 6.1 yas te havaṃ vivadat sajāto yaś ca niṣṭyaḥ /
AVŚ, 3, 4, 1.1 ā tvā gan rāṣṭraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja /
AVŚ, 3, 4, 1.1 ā tvā gan rāṣṭraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja /
AVŚ, 3, 4, 1.2 sarvās tvā rājan pradiśo hvayantūpasadyo namasyo bhaveha //
AVŚ, 3, 4, 2.1 tvāṃ viśo vṛṇatāṃ rājyāya tvām imāḥ pradiśaḥ pañca devīḥ /
AVŚ, 3, 4, 2.1 tvāṃ viśo vṛṇatāṃ rājyāya tvām imāḥ pradiśaḥ pañca devīḥ /
AVŚ, 3, 4, 3.1 accha tvā yantu havinaḥ sajātā agnir dūto ajiraḥ saṃ carātai /
AVŚ, 3, 4, 4.1 aśvinā tvāgre mitrāvaruṇobhā viśve devā marutas tvā hvayantu /
AVŚ, 3, 4, 4.1 aśvinā tvāgre mitrāvaruṇobhā viśve devā marutas tvā hvayantu /
AVŚ, 3, 4, 5.1 ā pra drava paramasyāḥ parāvataḥ śive te dyāvāpṛthivī ubhe stām /
AVŚ, 3, 4, 5.2 tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi //
AVŚ, 3, 4, 6.2 sa tvāyam ahvat sve sadhasthe sa devān yakṣat sa u kalpayad viśaḥ //
AVŚ, 3, 4, 7.1 pathyā revatīr bahudhā virūpāḥ sarvāḥ saṃgatya varīyas te akran /
AVŚ, 3, 4, 7.2 tās tvā sarvāḥ saṃvidānā hvayantu daśamīm ugraḥ sumanā vaśeha //
AVŚ, 3, 5, 6.2 upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇv abhito janān //
AVŚ, 3, 5, 7.2 upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇv abhito janān //
AVŚ, 3, 5, 8.2 saṃvatsarasya tejasā tena badhnāmi tvā maṇe //
AVŚ, 3, 6, 4.2 tenāśvattha tvayā vayaṃ sapatnānt sahiṣīmahi //
AVŚ, 3, 7, 2.1 anu tvā hariṇo vṛṣā padbhiś caturbhir akramīt /
AVŚ, 3, 7, 3.2 tenā te sarvaṃ kṣetriyam aṅgebhyo nāśayāmasi //
AVŚ, 3, 7, 5.2 āpo viśvasya bheṣajīs tās tvā muñcantu kṣetriyāt //
AVŚ, 3, 7, 6.1 yad āsuteḥ kriyamānāyāḥ kṣetriyaṃ tvā vyānaśe /
AVŚ, 3, 7, 6.2 vedāhaṃ tasya bheṣajaṃ kṣetriyaṃ nāśayāmi tvat //
AVŚ, 3, 8, 4.1 ihed asātha na paro gamātheryo gopāḥ puṣṭapatir va ājat /
AVŚ, 3, 8, 4.2 asmai kāmāyopa kāminīr viśve vo devā upasaṃyantu //
AVŚ, 3, 8, 5.1 saṃ vo manāṃsi saṃ vratā sam ākūtīr namāmasi /
AVŚ, 3, 8, 5.2 amī ye vivratā sthana tān vaḥ saṃ namayāmasi //
AVŚ, 3, 8, 6.2 mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta //
AVŚ, 3, 9, 5.1 duṣṭyai hi tvā bhatsyāmi dūṣayiṣyāmi kābavam /
AVŚ, 3, 9, 6.2 teṣāṃ tvām agre uj jaharur maṇiṃ viṣkandhadūṣaṇam //
AVŚ, 3, 10, 3.1 saṃvatsarasya pratimāṃ yāṃ tvā rātry upāsmahe /
AVŚ, 3, 10, 8.1 āyam agant saṃvatsaraḥ patir ekāṣṭake tava /
AVŚ, 3, 10, 10.1 ṛtubhyaṣ ṭvārtavebhyo mādbhyaḥ saṃvatsarebhyaḥ /
AVŚ, 3, 11, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
AVŚ, 3, 11, 4.2 śataṃ te indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam //
AVŚ, 3, 11, 6.1 ihaiva staṃ prāṇāpānau māpa gātam ito yuvam /
AVŚ, 3, 11, 7.1 jarāyai tvā pari dadāmi jarāyai ni dhuvāmi tvā /
AVŚ, 3, 11, 7.1 jarāyai tvā pari dadāmi jarāyai ni dhuvāmi tvā /
AVŚ, 3, 11, 7.2 jarā tvā bhadrā neṣṭa vy anye yantu mṛtyavo yān āhur itarān chatam //
AVŚ, 3, 11, 8.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
AVŚ, 3, 11, 8.2 yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā /
AVŚ, 3, 11, 8.3 taṃ te satyasya hastābhyām ud amuñcad bṛhaspatiḥ //
AVŚ, 3, 12, 1.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema //
AVŚ, 3, 12, 3.2 ā tvā vatso gamed ā kumāra ā dhenavaḥ sāyam āspandamānāḥ //
AVŚ, 3, 12, 5.2 tṛṇaṃ vasānā sumanā asas tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 3, 12, 6.2 mā te riṣann upasattāro gṛhāṇāṃ śāle śataṃ jīvema śaradaḥ sarvavīrāḥ //
AVŚ, 3, 13, 1.2 tasmād ā nadyo nāma stha tā vo nāmāni sindhavaḥ //
AVŚ, 3, 13, 2.2 tad āpnod indro vo yatīs tasmād āpo anu ṣṭhana //
AVŚ, 3, 13, 3.1 apakāmaṃ syandamānā avīvarata vo hi kam /
AVŚ, 3, 13, 3.2 indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam //
AVŚ, 3, 13, 3.2 indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam //
AVŚ, 3, 13, 4.1 ekaḥ vo devo 'py atiṣṭhat syandamānā yathāvaśam /
AVŚ, 3, 13, 6.2 manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ //
AVŚ, 3, 13, 7.1 idaṃ va āpo hṛdayam ayaṃ vatsa ṛtāvarīḥ /
AVŚ, 3, 13, 7.2 ihettham eta śakvarīr yatredaṃ veśayāmi vaḥ //
AVŚ, 3, 14, 1.1 saṃ vo goṣṭhena suṣadā saṃ rayyā saṃ subhūtyā /
AVŚ, 3, 14, 1.2 aharjātasya yan nāma tenā vaḥ saṃ sṛjāmasi //
AVŚ, 3, 14, 2.1 saṃ vaḥ sṛjatv aryamā saṃ pūṣā saṃ bṛhaspatiḥ /
AVŚ, 3, 14, 4.2 ihaivota pra jāyadhvaṃ mayi saṃjñānam astu vaḥ //
AVŚ, 3, 14, 5.1 śivo vo goṣṭho bhavatu śāriśākeva puṣyata /
AVŚ, 3, 14, 5.2 ihaivota pra jāyadhvaṃ mayā vaḥ saṃ sṛjāmasi //
AVŚ, 3, 14, 6.1 mayā gāvo gopatinā sacadhvam ayaṃ vo goṣṭha iha poṣayiṣṇuḥ /
AVŚ, 3, 14, 6.2 rāyas poṣeṇa bahulā bhavantīr jīvā jīvantīr upa vaḥ sadema //
AVŚ, 3, 15, 7.1 upa tvā namasā vayaṃ hotar vaiśvānara stumaḥ /
AVŚ, 3, 15, 8.1 viśvāhā te sadam id bharemāśvāyeva tiṣṭhate jātavedaḥ /
AVŚ, 3, 15, 8.2 rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 3, 16, 5.2 taṃ tvā bhaga sarva ij johavīmi sa no bhaga puraetā bhaveha //
AVŚ, 3, 16, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ //
AVŚ, 3, 17, 8.1 sīte vandāmahe tvārvācī subhage bhava /
AVŚ, 3, 18, 3.1 nahi te nāma jagrāha no asmin ramase patau /
AVŚ, 3, 18, 5.1 aham asmi sahamānātho tvam asi sāsahiḥ /
AVŚ, 3, 18, 6.1 abhi te 'dhāṃ sahamānām upa te 'dhāṃ sahīyasīm /
AVŚ, 3, 18, 6.1 abhi te 'dhāṃ sahamānām upa te 'dhāṃ sahīyasīm /
AVŚ, 3, 18, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
AVŚ, 3, 19, 7.1 pretā jayatā nara ugrā vaḥ santu bāhavaḥ /
AVŚ, 3, 20, 1.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
AVŚ, 3, 20, 2.2 pra ṇo yaccha viśāṃ pate dhanadā asi nas tvam //
AVŚ, 3, 20, 5.1 tvaṃ no agne agnibhir brahma yajñaṃ vardhaya /
AVŚ, 3, 20, 5.2 tvaṃ no deva dātave rayiṃ dānāya codaya //
AVŚ, 3, 21, 5.1 yaṃ tvā hotāraṃ manasābhi saṃvidus trayodaśa bhauvanāḥ pañca mānavāḥ /
AVŚ, 3, 22, 4.1 yat te varco jātavedo bṛhad bhavaty āhuteḥ /
AVŚ, 3, 23, 1.1 yena vehad babhūvitha nāśayāmasi tat tvat /
AVŚ, 3, 23, 1.2 idaṃ tad anyatra tvad apa dūre nidadhmasi //
AVŚ, 3, 23, 2.1 ā te yoniṃ garbha etu pumān bāṇa iveṣudhim /
AVŚ, 3, 23, 2.2 ā vīro 'tra jāyatāṃ putras te daśamāsyaḥ //
AVŚ, 3, 23, 4.2 tais tvaṃ putraṃ vindasva sā prasūr dhenukā bhava //
AVŚ, 3, 23, 5.1 kṛṇomi te prājāpatyam ā yoniṃ garbha etu te /
AVŚ, 3, 23, 5.1 kṛṇomi te prājāpatyam ā yoniṃ garbha etu te /
AVŚ, 3, 23, 5.2 vindasva tvaṃ putraṃ nāri yas tubhyaṃ śam asaccham u tasmai tvam bhava //
AVŚ, 3, 23, 5.2 vindasva tvaṃ putraṃ nāri yas tubhyaṃ śam asaccham u tasmai tvam bhava //
AVŚ, 3, 23, 5.2 vindasva tvaṃ putraṃ nāri yas tubhyaṃ śam asaccham u tasmai tvam bhava //
AVŚ, 3, 23, 6.2 tās tvā putravidyāya daivīḥ prāvantv oṣadhayaḥ //
AVŚ, 3, 24, 6.2 tāsāṃ yā sphātimattamā tayā tvābhi mṛśāmasi //
AVŚ, 3, 24, 7.1 upohaś ca samūhaś ca kṣattārau te prajāpate /
AVŚ, 3, 25, 1.1 uttudas tvot tudatu mā dhṛthāḥ śayane sve /
AVŚ, 3, 25, 1.2 iṣuḥ kāmasya yā bhīmā tayā vidhyāmi tvā hṛdi //
AVŚ, 3, 25, 2.2 tāṃ susaṃnatāṃ kṛtvā kāmo vidhyatu tvā hṛdi //
AVŚ, 3, 25, 3.2 prācīnapakṣā vyoṣā tayā vidhyāmi tvā hṛdi //
AVŚ, 3, 25, 5.1 ājāmi tvājanyā pari mātur atho pituḥ /
AVŚ, 3, 26, 1.1 ye 'syāṃ stha prācyāṃ diśi hetayo nāma devās teṣāṃ vo agnir iṣavaḥ /
AVŚ, 3, 26, 1.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 1.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 2.1 ye 'syāṃ stha dakṣiṇāyāṃ diśy aviṣyavo nāma devās teṣāṃ vaḥ kāma iṣavaḥ /
AVŚ, 3, 26, 2.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 2.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 3.1 ye 'syāṃ stha pratīcyāṃ diśi vairājā nāma devās teṣāṃ va āpa iṣavaḥ /
AVŚ, 3, 26, 3.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 3.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 4.1 ye 'syāṃ sthodīcyāṃ diśi pravidhyanto nāma devās teṣāṃ vo vāta iṣavaḥ /
AVŚ, 3, 26, 4.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 4.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 5.1 ye 'syāṃ stha dhruvāyāṃ diśi nilimpā nāma devās teṣāṃ va oṣadhīr iṣavaḥ /
AVŚ, 3, 26, 5.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 5.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 6.1 ye 'syāṃ sthordhvāyāṃ diśy avasvanto nāma devās teṣāṃ vo bṛhaspatir iṣavaḥ /
AVŚ, 3, 26, 6.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 6.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 27, 1.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 2.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 3.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 4.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 5.3 yo 'smān dveṣṭi yaṃ vayam dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 6.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 29, 7.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVŚ, 3, 29, 7.3 kāmena tvā prati gṛhṇāmi kāmaitat te //
AVŚ, 3, 29, 8.1 bhūmiṣ ṭvā prati gṛhṇātv antarikṣam idaṃ mahat /
AVŚ, 3, 30, 1.1 sahṛdayaṃ sāṃmanasyam avidveṣaṃ kṛṇomi vaḥ /
AVŚ, 3, 30, 4.2 tat kṛṇmo brahma vo gṛhe saṃjñānaṃ puruṣebhyaḥ //
AVŚ, 3, 30, 5.2 anyo anyasmai valgu vadanta eta sadhrīcīnān vaḥ saṃmanasas kṛṇomi //
AVŚ, 3, 30, 6.1 samānī prapā saha vo 'nnabhāgaḥ samāne yoktre saha vo yunajmi /
AVŚ, 3, 30, 6.1 samānī prapā saha vo 'nnabhāgaḥ samāne yoktre saha vo yunajmi /
AVŚ, 3, 30, 7.1 sadhrīcīnān vaḥ saṃmanasas kṛṇomy ekaśnuṣṭīnt saṃvananena sarvān /
AVŚ, 3, 30, 7.2 devā ivāmṛtaṃ rakṣamāṇāḥ sāyaṃprātaḥ saumanaso vo astu //
AVŚ, 3, 31, 1.1 vi devā jarasāvṛtan vi tvam agne arātyā /
AVŚ, 4, 1, 7.2 tvaṃ viśveṣāṃ janitā yathāsaḥ kavir devo na dabhāyat svadhāvān //
AVŚ, 4, 3, 3.1 akṣyau ca te mukhaṃ ca te vyāghra jambhayāmasi /
AVŚ, 4, 3, 3.1 akṣyau ca te mukhaṃ ca te vyāghra jambhayāmasi /
AVŚ, 4, 3, 6.2 nimruk te godhā bhavatu nīcāyacchaśayur mṛgaḥ //
AVŚ, 4, 4, 1.1 yāṃ tvā gandharvo akhanad varuṇāya mṛtabhraje /
AVŚ, 4, 4, 1.2 tāṃ tvā vayaṃ khanāmasy oṣadhiṃ śepaharṣaṇīm //
AVŚ, 4, 4, 3.1 yathā sma te virohato 'bhitaptam ivānati /
AVŚ, 4, 4, 3.2 tatas te śuṣmavattaram iyaṃ kṛṇotv oṣadhiḥ //
AVŚ, 4, 4, 7.1 āhaṃ tanomi te paso adhi jyām iva dhanvani /
AVŚ, 4, 6, 3.1 suparṇas tvā garutmān viṣa prathamam āvayat /
AVŚ, 4, 6, 4.1 yas ta āsyat pañcāṅgurir vakrāc cid adhi dhanvanaḥ /
AVŚ, 4, 6, 6.1 arasas ta iṣo śalyo 'tho te arasaṃ viṣam /
AVŚ, 4, 6, 6.1 arasas ta iṣo śalyo 'tho te arasaṃ viṣam /
AVŚ, 4, 6, 6.2 utārasasya vṛkṣasya dhanuṣ ṭe arasārasam //
AVŚ, 4, 6, 8.1 vadhrayas te khanitāro vadhris tvam asy oṣadhe /
AVŚ, 4, 6, 8.1 vadhrayas te khanitāro vadhris tvam asy oṣadhe /
AVŚ, 4, 7, 1.2 tatrāmṛtasyāsiktaṃ tenā te vāraye viṣam //
AVŚ, 4, 7, 3.2 kṣudhā kila tvā duṣṭano jakṣivānt sa na rūrupaḥ //
AVŚ, 4, 7, 4.1 vi te madaṃ madāvati śaram iva pātayāmasi /
AVŚ, 4, 7, 4.2 pra tvā carum iva yeṣantaṃ vacasā sthāpayāmasi //
AVŚ, 4, 7, 6.1 pavastais tvā pary akrīṇan dūrśebhir ajinair uta /
AVŚ, 4, 7, 6.2 prakrīr asi tvam oṣadhe 'bhrikhāte na rūrupaḥ //
AVŚ, 4, 7, 7.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 4, 7, 7.2 vīrān no atra mā dabhan tad va etat puro dadhe //
AVŚ, 4, 8, 2.2 ā tiṣṭha mitravardhana tubhyam devā adhi bruvan //
AVŚ, 4, 8, 4.2 viśas tvā sarvā vāñchantv āpo divyāḥ payasvatīḥ //
AVŚ, 4, 8, 5.2 tāsāṃ tvā sarvāsām apām abhi ṣiñcāmi varcasā //
AVŚ, 4, 8, 6.1 abhi tvā varcasāsicann āpo divyāḥ payasvatīḥ /
AVŚ, 4, 8, 6.2 yathāso mitravardhanas tathā tvā savitā karat //
AVŚ, 4, 9, 3.2 utāmṛtasya tvaṃ vetthātho asi jīvabhojanam atho haritabheṣajam //
AVŚ, 4, 9, 5.2 nainaṃ viṣkandham aśnute yas tvā bibharty āñjana //
AVŚ, 4, 9, 7.2 saneyam aśvaṃ gām aham ātmānaṃ tava pūruṣa //
AVŚ, 4, 9, 8.2 varṣiṣṭhaḥ parvatānāṃ trikakun nāma te pitā //
AVŚ, 4, 10, 6.1 hiraṇyānām eko 'si somāt tvam adhi jajñiṣe /
AVŚ, 4, 10, 6.2 rathe tvam asi darśata iṣudhau rocanas tvaṃ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 4, 10, 6.2 rathe tvam asi darśata iṣudhau rocanas tvaṃ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 4, 10, 7.2 tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya kārśanas tvābhi rakṣatu //
AVŚ, 4, 10, 7.2 tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya kārśanas tvābhi rakṣatu //
AVŚ, 4, 12, 2.1 yat te riṣṭaṃ yat te dyuttam asti peṣṭraṃ ta ātmani /
AVŚ, 4, 12, 2.1 yat te riṣṭaṃ yat te dyuttam asti peṣṭraṃ ta ātmani /
AVŚ, 4, 12, 2.1 yat te riṣṭaṃ yat te dyuttam asti peṣṭraṃ ta ātmani /
AVŚ, 4, 12, 3.1 saṃ te majjā majjñā bhavatu sam u te paruṣā paruḥ /
AVŚ, 4, 12, 3.1 saṃ te majjā majjñā bhavatu sam u te paruṣā paruḥ /
AVŚ, 4, 12, 3.2 saṃ te māṃsasya visrastaṃ sam asthy api rohatu //
AVŚ, 4, 12, 4.2 asṛk te asthi rohatu māṃsaṃ māṃsena rohatu //
AVŚ, 4, 12, 5.2 asṛk te asthi rohatu chinnaṃ saṃ dhehy oṣadhe //
AVŚ, 4, 13, 2.2 dakṣaṃ te anya āvātu vy anyo vātu yad rapaḥ //
AVŚ, 4, 13, 3.2 tvaṃ hi viśvabheṣaja devānāṃ dūta īyase //
AVŚ, 4, 13, 5.1 ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ /
AVŚ, 4, 13, 5.2 dakṣaṃ ta ugram ābhāriṣaṃ parā yakṣmaṃ suvāmi te //
AVŚ, 4, 13, 5.2 dakṣaṃ ta ugram ābhāriṣaṃ parā yakṣmaṃ suvāmi te //
AVŚ, 4, 13, 7.2 anāmayitnubhyāṃ hastābhyāṃ tābhyāṃ tvābhi mṛśāmasi //
AVŚ, 4, 15, 4.1 gaṇās tvopa gāyantu mārutāḥ parjanya ghoṣiṇaḥ pṛthak /
AVŚ, 4, 15, 6.2 tvayā sṛṣṭaṃ bahulam aitu varṣam āśāraiṣī kṛśagur etv astam //
AVŚ, 4, 15, 7.1 saṃ vo 'vantu sudānava utsā ajagarā uta /
AVŚ, 4, 15, 9.1 āpo vidyud abhraṃ varṣaṃ saṃ vo 'vantu sudānava utsā ajagarā uta /
AVŚ, 4, 16, 6.1 ye te pāśā varuṇa saptasapta tredhā tiṣṭhanti viṣitā ruṣantaḥ /
AVŚ, 4, 16, 7.1 śatena pāśair abhi dhehi varuṇainaṃ mā te mocy anṛtavāṅ nṛcakṣaḥ /
AVŚ, 4, 16, 9.1 tais tvā sarvair abhi ṣyāmi pāśair asāv āmuṣyāyaṇāmuṣyāḥ putra /
AVŚ, 4, 16, 9.2 tān u te sarvān anusaṃdiśāmi //
AVŚ, 4, 17, 1.1 īśāṇāṃ tvā bheṣajānām ujjeṣa ā rabhāmahe /
AVŚ, 4, 17, 1.2 cakre sahasravīryam sarvasmā oṣadhe tvā //
AVŚ, 4, 17, 4.1 yāṃ te cakrur āme pātre yāṃ cakrur nīlalohite /
AVŚ, 4, 17, 6.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 4, 17, 7.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 4, 17, 8.2 tena te mṛjma āsthitam atha tvam agadaś cara //
AVŚ, 4, 17, 8.2 tena te mṛjma āsthitam atha tvam agadaś cara //
AVŚ, 4, 18, 4.1 sahasradhāman viśikhān vigrīvāṁ chāyayā tvam /
AVŚ, 4, 18, 8.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 4, 19, 4.1 yad ado devā asurāṃs tvayāgre nirakurvata /
AVŚ, 4, 19, 4.2 tatas tvam adhy oṣadhe 'pāmārgo ajāyathāḥ //
AVŚ, 4, 19, 5.1 vibhindatī śataśākhā vibhindan nāma te pitā /
AVŚ, 4, 19, 5.2 pratyag vi bhinddhi tvaṃ taṃ yo asmāṁ abhidāsati //
AVŚ, 4, 19, 7.1 pratyaṅ hi saṃbabhūvitha pratīcīnaphalas tvam /
AVŚ, 4, 19, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhat //
AVŚ, 4, 20, 2.2 tvayāhaṃ sarvā bhūtāni paśyāni devy oṣadhe //
AVŚ, 4, 20, 5.2 atho sahasracakṣo tvaṃ prati paśyāḥ kimīdinaḥ //
AVŚ, 4, 20, 6.2 piśācānt sarvān darśayeti tvā rabha oṣadhe //
AVŚ, 4, 21, 6.1 yūyaṃ gāvo medayatha kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam /
AVŚ, 4, 21, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
AVŚ, 4, 21, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 4, 21, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 4, 22, 1.1 imam indra vardhaya kṣatriyaṃ me imaṃ viśām ekavṛṣaṃ kṛṇu tvam /
AVŚ, 4, 22, 5.1 yunajmi ta uttarāvantam indraṃ yena jayanti na parājayante /
AVŚ, 4, 22, 5.2 yas tvā karad ekavṛṣaṃ janānām uta rājñām uttamaṃ mānavānām //
AVŚ, 4, 22, 6.1 uttaras tvam adhare te sapatnā ye ke ca rājan pratiśatravas te /
AVŚ, 4, 22, 6.1 uttaras tvam adhare te sapatnā ye ke ca rājan pratiśatravas te /
AVŚ, 4, 22, 6.1 uttaras tvam adhare te sapatnā ye ke ca rājan pratiśatravas te /
AVŚ, 4, 25, 3.1 tava vrate ni viśante janāsas tvayy udite prerate citrabhāno /
AVŚ, 4, 25, 3.1 tava vrate ni viśante janāsas tvayy udite prerate citrabhāno /
AVŚ, 4, 25, 3.2 yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 1.1 manve vāṃ dyāvāpṛthivī subhojasau sacetasau ye aprathethām amitā yojanāni /
AVŚ, 4, 26, 5.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVŚ, 4, 27, 6.2 yūyam īśidhve vasavas tasya niṣkṛtes te no muñcantv aṃhasaḥ //
AVŚ, 4, 28, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vām idaṃ pradiśi yad virocate /
AVŚ, 4, 28, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vām idaṃ pradiśi yad virocate /
AVŚ, 4, 29, 1.1 manve vāṃ mitrāvaruṇāv ṛtāvṛdhau sacetasau druhvaṇo yau nudethe /
AVŚ, 4, 30, 4.2 amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddheyaṃ te vadāmi //
AVŚ, 4, 31, 1.1 tvayā manyo saratham ārujanto harṣamāṇā hṛṣitāso marutvan /
AVŚ, 4, 31, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
AVŚ, 4, 31, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
AVŚ, 4, 31, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣam vijayāya kṛṇmasi //
AVŚ, 4, 31, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
AVŚ, 4, 32, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
AVŚ, 4, 32, 1.2 sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahasvatā //
AVŚ, 4, 32, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
AVŚ, 4, 32, 4.1 tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ /
AVŚ, 4, 32, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
AVŚ, 4, 32, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi //
AVŚ, 4, 32, 6.1 ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan /
AVŚ, 4, 32, 7.2 juhomi te dharuṇaṃ madhvo agram ubhāv upāṃśu prathamā pibāva //
AVŚ, 4, 33, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
AVŚ, 4, 33, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
AVŚ, 4, 33, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 37, 1.1 tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe /
AVŚ, 4, 37, 1.2 tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ //
AVŚ, 4, 37, 1.2 tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ //
AVŚ, 4, 37, 2.1 tvayā vayam apsaraso gandharvāṃś cātayāmahe /
AVŚ, 4, 37, 5.1 yatra vaḥ preṅkhā haritā arjunā uta yatrāghātāḥ karkaryaḥ saṃvadanti /
AVŚ, 4, 37, 12.1 jāyā id vo apsaraso gandharvāḥ patayo yūyam /
AVŚ, 4, 37, 12.1 jāyā id vo apsaraso gandharvāḥ patayo yūyam /
AVŚ, 4, 38, 6.2 ime te stokā bahulā ehy arvāṅ iyaṃ te karkīha te mano 'stu //
AVŚ, 4, 38, 6.2 ime te stokā bahulā ehy arvāṅ iyaṃ te karkīha te mano 'stu //
AVŚ, 4, 38, 6.2 ime te stokā bahulā ehy arvāṅ iyaṃ te karkīha te mano 'stu //
AVŚ, 4, 38, 7.3 yathānāma va īśmahe svāhā //
AVŚ, 4, 39, 9.2 namaskāreṇa namasā te juhomi mā devānāṃ mithuyā karma bhāgam //
AVŚ, 4, 39, 10.2 saptāsyāni tava jātavedas tebhyo juhomi sa juṣasva havyam //
AVŚ, 5, 1, 3.1 yas te śokāya tanvaṃ rireca kṣaraddhiraṇyaṃ śucayo 'nu svāḥ /
AVŚ, 5, 1, 5.1 tad ū ṣu te mahat pṛthujman namaḥ kaviḥ kāvyenā kṛṇomi /
AVŚ, 5, 1, 8.2 darśan nu tā varuṇa yās te viṣṭhā āvarvratataḥ kṛṇavo vapūṃṣi //
AVŚ, 5, 2, 2.2 avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu //
AVŚ, 5, 2, 3.1 tve kratum api pṛñcanti bhūri dvir yad ete trir bhavanty ūmāḥ /
AVŚ, 5, 2, 4.1 yadi cin nu tvā dhanā jayantaṃ raṇe raṇe anumadanti viprāḥ /
AVŚ, 5, 2, 4.2 ojīyaḥ śuṣmint sthiram ā tanuṣva mā tvā dabhan durevāsaḥ kaśokāḥ //
AVŚ, 5, 2, 5.1 tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri /
AVŚ, 5, 2, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
AVŚ, 5, 2, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
AVŚ, 5, 3, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
AVŚ, 5, 3, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
AVŚ, 5, 3, 2.1 agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ /
AVŚ, 5, 4, 9.1 uttamo nāma kuṣṭhāsy uttamo nāma te pitā /
AVŚ, 5, 5, 1.1 rātrī mātā nabhaḥ pitāryamā te pitāmahaḥ /
AVŚ, 5, 5, 2.1 yas tvā pibati jīvati trāyase puruṣaṃ tvam /
AVŚ, 5, 5, 2.1 yas tvā pibati jīvati trāyase puruṣaṃ tvam /
AVŚ, 5, 5, 4.2 tasya tvam asi niṣkṛtiḥ semaṃ niṣ kṛdhi pūruṣam //
AVŚ, 5, 5, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
AVŚ, 5, 5, 8.1 silācī nāma kānīno 'jababhru pitā tava /
AVŚ, 5, 6, 2.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 5, 6, 2.2 vīrān no atra mā dabhan tad va etat puro dadhe //
AVŚ, 5, 6, 10.2 tvaṃ tān agne menyāmenīn kṛṇu svāhā //
AVŚ, 5, 6, 11.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 11.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 12.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 12.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 13.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 13.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 14.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 14.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 7, 2.2 namas te tasmai kṛṇmo mā vaniṃ vyathayīr mama //
AVŚ, 5, 7, 7.1 paro 'pehy asamṛddhe vi te hetiṃ nayāmasi /
AVŚ, 5, 7, 7.2 veda tvāhaṃ nimīvantīṃ nitudantīm arāte //
AVŚ, 5, 8, 4.2 aviṃ vṛka iva mathnīta sa vo jīvan mā moci prāṇam asyāpi nahyata //
AVŚ, 5, 8, 5.2 indra sa te adhaspadaṃ taṃ praty asyāmi mṛtyave //
AVŚ, 5, 8, 7.2 tvaṃ tān indra vṛtrahan pratīcaḥ punar ā kṛdhi yathāmuṃ tṛṇahāṁ janam //
AVŚ, 5, 8, 9.2 atraivainān abhi tiṣṭhendra medy ahaṃ tava /
AVŚ, 5, 8, 9.3 anu tvendrā rabhāmahe syāma sumatau tava //
AVŚ, 5, 8, 9.3 anu tvendrā rabhāmahe syāma sumatau tava //
AVŚ, 5, 11, 1.2 pṛśniṃ varuṇa dakṣiṇāṃ dadāvān punarmagha tvaṃ manasācikitsīḥ //
AVŚ, 5, 11, 2.2 kena nu tvam atharvan kāvyena kena jātenāsi jātavedāḥ //
AVŚ, 5, 11, 4.1 na tvad anyaḥ kavitaro na medhayā dhīrataro varuṇa svadhāvan /
AVŚ, 5, 11, 4.2 tvaṃ tā viśvā bhuvanāni vettha sa cin nu tvaj jano māyī bibhāya //
AVŚ, 5, 11, 4.2 tvaṃ tā viśvā bhuvanāni vettha sa cin nu tvaj jano māyī bibhāya //
AVŚ, 5, 11, 5.1 tvaṃ hy aṅga varuṇa svadhāvan viśvā vettha janima supraṇīte /
AVŚ, 5, 11, 6.2 tat te vidvān varuṇa pra bravīmy adhovacasaḥ paṇayo bhavantu nīcair dāsā upa sarpantu bhūmim //
AVŚ, 5, 11, 7.1 tvaṃ hy aṅga varuṇa bravīṣi punarmagheṣv avadyāni bhūri /
AVŚ, 5, 11, 7.2 mo ṣu paṇīṃr abhy etāvato bhūn mā tvā vocann arādhasaṃ janāsaḥ //
AVŚ, 5, 11, 8.1 mā mā vocann arādhasaṃ janāsaḥ punas te pṛśniṃ jaritar dadāmi /
AVŚ, 5, 11, 9.1 ā te stotrāṇy udyatāni yantv antar viśvāsu mānuṣīṣu dikṣu /
AVŚ, 5, 11, 10.2 dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi //
AVŚ, 5, 11, 10.2 dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi //
AVŚ, 5, 12, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
AVŚ, 5, 12, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
AVŚ, 5, 13, 1.1 dadir hi mahyaṃ varuṇo divaḥ kavir vacobhir ugrair ni riṇāmi te viṣam /
AVŚ, 5, 13, 1.2 khātam akhātam uta saktam agrabham ireva dhanvan ni jajāsa te viṣam //
AVŚ, 5, 13, 2.1 yat te apodakaṃ viṣaṃ tat ta etāsv agrabham /
AVŚ, 5, 13, 2.1 yat te apodakaṃ viṣaṃ tat ta etāsv agrabham /
AVŚ, 5, 13, 2.2 gṛhṇāmi te madhyamam uttamaṃ rasam utāvamam bhiyasā neśad ād u te //
AVŚ, 5, 13, 2.2 gṛhṇāmi te madhyamam uttamaṃ rasam utāvamam bhiyasā neśad ād u te //
AVŚ, 5, 13, 3.1 vṛṣā me ravo nabhasā na tanyatur ugreṇa te vacasā bādha ād u te /
AVŚ, 5, 13, 3.1 vṛṣā me ravo nabhasā na tanyatur ugreṇa te vacasā bādha ād u te /
AVŚ, 5, 13, 4.1 cakṣuṣā te cakṣur hanmi viṣeṇa hanmi te viṣam /
AVŚ, 5, 13, 4.1 cakṣuṣā te cakṣur hanmi viṣeṇa hanmi te viṣam /
AVŚ, 5, 13, 4.2 ahe mriyasva mā jīvīḥ pratyag abhy etu tvā viṣam //
AVŚ, 5, 13, 7.2 vidma vaḥ sarvato bandhv arasāḥ kiṃ kariṣyatha //
AVŚ, 5, 13, 10.1 tābuvaṃ na tābuvaṃ na ghet tvam asi tābuvam /
AVŚ, 5, 13, 11.1 tastuvaṃ na tastuvaṃ na ghet tvam asi tastuvam /
AVŚ, 5, 14, 1.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 5, 14, 1.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 5, 14, 1.2 dipsauṣadhe tvaṃ dipsantam ava kṛtyākṛtaṃ jahi //
AVŚ, 5, 14, 2.2 atho yo asmān dipsati tam u tvaṃ jahy oṣadhe //
AVŚ, 5, 14, 7.2 tāṃ tvā punar ṇayāmasīndreṇa sayujā vayam //
AVŚ, 5, 14, 9.2 na tvām acakruṣe vayaṃ vadhāya saṃ śiśīmahi //
AVŚ, 5, 18, 1.1 naitāṃ te devā adadus tubhyaṃ nṛpate attave /
AVŚ, 5, 19, 12.2 tad vai brahmajya te devā upastaraṇam abruvan //
AVŚ, 5, 19, 13.2 taṃ vai brahmajya te devā apāṃ bhāgam adhārayan //
AVŚ, 5, 19, 14.2 taṃ vai brahmajya te devā apāṃ bhāgam adhārayan //
AVŚ, 5, 20, 2.2 vṛṣā tvaṃ vadhrayas te sapatnā aindras te śuṣmo abhimātiṣāhaḥ //
AVŚ, 5, 20, 2.2 vṛṣā tvaṃ vadhrayas te sapatnā aindras te śuṣmo abhimātiṣāhaḥ //
AVŚ, 5, 20, 2.2 vṛṣā tvaṃ vadhrayas te sapatnā aindras te śuṣmo abhimātiṣāhaḥ //
AVŚ, 5, 20, 7.1 antareme nabhasī ghoṣo astu pṛthak te dhvanayo yantu śībham /
AVŚ, 5, 21, 4.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 5.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 6.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 11.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pra mṛṇīta śatrūn /
AVŚ, 5, 22, 10.1 yat tvaṃ śīto 'tho rūraḥ saha kāsāvepayaḥ /
AVŚ, 5, 22, 10.2 bhīmās te takman hetayas tābhiḥ sma pari vṛṅgdhi naḥ //
AVŚ, 5, 22, 11.2 mā smāto'rvāṅ aiḥ punas tat tvā takmann upa bruve //
AVŚ, 5, 23, 10.1 atrivad vaḥ krimayo hanmi kaṇvavaj jamadagnivat /
AVŚ, 5, 25, 2.2 evā dadhāmi te garbhaṃ tasmai tvām avase huve //
AVŚ, 5, 25, 2.2 evā dadhāmi te garbhaṃ tasmai tvām avase huve //
AVŚ, 5, 25, 3.2 garbhaṃ te aśvinobhā dhattāṃ puṣkarasrajā //
AVŚ, 5, 25, 4.1 garbhaṃ te mitrāvaruṇau garbham devo bṛhaspatiḥ /
AVŚ, 5, 25, 4.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVŚ, 5, 25, 4.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVŚ, 5, 25, 5.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
AVŚ, 5, 25, 8.2 vṛṣāsi vṛṣṇyāvan prajāyai tvā nayāmasi //
AVŚ, 5, 25, 9.1 vi jihīṣva bārhatsāme garbhas te yonim ā śayām /
AVŚ, 5, 25, 9.2 aduṣ ṭe devāḥ putraṃ somapā ubhayāvinam //
AVŚ, 5, 26, 1.1 yajūṃṣi yajñe samidhaḥ svāhāgniḥ pravidvān iha vo yunaktu //
AVŚ, 5, 28, 5.1 bhūmiṣ ṭvā pātu haritena viśvabhṛd agniḥ pipartv ayasā sajoṣāḥ /
AVŚ, 5, 28, 5.2 vīrudbhiṣ ṭe arjunaṃ saṃvidānaṃ dakṣaṃ dadhātu sumanasyamānam //
AVŚ, 5, 28, 6.2 apām ekaṃ vedhasāṃ reta āhus tat te hiraṇyaṃ trivṛd astv āyuṣe //
AVŚ, 5, 28, 7.2 tredhāmṛtasya cakṣaṇaṃ trīṇy āyūṃṣi te 'karam //
AVŚ, 5, 28, 9.1 divas tvā pātu haritaṃ madhyāt tvā pātv arjunam /
AVŚ, 5, 28, 9.1 divas tvā pātu haritaṃ madhyāt tvā pātv arjunam /
AVŚ, 5, 28, 10.1 imās tisro devapurās tās tvā rakṣantu sarvataḥ /
AVŚ, 5, 28, 10.2 tās tvaṃ bibhrad varcasvy uttaro dviṣatāṃ bhava //
AVŚ, 5, 28, 12.1 ā tvā cṛtatv aryamā pūṣā bṛhaspatiḥ /
AVŚ, 5, 28, 12.2 aharjātasya yan nāma tena tvāti cṛtāmasi //
AVŚ, 5, 28, 13.1 ṛtubhiṣ ṭvārtavair āyuṣe varcase tvā /
AVŚ, 5, 28, 13.1 ṛtubhiṣ ṭvārtavair āyuṣe varcase tvā /
AVŚ, 5, 29, 1.2 tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gām aśvaṃ puruṣaṃ sanema //
AVŚ, 5, 29, 1.2 tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gām aśvaṃ puruṣaṃ sanema //
AVŚ, 5, 29, 5.2 tad agne vidvān punar ā bhara tvaṃ śarīre māṃsam asum erayāmaḥ //
AVŚ, 5, 29, 11.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 5, 29, 11.2 sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ //
AVŚ, 5, 29, 14.1 etās te agne samidhaḥ piśācajambhanīḥ /
AVŚ, 5, 29, 14.2 tās tvaṃ juṣasva prati cainā gṛhāṇa jātavedaḥ //
AVŚ, 5, 30, 1.1 āvatas ta āvataḥ parāvatas ta āvataḥ /
AVŚ, 5, 30, 1.1 āvatas ta āvataḥ parāvatas ta āvataḥ /
AVŚ, 5, 30, 1.2 ihaiva bhava mā nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham //
AVŚ, 5, 30, 2.1 yat tvābhiceruḥ puruṣaḥ svo yad araṇo janaḥ /
AVŚ, 5, 30, 2.2 unmocanapramocane ubhe vācā vadāmi te //
AVŚ, 5, 30, 3.2 unmocanapramocane ubhe vācā vadāmi te //
AVŚ, 5, 30, 4.2 unmocanapramocane ubhe vācā vadāmi te //
AVŚ, 5, 30, 5.1 yat te mātā yat te pitā jāmir bhrātā ca sarjataḥ /
AVŚ, 5, 30, 5.1 yat te mātā yat te pitā jāmir bhrātā ca sarjataḥ /
AVŚ, 5, 30, 5.2 pratyak sevasva bheṣajaṃ jaradaṣṭiṃ kṛṇomi tvā //
AVŚ, 5, 30, 8.1 mā bibher na mariṣyasi jaradaṣṭiṃ kṛṇomi tvā /
AVŚ, 5, 30, 8.2 nir avocam ahaṃ yakṣmam aṅgebhyo aṅgajvaraṃ tava //
AVŚ, 5, 30, 9.1 aṅgabhedo aṅgajvaro yaś ca te hṛdayāmayaḥ /
AVŚ, 5, 30, 10.2 tau te prāṇasya goptārau divā naktaṃ ca jāgṛtām //
AVŚ, 5, 30, 11.1 ayam agnir upasadya iha sūrya ud etu te /
AVŚ, 5, 30, 15.1 mā te prāṇa upa dasan mo apāno 'pi dhāyi te /
AVŚ, 5, 30, 15.1 mā te prāṇa upa dasan mo apāno 'pi dhāyi te /
AVŚ, 5, 30, 15.2 sūryas tvādhipatir mṛtyor udāyacchatu raśmibhiḥ //
AVŚ, 5, 30, 16.2 tvayā yakṣmam nir avocaṃ śataṃ ropīś ca takmanaḥ //
AVŚ, 5, 30, 17.2 yasmai tvam iha mṛtyave diṣṭaḥ puruṣa jajñiṣe /
AVŚ, 5, 30, 17.3 sa ca tvānu hvayāmasi mā purā jaraso mṛthāḥ //
AVŚ, 5, 31, 1.1 yāṃ te cakrur āme pātre yāṃ cakrur miśradhānye /
AVŚ, 5, 31, 2.1 yāṃ te cakruḥ kṛkavākāv aje vā yāṃ kurīriṇi /
AVŚ, 5, 31, 2.2 avyāṃ te kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 3.1 yāṃ te cakrur ekaśaphe paśūnām ubhayādati /
AVŚ, 5, 31, 4.1 yāṃ te cakrur amūlāyāṃ valagaṃ vā narācyām /
AVŚ, 5, 31, 4.2 kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 5.1 yāṃ te cakrur gārhapatye pūrvāgnāv uta duścitaḥ /
AVŚ, 5, 31, 6.1 yāṃ te cakruḥ sabhāyāṃ yām cakrur adhidevane /
AVŚ, 5, 31, 7.1 yāṃ te cakruḥ senāyāṃ yāṃ cakrur iṣvāyudhe /
AVŚ, 5, 31, 8.1 yāṃ te kṛtyām kūpe 'vadadhuḥ śmaśāne vā nicakhnuḥ /
AVŚ, 5, 31, 9.1 yāṃ te cakruḥ puruṣāsthe agnau saṃkasuke ca yām /
AVŚ, 6, 5, 3.1 yasya kṛṇmo havir gṛhe tam agne vardhayā tvam /
AVŚ, 6, 8, 2.2 evā ni hanmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 8, 3.2 evā pary emi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 9, 1.2 akṣyau vṛṣaṇyantyāḥ keśā māṃ te kāmena śuṣyantu //
AVŚ, 6, 9, 2.1 mama tvā doṣaṇiśriṣaṃ kṛṇomi hṛdayaśriṣam /
AVŚ, 6, 12, 1.2 rātrī jagad ivānyaddhaṃsāt tenā te vāraye viṣam //
AVŚ, 6, 12, 2.2 yad bhūtaṃ bhavyam āsanvat tenā te vāraye viṣam //
AVŚ, 6, 13, 1.2 atho ye viśyānāṃ vadhās tebhyo mṛtyo namo 'stu te //
AVŚ, 6, 13, 2.1 namas te adhivākāya parāvākāya te namaḥ /
AVŚ, 6, 13, 2.1 namas te adhivākāya parāvākāya te namaḥ /
AVŚ, 6, 13, 2.2 sumatyai mṛtyo te namo durmatyai te idaṃ namaḥ //
AVŚ, 6, 13, 2.2 sumatyai mṛtyo te namo durmatyai te idaṃ namaḥ //
AVŚ, 6, 13, 3.1 namas te yātudhānebhyo namas te bheṣajebhyaḥ /
AVŚ, 6, 13, 3.1 namas te yātudhānebhyo namas te bheṣajebhyaḥ /
AVŚ, 6, 13, 3.2 namas te mṛtyo mūlebhyo brāhmaṇebhya idaṃ namaḥ //
AVŚ, 6, 15, 1.1 uttamo asy oṣadhīnāṃ tava vṛkṣā upastayaḥ /
AVŚ, 6, 16, 1.1 ābayo anābayo rasas ta ugra ābayo /
AVŚ, 6, 16, 1.2 ā te karambham admasi //
AVŚ, 6, 16, 2.1 vihahlo nāma te pitā madāvatī nāma te mātā /
AVŚ, 6, 16, 2.1 vihahlo nāma te pitā madāvatī nāma te mātā /
AVŚ, 6, 16, 2.2 sa hina tvam asi yas tvam ātmānam āvayaḥ //
AVŚ, 6, 16, 2.2 sa hina tvam asi yas tvam ātmānam āvayaḥ //
AVŚ, 6, 17, 1.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 2.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 3.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 4.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 18, 1.2 agniṃ hṛdayyaṃ śokaṃ taṃ te nir vāpayāmasi //
AVŚ, 6, 18, 3.1 ado yat te hṛdi śritaṃ manaskaṃ patayiṣṇukam /
AVŚ, 6, 18, 3.2 tatas ta īrṣyāṃ muñcāmi nir ūṣmāṇaṃ dṛter iva //
AVŚ, 6, 20, 3.2 tasmai te 'ruṇāya babhrave namaḥ kṛṇomi vanyāya takmane //
AVŚ, 6, 24, 3.2 datta nas tasya bheṣajaṃ tenā vo bhunajāmahai //
AVŚ, 6, 26, 2.1 yo naḥ pāpman na jahāsi tam u tvā jahimo vayam /
AVŚ, 6, 29, 2.1 yau te dūtau nirṛta idam eto 'prahitau prahitau vā gṛhaṃ naḥ /
AVŚ, 6, 29, 3.3 yathā yamasya tvā gṛhe 'rasaṃ praticākaśān ābhūkaṃ praticākaśān //
AVŚ, 6, 30, 2.1 yas te mado 'vakeśo vikeśo yenābhihasyaṃ puruṣaṃ kṛṇoṣi /
AVŚ, 6, 30, 2.2 ārāt tvad anyā vanāni vṛkṣi tvaṃ śami śatavalśā vi roha //
AVŚ, 6, 30, 2.2 ārāt tvad anyā vanāni vṛkṣi tvaṃ śami śatavalśā vi roha //
AVŚ, 6, 32, 1.2 ārād rakṣāṃsi prati daha tvam agne na no gṛhāṇām upa tītapāsi //
AVŚ, 6, 32, 2.1 rudro vo grīvā aśarait piśācāḥ pṛṣṭīr vo 'pi śṛṇātu yātudhānāḥ /
AVŚ, 6, 32, 2.1 rudro vo grīvā aśarait piśācāḥ pṛṣṭīr vo 'pi śṛṇātu yātudhānāḥ /
AVŚ, 6, 32, 2.2 vīrud vo viśvatovīryā yamena sam ajīgamat //
AVŚ, 6, 39, 2.2 sa no rāsva rāṣṭram indrajūtaṃ tasya te rātau yaśasaḥ syāma //
AVŚ, 6, 42, 1.1 ava jyām iva dhanvano manyuṃ tanomi te hṛdaḥ /
AVŚ, 6, 42, 2.1 sakhāyāv iva sacāvahā ava manyuṃ tanomi te /
AVŚ, 6, 42, 2.2 adhas te aśmano manyum upāsyāmasi yo guruḥ //
AVŚ, 6, 42, 3.1 abhi tiṣṭhāmi te manyuṃ pārṣṇyā prapadena ca /
AVŚ, 6, 43, 3.1 vi te hanavyāṃ śaraṇiṃ vi te mukhyāṃ nayāmasi /
AVŚ, 6, 43, 3.1 vi te hanavyāṃ śaraṇiṃ vi te mukhyāṃ nayāmasi /
AVŚ, 6, 44, 1.2 asthur vṛkṣā ūrdhvasvapnās tiṣṭhād rogo ayaṃ tava //
AVŚ, 6, 44, 2.1 śataṃ yā bheṣajāni te sahasraṃ saṃgatāni ca /
AVŚ, 6, 45, 1.2 parehi na tvā kāmaye vṛkṣāṁ vanāni saṃ cara gṛheṣu goṣu me manaḥ //
AVŚ, 6, 46, 1.2 varuṇānī te mātā yamaḥ pitārarur nāmāsi //
AVŚ, 6, 46, 2.1 vidma te svapna janitraṃ devajāmīnāṃ putro 'si yamasya karaṇaḥ /
AVŚ, 6, 46, 2.2 antako 'si mṛtyur asi taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 6, 48, 1.1 śyeno 'si gāyatrachandā anu tvā rabhe /
AVŚ, 6, 48, 2.1 ṛbhur asi jagacchandā anu tvā rabhe /
AVŚ, 6, 48, 3.1 vṛṣāsi triṣṭupchandā anu tvā rabhe /
AVŚ, 6, 49, 1.1 nahi te agne tanvaḥ krūram ānaṃśa martyaḥ /
AVŚ, 6, 51, 3.2 acittyā cet tava dharma yuyopima mā nas tasmād enaso deva rīriṣaḥ //
AVŚ, 6, 55, 2.2 ā no goṣu bhajatā prajāyāṃ nivāta id vaḥ śaraṇe syāma //
AVŚ, 6, 56, 3.1 saṃ te hanmi datā dataḥ sam u te hanvā hanū /
AVŚ, 6, 56, 3.1 saṃ te hanmi datā dataḥ sam u te hanvā hanū /
AVŚ, 6, 56, 3.2 saṃ te jihvayā jihvāṃ sam v āsnāha āsyam //
AVŚ, 6, 59, 1.1 anaḍudbhyas tvaṃ prathamaṃ dhenubhyas tvam arundhati /
AVŚ, 6, 59, 1.1 anaḍudbhyas tvaṃ prathamaṃ dhenubhyas tvam arundhati /
AVŚ, 6, 63, 1.1 yat te devī nirṛtir ābabandha dāma grīvāsv avimokyaṃ yat /
AVŚ, 6, 63, 1.2 tat te vi ṣyāmy āyuṣe varcase balāyādomadam annam addhi prasūtaḥ //
AVŚ, 6, 63, 2.1 namo 'stu te nirṛte tigmatejo 'yasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 63, 2.2 yamo mahyam punar it tvām dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 63, 3.2 yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākam adhi rohayemam //
AVŚ, 6, 64, 1.1 saṃ jānīdhvaṃ saṃ pṛcyadhvaṃ saṃ vo manāṃsi jānatām /
AVŚ, 6, 64, 2.2 samānena vo haviṣā juhomi samānaṃ ceto abhisaṃviśadhvam //
AVŚ, 6, 64, 3.1 samānī va ākūtiḥ samānā hṛdayāni vaḥ /
AVŚ, 6, 64, 3.1 samānī va ākūtiḥ samānā hṛdayāni vaḥ /
AVŚ, 6, 64, 3.2 samānam astu vo manaḥ yathā vaḥ susahāsati //
AVŚ, 6, 64, 3.2 samānam astu vo manaḥ yathā vaḥ susahāsati //
AVŚ, 6, 65, 1.2 parāśara tvaṃ teṣām parāñcaṃ śuṣmam ardayādhā no rayim ā kṛdhi //
AVŚ, 6, 66, 2.2 nirhastāḥ śatravaḥ sthanendro vo 'dya parāśarīt //
AVŚ, 6, 67, 2.2 teṣāṃ vo agnimūḍhānām indro hantu varaṃ varam //
AVŚ, 6, 70, 1.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 2.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 3.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 72, 1.2 evā te śepaḥ sahasāyam arko 'ṅgenāṅgaṃ saṃsamakaṃ kṛṇotu //
AVŚ, 6, 72, 2.2 yāvat parasvataḥ pasas tāvat te vardhatāṃ pasaḥ //
AVŚ, 6, 72, 3.2 yāvad aśvasya vājinas tāvat te vardhatāṃ pasaḥ //
AVŚ, 6, 73, 2.1 yo vaḥ śuṣmo hṛdayeṣv antar ākūtir yā vo manasi praviṣṭā /
AVŚ, 6, 73, 2.1 yo vaḥ śuṣmo hṛdayeṣv antar ākūtir yā vo manasi praviṣṭā /
AVŚ, 6, 73, 2.2 tānt sīvayāmi haviṣā ghṛtena mayi sajātā ramatir vo astu //
AVŚ, 6, 73, 3.1 ihaiva sta māpa yātādhy asmat pūṣā parastād apatham vaḥ kṛṇotu /
AVŚ, 6, 73, 3.2 vāstoṣpatir anu vo johavītu mayi sajātā ramatiḥ vo astu //
AVŚ, 6, 73, 3.2 vāstoṣpatir anu vo johavītu mayi sajātā ramatiḥ vo astu //
AVŚ, 6, 74, 1.1 saṃ vaḥ pṛcyantāṃ tanvaḥ saṃ manāṃsi sam u vratā /
AVŚ, 6, 74, 1.2 sam vo 'yam brahmaṇaspatir bhagaḥ saṃ vo ajīgamat //
AVŚ, 6, 74, 1.2 sam vo 'yam brahmaṇaspatir bhagaḥ saṃ vo ajīgamat //
AVŚ, 6, 74, 2.1 saṃjñapanaṃ vo manaso 'tho saṃjñapanam hṛdaḥ /
AVŚ, 6, 74, 2.2 atho bhagasya yacchrāntaṃ tena saṃjñapayāmi vaḥ //
AVŚ, 6, 77, 3.1 jātavedo ni vartaya śataṃ te santv āvṛtaḥ /
AVŚ, 6, 77, 3.2 sahasraṃ ta upāvṛtas tābhir naḥ punar ā kṛdhi //
AVŚ, 6, 78, 3.1 tvaṣṭā jāyām ajanayat tvaṣṭāsyai tvāṃ patim /
AVŚ, 6, 78, 3.2 tvaṣṭā sahasram āyūṃṣi dīrgham āyuḥ kṛṇotu vām //
AVŚ, 6, 79, 2.1 tvaṃ no nabhasas pate ūrjaṃ gṛheṣu dhāraya /
AVŚ, 6, 79, 3.2 tasya no rāsva tasya no dhehi tasya te bhaktivāṃsaḥ syāma //
AVŚ, 6, 80, 1.2 śuno divyasya yan mahas tenā te haviṣā vidhema //
AVŚ, 6, 80, 3.1 apsu te janma divi te sadhasthaṃ samudre antar mahimā te pṛthivyām /
AVŚ, 6, 80, 3.1 apsu te janma divi te sadhasthaṃ samudre antar mahimā te pṛthivyām /
AVŚ, 6, 80, 3.1 apsu te janma divi te sadhasthaṃ samudre antar mahimā te pṛthivyām /
AVŚ, 6, 80, 3.2 śuno divyasya yan mahas tenā te haviṣā vidhema //
AVŚ, 6, 81, 2.2 maryāde putram ā dhehi taṃ tvam ā gamayāgame //
AVŚ, 6, 82, 3.1 yas te 'ṅkuśo vasudāno bṛhann indra hiraṇyayaḥ /
AVŚ, 6, 83, 1.2 sūryaḥ kṛṇotu bheṣajaṃ candramā vo 'pochatu //
AVŚ, 6, 84, 1.1 yasyās ta āsani ghore juhomy eṣāṃ baddhānām avasarjanāya kam /
AVŚ, 6, 84, 1.2 bhūmir iti tvābhipramanvate janā nirṛtir iti tvāhaṃ pari veda sarvataḥ //
AVŚ, 6, 84, 1.2 bhūmir iti tvābhipramanvate janā nirṛtir iti tvāhaṃ pari veda sarvataḥ //
AVŚ, 6, 84, 2.1 bhūte haviṣmatī bhavaiṣa te bhāgo yo asmāsu /
AVŚ, 6, 84, 3.1 evo ṣv asman nirṛte 'nehā tvam ayasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 84, 3.2 yamo mahyaṃ punar it tvāṃ dadāti tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 84, 4.2 yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākam adhi rohayemam //
AVŚ, 6, 85, 2.2 devānāṃ sarveṣāṃ vācā yakṣmaṃ te vārayāmahe //
AVŚ, 6, 85, 3.2 evā te agninā yakṣmaṃ vaiśvānareṇa vāraye //
AVŚ, 6, 86, 1.2 vṛṣā viśvasya bhūtasya tvam ekavṛṣo bhava //
AVŚ, 6, 86, 2.2 candramā nakṣatrāṇām īśe tvam ekavṛṣo bhava //
AVŚ, 6, 86, 3.2 devānām ardhabhāg asi tvam ekavṛṣo bhava //
AVŚ, 6, 87, 1.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
AVŚ, 6, 87, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
AVŚ, 6, 87, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
AVŚ, 6, 88, 2.1 dhruvaṃ te rājā varuṇo dhruvam devo bṛhaspatiḥ /
AVŚ, 6, 88, 2.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
AVŚ, 6, 88, 3.2 sarvā diśaḥ saṃmanasaḥ sadhrīcīr dhruvāya te samitiḥ kalpatām iha //
AVŚ, 6, 89, 1.2 tataḥ pari prajātena hārdiṃ te śocayāmasi //
AVŚ, 6, 89, 2.1 śocayāmasi te hārdiṃ śocayāmasi te manaḥ /
AVŚ, 6, 89, 2.1 śocayāmasi te hārdiṃ śocayāmasi te manaḥ /
AVŚ, 6, 89, 2.2 vātaṃ dhūma iva sadhryaṅ mām evānv etu te manaḥ //
AVŚ, 6, 89, 3.1 mahyaṃ tvā mitrāvaruṇau mahyaṃ devī sarasvatī /
AVŚ, 6, 89, 3.2 mahyaṃ tvā madhyaṃ bhūmyā ubhāv antau sam asyatām //
AVŚ, 6, 90, 1.1 yāṃ te rudra iṣum āsyad aṅgebhyo hṛdayāya ca /
AVŚ, 6, 90, 1.2 idaṃ tām adya tvad vayaṃ viṣūcīṃ vi vṛhāmasi //
AVŚ, 6, 90, 2.1 yās te śataṃ dhamanayo 'ṅgāny anu viṣṭhitāḥ /
AVŚ, 6, 90, 2.2 tāsāṃ te sarvāsām vayaṃ nir viṣāṇi hvayāmasi //
AVŚ, 6, 90, 3.1 namas te rudrāsyate namaḥ pratihitāyai /
AVŚ, 6, 91, 1.2 tenā te tanvo rapo 'pācīnam apa vyaye //
AVŚ, 6, 91, 2.2 nīcīnam aghnyā duhe nyag bhavatu te rapaḥ //
AVŚ, 6, 91, 3.2 āpo viśvasya bheṣajīs tās te kṛṇvantu bheṣajam //
AVŚ, 6, 92, 1.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
AVŚ, 6, 92, 1.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
AVŚ, 6, 92, 2.1 javas te arvan nihito guhā yaḥ śyene vāte uta yo 'carat parīttaḥ /
AVŚ, 6, 92, 2.2 tena tvaṃ vājin balavān balenājiṃ jaya samane pārayiṣṇuḥ //
AVŚ, 6, 92, 3.1 tanūṣṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhāvatu śarma tubhyam /
AVŚ, 6, 92, 3.1 tanūṣṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhāvatu śarma tubhyam /
AVŚ, 6, 94, 1.1 saṃ vo manāṃsi saṃ vratā sam ākūtīr namāmasi /
AVŚ, 6, 94, 1.2 amī ye vivratā sthana tān vaḥ saṃ namayāmasi //
AVŚ, 6, 94, 2.2 mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta //
AVŚ, 6, 98, 2.1 tvam indrādhirājaḥ śravasyus tvaṃ bhūr abhibhūtir janānām /
AVŚ, 6, 98, 2.1 tvam indrādhirājaḥ śravasyus tvaṃ bhūr abhibhūtir janānām /
AVŚ, 6, 98, 2.2 tvaṃ daivīr viśa imā vi rājāyuṣmat kṣatram ajaraṃ te astu //
AVŚ, 6, 98, 2.2 tvaṃ daivīr viśa imā vi rājāyuṣmat kṣatram ajaraṃ te astu //
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 6, 98, 3.2 yatra yanti srotyās taj jitaṃ te dakṣiṇato vṛṣabha eṣi havyaḥ //
AVŚ, 6, 99, 1.1 abhi tvendra varimataḥ purā tvāṃhūraṇāddhuve /
AVŚ, 6, 99, 1.1 abhi tvendra varimataḥ purā tvāṃhūraṇāddhuve /
AVŚ, 6, 100, 2.1 yad vo devā upajīkā āsiñcan dhanvany udakam /
AVŚ, 6, 101, 3.1 āhaṃ tanomi te paso adhi jyām iva dhanvani /
AVŚ, 6, 102, 1.2 evā mām abhi te manaḥ samaitu saṃ ca vartatām //
AVŚ, 6, 102, 2.1 āhaṃ khidāmi te mano rājāśvaḥ pṛṣṭyām iva /
AVŚ, 6, 102, 2.2 reṣmachinnam yathā tṛṇaṃ mayi te veṣṭatāṃ manaḥ //
AVŚ, 6, 103, 1.1 saṃdānaṃ vo bṛhaspatiḥ saṃdānaṃ savitā karat /
AVŚ, 6, 103, 2.2 indras tān pary ahār dāmnā tān agne saṃ dyā tvam //
AVŚ, 6, 103, 3.2 indras tān pary ahār dāmnā tān agne saṃ dyā tvam //
AVŚ, 6, 104, 2.2 amitrā ye 'tra naḥ santi tān agna ā dyā tvam //
AVŚ, 6, 105, 1.2 evā tvaṃ kāse pra pata manaso 'nu pravāyyam //
AVŚ, 6, 105, 2.2 evā tvaṃ kāse pra pata pṛthivyā anu saṃvatam //
AVŚ, 6, 105, 3.2 evā tvaṃ kāse pra pata samudrasyānu vikṣaram //
AVŚ, 6, 106, 1.1 āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ /
AVŚ, 6, 106, 3.1 himasya tvā jarāyuṇā śāle pari vyayāmasi /
AVŚ, 6, 108, 1.1 tvaṃ no medhe prathamā gobhir aśvebhir ā gahi /
AVŚ, 6, 108, 1.2 tvaṃ sūryasya raśmibhis tvam no asi yajñiyā //
AVŚ, 6, 108, 1.2 tvaṃ sūryasya raśmibhis tvam no asi yajñiyā //
AVŚ, 6, 109, 3.1 asurās tvā ny akhanan devās tvod avapan punaḥ /
AVŚ, 6, 109, 3.1 asurās tvā ny akhanan devās tvod avapan punaḥ /
AVŚ, 6, 111, 1.2 ato 'dhi te kṛṇavad bhāgadheyaṃ yadānunmadito 'sati //
AVŚ, 6, 111, 2.1 agniṣ ṭe ni śamayatu yadi te mana udyutam /
AVŚ, 6, 111, 2.1 agniṣ ṭe ni śamayatu yadi te mana udyutam /
AVŚ, 6, 111, 4.1 punas tvā dur apsarasaḥ punar indraḥ punar bhagaḥ /
AVŚ, 6, 111, 4.2 punas tvā dur viśve devā yathānunmadito 'sasi //
AVŚ, 6, 112, 1.2 sa grāhyāḥ pāśān vi cṛta prajānan tubhyaṃ devā anu jānantu viśve //
AVŚ, 6, 112, 2.1 un muñca pāśāṃs tvam agna eṣāṃ trayas tribhir utsitā yebhir āsan /
AVŚ, 6, 113, 1.2 tato yadi tvā grāhir ānaśe tāṃ te devā brahmaṇā nāśayantu //
AVŚ, 6, 113, 1.2 tato yadi tvā grāhir ānaśe tāṃ te devā brahmaṇā nāśayantu //
AVŚ, 6, 113, 3.2 tato yadi tvā grāhir ānaśe tāṃ te devā brahmaṇā nāśayantu //
AVŚ, 6, 113, 3.2 tato yadi tvā grāhir ānaśe tāṃ te devā brahmaṇā nāśayantu //
AVŚ, 6, 114, 1.2 ādityās tasmān no yūyamṛtasyartena muñcata //
AVŚ, 6, 114, 3.2 akāmā viśve vo devāḥ śikṣanto nopa śekima //
AVŚ, 6, 115, 1.2 yūyaṃ nas tasmān muñcata viśve devāḥ sajoṣasaḥ //
AVŚ, 6, 117, 1.2 idaṃ tad agne anṛṇo bhavāmi tvaṃ pāśān vicṛtaṃ vettha sarvān //
AVŚ, 6, 122, 3.2 yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye dampatī saṃ śrayethām //
AVŚ, 6, 122, 5.2 yatkāma idaṃ abhiṣiñcāmi vo 'haṃ indro marutvāntsa dadātu tan me //
AVŚ, 6, 123, 1.1 etaṃ sadhasthāḥ pari vo dadāmi yaṃ śevadhim āvahāj jātavedaḥ /
AVŚ, 6, 125, 1.2 gobhiḥ saṃnaddho asi vīḍayasvāsthātā te jayatu jetvāni //
AVŚ, 6, 126, 1.1 upa śvāsaya pṛthivīm uta dyāṃ purutrā te vanvatāṃ viṣṭhitam jagat /
AVŚ, 6, 127, 2.1 yau te balāsa tiṣṭhataḥ kakṣe muṣkāv apaśritau /
AVŚ, 6, 128, 3.2 bhadrāham asmabhyaṃ rājañchakadhūma tvaṃ kṛdhi //
AVŚ, 6, 128, 4.2 tasmai te nakṣatrarāja śakadhūma sadā namaḥ //
AVŚ, 6, 130, 4.2 agna un mādayā tvam asau mām anu śocatu //
AVŚ, 6, 131, 1.1 ni śīrṣato ni pattata ādhyo ni tirāmi te /
AVŚ, 6, 131, 3.2 tatas tvaṃ punar āyasi putrāṇāṃ no asaḥ pitā //
AVŚ, 6, 132, 1.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 2.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 3.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 4.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 5.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 133, 5.1 yāṃ tvā pūrve bhūtakṛta ṛṣayaḥ paribedhire /
AVŚ, 6, 133, 5.2 sā tvaṃ pari ṣvajasva māṃ dīrghāyutvāya mekhale //
AVŚ, 6, 134, 3.2 jinato vajra tvaṃ sīmantam anvañcam anupātaya //
AVŚ, 6, 136, 1.2 tāṃ tvā nitatni keśebhyo dṛṃhaṇāya khanāmasi //
AVŚ, 6, 136, 3.1 yas te keśo 'vapadyate samūlo yaś ca vṛścate /
AVŚ, 6, 137, 2.2 keśā naḍā iva vardhantāṃ śīrṣṇas te asitāḥ pari //
AVŚ, 6, 137, 3.2 keśā naḍā iva vardhantām śīrṣṇas te asitāḥ pari //
AVŚ, 6, 138, 1.1 tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 3.1 klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram /
AVŚ, 6, 138, 4.1 ye te nāḍyau devakṛte yayos tiṣṭhati vṛṣṇyam /
AVŚ, 6, 138, 4.2 te te bhinadmi śamyayāmuṣyā adhi muṣkayoḥ //
AVŚ, 6, 138, 5.2 evā bhinadmi te śepo 'muṣyā adhi muṣkayoḥ //
AVŚ, 6, 139, 1.2 śataṃ tava pratānās trayastriṃśan nitānāḥ /
AVŚ, 6, 139, 1.3 tayā sahasraparṇyā hṛdayaṃ śoṣayāmi te //
AVŚ, 6, 139, 2.1 śuṣyatu mayi te hṛdayam atho śuṣyatv āsyam /
AVŚ, 6, 140, 2.2 eṣa vāṃ bhāgo nihito ratnadheyāya dantau mā hiṃsiṣṭaṃ pitaram mātaraṃ ca //
AVŚ, 6, 140, 3.2 anyatra vāṃ ghoraṃ tanvaḥ paraitu dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca //
AVŚ, 6, 142, 1.2 mṛṇīhi viśvā pātrāṇi mā tvā divyāśanir vadhīt //
AVŚ, 6, 142, 2.1 āśṛṇvantaṃ yavaṃ devaṃ yatra tvācchāvadāmasi /
AVŚ, 6, 142, 3.1 akṣitās ta upasado 'kṣitāḥ santu rāśayaḥ /
AVŚ, 7, 8, 1.1 bhadrād adhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
AVŚ, 7, 9, 3.1 pūṣan tava vrate vayaṃ na riṣyema kadācana /
AVŚ, 7, 9, 3.2 stotāras ta iha smasi //
AVŚ, 7, 10, 1.1 yas te stanaḥ śaśayur yo mayobhūr yaḥ sumnayuḥ suhavo yaḥ sudatraḥ /
AVŚ, 7, 11, 1.1 yas te pṛthu stanayitnur ya ṛṣvo daivaḥ ketur viśvam ābhūṣatīdam /
AVŚ, 7, 12, 2.1 vidma te sabhe nāma nariṣṭā nāma vā asi /
AVŚ, 7, 12, 2.2 ye te ke ca sabhāsadas te me santu savācasaḥ //
AVŚ, 7, 12, 4.1 yad vo manaḥ parāgataṃ yad baddham iha veha vā /
AVŚ, 7, 12, 4.2 tad va ā vartayāmasi mayi vo ramatāṃ manaḥ //
AVŚ, 7, 12, 4.2 tad va ā vartayāmasi mayi vo ramatāṃ manaḥ //
AVŚ, 7, 20, 2.1 anv id anumate tvaṃ maṃsase śaṃ ca nas kṛdhi /
AVŚ, 7, 20, 4.1 yat te nāma suhavaṃ supraṇīte 'numate anumataṃ sudānu /
AVŚ, 7, 20, 6.2 tasyās te devi sumatau syāmānumate anu hi maṃsase naḥ //
AVŚ, 7, 29, 1.1 agnāviṣṇū mahi tad vāṃ mahitvam pātho ghṛtasya guhyasya nāma /
AVŚ, 7, 29, 1.2 dame dame sapta ratnā dadhānau prati vāṃ jihvā ghṛtam ā caraṇyāt //
AVŚ, 7, 29, 2.1 agnāviṣṇū mahi dhāma priyam vāṃ vītho ghṛtasya guhyā juṣāṇau /
AVŚ, 7, 29, 2.2 dame dame suṣṭutyā vāvṛdhānau prati vāṃ jihvā ghṛtam uc caraṇyāt //
AVŚ, 7, 34, 1.2 adhaspadaṃ kṛṇuṣva ye pṛtanyavo 'nāgasas te vayam aditaye syāma //
AVŚ, 7, 35, 2.1 imā yās te śataṃ hirāḥ sahasraṃ dhamanīr uta /
AVŚ, 7, 35, 2.2 tāsāṃ te sarvāsām aham aśmanā bilam apy adhām //
AVŚ, 7, 35, 3.1 paraṃ yoner avaraṃ te kṛṇomi mā tvā prajābhi bhūn mota sūtuḥ /
AVŚ, 7, 35, 3.1 paraṃ yoner avaraṃ te kṛṇomi mā tvā prajābhi bhūn mota sūtuḥ /
AVŚ, 7, 35, 3.2 asvaṃ tvāprajasaṃ kṛṇomy aśmānaṃ te apidhānam kṛṇomi //
AVŚ, 7, 35, 3.2 asvaṃ tvāprajasaṃ kṛṇomy aśmānaṃ te apidhānam kṛṇomi //
AVŚ, 7, 37, 1.1 abhi tvā manujātena dadhāmi mama vāsasā /
AVŚ, 7, 38, 2.2 tenā ni kurve tvām ahaṃ yathā te 'sāni supriyā //
AVŚ, 7, 38, 2.2 tenā ni kurve tvām ahaṃ yathā te 'sāni supriyā //
AVŚ, 7, 38, 3.2 pratīcī viśvān devān tāṃ tvācchāvadāmasi //
AVŚ, 7, 38, 4.1 ahaṃ vadāmi net tvaṃ sabhāyām aha tvaṃ vada /
AVŚ, 7, 38, 4.1 ahaṃ vadāmi net tvaṃ sabhāyām aha tvaṃ vada /
AVŚ, 7, 38, 4.2 mamed asas tvaṃ kevalo nānyāsāṃ kīrtayāś cana //
AVŚ, 7, 38, 5.2 iyaṃ ha mahyaṃ tvām oṣadhir baddhveva nyānayat //
AVŚ, 7, 42, 2.1 somārudrā yuvam etāny asmad viśvā tanūṣu bheṣajāni dhattam /
AVŚ, 7, 43, 1.1 śivās ta ekā aśivās ta ekāḥ sarvā bibharṣi sumanasyamānaḥ /
AVŚ, 7, 43, 1.1 śivās ta ekā aśivās ta ekāḥ sarvā bibharṣi sumanasyamānaḥ /
AVŚ, 7, 45, 1.2 dūrāt tvā manya udbhṛtam īrṣyāyā nāma bheṣajam //
AVŚ, 7, 46, 3.2 viṣṇoḥ patni tubhyaṃ rātā havīṃṣi patiṃ devi rādhase codayasva //
AVŚ, 7, 48, 2.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
AVŚ, 7, 50, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud ava bhare bhare /
AVŚ, 7, 50, 5.1 ajaiṣaṃ tvā saṃlikhitam ajaiṣam uta saṃrudham /
AVŚ, 7, 50, 5.2 aviṃ vṛko yathā mathad evā mathnāmi te kṛtam //
AVŚ, 7, 52, 1.2 saṃjñānam aśvinā yuvam ihāsmāsu ni yacchatam //
AVŚ, 7, 53, 2.1 saṃ krāmataṃ mā jahītaṃ śarīraṃ prāṇāpānau te sayujāv iha stām /
AVŚ, 7, 53, 2.2 śataṃ jīva śarado vardhamāno 'gniṣ ṭe gopā adhipā vasiṣṭhaḥ //
AVŚ, 7, 53, 3.1 āyur yat te atihitaṃ parācair apānaḥ prāṇaḥ punar ā tāv itām /
AVŚ, 7, 53, 3.2 agniṣ ṭad āhār nirṛter upasthāt tad ātmani punar ā veśayāmi te //
AVŚ, 7, 53, 6.1 ā te prāṇaṃ suvāmasi parā yakṣmaṃ suvāmi te /
AVŚ, 7, 53, 6.1 ā te prāṇaṃ suvāmasi parā yakṣmaṃ suvāmi te /
AVŚ, 7, 55, 1.1 ye te panthāno 'va divo yebhir viśvam airayaḥ /
AVŚ, 7, 56, 3.1 yato daṣṭaṃ yato dhītaṃ tatas te nir hvayāmasi /
AVŚ, 7, 56, 4.2 tāni tvaṃ brahmaṇaspate iṣīkām iva saṃ namaḥ //
AVŚ, 7, 56, 6.1 na te bāhvor balam asti na śīrṣe nota madhyataḥ /
AVŚ, 7, 56, 7.1 adanti tvā pipīlikā vi vṛścanti mayūryaḥ /
AVŚ, 7, 56, 8.2 āsye na te viṣaṃ kim u te puchadhāv asat //
AVŚ, 7, 56, 8.2 āsye na te viṣaṃ kim u te puchadhāv asat //
AVŚ, 7, 58, 1.2 yuvo ratho adhvaro devavītaye prati svasaram upa yātu pītaye //
AVŚ, 7, 58, 2.2 idaṃ vām andhaḥ pariṣiktam āsadyāsmin barhiṣi mādayethām //
AVŚ, 7, 64, 2.1 idaṃ yat kṛṣṇaḥ śakunir avāmṛkṣan nirṛte te mukhena /
AVŚ, 7, 65, 1.1 pratīcīnaphalo hi tvam apāmārga rurohitha /
AVŚ, 7, 65, 2.2 tvayā tad viśvatomukhāpāmārgāpa mṛjmahe //
AVŚ, 7, 65, 3.2 apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe //
AVŚ, 7, 68, 1.1 sarasvati vrateṣu te divyeṣu devi dhāmasu /
AVŚ, 7, 68, 2.1 idaṃ te havyaṃ ghṛtavat sarasvatīdaṃ pitṝṇāṃ havir āsyaṃ yat /
AVŚ, 7, 68, 2.2 imāni ta uditā śaṃtamāni tebhir vayaṃ madhumantaḥ syāma //
AVŚ, 7, 68, 3.2 mā te yuyoma saṃdṛśaḥ //
AVŚ, 7, 70, 4.1 apāñcau ta ubhau bāhū apinahyāmy āsyam /
AVŚ, 7, 70, 4.2 agner devasya manyunā tena te 'vadhiṣaṃ haviḥ //
AVŚ, 7, 70, 5.1 apinahyāmi te bāhū apinahyāmy āsyam /
AVŚ, 7, 71, 1.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
AVŚ, 7, 72, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatim carantam //
AVŚ, 7, 73, 1.1 samiddho agnir vṛṣaṇā rathī divas tapto gharmo duhyate vām iṣe madhu /
AVŚ, 7, 73, 1.2 vayaṃ hi vāṃ purudamāso aśvinā havāmahe sadhamādeṣu kāravaḥ //
AVŚ, 7, 73, 2.1 samiddho agnir aśvinā tapto vāṃ gharma ā gatam /
AVŚ, 7, 73, 4.1 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga ā gatam /
AVŚ, 7, 73, 5.1 tapto vāṃ gharmo nakṣatu svahotā pra vām adhvaryuś caratu payasvān /
AVŚ, 7, 73, 5.1 tapto vāṃ gharmo nakṣatu svahotā pra vām adhvaryuś caratu payasvān /
AVŚ, 7, 73, 10.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
AVŚ, 7, 74, 3.1 tvāṣṭreṇāhaṃ vacasā vi ta īrṣyām amīmadam /
AVŚ, 7, 74, 3.2 atho yo manyuṣ ṭe pate tam u te śamayāmasi //
AVŚ, 7, 74, 3.2 atho yo manyuṣ ṭe pate tam u te śamayāmasi //
AVŚ, 7, 74, 4.1 vratena tvaṃ vratapate samakto viśvāhā sumanā dīdihīha /
AVŚ, 7, 74, 4.2 taṃ tvā vayaṃ jātavedaḥ samiddhaṃ prajāvanta upa sadema sarve //
AVŚ, 7, 75, 1.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 7, 75, 1.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 7, 76, 5.1 vidma vai te jāyānya jānaṃ yato jāyānya jāyase /
AVŚ, 7, 76, 5.2 kathaṃ ha tatra tvam hano yasya kṛṇmo havir gṛhe //
AVŚ, 7, 78, 1.1 vi te muñcāmi raśanāṃ vi yoktraṃ vi niyojanam /
AVŚ, 7, 78, 1.2 ihaiva tvam ajasra edhy agne //
AVŚ, 7, 78, 2.1 asmai kṣatrāṇi dhārayantam agne yunajmi tvā brahmaṇā daivyena /
AVŚ, 7, 79, 1.1 yat te devā akṛṇvan bhāgadheyam amāvāsye saṃvasanto mahitvā /
AVŚ, 7, 79, 4.1 amāvāsye na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
AVŚ, 7, 79, 4.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 80, 3.1 prajāpate na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
AVŚ, 7, 80, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 80, 4.2 ye tvām yajñair yajñiye ardhayanty amī te nāke sukṛtaḥ praviṣṭāḥ //
AVŚ, 7, 80, 4.2 ye tvām yajñair yajñiye ardhayanty amī te nāke sukṛtaḥ praviṣṭāḥ //
AVŚ, 7, 81, 5.1 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas tasya tvaṃ prāṇenā pyāyasva /
AVŚ, 7, 82, 3.1 ihaivāgne adhi dhārayā rayim mā tvā ni kran pūrvacittā nikāriṇaḥ /
AVŚ, 7, 82, 3.2 kṣatreṇāgne suyamam astu tubhyam upasattā vardhatāṃ te aniṣṭṛtaḥ //
AVŚ, 7, 82, 3.2 kṣatreṇāgne suyamam astu tubhyam upasattā vardhatāṃ te aniṣṭṛtaḥ //
AVŚ, 7, 82, 6.1 ghṛtaṃ te agne divye sadhasthe ghṛtena tvāṃ manur adyā samindhe /
AVŚ, 7, 82, 6.1 ghṛtaṃ te agne divye sadhasthe ghṛtena tvāṃ manur adyā samindhe /
AVŚ, 7, 82, 6.2 ghṛtaṃ te devīr naptya ā vahantu ghṛtaṃ tubhyaṃ duhratāṃ gāvo agne //
AVŚ, 7, 82, 6.2 ghṛtaṃ te devīr naptya ā vahantu ghṛtaṃ tubhyaṃ duhratāṃ gāvo agne //
AVŚ, 7, 83, 1.1 apsu te rājan varuṇa gṛho hiraṇyayo mitaḥ /
AVŚ, 7, 83, 3.2 adhā vayam āditya vrate tavānāgaso aditaye syāma //
AVŚ, 7, 90, 2.2 mlāpayāmi bhrajaḥ śibhraṃ varuṇasya vratena te //
AVŚ, 7, 97, 1.1 yad adya tvā prayati yajñe asmin hotaś cikitvann avṛṇīmahīha /
AVŚ, 7, 97, 4.1 sugā vo devāḥ sadanā akarma ya ājagma savane mā juṣāṇāḥ /
AVŚ, 7, 97, 6.1 eṣa te yajño yajñapate sahasūktavākaḥ /
AVŚ, 7, 106, 1.2 tataḥ pāhi tvaṃ naḥ pracetaḥ śubhe sakhibhyo amṛtatvam astu naḥ //
AVŚ, 7, 107, 1.2 āpaḥ samudriyā dhārās tāste śalyam asisrasan //
AVŚ, 7, 109, 2.1 ghṛtam apsarābhyo vaha tvam agne pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVŚ, 7, 109, 6.1 saṃvasava iti vo nāmadheyam ugraṃpaśyā rāṣṭrabhṛto hy akṣāḥ /
AVŚ, 7, 109, 6.2 tebhyo va indavo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 110, 3.1 upa tvā devo agrabhīc camasena bṛhaspatiḥ /
AVŚ, 7, 111, 1.2 iha prajā janaya yās ta āsu yā anyatreha tās te ramantām //
AVŚ, 7, 111, 1.2 iha prajā janaya yās ta āsu yā anyatreha tās te ramantām //
AVŚ, 7, 114, 1.1 ā te dade vakṣaṇābhya ā te 'haṃ hṛdayād dade /
AVŚ, 7, 114, 1.1 ā te dade vakṣaṇābhya ā te 'haṃ hṛdayād dade /
AVŚ, 7, 114, 1.2 ā te mukhasya saṅkāśāt sarvaṃ te varca ā dade //
AVŚ, 7, 114, 1.2 ā te mukhasya saṅkāśāt sarvaṃ te varca ā dade //
AVŚ, 7, 115, 1.2 ayasmayenāṅkena dviṣate tvā sajāmasi //
AVŚ, 7, 117, 1.2 mā tvā kecid vi yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
AVŚ, 7, 118, 1.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
AVŚ, 7, 118, 1.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
AVŚ, 7, 118, 1.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
AVŚ, 7, 118, 1.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
AVŚ, 8, 1, 1.1 antakāya mṛtyave namaḥ prāṇā apānā iha te ramantām /
AVŚ, 8, 1, 3.1 iha te 'sur iha prāṇa ihāyur iha te manaḥ /
AVŚ, 8, 1, 3.1 iha te 'sur iha prāṇa ihāyur iha te manaḥ /
AVŚ, 8, 1, 3.2 ut tvā nirṛtyāḥ pāśebhyo daivyā vācā bharāmasi //
AVŚ, 8, 1, 5.1 tubhyaṃ vātaḥ pavatāṃ mātariśvā tubhyaṃ varṣantv amṛtāny āpaḥ /
AVŚ, 8, 1, 5.1 tubhyaṃ vātaḥ pavatāṃ mātariśvā tubhyaṃ varṣantv amṛtāny āpaḥ /
AVŚ, 8, 1, 5.2 sūryas te tanve śaṃ tapāti tvām mṛtyur dayatāṃ mā pra meṣṭhāḥ //
AVŚ, 8, 1, 5.2 sūryas te tanve śaṃ tapāti tvām mṛtyur dayatāṃ mā pra meṣṭhāḥ //
AVŚ, 8, 1, 6.1 udyānaṃ te puruṣa nāvayānaṃ jīvātuṃ te dakṣatātiṃ kṛṇomi /
AVŚ, 8, 1, 6.1 udyānaṃ te puruṣa nāvayānaṃ jīvātuṃ te dakṣatātiṃ kṛṇomi /
AVŚ, 8, 1, 7.1 mā te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 8, 1, 7.2 viśve devā abhi rakṣantu tveha //
AVŚ, 8, 1, 8.2 ā roha tamaso jyotir ehy ā te hastau rabhāmahe //
AVŚ, 8, 1, 9.1 śyāmaś ca tvā mā śabalaś ca preṣitau yamasya yau pathirakṣī śvānau /
AVŚ, 8, 1, 10.2 tama etat puruṣa mā pra patthā bhayaṃ parastād abhayaṃ te arvāk //
AVŚ, 8, 1, 11.1 rakṣantu tvāgnayo ye apsv antā rakṣatu tvā manuṣyā yam indhate /
AVŚ, 8, 1, 11.1 rakṣantu tvāgnayo ye apsv antā rakṣatu tvā manuṣyā yam indhate /
AVŚ, 8, 1, 11.2 vaiśvānaro rakṣatu jātavedā divyas tvā mā pra dhāg vidyutā saha //
AVŚ, 8, 1, 12.1 mā tvā kravyād abhi maṃstārāt saṃkasukāc cara rakṣatu tvā dyau rakṣatu /
AVŚ, 8, 1, 12.1 mā tvā kravyād abhi maṃstārāt saṃkasukāc cara rakṣatu tvā dyau rakṣatu /
AVŚ, 8, 1, 12.2 pṛthivī sūryaś ca tvā rakṣatāṃ candramāś ca /
AVŚ, 8, 1, 13.1 bodhaś ca tvā pratibodhaś ca rakṣatām asvapnaś ca tvānavadrāṇaś ca rakṣatām /
AVŚ, 8, 1, 13.1 bodhaś ca tvā pratibodhaś ca rakṣatām asvapnaś ca tvānavadrāṇaś ca rakṣatām /
AVŚ, 8, 1, 13.2 gopāyaṃś ca tvā jāgṛviś ca rakṣatām //
AVŚ, 8, 1, 14.1 te tvā rakṣantu te tvā gopāyantu tebhyo namas tebhyaḥ svāhā //
AVŚ, 8, 1, 14.1 te tvā rakṣantu te tvā gopāyantu tebhyo namas tebhyaḥ svāhā //
AVŚ, 8, 1, 15.1 jīvebhyas tvā samude vāyur indro dhātā dadhātu savitā trāyamāṇaḥ /
AVŚ, 8, 1, 15.2 mā tvā prāṇo balaṃ hāsīd asuṃ te 'nu hvayāmasi //
AVŚ, 8, 1, 15.2 mā tvā prāṇo balaṃ hāsīd asuṃ te 'nu hvayāmasi //
AVŚ, 8, 1, 16.1 mā tvā jambhaḥ saṃhanur mā tamo vidan mā jihvā barhiḥ pramayuḥ kathā syāḥ /
AVŚ, 8, 1, 16.2 ut tvādityā vasavo bharantūd indrāgnī svastaye //
AVŚ, 8, 1, 17.1 ut tvā dyaur ut pṛthivy ut prajāpatir agrabhīt /
AVŚ, 8, 1, 17.2 ut tvā mṛtyor oṣadhayaḥ somarājñīr apīparan //
AVŚ, 8, 1, 19.1 ut tvā mṛtyor apīparaṃ saṃ dhamantu vayodhasaḥ /
AVŚ, 8, 1, 19.2 mā tvā vyastakeśyo mā tvāgharudo rudan //
AVŚ, 8, 1, 19.2 mā tvā vyastakeśyo mā tvāgharudo rudan //
AVŚ, 8, 1, 20.1 āhārṣam avidaṃ tvā punar āgāḥ punarṇavaḥ /
AVŚ, 8, 1, 20.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
AVŚ, 8, 1, 20.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
AVŚ, 8, 1, 21.1 vy avāt te jyotir abhūd apa tvat tamo akramīt /
AVŚ, 8, 1, 21.1 vy avāt te jyotir abhūd apa tvat tamo akramīt /
AVŚ, 8, 1, 21.2 apa tvan mṛtyuṃ nirṛtim apa yakṣmaṃ ni dadhmasi //
AVŚ, 8, 2, 1.1 ā rabhasvemām amṛtasya śnuṣṭim achidyamānā jaradaṣṭir astu te /
AVŚ, 8, 2, 1.2 asuṃ ta āyuḥ punar ā bharāmi rajas tamo mopa gā mā pra meṣṭhāḥ //
AVŚ, 8, 2, 2.1 jīvatāṃ jyotir abhyehy arvāṅ ā tvā harāmi śataśāradāya /
AVŚ, 8, 2, 2.2 avamuñcan mṛtyupāśān aśastiṃ drāghīya āyuḥ prataraṃ te dadhāmi //
AVŚ, 8, 2, 3.1 vātāt te prāṇam avidaṃ sūryāc cakṣur ahaṃ tava /
AVŚ, 8, 2, 3.1 vātāt te prāṇam avidaṃ sūryāc cakṣur ahaṃ tava /
AVŚ, 8, 2, 3.2 yat te manas tvayi tad dhārayāmi saṃvitsvāṅgair vada jihvayālapan //
AVŚ, 8, 2, 3.2 yat te manas tvayi tad dhārayāmi saṃvitsvāṅgair vada jihvayālapan //
AVŚ, 8, 2, 4.1 prāṇena tvā dvipadāṃ catuṣpadām agnim iva jātam abhi saṃ dhamāmi /
AVŚ, 8, 2, 4.2 namas te mṛtyo cakṣuṣe namaḥ prāṇāya te 'karam //
AVŚ, 8, 2, 4.2 namas te mṛtyo cakṣuṣe namaḥ prāṇāya te 'karam //
AVŚ, 8, 2, 7.1 adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva sant sarvahāyā ihāstu /
AVŚ, 8, 2, 9.1 devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam /
AVŚ, 8, 2, 9.1 devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam /
AVŚ, 8, 2, 9.1 devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam /
AVŚ, 8, 2, 9.2 ārād agniṃ kravyādaṃ nirūhaṃ jīvātave te paridhiṃ dadhāmi //
AVŚ, 8, 2, 10.1 yat te niyānaṃ rajasaṃ mṛtyo anavadharṣyam /
AVŚ, 8, 2, 11.1 kṛṇomi te prāṇāpānau jarāṃ mṛtyuṃ dīrgham āyuḥ svasti /
AVŚ, 8, 2, 13.1 agneṣ ṭa prāṇam amṛtād āyuṣmato vanve jātavedasaḥ /
AVŚ, 8, 2, 13.2 yathā na riṣyā amṛtaḥ sajūr asas tat te kṛṇomi tad u te sam ṛdhyatām //
AVŚ, 8, 2, 13.2 yathā na riṣyā amṛtaḥ sajūr asas tat te kṛṇomi tad u te sam ṛdhyatām //
AVŚ, 8, 2, 14.1 śive te stāṃ dyāvāpṛthivī asaṃtāpe abhiśriyau /
AVŚ, 8, 2, 14.2 śaṃ te sūrya ā tapatu śaṃ vāto vātu te hṛde /
AVŚ, 8, 2, 14.2 śaṃ te sūrya ā tapatu śaṃ vāto vātu te hṛde /
AVŚ, 8, 2, 14.3 śivā abhi kṣarantu tvāpo divyāḥ payasvatīḥ //
AVŚ, 8, 2, 15.1 śivās te santv oṣadhaya ut tvāhārṣam adharasyā uttarāṃ pṛthivīm abhi /
AVŚ, 8, 2, 15.1 śivās te santv oṣadhaya ut tvāhārṣam adharasyā uttarāṃ pṛthivīm abhi /
AVŚ, 8, 2, 16.1 yat te vāsaḥ paridhānaṃ yāṃ nīviṃ kṛṇuṣe tvam /
AVŚ, 8, 2, 16.1 yat te vāsaḥ paridhānaṃ yāṃ nīviṃ kṛṇuṣe tvam /
AVŚ, 8, 2, 16.2 śivaṃ te tanve tat kṛṇmaḥ saṃsparśe 'rūkṣṇam astu te //
AVŚ, 8, 2, 16.2 śivaṃ te tanve tat kṛṇmaḥ saṃsparśe 'rūkṣṇam astu te //
AVŚ, 8, 2, 18.1 śivau te stāṃ vrīhiyavāv abalāsāv adomadhau /
AVŚ, 8, 2, 19.2 yad ādyaṃ yad anādyaṃ sarvaṃ te annam aviṣaṃ kṛṇomi //
AVŚ, 8, 2, 20.1 ahne ca tvā rātraye cobhābhyāṃ pari dadmasi /
AVŚ, 8, 2, 21.1 śataṃ te 'yutaṃ hāyanān dve yuge trīṇi catvāri kṛṇmaḥ /
AVŚ, 8, 2, 21.2 indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ //
AVŚ, 8, 2, 22.1 śarade tvā hemantāya vasantāya grīṣmāya pari dadmasi /
AVŚ, 8, 2, 22.2 varṣāṇi tubhyaṃ syonāni yeṣu vardhanta oṣadhīḥ //
AVŚ, 8, 2, 23.2 tasmāt tvāṃ mṛtyor gopater ud bharāmi sa mā bibheḥ //
AVŚ, 8, 2, 26.1 pari tvā pātu samānebhyo 'bhicārāt sabandhubhyaḥ /
AVŚ, 8, 2, 26.2 amamrir bhavāmṛto 'tijīvo mā te hāsiṣur asavaḥ śarīram //
AVŚ, 8, 2, 27.2 muñcantu tasmāt tvāṃ devā agner vaiśvānarād adhi //
AVŚ, 8, 3, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānaṃ mā tvā dabhan yātudhānā nṛcakṣaḥ //
AVŚ, 8, 3, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
AVŚ, 8, 3, 18.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 8, 3, 18.2 sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ //
AVŚ, 8, 3, 19.1 tvaṃ no agne adharād udaktas tvaṃ paścād uta rakṣā purastāt /
AVŚ, 8, 3, 19.1 tvaṃ no agne adharād udaktas tvaṃ paścād uta rakṣā purastāt /
AVŚ, 8, 3, 19.2 prati tye te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu //
AVŚ, 8, 3, 20.2 sakhā sakhāyam ajaro jarimne agne martāṁ amartyas tvaṃ naḥ //
AVŚ, 8, 3, 22.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
AVŚ, 8, 3, 25.1 ye te śṛṅge ajare jātavedas tigmahetī brahmasaṃśite /
AVŚ, 8, 4, 3.2 yato naiṣāṃ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
AVŚ, 8, 4, 5.1 indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ /
AVŚ, 8, 4, 6.1 indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśveva vājinā /
AVŚ, 8, 4, 6.2 yāṃ vāṃ hotrāṃ parihinomi medhayemā brahmāṇi nṛpatī iva jinvatam //
AVŚ, 8, 4, 14.2 kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām //
AVŚ, 8, 5, 14.1 kaśyapas tvām asṛjata kaśyapas tvā sam airayat /
AVŚ, 8, 5, 14.1 kaśyapas tvām asṛjata kaśyapas tvā sam airayat /
AVŚ, 8, 5, 14.2 abibhas tvendro mānuṣe bibhrat saṃśreṣiṇe 'jayat /
AVŚ, 8, 5, 15.1 yas tvā kṛtyābhir yas tvā dīkṣābhir yajñair yas tvā jighāṃsati /
AVŚ, 8, 5, 15.1 yas tvā kṛtyābhir yas tvā dīkṣābhir yajñair yas tvā jighāṃsati /
AVŚ, 8, 5, 15.1 yas tvā kṛtyābhir yas tvā dīkṣābhir yajñair yas tvā jighāṃsati /
AVŚ, 8, 5, 15.2 pratyak tvam indra taṃ jahi vajreṇa śataparvaṇā //
AVŚ, 8, 5, 22.2 indro badhnātu te maṇiṃ jigīvāṁ aparājitaḥ /
AVŚ, 8, 6, 1.1 yau te mātonmamārja jātāyāḥ pativedanau /
AVŚ, 8, 6, 7.1 yas tvā svapne nipadyate bhrātā bhūtvā piteva ca /
AVŚ, 8, 6, 8.1 yas tvā svapantīṃ tsarati yas tvā dipsati jāgratīm /
AVŚ, 8, 6, 8.1 yas tvā svapantīṃ tsarati yas tvā dipsati jāgratīm /
AVŚ, 8, 6, 9.2 tam oṣadhe tvaṃ nāśayāsyāḥ kamalam añjivam //
AVŚ, 8, 6, 10.3 tān oṣadhe tvaṃ gandhena viṣūcīnān vi nāśaya //
AVŚ, 8, 6, 18.1 yas te garbhaṃ pratimṛśāj jātaṃ vā mārayāti te /
AVŚ, 8, 6, 18.1 yas te garbhaṃ pratimṛśāj jātaṃ vā mārayāti te /
AVŚ, 8, 6, 20.2 garbhaṃ ta ugrau rakṣatām bheṣajau nīvibhāryau //
AVŚ, 8, 6, 21.2 prajāyai patye tvā piṅgaḥ paripātu kimīdinaḥ //
AVŚ, 8, 7, 3.2 tās te yakṣmam enasyam aṅgādaṅgād anīnaśan //
AVŚ, 8, 7, 4.2 aṃśumatīḥ kāṇḍinīr yā viśākhā hvayāmi te vīrudho vaiśvadevīr ugrāḥ puruṣajīvanīḥ //
AVŚ, 8, 7, 5.1 yad vaḥ sahaḥ sahamānā vīryaṃ yac ca vo balam /
AVŚ, 8, 7, 5.1 yad vaḥ sahaḥ sahamānā vīryaṃ yac ca vo balam /
AVŚ, 8, 7, 21.2 yadā vaḥ pṛśnimātaraḥ parjanyo retasāvati //
AVŚ, 8, 7, 25.2 tāvatīs tubhyam oṣadhīḥ śarma yacchantv ābhṛtāḥ //
AVŚ, 8, 7, 26.2 tāvatīr viśvabheṣajīr ā bharāmi tvām abhi //
AVŚ, 8, 7, 28.1 ut tvāhārṣaṃ pañcaśalād atho daśaśalād uta /
AVŚ, 8, 8, 7.1 bṛhat te jālaṃ bṛhata indra śūra sahasrārghasya śatavīryasya /
AVŚ, 8, 9, 1.2 vatsau virājaḥ salilād udaitāṃ tau tvā pṛcchāmi katareṇa dugdhā //
AVŚ, 8, 9, 7.1 ṣaṭ tvā pṛcchāma ṛṣayaḥ kaśyapeme tvaṃ hi yuktaṃ yuyukṣe yogyaṃ ca /
AVŚ, 8, 9, 7.1 ṣaṭ tvā pṛcchāma ṛṣayaḥ kaśyapeme tvaṃ hi yuktaṃ yuyukṣe yogyaṃ ca /
AVŚ, 8, 9, 22.1 itthaṃ śreyo manyamānedam āgamaṃ yuṣmākaṃ sakhye aham asmi śevā /
AVŚ, 8, 9, 22.2 samānajanmā kratur asti vaḥ śivaḥ sa vaḥ sarvāḥ saṃcarati prajānan //
AVŚ, 8, 9, 22.2 samānajanmā kratur asti vaḥ śivaḥ sa vaḥ sarvāḥ saṃcarati prajānan //
AVŚ, 8, 10, 31.1 na ca pratyāhanyān manasā tvā pratyāhanmīti pratyāhanyāt //
AVŚ, 9, 1, 2.1 mahat payo viśvarūpam asyāḥ samudrasya tvota reta āhuḥ /
AVŚ, 9, 1, 10.1 stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyām adhi /
AVŚ, 9, 1, 20.1 stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyāṃ divi /
AVŚ, 9, 2, 1.2 nīcaiḥ sapatnān mama padaya tvam abhiṣṭuto mahatā vīryeṇa //
AVŚ, 9, 2, 4.2 teṣāṃ nuttānām adhamā tamāṃsy agne vāstūni nir daha tvam //
AVŚ, 9, 2, 5.1 sā te kāma duhitā dhenur ucyate yām āhur vācaṃ kavayo virājam /
AVŚ, 9, 2, 9.2 teṣāṃ pannānām adhamā tamāṃsy agne vāstūny anu nirdaha tvam //
AVŚ, 9, 2, 10.1 jahi tvam kāma mama ye sapatnā andhā tamāṃsy ava pādayainān /
AVŚ, 9, 2, 14.2 uta pṛthivyām ava syanti vidyuta ugro vo devaḥ pra mṛṇat sapatnān //
AVŚ, 9, 2, 16.1 yat te kāma śarma trivarūtham udbhu brahma varma vitatam anativyādhyaṃ kṛtam /
AVŚ, 9, 2, 17.2 tena tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 2, 18.2 tathā tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 2, 19.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 19.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 20.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 20.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 21.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 21.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 22.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 22.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 23.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 23.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 24.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 24.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 25.1 yās te śivās tanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yad vṛṇīṣe /
AVŚ, 9, 2, 25.2 tābhiṣ ṭvam asmāṁ abhisaṃviśasvānyatra pāpīr apa veśayā dhiyaḥ //
AVŚ, 9, 3, 2.1 yat te naddhaṃ viśvavāre pāśo granthiś ca yaḥ kṛtaḥ /
AVŚ, 9, 3, 3.1 ā yayāma saṃ babarha granthīṃś cakāra te dṛḍhān /
AVŚ, 9, 3, 4.1 vaṃśānāṃ te nahanānāṃ prāṇāhasya tṛṇasya ca /
AVŚ, 9, 3, 4.2 pakṣāṇāṃ viśvavāre te naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 6.1 yāni te 'ntaḥ śikyāny ābedhū raṇyāya kam /
AVŚ, 9, 3, 6.2 pra te tāni cṛtāmasi śivā mānasya patni na uddhitā tanve bhava //
AVŚ, 9, 3, 9.1 yas tvā śāle pratigṛhṇāti yena cāsi mitā tvam /
AVŚ, 9, 3, 9.1 yas tvā śāle pratigṛhṇāti yena cāsi mitā tvam /
AVŚ, 9, 3, 10.2 yasyās te vicṛtāmasy aṅgamaṅgaṃ paruṣ paruḥ //
AVŚ, 9, 3, 11.1 yas tvā śāle nimimāya saṃjabhāra vanaspatīn /
AVŚ, 9, 3, 11.2 prajāyai cakre tvā śāle parameṣṭhī prajāpatiḥ //
AVŚ, 9, 3, 12.2 namo 'gnaye pracarate puruṣāya ca te namaḥ //
AVŚ, 9, 3, 13.2 vijāvati prajāvati vi te pāśāṃś cṛtāmasi //
AVŚ, 9, 3, 14.2 vijāvati prajāvati vi te pāśāṃś cṛtāmasi //
AVŚ, 9, 3, 15.1 antarā dyāṃ ca pṛthivīṃ ca yad vyacas tena śālāṃ prati gṛhṇāmi ta imām /
AVŚ, 9, 3, 18.1 iṭasya te vicṛtāmy apinaddham aporṇuvan /
AVŚ, 9, 3, 22.1 pratīcīṃ tvā pratīcīnaḥ śāle praimy ahiṃsatīm /
AVŚ, 9, 3, 24.2 vadhūm iva tvā śāle yatrakāmaṃ bharāmasi //
AVŚ, 9, 4, 6.2 śivās te santu prajanva iha yā imā ny asmabhyaṃ svadhite yaccha yā amūḥ //
AVŚ, 9, 4, 9.1 daivīr viśaḥ payasvān ā tanoṣi tvām indraṃ tvāṃ sarasvantam āhuḥ /
AVŚ, 9, 4, 9.1 daivīr viśaḥ payasvān ā tanoṣi tvām indraṃ tvāṃ sarasvantam āhuḥ /
AVŚ, 9, 4, 10.1 bṛhaspatiḥ savitā te vayo dadhau tvaṣṭur vāyoḥ pary ātmā ta ābhṛtaḥ /
AVŚ, 9, 4, 10.1 bṛhaspatiḥ savitā te vayo dadhau tvaṣṭur vāyoḥ pary ātmā ta ābhṛtaḥ /
AVŚ, 9, 4, 10.2 antarikṣe manasā tvā juhomi barhiṣ ṭe dyāvāpṛthivī ubhe stām //
AVŚ, 9, 4, 10.2 antarikṣe manasā tvā juhomi barhiṣ ṭe dyāvāpṛthivī ubhe stām //
AVŚ, 9, 4, 23.2 upa ṛṣabhasya yad reta upendra tava vīryam //
AVŚ, 9, 4, 24.1 etaṃ vo yuvānaṃ prati dadhmo atra tena krīḍantīś carata vaśāṁ anu /
AVŚ, 9, 5, 2.1 indrāya bhāgaṃ pari tvā nayāmy asmin yajñe yajamānāya sūrim /
AVŚ, 9, 5, 11.1 etad vo jyotiḥ pitaras tṛtīyaṃ pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
AVŚ, 9, 5, 15.1 etās tvājopa yantu dhārāḥ somyā devīr ghṛtapṛṣṭhā madhuścutaḥ /
AVŚ, 9, 5, 16.1 ajo 'sy aja svargo 'si tvayā lokam aṅgirasaḥ prājānan /
AVŚ, 9, 5, 36.5 sarvā diśaḥ saṃmanasaḥ sadhrīcīḥ sāntardeśāḥ prati gṛhṇantu ta etam //
AVŚ, 9, 5, 37.1 tās te rakṣantu tava tubhyam etaṃ tābhya ājyaṃ havir idaṃ juhomi //
AVŚ, 9, 5, 37.1 tās te rakṣantu tava tubhyam etaṃ tābhya ājyaṃ havir idaṃ juhomi //
AVŚ, 9, 5, 37.1 tās te rakṣantu tava tubhyam etaṃ tābhya ājyaṃ havir idaṃ juhomi //
AVŚ, 9, 8, 1.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 2.1 karṇābhyāṃ te kaṅkūṣebhyaḥ karṇaśūlaṃ visalpakam /
AVŚ, 9, 8, 2.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 3.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 4.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 5.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 7.2 yakṣmaṃ te antar aṅgebhyo bahir nir mantrayāmahe //
AVŚ, 9, 8, 9.1 harimāṇaṃ te aṅgebhyo 'pvām antarodarāt /
AVŚ, 9, 8, 10.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 11.1 bahir bilaṃ nir dravatu kāhābāhaṃ tavodarāt /
AVŚ, 9, 8, 11.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 12.1 udarāt te klomno nābhyā hṛdayād adhi /
AVŚ, 9, 8, 12.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 16.1 yās tiraścīḥ uparṣanty arṣaṇīr vakṣaṇāsu te /
AVŚ, 9, 8, 19.1 ye aṅgāni madayanti yakṣmāso ropaṇās tava /
AVŚ, 9, 8, 19.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 20.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 21.1 pādābhyāṃ te jānubhyāṃ śroṇibhyāṃ pari bhaṃsasaḥ /
AVŚ, 9, 8, 22.1 saṃ te śīrṣṇaḥ kapālāni hṛdayasya ca yo vidhuḥ /
AVŚ, 9, 10, 13.1 pṛchāmi tvā param antaṃ pṛthivyāḥ pṛchāmi vṛṣṇo aśvasya retaḥ /
AVŚ, 9, 10, 23.1 apād eti prathamā padvatīnāṃ kas tad vāṃ mitrāvaruṇā ciketa /
AVŚ, 10, 1, 4.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 10, 1, 7.1 yas tvovāca parehīti pratikūlam udāyyam /
AVŚ, 10, 1, 8.1 yas te parūṃṣi saṃdadhau rathasyevarbhur dhiyā /
AVŚ, 10, 1, 8.2 taṃ gaccha tatra te 'yanam ajñātas te 'yaṃ janaḥ //
AVŚ, 10, 1, 8.2 taṃ gaccha tatra te 'yanam ajñātas te 'yaṃ janaḥ //
AVŚ, 10, 1, 9.1 ye tvā kṛtvālebhire vidvalā abhicāriṇaḥ /
AVŚ, 10, 1, 9.2 śaṃbhv idaṃ kṛtyādūṣaṇaṃ prativartma punaḥsaraṃ tena tvā snapayāmasi //
AVŚ, 10, 1, 11.1 yat te pitṛbhyo dadato yajñe vā nāma jagṛhuḥ /
AVŚ, 10, 1, 11.2 saṃdeśyāt sarvasmāt pāpād imā muñcantu tvauṣadhīḥ //
AVŚ, 10, 1, 12.2 muñcantu tvā vīrudho vīryeṇa brahmaṇā ṛgbhiḥ payasā ṛṣīṇām //
AVŚ, 10, 1, 15.1 ayaṃ panthāḥ kṛtyeti tvā nayāmo 'bhiprahitāṃ prati tvā pra hiṇmaḥ /
AVŚ, 10, 1, 15.1 ayaṃ panthāḥ kṛtyeti tvā nayāmo 'bhiprahitāṃ prati tvā pra hiṇmaḥ /
AVŚ, 10, 1, 16.1 parāk te jyotir apathaṃ te arvāg anyatrāsmad ayanā kṛṇuṣva /
AVŚ, 10, 1, 16.1 parāk te jyotir apathaṃ te arvāg anyatrāsmad ayanā kṛṇuṣva /
AVŚ, 10, 1, 18.1 yāṃ te barhiṣi yāṃ śmaśāne kṣetre kṛtyāṃ valagaṃ vā nicakhnuḥ /
AVŚ, 10, 1, 18.2 agnau vā tvā gārhapatye 'bhiceruḥ pākaṃ santaṃ dhīratarā anāgasam //
AVŚ, 10, 1, 20.1 svāyasā asayaḥ santi no gṛhe vidmā te kṛtye yatidhā parūṃṣi /
AVŚ, 10, 1, 21.1 grīvās te kṛtye pādau cāpi kartsyāmi nir drava /
AVŚ, 10, 1, 26.2 mṛgaḥ sa mṛgayus tvaṃ na tvā nikartum arhati //
AVŚ, 10, 1, 26.2 mṛgaḥ sa mṛgayus tvaṃ na tvā nikartum arhati //
AVŚ, 10, 1, 28.2 yas tvā cakāra taṃ prati //
AVŚ, 10, 1, 29.2 yatra yatrāsi nihitā tatas tvotthāpayāmasi parṇāl laghīyasī bhava //
AVŚ, 10, 3, 1.2 tenā rabhasva tvaṃ śatrūn pra mṛṇīhi durasyataḥ //
AVŚ, 10, 3, 2.1 praiṇān chṛṇīhi pra mṛṇā rabhasva maṇis te astu puraetā purastāt /
AVŚ, 10, 3, 3.2 sa te śatrūn adharān pādayāti pūrvas tān dabhnuhi ye tvā dviṣanti //
AVŚ, 10, 3, 3.2 sa te śatrūn adharān pādayāti pūrvas tān dabhnuhi ye tvā dviṣanti //
AVŚ, 10, 3, 4.1 ayaṃ te kṛtyāṃ vitatām pauruṣeyād ayaṃ bhayāt /
AVŚ, 10, 3, 4.2 ayaṃ tvā sarvasmāt pāpād varaṇo vārayiṣyate //
AVŚ, 10, 3, 7.1 arātyās tvā nirṛtyā abhicārād atho bhayāt /
AVŚ, 10, 3, 13.2 evā sapatnān me bhaṅgdhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 3, 14.2 evā sapatnān me psāhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 3, 15.2 evā sapatnāṃs tvaṃ mama pra kṣiṇīhi ny arpaya /
AVŚ, 10, 3, 15.3 pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu //
AVŚ, 10, 3, 16.1 tāṃs tvaṃ pra chinddhi varaṇa purā diṣṭāt purāyuṣaḥ /
AVŚ, 10, 4, 6.1 paidva prehi prathamo 'nu tvā vayam emasi /
AVŚ, 10, 4, 18.1 indro jaghāna prathamaṃ janitāram ahe tava /
AVŚ, 10, 4, 22.2 kāndāviṣaṃ kanaknakaṃ niraitv aitu te viṣam //
AVŚ, 10, 4, 24.2 adhaspadena te padam ā dade viṣadūṣaṇam //
AVŚ, 10, 4, 25.2 adhā viṣasya yat tejo 'vācīnaṃ tad etu te //
AVŚ, 10, 5, 1.2 jiṣṇave yogāya brahmayogair vo yunajmi //
AVŚ, 10, 5, 2.2 jiṣṇave yogāya kṣatrayogair vo yunajmi //
AVŚ, 10, 5, 3.2 jiṣṇave yogāyendrayogair vo yunajmi //
AVŚ, 10, 5, 4.2 jiṣṇave yogāya somayogair vo yunajmi //
AVŚ, 10, 5, 5.2 jiṣṇave yogāyāpsuyogair vo yunajmi //
AVŚ, 10, 5, 7.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 8.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 9.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 10.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 11.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 12.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 13.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 14.2 prajāpater vo dhāmnāsmai lokāya sādaye //
AVŚ, 10, 5, 15.1 yo va āpo 'pāṃ bhāgo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 16.1 yo va āpo 'pām ūrmir apsv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 17.1 yo va āpo 'pām vatso 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 18.1 yo va āpo 'pāṃ vṛṣabho 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 19.1 yo va āpo 'pāṃ hiraṇyagarbho 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 20.1 yo va āpo 'pāṃ aśmā pṛśnir divyo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 21.1 yo va āpo 'pāṃ agnayo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 23.1 samudraṃ vaḥ pra hiṇomi svāṃ yonim apītana /
AVŚ, 10, 5, 45.1 yat te annaṃ bhuvas pata ākṣiyati pṛthivīm anu /
AVŚ, 10, 5, 45.2 tasya nas tvaṃ bhuvas pate samprayaccha prajāpate //
AVŚ, 10, 6, 3.1 yat tvā śikvaḥ parāvadhīt takṣā hastena vāsyā /
AVŚ, 10, 6, 3.2 āpas tvā tasmāj jīvalāḥ punantu śucayaḥ śucim //
AVŚ, 10, 6, 6.2 tam agniḥ praty amuñcata so asmai duha ājyaṃ bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 7.3 so asmai balam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 8.3 so asmai varca id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvam dviṣato jahi //
AVŚ, 10, 6, 9.3 so asmai bhūtim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 10.3 so asmai śriyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 11.2 so asmai vājinam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 12.3 sa bhiṣagbhyāṃ maho duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 13.3 so asmai sūnṛtāṃ duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 14.3 sa ābhyo 'mṛtam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 15.3 so asmai satyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 16.3 sa ebhyo jitim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 17.3 sa ābhyo viśvam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 20.2 tair medino aṅgiraso dasyūnāṃ bibhiduḥ puras tena tvam dviṣato jahi //
AVŚ, 10, 6, 21.2 tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 34.1 yasmai tvā yajñavardhana maṇe pratyamucaṃ śivam /
AVŚ, 10, 6, 34.2 taṃ tvaṃ śatadakṣiṇa maṇe śraiṣṭhyāya jinvatāt //
AVŚ, 10, 7, 29.2 skambha tvā veda pratyakṣam indre sarvaṃ samāhitam //
AVŚ, 10, 7, 30.2 indraṃ tvā veda pratyakṣaṃ skambhe sarvaṃ pratiṣṭhitam //
AVŚ, 10, 8, 10.2 yayā yajñaḥ prāṅ tāyate tāṃ tvā pṛcchāmi katamā sā ṛcām //
AVŚ, 10, 8, 27.1 tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī /
AVŚ, 10, 8, 27.1 tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī /
AVŚ, 10, 8, 27.1 tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī /
AVŚ, 10, 8, 27.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
AVŚ, 10, 8, 34.2 apāṃ tvā puṣpaṃ pṛcchāmi yatra tan māyayā hitam //
AVŚ, 10, 9, 2.1 vediṣ ṭe carma bhavatu barhir lomāni yāni te /
AVŚ, 10, 9, 2.1 vediṣ ṭe carma bhavatu barhir lomāni yāni te /
AVŚ, 10, 9, 2.2 eṣā tvā raśanāgrabhīd grāvā tvaiṣo 'dhi nṛtyatu //
AVŚ, 10, 9, 2.2 eṣā tvā raśanāgrabhīd grāvā tvaiṣo 'dhi nṛtyatu //
AVŚ, 10, 9, 3.1 bālās te prokṣaṇīḥ santu jihvā saṃ mārṣṭu aghnye /
AVŚ, 10, 9, 3.2 śuddhā tvaṃ yajñiyā bhūtvā divaṃ prehi śataudane //
AVŚ, 10, 9, 7.1 ye te devi śamitāraḥ paktāro ye ca te janāḥ /
AVŚ, 10, 9, 7.1 ye te devi śamitāraḥ paktāro ye ca te janāḥ /
AVŚ, 10, 9, 7.2 te tvā sarve gopsyanti maibhyo bhaiṣīḥ śataudane //
AVŚ, 10, 9, 8.1 vasavas tvā dakṣiṇata uttarān marutas tvā /
AVŚ, 10, 9, 8.1 vasavas tvā dakṣiṇata uttarān marutas tvā /
AVŚ, 10, 9, 9.2 te tvā sarve gopsyanti sātirātram ati drava //
AVŚ, 10, 9, 12.2 tebhyas tvaṃ dhukṣva sarvadā kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 13.1 yat te śiro yat te mukhaṃ yau karṇau ye ca te hanū /
AVŚ, 10, 9, 13.1 yat te śiro yat te mukhaṃ yau karṇau ye ca te hanū /
AVŚ, 10, 9, 13.1 yat te śiro yat te mukhaṃ yau karṇau ye ca te hanū /
AVŚ, 10, 9, 14.1 yau ta oṣṭhau ye nāsike ye śṛṅge ye ca te 'kṣiṇī /
AVŚ, 10, 9, 14.1 yau ta oṣṭhau ye nāsike ye śṛṅge ye ca te 'kṣiṇī /
AVŚ, 10, 9, 15.1 yat te klomā yaddhṛdayaṃ purītat sahakaṇṭhikā /
AVŚ, 10, 9, 16.1 yat te yakṛd ye matasne yad āntram yāś ca te gudāḥ /
AVŚ, 10, 9, 16.1 yat te yakṛd ye matasne yad āntram yāś ca te gudāḥ /
AVŚ, 10, 9, 17.1 yas te plāśir yo vaniṣṭhur yau kukṣī yac ca carma te /
AVŚ, 10, 9, 17.1 yas te plāśir yo vaniṣṭhur yau kukṣī yac ca carma te /
AVŚ, 10, 9, 18.1 yat te majjā yad asthi yan māṃsaṃ yac ca lohitam /
AVŚ, 10, 9, 19.1 yau te bāhū ye doṣaṇī yāv aṃsau yā ca te kakut /
AVŚ, 10, 9, 19.1 yau te bāhū ye doṣaṇī yāv aṃsau yā ca te kakut /
AVŚ, 10, 9, 20.1 yās te grīvā ye skandhā yāḥ pṛṣṭīr yāś ca parśavaḥ /
AVŚ, 10, 9, 21.1 yau ta ūrū aṣṭhīvantau ye śroṇī yā ca te bhasat /
AVŚ, 10, 9, 21.1 yau ta ūrū aṣṭhīvantau ye śroṇī yā ca te bhasat /
AVŚ, 10, 9, 22.1 yat te pucchaṃ ye te bālā yad ūdho ye ca te stanāḥ /
AVŚ, 10, 9, 22.1 yat te pucchaṃ ye te bālā yad ūdho ye ca te stanāḥ /
AVŚ, 10, 9, 23.1 yās te jaṅghāḥ yāḥ kuṣṭhikā ṛcharā ye ca te śaphāḥ /
AVŚ, 10, 9, 23.1 yās te jaṅghāḥ yāḥ kuṣṭhikā ṛcharā ye ca te śaphāḥ /
AVŚ, 10, 9, 24.1 yat te carma śataudane yāni lomāny aghnye /
AVŚ, 10, 9, 25.1 kroḍau te stāṃ puroḍāśāv ājyenābhighāritau /
AVŚ, 10, 9, 27.2 yatkāma idam abhiṣiñcāmi vo 'haṃ tan me sarvaṃ saṃpadyatāṃ vayaṃ syāma patayo rayīṇām //
AVŚ, 10, 10, 1.1 namas te jāyamānāyai jātāyā uta te namaḥ /
AVŚ, 10, 10, 1.1 namas te jāyamānāyai jātāyā uta te namaḥ /
AVŚ, 10, 10, 1.2 bālebhyaḥ śaphebhyo rūpāyāghnye te namaḥ //
AVŚ, 10, 10, 7.1 anu tvāgniḥ prāviśad anu somo vaśe tvā /
AVŚ, 10, 10, 7.1 anu tvāgniḥ prāviśad anu somo vaśe tvā /
AVŚ, 10, 10, 7.2 ūdhas te bhadre parjanyo vidyutas te stanā vaśe //
AVŚ, 10, 10, 7.2 ūdhas te bhadre parjanyo vidyutas te stanā vaśe //
AVŚ, 10, 10, 8.1 apas tvaṃ dhukṣe prathamā urvarā aparā vaśe /
AVŚ, 10, 10, 8.2 tṛtīyaṃ rāṣṭraṃ dhukṣe 'nnaṃ kṣīraṃ vaśe tvam //
AVŚ, 10, 10, 9.2 indraḥ sahasraṃ pātrānt somaṃ tvāpāyayad vaśe //
AVŚ, 10, 10, 10.1 yad anūcīndram air āt tvā ṛṣabho 'hvayat /
AVŚ, 10, 10, 10.2 tasmāt te vṛtrahā payaḥ kṣīraṃ kruddho 'harad vaśe //
AVŚ, 10, 10, 11.1 yat te kruddho dhanapatir ā kṣīram aharad vaśe /
AVŚ, 10, 10, 16.2 aśvaḥ samudro bhūtvādhy askandad vaśe tvā //
AVŚ, 10, 10, 18.1 vaśā mātā rājanyasya vaśā mātā svadhe tava /
AVŚ, 10, 10, 19.2 tatas tvaṃ jajñiṣe vaśe tato hotājāyata //
AVŚ, 10, 10, 20.1 āsnas te gāthā abhavann uṣṇihābhyo balaṃ vaśe /
AVŚ, 10, 10, 20.2 pājasyāj jajñe yajña stanebhyo raśmayas tava //
AVŚ, 10, 10, 21.1 īrmābhyām ayanaṃ jātaṃ sakthibhyāṃ ca vaśe tava /
AVŚ, 10, 10, 22.2 tatas tvā brahmod ahvayat sa hi netram avet tava //
AVŚ, 10, 10, 22.2 tatas tvā brahmod ahvayat sa hi netram avet tava //
AVŚ, 11, 1, 1.2 saptaṛṣayo bhūtakṛtas te tvā manthantu prajayā saheha //
AVŚ, 11, 1, 3.2 saptaṛṣayo bhūtakṛtas te tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 5.1 tredhā bhāgo nihito yaḥ purā vo devānāṃ pitṝṇāṃ martyānām /
AVŚ, 11, 1, 5.2 aṃśāṁ jānīdhvaṃ vi bhajāmi tān vo yo devānāṃ sa imāṃ pārayāti //
AVŚ, 11, 1, 6.2 iyaṃ mātrā mīyamānā mitā ca sajātāṃs te balihṛtaḥ kṛṇotu //
AVŚ, 11, 1, 10.1 gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñam aguḥ /
AVŚ, 11, 1, 10.2 trayo varā yatamāṃs tvaṃ vṛṇīṣe tās te samṛddhīr iha rādhayāmi //
AVŚ, 11, 1, 10.2 trayo varā yatamāṃs tvaṃ vṛṇīṣe tās te samṛddhīr iha rādhayāmi //
AVŚ, 11, 1, 11.1 iyaṃ te dhītir idam u te janitraṃ gṛhṇātu tvām aditiḥ śūraputrā /
AVŚ, 11, 1, 11.1 iyaṃ te dhītir idam u te janitraṃ gṛhṇātu tvām aditiḥ śūraputrā /
AVŚ, 11, 1, 11.1 iyaṃ te dhītir idam u te janitraṃ gṛhṇātu tvām aditiḥ śūraputrā /
AVŚ, 11, 1, 12.1 upaśvase druvaye sīdatā yūyaṃ vi vicyadhvaṃ yajñiyāsas tuṣaiḥ /
AVŚ, 11, 1, 13.1 parehi nāri punar ehi kṣipram apāṃ tvā goṣṭho adhy arukṣad bharāya /
AVŚ, 11, 1, 14.2 supatnī patyā prajayā prajāvaty ā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya //
AVŚ, 11, 1, 15.1 ūrjo bhāgo nihito yaḥ purā va ṛṣipraśiṣṭāpa ā bharaitāḥ /
AVŚ, 11, 1, 15.2 ayaṃ yajño gātuvin nāthavit prajāvid ugraḥ paśuvid vīravid vo astu //
AVŚ, 11, 1, 16.1 agne carur yajñiyas tvādhy arukṣacchucis tapiṣṭhas tapasā tapainam /
AVŚ, 11, 1, 18.2 apaḥ pra viśata prati gṛhṇātu vaś carur imaṃ paktvā sukṛtām eta lokam //
AVŚ, 11, 1, 19.2 pitāmahāḥ pitaraḥ prajopajāhaṃ paktā pañcadaśas te asmi //
AVŚ, 11, 1, 20.2 amūṃs ta ā dadhāmi prajayā reṣayainān balihārāya mṛḍatān mahyam eva //
AVŚ, 11, 1, 22.2 mā tvā prāpac chapatho mābhicāraḥ sve kṣetre anamīvā vi rāja //
AVŚ, 11, 1, 25.1 śṛtaṃ tvā havyam upa sīdantu daivā niḥsṛpyāgneḥ punar enān pra sīda /
AVŚ, 11, 1, 25.2 somena pūto jaṭhare sīda brahmaṇām ārṣeyās te mā riṣan prāśitāraḥ //
AVŚ, 11, 1, 26.1 soma rājant saṃjñānam ā vapaibhyaḥ subrāhmaṇā yatame tvopasīdān /
AVŚ, 11, 1, 27.2 yatkāma idam abhiṣiñcāmi vo 'ham indro marutvānt sa dadād idaṃ me //
AVŚ, 11, 1, 32.1 babhre rakṣaḥ samadam ā vapaibhyo 'brāhmaṇā yatame tvopasīdān /
AVŚ, 11, 1, 32.2 purīṣiṇaḥ prathamānāḥ purastād ārṣeyās te mā riṣan prāśitāraḥ //
AVŚ, 11, 1, 34.2 prajāmṛtatvam uta dīrgham āyū rāyaś ca poṣair upa tvā sadema //
AVŚ, 11, 2, 1.1 bhavāśarvau mṛḍataṃ mābhi yātaṃ bhūtapatī paśupatī namo vām /
AVŚ, 11, 2, 2.2 makṣikās te paśupate vayāṃsi te vighase mā vidanta //
AVŚ, 11, 2, 2.2 makṣikās te paśupate vayāṃsi te vighase mā vidanta //
AVŚ, 11, 2, 3.1 krandāya te prāṇāya yāś ca te bhava ropayaḥ /
AVŚ, 11, 2, 3.1 krandāya te prāṇāya yāś ca te bhava ropayaḥ /
AVŚ, 11, 2, 3.2 namas te rudra kṛṇmaḥ sahasrākṣāyāmartya //
AVŚ, 11, 2, 4.1 purastāt te namaḥ kṛṇma uttarād adharād uta /
AVŚ, 11, 2, 4.2 abhīvargād divas pary antarikṣāya te namaḥ //
AVŚ, 11, 2, 5.1 mukhāya te paśupate yāni cakṣūṃṣi te bhava /
AVŚ, 11, 2, 5.1 mukhāya te paśupate yāni cakṣūṃṣi te bhava /
AVŚ, 11, 2, 5.2 tvace rūpāya saṃdṛśe pratīcīnāya te namaḥ //
AVŚ, 11, 2, 6.1 aṅgebhyas ta udarāya jihvāyā āsyāya te /
AVŚ, 11, 2, 6.1 aṅgebhyas ta udarāya jihvāyā āsyāya te /
AVŚ, 11, 2, 6.2 dadbhyo gandhāya te namaḥ //
AVŚ, 11, 2, 9.1 catur namo aṣṭakṛtvo bhavāya daśakṛtvaḥ paśupate namas te /
AVŚ, 11, 2, 9.2 taveme pañca paśavo vibhaktā gāvo aśvāḥ puruṣā ajāvayaḥ //
AVŚ, 11, 2, 10.1 tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam /
AVŚ, 11, 2, 10.1 tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam /
AVŚ, 11, 2, 10.1 tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam /
AVŚ, 11, 2, 10.1 tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam /
AVŚ, 11, 2, 10.2 tavedaṃ sarvam ātmanvad yat prāṇat pṛthivīm anu //
AVŚ, 11, 2, 11.1 uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ /
AVŚ, 11, 2, 11.2 sa no mṛḍa paśupate namas te paraḥ kroṣṭāro abhibhāḥ śvānaḥ paro yantv agharudo vikeśyaḥ //
AVŚ, 11, 2, 13.1 yo 'bhiyāto nilayate tvāṃ rudra nicikīrṣati /
AVŚ, 11, 2, 15.1 namas te astv āyate namo astu parāyate /
AVŚ, 11, 2, 15.2 namas te rudra tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 11, 2, 15.2 namas te rudra tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 11, 2, 19.1 mā no 'bhi srā matyaṃ devahetiṃ mā naḥ krudhaḥ paśupate namas te /
AVŚ, 11, 2, 20.2 mā tvayā sam arāmahi //
AVŚ, 11, 2, 24.1 tubhyam āraṇyāḥ paśavo mṛgā vane hitā haṃsāḥ suparṇāḥ śakunā vayāṃsi /
AVŚ, 11, 2, 24.2 tava yakṣaṃ paśupate apsv antas tubhyaṃ kṣaranti divyā āpo vṛdhe //
AVŚ, 11, 2, 24.2 tava yakṣaṃ paśupate apsv antas tubhyaṃ kṣaranti divyā āpo vṛdhe //
AVŚ, 11, 2, 25.2 na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmāddhaṃsyuttarasmint samudre //
AVŚ, 11, 2, 25.2 na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmāddhaṃsyuttarasmint samudre //
AVŚ, 11, 2, 31.1 namas te ghoṣiṇībhyo namas te keśinībhyaḥ /
AVŚ, 11, 2, 31.1 namas te ghoṣiṇībhyo namas te keśinībhyaḥ /
AVŚ, 11, 2, 31.3 namas te deva senābhyaḥ svasti no abhayaṃ ca naḥ //
AVŚ, 11, 3, 22.1 taṃ tvaudanasya pṛcchāmi yo asya mahimā mahān //
AVŚ, 11, 3, 27.1 tvam odanaṃ prāśīs tvām odanā iti //
AVŚ, 11, 3, 27.1 tvam odanaṃ prāśīs tvām odanā iti //
AVŚ, 11, 3, 28.1 parāñcaṃ cainaṃ prāśīḥ prāṇās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 29.1 pratyañcaṃ cainaṃ prāśīr apānās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 32.2 jyeṣṭhatas te prajā mariṣyatīty enam āha /
AVŚ, 11, 3, 35.2 mukhatas te prajā mariṣyatīty enam āha /
AVŚ, 11, 3, 36.2 jihvā te mariṣyatīty enam āha /
AVŚ, 11, 3, 37.2 dantās te śatsyantīty enam āha /
AVŚ, 11, 3, 38.2 prāṇāpānās tvā hāsyantīty enam āha /
AVŚ, 11, 3, 39.2 rājayakṣmas tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 40.2 vidyut tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 42.2 udaradāras tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 44.2 ūrū te mariṣyata ity enam āha /
AVŚ, 11, 3, 47.2 sarpas tvā haniṣyatīty enam āha /
AVŚ, 11, 4, 2.1 namas te prāṇa krandāya namas te stanayitnave /
AVŚ, 11, 4, 2.1 namas te prāṇa krandāya namas te stanayitnave /
AVŚ, 11, 4, 2.2 namas te prāṇa vidyute namas te prāṇa varṣate //
AVŚ, 11, 4, 2.2 namas te prāṇa vidyute namas te prāṇa varṣate //
AVŚ, 11, 4, 7.1 namas te astv āyate namo astu parāyate /
AVŚ, 11, 4, 7.2 namas te prāṇa tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 11, 4, 7.2 namas te prāṇa tiṣṭhata āsīnāyota te namaḥ //
AVŚ, 11, 4, 8.1 namas te prāṇa prāṇate namo astv apānate /
AVŚ, 11, 4, 8.2 parācīnāya te namaḥ pratīcīnāya te namaḥ sarvasmai ta idaṃ namaḥ //
AVŚ, 11, 4, 8.2 parācīnāya te namaḥ pratīcīnāya te namaḥ sarvasmai ta idaṃ namaḥ //
AVŚ, 11, 4, 8.2 parācīnāya te namaḥ pratīcīnāya te namaḥ sarvasmai ta idaṃ namaḥ //
AVŚ, 11, 4, 9.1 yā te prāṇa priyā tanūr yo te prāṇa preyasī /
AVŚ, 11, 4, 9.1 yā te prāṇa priyā tanūr yo te prāṇa preyasī /
AVŚ, 11, 4, 9.2 atho yad bheṣajaṃ tava tasya no dhehi jīvase //
AVŚ, 11, 4, 14.2 yadā tvaṃ prāṇa jinvasy atha sa jāyate punaḥ //
AVŚ, 11, 4, 16.2 oṣadhayaḥ pra jāyante yadā tvaṃ prāṇa jinvasi //
AVŚ, 11, 4, 18.1 yas te prāṇedaṃ veda yasmiṃś cāsi pratiṣṭhitaḥ /
AVŚ, 11, 4, 19.1 yathā prāṇa balihṛtas tubhyaṃ sarvāḥ prajā imāḥ /
AVŚ, 11, 4, 19.2 evā tasmai baliṃ harān yas tvā śṛṇavat suśravaḥ //
AVŚ, 11, 4, 23.2 anyeṣu kṣipradhanvane tasmai prāṇa namo 'stu te //
AVŚ, 11, 4, 26.2 apāṃ garbham iva jīvase prāṇa badhnāmi tvā mayi //
AVŚ, 11, 9, 1.3 sarvaṃ tad arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 2.1 ut tiṣṭhata saṃ nahyadhvaṃ mitrā devajanā yūyam /
AVŚ, 11, 9, 2.2 saṃdṛṣṭā guptā vaḥ santu yā no mitrāṇy arbude //
AVŚ, 11, 9, 5.1 uttiṣṭha tvaṃ devajanārbude senayā saha /
AVŚ, 11, 9, 6.2 tebhiṣ ṭvam ājye hute sarvair uttiṣṭha senayā //
AVŚ, 11, 9, 7.2 vikeśī puruṣe hate radite arbude tava //
AVŚ, 11, 9, 8.2 patiṃ bhrātaram āt svān radite arbude tava //
AVŚ, 11, 9, 9.2 dhvāṅkṣāḥ śakunayas tṛpyantv amitreṣu samīkṣayan radite arbude tava //
AVŚ, 11, 9, 10.2 pauruṣeye 'dhi kuṇape radite arbude tava //
AVŚ, 11, 9, 11.2 nivāśā ghoṣāḥ saṃyantv amitreṣu samīkṣayan radite arbude tava //
AVŚ, 11, 9, 13.2 maiṣām uccheṣi kiṃcana radite arbude tava //
AVŚ, 11, 9, 14.2 aghāriṇīr vikeśyo rudatyaḥ puruṣe hate radite arbude tava //
AVŚ, 11, 9, 15.3 sarvās tā arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 18.1 udvepaya tvam arbude 'mitrāṇām amūḥ sicaḥ /
AVŚ, 11, 9, 22.3 sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 24.3 sarvāṃs tāṁ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pradarśaya //
AVŚ, 11, 9, 25.1 īśāṃ vo maruto deva ādityo brahmaṇaspatiḥ /
AVŚ, 11, 9, 25.2 īśāṃ va indraś cāgniś ca dhātā mitraḥ prajāpatiḥ /
AVŚ, 11, 9, 25.3 īśāṃ va ṛṣayaś cakrur amitreṣu samīkṣayan radite arbude tava //
AVŚ, 11, 9, 25.3 īśāṃ va ṛṣayaś cakrur amitreṣu samīkṣayan radite arbude tava //
AVŚ, 11, 9, 26.2 mitrā devajanā yūyam imaṃ saṃgrāmaṃ saṃjitya yathālokaṃ vitiṣṭhadhvam //
AVŚ, 11, 10, 2.1 īśāṃ vo veda rājyaṃ triṣandhe aruṇaiḥ ketubhiḥ saha /
AVŚ, 11, 10, 5.1 ut tiṣṭha tvaṃ devajanārbude senayā saha /
AVŚ, 11, 10, 5.2 ayaṃ balir va āhutas triṣandher āhutiḥ priyā //
AVŚ, 11, 10, 19.1 triṣandhe tamasā tvam amitrān parivāraya /
AVŚ, 12, 1, 11.1 girayas te parvatā himavanto 'raṇyaṃ te pṛthivi syonam astu /
AVŚ, 12, 1, 11.1 girayas te parvatā himavanto 'raṇyaṃ te pṛthivi syonam astu /
AVŚ, 12, 1, 12.1 yat te madhyaṃ pṛthivi yac ca nabhyaṃ yās ta ūrjas tanvaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 12.1 yat te madhyaṃ pṛthivi yac ca nabhyaṃ yās ta ūrjas tanvaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 15.1 tvaj jātās tvayi caranti martyās tvaṃ bibharṣi dvipadas tvaṃ catuṣpadaḥ /
AVŚ, 12, 1, 15.1 tvaj jātās tvayi caranti martyās tvaṃ bibharṣi dvipadas tvaṃ catuṣpadaḥ /
AVŚ, 12, 1, 15.1 tvaj jātās tvayi caranti martyās tvaṃ bibharṣi dvipadas tvaṃ catuṣpadaḥ /
AVŚ, 12, 1, 15.1 tvaj jātās tvayi caranti martyās tvaṃ bibharṣi dvipadas tvaṃ catuṣpadaḥ /
AVŚ, 12, 1, 15.2 taveme pṛthivi pañca mānavā yebhyo jyotir amṛtaṃ martyebhya udyant sūryo raśmibhir ātanoti //
AVŚ, 12, 1, 18.1 mahat sadhasthaṃ mahatī babhūvitha mahān vega ejathur vepathuṣ ṭe /
AVŚ, 12, 1, 18.2 mahāṃs tvendro rakṣaty apramādam /
AVŚ, 12, 1, 23.1 yas te gandhaḥ pṛthivi saṃbabhūva yaṃ bibhraty oṣadhayo yam āpaḥ /
AVŚ, 12, 1, 24.1 yas te gandhaḥ puṣkaram āviveśa yaṃ saṃjabhruḥ sūryāyā vivāhe /
AVŚ, 12, 1, 25.1 yas te gandhaḥ puruṣeṣu strīṣu puṃsu bhago ruciḥ /
AVŚ, 12, 1, 29.2 ūrjaṃ puṣṭaṃ bibhratīm annabhāgaṃ ghṛtaṃ tvābhiniṣīdema bhūme //
AVŚ, 12, 1, 31.1 yās te prācīḥ pradiśo yā udīcīr yās te bhūme adharād yāś ca paścāt /
AVŚ, 12, 1, 31.1 yās te prācīḥ pradiśo yā udīcīr yās te bhūme adharād yāś ca paścāt /
AVŚ, 12, 1, 33.1 yāvat te 'bhi vipaśyāmi bhūme sūryeṇa medinā /
AVŚ, 12, 1, 34.1 yac chayānaḥ paryāvarte dakṣiṇaṃ savyam abhi bhūme pārśvam uttānās tvā pratīcīṃ yat pṛṣṭībhir adhiśemahe /
AVŚ, 12, 1, 35.1 yat te bhūme vikhanāmi kṣipraṃ tad apirohatu /
AVŚ, 12, 1, 35.2 mā te marma vimṛgvari mā te hṛdayam arpipam //
AVŚ, 12, 1, 35.2 mā te marma vimṛgvari mā te hṛdayam arpipam //
AVŚ, 12, 1, 36.1 grīṣmas te bhūme varṣāṇi śaraddhemantaḥ śiśiro vasantaḥ /
AVŚ, 12, 1, 36.2 ṛtavas te vihitā hāyanīr ahorātre pṛthivi no duhātām //
AVŚ, 12, 1, 46.1 yas te sarpo vṛścikas tṛṣṭadaṃśmā hemantajabdho bhṛmalo guhā śaye /
AVŚ, 12, 1, 47.1 ye te panthāno bahavo janāyanā rathasya vartmānasaś ca yātave /
AVŚ, 12, 1, 49.1 ye ta āraṇyāḥ paśavo mṛgā vane hitāḥ siṃhā vyāghrāḥ puruṣādaś caranti /
AVŚ, 12, 1, 55.2 ā tvā subhūtam aviśat tadānīm akalpayathāḥ pradiśaś catasraḥ //
AVŚ, 12, 1, 56.2 ye saṃgrāmāḥ samitayas teṣu cāru vadema te //
AVŚ, 12, 1, 61.1 tvam asy āvapanī janānām aditiḥ kāmadughā paprathānā /
AVŚ, 12, 1, 61.2 yat ta ūnaṃ tat ta āpūrayāti prajāpatiḥ prathamajā ṛtasya //
AVŚ, 12, 1, 61.2 yat ta ūnaṃ tat ta āpūrayāti prajāpatiḥ prathamajā ṛtasya //
AVŚ, 12, 1, 62.1 upasthās te anamīvā ayakṣmā asmabhyaṃ santu pṛthivi prasūtāḥ /
AVŚ, 12, 1, 62.2 dīrghaṃ na āyuḥ pratibudhyamānā vayaṃ tubhyaṃ balihṛtaḥ syāma //
AVŚ, 12, 2, 1.1 naḍam āroha na te atra loka idaṃ sīsaṃ bhāgadheyaṃ ta ehi /
AVŚ, 12, 2, 1.1 naḍam āroha na te atra loka idaṃ sīsaṃ bhāgadheyaṃ ta ehi /
AVŚ, 12, 2, 1.2 yo goṣu yakṣmaḥ puruṣeṣu yakṣmas tena tvaṃ sākam adharāṅ parehi //
AVŚ, 12, 2, 3.2 yo no dveṣṭi tam addhy agne akravyād yam u dviṣmas tam u te prasuvāmasi //
AVŚ, 12, 2, 5.1 yat tvā kruddhāḥ pracakrur manyunā puruṣe mṛte /
AVŚ, 12, 2, 5.2 sukalpam agne tat tvayā punas tvoddīpayāmasi //
AVŚ, 12, 2, 5.2 sukalpam agne tat tvayā punas tvoddīpayāmasi //
AVŚ, 12, 2, 6.1 punas tvādityā rudrā vasavaḥ punar brahmā vasunītir agne /
AVŚ, 12, 2, 6.2 punas tvā brahmaṇaspatir ādhād dīrghāyutvāya śataśāradāya //
AVŚ, 12, 2, 10.2 mā devayānaiḥ punar āgā atraivaidhi pitṛṣu jāgṛhi tvam //
AVŚ, 12, 2, 14.2 te te yakṣmaṃ savedaso dūrād dūram anīnaśan //
AVŚ, 12, 2, 16.1 anyebhyas tvā puruṣebhyo gobhyo aśvebhyas tvā /
AVŚ, 12, 2, 16.1 anyebhyas tvā puruṣebhyo gobhyo aśvebhyas tvā /
AVŚ, 12, 2, 17.2 tasmin ghṛtastāvo mṛṣṭvā tvam agne divaṃ ruha //
AVŚ, 12, 2, 21.1 paraṃ mṛtyo anu parehi panthāṃ yas ta eṣa itaro devayānāt /
AVŚ, 12, 2, 21.2 cakṣuṣmate śṛṇvate te bravīmīheme vīrā bahavo bhavantu //
AVŚ, 12, 2, 24.2 tān vas tvaṣṭā sujanimā sajoṣāḥ sarvam āyur nayatu jīvanāya //
AVŚ, 12, 2, 45.1 jīvānām āyuḥ pratira tvam agne pitṝṇāṃ lokam api gacchantu ye mṛtāḥ /
AVŚ, 12, 2, 47.1 imam indraṃ vahniṃ paprim anvārabhadhvaṃ sa vo nirvakṣad duritād avadyāt /
AVŚ, 12, 2, 48.1 anaḍvāhaṃ plavam anvārabhadhvaṃ sa vo nirvakṣad duritād avadyāt /
AVŚ, 12, 2, 53.1 aviḥ kṛṣṇā bhāgadheyaṃ paśūnāṃ sīsaṃ kravyād api candraṃ ta āhuḥ /
AVŚ, 12, 2, 53.2 māṣāḥ piṣṭā bhāgadheyaṃ te havyam araṇyānyā gahvaraṃ sacasva //
AVŚ, 12, 3, 1.1 pumān puṃso 'dhitiṣṭha carmehi tatra hvayasva yatamā priyā te /
AVŚ, 12, 3, 1.2 yāvantāv agre prathamaṃ sameyathus tad vāṃ vayo yamarājye samānam //
AVŚ, 12, 3, 2.1 tāvad vāṃ cakṣus tati vīryāṇi tāvat tejas tatidhā vājināni /
AVŚ, 12, 3, 3.2 pūtau pavitrair upa taddhvayethāṃ yadyad reto adhi vāṃ saṃbabhūva //
AVŚ, 12, 3, 4.2 tāsāṃ bhajadhvam amṛtaṃ yam āhur odanaṃ pacati vāṃ janitrī //
AVŚ, 12, 3, 5.1 yaṃ vāṃ pitā pacati yaṃ ca mātā riprān nirmuktyai śamalāc ca vācaḥ /
AVŚ, 12, 3, 7.2 yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye daṃpatī saṃśrayethām //
AVŚ, 12, 3, 8.2 tasmin vāṃ yamaḥ pitṛbhiḥ saṃvidānaḥ pakvāya śarma bahulaṃ niyacchāt //
AVŚ, 12, 3, 22.1 pṛthivīṃ tvā pṛthivyām āveśayāmi tanūḥ samānī vikṛtā ta eṣā /
AVŚ, 12, 3, 22.1 pṛthivīṃ tvā pṛthivyām āveśayāmi tanūḥ samānī vikṛtā ta eṣā /
AVŚ, 12, 3, 23.1 janitrīva pratiharyāsi sūnuṃ saṃ tvā dadhāmi pṛthivīṃ pṛthivyā /
AVŚ, 12, 3, 24.1 agniḥ pacan rakṣatu tvā purastād indro rakṣatu dakṣiṇato marutvān /
AVŚ, 12, 3, 24.2 varuṇas tvā dṛṃhāddharuṇe pratīcyā uttarāt tvā somaḥ saṃdadātai //
AVŚ, 12, 3, 24.2 varuṇas tvā dṛṃhāddharuṇe pratīcyā uttarāt tvā somaḥ saṃdadātai //
AVŚ, 12, 3, 35.1 dhartā dhriyasva dharuṇe pṛthivyā acyutaṃ tvā devatāś cyāvayantu /
AVŚ, 12, 3, 35.2 taṃ tvā daṃpatī jīvantau jīvaputrāv udvāsayātaḥ pary agnidhānāt //
AVŚ, 12, 3, 39.1 yadyaj jāyā pacati tvat paraḥ paraḥ patir vā jāye tvat tiraḥ /
AVŚ, 12, 3, 39.1 yadyaj jāyā pacati tvat paraḥ paraḥ patir vā jāye tvat tiraḥ /
AVŚ, 12, 3, 39.2 saṃ tat sṛjethāṃ saha vāṃ tad astu sampādayantau saha lokam ekam //
AVŚ, 12, 3, 54.2 apājait kṛṣṇāṃ ruśatīṃ punāno yā lohinī tāṃ te agnau juhomi //
AVŚ, 12, 3, 55.1 prācyai tvā diśe 'gnaye 'dhipataye 'sitāya rakṣitra ādityāyeṣumate /
AVŚ, 12, 3, 56.1 dakṣiṇāyai tvā diśa indrāyādhipataye tiraścirājaye rakṣitre yamāyeṣumate /
AVŚ, 12, 3, 57.1 pratīcyai tvā diśe varuṇāyādhipataye pṛdākave rakṣitre 'nnāyeṣumate /
AVŚ, 12, 3, 58.1 udīcyai tvā diśe somāyādhipataye svajāya rakṣitre 'śanyā iṣumatyai /
AVŚ, 12, 3, 59.1 dhruvāyai tvā diśe viṣṇave 'dhipataye kalmāṣagrīvāya rakṣitra oṣadhībhya iṣumatībhyaḥ /
AVŚ, 12, 3, 60.1 ūrdhvāyai tvā diśe bṛhaspataye 'dhipataye śvitrāya rakṣitre varṣāyeṣumate /
AVŚ, 12, 4, 43.1 kati nu vaśā nārada yās tvaṃ vettha manuṣyajāḥ /
AVŚ, 12, 4, 43.2 tās tvā pṛcchāmi vidvāṃsaṃ kasyā nāśnīyād abrāhmaṇaḥ //
AVŚ, 12, 4, 45.1 namas te astu nāradānuṣṭhu viduṣe vaśā /
AVŚ, 12, 4, 48.1 etad vo brāhmaṇā havir iti manvīta yācitaḥ /
AVŚ, 12, 5, 55.0 kṣurapavir mṛtyur bhūtvā vidhāva tvam //
AVŚ, 12, 5, 61.0 tvayā pramūrṇaṃ mṛditam agnir dahatu duścitam //
AVŚ, 12, 5, 65.0 evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ //
AVŚ, 13, 1, 1.2 yo rohito viśvam idaṃ jajāna sa tvā rāṣṭrāya subhṛtaṃ bibhartu //
AVŚ, 13, 1, 2.1 ud vāja āgan yo apsv antar viśa āroha tvadyonayo yāḥ /
AVŚ, 13, 1, 3.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pramṛṇīta śatrūn /
AVŚ, 13, 1, 3.2 ā vo rohitaḥ śṛṇavat sudānavas triṣaptāso marutaḥ svādusaṃmudaḥ //
AVŚ, 13, 1, 5.1 ā te rāṣṭram iha rohito 'hārṣīd vyāsthan mṛdho abhayaṃ te abhūt /
AVŚ, 13, 1, 5.1 ā te rāṣṭram iha rohito 'hārṣīd vyāsthan mṛdho abhayaṃ te abhūt /
AVŚ, 13, 1, 5.2 tasmai te dyāvāpṛthivī revatībhiḥ kāmaṃ duhātām iha śakvarībhiḥ //
AVŚ, 13, 1, 8.2 divaṃ rūḍhvā mahatā mahimnā saṃ te rāṣṭram anaktu payasā ghṛtena //
AVŚ, 13, 1, 9.1 yās te ruhaḥ praruho yās ta āruho yābhir āpṛṇāsi divam antarikṣam /
AVŚ, 13, 1, 9.1 yās te ruhaḥ praruho yās ta āruho yābhir āpṛṇāsi divam antarikṣam /
AVŚ, 13, 1, 10.1 yās te viśas tapasaḥ saṃbabhūvur vatsaṃ gāyatrīm anu tā ihāguḥ /
AVŚ, 13, 1, 10.2 tās tvā viśantu manasā śivena saṃmātā vatso abhyetu rohitaḥ //
AVŚ, 13, 1, 12.2 mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi //
AVŚ, 13, 1, 14.2 voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 1, 15.1 ā tvā ruroha bṛhaty uta paṅktir ā kakub varcasā jātavedaḥ /
AVŚ, 13, 1, 15.2 ā tvā rurohoṣṇihākṣaro vaṣaṭkāra ā tvā ruroha rohito retasā saha //
AVŚ, 13, 1, 15.2 ā tvā rurohoṣṇihākṣaro vaṣaṭkāra ā tvā ruroha rohito retasā saha //
AVŚ, 13, 1, 17.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary agnir āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 18.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pari rohita āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 19.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary aham āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 20.1 pari tvā dhāt savitā devo agnir varcasā mitrāvaruṇāv abhi tvā /
AVŚ, 13, 1, 20.1 pari tvā dhāt savitā devo agnir varcasā mitrāvaruṇāv abhi tvā /
AVŚ, 13, 1, 21.1 yaṃ tvā pṛṣatī rathe praṣṭir vahati rohita /
AVŚ, 13, 1, 32.1 udyaṃs tvaṃ deva sūrya sapatnān ava me jahi /
AVŚ, 13, 1, 35.2 taiṣ ṭe rohitaḥ saṃvidāno rāṣṭraṃ dadhātu sumanasyamānaḥ //
AVŚ, 13, 1, 36.1 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti /
AVŚ, 13, 1, 36.1 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti /
AVŚ, 13, 1, 37.2 sahasraṃ yasya janimāni sapta ca voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 1, 43.2 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti //
AVŚ, 13, 1, 43.2 ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti //
AVŚ, 13, 1, 44.1 veda tat te amartya yat ta ākramaṇaṃ divi /
AVŚ, 13, 1, 44.1 veda tat te amartya yat ta ākramaṇaṃ divi /
AVŚ, 13, 1, 44.2 yat te sadhasthaṃ parame vyoman //
AVŚ, 13, 1, 54.2 tvayīdaṃ sarvaṃ jāyatāṃ yad bhūtaṃ yac ca bhāvyam //
AVŚ, 13, 1, 56.2 tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param //
AVŚ, 13, 1, 57.2 tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param //
AVŚ, 13, 1, 58.1 yo adya deva sūrya tvāṃ ca māṃ cāntarāyati /
AVŚ, 13, 2, 3.2 tad āditya mahi tat te mahi śravo yad eko viśvaṃ pari bhūma jāyase //
AVŚ, 13, 2, 4.2 srutād yam atrir divam unnināya taṃ tvā paśyanti pariyāntam ājim //
AVŚ, 13, 2, 5.1 mā tvā dabhan pariyāntam ājiṃ svasti durgāṁ ati yāhi śībham /
AVŚ, 13, 2, 6.1 svasti te sūrya carase rathāya yenobhāv antau pariyāsi sadyaḥ /
AVŚ, 13, 2, 6.2 yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ //
AVŚ, 13, 2, 7.2 yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ //
AVŚ, 13, 2, 12.1 divi tvāttrir adhārayat sūryā māsāya kartave /
AVŚ, 13, 2, 21.2 tvaṃ varuṇa paśyasi //
AVŚ, 13, 2, 23.1 sapta tvā harito rathe vahanti deva sūrya /
AVŚ, 13, 2, 29.2 mahāṃs te mahato mahimā tvam āditya mahāṁ asi //
AVŚ, 13, 2, 29.2 mahāṃs te mahato mahimā tvam āditya mahāṁ asi //
AVŚ, 13, 2, 36.2 paśyāma tvā savitāraṃ yam āhur ajasraṃ jyotir yad avindad attriḥ //
AVŚ, 13, 2, 37.2 sa naḥ sūrya pratira dīrgham āyur mā riṣāma sumatau te syāma //
AVŚ, 13, 3, 10.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu yasmint sūryā ārpitāḥ sapta sākam /
AVŚ, 13, 3, 21.2 vidmā te agne tredhā janitraṃ tredhā devānāṃ janimāni vidma /
AVŚ, 13, 3, 23.1 tvam agne kratubhiḥ ketubhir hito 'rkaḥ samiddha udarocathā divi /
AVŚ, 13, 4, 44.0 tāvāṃs te maghavan mahimopo te tanvaḥ śatam //
AVŚ, 13, 4, 44.0 tāvāṃs te maghavan mahimopo te tanvaḥ śatam //
AVŚ, 13, 4, 45.0 upo te baddhe baddhāni yadi vāsi nyarbudam //
AVŚ, 13, 4, 47.0 bhūyān arātyāḥ śacyāḥ patis tvam indrāsi vibhūḥ prabhūr iti tvopāsmahe vayam //
AVŚ, 13, 4, 47.0 bhūyān arātyāḥ śacyāḥ patis tvam indrāsi vibhūḥ prabhūr iti tvopāsmahe vayam //
AVŚ, 13, 4, 48.0 namas te astu paśyata paśya mā paśyata //
AVŚ, 13, 4, 50.0 ambho amo mahaḥ saha iti tvopāsmahe vayam //
AVŚ, 13, 4, 51.0 ambho aruṇaṃ rajataṃ rajaḥ saha iti tvopāsmahe vayam //
AVŚ, 13, 4, 52.0 uruḥ pṛthuḥ subhūr bhuva iti tvopāsmahe vayam //
AVŚ, 13, 4, 53.0 pratho varo vyaco loka iti tvopāsmahe vayam //
AVŚ, 13, 4, 54.0 bhavadvasur idadvasuḥ saṃyadvasur āyadvasur iti tvopāsmahe vayam //
AVŚ, 13, 4, 55.0 namas te astu paśyata paśya mā paśyata //
AVŚ, 14, 1, 4.1 yat tvā soma prapibanti tata āpyāyase punaḥ /
AVŚ, 14, 1, 5.2 grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ //
AVŚ, 14, 1, 11.1 ṛksāmābhyām abhihitau gāvau te sāmanāv aitām /
AVŚ, 14, 1, 11.2 śrotre te cakre āstāṃ divi panthāś carācaraḥ //
AVŚ, 14, 1, 12.1 śucī te cakre yātyā vyāno akṣa āhataḥ /
AVŚ, 14, 1, 14.2 kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ //
AVŚ, 14, 1, 15.2 viśve devā anu tad vām ajānan putraḥ pitaram avṛṇīta pūṣā //
AVŚ, 14, 1, 16.1 dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
AVŚ, 14, 1, 19.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ /
AVŚ, 14, 1, 19.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ /
AVŚ, 14, 1, 19.2 ṛtasya yonau sukṛtasya loke syonaṃ te astu sahasaṃbhalāyai //
AVŚ, 14, 1, 20.1 bhagas tveto nayatu hastagṛhyāśvinā tvā pravahatāṃ rathena /
AVŚ, 14, 1, 20.1 bhagas tveto nayatu hastagṛhyāśvinā tvā pravahatāṃ rathena /
AVŚ, 14, 1, 20.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi //
AVŚ, 14, 1, 21.1 iha priyaṃ prajāyai te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
AVŚ, 14, 1, 31.1 yuvaṃ bhagaṃ saṃbharataṃ samṛddham ṛtaṃ vadantāv ṛtodyeṣu /
AVŚ, 14, 1, 32.2 śubhaṃ yatīr usriyāḥ somavarcaso viśve devāḥ krann iha vo manāṃsi //
AVŚ, 14, 1, 33.2 asmai vaḥ pūṣā marutaś ca sarve asmai vo dhātā savitā suvāti //
AVŚ, 14, 1, 33.2 asmai vaḥ pūṣā marutaś ca sarve asmai vo dhātā savitā suvāti //
AVŚ, 14, 1, 40.1 śaṃ te hiraṇyaṃ śam u santv āpaḥ śaṃ methir bhavatu śaṃ yugasya tardma /
AVŚ, 14, 1, 40.2 śaṃ ta āpaḥ śatapavitrā bhavantu śam u patyā tanvaṃ saṃspṛśasva //
AVŚ, 14, 1, 43.2 evā tvaṃ samrājñy edhi patyur astaṃ paretya //
AVŚ, 14, 1, 45.2 tās tvā jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsaḥ //
AVŚ, 14, 1, 47.1 syonaṃ dhruvaṃ prajāyai dhārayāmi te 'śmānaṃ devyāḥ pṛthivyā upasthe /
AVŚ, 14, 1, 47.2 tam ātiṣṭhānumādyā suvarcā dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 14, 1, 48.2 tena gṛhṇāmi te hastaṃ mā vyathiṣṭhā mayā saha prajayā ca dhanena ca //
AVŚ, 14, 1, 49.1 devas te savitā hastaṃ gṛhṇātu somo rājā suprajasaṃ kṛṇotu /
AVŚ, 14, 1, 50.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
AVŚ, 14, 1, 50.2 bhago aryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ //
AVŚ, 14, 1, 51.1 bhagas te hastam agrahīt savitā hastam agrahīt /
AVŚ, 14, 1, 51.2 patnī tvam asi dharmaṇāhaṃ gṛhapatis tava //
AVŚ, 14, 1, 51.2 patnī tvam asi dharmaṇāhaṃ gṛhapatis tava //
AVŚ, 14, 1, 52.1 mameyam astu poṣyā mahyaṃ tvādād bṛhaspatiḥ /
AVŚ, 14, 1, 58.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ /
AVŚ, 14, 1, 58.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ /
AVŚ, 14, 1, 58.2 uruṃ lokaṃ sugam atra panthāṃ kṛṇomi tubhyaṃ sahapatnyai vadhu //
AVŚ, 14, 1, 61.2 āroha sūrye amṛtasya lokaṃ syonaṃ patibhyo vahatuṃ kṛṇu tvam //
AVŚ, 14, 2, 1.1 tubhyam agre paryavahant sūryāṃ vahatunā saha /
AVŚ, 14, 2, 3.1 somasya jāyā prathamaṃ gandharvas te 'paraḥ patiḥ /
AVŚ, 14, 2, 3.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ //
AVŚ, 14, 2, 3.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ //
AVŚ, 14, 2, 5.1 ā vām agant sumatir vājinīvasū ny aśvinā hṛtsu kāmā araṃsata /
AVŚ, 14, 2, 7.2 tās tvā vadhu prajāvatīṃ patye rakṣantu rakṣasaḥ //
AVŚ, 14, 2, 14.2 sā vaḥ prajāṃ janayad vakṣaṇābhyo bibhratī dugdham ṛṣabhasya retaḥ //
AVŚ, 14, 2, 16.1 ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata /
AVŚ, 14, 2, 17.2 vīrasūr devṛkāmā saṃ tvayaidhiṣīmahi sumanasyamānā //
AVŚ, 14, 2, 19.1 uttiṣṭhetaḥ kim icchantīdam āgā ahaṃ tveḍe abhibhūḥ svād gṛhāt /
AVŚ, 14, 2, 24.2 iha prajāṃ janaya patye asmai sujyaiṣṭhyo bhavat putras ta eṣaḥ //
AVŚ, 14, 2, 33.1 uttiṣṭheto viśvāvaso namaseḍāmahe tvā /
AVŚ, 14, 2, 33.2 jāmim iccha pitṛṣadaṃ nyaktāṃ sa te bhāgo januṣā tasya viddhi //
AVŚ, 14, 2, 34.2 tās te janitram abhi tāḥ parehi namas te gandharvartunā kṛṇomi //
AVŚ, 14, 2, 34.2 tās te janitram abhi tāḥ parehi namas te gandharvartunā kṛṇomi //
AVŚ, 14, 2, 35.2 viśvāvaso brahmaṇā te namo 'bhi jāyā apsarasaḥ parehi //
AVŚ, 14, 2, 39.2 prajāṃ kṛṇvāthām iha modamānau dīrghaṃ vām āyuḥ savitā kṛṇotu //
AVŚ, 14, 2, 40.1 ā vāṃ prajāṃ janayatu prajāpatir ahorātrābhyāṃ samanaktv aryamā /
AVŚ, 14, 2, 42.2 yuvaṃ brahmaṇe 'numanyamānau bṛhaspate sākam indraś ca dattam //
AVŚ, 14, 2, 50.2 tasyāgre tvaṃ vanaspate nīviṃ kṛṇuṣva mā vayaṃ riṣāma //
AVŚ, 14, 2, 59.1 yadīme keśino janā gṛhe te samanartiṣū rodena kṛṇvanto 'gham /
AVŚ, 14, 2, 59.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 60.1 yadīyaṃ duhitā tava vikeśy arudad gṛhe rodena kṛṇvaty agham /
AVŚ, 14, 2, 60.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 61.1 yaj jāmayo yad yuvatayo gṛhe te samanartiṣū rodena kṛṇvatīr agham /
AVŚ, 14, 2, 61.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 62.1 yat te prajāyāṃ paśuṣu yad vā gṛheṣu niṣṭhitam aghakṛdbhir aghaṃ kṛtam /
AVŚ, 14, 2, 62.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 70.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmi payasauṣadhīnām /
AVŚ, 14, 2, 70.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmi payasauṣadhīnām /
AVŚ, 14, 2, 70.2 saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sanuhi vājam emam //
AVŚ, 14, 2, 71.1 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ dyaur ahaṃ pṛthivī tvam /
AVŚ, 14, 2, 71.1 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ dyaur ahaṃ pṛthivī tvam /
AVŚ, 14, 2, 71.1 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ dyaur ahaṃ pṛthivī tvam /
AVŚ, 14, 2, 75.2 gṛhān gaccha gṛhapatnī yathāso dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
AVŚ, 15, 11, 8.0 yad enam āha vrātya yathā te vaśas tathāstv iti vaśam eva tenāvarunddhe //
AVŚ, 15, 11, 10.0 yad enam āha vrātya yathā te nikāmas tathāstv iti nikāmam eva tenāvarunddhe //
AVŚ, 16, 1, 6.0 apām agram asi samudraṃ vo 'bhyavasṛjāmi //
AVŚ, 16, 1, 8.0 yo va āpo 'gnir āviveśa sa eṣa yad vo ghoraṃ tad etat //
AVŚ, 16, 1, 8.0 yo va āpo 'gnir āviveśa sa eṣa yad vo ghoraṃ tad etat //
AVŚ, 16, 1, 9.0 indrasya va indriyeṇābhiṣiñcet //
AVŚ, 16, 5, 1.1 vidma te svapna janitraṃ grāhyāḥ putro 'si yamasya karaṇaḥ /
AVŚ, 16, 5, 1.3 taṃ tvā svapna tathā saṃvidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 16, 5, 2.1 vidma te svapna janitraṃ nirṛtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 3.1 vidma te svapna janitraṃ abhūtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 4.1 vidma te svapna janitraṃ nirbhūtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 5.1 vidma te svapna janitraṃ parābhūtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 5, 6.1 vidma te svapna janitraṃ devajāmīnāṃ putro 'si yamasya karaṇaḥ /
AVŚ, 16, 5, 6.3 taṃ tvā svapna tathā saṃvidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 17, 1, 6.2 dviṣaṃś ca mahyaṃ radhyatu mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 6.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 7.2 yāṃś ca paśyāmi yāṃś ca na teṣu mā sumatiṃ kṛdhi taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 7.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 8.1 mā tvā dabhant salile apsv antar ye pāśina upatiṣṭhanty atra /
AVŚ, 17, 1, 8.2 hitvāśastiṃ divam ārukṣa etāṃ sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 8.2 hitvāśastiṃ divam ārukṣa etāṃ sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 8.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 9.1 tvaṃ na indra mahate saubhagāyādabdhebhiḥ paripāhy aktubhis taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 9.1 tvaṃ na indra mahate saubhagāyādabdhebhiḥ paripāhy aktubhis taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 9.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 10.1 tvaṃ na indrotibhiḥ śivābhiḥ śaṃtamo bhava /
AVŚ, 17, 1, 10.2 ārohaṃs tridivaṃ divo gṛṇānaḥ somapītaye priyadhāmā svastaye taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 10.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 11.1 tvam indrāsi viśvajit sarvavit puruhūtas tvam indra /
AVŚ, 17, 1, 11.1 tvam indrāsi viśvajit sarvavit puruhūtas tvam indra /
AVŚ, 17, 1, 11.2 tvam indremaṃ suhavaṃ stomam erayasva sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 11.2 tvam indremaṃ suhavaṃ stomam erayasva sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 11.2 tvam indremaṃ suhavaṃ stomam erayasva sa no mṛḍa sumatau te syāma taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 11.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 12.1 adabdho divi pṛthivyām utāsi na ta āpur mahimānam antarikṣe /
AVŚ, 17, 1, 12.2 adabdhena brahmaṇā vāvṛdhānaḥ sa tvaṃ na indra divi saṃ śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 12.2 adabdhena brahmaṇā vāvṛdhānaḥ sa tvaṃ na indra divi saṃ śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 12.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 13.1 yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi /
AVŚ, 17, 1, 13.1 yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi /
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 13.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 14.1 tvām indra brahmaṇā vardhayantaḥ sattraṃ niṣedur ṛṣayo nādhamānās taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 14.1 tvām indra brahmaṇā vardhayantaḥ sattraṃ niṣedur ṛṣayo nādhamānās taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 14.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 15.1 tvaṃ tṛtaṃ tvaṃ paryeṣy utsaṃ sahasradhāraṃ vidathaṃ svarvidaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 15.1 tvaṃ tṛtaṃ tvaṃ paryeṣy utsaṃ sahasradhāraṃ vidathaṃ svarvidaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 15.1 tvaṃ tṛtaṃ tvaṃ paryeṣy utsaṃ sahasradhāraṃ vidathaṃ svarvidaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 15.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 16.1 tvaṃ rakṣase pradiśaś catasras tvaṃ śociṣā nabhasī vibhāsi /
AVŚ, 17, 1, 16.1 tvaṃ rakṣase pradiśaś catasras tvaṃ śociṣā nabhasī vibhāsi /
AVŚ, 17, 1, 16.2 tvam imā viśvā bhuvanānutiṣṭhasa ṛtasya panthām anveṣi vidvāṃs taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 16.2 tvam imā viśvā bhuvanānutiṣṭhasa ṛtasya panthām anveṣi vidvāṃs taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 16.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 17.1 pañcabhiḥ parāṅ tapasy ekayārvāṅ aśastim eṣi sudine bādhamānas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 17.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 18.1 tvam indras tvam mahendras tvaṃ lokas tvaṃ prajāpatiḥ /
AVŚ, 17, 1, 18.1 tvam indras tvam mahendras tvaṃ lokas tvaṃ prajāpatiḥ /
AVŚ, 17, 1, 18.1 tvam indras tvam mahendras tvaṃ lokas tvaṃ prajāpatiḥ /
AVŚ, 17, 1, 18.1 tvam indras tvam mahendras tvaṃ lokas tvaṃ prajāpatiḥ /
AVŚ, 17, 1, 18.2 tubhyaṃ yajño vitāyate tubhyaṃ juhvati juhvatas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 18.2 tubhyaṃ yajño vitāyate tubhyaṃ juhvati juhvatas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 18.2 tubhyaṃ yajño vitāyate tubhyaṃ juhvati juhvatas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 18.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 19.2 bhūtam ha bhavya āhitaṃ bhavyaṃ bhūte pratiṣṭhitaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 19.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 20.2 sa yathā tvaṃ bhrājatā bhrājo 'sy evāhaṃ bhrājatā bhrājyāsam //
AVŚ, 17, 1, 21.2 sa yathā tvaṃ rucyā roco 'sy evāhaṃ paśubhiś ca brāhmaṇavarcasena ca ruciṣīya //
AVŚ, 17, 1, 24.2 sapatnān mahyaṃ randhayan mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 24.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 18, 1, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavati /
AVŚ, 18, 1, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviṣyāḥ //
AVŚ, 18, 1, 13.1 na te nāthaṃ yamy atrāham asmi na te tanūṃ tanvā sam papṛcyām /
AVŚ, 18, 1, 13.1 na te nāthaṃ yamy atrāham asmi na te tanūṃ tanvā sam papṛcyām /
AVŚ, 18, 1, 13.2 anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat //
AVŚ, 18, 1, 14.1 na vā u te tanūṃ tanvā saṃ papṛcyāṃ pāpam āhur yaḥ svasāraṃ nigacchāt /
AVŚ, 18, 1, 15.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
AVŚ, 18, 1, 15.2 anyā kila tvāṃ kakṣyeva yuktaṃ pariṣvajātai libujeva vṛkṣam //
AVŚ, 18, 1, 16.1 anyam ū ṣu yamy anya u tvāṃ pariṣvajātai libujeva vṛkṣam /
AVŚ, 18, 1, 16.2 tasya vā tvaṃ mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
AVŚ, 18, 1, 16.2 tasya vā tvaṃ mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
AVŚ, 18, 1, 24.1 yas te agne sumatiṃ marto akhyat sahasaḥ sūno ati sa pra śṛṇve /
AVŚ, 18, 1, 31.1 arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me /
AVŚ, 18, 1, 32.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtam vāḥ //
AVŚ, 18, 1, 40.2 mṛḍā jaritre rudra stavāno anyam asmat te ni vapantu senyam //
AVŚ, 18, 1, 51.1 barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
AVŚ, 18, 1, 52.2 mā hiṃsiṣṭa pitaraḥ kenacin no yad va āgaḥ puruṣatā karāma //
AVŚ, 18, 1, 54.1 prehi prehi pathibhiḥ pūryāṇair yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 1, 56.1 uśantas tvedhīmahy uśantaḥ sam idhīmahi /
AVŚ, 18, 1, 57.1 dyumantas tvedhīmahi dyumantaḥ sam idhīmahi /
AVŚ, 18, 1, 59.2 vivasvantaṃ huve yaḥ pitā te 'smin barhiṣy ā niṣadya //
AVŚ, 18, 1, 60.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣo mādayasva //
AVŚ, 18, 2, 7.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
AVŚ, 18, 2, 8.1 ajo bhāgas tapasas taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
AVŚ, 18, 2, 8.1 ajo bhāgas tapasas taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
AVŚ, 18, 2, 8.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
AVŚ, 18, 2, 9.1 yās te śocayo raṃhayo jātavedo yābhir āpṛṇāsi divam antarikṣam /
AVŚ, 18, 2, 10.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhāvān /
AVŚ, 18, 2, 12.1 yau te śvānau yama rakṣitārau caturakṣau pathiṣadī nṛcakṣasā /
AVŚ, 18, 2, 20.2 svadhā yāś cakṛṣe jīvan tās te santu madhuścutaḥ //
AVŚ, 18, 2, 21.1 hvayāmi te manasā mana ihemān gṛhāṁ upa jujuṣāṇa ehi /
AVŚ, 18, 2, 21.2 saṃ gacchasva pitṛbhiḥ saṃ yamena syonās tvā vātā upa vāntu śagmāḥ //
AVŚ, 18, 2, 22.1 ut tvā vahantu maruta udavāhā udaprutaḥ /
AVŚ, 18, 2, 23.2 svān gacchatu te mano adhā pitṝṃr upa drava //
AVŚ, 18, 2, 24.1 mā te mano māsor māṅgānāṃ mā rasasya te /
AVŚ, 18, 2, 24.1 mā te mano māsor māṅgānāṃ mā rasasya te /
AVŚ, 18, 2, 24.2 mā te hāsta tanvaḥ kiṃcaneha //
AVŚ, 18, 2, 25.1 mā tvā vṛkṣaḥ saṃ bādhiṣṭa mā devī pṛthivī mahī /
AVŚ, 18, 2, 26.1 yat te aṅgam atihitaṃ parācair apānaḥ prāṇo ya u vā te paretaḥ /
AVŚ, 18, 2, 26.1 yat te aṅgam atihitaṃ parācair apānaḥ prāṇo ya u vā te paretaḥ /
AVŚ, 18, 2, 26.2 tat te saṃgatya pitaraḥ sanīḍā ghāsād ghāsaṃ punar ā veśayantu //
AVŚ, 18, 2, 30.1 yāṃ te dhenuṃ nipṛṇāmi yam u kṣīraudanam /
AVŚ, 18, 2, 31.2 yas tvā jaghāna vadhyaḥ so astu mā so anyad vidata bhāgadheyam //
AVŚ, 18, 2, 35.2 tvaṃ tān vettha yadi te jātavedaḥ svadhayā yajñaṃ svadhitiṃ juṣantām //
AVŚ, 18, 2, 35.2 tvaṃ tān vettha yadi te jātavedaḥ svadhayā yajñaṃ svadhitiṃ juṣantām //
AVŚ, 18, 2, 36.2 vaneṣu śuṣmo astu te pṛthivyām astu yaddharaḥ //
AVŚ, 18, 2, 52.1 abhi tvorṇomi pṛthivyā mātur vastreṇa bhadrayā /
AVŚ, 18, 2, 52.2 jīveṣu bhadraṃ tan mayi svadhā pitṛṣu sā tvayi //
AVŚ, 18, 2, 54.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
AVŚ, 18, 2, 54.2 sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ //
AVŚ, 18, 2, 55.1 āyur viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt /
AVŚ, 18, 2, 55.1 āyur viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt /
AVŚ, 18, 2, 55.2 yatrāsate sukṛto yatra ta īyus tatra tvā devaḥ savitā dadhātu //
AVŚ, 18, 2, 56.1 imau yunajmi te vahnī asunītāya voḍhave /
AVŚ, 18, 2, 57.1 etat tvā vāsaḥ prathamaṃ nv āgann apaitad ūha yad ihābibhaḥ purā /
AVŚ, 18, 2, 57.2 iṣṭāpūrtam anusaṃkrāma vidvān yatra te dattaṃ bahudhā vibandhuṣu //
AVŚ, 18, 2, 58.2 net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣan parīṅkhayātai //
AVŚ, 18, 2, 59.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr jayema //
AVŚ, 18, 2, 60.2 samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehy upa jīvalokam //
AVŚ, 18, 3, 1.1 iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam /
AVŚ, 18, 3, 2.2 hastagrābhasya dadhiṣos tavedaṃ patyur janitvam abhi saṃ babhūtha //
AVŚ, 18, 3, 4.2 ayaṃ te gopatis taṃ juṣasva svargaṃ lokam adhi rohayainam //
AVŚ, 18, 3, 6.1 yaṃ tvam agne samadahas tam u nir vāpaya punaḥ /
AVŚ, 18, 3, 7.1 idaṃ ta ekam pura ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva /
AVŚ, 18, 3, 7.1 idaṃ ta ekam pura ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva /
AVŚ, 18, 3, 8.2 tatra tvaṃ pitṛbhiḥ saṃvidānaḥ saṃ somena madasva saṃ svadhābhiḥ //
AVŚ, 18, 3, 9.1 pra cyavasva tanvaṃ saṃ bharasva mā te gātrā vi hāyi mo śarīram /
AVŚ, 18, 3, 14.1 parā yāta pitara ā ca yātāyaṃ vo yajño madhunā samaktaḥ /
AVŚ, 18, 3, 19.1 yad vo mudraṃ pitaraḥ somyaṃ ca teno sacadhvaṃ svayaśaso hi bhūta /
AVŚ, 18, 3, 24.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
AVŚ, 18, 3, 29.1 dhartā ha tvā dharuṇo dhārayātā ūrdhvaṃ bhānuṃ savitā dyām ivopari /
AVŚ, 18, 3, 30.1 prācyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 31.1 dakṣiṇāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 32.1 pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 33.1 udīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 34.1 dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 35.1 ūrdhvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 38.2 pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svam u lokaṃ vidāne //
AVŚ, 18, 3, 39.1 svāsasthe bhavatam indave no yuje vāṃ brahma pūrvyaṃ namobhiḥ /
AVŚ, 18, 3, 42.1 tvam agna īḍito jātavedo 'vāḍḍhavyāni surabhīṇi kṛtvā /
AVŚ, 18, 3, 42.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
AVŚ, 18, 3, 49.2 ūrṇamradāḥ pṛthivī dakṣiṇāvata eṣā tvā pātu prapathe purastāt //
AVŚ, 18, 3, 52.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo aham riṣam /
AVŚ, 18, 3, 52.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo aham riṣam /
AVŚ, 18, 3, 52.2 etāṃ sthūṇāṃ pitaro dhārayanti te tatra yamaḥ sādanā te kṛṇotu //
AVŚ, 18, 3, 52.2 etāṃ sthūṇāṃ pitaro dhārayanti te tatra yamaḥ sādanā te kṛṇotu //
AVŚ, 18, 3, 55.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ /
AVŚ, 18, 3, 60.1 śaṃ te nīhāro bhavatu śaṃ te pruṣvāva śīyatām /
AVŚ, 18, 3, 60.1 śaṃ te nīhāro bhavatu śaṃ te pruṣvāva śīyatām /
AVŚ, 18, 3, 64.2 somapāḥ somapāyina idaṃ vaḥ kriyate havir aganma jyotir uttamam //
AVŚ, 18, 3, 66.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhyacakṣata tvā /
AVŚ, 18, 3, 68.2 te te santu svadhāvanto madhumanto ghṛtaścutaḥ //
AVŚ, 18, 3, 69.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
AVŚ, 18, 3, 69.2 tās te santu vibhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 3, 69.2 tās te santu vibhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 3, 70.1 punar dehi vanaspate ya eṣa nihitas tvayi /
AVŚ, 18, 3, 71.1 ā rabhasva jātavedas tejasvaddharo astu te /
AVŚ, 18, 3, 72.1 ye te pūrve parāgatā apare pitaraś ca ye /
AVŚ, 18, 4, 1.1 ā rohata janitrīṃ jātavedasaḥ pitṛyānaiḥ saṃ va ā rohayāmi /
AVŚ, 18, 4, 9.1 pūrvo agniṣ ṭvā tapatu śaṃ purastāc chaṃ paścāt tapatu gārhapatyaḥ /
AVŚ, 18, 4, 9.2 dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt //
AVŚ, 18, 4, 10.1 yūyam agne śaṃtamābhis tanūbhir ījānam abhi lokaṃ svargam /
AVŚ, 18, 4, 15.1 agnir hotādhvaryuṣ ṭe bṛhaspatir indro brahmā dakṣiṇatas te astu /
AVŚ, 18, 4, 15.1 agnir hotādhvaryuṣ ṭe bṛhaspatir indro brahmā dakṣiṇatas te astu /
AVŚ, 18, 4, 25.1 apūpāpihitān kumbhān yāṃs te devā adhārayan /
AVŚ, 18, 4, 25.2 te te santu svadhāvanto madhumanto ghṛtaścutaḥ //
AVŚ, 18, 4, 26.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
AVŚ, 18, 4, 26.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 26.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 31.1 etat te devaḥ savitā vāso dadāti bhartave /
AVŚ, 18, 4, 31.2 tat tvaṃ yamasya rājye vasānas tārpyaṃ cara //
AVŚ, 18, 4, 33.1 etās te asau dhenavaḥ kāmadughā bhavantu /
AVŚ, 18, 4, 33.2 enīḥ śyenīḥ sarūpā virūpās tilavatsā upa tiṣṭhantu tvātra //
AVŚ, 18, 4, 34.1 enīr dhānā hariṇīḥ śyenīr asya kṛṣṇā dhānā rohiṇīr dhenavas te /
AVŚ, 18, 4, 42.1 yaṃ te manthaṃ yam odanaṃ yan māṃsaṃ nipṛṇāmi te /
AVŚ, 18, 4, 42.1 yaṃ te manthaṃ yam odanaṃ yan māṃsaṃ nipṛṇāmi te /
AVŚ, 18, 4, 42.2 te te santu svadhāvanto madhumanto ghṛtaścutaḥ //
AVŚ, 18, 4, 43.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
AVŚ, 18, 4, 43.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 43.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 44.1 idaṃ pūrvam aparaṃ niyānaṃ yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 4, 44.2 purogavā ye abhiṣāco asya te tvā vahanti sukṛtām u lokam //
AVŚ, 18, 4, 48.1 pṛthivīṃ tvā pṛthivyām ā veśayāmi devo no dhātā pra tirāty āyuḥ /
AVŚ, 18, 4, 48.2 parā paraitā vasuvid vo astv adhā mṛtāḥ pitṛṣu saṃ bhavantu //
AVŚ, 18, 4, 49.1 ā pra cyavethām apa tan mṛjethāṃ yad vām abhibhā atrocuḥ /
AVŚ, 18, 4, 51.2 tad ā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam //
AVŚ, 18, 4, 52.1 edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam /
AVŚ, 18, 4, 52.2 yathāparu tanvaṃ saṃ bharasva gātrāṇi te brahmaṇā kalpayāmi //
AVŚ, 18, 4, 56.1 idaṃ hiraṇyaṃ bibhṛhi yat te pitābibhaḥ purā /
AVŚ, 18, 4, 59.1 tveṣas te dhūma ūrṇotu divi ṣaṃ chukra ātataḥ /
AVŚ, 18, 4, 59.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
AVŚ, 18, 4, 64.1 yad vo agnir ajahād ekam aṅgaṃ pitṛlokaṃ gamayaṃ jātavedāḥ /
AVŚ, 18, 4, 64.2 tad va etat punar ā pyāyayāmi sāṅgāḥ svarge pitaro mādayadhvam //
AVŚ, 18, 4, 65.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
AVŚ, 18, 4, 66.1 asau hā iha te manaḥ kakutsalam iva jāmayaḥ /
AVŚ, 18, 4, 67.1 śumbhantāṃ lokāḥ pitṛṣadanāḥ pitṛṣadane tvā loka ā sādayāmi //
AVŚ, 18, 4, 69.2 adhā vayam āditya vrate tavānāgaso aditaye syāma //
AVŚ, 18, 4, 70.2 adhā jīvema śaradaṃ śatāni tvayā rājan gupitā rakṣamāṇāḥ //
AVŚ, 18, 4, 75.1 etat te pratatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 75.1 etat te pratatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 76.1 etat te tatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 76.1 etat te tatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 77.1 etat te tata svadhā //
AVŚ, 18, 4, 81.1 namo vaḥ pitara ūrje namo vaḥ pitaro rasāya //
AVŚ, 18, 4, 81.1 namo vaḥ pitara ūrje namo vaḥ pitaro rasāya //
AVŚ, 18, 4, 82.1 namo vaḥ pitaro bhāmāya namo vaḥ pitaro manyave //
AVŚ, 18, 4, 82.1 namo vaḥ pitaro bhāmāya namo vaḥ pitaro manyave //
AVŚ, 18, 4, 83.1 namo vaḥ pitaro yad ghoraṃ tasmai namo vaḥ pitaro yat krūraṃ tasmai //
AVŚ, 18, 4, 83.1 namo vaḥ pitaro yad ghoraṃ tasmai namo vaḥ pitaro yat krūraṃ tasmai //
AVŚ, 18, 4, 84.1 namo vaḥ pitaro yac chivaṃ tasmai namo vaḥ pitaro yat syonaṃ tasmai //
AVŚ, 18, 4, 84.1 namo vaḥ pitaro yac chivaṃ tasmai namo vaḥ pitaro yat syonaṃ tasmai //
AVŚ, 18, 4, 85.1 namo vaḥ pitaraḥ svadhā vaḥ pitaraḥ //
AVŚ, 18, 4, 85.1 namo vaḥ pitaraḥ svadhā vaḥ pitaraḥ //
AVŚ, 18, 4, 86.1 ye 'tra pitaraḥ pitaro ye 'tra yūyaṃ stha yuṣmāṃs te 'nu yūyaṃ teṣāṃ śreṣṭhā bhūyāstha //
AVŚ, 18, 4, 86.1 ye 'tra pitaraḥ pitaro ye 'tra yūyaṃ stha yuṣmāṃs te 'nu yūyaṃ teṣāṃ śreṣṭhā bhūyāstha //
AVŚ, 18, 4, 86.1 ye 'tra pitaraḥ pitaro ye 'tra yūyaṃ stha yuṣmāṃs te 'nu yūyaṃ teṣāṃ śreṣṭhā bhūyāstha //
AVŚ, 18, 4, 88.1 ā tvāgna idhīmahi dyumantaṃ devājaram /
AVŚ, 18, 4, 88.2 yad gha sā te panīyasī samid dīdayati dyavi /
AVŚ, 18, 4, 89.2 na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya rodasī //
AVŚ, 19, 35, 3.2 tāṃs tvaṃ sahasracakṣo pratībodhena nāśaya paripāṇo 'si jaṅgiḍaḥ //
AVŚ, 19, 55, 1.2 rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 19, 55, 2.1 yā te vasor vāta iṣuḥ sā ta eṣā tayā no mṛḍa /
AVŚ, 19, 55, 2.1 yā te vasor vāta iṣuḥ sā ta eṣā tayā no mṛḍa /
AVŚ, 19, 55, 2.2 rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 19, 55, 3.2 vasorvasor vasudāna edhi vayaṃ tvendhānās tanvaṃ puṣema //
AVŚ, 19, 55, 4.2 vasorvasor vasudāna edhīndhānās tvā śataṃhimā ṛdhema //
AVŚ, 19, 55, 6.1 tvām indrā puruhūta viśvam āyur vyaśnavan /
AVŚ, 19, 55, 6.2 aharahar balim it te haranto 'śvāyeva tiṣṭhate ghāsam agne //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 8.1 varuṇam āśritya etat te varuṇa punar eva mām om iti akṣaraṃ dhyāyet //
BaudhDhS, 1, 13, 3.3 śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ /
BaudhDhS, 1, 19, 11.1 yāṃ rātrim ajaniṣṭhās tvaṃ yāṃ ca rātriṃ mariṣyasi /
BaudhDhS, 1, 19, 11.2 etayor antarā yat te sukṛtaṃ sukṛtaṃ bhavet /
BaudhDhS, 1, 19, 11.3 tat sarvaṃ rājagāmi syād anṛtaṃ bruvatas tava //
BaudhDhS, 2, 1, 37.2 caritvāpaḥ payo ghṛtaṃ madhu lavaṇam ity ārabdhavantaṃ brāhmaṇā brūyuś caritaṃ tvayeti /
BaudhDhS, 2, 2, 29.3 etad brāhmaṇa te paṇyaṃ tantuś cārajanīkṛta iti //
BaudhDhS, 2, 3, 36.1 apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
BaudhDhS, 2, 4, 26.2 stuvato duhitā tvaṃ vai yācataḥ pratigṛhṇataḥ /
BaudhDhS, 2, 7, 9.3 tat tvā yāmīti /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 17, 26.2 yā te agne yajñiyā tanūr iti tris trir ekaikaṃ samājighrati //
BaudhDhS, 3, 1, 14.2 vāstoṣpate śagmayā saṃsadā ta iti yājyayā juhoti //
BaudhDhS, 3, 2, 7.2 bhūtyai tvā śiro veṣṭayāmīti /
BaudhDhS, 3, 2, 7.3 brahmavarcasam asi brahmavarcasāya tveti kṛṣṇājinam ādatte 'bliṅgābhiḥ pavitram /
BaudhDhS, 3, 2, 7.4 balam asi balāya tveti kamaṇḍalum /
BaudhDhS, 3, 2, 7.5 dhānyam asi puṣṭyai tveti vīvadham /
BaudhDhS, 3, 7, 10.4 āyuṣ ṭe viśvato dadhad iti /
BaudhDhS, 3, 7, 13.2 sarvasmāt tasmān meḍito mogdhi tvaṃ hi vettha yathātathaṃ svāheti /
BaudhDhS, 3, 7, 16.4 āyuṣ ṭe viśvato dadhad iti /
BaudhDhS, 3, 8, 11.1 prāṇāya tveti prathamam /
BaudhDhS, 3, 8, 11.2 apānāya tveti dvitīyam /
BaudhDhS, 3, 8, 11.3 vyānāya tveti tṛtīyam /
BaudhDhS, 3, 8, 11.4 udānāya tveti caturtham /
BaudhDhS, 3, 8, 11.5 samānāya tveti pañcamam /
BaudhDhS, 3, 8, 15.1 agne tvaṃ su jāgṛhīti saṃviśañ japati //
BaudhDhS, 3, 8, 16.1 tvam agne vratapā asīti prabuddhaḥ //
BaudhDhS, 4, 5, 12.3 śukram asi jyotir ity ājyaṃ devasya tveti kuśodakam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 26.1 athainām antareṇa bhrumukhe darbheṇa saṃmārṣṭi idam ahaṃ yā tvayi patighny alakṣmis tāṃ nirdiśāmi iti //
BaudhGS, 1, 1, 28.1 athaināṃ devayajanam udānayati ekam iṣe viṣṇus tvā 'nvetu /
BaudhGS, 1, 1, 28.2 dve ūrje viṣṇus tvā 'nvetu /
BaudhGS, 1, 1, 28.3 trīṇi vratāya viṣṇus tvā 'nvetu /
BaudhGS, 1, 1, 28.4 catvāri māyobhavāya viṣṇus tvā 'nvetu /
BaudhGS, 1, 1, 28.5 pañca paśubhyo viṣṇus tvā 'nvetu /
BaudhGS, 1, 1, 28.6 ṣaḍrāyaspoṣāya viṣṇus tvā 'nvetu /
BaudhGS, 1, 1, 28.7 saptabhyo hotrābhyo viṣṇus tvā 'nvetu iti //
BaudhGS, 1, 1, 29.1 saptamaṃ padam upasaṃgṛhya japati sakhāyaḥ saptapadā abhūma sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ iti //
BaudhGS, 1, 1, 29.1 saptamaṃ padam upasaṃgṛhya japati sakhāyaḥ saptapadā abhūma sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ iti //
BaudhGS, 1, 2, 18.1 purastād vainaṃ pratyañcam upohate rāṣṭrabhṛd asyācāryāsandī mā tvad yoṣam iti //
BaudhGS, 1, 2, 29.1 atiśiṣṭāḥ parācīrninīyamānā anumantrayate samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim api gacchata /
BaudhGS, 1, 2, 35.1 tam ubhābhyāṃ hastābhyāṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi iti //
BaudhGS, 1, 2, 36.1 tasmiṃścit kiṃcid āpatitaṃ syāt tad aṅguṣṭhena ca mahānāmnyā copasaṃgṛhyemāṃ diśaṃ nirasyati neṣṭāv ṛddhiṃ kṛntāmi yā te ghorā tanūḥ /
BaudhGS, 1, 3, 33.2 tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanemi svāhā //
BaudhGS, 1, 3, 33.2 tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanemi svāhā //
BaudhGS, 1, 3, 36.2 nirṛtyai tvā putram āhuḥ sa naḥ marmāṇi dhāraya svāhā //
BaudhGS, 1, 3, 38.2 tāṃ tvā ghṛtasya dhārayāgnau saṃrādhinīṃ yaje svāhā //
BaudhGS, 1, 4, 1.1 athāsyā upotthāya dakṣiṇena hastena dakṣiṇam aṃsaṃ pratibāhum anvavahṛtya hṛdayadeśam abhimṛśati mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BaudhGS, 1, 4, 1.1 athāsyā upotthāya dakṣiṇena hastena dakṣiṇam aṃsaṃ pratibāhum anvavahṛtya hṛdayadeśam abhimṛśati mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BaudhGS, 1, 4, 3.1 māṃ te manaḥ praviśatu māṃ cakṣur mām u te bhagaḥ mayi sarvāṇi bhūtāni mayi prajñānam astu te //
BaudhGS, 1, 4, 3.1 māṃ te manaḥ praviśatu māṃ cakṣur mām u te bhagaḥ mayi sarvāṇi bhūtāni mayi prajñānam astu te //
BaudhGS, 1, 4, 3.1 māṃ te manaḥ praviśatu māṃ cakṣur mām u te bhagaḥ mayi sarvāṇi bhūtāni mayi prajñānam astu te //
BaudhGS, 1, 4, 6.1 spṛśāmi te 'ham aṅgāni vāyur āpaś ca mā paraḥ /
BaudhGS, 1, 4, 7.2 tṛtīyo 'gniṣ ṭe patis turīyas te manuṣyajāḥ //
BaudhGS, 1, 4, 7.2 tṛtīyo 'gniṣ ṭe patis turīyas te manuṣyajāḥ //
BaudhGS, 1, 4, 9.2 tāṃ tvā viśvasya bhūtasya pragāyām asyagrataḥ iti //
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
BaudhGS, 1, 4, 10.2 bhago 'ryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ iti //
BaudhGS, 1, 4, 11.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
BaudhGS, 1, 4, 13.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
BaudhGS, 1, 4, 19.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
BaudhGS, 1, 4, 22.1 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
BaudhGS, 1, 4, 22.1 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
BaudhGS, 1, 4, 22.2 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānā svāhā //
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 1, 4, 27.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati tubhyam agne paryavahan sūryāṃ vahatunā saha /
BaudhGS, 1, 4, 31.1 athaināṃ punar eva paryāṇayati viśvā uta tvayā vayaṃ dhārā udanyā iva /
BaudhGS, 1, 4, 33.1 atha prājāpatyāt juhoti prajāpate na tvad etāny anyaḥ iti //
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 1, 5, 4.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidathamāvadāsi iti //
BaudhGS, 1, 5, 6.2 te tvā vadhu prajāvatīṃ pra tve muñcantv aṃhasaḥ iti //
BaudhGS, 1, 5, 6.2 te tvā vadhu prajāvatīṃ pra tve muñcantv aṃhasaḥ iti //
BaudhGS, 1, 5, 13.2 tvaṃ nakṣatrāṇāṃ methy asi sa mā pāhi pṛtanyataḥ iti dhruvam //
BaudhGS, 1, 5, 18.2 tvayā vayam iṣam ūrjaṃ vadanto rāyaspoṣeṇa samiṣā madema iti //
BaudhGS, 1, 5, 19.1 athainaṃ vadhvai prayacchati prajayā tvā saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 21.1 athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 31.2 saṃ tvā kāmasya yāktreṇa yuñjaty avimocanāya iti //
BaudhGS, 1, 6, 10.1 yastvā hṛdā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 1, 6, 10.1 yastvā hṛdā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 6, 23.1 udīrṣvāto viśvāvaso namaseḍāmahe tvā /
BaudhGS, 1, 6, 23.4 anyāmiccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi iti //
BaudhGS, 1, 6, 25.1 athāsyāḥ stokotiṃ vivṛṇoti prajāyai tvā iti //
BaudhGS, 1, 7, 37.2 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te //
BaudhGS, 1, 7, 38.2 vāyuryathā diśāṃ garbha evaṃ garbhaṃ dadhātu te //
BaudhGS, 1, 7, 39.2 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā //
BaudhGS, 1, 7, 40.2 taṃ te garbhaṃ dadhāmyahaṃ daśame māsi sūtave //
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 1, 8, 2.1 nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ vā diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate /
BaudhGS, 1, 8, 3.1 sumanobhiḥ pracchādayati yathā tvaṃ vanaspate phalavānasyevamahaṃ putraiśca paśubhiśca phalavān bhavāni iti //
BaudhGS, 1, 10, 7.1 athāsyās treṇyā śalalyā tribhir darbhapuñjīlair udumbaraprasūnair yavaprasūnair iti keśān vibhajan sīmantam unnayati rākām aham yās te rāke iti dvābhyām //
BaudhGS, 1, 10, 11.2 vivṛttacakrā āsīnās tīreṇāsau tava iti //
BaudhGS, 2, 1, 3.1 athainaṃ snapayati kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 1, 3.1 athainaṃ snapayati kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 1, 5.3 paśūnāṃ tvā hiṅkāreṇābhijighrāmyasau /
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
BaudhGS, 2, 1, 10.2 yaste stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
BaudhGS, 2, 1, 11.2 dyauste pṛṣṭhaṃ rakṣatu vāyurūrū aśvinau ca stanaṃ dhayantaṃ savitābhirakṣatu /
BaudhGS, 2, 3, 6.1 bhūr bhuvaḥ suvar apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvasau iti sarvāsvanuṣajati //
BaudhGS, 2, 3, 6.1 bhūr bhuvaḥ suvar apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvasau iti sarvāsvanuṣajati //
BaudhGS, 2, 4, 14.2 mā te keśānanugādvarca etat iti //
BaudhGS, 2, 4, 16.2 balaṃ te bāhuvoḥ savitā dadhātu iti //
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
BaudhGS, 2, 5, 11.2 tās tvā devīr jarasā saṃvyayantvāyuṣmānidaṃ paridhatsva vāsaḥ iti //
BaudhGS, 2, 5, 14.3 sā naḥ samantam anu parīhi bhadrayā bhartāraste mekhale mā riṣāma iti //
BaudhGS, 2, 5, 19.1 brahmavarcasamasi brahmavarcasāya tvā iti bailvam //
BaudhGS, 2, 5, 26.3 tena gṛhṇāmi tvāmahaṃ mahyaṃ gṛhṇāmi tvāmahaṃ prajāpatinā tvā mahyaṃ gṛhṇāmyasau iti //
BaudhGS, 2, 5, 26.3 tena gṛhṇāmi tvāmahaṃ mahyaṃ gṛhṇāmi tvāmahaṃ prajāpatinā tvā mahyaṃ gṛhṇāmyasau iti //
BaudhGS, 2, 5, 26.3 tena gṛhṇāmi tvāmahaṃ mahyaṃ gṛhṇāmi tvāmahaṃ prajāpatinā tvā mahyaṃ gṛhṇāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 5, 28.1 athainam upanayati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sau iti //
BaudhGS, 2, 5, 30.1 athājyāhutīrupajuhoti kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 5, 30.1 athājyāhutīrupajuhoti kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 5, 38.2 rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
BaudhGS, 2, 5, 62.1 athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ /
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 5, 64.1 taṃ pradakṣiṇaṃ parisamūhati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsaṃ yathā tvaṃ suśravaḥ suśravo devānāṃ nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo nidhigopo bhūyāsamiti //
BaudhGS, 2, 5, 71.2 yasya te prathamavāsyaṃ harāmas taṃ tvā viśve anumadantu devāḥ /
BaudhGS, 2, 5, 71.2 yasya te prathamavāsyaṃ harāmas taṃ tvā viśve anumadantu devāḥ /
BaudhGS, 2, 5, 71.3 taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti //
BaudhGS, 2, 6, 10.5 taṃ tvā bhaga praviśāni svāhā /
BaudhGS, 2, 6, 12.3 ni bhagāhaṃ tvayi mṛje svāhā iti //
BaudhGS, 2, 6, 29.2 ayāś cāgne 'sy anabhiśastīś ca satyamittvamayā asi /
BaudhGS, 2, 7, 4.1 araṇye 'gnim upasamādhāya saṃparistīryā praṇītābhyaḥ kṛtvā barhir ādāya gām upākaroti īśānāya tvā juṣṭām upākaromi iti //
BaudhGS, 2, 7, 6.1 athainām adbhiḥ prokṣati īśānāya tvā juṣṭāṃ prokṣāmi iti //
BaudhGS, 2, 7, 16.2 ā tvā vahantu harayaḥ sacetasaḥ śvetair aśvaiḥ saha ketumadbhiḥ /
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 2, 7, 21.1 athājyāhutīrupajuhoti namaste rudra manyave ity āntād anuvākasya /
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 10, 8.0 athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 8.1 athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti /
BaudhGS, 2, 11, 8.1 athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti /
BaudhGS, 2, 11, 8.1 athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti /
BaudhGS, 2, 11, 29.1 yad vaḥ kravyād aṅgamadahaṃ lokānanayan praṇayan jātavedāḥ /
BaudhGS, 2, 11, 29.2 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ sambhavatha pitaraḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 5, 15.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva svāhā //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 3, 7, 3.1 atha devayajanollekhanaprabhṛty ā praṇītābhyaḥ kṛtvā vrīhīn nirvapati agnaya āyuṣmate vo juṣṭaṃ nirvapāmi iti /
BaudhGS, 3, 7, 4.1 dhānyān nirvapati prāṇāya vo juṣṭaṃ nirvapāmi iti /
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 3.1 indraṃ vo viśvatas pari indraṃ naraḥ iti dvābhyāṃ paristīrya juhoti indrāya svāhā iti //
BaudhGS, 4, 2, 4.1 atha yadi paridhidāhe anyaṃ yathāliṅgam upasādya juhoti pari tvāgne puraṃ vayam iti //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
BaudhGS, 4, 2, 8.2 raudryāv ṛcau juhuyāt japed vā tvam agne rudraḥ āvo rājānam iti //
BaudhGS, 4, 2, 12.3 te tvā vadhu prajāvatīṃ pra tve muñcantv aṃhasaḥ iti //
BaudhGS, 4, 2, 12.3 te tvā vadhu prajāvatīṃ pra tve muñcantv aṃhasaḥ iti //
BaudhGS, 4, 2, 13.3 gām arhasi namas te astu mā mā hiṃsīḥ iti //
BaudhGS, 4, 4, 5.1 athānyam akṣam āharati akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 10, 2.2 ayaṃ te yonir ṛtviyaḥ iti samidhi samāropya laukikam agnim āhṛtya samidham ādadhāti ājuhvānaḥ udbudhyasvāgne iti dvābhyām //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 1, 2, 1.0 atha jaghanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 1, 2, 9.0 asidenopayacchati devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam iti //
BaudhŚS, 1, 2, 9.0 asidenopayacchati devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam iti //
BaudhŚS, 1, 2, 10.0 ācchinatti ācchettā te mā riṣam iti //
BaudhŚS, 1, 2, 19.0 tasmin prastaram abhisaṃbharati susaṃbhṛtā tvā saṃbharāmi iti //
BaudhŚS, 1, 2, 21.0 granthiṃ karoti pūṣā te granthiṃ grathnātu iti //
BaudhŚS, 1, 2, 22.0 sa te māsthāt iti paścāt prāñcam upagūhati //
BaudhŚS, 1, 2, 23.0 athainad udyacchate indrasya tvā bāhubhyām udyacche iti //
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 1, 3, 10.2 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti mahendra iti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 28.1 agnihotroccheṣaṇam abhyātanakti yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti //
BaudhŚS, 1, 3, 29.1 athainad udanvatā kaṃsena vā camasena vāpidadhāti adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BaudhŚS, 1, 4, 1.1 atha prātarhute 'gnihotre hastau saṃmṛśate karmaṇe vāṃ devebhyaḥ śakeyam iti //
BaudhŚS, 1, 4, 9.1 pṛṣṭhyāṃ stṛṇāti saṃtatāṃ gārhapatyādāhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasya stṛṇāmīti //
BaudhŚS, 1, 4, 9.1 pṛṣṭhyāṃ stṛṇāti saṃtatāṃ gārhapatyādāhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasya stṛṇāmīti //
BaudhŚS, 1, 4, 15.1 pavitram ādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutyādatte dakṣiṇenāgnihotrahavaṇīṃ savyena śūrpaṃ veṣāya tveti //
BaudhŚS, 1, 4, 19.1 ano 'bhimantrayate tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 7.0 atha pūrvārdhaṃ pātryā abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmas tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 13.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti trir etena yajuṣā //
BaudhŚS, 1, 5, 19.0 sphātyai tvā nārātyā iti //
BaudhŚS, 1, 5, 24.0 etyottareṇa gārhapatyam upasādayati adityās tvopasthe sādayāmīti //
BaudhŚS, 1, 6, 1.0 athaitasyām eva sruci tiraḥ pavitram apa ānīyodīcīnāgrābhyāṃ pavitrābhyāṃ trir utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 6, 4.0 atha puroḍāśīyān prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye vo juṣṭaṃ prokṣāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevataṃ triḥ //
BaudhŚS, 1, 6, 4.0 atha puroḍāśīyān prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye vo juṣṭaṃ prokṣāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevataṃ triḥ //
BaudhŚS, 1, 6, 8.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 6, 9.0 tasminn ulūkhalam adhyūhaty adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettviti //
BaudhŚS, 1, 6, 10.0 tasmin puroḍāśīyān āvapaty agnes tanūr asi vāco visarjanam devavītaye tvā gṛhṇāmīti //
BaudhŚS, 1, 6, 15.0 tasmin puroḍāśīyān udvapati prati tvā varṣavṛddhaṃ vettviti //
BaudhŚS, 1, 6, 18.0 athāpa upaspṛśya vivinakti vāyur vo vivinaktviti //
BaudhŚS, 1, 6, 19.0 pātryāṃ taṇḍulān praskandayati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛhṇātviti //
BaudhŚS, 1, 7, 2.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 7, 3.0 tasminn udīcīnakumbāṃ śamyāṃ nidadhāti diva skambhanir asi prati tvādityās tvag vettviti //
BaudhŚS, 1, 7, 4.0 tasyāṃ prācīṃ dṛṣadam adhyūhati dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettviti //
BaudhŚS, 1, 7, 5.0 dṛṣady upalām adhyūhati dhiṣaṇāsi pārvateyī prati tvā parvatir vettviti //
BaudhŚS, 1, 7, 6.0 tasyāṃ puroḍāśīyān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭam adhivapāmy agnīṣomābhyām amuṣmā amuṣmai iti yathādevatam //
BaudhŚS, 1, 7, 8.0 piṃṣati prāṇāya tvāpānāya tvā vyānāya tveti //
BaudhŚS, 1, 7, 8.0 piṃṣati prāṇāya tvāpānāya tvā vyānāya tveti //
BaudhŚS, 1, 7, 8.0 piṃṣati prāṇāya tvāpānāya tvā vyānāya tveti //
BaudhŚS, 1, 7, 10.0 kṛṣṇājine piṣṭāni praskandayati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛhṇātviti //
BaudhŚS, 1, 9, 1.0 athottareṇa gārhapatyam upaviśya vācaṃyamas tiraḥ pavitraṃ pātryāṃ kṛṣṇājināt piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 9, 7.0 saṃyauti janayatyai tvā saṃyaumīti //
BaudhŚS, 1, 9, 8.0 saṃyutya vyūhyābhimṛśaty agnaye tvāgnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 9, 11.0 prathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
BaudhŚS, 1, 10, 8.0 atha dakṣiṇaṃ puroḍāśaṃ śrapayati devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke agnis te tanuvaṃ māti dhāg iti //
BaudhŚS, 1, 10, 8.0 atha dakṣiṇaṃ puroḍāśaṃ śrapayati devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke agnis te tanuvaṃ māti dhāg iti //
BaudhŚS, 1, 11, 1.0 atha jaghanena vedyai tiṣṭhan sphyam ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 1, 11, 5.0 tasmin sphyena praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 8.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
BaudhŚS, 1, 11, 10.0 dvitīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 13.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
BaudhŚS, 1, 11, 15.0 tṛtīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 18.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
BaudhŚS, 1, 11, 19.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug ararus te divaṃ mā skān ity atrānuvartayati //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 12, 2.0 gārhapatye pratitapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo 'gner vas tejiṣṭhena tejasā niṣṭapāmīti //
BaudhŚS, 1, 12, 3.0 atha sruvaṃ saṃmārṣṭi goṣṭhaṃ mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 12, 5.0 atha juhūṃ saṃmārṣṭi vācaṃ prāṇaṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 7.0 athopabhṛtaṃ saṃmārṣṭi cakṣuḥ śrotraṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 9.0 atha dhruvāṃ saṃmārṣṭi prajāṃ yoniṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 11.0 atha prāśitraharaṇaṃ saṃmārṣṭi rūpaṃ varṇaṃ paśubhyo mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 12, 21.0 athainām ājyam avekṣayati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tvā cakṣuṣāvekṣe suprajāstvāyeti //
BaudhŚS, 1, 12, 24.0 athainad āhavanīye 'dhiśrayati agnis te tejo mā vinaid iti //
BaudhŚS, 1, 12, 29.0 atha prokṣaṇīr utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 12, 30.0 prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati //
BaudhŚS, 1, 12, 31.0 athopabhṛti gṛhṇīte jyotis tvā jyotiṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣāṣṭagṛhītaṃ gṛhītvā bhūyaso grahān gṛhṇānaḥ kanīya ājyaṃ gṛhṇīte //
BaudhŚS, 1, 12, 33.0 atha dhruvāyāṃ gṛhṇīte 'rcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvābhipūrya tathaiva saṃmṛśyotprayacchati //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 3.0 athedhmaṃ visrasya prokṣati kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāheti //
BaudhŚS, 1, 13, 4.0 vediṃ prokṣati vedir asi barhiṣe tvā svāheti //
BaudhŚS, 1, 13, 5.0 barhiḥ prokṣati barhir asi srugbhyas tvā svāheti //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 13, 12.0 atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 13, 15.0 atha sūryeṇa purastāt paridadhāti sūryas tvā purastāt pātu kasyāścid abhiśastyā iti //
BaudhŚS, 1, 13, 16.0 ūrdhve samidhāv ādadhāti vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara iti dakṣiṇāṃ tūṣṇīm uttarām abhyādhāya //
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 1, 14, 9.0 upariṣṭād abhyajyādhastād upānakti yas ta ātmā paśuṣu praviṣṭas tam aṅkṣveti //
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
BaudhŚS, 1, 15, 2.0 atha yatra hotur abhijānāti pra vo vājā abhidyava iti tatprathamām abhyādadhāti //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 15, 11.0 athādatte dakṣiṇena juhūm juhv ehi agnis tvā hvayati devayajyāyā iti //
BaudhŚS, 1, 15, 12.0 savyenopabhṛtam upabhṛd ehi devas tvā savitā hvayati devayajyāyā iti //
BaudhŚS, 1, 15, 13.0 savyenātyākrāmañ japaty agnāviṣṇū mā vām avakramiṣaṃ vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti //
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate mā bher mā saṃvikthā mā tvā hiṃsiṣam mā te tejo 'pakramīd iti //
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate mā bher mā saṃvikthā mā tvā hiṃsiṣam mā te tejo 'pakramīd iti //
BaudhŚS, 1, 16, 13.0 athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā mā hiṃsīr iti //
BaudhŚS, 1, 16, 13.0 athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā mā hiṃsīr iti //
BaudhŚS, 1, 16, 15.0 abhighārayati pratyanakti yad avadānāni te 'vadyan vilomākārṣam ātmana ājyena pratyanajmy enat tat ta āpyāyatāṃ punar iti //
BaudhŚS, 1, 16, 15.0 abhighārayati pratyanakti yad avadānāni te 'vadyan vilomākārṣam ātmana ājyena pratyanajmy enat tat ta āpyāyatāṃ punar iti //
BaudhŚS, 1, 19, 4.0 sakṛd āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 1, 19, 15.0 prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram //
BaudhŚS, 1, 19, 15.0 prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram //
BaudhŚS, 1, 19, 15.0 prācyā paridhīn anakti vasubhyas tveti madhyamam rudrebhyas tveti dakṣiṇam ādityebhyas tvety uttaram //
BaudhŚS, 1, 19, 34.0 madhyamaṃ paridhim anupraharati yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇas taṃ ta etam anu joṣaṃ bharāmi ned eṣa tvad apacetayātā iti //
BaudhŚS, 1, 19, 34.0 madhyamaṃ paridhim anupraharati yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇas taṃ ta etam anu joṣaṃ bharāmi ned eṣa tvad apacetayātā iti //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 1, 4.0 ākūtyā vedanaṃ karoty ākūtyai tvā kāmāya tvā samṛdhe tvā puro dadhe amṛtatvāya jīvase //
BaudhŚS, 2, 1, 4.0 ākūtyā vedanaṃ karoty ākūtyai tvā kāmāya tvā samṛdhe tvā puro dadhe amṛtatvāya jīvase //
BaudhŚS, 2, 1, 4.0 ākūtyā vedanaṃ karoty ākūtyai tvā kāmāya tvā samṛdhe tvā puro dadhe amṛtatvāya jīvase //
BaudhŚS, 2, 1, 16.0 athartvijāṃ prativacanaṃ tat ta ṛdhyatāṃ tat te samṛdhyatāṃ tat te saṃpadyatāṃ kāma iti //
BaudhŚS, 2, 1, 16.0 athartvijāṃ prativacanaṃ tat ta ṛdhyatāṃ tat te samṛdhyatāṃ tat te saṃpadyatāṃ kāma iti //
BaudhŚS, 2, 1, 16.0 athartvijāṃ prativacanaṃ tat ta ṛdhyatāṃ tat te samṛdhyatāṃ tat te saṃpadyatāṃ kāma iti //
BaudhŚS, 2, 2, 3.0 ādityo devo daivo 'dhvaryuḥ sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 6.0 candramā devo daivo brahmā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 9.0 agnir devo daivo hotā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 12.0 parjanyo devo daiva udgātā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 15.0 ākāśo devo daivaḥ sadasyaḥ sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 18.0 āpo devyo daivyā hotrāśaṃsinyas tās te devayajanaṃ dadatviti //
BaudhŚS, 2, 2, 21.0 raśmayo devā daivāś camasādhvaryavas te te devayajanaṃ dadatviti //
BaudhŚS, 2, 3, 24.0 ekaikam upasaṃgṛhya codayed asāv aham ādhvaryaveṇa tvā gacchāmi yājayatu māṃ bhavān iti //
BaudhŚS, 2, 4, 1.0 ādityo devo daivo 'dhvaryuḥ sa me 'dhvaryur adhvaryo 'dhvaryuṃ tvā vṛṇa ity adhvaryum //
BaudhŚS, 2, 4, 2.0 ādityo devo daivo 'dhvaryuḥ sa te 'dhvaryus tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 4.0 candramā devo daivo brahmā sa me brahmā brahman brahmāṇaṃ tvā vṛṇa iti brahmāṇam //
BaudhŚS, 2, 4, 5.0 candramā devo daivo brahmā sa te brahmā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 7.0 agnir devo daivo hotā sa me hotā hotar hotāraṃ tvā vṛṇa iti hotāram //
BaudhŚS, 2, 4, 8.0 agnir devo daivo hotā sa te hotā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 10.0 parjanyo devo daiva udgātā sa ma udgātā udgātar udgātāraṃ tvā vṛṇa ity udgātāram //
BaudhŚS, 2, 4, 11.0 parjanyo devo daiva udgātā sa ta udgātā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 13.0 ākāśo devo daivaḥ sadasyaḥ sa me sadasyaḥ sadasya sadasyaṃ tvā vṛṇa iti sadasyam //
BaudhŚS, 2, 4, 14.0 ākāśo devo daivaḥ sadasyaḥ sa te sadasyas tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 16.0 āpo devyo daivyā hotrāśaṃsinyas tā me hotrāśaṃsinyo hotrakā hotrakān vo vṛṇa iti hotrakān //
BaudhŚS, 2, 4, 17.0 āpo devyo daivyā hotrāśaṃsinyas tās te hotrāśaṃsinyas tābhir anumatāḥ karmaiva vayaṃ kariṣyāma iti //
BaudhŚS, 2, 4, 19.0 raśmayo devā daivāś camasādhvaryavas te me camasādhvaryavaś camasādhvaryavaś camasādhvaryūn vo vṛṇa iti camasādhvaryūn //
BaudhŚS, 2, 4, 20.0 raśmayo devā daivāś camasādhvaryavas te te camasādhvaryavas tair anumatāḥ karmaiva vayaṃ kariṣyāma iti //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 6, 24.1 atha muñjakulāyam āharati yā te agna ojasvinī tanūr oṣadhīṣu praviṣṭā /
BaudhŚS, 2, 6, 24.2 tāṃ ta iha saṃbharāmīti //
BaudhŚS, 2, 6, 29.0 yo aśvatthaḥ śamīgarbha āruroha tve sacā //
BaudhŚS, 2, 6, 30.0 taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha iti //
BaudhŚS, 2, 6, 31.2 yaṃ tvā samabharaṃ jātavedo yathā śarīraṃ bhūteṣu nyaktam /
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 1, 9.0 athainam ājyenānakti devas tvā savitā madhvānaktviti //
BaudhŚS, 4, 1, 17.0 anvagraṃ śākhāḥ prasūdayati yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāya iti //
BaudhŚS, 4, 2, 16.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 16.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 19.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 19.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 22.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 22.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 28.0 prathayati uru prathasvoru te yajñapatiḥ prathatām iti //
BaudhŚS, 4, 2, 34.0 athaināṃ praticchādyābhrim ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 4, 3, 1.0 indraghoṣas tvā vasubhiḥ purastāt pātviti purastāt //
BaudhŚS, 4, 3, 2.0 manojavās tvā pitṛbhir dakṣiṇataḥ pātviti dakṣiṇataḥ //
BaudhŚS, 4, 3, 3.0 pracetās tvā rudraiḥ paścāt pātviti paścāt //
BaudhŚS, 4, 3, 4.0 viśvakarmā tvādityair uttarataḥ pātvity uttarataḥ //
BaudhŚS, 4, 3, 13.0 atha bhūtebhyas tveti srucam udgṛhṇāti //
BaudhŚS, 4, 3, 20.1 atha pradakṣiṇam āvṛtyedhmaṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
BaudhŚS, 4, 3, 33.0 ekam iṣa viṣṇus tvānu vicakrame iti dvitīyam //
BaudhŚS, 4, 4, 11.1 etat saṃnidhāya yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
BaudhŚS, 4, 4, 11.2 āpas te tad vanaspate apanudantu śundhanīr iti //
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 4, 4, 18.0 yūpaśakalam avāsyati svāveśo 'sy agregā netṝṇām vanaspatir adhi tvā sthāsyati tasya vittāt iti //
BaudhŚS, 4, 4, 22.0 atha pravṛhya caṣālaṃ yūpasyāgram anakti devas tvā savitā madhvānaktvity antarataś ca bāhyataś ca //
BaudhŚS, 4, 4, 23.0 svabhyaktaṃ kṛtvā caṣālaṃ pratimuñcati supippalābhyas tvauṣadhībhya iti //
BaudhŚS, 4, 4, 31.0 athainaṃ vaiṣṇavībhyām ṛgbhyāṃ kalpayati te te dhāmāni viṣṇoḥ karmāṇi paśyata iti dvābhyām //
BaudhŚS, 4, 4, 33.0 athainaṃ pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti //
BaudhŚS, 4, 4, 37.0 triḥ pradakṣiṇaṃ parivyayati parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānaṃ manuṣyā iti //
BaudhŚS, 4, 4, 41.0 athottareṇāgniṣṭhām aśriṃ madhyame guṇe svarum avagūhati antarikṣasya tvā sānāv avagūhāmīti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 14.0 atha raśanām ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 4, 5, 15.0 tayākṣṇayā paśum abhidadhāti dakṣiṇam adhyardhaśīrṣam ṛtasya tvā devahaviḥ pāśenārabhe iti //
BaudhŚS, 4, 5, 18.0 athainam adbhiḥ prokṣati adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BaudhŚS, 4, 5, 18.0 athainam adbhiḥ prokṣati adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BaudhŚS, 4, 6, 8.0 saṃ te prāṇo vāyunā gacchatām iti lalāṭe //
BaudhŚS, 4, 6, 44.0 athainām ādityam udīkṣayati namas ta ātāna iti //
BaudhŚS, 4, 6, 46.0 āgatām adhvaryur apsu vācayati āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvam śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro vo bhūyāsma iti //
BaudhŚS, 4, 6, 46.0 āgatām adhvaryur apsu vācayati āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvam śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro vo bhūyāsma iti //
BaudhŚS, 4, 6, 48.0 vāk ta āpyāyatām iti vācam //
BaudhŚS, 4, 6, 49.0 prāṇas ta āpyāyatām iti prāṇam //
BaudhŚS, 4, 6, 50.0 cakṣus ta āpyāyatām iti cakṣuḥ //
BaudhŚS, 4, 6, 51.0 śrotraṃ ta āpyāyatām iti śrotram //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 6, 53.0 nābhis ta āpyāyatām iti nābhim //
BaudhŚS, 4, 6, 54.0 pāyus ta āpyāyatām iti pāyum //
BaudhŚS, 4, 6, 65.0 athāpa upaspṛśya varīya ācchāya iṣe tvā iti vapām utkhidati //
BaudhŚS, 4, 7, 6.0 athaināṃ sruvāhutyābhijuhoti tvām u te dadhire havyavāham iti //
BaudhŚS, 4, 7, 15.1 vaṣaṭkṛte vapāṃ juhoti jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
BaudhŚS, 4, 7, 15.2 ghṛtena tvaṃ tanuvo vardhayasva svāhākṛtaṃ havir adantu devāḥ svāheti //
BaudhŚS, 4, 8, 32.0 atha śamitur hṛdayaśūlam ādāya tena hṛdayam upatṛdya taṃ śamitre sampradāya pṛṣadājyena hṛdayam abhighārayati saṃ te manasā manaḥ saṃ prāṇena prāṇo juṣṭaṃ devebhyo havyaṃ ghṛtavat svāheti //
BaudhŚS, 4, 9, 17.1 atha paśor avadānāni saṃmṛśati aindraḥ prāṇo aṅge aṅge nidedhyat aindro 'pāno aṅge aṅge vibobhuvat deva tvaṣṭar bhūri te saṃ sam etu viṣurūpā yat salakṣmāṇo bhavatha /
BaudhŚS, 4, 9, 17.2 devatrā yantam avase sakhāyo anu tvā mātā pitaro madantviti //
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 10, 1.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
BaudhŚS, 4, 10, 10.0 atha barhiṣi hastau nimārṣṭy adbhyas tvauṣadhībhyo mano me hārdi yaccheti //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BaudhŚS, 4, 10, 24.0 sruveṇaiva dvitīyam eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ svāheti //
BaudhŚS, 4, 11, 15.0 ayaṃ no nabhasā pura ity agnim sa tvaṃ no nabhasaspata iti vāyum //
BaudhŚS, 4, 11, 18.0 atha pūrvāgniṃ śakale samāropayaty ayaṃ te yonir ṛtviya iti //
BaudhŚS, 4, 11, 20.0 atha madhyamam agnim upasamādhāya madhyame 'gnau pūrṇāhutiṃ juhoti sapta te agne samidhaḥ sapta jihvā iti //
BaudhŚS, 8, 21, 15.0 atha purastāt sviṣṭakṛtaḥ sruvāhutim upajuhoti yās te viśvāḥ samidhaḥ santy agne iti //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 26.0 svayaṃcitiṃ japati yās te agne samidho yāni dhāmeti //
BaudhŚS, 10, 23, 27.0 śvetam aśvam abhimṛśyāntaḥśarkaram imām upadadhāti prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdeti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 6, 16.0 hṛde tvā manase tvety apoddhṛtyaitām anyayā saumyā gāyatryā rājānam upāvaharet //
BaudhŚS, 16, 6, 16.0 hṛde tvā manase tvety apoddhṛtyaitām anyayā saumyā gāyatryā rājānam upāvaharet //
BaudhŚS, 16, 6, 17.0 viṣṇo tvaṃ no antama ity apoddhṛtyaitām anyayā vaiṣṇavyā gāyatryā rājānam upatiṣṭheta //
BaudhŚS, 16, 7, 5.0 samprasṛptān viditvādhvaryur manasaiva prāṅ drutvā manasemāṃ pātraṃ kṛtvā manasānyaṃ grahaṃ prajāpataye gṛhṇāti upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 7, 6.0 yad idaṃ kiṃ ca tad iti manasā parimṛjya sādayati eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 7, 6.0 yad idaṃ kiṃ ca tad iti manasā parimṛjya sādayati eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 8.0 āgrayaṇaṃ gṛhītvā trīn paraḥsāmno gṛhṇāti upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 8.0 āgrayaṇaṃ gṛhītvā trīn paraḥsāmno gṛhṇāti upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 17, 8.0 āgrayaṇaṃ gṛhītvā trīn paraḥsāmno gṛhṇāti upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 1.0 taraṇir viśvadarśata ity anudrutyopayāmagṛhīto 'si sūryāya tvā bhrājasvate juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 2.0 parimṛjya sādayaty eṣa te yoniḥ sūryāya tvā bhrājasvata iti //
BaudhŚS, 16, 18, 2.0 parimṛjya sādayaty eṣa te yoniḥ sūryāya tvā bhrājasvata iti //
BaudhŚS, 16, 18, 3.0 athāvṛttān gṛhṇāty upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 3.0 athāvṛttān gṛhṇāty upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 3.0 athāvṛttān gṛhṇāty upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 6.0 upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 8.0 viśvakarman haviṣā vāvṛdhāna ity anudrutyopayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 10.0 aditir na uruṣyatv ity anudrutyopayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 16.0 tve kratum api vṛñjanti viśva ity anudrutyopayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 17.0 parimṛjya sādayaty eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 18, 17.0 parimṛjya sādayaty eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 25, 3.1 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti tvaṃ sahasram ānaya /
BaudhŚS, 16, 25, 14.1 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti tvaṃ sahasrasya pratiṣṭhāsi vaiṣṇavo vāmanas tvam /
BaudhŚS, 16, 25, 14.1 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti tvaṃ sahasrasya pratiṣṭhāsi vaiṣṇavo vāmanas tvam /
BaudhŚS, 16, 26, 1.1 athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
BaudhŚS, 16, 26, 10.0 athāsyā upotthāya nāmabhir dakṣiṇaṃ karṇam ājapatīḍe rante 'dite sarasvati priye preyasi mahi viśruti etāni te aghniye nāmāni sukṛtaṃ mā deveṣu brūtād iti //
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 18, 1, 19.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa bṛhaspatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
BaudhŚS, 18, 5, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa somasavenābhiṣiñcāmi iti //
BaudhŚS, 18, 6, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa pṛthisavenābhiṣiñcāmīti //
BaudhŚS, 18, 7, 6.3 prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmi //
BaudhŚS, 18, 7, 7.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa gosavenābhiṣiñcāmīti //
BaudhŚS, 18, 9, 2.1 tasmiṃs tiraḥ pavitraṃ madhv ānīya saktūn opya parṇamayībhyāṃ śalākābhyām upamanthatīndrāya tvā tejasvate tejasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 4.1 tat te prayacchāmīti brāhmaṇaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 9.1 tasmiṃs tiraḥ pavitraṃ surām ānīya saktūn opya naiyagrodhībhyāṃ śalākābhyām upamanthatīndrāya tvaujasvata ojasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 11.1 tat te prayacchāmīti rājanyaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 16.1 tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 18.1 tat te prayacchāmīti vaiśyaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 23.1 tasmiṃs tiraḥ pavitram apa ānīya saktūn opya phālgunapācībhyāṃ śalākābhyām upamanthatīndrāya tvāyuṣmata āyuṣmantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 25.1 tat te prayacchāmīti śūdraḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 33.1 athaitaṃ pravartam adbhiḥ prakṣālya dakṣiṇe karṇa ābadhnīte āyuṣ ṭe viśvato dadhad iti //
BaudhŚS, 18, 9, 35.2 tāsāṃ tvā sarvāsāṃ rucā abhiṣiñcāmi varcaseti //
BaudhŚS, 18, 10, 12.2 ātiṣṭha mitravardhanas tubhyaṃ devā adhi bravann iti //
BaudhŚS, 18, 12, 14.0 viśveṣām aditir yajñiyānām tve agne tvām agna iti tisra ādityasya grahasya //
BaudhŚS, 18, 12, 14.0 viśveṣām aditir yajñiyānām tve agne tvām agna iti tisra ādityasya grahasya //
BaudhŚS, 18, 12, 15.0 ni tvā yajñasya sādhanam iti sāvitrasya //
BaudhŚS, 18, 13, 5.0 taṃ hendro 'nukhyāyaivekṣāṃcakre 'ham u tvā tad yātaye yan mā yajñakrator antarāya iti //
BaudhŚS, 18, 13, 18.0 priyaṃ tavaitad iti //
BaudhŚS, 18, 13, 20.0 evaṃ vai mama tad apriyam āsīd yan mā yajñakrator antarāyo vṛṇīṣva nu yatare te putrā jīveyur iti //
BaudhŚS, 18, 14, 15.0 imāṃ te dhiyam iti sāvitrasya //
BaudhŚS, 18, 16, 6.1 atha yajamānāyatane śārdūlacarma prācīnagrīvam uttaralomopastṛṇāti yat te śilpaṃ kaśyapa rocanāvat indriyāvat puṣkalaṃ citrabhānu /
BaudhŚS, 18, 16, 8.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśad iti //
BaudhŚS, 18, 16, 8.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśad iti //
BaudhŚS, 18, 17, 1.2 tāsāṃ tvā sarvāsāṃ rucā abhiṣiñcāmi varcasā //
BaudhŚS, 18, 17, 2.1 abhi tvā varcasāsicam divyena payasā saha /
BaudhŚS, 18, 17, 2.2 yathāsā rāṣṭravardhanas tathā tvā savitā karat //
BaudhŚS, 18, 17, 4.1 vasavas tvā purastād abhiṣiñcantu gāyatreṇa chandaseti purastāt //
BaudhŚS, 18, 17, 5.1 etā eva tisro 'nudrutya rudrās tvā dakṣiṇato 'bhiṣiñcantu traiṣṭubhena chandaseti dakṣiṇataḥ //
BaudhŚS, 18, 17, 6.1 etā eva tisro 'nudrutya ādityās tvā paścād abhiṣiñcantu jāgatena chandaseti paścāt //
BaudhŚS, 18, 17, 7.1 etā eva tisro 'nudrutya viśve tvā devā uttarato 'bhiṣiñcantv ānuṣṭubhena chandasety uttarataḥ //
BaudhŚS, 18, 17, 8.1 etā eva tisro 'nudrutya bṛhaspatis tvopariṣṭād abhiṣiñcatu pāṅktena chandasety upariṣṭāt //
BaudhŚS, 18, 17, 9.1 athāsyora ūrdhvam unmṛjyate aruṇaṃ tvā vṛkam ugraṃ khajaṃkaram iti //
BaudhŚS, 18, 17, 11.1 athaināv upāvaharatīndrasya te vīryakṛto bāhū upāvaharāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 4.0 idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 5, 1.3 tāṃ tvā ghṛtasya dhārayā juhomi vaiśvakarmaṇīṃ svāhā /
BhārGS, 1, 5, 1.5 tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā /
BhārGS, 1, 5, 1.11 tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā /
BhārGS, 1, 5, 1.11 tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā /
BhārGS, 1, 5, 2.3 tās tvā devīr jarase saṃvyayantv āyuṣmān idaṃ paridhatsva vāsa iti //
BhārGS, 1, 6, 2.2 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devāḥ /
BhārGS, 1, 6, 2.2 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devāḥ /
BhārGS, 1, 6, 2.3 taṃ tvā bhrātaraḥ suhṛdo vardhamānam anujāyantāṃ bahavaḥ sujātam iti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 7, 6.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti //
BhārGS, 1, 7, 6.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti //
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 2.0 athāsya dakṣiṇaṃ karṇam ājapati bhūstvayi dadhāmi bhuvastvayi dadhāmīty uttaram //
BhārGS, 1, 8, 2.0 athāsya dakṣiṇaṃ karṇam ājapati bhūstvayi dadhāmi bhuvastvayi dadhāmīty uttaram //
BhārGS, 1, 8, 3.0 suvastvayi dadhāmīti dakṣiṇam //
BhārGS, 1, 8, 5.0 athainam aśmānam āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanyata iti //
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 13, 2.3 tās tvā devīr jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa iti //
BhārGS, 1, 14, 1.5 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
BhārGS, 1, 14, 1.5 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
BhārGS, 1, 14, 1.6 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
BhārGS, 1, 14, 1.7 dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayantaṃ savitābhirakṣatu /
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 15, 7.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
BhārGS, 1, 15, 7.3 hastena te hastaṃ gṛhṇāmi saubhagatvāya mayā patyā jaradaṣṭiryathāsaḥ /
BhārGS, 1, 15, 7.4 bhago aryamā savitā puraṃdhis te tvā devā adur mahyaṃ patnīm /
BhārGS, 1, 15, 7.6 kṣurapavir jārebhyo jīvasūr vīrasūḥ syonā mahyaṃ tvādur gārhapatyāya devāḥ /
BhārGS, 1, 16, 1.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ /
BhārGS, 1, 16, 1.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ /
BhārGS, 1, 16, 1.6 tāṃ tvā viśvasya bhūtasya pragāyām asy agrata iti //
BhārGS, 1, 16, 2.2 samitaṃ saṃkalpethāṃ saṃ vāṃ sṛjāmi hṛdaye /
BhārGS, 1, 16, 2.3 saṃsṛṣṭaṃ mano astu vāṃ saṃsṛṣṭaḥ prāṇo astu vām iti //
BhārGS, 1, 16, 2.3 saṃsṛṣṭaṃ mano astu vāṃ saṃsṛṣṭaḥ prāṇo astu vām iti //
BhārGS, 1, 16, 4.1 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BhārGS, 1, 16, 5.2 viśvā uta tvayā vayaṃ dhārā udanyā iva /
BhārGS, 1, 16, 6.4 bhagena tvā saṃsṛjāmi māsareṇa surām iveti //
BhārGS, 1, 16, 7.3 tubhyaṃ ca saṃvananāṃs tad agnir anumanyatāmiyaṃ svāheti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 17, 2.3 sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhā iti //
BhārGS, 1, 17, 2.3 sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhā iti //
BhārGS, 1, 17, 3.2 mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BhārGS, 1, 17, 3.2 mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BhārGS, 1, 17, 4.2 māṃ te cittaṃ praviśatu māṃ cakṣur mām u te manaḥ /
BhārGS, 1, 17, 4.2 māṃ te cittaṃ praviśatu māṃ cakṣur mām u te manaḥ /
BhārGS, 1, 17, 4.3 mayi sarvāṇi bhūtāni mayi prajñānam astu te /
BhārGS, 1, 19, 6.3 tvaṃ nakṣatrāṇāṃ methyasi sa mā pāhi pṛtanyata iti //
BhārGS, 1, 19, 9.2 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāmaḥ prapadye /
BhārGS, 1, 19, 9.2 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāmaḥ prapadye /
BhārGS, 1, 19, 9.4 vāyo prāyaścitta āditya prāyaścitte prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye /
BhārGS, 1, 19, 9.4 vāyo prāyaścitta āditya prāyaścitte prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye /
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
BhārGS, 1, 20, 6.0 caturthyāṃ snātāṃ prayatavastrāṃ brāhmaṇasaṃbhāṣāṃ saṃ te manasā mana ity etenānuvākenopasaṃviśati //
BhārGS, 1, 21, 3.2 bhūrbhuvaḥ suvo rākām ahaṃ yāste rāke /
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
BhārGS, 1, 22, 3.1 nyagrodhāvarodham āhṛtyānavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti yas tvā hṛdā kiriṇeti catasraḥ //
BhārGS, 1, 22, 8.1 yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtya pattas tūryantīṃ nidhāya mūrdhañchoṣyantīm abhimṛśati daśabhis tvāṅgulibhir abhimṛśāmi daśamāsyāya sūtavā iti //
BhārGS, 1, 22, 11.2 parāñcaṃ tvā nārvāñcaṃ tvaṣṭā badhnātu bandhanaiḥ /
BhārGS, 1, 23, 8.12 tāsāṃ tvaṃ kṛṣṇavartmane klomānaṃ hṛdayaṃ yakṛt /
BhārGS, 1, 24, 2.1 madhyamaṃ palāśapalāśaṃ saṃveṣṭya tenāsya dakṣiṇaṃ karṇam ājapati bhūs tvayi dadhāmīti //
BhārGS, 1, 24, 3.1 bhuvas tvayi dadhāmīty uttaram //
BhārGS, 1, 24, 4.1 suvas tvayi dadhāmīti dakṣiṇam //
BhārGS, 1, 24, 6.4 medhāṃ te devaḥ savitā medhāṃ devī sarasvatī /
BhārGS, 1, 24, 6.5 medhāṃ te aśvināvubhāv ādhattāṃ puṣkarasrajau /
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 25, 1.2 agnes tvā tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhimṛśāmi /
BhārGS, 1, 25, 1.2 agnes tvā tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhimṛśāmi /
BhārGS, 1, 25, 3.2 veda te bhūmi hṛdayaṃ divi candramasi śritam /
BhārGS, 1, 25, 4.2 mā te putraṃ rakṣo vadhīn mā dhenur atyāsāriṇī /
BhārGS, 1, 25, 5.3 tasmai tvaṃ stana prapyāyāyur varco yaśo balam iti //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 1, 27, 1.3 ūrjaṃ bibhrad vaḥ sumanāḥ suvarcā gṛhān emi manasā modamānaḥ /
BhārGS, 1, 27, 1.10 ūrjaṃ bibhrata emasy ūrjā vaḥ saṃsṛjāmi ramadhvaṃ mā bibhītaneti //
BhārGS, 1, 27, 4.1 kṣemāya vaḥ śivaḥ śāntyai prapadya iti prapadyate dakṣiṇapūrvābhyām anuvīkṣate //
BhārGS, 1, 27, 5.1 abhayaṃ vo 'stv abhayaṃ me astviti bhāryāṃ saṃgacchamānām anumantrayate viśvā uta tvayā vayam ity etayā //
BhārGS, 1, 27, 5.1 abhayaṃ vo 'stv abhayaṃ me astviti bhāryāṃ saṃgacchamānām anumantrayate viśvā uta tvayā vayam ity etayā //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 7.4 yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat tena te vapāmyasau dīrghāyutvāya varcasa iti /
BhārGS, 2, 2, 4.12 pūrṇā paścāttvamagne ayāsi prajāpate //
BhārGS, 2, 3, 2.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcarema /
BhārGS, 2, 3, 3.1 uttarāmā tvā kumārastaruṇa ā vatso jagatā saha /
BhārGS, 2, 3, 3.2 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśīr ayan /
BhārGS, 2, 3, 6.2 tṛṇaṃ vasānā sumanā asastvaṃ śaṃ na edhi dvipade śaṃ catuṣpada iti channāmabhimṛśati //
BhārGS, 2, 4, 3.2 ajarāsas te sakhye syāma piteva putrānprati no juṣasva svāhā /
BhārGS, 2, 4, 3.3 paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt /
BhārGS, 2, 4, 3.4 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān svāheti //
BhārGS, 2, 5, 8.3 taṃ tvaimi śaraṇaṃ deva saputraḥ saha jñātibhiḥ svāhā /
BhārGS, 2, 5, 9.2 tvaddattaṃ vai balaṃ rājye tvatpūrtamiha jīvate /
BhārGS, 2, 5, 9.2 tvaddattaṃ vai balaṃ rājye tvatpūrtamiha jīvate /
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 5.4 tat satyaṃ yat te saramā mātā lohitaḥ pitā /
BhārGS, 2, 7, 5.7 utsṛjemaṃ śucīmanas tvaṃ piśaṅgalohitaḥ /
BhārGS, 2, 7, 5.8 dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
BhārGS, 2, 7, 5.8 dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
BhārGS, 2, 7, 5.9 chadapehi sīsarama sārameya namaste astu sīsara /
BhārGS, 2, 7, 5.10 saṃ takṣā hanti cakrī vo na sīsarīdata /
BhārGS, 2, 7, 5.11 chadapehi sīsarama sārameya namaste astu sīsara /
BhārGS, 2, 8, 2.2 ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvaiḥ saha ketumadbhiḥ /
BhārGS, 2, 10, 5.0 athopatiṣṭhate namas te rudra manyava ity etair ekādaśabhir anuvākaiḥ prathamottamābhyāṃ vā //
BhārGS, 2, 11, 4.8 yad vaḥ kravyād aṅgam adahal lokān ayaṃ praṇayañjātavedāḥ /
BhārGS, 2, 11, 4.9 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
BhārGS, 2, 13, 5.3 ūrjaṃ vahantīḥ kṣīram udakaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ nadīr imā udanvatīr vetasvinīḥ sutīrthyā amuṣmin loka upa vaḥ kṣarantu /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 15, 9.1 purastāt sviṣṭakṛta etā āhutīr juhoti pūrṇā paścāt tvam agne ayāsi prajāpata iti tisraḥ //
BhārGS, 2, 16, 3.0 pitṛbhyas tvā juṣṭām upākaromītīmāṃ pitṛbhyo gāmupākaroti //
BhārGS, 2, 16, 4.2 medasvatī ghṛtavatī svadhāvatī sā me pitṝn sāṃparāyai dhinotv ity upākaraṇīyāṃ hutvā pitṛbhyas tvā juṣṭāṃ prokṣāmīti prokṣitāṃ paryagnikṛtāṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti //
BhārGS, 2, 18, 6.3 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
BhārGS, 2, 19, 1.3 śivo nāmāsi svadhitis te pitā /
BhārGS, 2, 19, 1.4 namas te astu mā mā hiṃsīriti //
BhārGS, 2, 21, 5.1 nidhāyāhatam antaraṃ paridhatta āyuṣe tveti //
BhārGS, 2, 23, 8.1 tat pratimantrayate rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti rājā brāhmaṇo vā //
BhārGS, 2, 23, 9.1 rāṣṭrabhṛd asy adhipatyāsandī mā tvad yoṣam iti grāmaṇīḥ senānīr vā //
BhārGS, 2, 24, 2.2 samudraṃ vaḥ prahiṇomi svāṃ yonim apigacchata /
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
BhārGS, 2, 26, 1.4 yaśo 'si yaśo 'haṃ tvayi bhūyāsam asāv ity abhimantryārthaṃ bruvate //
BhārGS, 2, 26, 3.2 avajihvaka nijihvakāva tvā haviṣā yaje /
BhārGS, 2, 26, 4.2 ā te vācam āsyāṃ dada ā manasyāṃ hṛdayād adhi /
BhārGS, 2, 26, 4.3 aṅgād aṅgāt te vācam ādade yatra yatra te vāṅ nihitā tāṃ ta ādade /
BhārGS, 2, 26, 4.3 aṅgād aṅgāt te vācam ādade yatra yatra te vāṅ nihitā tāṃ ta ādade /
BhārGS, 2, 26, 4.3 aṅgād aṅgāt te vācam ādade yatra yatra te vāṅ nihitā tāṃ ta ādade /
BhārGS, 2, 27, 1.2 anu po 'hvad anuhvayo nivṛtto vo nyavīvṛtat /
BhārGS, 2, 27, 1.3 aindraḥ parikrośo vaḥ parikrośatu sarvataḥ /
BhārGS, 2, 27, 1.5 indraḥ pāśena sitvā vo mahyam it punar ānayād iti vaded vā //
BhārGS, 2, 27, 4.3 tena gṛhṇāmi tvām ahaṃ mahyaṃ gṛhṇāmi tvām ahaṃ brahmaṇe tvā gṛhṇāmīti //
BhārGS, 2, 27, 4.3 tena gṛhṇāmi tvām ahaṃ mahyaṃ gṛhṇāmi tvām ahaṃ brahmaṇe tvā gṛhṇāmīti //
BhārGS, 2, 27, 4.3 tena gṛhṇāmi tvām ahaṃ mahyaṃ gṛhṇāmi tvām ahaṃ brahmaṇe tvā gṛhṇāmīti //
BhārGS, 2, 27, 6.2 pari tvā girer amihaṃ pari bhrātuḥ pari ṣvasuḥ /
BhārGS, 2, 28, 6.3 mā tvā ke cin nyemur in na pāśinaḥ /
BhārGS, 2, 28, 9.2 paramāṃ tvā parāvatam indro nayatu vṛtrahā /
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā mā hiṃsīr iti //
BhārGS, 2, 31, 1.2 ārāt te agnir jvalatv ārāt paraśur astu te /
BhārGS, 2, 31, 1.2 ārāt te agnir jvalatv ārāt paraśur astu te /
BhārGS, 2, 31, 1.3 nivāte tvābhivarṣatu jīva varṣasahasraṃ tvam /
BhārGS, 2, 31, 1.3 nivāte tvābhivarṣatu jīva varṣasahasraṃ tvam /
BhārGS, 2, 31, 1.4 namas te 'stu vanaspate svasti me 'stu vanaspata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 8.9 svāhākṛtya brahmaṇā te juhomi mā devānāṃ mithuyā kar bhāgadheyam /
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 11.1 tata etaiḥ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmīti //
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 1, 16.1 vidhema te parame janmann agna iti vaikaṅkatīm //
BhārGS, 3, 1, 18.1 tatas tūṣṇīm aupāsanaṃ hutvā yās te agne ghorās tanuvaḥ snik ca snīhitiś cety etābhyām anuvākābhyām upasthāya samānaṃ dārvihomikā pariceṣṭā //
BhārGS, 3, 2, 2.0 sapta te agne samidhaḥ sapta jihvā ity etām anudrutya svāhākāreṇa juhoti //
BhārGS, 3, 12, 7.1 yukto vā svayaṃ nirvaped devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ viśvebhyo devebhyo juṣṭaṃ nirvapāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārGS, 3, 12, 16.3 vīrān mā no rudra bhāmito vadhīr haviṣmanto namasā vidhema te svāhā /
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 17, 5.1 asau pitṛbhiḥ pitāmahebhiḥ prapitāmahebhiḥ sahaitat te tilodakaṃ tasmai te svadhā nama iti tilodakapradānam //
BhārGS, 3, 17, 5.1 asau pitṛbhiḥ pitāmahebhiḥ prapitāmahebhiḥ sahaitat te tilodakaṃ tasmai te svadhā nama iti tilodakapradānam //
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
BhārGS, 3, 19, 6.0 rudrāya tvety aśṛtam abhimantrya yamāya tveti duḥśṛtam //
BhārGS, 3, 19, 6.0 rudrāya tvety aśṛtam abhimantrya yamāya tveti duḥśṛtam //
BhārGS, 3, 19, 8.0 indraṃ vo viśvataḥ parīti punaḥ paristīryendrāya svāhety āhutiṃ juhuyāt //
BhārGS, 3, 19, 12.0 indhānās tvā śataṃ himā ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
BhārGS, 3, 21, 13.0 mano jyotis tantumatīḥ punas tvādityā rudrā iti ca pūrṇāhutiṃ pratīyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 10.0 ūrje tveti saṃnamayaty anumārṣṭi vā //
BhārŚS, 1, 2, 15.0 tayaiva gāḥ prasthāpayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghniyā indrāya devabhāgam iti //
BhārŚS, 1, 2, 18.3 rudrasya hetiḥ pari vo vṛṇaktv iti //
BhārŚS, 1, 3, 11.0 stambam ārabhate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabhe iti //
BhārŚS, 1, 3, 12.0 parvaṇi dāti devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam āchettā te mā riṣam iti //
BhārŚS, 1, 3, 12.0 parvaṇi dāti devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam āchettā te mā riṣam iti //
BhārŚS, 1, 3, 12.0 parvaṇi dāti devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam āchettā te mā riṣam iti //
BhārŚS, 1, 4, 3.0 athainat saṃbharati pṛthivyā saṃpṛcaḥ pāhi susaṃbhṛtā tvā saṃbharāmīti //
BhārŚS, 1, 4, 12.0 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
BhārŚS, 1, 4, 13.0 sa te mā sthād iti paścāt prāñcam upagūhati //
BhārŚS, 1, 4, 15.2 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
BhārŚS, 1, 4, 15.2 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
BhārŚS, 1, 4, 16.0 udyacchata indrasya tvā bāhubhyām udyaccha iti //
BhārŚS, 1, 4, 19.0 apareṇāhavanīyaṃ paridhīnāṃ kāle 'ntarvedy anadhaḥ sādayaty adityās tvopasthe sādayāmīti //
BhārŚS, 1, 5, 1.4 ācchettā vo mā riṣaṃ jīvāni śaradaḥ śatam /
BhārŚS, 1, 5, 13.1 yat kṛṣṇo rūpaṃ kṛtvā prāviśastvaṃ vanaspatīn /
BhārŚS, 1, 5, 13.2 tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā /
BhārŚS, 1, 5, 14.2 deva puraś cara saghyāsaṃ tveti purastāt pratyañcaṃ granthim upagūhati //
BhārŚS, 1, 6, 4.1 darbhamayaṃ vedaṃ karoti vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyā iti //
BhārŚS, 1, 6, 10.1 mūlataḥ śākhāṃ parivāsya tam upaveṣaṃ karoty upaveṣo 'si yajñāya tvāṃ pariveṣam adhārayan /
BhārŚS, 1, 7, 8.2 sakṛd ācchinnaṃ barhir ūrṇāmṛdu syonaṃ pitṛbhyas tvā bharāmy aham /
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
BhārŚS, 1, 9, 8.1 etāni vaḥ pitaro vāsāṃsy ato no 'nyat pitaro mā yoṣṭeti loma chittvopanyasyati vāsaso vā daśām //
BhārŚS, 1, 9, 10.1 chittvā namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyasām ityantena //
BhārŚS, 1, 11, 12.1 agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ trir utpunāti devo vaḥ savitotpunātv iti paccho gāyatryā //
BhārŚS, 1, 12, 3.3 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti //
BhārŚS, 1, 12, 6.1 upasṛṣṭām anumantrayate ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantīr iti //
BhārŚS, 1, 12, 7.1 upasīdantam anumantrayata ūrjaṃ payaḥ pinvamānā ghṛtaṃ ca jīvo jīvantīr upa vaḥ sadeyam iti //
BhārŚS, 1, 13, 10.1 kumbhyāṃ tiraḥ pavitram ānayati devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supuveti //
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
BhārŚS, 1, 14, 4.1 śītaṃ budhnaṃ kṛtvā dadhnātanakti somena tvā tanacmīndrāya dadhīti //
BhārŚS, 1, 14, 6.1 agnihotroccheṣaṇam ānayati yajñasya saṃtatir asi yajñasya tvā saṃtatim anu saṃtanomīti //
BhārŚS, 1, 14, 9.3 adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
BhārŚS, 1, 17, 6.1 barhiṣaḥ samāv apracchinnāgrau darbhau prādeśamātrau pavitre kurute pavitre stho vaiṣṇavī vāyur vāṃ manasā punātv iti //
BhārŚS, 1, 17, 10.1 veṣāya tveti praṇītāpraṇayanaṃ camasam ādāya prakṣālayati vānaspatyo 'si devebhyaḥ śundhasveti //
BhārŚS, 1, 18, 1.1 tasminn uttareṇa gārhapatyam upaviśya pavitrāntarhite pātre 'pa ānayati ko vo gṛhṇāti sa vo gṛhṇātv iti //
BhārŚS, 1, 18, 1.1 tasminn uttareṇa gārhapatyam upaviśya pavitrāntarhite pātre 'pa ānayati ko vo gṛhṇāti sa vo gṛhṇātv iti //
BhārŚS, 1, 18, 6.2 ko vaḥ praṇayati sa vaḥ praṇayatu /
BhārŚS, 1, 18, 6.2 ko vaḥ praṇayati sa vaḥ praṇayatu /
BhārŚS, 1, 18, 8.1 uttareṇāhavanīyaṃ praṇītāḥ sādayati ko vo yunakti sa vo yunaktv iti //
BhārŚS, 1, 18, 8.1 uttareṇāhavanīyaṃ praṇītāḥ sādayati ko vo yunakti sa vo yunaktv iti //
BhārŚS, 1, 18, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade vānaspatyāsīty agnihotrahavaṇīm ādatte //
BhārŚS, 1, 18, 11.1 veṣāya tveti śūrpam //
BhārŚS, 1, 19, 6.0 tvaṃ devānām asi sasnitamam ity uttarām īṣām ālabhya japati //
BhārŚS, 1, 19, 7.0 viṣṇus tvākraṃsteti uttare cakre dakṣiṇaṃ pādam atyādadhāti //
BhārŚS, 1, 19, 9.0 mitrasya tvā cakṣuṣā prekṣa iti pariṇāhaṃ prekṣate //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 20, 2.1 sphātyai tvā nārātyā iti havir ādāyopaniṣkrāmatīdam ahaṃ nir varuṇasya pāśād iti //
BhārŚS, 1, 20, 6.1 apareṇāhavanīyam upasādayaty adityās tvopasthe sādayāmīti //
BhārŚS, 1, 20, 11.1 prasūto brahmaṇā haviḥ prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ prokṣāmi /
BhārŚS, 1, 21, 3.1 prati tvā pṛthivī vettv iti pratīcīṃ bhasadaṃ pratisamasyati //
BhārŚS, 1, 21, 5.1 anutsṛjann ulūkhalaṃ havir āvapaty agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārŚS, 1, 22, 2.1 havir udvapati prati tvā varṣavṛddhaṃ vettv iti //
BhārŚS, 1, 22, 6.1 apa upaspṛśya vivinakti vāyur vo vi vinaktv iti //
BhārŚS, 1, 22, 7.1 pātryāṃ taṇḍulān praskandayati devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātv iti //
BhārŚS, 1, 23, 4.1 dṛṣadi taṇḍulān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭamadhi vapāmi /
BhārŚS, 1, 23, 6.1 prāṇāya tveti prācīm upalāṃ prohati /
BhārŚS, 1, 23, 6.2 apānāya tveti pratīcīm /
BhārŚS, 1, 23, 6.3 vyānāya tveti madhyadeśe vyavadhārayati //
BhārŚS, 1, 23, 8.1 kṛṣṇājine piṣṭāni praskandayati devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātv iti //
BhārŚS, 1, 23, 9.1 praskannāny avekṣate adabdhena vaś cakṣuṣāvapaśyāmīti //
BhārŚS, 1, 24, 11.1 niṣṭaptopavātāyāṃ pātryāṃ vācaṃyamas tiraḥ pavitraṃ piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmi /
BhārŚS, 1, 25, 1.1 athaināni pavitrābhyām utpunāti devo vaḥ savitotpunātv iti paccho gāyatryā //
BhārŚS, 1, 25, 7.1 janayatyai tvā saṃ yaumīti saṃyutya vibhajate yathābhāgaṃ vyāvartethām iti yataḥ punar na saṃhariṣyan bhavati //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 26, 1.1 sarvāṇi kapālāny abhiprathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
BhārŚS, 1, 26, 6.1 devas tvā savitā śrapayatv ity ulmukaiḥ pratitapati //
BhārŚS, 1, 26, 7.1 agnis te tanuvaṃ māti dhāg iti darbhair abhijvalayati //
BhārŚS, 7, 1, 12.0 sruveṇājyam ādāya paryaṇakti devas tvā savitā madhvānaktv iti //
BhārŚS, 7, 2, 4.0 anvagram adgān kalpayati yaṃ tvāyaṃ svadhitis tetijāna iti //
BhārŚS, 7, 3, 7.0 tūṣṇīṃ caturthaṃ hṛtvā śamyāmātrīṃ prathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
BhārŚS, 7, 4, 2.0 athaināṃ pratidiśaṃ parikrāmaṃ prokṣati indraghoṣas tvā vasubhiḥ purastāt pātv ity etair mantrair yathārūpam //
BhārŚS, 7, 4, 3.0 tvaṣṭā tvā rūpair upariṣṭāt pātv ity upariṣṭāt //
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
BhārŚS, 7, 4, 7.2 ghṛtena tvaṃ tanuvo vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
BhārŚS, 7, 5, 1.1 bhūtebhyas tveti srucam udgṛhyābhita uttaravediṃ pautudravān paridhīn paridadhati /
BhārŚS, 7, 5, 4.1 yatrābhijānāti sīda hotaḥ sva u loka iti tat saṃbhāreṣv agniṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
BhārŚS, 7, 5, 5.2 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
BhārŚS, 7, 7, 11.1 uparasaṃmitaṃ khātvā yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
BhārŚS, 7, 7, 12.2 pṛthivyai tveti mūlam /
BhārŚS, 7, 7, 12.3 antarikṣāya tveti madhyam /
BhārŚS, 7, 7, 12.4 dive tvety agram //
BhārŚS, 7, 8, 2.0 devas tvā savitā madhvānaktv iti yūpasyāgram anakti //
BhārŚS, 7, 8, 3.0 aindram asīti sarvataś caṣālam aktvā pratimuñcati supippalābhyas tvauṣadhībhya ity amuto 'rvāk //
BhārŚS, 7, 8, 9.0 te te dhāmāny uśmasī gamadhya ity avaṭe 'vadadhāti //
BhārŚS, 7, 8, 9.0 te te dhāmāny uśmasī gamadhya ity avaṭe 'vadadhāti //
BhārŚS, 7, 8, 13.0 taṃ pratyagnim agniṣṭhāṃ mitvā pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravanim iti //
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe vā triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
BhārŚS, 7, 9, 6.0 svarum ādāya madhyame raśanāguṇe 'vagūhaty uttame sarveṣu vāntarikṣasya tvā sānāv avagūhāmīti //
BhārŚS, 7, 9, 8.0 iṣe tveti barhiṣī ādatte //
BhārŚS, 7, 9, 11.3 upo devān daivīr viśa iti pratipadya revatī ramadhvam indrāgnibhyāṃ tvā juṣṭam upākaromīty antena //
BhārŚS, 7, 10, 7.0 sāvitreṇa raśanām ādāya paśoḥ pāśena dakṣiṇam ardhaśīrṣam abhidadhāty ṛtasya tvā devahaviḥ pāśenārama iti //
BhārŚS, 7, 10, 8.0 athainaṃ purastāt pratyañcaṃ yūpe niyunakti dharṣā mānuṣān indrāgnibhyāṃ tvā juṣṭaṃ niyunajmīti //
BhārŚS, 7, 10, 10.0 athainam upariṣṭāt prokṣaty adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BhārŚS, 7, 10, 10.0 athainam upariṣṭāt prokṣaty adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BhārŚS, 7, 11, 3.2 saṃ te prāṇo vāyunā gacchatām iti śirasi /
BhārŚS, 7, 12, 2.0 śamitre svadhitiṃ prayacchann āha eṣā te 'śriḥ prajñātāsad iti //
BhārŚS, 7, 13, 9.0 patny ādityam upatiṣṭhate namas ta ātāneti //
BhārŚS, 7, 14, 1.0 samutkramya sahapatnīkāś cātvāle mārjayante śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro vo bhūyāsmeti //
BhārŚS, 7, 14, 4.1 vāk ta āpyāyatām /
BhārŚS, 7, 14, 4.2 prāṇas ta āpyāyatām ity etair mantrair yathārūpam //
BhārŚS, 7, 14, 5.0 yā te prāṇāñchug jagāmeti grīvāsu ninayati //
BhārŚS, 7, 14, 6.0 yat te krūraṃ yadāsthitam iti samastaṃ paśum āpyāyayati //
BhārŚS, 7, 14, 7.1 nābhis ta āpyāyatām iti nābhim /
BhārŚS, 7, 14, 7.2 pāyus ta āpyāyatām iti pāyum /
BhārŚS, 7, 14, 11.0 apa upaspṛśya iṣe tveti vapām utkhidati //
BhārŚS, 7, 14, 14.0 ūrje tveti taniṣṭha ekaśūlayopatṛṇatti //
BhārŚS, 7, 14, 15.2 indrāgnibhyāṃ tvā juṣṭām utkṛntāmīti parivāsayati //
BhārŚS, 7, 15, 8.0 sruveṇājyam ādāyābhijuhoti tvām u te dadhire havyavāham iti //
BhārŚS, 7, 15, 8.0 sruveṇājyam ādāyābhijuhoti tvām u te dadhire havyavāham iti //
BhārŚS, 7, 18, 4.2 saṃ te manasā manaḥ saṃ prāṇena juṣṭaṃ devebhyaḥ /
BhārŚS, 7, 20, 1.0 pārśvena vasāhomaṃ prayauti śrīr asy agnis tvā śrīṇātv iti //
BhārŚS, 7, 21, 13.0 adbhyas tvauṣadhībhya iti pratiprasthātā barhiṣi lepaṃ nimārṣṭi //
BhārŚS, 7, 22, 1.0 ekādaśānūyājān iṣṭvā pratyākramya juhvāṃ svarum aktvā juhvā svaruṃ juhoti dyāṃ te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BhārŚS, 7, 22, 17.0 trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha eṣa te yajño yajñapate devā gātuvida iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 2.1 te ha vācam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 3.1 atha ha prāṇam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 4.1 atha ha cakṣur ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 5.1 atha ha śrotram ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 6.1 atha ha mana ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 7.1 atha hemam āsanyaṃ prāṇam ūcus tvaṃ na udgāyeti /
BĀU, 1, 5, 17.2 yadā praiṣyan manyate 'tha putram āha tvaṃ brahma tvaṃ yajñas tvaṃ loka iti /
BĀU, 1, 5, 17.2 yadā praiṣyan manyate 'tha putram āha tvaṃ brahma tvaṃ yajñas tvaṃ loka iti /
BĀU, 1, 5, 17.2 yadā praiṣyan manyate 'tha putram āha tvaṃ brahma tvaṃ yajñas tvaṃ loka iti /
BĀU, 2, 1, 1.2 sa hovācājātaśatruṃ kāśyaṃ brahma te bravāṇīti /
BĀU, 2, 1, 14.4 sa hovāca gārgyaḥ upa tvāyānīti //
BĀU, 2, 1, 15.2 vy eva tvā jñapayiṣyāmīti /
BĀU, 2, 4, 1.2 hanta te 'nayā kātyāyanyāntaṃ karavāṇīti //
BĀU, 2, 4, 2.3 yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syāt /
BĀU, 2, 4, 4.3 vyākhyāsyāmi te /
BĀU, 2, 5, 16.2 tad etad ṛṣiḥ paśyann avocat tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
BĀU, 2, 5, 16.3 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāceti //
BĀU, 2, 5, 17.4 sa vāṃ madhu pravocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām iti //
BĀU, 2, 5, 17.4 sa vāṃ madhu pravocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām iti //
BĀU, 3, 1, 2.1 tān hovāca brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā gā udajatām iti /
BĀU, 3, 1, 2.7 sa hainaṃ papraccha tvaṃ nu khalu no yājñavalkya brahmiṣṭho 'sī3 iti /
BĀU, 3, 3, 1.8 sa tvā pṛcchāmi yājñavalkya kva pārikṣitā abhavann iti //
BĀU, 3, 4, 1.3 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.4 yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.5 yo 'pānenāpāniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.6 yo vyānena vyaniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.7 ya udānenodaniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.8 eṣa ta ātmā sarvāntaraḥ //
BĀU, 3, 4, 2.3 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 2.9 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 5, 1.3 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 6, 1.24 mā te mūrdhā vyapaptat /
BĀU, 3, 7, 1.6 so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti /
BĀU, 3, 7, 1.9 vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati /
BĀU, 3, 7, 1.15 tac cet tvaṃ yājñavalkya sūtram avidvāṃs taṃ cāntaryāmiṇaṃ brahmagavīr udajase mūrdhā te vipatiṣyati /
BĀU, 3, 7, 1.15 tac cet tvaṃ yājñavalkya sūtram avidvāṃs taṃ cāntaryāmiṇaṃ brahmagavīr udajase mūrdhā te vipatiṣyati /
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 4.1 yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 7.1 yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 8.1 yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 13.1 yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 14.1 yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 16.2 yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 19.1 yaḥ śrotre tiṣṭhañchrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 22.1 yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 23.1 yo retasi tiṣṭhan retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 23.4 eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 8, 1.3 na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 8, 5.1 sā hovāca namas te 'stu yājñavalkya yo ma etaṃ vyavoco 'parasmai dhārayasveti pṛccha gārgīti //
BĀU, 3, 8, 12.2 na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti /
BĀU, 3, 9, 18.2 tvāṃ svid ime brāhmaṇā aṅgārāvakṣayaṇam akratā3 iti //
BĀU, 3, 9, 26.1 kasmin nu tvaṃ cātmā ca pratiṣṭhitau stha iti /
BĀU, 3, 9, 26.19 taṃ cen me na vivakṣyasi mūrdhā te vipatiṣyatīti /
BĀU, 3, 9, 27.1 atha hovāca brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcchatu /
BĀU, 3, 9, 27.3 yo vaḥ kāmayate taṃ vaḥ pṛcchāmi sarvān vā vaḥ pṛcchāmīti /
BĀU, 3, 9, 27.3 yo vaḥ kāmayate taṃ vaḥ pṛcchāmi sarvān vā vaḥ pṛcchāmīti /
BĀU, 3, 9, 27.3 yo vaḥ kāmayate taṃ vaḥ pṛcchāmi sarvān vā vaḥ pṛcchāmīti /
BĀU, 4, 1, 2.1 yat te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 2.5 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 3.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 3.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 4.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 4.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 5.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 5.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 6.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 6.5 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 1, 7.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 7.6 abravīt tu te tasyāyatanaṃ pratiṣṭhām /
BĀU, 4, 2, 1.1 janako ha vaidehaḥ kūrcād upāvasarpann uvāca namas te 'stu yājñavalkya /
BĀU, 4, 2, 1.6 atha vai te 'haṃ tad vakṣyāmi yatra gamiṣyasīti /
BĀU, 4, 2, 4.15 sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase /
BĀU, 4, 2, 4.16 namas te 'stu /
BĀU, 4, 5, 2.3 hanta te 'nayā katyāyanyāntaṃ karavāṇīti //
BĀU, 4, 5, 3.5 tathaiva te jīvitaṃ syāt /
BĀU, 4, 5, 5.4 bhavaty etad vyākhyāsyāmi te /
BĀU, 5, 14, 7.5 namas te turīyāya darśatāya padāya parorajase /
BĀU, 5, 15, 1.2 tat tvam pūṣann apāvṛṇu satyadharmāya dṛṣṭaye /
BĀU, 5, 15, 1.4 yat te rūpaṃ kalyāṇatamam tat te paśyāmi yo 'sāvasau puruṣaḥ so 'ham asmi /
BĀU, 5, 15, 1.4 yat te rūpaṃ kalyāṇatamam tat te paśyāmi yo 'sāvasau puruṣaḥ so 'ham asmi /
BĀU, 5, 15, 1.8 yuyodhy asmajjuhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
BĀU, 6, 1, 7.3 taddhovāca yasmin va utkrānta idaṃ śarīraṃ pāpīyo manyate sa vo vasiṣṭha iti //
BĀU, 6, 1, 7.3 taddhovāca yasmin va utkrānta idaṃ śarīraṃ pāpīyo manyate sa vo vasiṣṭha iti //
BĀU, 6, 1, 13.3 na vai śakṣyāmas tvad ṛte jīvitum iti /
BĀU, 6, 1, 14.1 sā ha vāg uvāca yad vā ahaṃ vasiṣṭhāsmi tvaṃ tadvasiṣṭho 'sīti /
BĀU, 6, 1, 14.2 yad vā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho 'sīti cakṣuḥ /
BĀU, 6, 1, 14.3 yad vā ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti śrotram /
BĀU, 6, 1, 14.4 yad vā aham āyatanam asmi tvaṃ tadāyatanam asīti manaḥ /
BĀU, 6, 1, 14.5 yad vā ahaṃ prajātir asmi tvaṃ tatprajātir asīti retaḥ /
BĀU, 6, 1, 14.7 yad idaṃ kiṃcā śvabhya ā kṛmibhya ā kīṭapataṅgebhyas tat te 'nnam /
BĀU, 6, 2, 4.1 sa hovāca tathā nas tvaṃ tāta jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubhyam avocam /
BĀU, 6, 2, 4.1 sa hovāca tathā nas tvaṃ tāta jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubhyam avocam /
BĀU, 6, 2, 8.1 sa hovāca tathā nas tvam gautama māparādhās tava ca pitāmahāḥ /
BĀU, 6, 2, 8.1 sa hovāca tathā nas tvam gautama māparādhās tava ca pitāmahāḥ /
BĀU, 6, 2, 8.3 tāṃ tv ahaṃ tubhyaṃ vakṣyāmi /
BĀU, 6, 2, 8.4 ko hi tvaivaṃ bruvantam arhati pratyākhyātum iti //
BĀU, 6, 3, 1.2 yāvanto devās tvayi jātavedas tiryañco ghnanti puruṣasya kāmān /
BĀU, 6, 3, 1.5 tāṃ tvā ghṛtasya dhārayā yaje saṃrādhanīm ahaṃ svāhā //
BĀU, 6, 3, 5.1 athainam udyacchaty āmaṃsyāmaṃhi te mahi /
BĀU, 6, 4, 7.3 indriyena te yaśasā yaśa ādada iti /
BĀU, 6, 4, 8.1 sā ced asmai dadyād indriyeṇa te yaśasā yaśa ādadhāmīti /
BĀU, 6, 4, 9.3 sa tvam aṅgakaṣāyo 'si digdhaviddhām iva mādayemām amūṃ mayīti //
BĀU, 6, 4, 10.2 indriyeṇa te retasā reta ādada iti /
BĀU, 6, 4, 11.2 indriyeṇa te retasā reta ādadhāmīti /
BĀU, 6, 4, 12.3 prāṇāpānau ta ādade 'sāviti /
BĀU, 6, 4, 12.5 putrapaśūṃs ta ādade 'sāviti /
BĀU, 6, 4, 12.7 iṣṭāsukṛte ta ādade 'sāviti /
BĀU, 6, 4, 12.9 āśāparākāśau ta ādade 'sāviti /
BĀU, 6, 4, 20.2 amo 'ham asmi sā tvam /
BĀU, 6, 4, 20.3 sā tvam asy amo 'ham /
BĀU, 6, 4, 20.4 sāmāham asmi ṛk tvam /
BĀU, 6, 4, 20.5 dyaur ahaṃ pṛthivī tvam /
BĀU, 6, 4, 21.4 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
BĀU, 6, 4, 21.6 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajau //
BĀU, 6, 4, 22.2 taṃ te garbhaṃ havāmahe daśame māsi sūtaye /
BĀU, 6, 4, 22.4 vāyur diśāṃ yathā garbha evaṃ garbhaṃ dadhāmi te 'sāviti //
BĀU, 6, 4, 23.3 evā te garbha ejatu sahāvaitu jarāyuṇā /
BĀU, 6, 4, 24.4 mayi prāṇāṃs tvayi manasā juhomi svāhā /
BĀU, 6, 4, 25.3 bhūs te dadhāmi bhuvas te dadhāmi svas te dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
BĀU, 6, 4, 25.3 bhūs te dadhāmi bhuvas te dadhāmi svas te dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
BĀU, 6, 4, 25.3 bhūs te dadhāmi bhuvas te dadhāmi svas te dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
BĀU, 6, 4, 25.3 bhūs te dadhāmi bhuvas te dadhāmi svas te dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
BĀU, 6, 4, 27.2 yas te stanaḥ śaśayo yo mayobhūr yo ratnadhā vasuvid yaḥ sudatraḥ /
BĀU, 6, 4, 28.3 sā tvaṃ vīravatī bhava yāsmān vīravato 'karad iti /
Chāndogyopaniṣad
ChU, 1, 5, 2.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 5, 2.2 raśmīṃs tvaṃ paryāvartayāt /
ChU, 1, 5, 2.3 bahavo vai te bhaviṣyanti /
ChU, 1, 5, 4.1 etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca /
ChU, 1, 5, 4.2 prāṇāṃs tvaṃ bhūmānam abhigāyatād bahavo vai me bhaviṣyantīti //
ChU, 1, 7, 9.1 kaṃ te kāmam āgāyānīti /
ChU, 1, 8, 3.1 sa ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvāca hanta tvā pṛcchānīti /
ChU, 1, 8, 6.1 taṃ ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvācāpratiṣṭhitaṃ vai kila te dālbhya sāma /
ChU, 1, 8, 6.2 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti //
ChU, 1, 8, 6.2 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti //
ChU, 1, 8, 8.2 antavad vai kila te śālāvatya sāma /
ChU, 1, 8, 8.3 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti /
ChU, 1, 8, 8.3 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti /
ChU, 1, 10, 9.1 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 10.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 11.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti /
ChU, 1, 11, 4.2 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 5.5 tāṃ ced avidvān prāstoṣyo mūrdhā te vipatiṣyat tathoktasya mayeti //
ChU, 1, 11, 6.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 7.4 tāṃ ced avidvān udagāsyo mūrdhā te vyapatiṣyat tathoktasya mayeti //
ChU, 1, 11, 8.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 9.4 tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti //
ChU, 2, 22, 3.5 indraṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā prativakṣyatīty enaṃ brūyāt //
ChU, 2, 22, 4.2 prajāpatiṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratipekṣyatītyenaṃ brūyāt /
ChU, 2, 22, 4.4 mṛtyuṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā pratidhakṣyatītyenaṃ brūyāt //
ChU, 2, 24, 4.2 paśyema tvā vayaṃ rāhumājyāyoā iti //
ChU, 2, 24, 8.2 paśyema tvā vayaṃ vairāhumājyāyoā iti //
ChU, 2, 24, 12.3 paśyema tvā vayaṃ sāmrāhumājyāyoā iti //
ChU, 4, 1, 2.3 ho ho 'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan mā prasāṅkṣīs tat tvāṃ mā pradhākṣīr iti //
ChU, 4, 1, 8.2 taṃ hābhyuvāda tvaṃ nu bhagavaḥ sayugvā raikva iti /
ChU, 4, 2, 3.1 tam u ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhir astv iti /
ChU, 4, 4, 2.2 nāham etad veda tāta yadgotras tvam asi /
ChU, 4, 4, 2.3 bahv aham carantī paricāriṇī yauvane tvām alabhe /
ChU, 4, 4, 2.4 sāham etan na veda yadgotras tvam asi /
ChU, 4, 4, 2.6 satyakāmo nāma tvam asi /
ChU, 4, 4, 4.5 sā mā pratyabravīd bahv aham carantī paricāriṇī yauvane tvām alabhe /
ChU, 4, 4, 4.6 sāham etan na veda yadgotras tvam asi /
ChU, 4, 4, 4.8 satyakāmo nāma tvam asīti /
ChU, 4, 4, 5.4 upa tvā neṣye na satyād agā iti /
ChU, 4, 5, 2.1 brahmaṇaś ca te pādaṃ bravāṇi iti /
ChU, 4, 6, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 7, 1.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 8, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 9, 2.2 ko nu tvānuśaśāseti /
ChU, 4, 10, 2.2 mā tvā agnayaḥ paripravocan /
ChU, 4, 14, 1.2 upakosalaiṣā somya te 'smadvidyātmavidyā ca /
ChU, 4, 14, 1.3 ācāryas tu te gatiṃ vakteti /
ChU, 4, 14, 2.3 ko nu tvānuśaśāseti /
ChU, 4, 14, 2.6 kiṃnu somya kila te 'vocann iti //
ChU, 4, 14, 3.2 lokān vāva kila somya te 'vocan /
ChU, 4, 14, 3.3 ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti /
ChU, 5, 1, 7.3 yasmin va utkrānte śarīraṃ pāpiṣṭhataram iva dṛśyeta sa vaḥ śreṣṭha iti //
ChU, 5, 1, 12.4 tvaṃ naḥ śreṣṭho 'si /
ChU, 5, 1, 13.2 yad ahaṃ vasiṣṭho 'smi tvaṃ tadvasiṣṭho 'sīti /
ChU, 5, 1, 13.4 yad ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti //
ChU, 5, 1, 14.2 yad ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti /
ChU, 5, 1, 14.4 yad aham āyatanam asmi tvaṃ tadāyatanam asīti //
ChU, 5, 2, 6.3 amā hi te sarvam idam /
ChU, 5, 3, 1.3 kumārānu tvā aśiṣat piteti /
ChU, 5, 3, 4.4 taṃ hovācānanuśiṣya vāva kila mā bhagavān abravīd anu tvāśiṣam iti //
ChU, 5, 3, 5.3 sa hovāca yathā mā tvaṃ tadaitān avado yathāham eṣāṃ naikaṃcana veda /
ChU, 5, 3, 5.4 yady aham imān avediṣyaṃ kathaṃ te nāvakṣyam iti //
ChU, 5, 3, 6.7 tavaiva rājan mānuṣaṃ vittam /
ChU, 5, 3, 7.3 yathā mā tvaṃ gautamāvadaḥ /
ChU, 5, 3, 7.4 yatheyaṃ na prāk tvattaḥ purā vidyā brāhmaṇān gacchati /
ChU, 5, 11, 7.2 prātar vaḥ prativaktāsmīti /
ChU, 5, 12, 1.1 aupamanyava kaṃ tvam ātmānam upāssa iti /
ChU, 5, 12, 1.3 eṣa vai sutejā ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 12, 1.4 tasmāt tava sutaṃ prasutam āsutaṃ kule dṛśyate //
ChU, 5, 12, 2.4 mūrdhā te vyapatiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 13, 1.2 prācīnayogya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 13, 1.4 eṣa vai viśvarūpa ātmā vaiśvānaro yaṃ tvam ātmānam upāste /
ChU, 5, 13, 1.5 tasmāt tava bahu viśvarūpaṃ kule dṛśyate //
ChU, 5, 14, 1.2 vaiyāghrapadya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 14, 1.4 eṣa vai pṛthagvartmātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 14, 1.5 tasmāt tvāṃ pṛthag balaya āyanti pṛthag rathaśreṇayo 'nuyanti //
ChU, 5, 14, 2.4 prāṇas ta udakramiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 15, 1.2 śārkarākṣya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 15, 1.4 eṣa vai bahula ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 15, 1.5 tasmāt tvaṃ bahulo 'si prajayā ca dhanena ca //
ChU, 5, 15, 2.4 saṃdehas te vyaśīryad yan māṃ nāgamiṣya iti //
ChU, 5, 16, 1.2 vaiyāghrapadya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 16, 1.4 eṣa vai rayir ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 16, 1.5 tasmāt tvaṃ rayimān puṣṭimān asi //
ChU, 5, 16, 2.4 bastis te vyabhetsyad yan māṃ nāgamiṣya iti //
ChU, 5, 17, 1.2 gautama kaṃ tvam ātmānam upāssa iti /
ChU, 5, 17, 1.4 eṣa vai pratiṣṭhātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 17, 1.5 tasmāt tvaṃ pratiṣṭhito 'si prajayā ca paśubhiś ca //
ChU, 5, 17, 2.4 pādau te vyamlāsyetāṃ yan māṃ nāgamiṣya iti //
ChU, 5, 18, 1.2 ete vai khalu yūyaṃ pṛthag ivemam ātmānaṃ vaiśvānaraṃ vidvāṃso 'nnam attha /
ChU, 6, 7, 3.3 evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalā atiśiṣṭā syāt /
ChU, 6, 7, 6.1 evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalātiśiṣṭābhūt /
ChU, 6, 8, 7.4 tat tvam asi śvetaketo iti /
ChU, 6, 9, 4.4 tat tvam asi śvetaketo iti /
ChU, 6, 10, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 11, 3.6 tat tvam asi śvetaketo iti /
ChU, 6, 12, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 13, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 14, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 15, 3.4 tat tvam asi śvetaketo iti /
ChU, 6, 16, 3.5 tat tvam asi śvetaketo iti /
ChU, 7, 1, 1.3 tatas ta ūrdhvaṃ vakṣyāmīti /
ChU, 7, 15, 2.2 dhik tvāstv ity evainam āhuḥ /
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 8, 9, 3.2 etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi /
ChU, 8, 10, 4.9 etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi /
ChU, 8, 11, 3.2 etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 7, 2, 10.0 dadhiśeṣaṃ srucyānīyodaṅṅāvṛtya prāśnīyāt tava somavrate vayaṃ manastanūṣu piprataḥ prajāvanto aśīmahīti //
DrāhŚS, 7, 3, 1.3 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata evamasyūrjaṃ bibhradvaḥ /
DrāhŚS, 7, 3, 4.3 uparṣabhasya retasyupendra tava vīrya iti //
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 9, 1, 16.2 samanyā yantīti vā samudraṃ vaḥ prahiṇomīti vā //
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
DrāhŚS, 9, 4, 11.0 yam adhvaryur bhakṣaṃ prayacchan manyeta tasya manasopahūya kastvā kaṃ bhakṣayāmīti bhakṣayeyuḥ //
DrāhŚS, 10, 2, 10.0 taṃ pratidadhānamanumantrayeta vaiṇāvatāya pratidhatsva śaṅkuṃ māpaproṣṭa mo te 'tipaptad brahmaṇo guptyai vidhṛtyai dhārayātreti //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 10, 3, 4.1 tvaṃ vāg asi /
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 7.1 atha sarvaṃ samastena tasmai te subhoḥ subhuvo bhūyāsma /
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
DrāhŚS, 10, 4, 9.1 tāṃ mukhenorasā bāhubhyāmiti spṛṣṭvārohed vasavas tvā gāyatreṇa chandasārohantu /
DrāhŚS, 10, 4, 9.3 rājyāya rudrās tvā traiṣṭubhena chandasārohantu /
DrāhŚS, 10, 4, 9.5 vairājyāyādityāstvā jāgatena chandasārohantu /
DrāhŚS, 10, 4, 9.7 svārājyāya viśve tvā devā ānuṣṭubhena chandasārohantu /
DrāhŚS, 10, 4, 10.0 athaitair eva devatā udasya rājyaśabdaṃ cāmunā tvā chandasārohāmīti vairājapañcamair iti gautamaḥ //
DrāhŚS, 10, 4, 13.0 āruhya japet syonām āsadaṃ sukhadām āsadaṃ namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 11, 1, 9.0 prāṇāya tvetyūrdhvamullikhedapānāya tvetyavāñcam //
DrāhŚS, 11, 1, 9.0 prāṇāya tvetyūrdhvamullikhedapānāya tvetyavāñcam //
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
DrāhŚS, 11, 3, 10.0 dhik tvā jālmi puṃścali grāmasya mārjani puruṣasya puruṣasya śiśnapraṇejanīti brahmacārī //
DrāhŚS, 12, 2, 3.0 dhūma udite tveṣas te dhūma ṛṇvatīti //
DrāhŚS, 12, 3, 9.0 prāśitramāhriyamāṇaṃ pratimantrayeta mitrasya tvā cakṣuṣā pratipaśyāmīti //
DrāhŚS, 12, 3, 10.0 apa ācamya devasya tveti pratigṛhṇīyāt //
DrāhŚS, 12, 3, 11.0 vyūhya tṛṇāni purastād daṇḍaṃ sādayet pṛthivyāstvā nābhau sādayāmīti //
DrāhŚS, 12, 3, 12.0 aṅguṣṭhenānāmikayā cādāyāgneṣ ṭvāsyena prāśnāmīti prāśnīyāt //
DrāhŚS, 12, 3, 14.0 apa ācamyorasi pāṇiṃ nidadhītendrasya tvā jaṭhare sādayāmīti //
DrāhŚS, 12, 3, 23.2 akṣito'sya kṣityai tvā /
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 12, 4, 1.1 samidhaṃ prasthānīyām anumantrayeta deva savitar etat te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava /
DrāhŚS, 12, 4, 22.2 tena mā vājinaṃ kuru tasya te vājipītasyopahūtaḥ /
DrāhŚS, 12, 4, 22.5 ṛtūnāṃ tvā vājināṃ vājinaṃ bhakṣayāmīti vobhābhyāṃ vobhābhyāṃ vā //
DrāhŚS, 13, 2, 7.2 susaṃdṛśaṃ tvā vayaṃ maghavan mandiṣīmahi /
DrāhŚS, 13, 2, 7.3 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśāṁ anu yojā nvindra te harī iti dvitīyā /
DrāhŚS, 13, 2, 10.3 mā te vyoma saṃdṛśi /
DrāhŚS, 13, 3, 9.0 yatrainānadhvaryur āsajet tatropatiṣṭherann eṣa te rudra bhāgas tenāvasena paro mūjavato 'tīhi kṛttivāsāḥ pinākahasto 'vatatadhanvom iti //
DrāhŚS, 13, 4, 7.2 yat te pavitram arciṣyagne vitatamantarā /
DrāhŚS, 13, 4, 12.0 saṃ tvā hinvantītyeteṣāṃ pūrvaḥ pūrvaḥ stobha uttaramuttaraṃ nidhanam //
DrāhŚS, 14, 2, 5.1 taṃ hiraṇyam antardhāyābhimṛśeyur aṃśur aṃśuṣ ṭe deva /
DrāhŚS, 14, 2, 5.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
DrāhŚS, 14, 2, 5.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
DrāhŚS, 14, 2, 5.5 svasti te deva soma sutyām udṛcam aśīyeti //
DrāhŚS, 14, 3, 7.2 madhu hutam indratame 'gnāv aśyāma te deva gharma namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 14, 3, 7.2 madhu hutam indratame 'gnāv aśyāma te deva gharma namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 15, 3, 3.0 ūrdhvaṃ prathamād rātriparyāyād yatra syād amuṣmai tveti taṃ jinveti tatra brūyāt //
DrāhŚS, 15, 3, 8.2 vasukāya tvā vasyaṣṭaye tvā veṣaśriye tvā /
DrāhŚS, 15, 3, 8.2 vasukāya tvā vasyaṣṭaye tvā veṣaśriye tvā /
DrāhŚS, 15, 3, 8.2 vasukāya tvā vasyaṣṭaye tvā veṣaśriye tvā /
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
Gautamadharmasūtra
GautDhS, 3, 6, 9.1 agne tvaṃ pārayeti mahāvyāhṛtibhirjuhuyāt kūṣmāṇḍaiś cājyam //
GautDhS, 3, 9, 5.1 āpyāyasva saṃ te payāṃsi navonava iti caitābhis tarpaṇam ājyahomo haviṣaś cānumantraṇamupasthānaṃ candramasaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 3.0 amuṣmai tvā juṣṭaṃ nirvapāmīti devatānāmādeśaṃ sakṛd dvis tūṣṇīm //
GobhGS, 1, 7, 25.0 aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cāṅgulibhyām abhisaṃgṛhya prākśas trir utpunāti devas tvā savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti sakṛd yajuṣā dvis tūṣṇīm //
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 2, 2, 16.0 avasiktāyāḥ savyena pāṇināñjalim upodgṛhya dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭham uttānaṃ gṛhītvaitāḥ ṣaṭ pāṇigrahaṇīyā japati gṛbhṇāmi ta iti //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 7, 8.0 triḥśvetayā ca śalalyā yās te rāke sumataya iti //
GobhGS, 2, 7, 21.0 jātarūpeṇa vādāya kumārasya mukhe juhoti medhāṃ te mitrāvaruṇāv ityetayarcā sadasaspatim adbhutam iti ca //
GobhGS, 2, 8, 4.0 atha japati yat te susīma iti yathāyaṃ na pramīyeta putro janitryā adhīti //
GobhGS, 2, 8, 22.0 paśūnāṃ tvā hiṅkāreṇābhijighrāmīty abhijighrya yathārtham //
GobhGS, 2, 10, 26.0 utsṛjyāpām añjalim ācāryo dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇāti devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti //
GobhGS, 2, 10, 31.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvālabhya prajāpataye tvā paridadāmy asāv iti //
GobhGS, 2, 10, 32.0 savyena savyaṃ devāya tvā savitre paridadāmy asāv iti //
GobhGS, 3, 4, 28.0 ācāryaṃ sapariṣatkam abhyetyācāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bhūyāsam iti //
GobhGS, 3, 4, 32.0 āsthātā te jayatu jetvānīty ātiṣṭhati //
GobhGS, 3, 7, 13.0 sakṛtsaṃgṛhītān darvyā saktūn kṛtvā pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti //
GobhGS, 3, 10, 20.0 hutvā cānumantrayetānu tvā mātā manyatām iti //
GobhGS, 3, 10, 21.0 yavamatībhir adbhiḥ prokṣed aṣṭakāyai tvā juṣṭāṃ prokṣāmīti //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 18.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti //
GobhGS, 4, 3, 18.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti //
GobhGS, 4, 3, 19.0 madhyamāyāṃ savyottānau namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
GobhGS, 4, 3, 19.0 madhyamāyāṃ savyottānau namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
GobhGS, 4, 3, 20.0 uttamāyāṃ dakṣiṇottānau namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
GobhGS, 4, 3, 20.0 uttamāyāṃ dakṣiṇottānau namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
GobhGS, 4, 3, 21.0 athāñjalikṛto japati namo vaḥ pitaraḥ pitaro namo va iti //
GobhGS, 4, 3, 21.0 athāñjalikṛto japati namo vaḥ pitaraḥ pitaro namo va iti //
GobhGS, 4, 3, 23.0 piṇḍān avekṣate sado vaḥ pitaro deṣmeti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
GobhGS, 4, 9, 19.0 hatas te atriṇā kṛmir iti kṛmimantaṃ deśam adbhir abhyukṣan japet //
Gopathabrāhmaṇa
GB, 1, 1, 14, 2.0 namas te astu bhagavan //
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
GB, 1, 1, 31, 12.0 kiṃ saumya ta ācāryo 'dhyetīti //
GB, 1, 1, 31, 15.0 yan nu khalu saumyāsmābhiḥ sarve vedā mukhato gṛhītāḥ kathaṃ ta evam ācāryo bhāṣate //
GB, 1, 1, 31, 23.0 sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 1, 31, 24.0 sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ //
GB, 1, 1, 32, 5.0 sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ //
GB, 1, 1, 32, 15.0 tvaṃ mā yaṃ praśnam aprākṣīr na taṃ vyavocam //
GB, 1, 1, 32, 16.0 tvām upaiṣyāmi //
GB, 1, 1, 32, 18.0 sa hovācātra vā upetaṃ ca sarvaṃ ca kṛtaṃ pāpakena tvā yānena carantam āhuḥ //
GB, 1, 1, 32, 20.0 taṃ te dadāmi //
GB, 1, 1, 32, 29.0 tad u te prabravīmi pracodayāt savitā yābhir etīti //
GB, 1, 1, 33, 37.0 etaddha smaitad vidvāṃsam opākārim āsastur brahmacārī te saṃsthita ity athaita āsastur ācita iva cito babhūva //
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 2, 5, 4.0 namo vāṃ bhagavantau kau nu bhagavantāv iti //
GB, 1, 2, 5, 6.0 sa hovāca namo vāṃ bhagavantau tadākīyatām iti //
GB, 1, 2, 5, 10.0 sa hovāca namo vāṃ bhagavantau kiṃ puṇyam iti //
GB, 1, 2, 10, 5.0 atha vayaṃ tavaivātimānenānādyāḥ smaḥ //
GB, 1, 2, 17, 6.0 divi tvātrir adhārayat sūryā māsāya kartava iti //
GB, 1, 2, 18, 15.0 kena nu tvaṃ śamayiṣyasīti //
GB, 1, 2, 18, 22.0 te śaṃyumātharvaṇam āsīnaṃ prāpyocur namas te astu bhagavann aśvaḥ śamyeteti //
GB, 1, 2, 21, 1.0 agniṃ tvāhur vaiśvānaraṃ sadanān pradahanv agāḥ sa no devatrādhibrūhi mā riṣāmā vayaṃ taveti //
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 3, 6, 6.0 taṃ yata eva prapannaṃ dadhre tata evam anupratipedire te ha svaidāyanaṃ śaunakam ūcuḥ svaidāyana tvaṃ vai no brahmiṣṭho 'sīti //
GB, 1, 3, 6, 7.0 tvayemaṃ vīreṇa pratisaṃyatāmahā iti //
GB, 1, 3, 11, 3.0 kiṃdevatyaṃ te gavīḍāyām //
GB, 1, 3, 11, 43.0 etac ced vettha gautama hutaṃ te yady u na vetthāhutaṃ ta iti brāhmaṇam //
GB, 1, 3, 11, 43.0 etac ced vettha gautama hutaṃ te yady u na vetthāhutaṃ ta iti brāhmaṇam //
GB, 1, 3, 13, 2.0 pṛcchāmi tveva bhavantam iti //
GB, 1, 3, 13, 7.0 kā te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 14.0 kā te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 21.0 kā te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 28.0 kā te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 35.0 kā te vidyā kā prāyaścittir iti //
GB, 1, 3, 14, 3.0 evaṃ cen nāvakṣyo mūrdhā te vyapatiṣyad iti //
GB, 1, 3, 14, 4.0 hanta tu te tad vakṣyāmi yathā te na vipatiṣyatīti //
GB, 1, 3, 14, 4.0 hanta tu te tad vakṣyāmi yathā te na vipatiṣyatīti //
GB, 1, 3, 15, 7.0 teṣāṃ yaḥ sakṛd agnihotram ajuhot tam itarāv apṛcchatāṃ kasmai tvaṃ juhoṣīti //
GB, 1, 3, 15, 10.0 teṣāṃ yo dvir ajuhot tam itarāv apṛcchatāṃ kābhyāṃ tvaṃ juhoṣīti //
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
GB, 1, 3, 20, 3.0 itthaṃ ced vo 'pasamavatsur hanta vo 'haṃ madhye dīkṣā iti //
GB, 1, 3, 20, 3.0 itthaṃ ced vo 'pasamavatsur hanta vo 'haṃ madhye dīkṣā iti //
GB, 1, 3, 20, 4.0 ta ūcur naiva tvā vidma na jānīmaḥ //
GB, 1, 3, 20, 8.0 mohiṣyati vo yajñaḥ sarve te dīkṣayiṣyatheti //
GB, 1, 3, 20, 12.0 bhūyo vaḥ pṛcchāmaḥ //
GB, 1, 3, 20, 17.0 reto ha vo ya etasmin saṃvatsare brāhmaṇās tad abhaviṣyaṃs te bodhimatā bhaviṣyatheti //
GB, 1, 4, 24, 2.0 tam ācāryaḥ papraccha kumāra kati te pitā saṃvatsarasyāhāny amanyateti //
GB, 1, 5, 2, 24.0 tasya ha pitā mukham udīkṣyovāca vettha nu tvam āyuṣmant saṃvatsarasya gādhapratiṣṭhe iti //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 11, 6.0 yajasvaiva hanta tu te tad vakṣyāmi //
GB, 1, 5, 12, 1.2 anu tvārabhe /
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 13, 1.2 anu tvārabhe /
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 14, 1.2 anu tvārabhe /
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
GB, 1, 5, 24, 6.1 yo brahmavit so 'bhikaro 'stu vaḥ śivo dhiyā dhīro rakṣatu dharmam etam /
GB, 1, 5, 24, 6.2 mā vaḥ pramattām amṛtāc ca yajñāt karmācca yenānaṅgiraso 'piyāsīt //
GB, 2, 1, 2, 37.0 sūryasya tvā cakṣuṣā pratīkṣa ity abravīt //
GB, 2, 1, 2, 40.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīty abravīt //
GB, 2, 1, 2, 42.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
GB, 2, 1, 2, 45.0 agneṣ ṭvāsyena prāśnāmīty abravīt //
GB, 2, 1, 2, 48.0 indrasya tvā jaṭhare sādayāmīty abravīt //
GB, 2, 1, 4, 25.0 deva savitar etat te prāhety āha prasūtyai //
GB, 2, 1, 7, 18.0 akṣityai tvā //
GB, 2, 1, 7, 27.0 prajāpatim ahaṃ tvayā samakṣam ṛdhyāsam iti //
GB, 2, 1, 17, 13.0 athemāv abrūtāṃ na vā ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti //
GB, 2, 2, 3, 4.0 āpataye tvā gṛhṇāmīty āha //
GB, 2, 2, 3, 7.0 paripataye tvety āha //
GB, 2, 2, 4, 7.0 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ity āha //
GB, 2, 2, 4, 9.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
GB, 2, 2, 4, 9.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
GB, 2, 2, 4, 14.0 svasti te deva soma sutyām udṛcam aśīyety āha //
GB, 2, 2, 6, 1.0 yajño vai devebhya udakrāman na vo 'ham annaṃ bhaviṣyāmīti //
GB, 2, 2, 10, 9.0 taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti //
GB, 2, 2, 12, 8.0 yas te drapsa skandatīti //
GB, 2, 2, 12, 10.0 yas te aṃśur bāhucyuto dhiṣaṇāyā upasthād iti bāhubhir abhicyuto 'ṃśur adhiṣavaṇābhyām adhiskandati //
GB, 2, 2, 12, 11.0 adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam iti //
GB, 2, 2, 13, 4.0 so 'bravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitāḥ prajāḥ prajaniṣyante //
GB, 2, 2, 13, 4.0 so 'bravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitāḥ prajāḥ prajaniṣyante //
GB, 2, 2, 13, 10.0 raśmir asi kṣayāya tveti //
GB, 2, 2, 13, 13.0 pretir asi dharmaṇe tveti //
GB, 2, 2, 13, 25.0 ojo 'si pitṛbhyas tveti //
GB, 2, 2, 13, 27.0 tantur asi prajābhyas tveti //
GB, 2, 2, 13, 29.0 revad asy oṣadhībhyas tveti //
GB, 2, 2, 13, 31.0 pṛtanāṣāḍ asi paśubhyas tveti //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 20, 2.0 idaṃ te somyaṃ madhv iti hotā yajati //
GB, 2, 2, 20, 3.0 indra tvā vṛṣabhaṃ vayam iti brāhmaṇācchaṃsī //
GB, 2, 2, 21, 5.0 evā pāhi pratnathā mandatu tveti brāhmaṇācchaṃsī //
GB, 2, 2, 21, 6.0 arvāṅ ehi somakāmaṃ tvāhur iti potā //
GB, 2, 2, 21, 7.0 tavāyaṃ somas tvam ehy arvāṅ iti neṣṭā //
GB, 2, 2, 21, 7.0 tavāyaṃ somas tvam ehy arvāṅ iti neṣṭā //
GB, 2, 2, 22, 6.0 yuvo ratho adhvaro devavītaya iti bahūni vāha //
GB, 2, 2, 22, 9.0 ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha //
GB, 2, 2, 22, 11.0 ā vo vahantu saptayo raghuṣyada iti potā yajati //
GB, 2, 2, 22, 18.0 ā vām andhāṃsi madirāṇy agmanniti bahūni vāha //
GB, 2, 3, 5, 6.0 vaṣaṭkāra mā māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti //
GB, 2, 3, 6, 10.0 āpyāyasva saṃ te payāṃsīti dvābhyāṃ camasān āpyāyayanty abhirūpābhyām //
GB, 2, 3, 13, 1.0 mitrāvaruṇāv abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharataṃ maitrāvaruṇīyām //
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
GB, 2, 3, 13, 9.0 pra vo mitrāya gāyatety ukthamukham //
GB, 2, 3, 14, 1.0 indram abravīt tvaṃ na imaṃ yajñasyāṅgam anusamāhara brāhmaṇācchaṃsīyām //
GB, 2, 3, 14, 9.0 yad v evaindrāṇi sūryanyaṅgāni śaṃsatīndra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītir ity ṛcābhyanūktam //
GB, 2, 3, 14, 10.0 ā yāhi suṣumā hi ta ā no yāhi sutāvata iti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 3, 14, 11.0 ayam u tvā vicarṣaṇa ity ukthamukham //
GB, 2, 3, 15, 1.0 indrāgnī abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharatam acchāvākīyām //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 4, 1, 1.0 oṃ kayā naś citra ā bhuvat kayā tvaṃ na ūtyeti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 4, 1, 5.0 evā tvām indra vajrinn atreti paryāsaḥ //
GB, 2, 4, 2, 1.0 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam iti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 4, 2, 1.0 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam iti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 4, 2, 18.0 yūyaṃ pāta svastibhiḥ sadā na iti svastimatī rūpasamṛddhā //
GB, 2, 4, 3, 1.0 tarobhir vo vidadvasuṃ taraṇir it siṣāsatīty acchāvākasya stotriyānurūpau //
GB, 2, 4, 3, 8.0 pibā vardhasva tava ghā sutāsa iti yajati //
GB, 2, 4, 8, 6.0 viśvalopa viśvadāvasya tvāsañ juhomīty āha hotādvā //
GB, 2, 4, 9, 13.0 sa tvaṃ no nabhasas patir ity āha //
GB, 2, 4, 9, 19.0 ayaṃ te yonir ity araṇyor agniṃ samāropayet //
GB, 2, 4, 9, 22.0 yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa //
GB, 2, 4, 9, 23.0 ayaṃ te yonir ity ātmann agnīn samāropayet //
GB, 2, 4, 15, 3.0 ehy ū ṣu bravāṇi ta āgnir agāmi bhārata iti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 4, 15, 9.0 indrāvaruṇā yuvam adhvarāya na iti paryāsa aindrāvaruṇe //
GB, 2, 4, 15, 18.0 tad vai khalv ā vāṃ rājānāv adhvare vavṛtyām iti //
GB, 2, 4, 16, 3.0 vayam u tvām apūrvya yo na idamidaṃ pureti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 4, 16, 24.0 bṛhaspate yuvam indraś ca vasva iti yajati //
GB, 2, 4, 17, 3.0 adhā hīndra girvaṇa iyaṃ ta indra girvaṇa ity acchāvākasya stotriyānurūpau //
GB, 2, 4, 17, 9.0 saṃ vāṃ karmaṇā sam iṣā hinomīti paryāsa aindrāvaiṣṇavaḥ //
GB, 2, 5, 13, 2.0 te syāma deva varuṇeti maitrāvaruṇasya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 11.0 pariṣicyedhmamaṅktvābhyādadhāty ayaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva cenddhi vardhaya cāsmān prajayā paśubhirbrahmavarcasenānnādyena samedhaya svāheti //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 4, 1.0 kumāram āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanāyata iti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 4, 9.0 tam apareṇāgnim udañcam upaveśya hutoccheṣaṇaṃ prāśayati tvayi medhāṃ tvayi prajām ityetaiḥ saṃnataiḥ //
HirGS, 1, 4, 9.0 tam apareṇāgnim udañcam upaveśya hutoccheṣaṇaṃ prāśayati tvayi medhāṃ tvayi prajām ityetaiḥ saṃnataiḥ //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 15.0 āyuṣ ṭe viśvato dadhad iti //
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 9.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 7, 2.0 agnaye samidhamāhārṣaṃ bṛhate jātavedase yathā tvamagne samidhā samidhyasa evaṃ māṃ medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhetyekām //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 6.0 yatte agne tejas tenāham ityetair mantrair upatiṣṭhate mayi medhāṃ mayi prajām iti ca //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 11, 2.1 ṛtubhiṣṭvārtavair āyuṣe varcase /
HirGS, 1, 11, 5.2 tena vām āñje 'haṃ bhagena saha varcasā /
HirGS, 1, 11, 7.1 devasya tvā /
HirGS, 1, 11, 8.2 anagnaḥ sarvavṛkṣeṣu jāyase tvaṃ sapatnahā /
HirGS, 1, 12, 2.4 ayaṃ vām aśvinā ratho mā duḥkhe mā sukhe riṣat /
HirGS, 1, 12, 4.1 indrasya tvā vajreṇābhyupaviśāmi vaha kālaṃ vaha śriyaṃ mābhivaha hastyasi hastiyaśasamasi hastivarcasam asi hastiyaśasihastivarcasī bhūyāsam /
HirGS, 1, 12, 7.1 yaśo 'si yaśo 'haṃ tvayi bhūyāsam /
HirGS, 1, 12, 17.2 rāṣṭrabhṛdasyācāryāsandī mā tvadyoṣam /
HirGS, 1, 13, 4.1 samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim apigacchatāchidraḥ prajayā bhūyāsaṃ mā parāseci matpayaḥ /
HirGS, 1, 13, 8.2 pṛthivyāstvā nābhau sādayāmīḍāyāḥ pada iti pṛthivyāṃ pratiṣṭhāpya /
HirGS, 1, 13, 8.5 tejase tvā śriyai yaśase balāyānnādyāya prāśnāmīti triḥ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
HirGS, 1, 13, 19.3 tena tvāhaṃ pratigṛhṇāmi tvāmahaṃ brahmaṇā tvā mahyaṃ pratigṛhṇāmy asāv ityācamya //
HirGS, 1, 13, 19.3 tena tvāhaṃ pratigṛhṇāmi tvāmahaṃ brahmaṇā tvā mahyaṃ pratigṛhṇāmy asāv ityācamya //
HirGS, 1, 13, 19.3 tena tvāhaṃ pratigṛhṇāmi tvāmahaṃ brahmaṇā tvā mahyaṃ pratigṛhṇāmy asāv ityācamya //
HirGS, 1, 14, 2.2 pari tvā gireriha pari bhrātuḥ pari ṣvasuḥ /
HirGS, 1, 14, 4.3 indro vaḥ parikrośaḥ parikrośatu sarvadā /
HirGS, 1, 14, 4.5 indraḥ pāśena vaḥ siktvā mahyaṃ punar udājatu /
HirGS, 1, 15, 1.1 yadvo devāḥ prapaṇaṃ carāma devā dhanena dhanam icchamānāḥ /
HirGS, 1, 15, 3.1 yā ta eṣā rarāṭyā tanūr manyor mṛddhasya nāśinī tāṃ devā brahmacāriṇo vinayantu sumedhasaḥ /
HirGS, 1, 15, 3.2 yatta etanmukhe mataṃ rarāṭam ud iva vidhyasi /
HirGS, 1, 15, 3.3 ava dyām iva dhanvino hṛdo manyuṃ tanomi te /
HirGS, 1, 15, 5.2 avajihva nijihvikāva tvā haviṣā yaje /
HirGS, 1, 15, 6.2 ā te vācam āsyād ade manasyāṃ hṛdayād adhi /
HirGS, 1, 15, 6.3 aṅgād aṅgāt te vācam ādade yatra yatra nihitā vāktāṃ ta ādade /
HirGS, 1, 15, 6.3 aṅgād aṅgāt te vācam ādade yatra yatra nihitā vāktāṃ ta ādade /
HirGS, 1, 16, 1.3 saṃ te /
HirGS, 1, 16, 3.1 sig asi nasi vajro namaste astu mā mā hiṃsīḥ /
HirGS, 1, 16, 16.4 eṣa te vāyo /
HirGS, 1, 16, 16.6 etau te vāyū /
HirGS, 1, 16, 16.8 ete te vāyavaḥ /
HirGS, 1, 17, 6.2 tattvā yāmi /
HirGS, 1, 17, 6.3 tvaṃ no agne /
HirGS, 1, 17, 6.4 sa tvaṃ no agne /
HirGS, 1, 17, 6.5 tvamagne ayāsi /
HirGS, 1, 18, 1.1 indrāgnī vaḥ prasthāpayatām aśvināvabhirakṣatāṃ bṛhaspatir vo gopālaḥ pūṣā vaḥ punarudājatu /
HirGS, 1, 18, 1.1 indrāgnī vaḥ prasthāpayatām aśvināvabhirakṣatāṃ bṛhaspatir vo gopālaḥ pūṣā vaḥ punarudājatu /
HirGS, 1, 18, 1.1 indrāgnī vaḥ prasthāpayatām aśvināvabhirakṣatāṃ bṛhaspatir vo gopālaḥ pūṣā vaḥ punarudājatu /
HirGS, 1, 18, 3.1 saṃsthā stha saṃsthā vo bhūyāsthācyutā stha mā mā cyoḍhvaṃ māhaṃ bhavatībhyaś cauṣīḥ /
HirGS, 1, 18, 4.1 ūrjā vaḥ paśyāmy ūrjā mā paśyata /
HirGS, 1, 18, 4.3 sahasrapoṣaṃ vaḥ puṣyāsam /
HirGS, 1, 18, 5.9 namaste harase śociṣa iti ca //
HirGS, 1, 18, 6.2 tattvā yāmi /
HirGS, 1, 18, 6.3 tvaṃ no agne /
HirGS, 1, 18, 6.4 sa tvaṃ no agne /
HirGS, 1, 18, 6.5 tvamagne ayāsi /
HirGS, 1, 19, 7.8 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
HirGS, 1, 19, 7.8 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
HirGS, 1, 19, 7.9 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānām /
HirGS, 1, 19, 7.11 dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayatas te putrān savitābhirakṣatu /
HirGS, 1, 19, 7.11 dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayatas te putrān savitābhirakṣatu /
HirGS, 1, 19, 7.18 kravyādo mṛtyūn adharān pādayāmi dīrgham āyus tava jīvantu putrāḥ /
HirGS, 1, 19, 8.2 tat tvā yāmi /
HirGS, 1, 19, 8.3 tvaṃ no agne /
HirGS, 1, 19, 8.4 sa tvaṃ no agne /
HirGS, 1, 19, 8.5 tvam agne ayāsi /
HirGS, 1, 19, 8.8 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
HirGS, 1, 20, 1.5 sarasvati predam iva subhage vājinīvati tāṃ tvā viśvasya bhūtasya prajāyām asy agrataḥ /
HirGS, 1, 20, 1.6 gṛhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
HirGS, 1, 20, 1.7 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
HirGS, 1, 20, 2.7 tṛtīyo 'gniṣ ṭe patis turīyo 'haṃ manuṣyajāḥ /
HirGS, 1, 20, 2.9 paśūṃś ca mahyaṃ putrāṃś cāgnir dadāty atho tvām /
HirGS, 1, 20, 2.10 amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv ehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya /
HirGS, 1, 20, 2.10 amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv ehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya /
HirGS, 1, 20, 2.10 amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv ehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya /
HirGS, 1, 20, 2.11 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kuru /
HirGS, 1, 20, 3.3 tubhyaṃ ca saṃvananaṃ tad agnir anumanyatām ayam /
HirGS, 1, 20, 5.3 viśvā uta tvayā vayaṃ dhārā udanyā iva /
HirGS, 1, 21, 1.1 ekam iṣe viṣṇus tvānvetu /
HirGS, 1, 21, 1.2 dve ūrje viṣṇus tvānvetu /
HirGS, 1, 21, 1.3 trīṇi vratāya viṣṇus tvānvetu /
HirGS, 1, 21, 1.4 catvāri māyobhavāya viṣṇus tvānvetu /
HirGS, 1, 21, 1.5 pañca paśubhyo viṣṇus tvānvetu /
HirGS, 1, 21, 1.6 ṣaḍ rāyaspoṣāya viṣṇus tvānvetu /
HirGS, 1, 21, 1.7 sapta saptabhyo hotrābhyo viṣṇus tvānvetu /
HirGS, 1, 21, 2.2 sakhāyau saptapadāv abhūva sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ /
HirGS, 1, 21, 2.2 sakhāyau saptapadāv abhūva sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhāḥ /
HirGS, 1, 22, 14.5 tvaṃ nakṣatrāṇāṃ methy asi sa mā pāhi pṛtanyataḥ /
HirGS, 1, 22, 14.7 yas tvā dhruvam acyutaṃ saputraṃ sapautraṃ brahma veda dhruvā asmin putrāḥ pautrā bhavanti /
HirGS, 1, 23, 1.1 dhruvaṃ tvā brahma veda dhruvo 'ham asmiṃl loke 'smiṃś ca janapade bhūyāsam /
HirGS, 1, 23, 1.2 acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām /
HirGS, 1, 23, 1.3 aceṣṭaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc ceṣṭiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc ceṣṭatām /
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
HirGS, 1, 23, 1.5 nabhyaṃ tvā sarvasya veda nabhyam aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.6 madhyaṃ tvā sarvasya veda madhyam aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.7 tantiṃ tvā sarvasya veda tantir aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.8 methīṃ tvā sarvasya veda methy aham asya janapadasya bhūyāsam /
HirGS, 1, 23, 1.9 nābhiṃ tvā sarvasya veda nābhir aham asya janapadasya bhūyāsam /
HirGS, 1, 24, 1.1 agne prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ghorā tanūs tāmito nāśaya svāhā /
HirGS, 1, 24, 1.1 agne prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ghorā tanūs tāmito nāśaya svāhā /
HirGS, 1, 24, 1.2 vāyo prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.2 vāyo prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 2.2 bhūr bhagaṃ tvayi juhomi svāhā /
HirGS, 1, 24, 2.3 bhuvo yaśastvayi juhomi svāhā /
HirGS, 1, 24, 2.4 suvaḥ śriyaṃ tvayi juhomi svāhā /
HirGS, 1, 24, 2.5 bhūr bhuvaḥ suvas tviṣiṃ tvayi juhomi svāheti //
HirGS, 1, 24, 3.2 abhi tvā pañcaśākhena śivenāvidviṣāvatā /
HirGS, 1, 24, 4.3 saṃ tvā kāmasya yoktreṇa yuñjāny avimocanāya /
HirGS, 1, 24, 5.3 yā te patighnī tanūrjāraghnīṃ tvetāṃ karomi /
HirGS, 1, 24, 5.4 śivā tvaṃ mahyamedhi kṣurapavir jārebhyaḥ /
HirGS, 1, 25, 1.2 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
HirGS, 1, 25, 1.4 garbhaṃ te aśvināvubhāvādhattāṃ puṣkarasrajau /
HirGS, 1, 25, 1.6 taṃ te garbhaṃ havāmahe daśamāsyāya sūtavai /
HirGS, 1, 25, 1.8 vāyuryathā diśāṃ garbha evaṃ garbhaṃ dadhāmi te /
HirGS, 1, 25, 1.11 ā te garbho yonimetu pumānbāṇa iveṣudhim /
HirGS, 1, 25, 1.12 ā vīro atra jāyatāṃ putraste daśamāsyaḥ /
HirGS, 1, 25, 1.13 karomi te prājāpatyam ā garbho yonimetu te /
HirGS, 1, 25, 1.13 karomi te prājāpatyam ā garbho yonimetu te /
HirGS, 1, 25, 1.16 taistvaṃ garbhiṇī bhava sa jāyatāṃ vīratamaḥ svānām /
HirGS, 1, 25, 1.18 tena tvaṃ garbhiṇī bhava sā prasūr dhenugā bhava /
HirGS, 1, 26, 13.2 ayāś cāgne 'sy anabhiśastīśca satyamittvamayā asi /
HirGS, 1, 26, 14.3 tattvā yāmi /
HirGS, 1, 26, 14.4 tvaṃ no agne /
HirGS, 1, 26, 14.5 sa tvaṃ no agne /
HirGS, 1, 26, 14.6 tvamagne ayāmi /
HirGS, 1, 27, 1.3 tattvā yāmi /
HirGS, 1, 27, 1.4 tvaṃ no agne /
HirGS, 1, 27, 1.5 sa tvaṃ no agne /
HirGS, 1, 27, 1.6 tvamagne ayāmi /
HirGS, 1, 27, 1.11 devasya tvā /
HirGS, 1, 27, 2.2 tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema /
HirGS, 1, 27, 4.1 ā tvā kumārastaruṇa ā vatso jagatā saha /
HirGS, 1, 27, 4.2 ā tvā hiraṇmayaḥ kumbha ā dadhnaḥ kalaśairayanniva /
HirGS, 1, 27, 8.2 tṛṇaṃ vasānāḥ sumanā asi tvaṃ śaṃ na edhi dvipade śaṃ catuṣpade /
HirGS, 1, 28, 1.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
HirGS, 1, 28, 1.9 paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt /
HirGS, 1, 28, 1.10 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān /
HirGS, 1, 28, 1.16 tattvā yāmi /
HirGS, 1, 28, 1.17 tvaṃ no agne /
HirGS, 1, 28, 1.18 sa tvaṃ no agne /
HirGS, 1, 28, 1.19 tvamagne ayāmi /
HirGS, 1, 29, 2.1 kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃ yoḥ śaṃ yoḥ /
HirGS, 1, 29, 2.6 viśvā uta tvayā vayaṃ dhārā udanyā ivātigāhemahi dviṣaḥ /
HirGS, 2, 1, 3.2 tattvā yāmi /
HirGS, 2, 1, 3.3 tvaṃ no agne /
HirGS, 2, 1, 3.4 sa tvaṃ no agne /
HirGS, 2, 1, 3.5 tvamagne ayāsi /
HirGS, 2, 1, 3.11 yāste rāka iti dvābhyām ūrdhvaṃ sīmantam unnīyābhimantrayate /
HirGS, 2, 1, 3.13 vivṛttacakrā āsīnāstīre tubhyaṃ gaṅge /
HirGS, 2, 1, 3.14 viśvā uta tvayā vayaṃ dhārā udanyā ivātigāhemahi dviṣaḥ /
HirGS, 2, 2, 2.4 tattvā yāmi /
HirGS, 2, 2, 2.5 tvaṃ no agne /
HirGS, 2, 2, 2.6 sa tvaṃ no agne /
HirGS, 2, 2, 2.7 tvamagne ayāsi /
HirGS, 2, 2, 5.2 ābhiṣṭvāhaṃ daśabhirabhimṛśāmi daśamāsyāya sūtavā iti //
HirGS, 2, 2, 7.2 parāñcaṃ tvā nārvāñcaṃ tvaṣṭā badhnātu bandhane /
HirGS, 2, 3, 1.2 evaṃ te garbha ejatu saha jarāyuṇāvasarpatu /
HirGS, 2, 3, 2.3 vedo vai putranāmāsi jīva tvaṃ śaradaḥ śatam /
HirGS, 2, 3, 7.29 tāsāṃ tvaṃ kṛṣṇavartmane klomānaṃ hṛdayaṃ yakṛt /
HirGS, 2, 3, 8.2 yatte susīme hṛdayaṃ divi candramasi śritam /
HirGS, 2, 3, 8.4 veda te bhūmi hṛdayaṃ divi candramasi śritam /
HirGS, 2, 3, 9.2 bhūrṛcas tvayi juhomi svāhā /
HirGS, 2, 3, 9.3 bhuvo yajūṃṣi tvayi juhomi svāhā /
HirGS, 2, 3, 9.4 suvaḥ sāmāni tvayi juhomi svāhā /
HirGS, 2, 3, 9.5 bhūrbhuvaḥ suvaratharvāṅgirasas tvayi juhomi svāheti //
HirGS, 2, 3, 10.2 kṣetriyai tvā nirṛtyai tvā druho muñcāmi varuṇasya pāśāt /
HirGS, 2, 3, 10.2 kṣetriyai tvā nirṛtyai tvā druho muñcāmi varuṇasya pāśāt /
HirGS, 2, 3, 10.3 anāgasaṃ brahmaṇe tvā karomi śive te dyāvāpṛthivī ubhe ime /
HirGS, 2, 3, 10.3 anāgasaṃ brahmaṇe tvā karomi śive te dyāvāpṛthivī ubhe ime /
HirGS, 2, 3, 10.4 śaṃ te agniḥ sahādbhir astu śaṃ dyāvāpṛthivī sahauṣadhībhiḥ /
HirGS, 2, 3, 10.5 śamantarikṣaṃ saha vātena te śaṃ te catasraḥ pradiśo bhavantu /
HirGS, 2, 3, 10.5 śamantarikṣaṃ saha vātena te śaṃ te catasraḥ pradiśo bhavantu /
HirGS, 2, 4, 1.2 tāsāṃ tvā jarasa ādadhāmi pra yakṣma etu nirṛtiṃ parācaiḥ /
HirGS, 2, 4, 2.2 mā te putraṃ rakṣo hiṃsīnmā dhenuratisāriṇī /
HirGS, 2, 4, 10.2 tattvā yāmi /
HirGS, 2, 4, 10.3 tvaṃ no agne /
HirGS, 2, 4, 10.4 sa tvaṃ no agne /
HirGS, 2, 4, 10.5 tvamagne ayāsi /
HirGS, 2, 4, 16.2 somasya tvā dyumnenābhimṛśāmyagnestejasā sūryasya varcasā /
HirGS, 2, 4, 17.1 paśūnāṃ tvā huṃkāreṇābhijighrāmyasāvāyuṣe varcase hum /
HirGS, 2, 4, 19.1 āyuṣṭe viśvato dadhad iti dakṣiṇe karṇe japati /
HirGS, 2, 5, 2.2 tattvā yāmi /
HirGS, 2, 5, 2.3 tvaṃ no agne /
HirGS, 2, 5, 2.4 sa tvaṃ no agne /
HirGS, 2, 5, 2.5 tvamagne ayāsi /
HirGS, 2, 5, 2.10 bhūstvayi dadhāmi bhuvastvayi dadhāmi suvastvayi dadhāmīti //
HirGS, 2, 5, 2.10 bhūstvayi dadhāmi bhuvastvayi dadhāmi suvastvayi dadhāmīti //
HirGS, 2, 5, 2.10 bhūstvayi dadhāmi bhuvastvayi dadhāmi suvastvayi dadhāmīti //
HirGS, 2, 5, 3.2 apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvanamīvāsta āpa oṣadhayo bhavantu /
HirGS, 2, 5, 3.2 apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvanamīvāsta āpa oṣadhayo bhavantu /
HirGS, 2, 5, 3.2 apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvanamīvāsta āpa oṣadhayo bhavantu /
HirGS, 2, 6, 2.2 tattvā yāmi /
HirGS, 2, 6, 2.4 sa tvaṃ no agne /
HirGS, 2, 6, 2.5 tvamagne ayāsi /
HirGS, 2, 6, 11.5 tena te 'haṃ vapāmyasāv ityuttarataḥ /
HirGS, 2, 7, 2.10 utsṛja tvaṃ śitimra tvaṃ piśaṃka rohitaḥ /
HirGS, 2, 7, 2.10 utsṛja tvaṃ śitimra tvaṃ piśaṃka rohitaḥ /
HirGS, 2, 7, 2.12 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.13 dūtyā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
HirGS, 2, 7, 2.13 dūtyā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
HirGS, 2, 7, 2.14 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.15 dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
HirGS, 2, 7, 2.15 dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
HirGS, 2, 7, 2.16 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.18 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 7, 2.20 chad apehi sīsarama sārameya namas te astu sīsara /
HirGS, 2, 8, 2.2 ā tvā vahantu harayaḥ sacetasaḥ śvetairaśvaiḥ saha ketumadbhiḥ /
HirGS, 2, 8, 11.3 namaste rudra manyava ityetairanuvākairupatiṣṭhate prathamottamābhyāṃ vā //
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 11, 1.3 yadvaḥ kravyād aṅgam adahallokān ayaṃ praṇayañjātavedāḥ /
HirGS, 2, 11, 1.4 tad vo 'haṃ punarāveśayāmyariṣṭāḥ sarvairaṅgaiḥ saṃbhavata pitaraḥ /
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 12, 3.2 etatte tatāsāv iti pitre piṇḍaṃ dadāti /
HirGS, 2, 12, 3.3 etatte pitāmahāsāv iti pitāmahāya /
HirGS, 2, 12, 3.4 etatte prapitāmahāsāv iti prapitāmahāya tūṣṇīṃ caturthaṃ sa kṛtākṛtaḥ //
HirGS, 2, 12, 8.1 etāni vaḥ pitaro vāsāṃsyato no 'nyat pitaro mā yūḍhvam /
HirGS, 2, 12, 10.4 amuṣmiṃlloka upa vaḥ kṣarantu /
HirGS, 2, 12, 10.6 namo vaḥ pitaro rasāya /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 14, 3.2 devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo vo juṣṭaṃ nirvapāmīti //
HirGS, 2, 14, 3.2 devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo vo juṣṭaṃ nirvapāmīti //
HirGS, 2, 15, 2.5 pitṛbhyastvā juṣṭāmupākaromīti //
HirGS, 2, 15, 3.2 pitṛbhyastvā juṣṭāṃ prokṣāmīti //
HirGS, 2, 15, 13.2 tvamagne ayāsi /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 12.0 uttarato 'gner idhmābarhir devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prokṣāmīti prokṣitam upakᄆptaṃ bhavati sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 1, 23.0 apa upaspṛśya paścād agner upasamāhitasyopaviśya dakṣiṇena pāṇinā bhūmim ārabhya japatīdaṃ bhūmer bhajāmaha idaṃ bhadraṃ sumaṅgalaṃ parā sapatnān bādhasvānyeṣāṃ vinda te dhanam iti //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 2, 5.0 devo va iti praṇītāḥ //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 4, 4.0 prastarāt tṛṇaṃ nirasyatyāyuṣe tveti //
JaimGS, 1, 4, 9.11 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
JaimGS, 1, 4, 12.1 samudraṃ vaḥ prahiṇomīty apo ninīya samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim api gacchata /
JaimGS, 1, 4, 12.1 samudraṃ vaḥ prahiṇomīty apo ninīya samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim api gacchata /
JaimGS, 1, 4, 13.1 yad apsu te sarasvatītyaṅguṣṭhenopakaniṣṭhikayā cākṣiṇī vimṛjed yad apsu te sarasvati goṣvaśveṣu yanmadhu /
JaimGS, 1, 4, 13.1 yad apsu te sarasvatītyaṅguṣṭhenopakaniṣṭhikayā cākṣiṇī vimṛjed yad apsu te sarasvati goṣvaśveṣu yanmadhu /
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
JaimGS, 1, 11, 9.2 sa naḥ śivo bhavatu viśvakarmā yūyaṃ pāta svastibhiḥ sadā na iti //
JaimGS, 1, 11, 14.2 tena ta āyuṣe vapāmi suślokyāya svastaya iti yena tat prajāpatir marudbhyo gṛhamedhibhyo 'vapat /
JaimGS, 1, 11, 14.3 tena ta āyuṣe vapāmi suślokyāya svastaya iti //
JaimGS, 1, 11, 15.2 tena ta āyuṣe vapāmi suślokyāya svastaya ityevaṃ paścāt //
JaimGS, 1, 11, 23.0 athāsya mūrdhānam ārabhya japati triyāyuṣaṃ kaśyapasya jamadagnes triyāyuṣaṃ yad devānāṃ triyāyuṣaṃ tat te astu triyāyuṣam iti //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 27.1 dakṣiṇam aṃsam anvavamṛśya mayi vrata iti hṛdayadeśam ārabhya japati mayi vrate hṛdayaṃ te astu mama cittam anu cittaṃ te astu /
JaimGS, 1, 12, 27.1 dakṣiṇam aṃsam anvavamṛśya mayi vrata iti hṛdayadeśam ārabhya japati mayi vrate hṛdayaṃ te astu mama cittam anu cittaṃ te astu /
JaimGS, 1, 12, 27.2 mama vācam ekavrato juṣasva bṛhaspatistvā niyunaktu mayīti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 31.2 yathā tvam agne samidhā samidhyasa evam aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā /
JaimGS, 1, 12, 32.4 sā mā samantād abhiparyehi bhadre bhartāraste mekhale mā riṣāmeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 13, 5.0 athāgnim upatiṣṭhate 'gne tvaṃ no antama iti //
JaimGS, 1, 13, 6.0 atha varuṇam upatiṣṭhate tvaṃ varuṇa uta mitra iti //
JaimGS, 1, 18, 16.0 vanaspatestvag asi śodhani śodhaya mā tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti //
JaimGS, 1, 19, 79.0 taṃ pratigṛhṇīyād devasya tveti //
JaimGS, 1, 19, 80.0 taṃ pratigṛhya bhūmau pratiṣṭhāpyāvaghṛṣyāṅguṣṭhenopakaniṣṭhikayā ca mahyaṃ tvā yaśase 'nnādyāya brahmavarcasāyeti triḥ prāśnīyāt //
JaimGS, 1, 20, 11.2 tāstvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa iti //
JaimGS, 1, 20, 20.2 tāṃ tvā ghṛtasya dhārayā saṃrādhā rādhayāmasi saṃrādhāyai svāhā /
JaimGS, 1, 20, 20.3 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
JaimGS, 1, 20, 20.3 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
JaimGS, 1, 20, 20.4 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānā svāhā /
JaimGS, 1, 20, 20.7 dyauste pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayataste putrān savitābhirakṣatu /
JaimGS, 1, 20, 20.7 dyauste pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayataste putrān savitābhirakṣatu /
JaimGS, 1, 20, 20.11 yāni kāni ca pāpāni sarvāṅgeṣu tavābhavan /
JaimGS, 1, 21, 5.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
JaimGS, 1, 21, 5.2 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
JaimGS, 1, 21, 5.6 tṛtīyo 'gniṣṭe patisturīyo 'haṃ manuṣyajā iti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 7.0 athāsyā nāma gṛhītvāgniṃ parikrameyātām īrtvam asyūrk te mātā nāma sā mām ehi saha prajayā saha rāyaspoṣeṇeti //
JaimGS, 1, 21, 11.1 homānteṣu japati catur viśvā uta tvayā vayaṃ dhārā udanyā iva /
JaimGS, 1, 21, 15.1 ekam iṣe viṣṇustvānvetu /
JaimGS, 1, 21, 15.2 dve ūrje viṣṇustvānvetu /
JaimGS, 1, 21, 15.3 trīṇi rāyaspoṣāya viṣṇustvānvetu /
JaimGS, 1, 21, 15.4 catvāri mayobhavāya viṣṇustvānvetu /
JaimGS, 1, 21, 15.5 pañca prajābhyo viṣṇustvānvetu /
JaimGS, 1, 21, 15.6 ṣaḍ ṛtubhyo viṣṇustvānvetu /
JaimGS, 1, 22, 1.0 pūṣā tveta iti prasthitām anumantrayate //
JaimGS, 1, 22, 2.1 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
JaimGS, 1, 22, 2.1 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
JaimGS, 1, 22, 2.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsīti //
JaimGS, 1, 22, 3.1 svaṃ kulaṃ prāptāṃ kalyāṇaśīlāḥ kalyāṇaprajāḥ samavajīrṇāḥ pratyavaropayantīha priyaṃ prajayā te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
JaimGS, 1, 22, 17.2 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
JaimGS, 1, 22, 17.4 garbhaṃ te aśvinau devāvādhattāṃ puṣkarasrajau /
JaimGS, 1, 22, 17.6 taṃ te garbhaṃ dadhāmyahaṃ daśame māsi sūtavā iti //
JaimGS, 1, 24, 10.1 atha prāśnīyād bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
JaimGS, 1, 24, 10.1 atha prāśnīyād bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
JaimGS, 2, 1, 18.1 vardhitānyādiśaty etad vaḥ pitaro bhāgadheyaṃ pātreṣu dattam amṛtaṃ svadhāvat /
JaimGS, 2, 1, 18.9 eṣā va ūrg eṣā vaḥ svadhā cāmatta ca pibata ca mā ca vaḥ kṣeṣṭa /
JaimGS, 2, 1, 18.9 eṣā va ūrg eṣā vaḥ svadhā cāmatta ca pibata ca mā ca vaḥ kṣeṣṭa /
JaimGS, 2, 1, 18.9 eṣā va ūrg eṣā vaḥ svadhā cāmatta ca pibata ca mā ca vaḥ kṣeṣṭa /
JaimGS, 2, 2, 2.0 anulekhaṃ darbhān āstīryodapātreṇācāmayaty ācāma pitar asau ye ca tvātrānu te cācāmantv iti //
JaimGS, 2, 2, 4.1 teṣu piṇḍān nidadhāty anunāmāpahastenaitat te pitar asau ye ca tvātrānu tebhyaś ca svadhā nama iti //
JaimGS, 2, 2, 4.1 teṣu piṇḍān nidadhāty anunāmāpahastenaitat te pitar asau ye ca tvātrānu tebhyaś ca svadhā nama iti //
JaimGS, 2, 2, 6.1 nāmāny ajānataḥ pitar etat te pitāmahaitat te prapitāmahaitat te iti //
JaimGS, 2, 2, 6.1 nāmāny ajānataḥ pitar etat te pitāmahaitat te prapitāmahaitat te iti //
JaimGS, 2, 2, 6.1 nāmāny ajānataḥ pitar etat te pitāmahaitat te prapitāmahaitat te iti //
JaimGS, 2, 2, 9.1 amīmadanta pitaro yathābhāgam āvṛṣāyiṣateti japitvā pūrvavad ācāmayya nīvīṃ visraṃsya namaskārān kṛtvā yathādaivatam etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ vā //
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
JaimGS, 2, 2, 13.1 namo vaḥ pitara iti ṣaḍbhir namaskārair upatiṣṭhate //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 3, 3.2 tvayā vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāheti //
JaimGS, 2, 4, 18.0 udite dhūme tveṣas te dhūma ṛṇvatīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 8.1 tasmād u haitaṃ hiṅkāraṃ hiṃ vo ity antar ivaivātmann arjayet /
JUB, 1, 5, 1.2 idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 6, 5.2 etad eva māṃ yūyam prāpayiṣyatha /
JUB, 1, 11, 3.2 tad vaḥ prayacchānīti /
JUB, 1, 16, 11.2 so 'bravīd yas tvaitena vyāvartayād vy eva sa pāpmanā vartātā iti //
JUB, 1, 21, 8.2 ta indram abruvan tava vai vayaṃ smo 'nu na etasmin sāmann ābhajeti //
JUB, 1, 32, 1.1 yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ /
JUB, 1, 32, 1.2 na tvā vajrint sahasraṃ sūryā anu na jātam aṣṭa rodasī iti //
JUB, 1, 32, 2.1 yad dyāva indra te śataṃ śatam bhūmīr uta syur iti /
JUB, 1, 32, 3.1 na tvā vajrint sahasraṃ sūryā anv iti /
JUB, 1, 38, 5.2 tad yūyaṃ tarhi sarva eva paṇāyyā bhaviṣyatha ya evaṃ vidvāṃso 'gāyateti //
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 1, 42, 1.3 kāṃ tvaṃ devatām upāssa iti /
JUB, 1, 49, 2.1 so 'bravīn na vai māṃ yūyaṃ vittha nāsurāḥ /
JUB, 1, 49, 2.2 yad vai māṃ yūyaṃ vidyāta tato vai yūyam eva syāta parāsurā bhaveyur iti //
JUB, 1, 49, 2.2 yad vai māṃ yūyaṃ vidyāta tato vai yūyam eva syāta parāsurā bhaveyur iti //
JUB, 1, 49, 3.3 tato vai yūyam eva bhaviṣyatha parāsurā bhaviṣyantīti //
JUB, 1, 50, 4.1 te gāthām abruvan tvayā punāmeti /
JUB, 1, 50, 5.1 te kumbyām abruvan tvayā punāmeti /
JUB, 1, 50, 6.1 te nārāśaṃsīm abruvan tvayā punāmeti /
JUB, 1, 50, 7.1 te raibhīm abruvan tvayā punāmeti /
JUB, 1, 50, 8.3 tvam anupunīṣveti //
JUB, 1, 51, 4.5 aham eva vo vibhakṣyāmīti //
JUB, 1, 51, 5.1 so 'gnim abravīt tvaṃ vai me jyeṣṭhaḥ putrāṇām asi /
JUB, 1, 51, 5.2 tvam prathamo vṛṇīṣveti //
JUB, 1, 51, 7.1 athendram abravīt tvam anuvṛṇīṣveti //
JUB, 1, 51, 9.1 atha somam abravīt tvam anuvṛṇīṣveti //
JUB, 1, 51, 11.1 atha bṛhaspatim abravīt tvam anuvṛṇīṣveti //
JUB, 1, 52, 1.1 atha viśvān devān abravīd yūyam anuvṛṇīdhvam iti //
JUB, 1, 52, 3.1 atha paśūn abravīd yūyam anuvṛṇīdhvam iti //
JUB, 1, 52, 7.1 atha varuṇam abravīt tvam anuvṛṇīṣveti //
JUB, 1, 52, 8.1 so 'bravīd yad vo na kaścanāvṛta tad aham parihariṣya iti /
JUB, 1, 53, 4.2 tām apṛcchat kā tvam asīti /
JUB, 1, 53, 6.2 nety abravīt svasā vai mama tvam asy anyatra mithunam icchasveti //
JUB, 1, 53, 7.2 tvayaiva saṃbhavānīti /
JUB, 1, 54, 2.2 tvam anupunīṣveti /
JUB, 1, 54, 6.1 tāṃ sambhaviṣyann āhāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
JUB, 1, 54, 6.1 tāṃ sambhaviṣyann āhāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
JUB, 1, 54, 7.2 so 'bravīn na vai tvānubhavāmi /
JUB, 1, 55, 5.3 śriyaṃ vaḥ prayaccheyam /
JUB, 1, 55, 8.3 śriyaṃ vaḥ prayaccheyam /
JUB, 1, 55, 11.3 śriyaṃ vaḥ prayaccheyam /
JUB, 1, 56, 2.2 tām apṛcchat kā tvam asīti /
JUB, 1, 56, 3.2 nety abravīt svasā vai mama tvam asi /
JUB, 1, 56, 7.3 tvayaiva saṃbhavānīti //
JUB, 1, 57, 2.2 tvam anupunīṣveti /
JUB, 1, 57, 4.2 tāṃ sambhaviṣyann ahvayatāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham iti //
JUB, 1, 57, 4.2 tāṃ sambhaviṣyann ahvayatāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham iti //
JUB, 1, 59, 11.1 sa hovāca namas te 'stu bhagavo vidvān apā madhuparkam iti //
JUB, 1, 59, 13.3 medaṃ te namo 'karmeti hovāca /
JUB, 1, 59, 14.1 sa hovācāprakṣyaṃ vāva tvā devatām aprakṣyaṃ vāva tvā devatāyai devatāḥ /
JUB, 1, 59, 14.1 sa hovācāprakṣyaṃ vāva tvā devatām aprakṣyaṃ vāva tvā devatāyai devatāḥ /
JUB, 2, 5, 12.1 etaṃ ha sma vai tad udgīthaṃ vidvāṃsaḥ pūrve brāhmaṇāḥ kāmāgāyina āhuḥ kati te putrān āgāsyāma iti //
JUB, 2, 7, 2.1 taṃ devā bṛhaspatinodgātrā dīkṣāmahā iti purastād āgacchann ayaṃ ta udgāyatv iti /
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 4.1 sa hovāca bṛhaspatiṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 6.1 atha hovāca bambam ājadviṣam yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 8.1 atha hovācośanasaṃ kāvyaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 10.1 atha hovācāyāsyam āṅgirasaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 8, 1.1 sa hovāca tvam me bhagava udgāya ya etasya sarvasya yaśo 'sīti //
JUB, 3, 2, 3.2 tvayā vā ayam pratyucya iti //
JUB, 3, 8, 3.1 taṃ ha saṃgrahītovācātha yad bhagavas te tābhyāṃ na kuśalaṃ kathettham āttheti //
JUB, 3, 8, 7.5 tad ime kurupañcālā avidur anūtthātaiva ta iti hocuḥ //
JUB, 3, 10, 1.1 taṃ vāva bhagavas te pitodgātāram amanyateti hovāca /
JUB, 3, 14, 1.1 taṃ hāgatam pṛcchati kastvam asīti /
JUB, 3, 14, 1.2 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yam mayy ātmābhūd eṣa te sa iti //
JUB, 3, 14, 1.2 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yam mayy ātmābhūd eṣa te sa iti //
JUB, 3, 14, 3.1 tasmā u haitena prabruvīta ko 'ham asmi suvas tvam /
JUB, 3, 14, 3.2 sa tvāṃ svargyaṃ svar agām iti //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 20, 4.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 20, 4.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 20, 4.2 upa te tā diśāmi //
JUB, 3, 20, 5.2 tan me tvayi tan me mopahṛthā itīmām pṛthivīm avocat //
JUB, 3, 20, 6.1 tam iyam āgatam pṛthivī pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 20, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 8.1 kiṃ nu te mayīti /
JUB, 3, 20, 8.3 tan me tvayi tan me punar dehīti /
JUB, 3, 20, 10.4 annādo bhavati yas tvaivaṃ veda //
JUB, 3, 20, 12.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 20, 12.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 20, 12.2 upa te tā diśāmi //
JUB, 3, 20, 13.2 tan me tvayi /
JUB, 3, 20, 14.1 taṃ tathaivāgatam agniḥ pratinandaty ayaṃ te bhagavo lokaḥ saha nāv ayaṃ loka iti //
JUB, 3, 20, 15.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 16.1 kiṃ nu te mayīti /
JUB, 3, 20, 16.3 tan me tvayi /
JUB, 3, 21, 4.1 tava prajās tavauṣadhayas tavāpo vicalitam anuvicalanti //
JUB, 3, 21, 4.1 tava prajās tavauṣadhayas tavāpo vicalitam anuvicalanti //
JUB, 3, 21, 4.1 tava prajās tavauṣadhayas tavāpo vicalitam anuvicalanti //
JUB, 3, 21, 6.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 21, 6.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 21, 6.2 upa te tā diśāmi //
JUB, 3, 21, 7.2 tan me tvayi /
JUB, 3, 21, 8.1 taṃ tathaivāgataṃ vāyuḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 9.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 10.1 kiṃ nu te mayīti /
JUB, 3, 21, 10.3 tan me tvayi /
JUB, 3, 21, 12.1 taṃ tathaivāgatam antarikṣalokaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 13.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 14.1 kiṃ nu te mayīti /
JUB, 3, 21, 14.3 sa me tvayi /
JUB, 3, 22, 2.1 taṃ tathaivāgataṃ diśaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 22, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 22, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 22, 6.1 taṃ tathaivāgatam ahorātre pratinandato 'yaṃ te bhagavo lokaḥ /
JUB, 3, 22, 7.1 yad vāva me yuvayor ity āha tad vāva me punar dattam iti //
JUB, 3, 22, 8.1 kiṃ nu ta āvayor iti /
JUB, 3, 23, 2.1 taṃ tathaivāgatam ardhamāsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 23, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 23, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 23, 4.3 tāni me yuṣmāsu /
JUB, 3, 23, 6.1 taṃ tathaivāgatam māsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 23, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 23, 8.1 kiṃ nu te 'smāsv iti /
JUB, 3, 23, 8.3 tāni me yuṣmāsu /
JUB, 3, 24, 2.1 taṃ tathaivāgatam ṛtavaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 24, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 24, 4.3 tāni me yuṣmāsu tāni me pratisaṃdhatteti /
JUB, 3, 24, 6.1 taṃ tathaivāgataṃ saṃvatsaraḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 24, 8.1 kiṃ nu te mayīti /
JUB, 3, 24, 8.3 sa me tvayi tan me punar dehīti /
JUB, 3, 25, 2.1 taṃ tathaivāgataṃ divyā gandharvāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 25, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 25, 4.3 tan me yuṣmāsu /
JUB, 3, 25, 6.1 taṃ tathaivāgatam apsarasaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 25, 8.1 kiṃ nu te 'smāsv iti /
JUB, 3, 25, 8.3 tan me yuṣmāsu /
JUB, 3, 26, 2.1 taṃ tathaivāgataṃ dyauḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 3.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 26, 4.1 kiṃ nu te mayīti /
JUB, 3, 26, 6.1 taṃ tathaivāgataṃ devāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 26, 8.1 kiṃ nu te 'smāsv iti /
JUB, 3, 27, 2.2 samyaṅ tvam asi /
JUB, 3, 27, 2.3 samīco manuṣyān aroṣī ruṣatas ta ṛṣiḥ pāpmānaṃ hanti /
JUB, 3, 27, 2.4 apahatapāpmā bhavati yas tvaivaṃ veda //
JUB, 3, 27, 4.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 27, 4.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 27, 4.2 upa te tā diśāmi //
JUB, 3, 27, 5.2 tan me tvayi tan me mopahṛthā ity ādityam avocat //
JUB, 3, 27, 6.1 taṃ tathaivāgatam ādityaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 8.1 kiṃ nu te mayīti /
JUB, 3, 27, 8.3 tan me tvayi /
JUB, 3, 27, 10.1 sa candramasam āha satyasya panthā na tvā jahāti /
JUB, 3, 27, 10.2 amṛtasya panthā na tvā jahāti //
JUB, 3, 27, 11.3 annādo bhavati yas tvaivaṃ veda //
JUB, 3, 27, 13.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 27, 13.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 27, 13.2 upa te tā diśāmi //
JUB, 3, 27, 14.1 mano me reto me prajā me punaḥsambhūtir me tan me tvayi tan me mopahṛthā iti candramasam avocat //
JUB, 3, 27, 15.1 taṃ tathaivāgataṃ candramāḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 16.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 17.1 kiṃ nu te mayīti /
JUB, 3, 27, 17.3 tan me tvayi /
JUB, 3, 29, 6.1 om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti //
JUB, 3, 29, 7.2 taṃ vai nu tvā pariṣvajā iti /
JUB, 3, 30, 1.1 sa hovāca yad vai te purā rūpam āsīt tat te rūpam /
JUB, 3, 30, 1.1 sa hovāca yad vai te purā rūpam āsīt tat te rūpam /
JUB, 3, 30, 1.2 na tu tvā pariṣvaṅgāyopalabha iti //
JUB, 3, 30, 5.2 taṃ hānuśiṣyovāca yaḥ smaivaitat sāma vidyāt sa smaiva ta udgāyatv iti //
JUB, 3, 31, 1.2 sa yo vas tat sāma veda yad ahaṃ veda sa eva ma udgāsyati /
JUB, 3, 31, 6.3 sa yadi tvaṃ tat sāma vettha yad ahaṃ veda tvam eva ma udgāsyasi /
JUB, 3, 31, 6.3 sa yadi tvaṃ tat sāma vettha yad ahaṃ veda tvam eva ma udgāsyasi /
JUB, 4, 1, 1.2 na māṃ tvaṃ vettha pradrava //
JUB, 4, 1, 7.1 āyur mātā matiḥ pitā namas ta āviśoṣaṇa /
JUB, 4, 1, 7.2 graho nāmāsi viśvāyus tasmai te viśvāhā namo namas tāmrāya namo varuṇāya namo jighāṃsate //
JUB, 4, 3, 3.2 teṣāṃ tvam asy uttamaḥ pra ṇo jīvātave suva //
JUB, 4, 4, 2.1 yathā tvam amṛto martyebhyo 'ntarhito 'sy evaṃ tvam asmān aghāyubhyo 'ntardhehi /
JUB, 4, 4, 2.1 yathā tvam amṛto martyebhyo 'ntarhito 'sy evaṃ tvam asmān aghāyubhyo 'ntardhehi /
JUB, 4, 6, 5.1 tān hovāca brāhmaṇā bhagavantaḥ katamo vas tad veda yathāśrāvitapratyāśrāvite devān gacchata iti //
JUB, 4, 6, 6.1 atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti //
JUB, 4, 6, 7.1 atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 6, 8.1 atha hovāca katamo vas tad veda yathā gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 6, 9.1 atha hovāca katamo vas tad veda yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti //
JUB, 4, 8, 3.2 tvām aham anena yajñenaimīti //
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 8.1 taṃ hovāca kiṃ ta āgāsyāmīti /
JUB, 4, 11, 4.1 tā agnim abruvan kathaṃ tvaṃ śreṣṭho 'sīti //
JUB, 4, 11, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 9.1 atha vāyum abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 11, 12.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 1.1 athādityam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 4.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 5.1 atha prāṇam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 9.1 athānnam abruvan katham u tvaṃ śreṣṭham asīti //
JUB, 4, 12, 12.1 evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 13.1 atha vācam abruvan katham u tvaṃ śreṣṭhāsīti //
JUB, 4, 12, 16.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 14, 1.1 tā brahmābruvan tvayi pratiṣṭhāyaitam udyacchāmeti /
JUB, 4, 14, 1.2 tā brahmābravīd āsyena prāṇena yuṣmān āsyena prāṇena mām upāpnavātheti //
JUB, 4, 14, 2.1 tā etena prāṇenaukāreṇa vācy akāram abhinimeṣyantyo hiṅkārād bhakāram okāreṇa vācam anusvarantya ubhābhyām prāṇābhyāṃ gāyatram agāyann ovā3c ovā3c ovā3c hum bhā vo vā iti //
JUB, 4, 14, 8.1 tān hovāca ko vaḥ sthaviratama iti //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 18, 5.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 6.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 7.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 8.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 9.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 19, 1.1 yadi manyase su vedeti dahram evāpi nūnaṃ tvaṃ vettha brahmaṇo rūpaṃ yad asya tvaṃ yad asya deveṣu /
JUB, 4, 19, 1.1 yadi manyase su vedeti dahram evāpi nūnaṃ tvaṃ vettha brahmaṇo rūpaṃ yad asya tvaṃ yad asya deveṣu /
JUB, 4, 19, 1.2 atha nu mīmāṃsyam eva te manye 'viditam //
JUB, 4, 20, 5.1 tasmiṃs tvayi kiṃ vīryam iti /
JUB, 4, 20, 9.1 tasmiṃs tvayi kiṃ vīryam iti /
JUB, 4, 21, 7.1 upaniṣadam bho brūhīti uktā ta upaniṣat /
JUB, 4, 21, 7.2 brāhmīṃ vāva ta upaniṣadam abrūmeti //
JUB, 4, 23, 6.2 uktā ta upaniṣad yasya te dhātava uktāḥ /
JUB, 4, 23, 6.2 uktā ta upaniṣad yasya te dhātava uktāḥ /
JUB, 4, 23, 6.3 tridhātu viṣu vāva ta upaniṣadam abrūmeti //
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
Jaiminīyabrāhmaṇa
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 3, 3.0 sa svargaṃ lokam ārohan devān abravīd etāni yūyaṃ trīṇi śatāni varṣāṇāṃ samāpayātheti //
JB, 1, 14, 1.0 prāṇāya tveti samidham abhyādadhāti //
JB, 1, 18, 6.2 taṃ hāgataṃ pṛcchati kas tvam asīti //
JB, 1, 18, 7.1 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yaṃ mayy ātmābhūd eṣa te sa iti /
JB, 1, 18, 7.1 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yaṃ mayy ātmābhūd eṣa te sa iti /
JB, 1, 18, 8.2 tasmā u haitena prabruvīta ko 'ham asmi suvas tvaṃ //
JB, 1, 18, 9.1 sa tvāṃ svargyaṃ svar agām iti /
JB, 1, 18, 11.1 taṃ hāha yas tvam asi so 'ham asmi /
JB, 1, 18, 11.2 yo 'ham asmi sa tvam asy ehīti //
JB, 1, 19, 24.0 taṃ hovāca vetthāgnihotraṃ yājñavalkya namas te 'stu sahasraṃ bhagavo dadma iti //
JB, 1, 22, 10.0 atha hainān pūrvaḥ papraccha brāhmaṇāḥ kathā bhagavanto yūyam agnihotraṃ juhutheti //
JB, 1, 23, 5.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 23, 10.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 24, 5.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 24, 10.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 25, 5.0 te hocur na nvai vayam agnihotra itiṃ ca gatiṃ cānūcimahe tvam asmabhyam agnihotra itiṃ ca gatiṃ ca brūhi vayaṃ tubhyaṃ pṛthak pañca varān dadma iti //
JB, 1, 25, 5.0 te hocur na nvai vayam agnihotra itiṃ ca gatiṃ cānūcimahe tvam asmabhyam agnihotra itiṃ ca gatiṃ ca brūhi vayaṃ tubhyaṃ pṛthak pañca varān dadma iti //
JB, 1, 25, 8.0 sa hovācaiṣa eva me varo 'ham eva yuṣmabhyaṃ pṛthak pañca sahasrāṇi śatāśvāni dadānīti //
JB, 1, 39, 3.0 athādhiśrayati vaiśvānarasyādhiśritam asy agnis te tejo mā pratidhākṣīt satyāya tveti //
JB, 1, 39, 3.0 athādhiśrayati vaiśvānarasyādhiśritam asy agnis te tejo mā pratidhākṣīt satyāya tveti //
JB, 1, 39, 5.0 athāpaḥ pratyānayati yas te apsu rasaḥ praviṣṭas tena saṃpṛcyasveti //
JB, 1, 39, 13.0 suvarṇāṃ tvā suvarṇamayīṃ hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām iti //
JB, 1, 40, 11.0 atha samidham abhyādadhāti svargasya tvā lokasya saṃkramaṇaṃ hiraṇmayaṃ vaṃśaṃ dadhāmi svāheti //
JB, 1, 41, 3.0 taṃ gandharvāpsarasa āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 5.0 taṃ grahāś ca pitaraś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 7.0 taṃ prāṇāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 9.0 tam udānāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 11.0 taṃ samānavyānau garbhāś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 13.0 taṃ devajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 15.0 taṃ vayāṃsy āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 17.0 tam ṛṣaya āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 19.0 taṃ sarpajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 42, 10.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 14.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 18.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 22.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 28.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 33.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
JB, 1, 64, 6.0 athaite yājyāpuronuvākye vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujanta iti //
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
JB, 1, 65, 9.0 atha yājyā tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyasa iti //
JB, 1, 70, 7.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye namaḥ samudrāya namaḥ samudrasya cakṣase mā mā yonorvāṃ hāsīr iti //
JB, 1, 70, 8.0 yad āha āyoṣ ṭvā sadane sādayāmīti yajño vā āyus tasyaitat sadanaṃ kriyate //
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
JB, 1, 73, 7.0 vayaṃ ta etaṃ pūtaṃ medhyaṃ śṛtaṃkṛtaṃ kurma ityabruvan //
JB, 1, 73, 11.0 taṃ pratyagṛhṇād devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 76, 11.0 etāni vā aham jyotīṃṣy agāsiṣaṃ yuṣmān eva tamasā pāpmanā vidhyānīti //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 78, 8.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti //
JB, 1, 78, 10.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prohāmīti vā prohet //
JB, 1, 80, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
JB, 1, 80, 16.0 te 'trim abruvann ṛṣe tvam idam apajahīti //
JB, 1, 81, 8.0 tad antareṣe avahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JB, 1, 81, 8.0 tad antareṣe avahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JB, 1, 81, 8.0 tad antareṣe avahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JB, 1, 81, 9.0 tad udīcīnadaśaṃ pavitravatyā vitanoti pavitraṃ te vitataṃ brahmaṇaspata iti samaṣṭyai //
JB, 1, 81, 20.0 athodgātaikarco gāyatraṃ gāyaty uccā te jātam andhaseti //
JB, 1, 82, 7.0 tāṃ prajāpatir abravīd bhāgadheyaṃ te karomy atha sarpeti //
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JB, 1, 84, 20.0 tām abhyavayan brūyād dhā asi sudhāṃ me dhehy āyuṣmantas tvad varcasvanta udgeṣmeti //
JB, 1, 89, 7.0 kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra vā sarpanti pra vā dhāvayantīti //
JB, 1, 94, 17.0 yuvaṃ hi sthaḥ svaḥpatī iti dvayoḥ saṃyajamānayoḥ pratipadaṃ kuryāt //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 103, 7.0 yas tvā enā vijigāsan na śaknoti vigātum ārtim ārcchati //
JB, 1, 104, 22.0 pavamānasya te kave vājin sargā asṛkṣateti sargaśa evāsṛjata //
JB, 1, 107, 7.0 yad abravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti tad ājyadhurām ājyadhūstvam //
JB, 1, 107, 12.0 sa yo haivaṃ vidvān saṃgrāmayoḥ saṃnihitayor brūyād akṣareṇa tvā saṃnidadhāmīti paraṃ grāmaṃ sa haiva taṃ grāmaṃ jayati //
JB, 1, 108, 17.0 nety evābravīt sāntvāya vai māṃ tvam etad abhyavaikṣiṣṭhāḥ sahaiva nāv abhūd iti //
JB, 1, 109, 3.0 sa prajāpatir abravīt sāntvāya vai tvam etam abhyavaikṣiṣṭhāḥ sahaiva vām abhūd iti //
JB, 1, 109, 3.0 sa prajāpatir abravīt sāntvāya vai tvam etam abhyavaikṣiṣṭhāḥ sahaiva vām abhūd iti //
JB, 1, 109, 10.0 tāv ādrutyābrūtāṃ prāṇantu nau yuvābhyāṃ paśava iti //
JB, 1, 116, 4.0 uccā te jātam andhasety andhasvatīr bhavanti //
JB, 1, 116, 9.0 trīṇi yajñe 'ndhāṃsīti ha sma pūrve brāhmaṇā mīmāṃsanta uccā te jātam andhasā vasor mandānam andhasaḥ purojitī vo andhasa iti //
JB, 1, 116, 9.0 trīṇi yajñe 'ndhāṃsīti ha sma pūrve brāhmaṇā mīmāṃsanta uccā te jātam andhasā vasor mandānam andhasaḥ purojitī vo andhasa iti //
JB, 1, 116, 16.0 sa etāḥ prajāpatir ṛco 'paśyad uccā te jātam andhaseti //
JB, 1, 119, 12.0 uccā te jātam andhasā asya pratnām anu dyutam enā viśvāny arya ety etāsu gāyatraṃ kuryāt //
JB, 1, 126, 12.0 taṃ hovācarṣe kam imaṃ janaṃ vardhayasy asmākaṃ vai tvam asi vayaṃ vā tava asmān abhyupāvartasveti //
JB, 1, 126, 12.0 taṃ hovācarṣe kam imaṃ janaṃ vardhayasy asmākaṃ vai tvam asi vayaṃ vā tava asmān abhyupāvartasveti //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati mā vibhagdhvam iti //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati mā vibhagdhvam iti //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati mā vibhagdhvam iti //
JB, 1, 142, 5.0 tad ebhya ācakṣatedaṃ vai vas tad vāmaṃ vasv ekadhā bhūtvāsṛjamānaṃ tiṣṭhatīti //
JB, 1, 142, 11.0 tad evainān abravīt sarvān eva vo mayā stoṣyanti sarvān vo 'ham avaiṣyāmi mā mā vibhagdhvam iti //
JB, 1, 142, 11.0 tad evainān abravīt sarvān eva vo mayā stoṣyanti sarvān vo 'ham avaiṣyāmi mā mā vibhagdhvam iti //
JB, 1, 154, 24.0 te 'bruvann anādriyamāṇā vai yūyam acāriṣṭa netarān netarān ādriyamāṇā iti //
JB, 1, 154, 25.0 atha vai vo manasānvāsiṣmahīty abruvann anv eva na ābhajateti //
JB, 1, 161, 5.0 tā etā bhavanti purojitī vo andhasa iti //
JB, 1, 162, 4.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 162, 6.0 aṅge 'ṅge vā ahaṃ tava śepāṃsi karomīti hovāca //
JB, 1, 162, 9.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 162, 11.0 aṅga te paśyānīti //
JB, 1, 163, 6.0 kalyāṇaṃ vai te nāmeti hovāca //
JB, 1, 163, 9.0 sā hovāca nanv are tvaṃ sumitro 'vocathā iti //
JB, 1, 163, 15.0 purojitī vo andhasaḥ sutāya mādayitnave apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihviyam ity evāsyai prāhan //
JB, 1, 164, 1.0 purojitī vo andhasa ehy ā sūtāya mādayitnavā ehy ā āpa śvānaṃ śnāthiṣṭānā //
JB, 1, 169, 9.0 vayo yajñā vo agnaya iti prastauty upoyi girā ca dakṣase popriṃ vayam amṛtaṃ jātevāṃho i vidosam iti pratiharati //
JB, 1, 171, 6.0 atha hainam āsasrur yajamānasya vai ta udgātuḥ putrau putram amīmaratām antakadhṛtiṃ sauvratiṃ nakiraś ca śakapūtaś ceti //
JB, 1, 171, 7.0 taṃ ha bāhū parāmṛśann uvāca brāhmaṇā eṣa vo yajñas tena yaṃ kāmayadhve taṃ yājayata anena nvā ahaṃ taṃ śātayiṣya iti //
JB, 1, 172, 3.0 te devā indram upādhāvaṃs tvayādhipatyedaṃ jayāmeti //
JB, 1, 173, 11.0 yajñā yajñā vo agnaya iti bhavati //
JB, 1, 174, 4.0 vṛṣṇas te vṛṣṇyāvato viśvā retāṃsi dhīmahītītarā pratisamīkṣate //
JB, 1, 175, 2.0 sa yaṃ kāmayeta yajamānaṃ svargalokaḥ syād iti vayo yajñā vo agnaya ity asya prastuyāt //
JB, 1, 178, 14.0 yajñā vo agnaya iti ṣaḍbhir akṣaraiḥ prastauti //
JB, 1, 180, 2.0 ahaṃ vāṃ jyotir dhārayiṣyāmīty agnir abravīt //
JB, 1, 186, 7.0 tān abravīt kiṃkāmo va ekaḥ kiṃkāma ekaḥ kiṃkāma eka iti //
JB, 1, 189, 11.0 gāyanti tvā gāyatriṇa iti gāyatrasya //
JB, 1, 189, 13.0 brahmāṇas tvā hoyi śatakratāv iti bṛhataḥ //
JB, 1, 200, 3.0 taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti //
JB, 1, 200, 3.0 taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti //
JB, 1, 205, 1.0 pra vo mahe mahe vṛdhe bharadhvam ity etā vai virājaḥ //
JB, 1, 205, 15.0 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 210, 11.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 210, 16.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 211, 7.0 tava chandasety agnim abruvan //
JB, 1, 211, 8.0 tava stomenetīndram //
JB, 1, 211, 9.0 tava sampadeti prajāpatim //
JB, 1, 211, 10.0 yuṣmākam āyataneneti viśvān devān //
JB, 1, 211, 11.0 yad agnim abruvaṃs tava chandaseti tasmād gāyatrīṣu stuvanti //
JB, 1, 211, 12.0 yad indram abruvaṃs tava stomeneti tasmāt pañcadaśaḥ stomo rātreḥ //
JB, 1, 211, 13.0 yat prajāpatim abruvaṃs tava sampadeti tasmād anuṣṭubhaṃ sampadyate //
JB, 1, 211, 14.0 yad viśvān devān abruvan yuṣmākam āyataneneti tasmāj jagatyo 'nuśasyante //
JB, 1, 213, 4.0 sa devān abravīd iyam eva mama yuṣmākam etad itarad iti //
JB, 1, 213, 12.0 tau devā abruvan vāro 'yaṃ vām atha naḥ sahāstv iti //
JB, 1, 214, 1.0 pāntam ā vo andhasa ity andhasvatīr bhavanti //
JB, 1, 215, 1.0 pra va indrāya mādanam iti madvatīr bhavanti //
JB, 1, 216, 1.0 vayam u tvā tadidarthā iti kāṇvam //
JB, 1, 218, 1.0 ayaṃ ta indra soma iti punaḥproktir ha vā eṣā haviṣaḥ //
JB, 1, 218, 2.0 ayaṃ nu te 'paro yajña iti ha vā etad indrāya prāhuḥ //
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
JB, 1, 220, 24.0 ā cana tvā cikitsāmo 'dhi cana tvā nemasīti //
JB, 1, 220, 24.0 ā cana tvā cikitsāmo 'dhi cana tvā nemasīti //
JB, 1, 222, 1.0 abhi tvā vṛṣabhā suta ity ārṣabham //
JB, 1, 228, 6.0 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanaṃ pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsata iti //
JB, 1, 228, 13.0 ātmanā vām anyatarasya pāsyāmi mahimnānyatarasyeti //
JB, 1, 234, 9.0 taddha pradhāvayann uvācodgātar etaṃ te putraṃ paridadānīti //
JB, 1, 245, 14.0 tāsu sma tvā yo 'ntar avadadhāti taṃ smaivodgātāraṃ vṛṇīṣva //
JB, 1, 254, 67.0 yady enaṃ bahiṣpavamāne 'nuvyāhared yajñasya retaḥ siktam acīkᄆpaṃ yajñamāro 'retaskā te prajā bhaviṣyatīty enaṃ brūyāt //
JB, 1, 254, 70.0 yady enaṃ mādhyaṃdinasya pavamānasya gāyatryām anuvyāhared yajñasyāvāñcaṃ prāṇam acīkᄆpaṃ yajñamāro vighātas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 71.0 atho ha brūyād avasravas tvā haniṣyatīti //
JB, 1, 254, 72.0 yady enaṃ bṛhatyām anuvyāhared yajñasya śiśnam acīkᄆpaṃ yajñamāro mūtragrāhas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 74.0 yady enaṃ triṣṭubhy anuvyāhared yajñasya nābhim acīkᄆpaṃ yajñamāra udāvartas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 254, 76.0 atho ha brūyād anājñātavadhas tvā haniṣyatīti //
JB, 1, 255, 1.0 yady enam ārbhavasya pavamānasya gāyatryām anuvyāhared yajñasya prāṇam acīkᄆpaṃ yajñamāraḥ prāṇas tvā hāsyatīty enaṃ brūyāt //
JB, 1, 255, 4.0 yady enam anuṣṭubhy anuvyāhared yajñasya vācam acīkᄆpaṃ yajñamāro vāk te 'pakramiṣyatīty enaṃ brūyāt //
JB, 1, 255, 7.0 yady enaṃ yajñāyajñīye 'nuvyāhared yajñasya śiro 'cīkᄆpaṃ yajñamāraś śiras te vipatiṣyatīty enaṃ brūyāt //
JB, 1, 256, 5.0 sa yat tvam atronaṃ vettha tat tvayaivāpidadhānīti //
JB, 1, 256, 5.0 sa yat tvam atronaṃ vettha tat tvayaivāpidadhānīti //
JB, 1, 271, 4.0 sa hovācāṣāḍha ām āruṇe yat sahaiva brahmacaryam acarāva sahānvabravīvahy atha kenedaṃ tvam asmān atyanūciṣe //
JB, 1, 271, 5.0 yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti //
JB, 1, 271, 5.0 yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti //
JB, 1, 271, 7.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 11.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 14.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 18.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 19.0 atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 19.0 atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 21.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 25.0 evam eva tvam asīti hocuḥ //
JB, 1, 271, 26.0 atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 26.0 atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 28.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 32.0 evam eva tvam asīti hocuḥ //
JB, 1, 272, 1.0 te hāruṇim ūcus tvaṃ vai na ācāryo 'si //
JB, 1, 272, 2.0 tvaṃ prathamo brūṣveti //
JB, 1, 285, 8.0 yadi rājanyakāmyā kṛpayasa eṣa te rājanyaḥ //
JB, 1, 286, 9.0 tām abravīn namas te 'stu kiṃkāmā mābhividhyasīti //
JB, 1, 286, 16.0 tām abravīn namas te 'stu kiṃkāmā mābhividhyasīti //
JB, 1, 286, 20.0 tām abravīd yat te prādāṃ kim u nv evecchasīti //
JB, 1, 286, 23.0 samānaṃ nāv annādyaṃ bhaviṣyati puras tvā dhāsya iti //
JB, 1, 286, 31.0 saiṣā gāyatrī prathamato yujyata uccā te jātam andhaseti //
JB, 1, 288, 18.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 18.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 22.0 sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate //
JB, 1, 288, 22.0 sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate //
JB, 1, 288, 28.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 28.0 ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti //
JB, 1, 288, 32.0 sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate //
JB, 1, 288, 32.0 sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate //
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
JB, 1, 293, 12.0 aśvāyanto maghavann indra vājino gavyantas tvā havāmaha iti yācitam ivaitayā vīryam iva proktam //
JB, 1, 296, 3.0 sa hovāca vedāham etad yan me brahma lipsadhvaṃ yad v evāhaṃ yuṣmabhyaṃ na vakṣyāmīti //
JB, 1, 302, 14.0 sa yat tvam atrāsādhu vettha tubhyam eva tad bhaviṣyati //
JB, 1, 302, 14.0 sa yat tvam atrāsādhu vettha tubhyam eva tad bhaviṣyati //
JB, 1, 302, 15.0 yady u vai purā sāmnārtvijyaṃ cakartha jāmy u eva tvayā tat kṛtam iti //
JB, 1, 319, 7.0 saiṣā bhavaty ā yāhi suṣumā hi ta iti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 344, 1.0 pra vo vājā abhidyava ity āgneyam ājyaṃ bhavati //
JB, 1, 351, 5.0 yadi rājānam avavarṣed indur indum avāgāt tasya ta indav indriyāvato madhumato vicakṣaṇasyopahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 358, 2.0 sa devān abravīd etena yūyaṃ trayeṇa vedena yajñaṃ tanudhvam iti //
JB, 1, 361, 14.0 sa etāṃ devatām upatiṣṭheta śivo 'si pra tvā padye namas te 'stu mā mā hiṃsīr yo māṃ dveṣṭi sa ārtim ārcchatv iti //
JB, 1, 361, 14.0 sa etāṃ devatām upatiṣṭheta śivo 'si pra tvā padye namas te 'stu mā mā hiṃsīr yo māṃ dveṣṭi sa ārtim ārcchatv iti //
JB, 1, 364, 8.0 sa hovāca tad u ha tvam itthaṃ cāmuthā cāsa yadi tvam anūciṣe markaṭaḥ puroḍāśaṃ pramathiṣyati tasya prāyaścittim iti //
JB, 1, 364, 8.0 sa hovāca tad u ha tvam itthaṃ cāmuthā cāsa yadi tvam anūciṣe markaṭaḥ puroḍāśaṃ pramathiṣyati tasya prāyaścittim iti //
JB, 2, 64, 23.0 sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi //
JB, 2, 64, 26.0 tava dīkṣām anudīkṣa iti //
JB, 2, 249, 9.0 tām abravīd iyam eva mama yuvayor etad itarad iti //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā vā etā eva vikaravāmahā iti //
JB, 2, 251, 12.0 sā yā sahasratamī syāt tasyai karṇam ājaped iḍe rante mahi viśruti śukre candre havye kāmye 'dite sarasvaty etāni te 'ghnye nāmāni deveṣu naḥ sukṛto brūtād iti //
JB, 2, 251, 14.0 tām kalaśam apaghrāpayaty apajighra kalaśaṃ mahyā tvā viśantv indavaḥ sā no dhukṣaḥ sahasram urudhārā payasvatīti //
JB, 2, 419, 6.0 te hocus teṣāṃ vai tvam eva bhiṣag asi tvaṃ prāyaścittir anv eva naḥ śādhīti //
JB, 2, 419, 6.0 te hocus teṣāṃ vai tvam eva bhiṣag asi tvaṃ prāyaścittir anv eva naḥ śādhīti //
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
JB, 3, 122, 4.0 tam ādrutyābravīd ṛṣe namas te 'stu //
JB, 3, 122, 13.0 te vai tvā mantrayitvā pratibravāmeti //
JB, 3, 123, 11.0 tau tvā kim avocatām iti //
JB, 3, 123, 13.0 sā tvaṃ kim avoca iti //
JB, 3, 124, 3.0 tau tvaitad evāgatya śvo vaktārau //
JB, 3, 124, 4.0 tau tvaṃ brūtād yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 4.0 tau tvaṃ brūtād yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 6.0 tau vai tvā vaktārau kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 124, 10.0 sā hovāca yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 203, 9.0 te 'trim abruvann ṛṣe tvaṃ stutād iti //
JB, 3, 203, 15.1 yat te dikṣu prarādhyaṃ mano asti śrutaṃ bṛhat /
JB, 3, 203, 18.2 vidyāma tasya te vayam akūpārasya dāvane /
Jaiminīyaśrautasūtra
JaimŚS, 2, 14.0 alaṃkṛtam enaṃ vṛṇīte parjanyo ma udgātā sa ma udgātā tvaṃ ma udgātā diśo me prastotṛpratihartārau subrahmaṇya iti //
JaimŚS, 2, 16.0 parjanyasya udgātā sa ta udgātāhaṃ ta udgātā diśas te prastotṛpratihartārau subrahmaṇyaḥ karmaiva vayaṃ kariṣyāmaḥ //
JaimŚS, 2, 16.0 parjanyasya udgātā sa ta udgātāhaṃ ta udgātā diśas te prastotṛpratihartārau subrahmaṇyaḥ karmaiva vayaṃ kariṣyāmaḥ //
JaimŚS, 2, 16.0 parjanyasya udgātā sa ta udgātāhaṃ ta udgātā diśas te prastotṛpratihartārau subrahmaṇyaḥ karmaiva vayaṃ kariṣyāmaḥ //
JaimŚS, 3, 15.0 brahmāsi subrahmaṇye tasyāste pṛthivī pādo 'gnir vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 16.0 brahmāsi subrahmaṇye tasyās te 'ntarikṣaṃ pādo vāyur vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 17.0 brahmāsi subrahmaṇye tasyās te dyauḥ pāda ādityo vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 18.0 brahmāsi subrahmaṇye tasyās te diśaḥ pādo 'vāntaradiśā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 19.0 brahmāsi subrahmaṇye parorajās te pañcamaḥ pādaḥ samudraḥ stanaś candramā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva prajāṃ paśūn svargaṃ lokaṃ mahyaṃ yajamānāya dhukṣvety upāṃśu //
JaimŚS, 6, 2.0 āyoṣṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye //
JaimŚS, 6, 8.0 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇeti athainām ājyenābhijuhoti //
JaimŚS, 6, 11.0 brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti //
JaimŚS, 8, 18.0 taṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
JaimŚS, 8, 20.0 vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 1.0 taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasādityās tvā prohantu jāgatena chandaseti //
JaimŚS, 9, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
JaimŚS, 9, 9.0 tad udīcīnadaśaṃ pavitraṃ vitanoti pavitraṃ te vitataṃ brahmaṇaspata ity etena tṛcena //
JaimŚS, 9, 17.0 athodgātaikarcaṃ gāyatraṃ gāyaty uccā te jātam andhaseti //
JaimŚS, 10, 5.0 yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JaimŚS, 11, 14.0 stute yajamānaṃ vācayati śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃpārayā mā stutasya stutaṃ gamyād indravanto vanāmahe dhukṣīmahi prajām iṣam āpaṃ samāpaṃ sāmnā samāpam iti //
JaimŚS, 11, 19.0 athaitad udapātraṃ cātvāle 'vanayati samudraṃ vaḥ prahiṇomy akṣitā svāṃ yonim apigacchatāriṣṭā asmākaṃ vīrāḥ santu mā parāseci na svam iti //
JaimŚS, 12, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
JaimŚS, 12, 2.3 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
JaimŚS, 13, 2.0 mṛdā śithirā devānāṃ vedir asi namas te astu //
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
JaimŚS, 13, 26.0 namo vo astu mā mā hiṃsiṣṭeti //
JaimŚS, 14, 10.0 atha camasam avekṣata udgātā śyeno nṛcakṣā asy agnes tvā cakṣuṣāvapaśyāmīti //
JaimŚS, 15, 1.0 upahavam iṣṭvā bhakṣayantīndav indrapītasya ta indriyāvato gāyatracchandasaḥ prātaḥsavanasya madhumato vicakṣaṇasya sarvagaṇasya sarvagaṇa upahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JaimŚS, 15, 4.0 bhakṣayitvendriyāṇi saṃmṛśate nṛmaṇasi tvā dadhāmi pinva me gātrā harivo gaṇān me mā vitītṛṣa iti //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
JaimŚS, 15, 6.0 prastotā dakṣiṇa ūrau nidhāya camasam āpyāyayaty āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgatha ity etayā gāyatryā prātaḥsavane //
JaimŚS, 15, 7.0 tad asarvabhakṣeṣu saṃ te payāṃsi sam u yantu vājā ity etayā triṣṭubhā mādhyandine savane //
JaimŚS, 15, 8.0 āpyāyasva sametu ta ity etayaiva dvir uktayā tṛtīyasavane //
JaimŚS, 16, 4.0 avamais te pitṛbhir bhakṣitasya gāyatracchandasaḥ prātaḥsavanasya madhumato nārāśaṃsasyopahūtopahūto bhakṣayāmi //
JaimŚS, 16, 13.0 atha yadi harivatīṣu ṣoḍaśī syād indraś ca samrāḍ varuṇaśca rājā tau te bhakṣaṃ cakratur agra etat //
JaimŚS, 16, 17.0 kas tvā kaṃ bhakṣayāmīti //
JaimŚS, 16, 19.0 kasmai tvā kaṃ bhakṣayāmīti vā //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 19, 3.0 atha sadaḥ prapadyaitayaivāvṛtopaviśya dakṣiṇena hotur dhiṣṇyaṃ pūrvayā dvārā sadaso 'dhi niṣkramya pūrvayā dvārā havirdhānaṃ prapadyottarasmin havirdhāne pūtabhṛtaṃ pavayati vasavas tvā punantv ity etenaiva //
JaimŚS, 19, 5.0 pūtabhṛto mukhe pavitraṃ vitanoti pavitraṃ te vitataṃ brahmaṇaspata ity etenaiva //
JaimŚS, 20, 19.0 vṛṣṇas te vṛṣṇyāvato viśvā retāṃsi dhīmahītītarā pratisamīkṣate //
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
JaimŚS, 21, 10.0 bhakṣayitvā cātvāle 'vanayati samudraṃ vaḥ prahiṇomīty etenaiva //
JaimŚS, 23, 5.0 tveṣas te dhūma ṛṇvatīti dhūma udyati kaulmudam //
JaimŚS, 25, 6.0 ātithyāyām auśanaṃ preṣṭhaṃ vo atithim iti //
Kauśikasūtra
KauśS, 1, 1, 37.0 vratena tvāṃ vratapate iti vā //
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 5.0 niruptaṃ pavitrābhyāṃ prokṣati amuṣmai tvā juṣṭam yathādevatam //
KauśS, 1, 2, 7.0 avahatya suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān agne varur yajñiyas tvādhi arukṣat iti carum adhidadhāti //
KauśS, 1, 2, 10.0 pari tvāgne puraṃ vayam iti triḥ paryagni karoti //
KauśS, 1, 2, 15.0 agnaye tvā juṣṭaṃ prokṣāmi itīdhmam //
KauśS, 1, 2, 21.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi iti //
KauśS, 1, 2, 24.0 stīrṇaṃ prokṣati haviṣāṃ tvā juṣṭaṃ prokṣāmi iti //
KauśS, 1, 2, 33.0 devas tvā savitot punātu //
KauśS, 1, 2, 34.0 acchidreṇa tvā pavitreṇa śatadhāreṇa sahasradhāreṇa supvot punāmi iti tṛtīyam //
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
KauśS, 1, 3, 4.0 ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhir ācamyotthāya vedaprapadbhiḥ prapadyata oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti //
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 10.0 oṃ bhūḥ śaṃ bhūtyai tvā gṛhṇe bhūtaye iti prathamaṃ grahaṃ gṛhṇāti //
KauśS, 1, 3, 11.0 oṃ bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye iti dvitīyam //
KauśS, 1, 3, 12.0 oṃ svaḥ śaṃ tvā gṛhṇe sahasrapoṣāya iti tṛtīyam //
KauśS, 1, 3, 13.0 oṃ jagacchaṃ tvā gṛhṇe 'parimitapoṣāya iti caturtham //
KauśS, 1, 3, 14.0 rājakarmābhicārikeṣu amuṣya tvā prāṇāya gṛhṇe 'pānāya vyānāya samānāyodānāya iti pañcamam //
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 6.0 yat te devā akṛṇvan bhāgadheyam ityamāvāsyāyām //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 8.0 pṛthivyām agnaye samanaman iti saṃnatibhiś ca prajāpate na tvad etāny anyaḥ iti ca //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 6, 3.0 yad adya tvā prayati iti saṃsthitahomāḥ //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 6, 20.0 satyaṃ tvartena iti pariṣicyodañci havirucchiṣṭāny udvāsayati //
KauśS, 1, 6, 36.0 tayor vyatikrame tvam agne vratapā asi kāmas tadagre iti śāntāḥ //
KauśS, 1, 8, 13.0 yat tvā śikvaḥ iti prakṣālayati //
KauśS, 1, 8, 24.0 divyo gandharvaḥ imaṃ me agne yau te mātā iti mātṛnāmāni //
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 2, 1, 20.0 tvaṃ no medhe dyauś ca ma iti bhakṣayati //
KauśS, 2, 3, 5.0 sahṛdayaṃ tad ū ṣu saṃ jānīdhvam eha yātu saṃ vaḥ pṛcyantāṃ saṃ vo manāṃsi saṃjñānaṃ naḥ iti sāṃmanasyāni //
KauśS, 2, 3, 5.0 sahṛdayaṃ tad ū ṣu saṃ jānīdhvam eha yātu saṃ vaḥ pṛcyantāṃ saṃ vo manāṃsi saṃjñānaṃ naḥ iti sāṃmanasyāni //
KauśS, 2, 5, 7.0 vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
KauśS, 2, 5, 26.0 tvayā manyo yas te manyo iti saṃrambhaṇāni //
KauśS, 2, 5, 26.0 tvayā manyo yas te manyo iti saṃrambhaṇāni //
KauśS, 2, 6, 6.0 yadi cin nu tvā namo devavadhebhyo ity anvāha //
KauśS, 2, 6, 8.0 tvayā vayam iti āyudhigrāmaṇye //
KauśS, 2, 7, 6.0 saṃdānaṃ vo ādānena iti pāśair ādānasaṃdānāni //
KauśS, 2, 7, 7.0 marmāṇi te iti kṣatriyaṃ saṃnāhayati //
KauśS, 2, 7, 30.0 acikradat ā tvā gan iti yasmād rāṣṭrād avaruddhas tasyāśāyāṃ śayanavidhaṃ puroḍāśaṃ darbheṣūdake ninayati //
KauśS, 3, 1, 13.0 jīrṇe vīriṇa upasamādhāya ayaṃ te yonir iti jaratkoṣṭhād vrīhīñ śarkarāmiśrān āvapati //
KauśS, 3, 2, 14.0 eha yantu paśavo saṃ vo goṣṭhena prajāvatīḥ prajāpatir iti goṣṭhakarmāṇi //
KauśS, 3, 3, 6.0 irāvān asi dhārtarāṣṭre tava me sattre rādhyatām iti pratimimīte //
KauśS, 3, 3, 10.0 sīte vandāmahe tvā ity āvartayitvottarasmin sītānte puroḍāśenendraṃ yajate //
KauśS, 3, 4, 12.0 yas te śokāya iti vastrasāṃpadī //
KauśS, 3, 4, 21.0 tve kratum iti rasaprāśanī //
KauśS, 3, 7, 13.0 ativrajya samidha ādhāya sumaṅgali prajāvati suśīme ahaṃ vāṃ gṛhapatir jīvyāsam iti sthūṇe gṛhṇāty upatiṣṭhate //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 21.0 etaṃ vo yuvānaṃ iti purāṇaṃ pravṛtya navam utsṛjate samprokṣati //
KauśS, 3, 7, 29.0 yās te śivā iti saṃviśati //
KauśS, 3, 7, 33.0 udīrāṇā iti trīṇi padāni prāṅ vodaṅ vā bāhyenopaniṣkramya yāvat te iti vīkṣate //
KauśS, 3, 7, 42.0 yaṃ tvā pṛṣatī ratha iti dyauḥ pṛṣaty ādityo rohitaḥ //
KauśS, 4, 3, 1.0 namas te lāṅgalebhya iti sīrayogam adhiśiro 'vasiñcati //
KauśS, 4, 3, 7.0 kṣetriyāt tveti catuṣpathe kāmpīlaśakalaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 4, 3, 27.0 akṣībhyāṃ te iti vībarham //
KauśS, 4, 3, 32.0 muñcāmi tvā iti grāmye pūtiśapharībhir odanam //
KauśS, 4, 4, 9.0 tvayā pūrṇam iti kośena śamīcūrṇāni bhakte //
KauśS, 4, 7, 1.0 yas te mada iti śamīlūnapāpalakṣaṇayoḥ śamīśamyākenābhyudya vāpayati //
KauśS, 4, 7, 7.0 yāṃ te rudreti śūline śūlam //
KauśS, 4, 8, 1.0 yas te stana iti jambhagṛhītāya stanaṃ prayacchati //
KauśS, 4, 8, 3.0 agnāviṣṇū somārudrā sinīvāli vi te muñcāmi śumbhanīti mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 4, 8, 14.0 apsu ta iti vahantyor madhye vimite piñjūlībhir āplāvayati //
KauśS, 4, 9, 1.1 vaṣaṭ te pūṣann iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 9, 8.1 anyā vo anyām avatv anyānyasyā upāvata sadhrīcīḥ savratā bhūtvāsyā avata vīryam iti saṃnayati //
KauśS, 4, 9, 9.1 mā te riṣan khanitā yasmai ca tvā khanāmasi /
KauśS, 4, 9, 9.1 mā te riṣan khanitā yasmai ca tvā khanāmasi /
KauśS, 4, 9, 9.3 srajo nāmāsi prajāpatiṣṭvām akhanad ātmane śalyasraṃsanam /
KauśS, 4, 9, 9.4 tāṃ tvā vayaṃ khanāmasy amuṣmai tvā śalyasraṃsanam ity astamite chattreṇa vāntardhāya phālena khanati //
KauśS, 4, 9, 9.4 tāṃ tvā vayaṃ khanāmasy amuṣmai tvā śalyasraṃsanam ity astamite chattreṇa vāntardhāya phālena khanati //
KauśS, 4, 9, 10.1 atra tava rādhyatām ity agram avadadhāti //
KauśS, 4, 11, 20.0 yau te māteti mantroktau badhnāti //
KauśS, 4, 11, 22.0 uttudas tvety aṅgulyopanudati //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 4, 12, 20.0 abhi te 'dhām ity adhastāt palāśam upacṛtati //
KauśS, 4, 12, 21.0 upa te 'dhām ity uparyupāsyati //
KauśS, 4, 12, 39.0 ā te dada iti mantroktāni saṃspṛśati //
KauśS, 5, 2, 8.0 namas te astu yas te pṛthu stanayitnur ity aśaniyuktam apādāya //
KauśS, 5, 2, 8.0 namas te astu yas te pṛthu stanayitnur ity aśaniyuktam apādāya //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 3, 9.0 yatāyai yatāyai śāntāyai śāntivāyai bhadrāyai bhadrāvati syonāyai śagmāyai śivāyai sumaṅgali prajāvati suśīme 'haṃ vāmābhūr iti //
KauśS, 5, 4, 3.0 idaṃ va āpa iti hiraṇyam adhidadhāti //
KauśS, 5, 4, 11.0 ayaṃ te yonir ity araṇyor agniṃ samāropayati //
KauśS, 5, 4, 13.0 upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 5, 8.0 ayaṃ te yonir ā no bhara dhītī vety artham utthāsyann upadadhīta //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
KauśS, 5, 7, 13.2 yat tvemahe prati nas tajjuṣasva catuṣpado dvipada āveśayeha /
KauśS, 5, 8, 10.0 dakṣiṇe pārśve darbhābhyām adhikṣipatyamuṣmai tvā juṣṭam iti yathādevatam //
KauśS, 5, 8, 23.0 yat te krūraṃ yad āsthitam iti samantaṃ rajjudhānam //
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
KauśS, 5, 8, 39.0 devas tvā savitā śrapayatviti śrapayati //
KauśS, 5, 9, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūtha /
KauśS, 5, 9, 16.2 kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi /
KauśS, 5, 10, 1.0 utāmṛtāsuḥ śivās ta ity abhyākhyātāya prayacchati //
KauśS, 5, 10, 13.0 vidma te svapneti sarveṣām apyayaḥ //
KauśS, 5, 10, 14.0 nahi te agne tanva iti brahmacāryācāryasyādahana upasamādhāya triḥ parikramya puroḍāśaṃ juhoti //
KauśS, 5, 10, 51.0 yat te bhūma iti vikhanati //
KauśS, 5, 10, 52.0 yat ta ūnam iti saṃvapati //
KauśS, 5, 10, 54.9 āvadaṃstvaṃ śakune bhadram āvada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
KauśS, 6, 1, 8.0 agne yat te tapa iti purastāddhomāḥ //
KauśS, 6, 1, 16.1 vajro 'si sapatnahā tvayādya vṛtraṃ sākṣīya /
KauśS, 6, 1, 16.2 tvām adyavanaspate vṛkṣāṇām udayuṣmahi /
KauśS, 6, 2, 32.0 tvaṃ vīrudhām iti mūtrapurīṣaṃ vatsaśepyāyāṃ kakucair apidhāpya sampiṣya nikhanati //
KauśS, 6, 3, 13.0 yo va āpo 'pāṃ yaṃ vayam apām asmai vajram ity anvṛcam udavajrān //
KauśS, 7, 1, 1.0 svastidā ye te panthāna ity adhvānaṃ dakṣiṇena prakrāmati //
KauśS, 7, 1, 10.0 upasthās ta iti trīṇyopyātikrāmati //
KauśS, 7, 1, 17.0 yuktayor mā no devā yas te sarpa iti śayanaśālorvarāḥ parilikhati //
KauśS, 7, 2, 11.0 bhūtyai vaḥ puṣṭyai va iti prathamajayor mithunayor mukham anakti //
KauśS, 7, 2, 11.0 bhūtyai vaḥ puṣṭyai va iti prathamajayor mithunayor mukham anakti //
KauśS, 7, 3, 3.0 yasyās te yat te devī viṣāṇā pāśān ity unmocanapratirūpaṃ saṃpātavantaṃ karoti //
KauśS, 7, 3, 3.0 yasyās te yat te devī viṣāṇā pāśān ity unmocanapratirūpaṃ saṃpātavantaṃ karoti //
KauśS, 7, 5, 3.0 tvayi mahimānaṃ sādayāmīty antato yojayet //
KauśS, 7, 5, 9.0 athāsya vāso nirmuṣṇāti yasya te vāsa ity anayā //
KauśS, 7, 5, 13.0 tubhyam eva jarimanniti kumāraṃ mātāpitarau triḥ samprayacchete //
KauśS, 7, 5, 17.0 śive te stām iti paridānāntāni //
KauśS, 7, 6, 12.0 ārṣeyaṃ tvā kṛtvā bandhumantam upanayāmīti //
KauśS, 7, 7, 2.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ prayacchati //
KauśS, 7, 7, 3.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi /
KauśS, 7, 7, 6.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tat samāpeyaṃ tan me rādhyatāṃ tan me samṛdhyatāṃ tan me mā vyanaśat tena rādhyāsaṃ tat te prabravīmi tad upākaromi agnaye vratapataye svāhā //
KauśS, 7, 7, 7.6 vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddhaṃ tan me samṛddhaṃ tan me mā vyanaśat tena rādho 'smi tad vaḥ prabravīmi tad upākaromi vratebhyo vratapatibhyaḥ svāheti //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 8, 4.0 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati //
KauśS, 7, 8, 28.0 tvaṃ no medha ity upatiṣṭhate //
KauśS, 7, 9, 1.4 tad asmad aśvinā yuvam apriye prati muñcatam /
KauśS, 7, 9, 5.1 karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālya //
KauśS, 7, 9, 5.1 karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālya //
KauśS, 7, 9, 5.1 karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālya //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 17.1 yat te vāsa ity ahatenottarasicā pracchādayati //
KauśS, 7, 9, 18.1 śive te stām iti kumāraṃ prathamaṃ nirṇayati //
KauśS, 7, 9, 19.1 śivau te stām iti vrīhiyavau prāśayati //
KauśS, 7, 9, 20.1 ahne ca tvety ahorātrābhyāṃ paridadāti //
KauśS, 7, 9, 21.1 śarade tvety ṛtubhyaḥ //
KauśS, 7, 10, 13.0 ā tvāhārṣam dhruvā dyaur iti dhrauvyakāmaḥ //
KauśS, 7, 10, 15.0 sāmās tvāgne abhyarcata ity agniṃ saṃpatkāmaḥ //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 8, 2, 23.0 iyaṃ te dhītir varṣavṛddham iti śūrpaṃ gṛhṇāti //
KauśS, 8, 2, 30.0 pṛthivīṃ tvā pṛthivyām iti kumbhīm ālimpati //
KauśS, 8, 4, 3.0 śṛtaṃ tvā havyam iti catura ārṣeyān bhṛgvaṅgirovid upasādayati //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 6, 2.1 sapatneṣu vajraṃ grāvā tvaiṣa iti nipatantam //
KauśS, 8, 6, 3.1 vediṣ ṭa iti mantroktam āstṛṇāti //
KauśS, 8, 6, 9.1 bālās ta iti sūktena saṃpātavatīm //
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
KauśS, 8, 6, 14.1 agneṣ ṭvāsyena prāśnāmi bṛhaspater mukhena /
KauśS, 8, 6, 14.2 indrasya tvā jaṭhare sādayāmi varuṇasyodare /
KauśS, 8, 6, 14.3 tad yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmy ātmāsy ātmann ātmānaṃ me mā hiṃsīr iti prāśitam anumantrayate //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 21.0 bhūmiṣ ṭvety enāṃ pratigṛhṇāti //
KauśS, 8, 7, 24.0 iṭasya te vi cṛtāmīti dvāram avasārayati //
KauśS, 8, 7, 25.0 pratīcīṃ tvā pratīcīna ity udapātram agnim ādāya prapadyante //
KauśS, 8, 8, 27.0 śarāveṇa catuḥśarāvaṃ devasya tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi //
KauśS, 8, 8, 27.0 śarāveṇa catuḥśarāvaṃ devasya tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi //
KauśS, 8, 9, 1.1 vasavas tvā gāyatreṇa chandasā nirvapantu /
KauśS, 8, 9, 2.1 rudrās tvā traiṣṭubhena chandasā /
KauśS, 8, 9, 2.2 ādityās tvā jāgatena chandasā /
KauśS, 8, 9, 2.3 viśve tvā devā ānuṣṭubhena chandasā nirvapantu /
KauśS, 8, 9, 9.1 ā pyāyasva saṃ te payāṃsīti dvābhyāṃ pratiṣiñcet //
KauśS, 8, 9, 10.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
KauśS, 8, 9, 10.3 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
KauśS, 8, 9, 25.1 tantraṃ sūktaṃ pacchaḥ snātena yau te pakṣau yad atiṣṭhaḥ //
KauśS, 8, 9, 26.1 yau te pakṣāv ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy odana /
KauśS, 8, 9, 28.1 ata ūrdhvaṃ vācite hute saṃsthite 'mūṃ te dadāmīti nāmagrāham upaspṛśet //
KauśS, 8, 9, 31.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
KauśS, 8, 9, 31.2 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ /
KauśS, 9, 2, 1.1 manthāmi tvā jātavedaḥ sujātaṃ jātavedasam /
KauśS, 9, 2, 1.7 ihaivaidhi dhanasanir iha tvā samidhīmahi /
KauśS, 9, 2, 1.8 ihaidhi puṣṭivardhana iha tvā samidhīmahīti //
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 9, 2, 6.2 dyaur mahnāsi bhūmir bhūmnā tasyās te devy aditir upasthe 'nnādāyānnapatyāyādadhad iti //
KauśS, 9, 2, 9.1 agne gṛhapate sugṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsam /
KauśS, 9, 2, 9.2 sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
KauśS, 9, 2, 13.1 upa tvā namaseti puronuvākyā //
KauśS, 9, 2, 14.1 viśvahā ta iti pūrṇāhutiṃ juhoti //
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 9, 4, 14.3 agne jātavedaḥ śataṃ te sahasraṃ ta upāvṛtaḥ /
KauśS, 9, 4, 14.3 agne jātavedaḥ śataṃ te sahasraṃ ta upāvṛtaḥ /
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 9, 6, 18.1 prajāpateṣ ṭvā grahaṃ gṛhṇāmi /
KauśS, 9, 6, 19.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
KauśS, 9, 6, 19.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
KauśS, 10, 1, 8.0 yuvaṃ bhagam iti saṃbhalaṃ sānucaraṃ prahiṇoti //
KauśS, 10, 1, 23.0 pra tvā muñcāmīti veṣṭaṃ vicṛtati //
KauśS, 10, 2, 10.1 bhagas tveta iti hastegṛhya nirṇayati //
KauśS, 10, 2, 12.1 dakṣiṇasyāṃ yugadhuryuttarasmin yugatardmani darbheṇa vigrathya śaṃ ta iti lalāṭe hiraṇyaṃ saṃstabhya japati //
KauśS, 10, 2, 23.1 iṣe tvā sumaṅgali prajāvati suśīma iti prathamam //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 2, 28.1 ahaṃ vi ṣyāmi pra tvā muñcāmīti yoktraṃ vicṛtati //
KauśS, 10, 3, 15.0 ud va ūrmir iti yānaṃ samprokṣya vimocayati //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 5, 7.0 abhi tvety abhicchādayati //
KauśS, 10, 5, 18.0 dvābhyāṃ nivartayatīha mama rādhyatām atra taveti //
KauśS, 11, 1, 5.0 yat te kṛṣṇa ity avadīpayati //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 1, 36.0 idaṃ ta ity agnim agrataḥ //
KauśS, 11, 1, 53.0 prācyāṃ tvā diśīti pratidiśam //
KauśS, 11, 2, 29.0 ajo bhāga ut tvā vahantv iti dakṣiṇato 'jaṃ badhnāti //
KauśS, 11, 2, 30.0 asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhety urasi gṛhye juhoti //
KauśS, 11, 2, 30.0 asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhety urasi gṛhye juhoti //
KauśS, 11, 2, 39.0 sarasvatīṃ devayanto havante sarasvatīṃ pitaro havante sarasvati yā sarathaṃ yayātha sarasvati vrateṣu ta idaṃ te havyaṃ ghṛtavat sarasvatīndro mā marutvān iti //
KauśS, 11, 2, 39.0 sarasvatīṃ devayanto havante sarasvatīṃ pitaro havante sarasvati yā sarathaṃ yayātha sarasvati vrateṣu ta idaṃ te havyaṃ ghṛtavat sarasvatīndro mā marutvān iti //
KauśS, 11, 3, 21.3 apāṃ yonim apādhvaṃ svadhā yāś cakṛṣe jīvaṃs tās te santu madhuścuta ity agnau sthālīpākaṃ nipṛṇāti //
KauśS, 11, 3, 26.1 upa dyāṃ śaṃ te nīhāra iti mantroktānyavadāya //
KauśS, 11, 3, 29.1 mā te mano yat te aṅgam iti saṃcinoti pacchaḥ //
KauśS, 11, 3, 29.1 mā te mano yat te aṅgam iti saṃcinoti pacchaḥ //
KauśS, 11, 3, 32.1 mā tvā vṛkṣa iti vṛkṣamūle nidadhāti //
KauśS, 11, 4, 20.0 yat te kṛṣṇa iti bhūmer vasane samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 30.0 etad vaḥ pitaraḥ pātram iti trīṇy udakaṃsān ninayati //
KauśS, 11, 5, 6.1 yaṃ te mantham iti mantroktaṃ vimite nipṛṇāti //
KauśS, 11, 6, 26.0 mā te mano yat te aṅgam indro modapūr ity āto 'numantrayate //
KauśS, 11, 6, 26.0 mā te mano yat te aṅgam indro modapūr ity āto 'numantrayate //
KauśS, 11, 7, 2.0 ye ca jīvā ye te pūrve parāgatā iti sarpirmadhubhyāṃ caruṃ pūrayitvā śīrṣadeśe nidadhāti //
KauśS, 11, 7, 8.0 ut te stabhnāmīti logān yathāparu //
KauśS, 11, 8, 17.0 karṣūṃ ca pāṇī ca prakṣālyaitad vaḥ pitaraḥ pātram iti karṣūm udakena pūrayitvā //
KauśS, 11, 9, 1.2 tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati //
KauśS, 11, 9, 5.1 yad vo agnir iti sāyavanāṃs taṇḍulān //
KauśS, 11, 9, 11.1 uddhṛtyājyena saṃnīya trīn piṇḍān saṃhatān nidadhāty etat te pratatāmaheti //
KauśS, 11, 9, 12.1 dakṣiṇataḥ patnībhya idaṃ vaḥ patnya iti //
KauśS, 11, 9, 15.1 vaddhvaṃ pitaro mā vo 'to 'nyat pitaro yoyuvateti sūtrāṇi //
KauśS, 11, 9, 17.1 ājyenāvicchinnaṃ piṇḍān abhighārayati ye ca jīvā ye te pūrve parāgatā iti //
KauśS, 11, 9, 26.1 namo vaḥ pitara ity upatiṣṭhati //
KauśS, 11, 10, 1.7 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvantaḥ sacemahi /
KauśS, 11, 10, 6.3 ā tvārukṣad vṛṣabhaḥ pṛśnir agriyo medhāvinaṃ pitaro garbham ā dadhuḥ /
KauśS, 11, 10, 6.4 ā tvāyaṃ puruṣo gamet puruṣaḥ puruṣād adhi /
KauśS, 11, 10, 6.5 sa te śraiṣṭhyāya jāyatāṃ sa some sāma gāyatv iti //
KauśS, 11, 10, 10.1 arvācy upasaṃkrame mā parācy upa vastathā /
KauśS, 11, 10, 10.2 annaṃ prāṇasya bandhanaṃ tena badhnāmi tvā mayīti //
KauśS, 11, 10, 12.2 ūrjaṃ duhānāḥ śucayaḥ śucivratā gṛhā jīvanta upa vaḥ sadema /
KauśS, 11, 10, 13.6 tvam agna īḍita ā tvāgna indhīmahīti //
KauśS, 11, 10, 13.6 tvam agna īḍita ā tvāgna indhīmahīti //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 12, 1, 5.1 ṛtena tvā satyena tvā tapasā tvā karmaṇā tveti saṃnahyati //
KauśS, 12, 2, 2.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
KauśS, 12, 2, 3.1 ayuto 'ham devasya tvā savitur iti pratigṛhya puromukhaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 12, 2, 4.1 pṛthivyās tvā nābhau sādayāmy adityā upastha iti bhūmau pratiṣṭhāpya //
KauśS, 12, 3, 31.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
KauśS, 13, 4, 3.3 rathaṃtareṇa tvā bṛhacchamayāmi bṛhatā tvā rathantaraṃ śamayāmi /
KauśS, 13, 4, 3.3 rathaṃtareṇa tvā bṛhacchamayāmi bṛhatā tvā rathantaraṃ śamayāmi /
KauśS, 13, 4, 3.4 indrāgnī tvā brahmaṇā vāvṛdhānāvāyuṣmantāvuttamaṃ tvā karāthaḥ /
KauśS, 13, 4, 3.4 indrāgnī tvā brahmaṇā vāvṛdhānāvāyuṣmantāvuttamaṃ tvā karāthaḥ /
KauśS, 13, 5, 4.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
KauśS, 13, 5, 6.1 ārād agniṃ kravyādaṃ nirūhañ jīvātave te paridhiṃ dadhāmi /
KauśS, 13, 5, 6.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ /
KauśS, 13, 5, 6.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ /
KauśS, 13, 5, 8.3 ye te pāśā ekaśataṃ mṛtyo martyāya hantave /
KauśS, 13, 5, 8.4 tāṃs te yajñasya māyayā sarvān apayajāmasi /
KauśS, 13, 5, 8.7 ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatā mahāntaḥ /
KauśS, 13, 6, 3.1 ā tvāhārṣaṃ dhruvā dyauḥ satyaṃ bṛhad ity etenānuvākena juhuyāt //
KauśS, 13, 7, 2.3 oṣadhībhiḥ saṃvidānāv indrāgnī tvābhirakṣatām /
KauśS, 13, 10, 2.2 tṛptiṃ yāṃ devatā vidus tāṃ tvā saṃkalpayāmasi /
KauśS, 13, 10, 2.4 tāṃ tvā saṃkalpayāmasi /
KauśS, 13, 10, 2.5 yat te ghoraṃ yat te viṣaṃ tad dviṣatsu nidadhmasy amuṣminn iti brūyāt //
KauśS, 13, 10, 2.5 yat te ghoraṃ yat te viṣaṃ tad dviṣatsu nidadhmasy amuṣminn iti brūyāt //
KauśS, 13, 10, 4.1 samās tvāgna ity etena sūktena juhuyāt //
KauśS, 13, 14, 6.2 vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā //
KauśS, 13, 14, 7.3 urvīṃ tvāhur manuṣyāḥ śriyaṃ tvā manaso viduḥ /
KauśS, 13, 14, 7.3 urvīṃ tvāhur manuṣyāḥ śriyaṃ tvā manaso viduḥ /
KauśS, 13, 14, 7.12 viśas tvā rāsantāṃ pradiśo 'nu sarvā ahorātrārdhamāsamāsā ārtavā ṛtubhiḥ saha /
KauśS, 13, 15, 2.2 tan nārīḥ prabravīmi vaḥ sādhvīr vaḥ santūrvarīḥ /
KauśS, 13, 15, 2.2 tan nārīḥ prabravīmi vaḥ sādhvīr vaḥ santūrvarīḥ /
KauśS, 13, 15, 2.3 sādhur vas tantur bhavatu sādhur etu ratho vṛtaḥ /
KauśS, 13, 15, 2.4 atho horvarīr yūyaṃ prātar voḍhave dhāvata /
KauśS, 13, 16, 2.5 tvaṃ hy agne agninā vipro vipreṇa san satā /
KauśS, 13, 24, 7.1 uttiṣṭhata nirdravata na va ihāstv ity añcanam /
KauśS, 13, 24, 7.2 indro vaḥ sarvāsāṃ sākaṃ garbhān āṇḍāni bhetsyati phaḍḍhatāḥ pipīlikā iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 25, 4.5 yad ado vāta te gṛhe nihitaṃ bheṣajaṃ guhā /
KauśS, 13, 27, 2.2 agne tvaṃ nas tasmāt pāhi sa hi vettha yathāyatham /
KauśS, 13, 30, 3.1 sa yaṃ dviṣyāt tasyāśāyāṃ lohitaṃ te prasiñcāmīti dakṣiṇāmukhaḥ prasiñcet //
KauśS, 13, 32, 5.1 savyāvṛttāny uta yā viśvarūpā pratyagvṛttāny uta yā te paruṣaḥ /
KauśS, 13, 35, 4.1 apsu te rājann iti catasṛbhir vāruṇasya juhuyāt //
KauśS, 13, 38, 2.1 yā te 'vadīptir avarūpā jātavedo 'peto rakṣasāṃ bhāga eṣaḥ /
KauśS, 13, 39, 2.1 śvetā kṛṣṇā rohiṇī jātavedo yās te tanūs tiraścīnā nirdahantīḥ śvasantīḥ /
KauśS, 13, 43, 9.1 asau vai nāma te mātāsau vai nāma te pitā /
KauśS, 13, 43, 9.1 asau vai nāma te mātāsau vai nāma te pitā /
KauśS, 13, 43, 9.2 asau vai nāma te dūtaḥ svavaṃśam adhitiṣṭhati /
KauśS, 13, 43, 9.3 uttamarātrī nāma mṛtyo te mātā tasya te antakaḥ pitā /
KauśS, 13, 43, 9.3 uttamarātrī nāma mṛtyo te mātā tasya te antakaḥ pitā /
KauśS, 13, 43, 9.4 samaṃdadhānas te dūtaḥ svavaṃśam adhitiṣṭhati /
KauśS, 13, 43, 9.10 yasya te 'nnaṃ na kṣīyate bhūya evopajāyate /
KauśS, 13, 44, 6.1 atha ced udadhānaḥ syāt samudraṃ vaḥ prahiṇomīty etābhyām abhimantrya //
KauśS, 14, 1, 9.1 grīṣmas te bhūma ity upasthāya //
KauśS, 14, 1, 11.1 bṛhaspate pari gṛhāṇa vediṃ sugā vo devāḥ sadanāni santu /
KauśS, 14, 1, 12.1 yat te bhūma iti vikhanati //
KauśS, 14, 1, 13.1 yat te ūnam iti saṃvapati //
KauśS, 14, 1, 14.1 tvam asy āvapanī janānām iti tataḥ pāṃsūn anyatodāhārya //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 1, 25.2 tvām agne bhṛgavo nayantām aṅgirasaḥ sadanaṃ śreya ehi /
KauśS, 14, 1, 25.3 viśvakarmā pura etu prajānan dhiṣṇyaṃ panthām anu te diśāmeti //
KauśS, 14, 1, 32.1 tvaṃ bhūmim aty eṣy ojaseti darbhān samprokṣya //
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 14, 2, 6.0 ṛtubhyas tveti vigrāham aṣṭau //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 33.2 yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ /
Kauṣītakagṛhyasūtra, 3, 15, 3.4 āhuste grāvāṇo dantānūdhaḥ pavamānaḥ /
Kauṣītakagṛhyasūtra, 3, 15, 3.5 ardhamāsāṃśca māsāṃścāṅgāni namaste sumanāmukhi svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 5.4 ardhamāsāśca māsāścāṅgāni namaste sumanāmukhi svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 6.5 santu me 'pūpakṛtām aṣṭake namaste sumanāmukhi svāhā /
Kauṣītakagṛhyasūtra, 4, 1, 6.0 muñcāmi tvā haviṣā jīvanāya kamiti trīṇi sūktāni japati purastāt svastyayanānām //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 3.0 tvam no 'sya lokasyādhyakṣa edhīti //
KauṣB, 1, 1, 5.0 atha yad vo 'ham ghorasaṃsparśatamo 'smi //
KauṣB, 1, 1, 7.0 katham vas tad bhaviṣyati yan manuṣyeṣviti //
KauṣB, 1, 1, 9.0 tasya vai te vayam ghorās tanūr vinidhāsyāmaḥ //
KauṣB, 1, 1, 10.0 atha yaiva te śivā śagmā yajñiyā tanūḥ //
KauṣB, 6, 1, 4.0 tān abravīd yūyam api tapyadhvam iti //
KauṣB, 6, 2, 1.0 sa vai tvam ity abravīd bhava eveti //
KauṣB, 6, 2, 13.0 sa vai tvam ity abravīt śarva eveti //
KauṣB, 6, 2, 25.0 sa vai tvam ity abravīt paśupatir eveti //
KauṣB, 6, 2, 37.0 sa vai tvam ity abravīd ugra eva deva iti //
KauṣB, 6, 3, 5.0 sa vai tvam ity abravīn mahān eva deva iti //
KauṣB, 6, 3, 17.0 sa vai tvam ity abravīd rudra eveti //
KauṣB, 6, 3, 29.0 sa vai tvam ity abravīd īśāna eveti //
KauṣB, 6, 3, 41.0 sa vai tvam ity abravīd aśanir eveti //
KauṣB, 6, 9, 5.0 tat pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
KauṣB, 6, 9, 7.0 athainat pratigṛhṇāti devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
KauṣB, 6, 9, 9.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile sādayati pṛthivyās tvā nābhau sādayāmy adityā upastha iti //
KauṣB, 6, 9, 12.0 tata ādāya prāśnāty agneṣ ṭvāsyena prāśnāmīti //
KauṣB, 6, 9, 20.0 indrasya tvā jaṭhare sādayāmīti nābhim antato 'bhimṛśate //
KauṣB, 7, 2, 18.0 upa vāṃ jihvā ghṛtam ācaraṇyad ity āvatī //
KauṣB, 7, 2, 20.0 prati vāṃ jihvā ghṛtam uccaraṇyad ity udvatī //
KauṣB, 7, 5, 4.0 adīkṣito vā asi dīkṣām ahaṃ veda tāṃ te bravāṇi //
KauṣB, 7, 5, 6.0 sakṛd iṣṭasya ho tvam akṣitiṃ vettha tāṃ tvaṃ mahyam iti //
KauṣB, 7, 5, 6.0 sakṛd iṣṭasya ho tvam akṣitiṃ vettha tāṃ tvaṃ mahyam iti //
KauṣB, 7, 10, 11.0 tvāṃ citraśravastama yad vāhiṣṭhaṃ tad agnaya ity anuṣṭubhau samyājye //
KauṣB, 7, 12, 13.0 bṛhaspatiḥ puraetā te astviti //
KauṣB, 7, 12, 20.0 soma yās te mayobhuva iti catasro gāyatrīḥ saumīr anvāha //
KauṣB, 7, 12, 31.0 yā te dhāmāni haviṣā yajantīti pravatīṃ prapādyamānāyānvāha //
KauṣB, 8, 1, 10.0 abhi tvā deva savitar iti sāvitrīṃ prathamām anvāha //
KauṣB, 8, 1, 15.0 tvām agne puṣkarād adhīti mathitavantaṃ tṛcaṃ mathyamānāyānvāha //
KauṣB, 8, 1, 20.0 agnināgniḥ samidhyate tvaṃ hy agne agnineti samiddhavatyau samidhyamānāya //
KauṣB, 8, 3, 1.0 hotāraṃ citraratham adhvarasya yas tvā svaśvaḥ suhiraṇyo 'gna iti samyājye atithimatyau rathavatyau triṣṭubhāvāgneyyau //
KauṣB, 8, 5, 22.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vaca ity aindryāvabhirūpe abhiṣṭauti //
KauṣB, 8, 6, 3.0 śukraṃ te anyad yajataṃ te anyad arhan bibharti sāyakāni dhanveti pauṣṇīṃ ca raudrīṃ cābhirūpe 'bhiṣṭauti //
KauṣB, 8, 6, 3.0 śukraṃ te anyad yajataṃ te anyad arhan bibharti sāyakāni dhanveti pauṣṇīṃ ca raudrīṃ cābhirūpe 'bhiṣṭauti //
KauṣB, 8, 6, 10.0 apaśyaṃ tvā manasā cekitānam ity etad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 6, 13.0 pavitraṃ te vitataṃ brahmaṇaspata iti dve //
KauṣB, 8, 7, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyā abhirūpā abhiṣṭauti //
KauṣB, 8, 7, 8.0 kā rādhaddhotrā aśvinā vām iti navākūdhrīcyaḥ //
KauṣB, 9, 1, 13.0 bahu tvam uccāvacaṃ nigacchasi //
KauṣB, 9, 2, 6.0 iḍāyās tvā pade vayam iti //
KauṣB, 9, 2, 11.0 tvaṃ dūtas tvam u naḥ paraspā iti dūtavatyā paridadhāti //
KauṣB, 9, 2, 11.0 tvaṃ dūtas tvam u naḥ paraspā iti dūtavatyā paridadhāti //
KauṣB, 9, 3, 15.0 pra vāṃ bharan mānuṣā devayanta iti //
KauṣB, 9, 3, 23.0 athā vām upastham adruhā iti //
KauṣB, 9, 3, 25.0 pari tvā girvaṇo gira iti parivatyā paridadhāti //
KauṣB, 9, 4, 14.0 hotā devo 'martya upa tvāgne dive diva iti kevalāgneyau tṛcāvanvāha //
KauṣB, 9, 5, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti //
KauṣB, 10, 3, 1.0 añjanti tvām adhvare devayanta ity aktavatīm abhirūpām ajyamānāyānvāha //
KauṣB, 10, 10, 15.0 yat te vāco madhumattamaṃ tasmin no 'dya dhāḥ svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
KauṣB, 12, 3, 14.0 dāsyā vai tvaṃ putro 'si na vayaṃ tvayā saha bhakṣayiṣyāma iti //
KauṣB, 12, 3, 14.0 dāsyā vai tvaṃ putro 'si na vayaṃ tvayā saha bhakṣayiṣyāma iti //
KauṣB, 12, 3, 19.0 ṛṣe namas te 'stu mā no hāsīḥ //
KauṣB, 12, 3, 20.0 tvaṃ vai naḥ śreṣṭho 'si yaṃ tveyam anvetīti //
KauṣB, 12, 3, 20.0 tvaṃ vai naḥ śreṣṭho 'si yaṃ tveyam anvetīti //
KauṣB, 12, 5, 2.0 taṃ hūyamānam anuprāṇyāt prāṇaṃ me pāhi prāṇaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 6.0 taṃ hūyamānam anvavānyād apānaṃ me pāhy apānaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 8, 13.0 pra vaḥ śukrāya bhānave bharadhvam iti śukravatī puroḍāśasya //
Kauṣītakyupaniṣad
KU, 1, 1.15 ehi vyeva tvā jñapayiṣyāmīti //
KU, 1, 2.13 tena satyena tena tapasa ṛturasmyārtavo 'smi ko 'smi tvam asmi /
KU, 1, 6.5 bhūtasya bhūtasya tvam ātmāsi /
KU, 1, 6.6 yastvam asi so 'ham asmīti /
KU, 1, 7.29 ayaṃ te 'sāviti /
KU, 2, 1.14 ya evainaṃ purastāt pratyācakṣīraṃsta evainam upamantrayante dadāma ta iti /
KU, 2, 1.16 annadās tv evainam upamantrayante dadāma ta iti //
Kaṭhopaniṣad
KaṭhUp, 1, 4.3 taṃ hovāca mṛtyave tvā dadāmīti //
KaṭhUp, 1, 9.2 namas te 'stu brahman svasti me 'stu tasmāt prati trīn varān vṛṇīṣva //
KaṭhUp, 1, 10.2 tvatprasṛṣṭaṃ mābhivadet pratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe //
KaṭhUp, 1, 11.2 sukhaṃ rātrīḥ śayitā vītamanyus tvāṃ dadṛśivān mṛtyumukhāt pramuktam //
KaṭhUp, 1, 12.1 svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti /
KaṭhUp, 1, 13.1 sa tvam agniṃ svargyam adhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam /
KaṭhUp, 1, 14.1 pra te bravīmi tad u me nibodha svargyam agniṃ naciketaḥ prajānan /
KaṭhUp, 1, 14.2 anantalokāptim atho pratiṣṭhāṃ viddhi tvam etaṃ nihitaṃ guhāyām //
KaṭhUp, 1, 16.1 tam abravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ /
KaṭhUp, 1, 16.2 tavaiva nāmnā bhavitāyam agniḥ sṛṅkāṃ cemām anekarūpāṃ gṛhāṇa //
KaṭhUp, 1, 19.1 eṣa te 'gnir naciketaḥ svargyo yam avṛṇīthā dvitīyena vareṇa /
KaṭhUp, 1, 19.2 etam agniṃ tavaiva pravakṣyanti janāsas tṛtīyaṃ varaṃ naciketo vṛṇīṣva //
KaṭhUp, 1, 20.2 etad vidyām anuśiṣṭas tvayāhaṃ varāṇām eṣa varas tṛtīyaḥ //
KaṭhUp, 1, 22.1 devair atrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yan na sujñeyam āttha /
KaṭhUp, 1, 24.2 mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi //
KaṭhUp, 1, 24.2 mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi //
KaṭhUp, 1, 26.2 api sarvaṃ jīvitam alpam eva tavaiva vāhās tava nṛtyagīte //
KaṭhUp, 1, 26.2 api sarvaṃ jīvitam alpam eva tavaiva vāhās tava nṛtyagīte //
KaṭhUp, 1, 27.1 na vittena tarpaṇīyo manuṣyo lapsyāmahe vittam adrākṣma cet tvā /
KaṭhUp, 1, 27.2 jīviṣyāmo yāvad īśiṣyasi tvaṃ varas tu me varaṇīyaḥ sa eva //
KaṭhUp, 2, 3.1 sa tvaṃ priyān priyarūpāṃś ca kāmān abhidhyāyan naciketo 'tyasrākṣīḥ /
KaṭhUp, 2, 4.2 vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta //
KaṭhUp, 2, 9.2 yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā //
KaṭhUp, 2, 15.2 yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa bravīmi //
KaṭhUp, 5, 6.1 hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam /
Khādiragṛhyasūtra
KhādGS, 1, 2, 14.0 udagagre aṅguṣṭhābhyāmanāmikābhyāṃ ca saṃgṛhya trir ājyam utpunāti devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti //
KhādGS, 1, 3, 31.1 dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt gṛbhṇāmi ta iti ṣaḍbhiḥ //
KhādGS, 1, 5, 20.0 mā kṣā namasta ityupāṃśu //
KhādGS, 2, 1, 9.0 havir nirvaped amuṣmai tvā juṣṭaṃ nirvapāmīti devatāśrayaṃ sakṛdyajurvā dvistūṣṇīm //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 2, 35.0 sarpiśca medhāṃ ta iti //
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
KhādGS, 2, 3, 14.0 paśūnāṃ tvetyabhijighret //
KhādGS, 2, 4, 13.0 utsṛjyāpo devasya ta iti dakṣiṇottarābhyāṃ hastābhyāmañjaliṃ gṛhṇīyādācāryaḥ //
KhādGS, 2, 4, 17.0 dakṣiṇamaṃsaṃ prajāpataye tveti //
KhādGS, 2, 4, 18.0 savyena savyaṃ devāya tveti //
KhādGS, 3, 1, 28.0 āsthātā ta ity ārohet //
KhādGS, 3, 4, 3.0 hutvā cānumantrayetānu tveti //
KhādGS, 3, 4, 4.0 yavamatībhir adbhiḥ prokṣed aṣṭakāyai tvā juṣṭaṃ prokṣāmīti //
KhādGS, 3, 5, 16.0 udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti //
KhādGS, 3, 5, 16.0 udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti //
KhādGS, 3, 5, 16.0 udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti //
KhādGS, 3, 5, 24.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ jīvāya namo vaḥ pitaraḥ śūṣāyeti //
KhādGS, 3, 5, 24.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ jīvāya namo vaḥ pitaraḥ śūṣāyeti //
KhādGS, 3, 5, 25.0 savyottānau madhyamāyāṃ namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
KhādGS, 3, 5, 25.0 savyottānau madhyamāyāṃ namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
KhādGS, 3, 5, 26.0 dakṣiṇottānau paścimāyāṃ namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
KhādGS, 3, 5, 26.0 dakṣiṇottānau paścimāyāṃ namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
KhādGS, 3, 5, 27.0 añjaliṃ kṛtvā namo va iti //
KhādGS, 3, 5, 28.0 sūtratantūn karṣūṣu nidadhyādyathāpiṇḍam etadva iti //
KhādGS, 4, 1, 25.0 udyantaṃ tveti pūrvāṃ pratitiṣṭhantaṃ tveti paścimām //
KhādGS, 4, 1, 25.0 udyantaṃ tveti pūrvāṃ pratitiṣṭhantaṃ tveti paścimām //
KhādGS, 4, 4, 3.0 hatasta iti krimivantaṃ deśam adbhir abhyukṣan japet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 9.0 trīṇi samiṣṭayajūṃṣi juhoti devā gātuvido yajña yajñam eṣa ta iti //
KātyŚS, 5, 2, 14.0 apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
KātyŚS, 5, 3, 1.0 āṣāḍhām ayaṃ te yonir iti samārohyodavasāya nirmathya varuṇapraghāsāḥ //
KātyŚS, 5, 3, 32.0 anu tveti caturthaṃ yathārtham āhṛtya siṃhy asīti vyūhaty uttaravediṃ śamyāmātrīm //
KātyŚS, 5, 4, 15.0 bhūtebhyas tveti srucam udyacchati //
KātyŚS, 5, 9, 19.0 savye samavadāya sarvebhyo yathāvaniktaṃ piṇḍān dadāty asāv etat ta iti //
KātyŚS, 5, 9, 24.0 avanejya pūrvavat pradakṣiṇaṃ nīviṃ visraṃsya namo va ity añjaliṃ karoti //
KātyŚS, 5, 10, 12.0 eṣa ta iti juhoti //
KātyŚS, 5, 10, 21.0 mūtayoḥ kṛtvā veṇuyaṣṭyāṃ kupe vāsajyobhayata sthāṇuvṛkṣavaṃśavalmīkānām anyatamasminn utkṣepaṇavad āsajaty etat ta iti //
KātyŚS, 6, 1, 11.0 sruveṇopaspṛśati viṣṇave tveti //
KātyŚS, 6, 1, 18.0 ayaṃ hi tveti śodhanam //
KātyŚS, 6, 1, 20.0 atas tvam ity āvraścane juhoti //
KātyŚS, 6, 2, 8.0 devasya tvety abhrim ādāya yūpāvaṭaṃ parilikhatīdam aham ity āhavanīyasya purastād antarvedyardham //
KātyŚS, 6, 2, 15.0 yavo 'sīty apsu yavān opya prokṣaty agramadhyamūlāni dive tveti pratimantram //
KātyŚS, 6, 3, 2.0 devas tvety anakti //
KātyŚS, 6, 3, 8.0 yā ta iti minoti //
KātyŚS, 6, 3, 10.0 brahmavani tveti pāṃsubhiḥ paryūhati //
KātyŚS, 6, 3, 27.0 dviguṇaraśanayā dvivyāmayā kauśyā pāśaṃ kṛtvāntarāśṛṅgam abhidakṣiṇaṃ badhnāty ṛtasya tveti //
KātyŚS, 6, 3, 28.0 devasya tveti yūpe //
KātyŚS, 6, 3, 31.0 adbhyas tveti paśuṃ prokṣaṇībhiḥ prokṣati //
KātyŚS, 6, 4, 2.0 uttarāghāram āghārya paśuṃ pūrvaṃ samanakti lalāṭāṃsaśroṇiṣu saṃ ta iti pratimantram //
KātyŚS, 6, 4, 4.0 maitrāvaruṇāya daṇḍaṃ prayacchati mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmīti //
KātyŚS, 6, 4, 13.0 svarum avaguhyāsiṃ prayacchann āhaiṣā te prajñātāśrir astv iti //
KātyŚS, 6, 6, 1.0 pānnejanahastāṃ vācayati nayan namas ta ātāneti //
KātyŚS, 6, 6, 3.0 mukhaṃ nāsike cakṣuṣī karṇau nābhiṃ meḍhraṃ pāyuṃ pādānt saṃhṛtya vācaṃ te śundhāmīti pratimantram //
KātyŚS, 6, 6, 5.0 manas ta iti śiraḥ //
KātyŚS, 6, 6, 6.0 yat te krūram ity aṅgāni //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 6, 8, 6.0 saṃ te mana iti hṛdayam abhighārya sarvam //
KātyŚS, 6, 9, 12.0 anuyājānte svaruṃ juhoti divaṃ te dhūma iti //
KātyŚS, 10, 1, 22.0 hotar vadasva yat te vādyam ity āha //
KātyŚS, 10, 2, 10.0 sahiraṇyo yajamānaḥ śālāṃ pūrveṇa tiṣṭhann abhimantrayate dakṣiṇā bahirvedi tiṣṭhatīr dakṣiṇato rūpeṇa va iti //
KātyŚS, 10, 2, 28.0 agnaye tveti hiraṇyaṃ pratigṛhṇītaḥ //
KātyŚS, 10, 2, 29.0 rudrāya tveti gām //
KātyŚS, 10, 2, 30.0 bṛhaspataye tveti vāsaḥ //
KātyŚS, 10, 2, 31.0 yamāya tvety aśvam //
KātyŚS, 10, 3, 3.0 ṛtupātreṇa marutvatīyagrahaṇam upayāmagṛhīto 'si marutāṃ tvaujasa iti //
KātyŚS, 10, 3, 20.0 ā pātraprakṣālanāt kṛtvokthyaṃ vigṛhṇāti pūrvavad indrāya tveti sarvebhyaḥ //
KātyŚS, 10, 8, 5.0 uttaravedau vā nidhāya vilābhaṃ yas te aśvasanir iti prāṇabhakṣaṃ bhakṣayitvottaravedau nivapanti //
KātyŚS, 10, 9, 1.0 samudre te ity ṛjīṣakumbhaṃ plāvayati //
KātyŚS, 10, 9, 32.0 hūyamāneṣu kuśataruṇena juhoti ahaṃ tvad asmīti //
KātyŚS, 15, 1, 10.0 śamyāyāḥ paścāddhaviṣyaśannaṃ sruve kṛtvā dakṣiṇāgnyulmukam ādāya dakṣiṇā gatvā svayampradīrṇa iriṇe vāgnau juhoty eṣa te nirṛta iti //
KātyŚS, 15, 2, 6.0 devasya tveti juhoti //
KātyŚS, 15, 2, 7.0 rakṣasāṃ tveti sruvam asyati tāṃ diśaṃ yasyāṃ juhoti //
KātyŚS, 15, 3, 14.0 nairṛtaḥ parivṛttyai kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ darvihoma eṣa te nirṛta iti juhoti //
KātyŚS, 15, 4, 14.0 uttamena caritvā savitā tvety āha yajamānabāhuṃ dakṣiṇaṃ gṛhītvā //
KātyŚS, 15, 5, 5.0 tābhyām utpunāty apaḥ savitur va iti //
KātyŚS, 15, 5, 19.0 dhanuḥ prayacchati tvayāyam iti //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
KātyŚS, 15, 6, 12.0 āgnīdhrīye pālāśena śeṣān juhoti rudra yat ta ity uttarārdhe //
KātyŚS, 15, 6, 17.0 avyathāyai tveti sunvann ārohati //
KātyŚS, 15, 6, 22.0 tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti //
KātyŚS, 15, 6, 34.0 indrasya vām ity avaharate bāhū payasyāyāṃ vyāghracarmadeśe sthitāyām //
KātyŚS, 15, 7, 6.0 pāpmānaṃ te 'pahanmo 'ti tvā badhaṃ nayāmīti vā //
KātyŚS, 15, 7, 6.0 pāpmānaṃ te 'pahanmo 'ti tvā badhaṃ nayāmīti vā //
KātyŚS, 15, 7, 8.0 pratyāha vyatyāsaṃ savitā varuṇa indro rudra iti tvaṃ brahmāsītyādibhiḥ //
KātyŚS, 20, 1, 27.0 devasya tveti raśanām ādāya brahmann aśvaṃ bhantsyāmīty āha //
KātyŚS, 20, 1, 37.0 sthāvarā apo gatvā prajāpataye tveti prokṣaty aśvaṃ pratimantram //
KātyŚS, 20, 2, 14.0 brāhmaṇo 'śvamedhe 'vidvān vṛttiḥ sa vaḥ //
KātyŚS, 20, 5, 15.0 āyāya vimuktam aśvaṃ mahiṣī vāvātā parivṛktājyenābhyañjanti pūrvakāyamadhyāparakāyān yathādeśaṃ vasavas tveti pratimantram //
KātyŚS, 20, 6, 7.0 aśvaprokṣaṇam adbhyas tvā vāyuṣ ṭveti //
KātyŚS, 20, 6, 7.0 aśvaprokṣaṇam adbhyas tvā vāyuṣ ṭveti //
KātyŚS, 20, 6, 12.0 vācayati patnīr nayan namas te ambe iti //
KātyŚS, 20, 7, 6.0 aśvaṃ viśāsty anuvākena kas tvā chyatīti //
KātyŚS, 20, 7, 11.0 brahmodgātārau ca pṛcchāmi tveti //
KātyŚS, 20, 7, 14.0 yajamāno 'dhvaryuṃ pṛcchāmi tveti //
KātyŚS, 20, 7, 16.0 sarvahutena mahimnā carati yas te 'hann iti juhoti //
KātyŚS, 20, 7, 26.0 vapānte dvitīyena pūrvavad yas te rātrāv iti juhoti //
KātyŚS, 21, 3, 34.0 audumbarasīra uttarato vā ṣaḍgave yujyamāne yuṅkteti saṃpreṣya savitā ta iti japati //
KātyŚS, 21, 4, 4.0 anaḍuho vimucya vimucyantām iti dakṣiṇā sīraṃ nirasyāśvatthe va iti sarvauṣadhaṃ vapati //
KātyŚS, 21, 4, 5.0 savitā ta iti śarīrāṇi nivapati madhye //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 6.0 dyaus te pṛṣṭham iti chatraṃ dhārayet //
KāṭhGS, 8, 6.0 sāṃtapanā iti ṣaḍbhir marudgaṇānāṃ tvām agne aṅgiraso vāyur agregā iti ca //
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
KāṭhGS, 9, 2.3 tasyās ta iti sarvatrānuṣajati //
KāṭhGS, 9, 4.0 dadhikrāvṇa iti trir dadhi bhakṣayitvā darbhapāṇiḥ sāvitrīṃ trir anvāhāditaś ca trīn anuvākān kas tvā yunaktīti ca //
KāṭhGS, 9, 10.0 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān votsṛjata utsṛjāmahe 'dhyāyān prativiśvasantu chandāṃsi kas tvā vimuñcatīti ca //
KāṭhGS, 11, 2.3 tāṃ tvā sthūṇe sarvavīrāḥ suvīrā ariṣṭavīrā iha saṃviśema /
KāṭhGS, 11, 2.6 ā tvā kumāras taruṇa ā vatso jagatā saha /
KāṭhGS, 11, 2.7 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśair ayam iti //
KāṭhGS, 11, 3.2 athā rayiṃ sarvavīrā vayaṃ ta iti //
KāṭhGS, 12, 1.7 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
KāṭhGS, 12, 1.8 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
KāṭhGS, 12, 1.9 pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā na iti //
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 16, 3.0 prajābhyas tveti pradadāti //
KāṭhGS, 16, 4.0 rāyaspoṣāya tveti pratigṛhṇāti //
KāṭhGS, 18, 2.1 yā te 'lakṣmīr mātṛmayī pitṛmayī saṃkrāmaṇī sahajā vāpi kācit /
KāṭhGS, 22, 1.2 krīḍaṃ vaḥ śardho mārutam anarvāṇaṃ ratheśubhaṃ kaṇvā abhipragāyateti //
KāṭhGS, 22, 2.3 prajāpate na hi tvad anya iti ca //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 25, 4.3 tās tvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa ity ahataṃ vāsaḥ paridhāpyāśāsānety antarato mauñjena dārbheṇa yoktreṇa vā saṃnahyati /
KāṭhGS, 25, 5.3 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
KāṭhGS, 25, 5.3 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
KāṭhGS, 25, 5.4 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi /
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 9.3 śaṃ te hiraṇyaṃ śam u santy āpaḥ śaṃ te methī bhavatu śaṃ yugasya tardma /
KāṭhGS, 25, 9.3 śaṃ te hiraṇyaṃ śam u santy āpaḥ śaṃ te methī bhavatu śaṃ yugasya tardma /
KāṭhGS, 25, 9.4 śaṃ ta āpaḥ śatapavitrā bhavantv enā patyā tanvā saṃsṛjasveti //
KāṭhGS, 25, 16.1 ākūtyā iti tribhis tvetyantaiḥ //
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.2 yā te 'putriyā tanūḥ putriyāṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.2 yā te 'putriyā tanūḥ putriyāṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.3 yā te 'paśavyā tanūḥ paśavyāṃ te tāṃ karomi svāheti tribhiḥ //
KāṭhGS, 25, 20.3 yā te 'paśavyā tanūḥ paśavyāṃ te tāṃ karomi svāheti tribhiḥ //
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 22.1 gṛbhṇāmīti catasro varaṃ vācayati gṛbhṇāmi te suprajāstvāya hastau mayā patyā jaradaṣṭir yathāsaḥ /
KāṭhGS, 25, 22.2 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ /
KāṭhGS, 25, 22.8 tṛtīyo agniṣ ṭe patis turīyo 'haṃ manuṣyaja iti //
KāṭhGS, 25, 27.1 paścād agner darbheṣu sā tvam asīti vācayati /
KāṭhGS, 25, 27.2 sā tvam asy amo 'ham amo 'ham asmi sā tvaṃ tā ehi vivahāvahai puṃse putrāya kartave rāyaspoṣāya suprajāstvāya suvīryāyeti //
KāṭhGS, 25, 27.2 sā tvam asy amo 'ham amo 'ham asmi sā tvaṃ tā ehi vivahāvahai puṃse putrāya kartave rāyaspoṣāya suprajāstvāya suvīryāyeti //
KāṭhGS, 25, 28.2 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 25, 28.3 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti /
KāṭhGS, 25, 28.5 ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
KāṭhGS, 25, 40.1 tūṣṇīṃ hastau vimucya vi te muñcāmīti saṃnahanam //
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 25, 46.4 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
KāṭhGS, 28, 4.6 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
KāṭhGS, 28, 4.6 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
KāṭhGS, 28, 4.8 mā te kumāraḥ stanadhaḥ pramāyi mā tvaṃ vikeśy ura āvadhiṣṭhāḥ /
KāṭhGS, 28, 4.8 mā te kumāraḥ stanadhaḥ pramāyi mā tvaṃ vikeśy ura āvadhiṣṭhāḥ /
KāṭhGS, 28, 4.10 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.19 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 29, 1.5 sinomi satyagranthinā hṛdayaṃ ca manaś ca te /
KāṭhGS, 29, 1.7 cakram ivānaḍuhaḥ padaṃ mām evānvetu te manaḥ /
KāṭhGS, 30, 3.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
KāṭhGS, 30, 3.3 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛddhyai nādhamānām /
KāṭhGS, 31, 2.2 yaṃ sīmantaṃ kaṅkatas te cakāra yad vā kṣuraḥ parivavarja vapaṃs te /
KāṭhGS, 31, 2.2 yaṃ sīmantaṃ kaṅkatas te cakāra yad vā kṣuraḥ parivavarja vapaṃs te /
KāṭhGS, 31, 3.1 triḥśyetayā śalalyā śamīśākhayā sapalāśayā vā sīmantaṃ vicinoti yās te rāka iti //
KāṭhGS, 33, 2.2 evaṃ te garbha ejatu saha jarāyuṇāvapadyatām iti //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 38, 3.0 āpyāyasva saṃ te payāṃsīti dvābhyāṃ sthālīpākasya //
KāṭhGS, 40, 13.1 mā te keśān anugāt teja etat tathā dhātā dadhātu te /
KāṭhGS, 40, 13.1 mā te keśān anugāt teja etat tathā dhātā dadhātu te /
KāṭhGS, 40, 13.2 tubhyam indro bṛhaspatiḥ savitā varca ādadhur iti prapatato 'numantrayate //
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
KāṭhGS, 41, 8.1 agnim abhidakṣiṇam ānīyehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 41, 8.2 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti dakṣiṇena padāśmānam āsthāpayati //
KāṭhGS, 41, 9.1 mama vrate hṛdayaṃ te dadāmi mama cittam anu cittaṃ te astu /
KāṭhGS, 41, 9.1 mama vrate hṛdayaṃ te dadāmi mama cittam anu cittaṃ te astu /
KāṭhGS, 41, 9.2 mama vācam ekavrato juṣasva bṛhaspatis tvā niyunaktu mahyam iti nābhideśād ūrdhvaṃ pāṇinonmārṣṭi //
KāṭhGS, 41, 11.4 sā naḥ samantam anuparehi bhadre bhartāras te mekhale mā riṣāma /
KāṭhGS, 41, 16.1 devasya te savitu prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asā upanaye 'sau /
KāṭhGS, 41, 16.2 savitā te hastam agrahīd agnir ācāryas tava /
KāṭhGS, 41, 16.2 savitā te hastam agrahīd agnir ācāryas tava /
KāṭhGS, 41, 16.3 kas tvā kam upanaye 'sau kāya tvā paridadāmi /
KāṭhGS, 41, 16.3 kas tvā kam upanaye 'sau kāya tvā paridadāmi /
KāṭhGS, 41, 17.1 prajāpataye tvā paridadāmi /
KāṭhGS, 41, 17.2 devāya tvā savitre paridadāmi /
KāṭhGS, 41, 17.3 bṛhaspataye tvā paridadāmy asau /
KāṭhGS, 41, 17.4 deva savitar eṣa te brahmacārī taṃ gopāyasva dīrghāyuḥ sa mā mṛta /
KāṭhGS, 41, 17.5 agniputraiṣa te /
KāṭhGS, 41, 17.6 vāyuputraiṣa te /
KāṭhGS, 41, 17.7 sūryaputraiṣa te /
KāṭhGS, 41, 17.8 viṣṇuputraiṣa te /
KāṭhGS, 41, 17.9 brahmaputraiṣa te brahmacārī taṃ gopāyasva dīrghāyuḥ sa mā mṛta /
KāṭhGS, 41, 18.12 avṛdham aham avṛdhas tvam asau somya prāṇas tvaṃ me gopāya brahmaṇa āṇī stha śrutaṃ me mā prahāsīd iti //
KāṭhGS, 41, 18.12 avṛdham aham avṛdhas tvam asau somya prāṇas tvaṃ me gopāya brahmaṇa āṇī stha śrutaṃ me mā prahāsīd iti //
KāṭhGS, 41, 21.1 pālāśam ekasaraṃ daṇḍaṃ navanītenābhyajya tasya chāyāyāṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravā asy evaṃ mā suśravaḥ sauśravasaṃ kuru /
KāṭhGS, 41, 21.2 yathā tvaṃ suśravo devānāṃ vedasya nidhigopo 'sy evam ahaṃ brāhmaṇānāṃ brahmaṇo vedasya nidhigopo bhūyāsam iti //
KāṭhGS, 45, 10.2 anaḍvāhaṃ plavam anvārabhadhvaṃ sa vo nirvakṣad duritāni viśvā /
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
KāṭhGS, 60, 3.0 upa te gā iti sthālīpākasya //
KāṭhGS, 60, 5.0 ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca //
KāṭhGS, 60, 5.0 ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca //
KāṭhGS, 63, 10.0 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati //
KāṭhGS, 63, 11.0 eṣā va ūrg āmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsicya //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
KāṭhGS, 66, 7.1 caturthaṃ piṇḍam utsṛjya traidhaṃ kṛtvā piṇḍeṣu nidadhyāt saṃsṛjatu tvā pṛthivī vāyur agniḥ prajāpatiḥ saṃsṛjyadhvaṃ pūrvebhiḥ pitṛbhiḥ saha /
KāṭhGS, 66, 7.2 samānā vaḥ saṃ vo manāṃsīti //
KāṭhGS, 66, 7.2 samānā vaḥ saṃ vo manāṃsīti //
KāṭhGS, 70, 2.0 aryamā devatā ye te aryamann iti //
KāṭhGS, 71, 14.0 pra vāṃ daṃsāṃsīti maṇḍapānām //
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Kāṭhakasaṃhitā
KS, 3, 6, 7.0 namas ta ātāna //
KS, 3, 6, 10.0 devīr āpaś śuddhā yūyaṃ devān yūḍhvam //
KS, 3, 6, 12.0 prāṇaṃ te mā hiṃsiṣam //
KS, 3, 6, 13.0 cakṣus te mā hiṃsiṣam //
KS, 3, 6, 14.0 śrotraṃ te mā hiṃsiṣam //
KS, 3, 6, 15.0 vācaṃ te mā hiṃsiṣam //
KS, 3, 6, 16.0 yat te krūrataraṃ yad āsthitaṃ tat ta etena kalpatām //
KS, 3, 6, 16.0 yat te krūrataraṃ yad āsthitaṃ tat ta etena kalpatām //
KS, 3, 6, 17.0 tat te mā hiṃsiṣam //
KS, 3, 6, 18.0 caritrāṃs te mā hiṃsiṣam //
KS, 3, 6, 19.0 nābhiṃ te mā hiṃsiṣam //
KS, 3, 6, 20.0 meḍhraṃ te mā hiṃsiṣam //
KS, 3, 6, 21.0 pāyuṃ te mā hiṃsiṣam //
KS, 3, 6, 29.0 iṣe tvorje //
KS, 3, 6, 33.0 amuṣmai tvā juṣṭām //
KS, 6, 5, 9.0 ahaṃ va etās svadayiṣyāmīti //
KS, 6, 6, 7.0 kasmai tvaṃ juhoṣīti //
KS, 6, 6, 12.0 kasmai tvaṃ juhoṣīti //
KS, 6, 6, 17.0 kasmai tvaṃ juhoṣīti //
KS, 6, 7, 46.0 dhūrte namas te 'stv iti //
KS, 7, 4, 13.0 bhūya in nu ta iti //
KS, 7, 4, 18.0 pari te dūḍabho ratha iti //
KS, 7, 4, 23.0 ubhā vām indrāgnī āhuvadhyā iti //
KS, 7, 4, 31.0 ayaṃ te yonir ṛtviya iti //
KS, 7, 5, 37.0 ubhā vām indrāgnī iti //
KS, 7, 5, 44.0 ayaṃ te yonir ṛtviya iti //
KS, 7, 6, 8.0 tvam agne sūryavarcā iti //
KS, 7, 6, 12.0 saṃ tvam agne sūryasya jyotiṣāgathā iti //
KS, 7, 6, 22.0 indhānās tvā śataṃ himā iti //
KS, 7, 6, 26.0 anayopastheya indhānās tvā śataṃ himā iti //
KS, 7, 6, 44.0 agne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
KS, 7, 6, 50.0 namas te ruce //
KS, 7, 6, 53.0 citrāvaso svasti te pāram aśīya //
KS, 7, 6, 54.0 arvāgvaso svasti te pāram aśīyeti //
KS, 7, 7, 17.0 ayaṃ vo bandhur ito māpagāteti //
KS, 7, 7, 36.0 mayi vo rāyaś śrayantāṃ sahasrapoṣaṃ vaḥ puṣeyam iti //
KS, 7, 7, 36.0 mayi vo rāyaś śrayantāṃ sahasrapoṣaṃ vaḥ puṣeyam iti //
KS, 7, 8, 12.0 upa tvāgne divediva iti //
KS, 7, 8, 22.0 agne tvaṃ no antama iti //
KS, 7, 8, 27.0 ābhir upastheyo 'gne tvaṃ no antama uta trātā śivo bhavā varūthya iti //
KS, 7, 8, 38.0 ūrjā vaḥ paśyāmi //
KS, 7, 8, 46.0 mayi vo rāyaś śrayantāṃ sahasrapoṣaṃ vaḥ puṣeyam iti //
KS, 7, 8, 46.0 mayi vo rāyaś śrayantāṃ sahasrapoṣaṃ vaḥ puṣeyam iti //
KS, 7, 9, 22.0 kadā cana starīr asi pari te dūḍabho ratha iti //
KS, 7, 10, 3.0 tāṃ yad apṛcchan yami karhi te bhrātāmṛteti //
KS, 7, 10, 31.0 tvaṃ vai na ojiṣṭho 'si //
KS, 7, 10, 32.0 tvam imāṃ vīhīti //
KS, 7, 10, 37.0 eṣa te 'gnir nediṣṭham //
KS, 7, 10, 38.0 sa tvā stautv iti //
KS, 7, 11, 13.0 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam iti //
KS, 7, 11, 28.0 mama ca nāma tava ca jātaveda iti //
KS, 8, 3, 42.0 sapta te agne samidhas sapta jihvās saptarṣayas sapta dhāma priyāṇi //
KS, 8, 4, 1.0 aṅgirasāṃ tvā devānāṃ vratenādadha iti //
KS, 8, 4, 7.0 indrasya tvā marutvato vratenādadha iti //
KS, 8, 4, 13.0 manos tvā grāmaṇyo vratenādadha iti //
KS, 8, 4, 39.0 tathā te 'gnim ādhāsyāmi yathā manuṣyā devān upa prajaniṣyanta iti //
KS, 8, 6, 9.0 tasyās te devy adita upasthe 'nnādam annādyāyānnapatyāyādadha iti //
KS, 8, 10, 48.0 yuvāṃ vai no 'gre yajño 'bhyanān //
KS, 8, 10, 49.0 yuvayor no 'dhi yajño 'bhinamatv iti //
KS, 9, 12, 37.0 kāmena tvā pratigṛhṇāmi //
KS, 9, 12, 38.0 kāmaitat ta iti //
KS, 9, 12, 50.0 ato no yūyaṃ prayacchateti //
KS, 9, 16, 52.0 kva stha kathaṃ vo havyaṃ vakṣyāma iti //
KS, 10, 6, 4.0 yūyam evaitān vibhajadhvam //
KS, 10, 6, 20.0 brāhmaṇo vai tvāyam abhicarati //
KS, 10, 7, 24.0 na vo 'bhāgadheyaḥ kṣamiṣya iti //
KS, 10, 10, 69.0 tvaṃ vai no vīryāvattamo 'si //
KS, 10, 10, 70.0 tvām anusamārabhāmahā iti //
KS, 10, 11, 7.0 anayā tvā yājayāni //
KS, 10, 11, 8.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 25.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 11, 1, 54.0 ud u tyaṃ jātavedasam ayukta sapta śundhyuvas sapta tvā harito ratha iti //
KS, 11, 3, 4.0 yājayāni vaḥ //
KS, 11, 3, 6.0 tava gṛhe yājayānīti //
KS, 11, 3, 8.0 tava vai śraiṣṭhyāya saṃjñāsyanta iti //
KS, 11, 3, 39.0 atha te punar dāsyāmīti //
KS, 11, 3, 48.0 atha tvāto mokṣyāmīti //
KS, 11, 6, 23.0 astv eva sa yas tasmād yoner abhūd yasmād yūyam asṛjyadhvam iti //
KS, 11, 6, 37.0 ādityā bhāgaṃ vaḥ kariṣyāmīti //
KS, 11, 8, 53.0 pāvamānena tvā stomeneti //
KS, 11, 10, 36.0 vṛṣṭyai tvopanahyāmīti //
KS, 12, 3, 4.0 tat te pradāsyāmi //
KS, 12, 3, 12.0 tat te pradāsyāmi //
KS, 12, 4, 56.0 agne trī te vājinā trī ṣadhastheti //
KS, 12, 6, 39.0 yas te rājan varuṇa gāyatracchandāḥ pāśas taṃ ta etad avayaje tasmai svāhā //
KS, 12, 6, 39.0 yas te rājan varuṇa gāyatracchandāḥ pāśas taṃ ta etad avayaje tasmai svāhā //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 12, 9, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇa devīṃ devena śukrāṃ śukreṇāmṛtām amṛtena sṛjāmi /
KS, 12, 9, 1.7 punātu te parisrutaṃ somaṃ sūryasya duhitā /
KS, 12, 9, 4.2 acchidrāṃ tvācchidreṇāśvibhyāṃ juṣṭāṃ gṛhṇāmi /
KS, 12, 9, 4.3 eṣa te yoniḥ /
KS, 12, 9, 4.4 aśvibhyāṃ tvā /
KS, 12, 9, 4.6 acchidrāṃ tvācchidreṇa sarasvatyai juṣṭāṃ gṛhṇāmi /
KS, 12, 9, 4.7 eṣa te yoniḥ /
KS, 12, 9, 4.8 sarasvatyai tvā /
KS, 12, 9, 4.10 acchidrāṃ tvācchidreṇendrāya sutrāmṇe juṣṭāṃ gṛhṇāmi /
KS, 12, 9, 4.11 eṣa te yoniḥ /
KS, 12, 9, 4.12 indrāya tvā sutrāmṇe /
KS, 12, 9, 4.13 svādvīṃ tvā svāduneti /
KS, 13, 10, 9.0 vi te bhinadmi takarim iti //
KS, 13, 10, 45.0 garbho yas te yajñiya iti //
KS, 13, 10, 47.0 yonir yas te hiraṇyaya iti //
KS, 13, 10, 55.0 namo mahimna uta cakṣuṣe ta iti //
KS, 13, 12, 49.0 ākūtyai tveti //
KS, 13, 12, 51.0 kāmāya tveti //
KS, 13, 12, 53.0 samṛdhe tveti //
KS, 13, 12, 55.0 kikkiṭā te manaḥ prajāpataye svāheti //
KS, 13, 12, 57.0 kikkiṭā te cakṣus sūryāya svāheti //
KS, 13, 12, 59.0 kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāheti //
KS, 13, 12, 61.0 kikkiṭā te vācaṃ sarasvatyai svāheti //
KS, 13, 12, 63.0 kikkiṭā te prāṇaṃ vātāya svāheti //
KS, 13, 12, 65.0 kikkiṭā ta iti //
KS, 13, 12, 74.0 sakṛd yat te manasā garbham āśayad iti //
KS, 13, 12, 79.0 ūrdhvāntarikṣam upatiṣṭhasva divi te bṛhad bhās svāheti //
KS, 13, 12, 90.0 gātrāṇāṃ te gātrabhāg bhūyāsam iti //
KS, 13, 12, 103.0 sūryo divo diviṣadbhyo dhātā kṣatrasya vāyuḥ prajānāṃ bṛhaspatis tvā prajāpataye jyotiṣmate jyotiṣmatīṃ juhotu svāheti //
KS, 14, 5, 3.0 imaṃ tvam iti //
KS, 14, 6, 52.0 vāyur vā tvā manur vā tveti //
KS, 14, 6, 52.0 vāyur vā tvā manur vā tveti //
KS, 14, 7, 43.0 eṣā vas sā satyā saṃvāg abhūd yām indreṇa samadaddhvam //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 15, 5, 27.0 savitā tvā prasavānāṃ suvatām //
KS, 15, 6, 35.0 śukrā vaś śukreṇa punāmi //
KS, 15, 6, 36.0 candrā vaś candreṇa punāmi //
KS, 15, 6, 37.0 devo vas savitā punātv acchidreṇa pavitreṇa sūryasya raśmibhiḥ //
KS, 15, 6, 41.0 rudra yat te krivi paraṃ nāma tasmai hutam asi //
KS, 15, 7, 12.0 eṣa te janate rājā //
KS, 15, 7, 15.0 tvayāyaṃ vṛtraṃ vadhyāt //
KS, 15, 7, 26.0 gāyatrī tvā chandasāvatu //
KS, 15, 7, 32.0 triṣṭup tvā chandasāvatu //
KS, 15, 7, 38.0 jagatī tvā chandasāvatu //
KS, 15, 7, 44.0 anuṣṭup tvā chandasāvatu //
KS, 15, 7, 50.0 paṅktis tvā chandasāvatu //
KS, 15, 7, 57.0 taveva me tviṣir bhūyāt //
KS, 15, 7, 74.0 somasya tvā dyumnenāgnes tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi //
KS, 15, 7, 74.0 somasya tvā dyumnenāgnes tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi //
KS, 19, 2, 16.0 pratūrtaṃ vājinn ādrava yuñjāthāṃ rāsabhaṃ yuvam iti //
KS, 19, 3, 3.0 ākramya vājin pṛthivīm agnim iccha rucā tvam iti //
KS, 19, 3, 8.0 dyaus te pṛṣṭhaṃ pṛthivī sadhastham iti //
KS, 19, 3, 30.0 ā tvā jigharmi vacasā ghṛteneti pūrvam evoditam anuvadati //
KS, 19, 3, 43.0 pari tvāgne puraṃ vayam ity anuṣṭubhā //
KS, 19, 3, 47.0 tvam agne dyubhir iti triṣṭubhā //
KS, 19, 4, 26.0 atharvā tvā prathamo niramanthad agna iti prajāpatir vā atharvā //
KS, 19, 4, 29.0 tam u tvā dadhyaṅṅ ṛṣir iti //
KS, 19, 4, 32.0 tam u tvā pāthyo vṛṣeti pūrvam evoditam anuvadati //
KS, 19, 5, 3.0 saṃ te vāyur mātariśvā dadhātv iti tasmād vāyur vṛṣṭiṃ vahati //
KS, 19, 5, 6.0 tasmai deva vaṣaḍ astu tubhyam iti //
KS, 19, 5, 12.0 tasmai deva vaṣaḍ astu tubhyam iti //
KS, 19, 5, 38.0 śivo bhava prajābhyo mānuṣībhyas tvam aṅgira ity abhi vā eṣa etarhi prajāś śocayati śāntyai //
KS, 19, 5, 51.0 oṣadhayaḥ pratigṛhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān ity oṣadhayo vā etasya bhāgadheyam //
KS, 19, 6, 11.0 vasavas tvā kurvantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir akarot //
KS, 19, 6, 38.0 adityā rāsnāsy aditis te bilaṃ gṛhṇātv iti yajuṣā bilaṃ karoti //
KS, 19, 6, 43.0 vasavas tvā dhūpayantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir adhūpayat //
KS, 19, 7, 1.0 aditis tvā devī viśvadevyāvatītīyaṃ vā aditiḥ //
KS, 19, 7, 4.0 devānāṃ tvā patnīr iti devānāṃ vā etāṃ patnīr agre 'trādadhuḥ //
KS, 19, 7, 6.0 dhiṣaṇās tveti vidyā vai dhiṣaṇā //
KS, 19, 7, 8.0 varutrīs tveti hotrā vai varutrīḥ //
KS, 19, 7, 10.0 gnās tveti cchandāṃsi vai gnāḥ //
KS, 19, 7, 12.0 janayas tvācchinnapatrā iti devānāṃ vai patnīr janayas tā etām agre 'pacan //
KS, 19, 7, 22.0 devas tvā savitodvapatv iti sāvitryodvapati prasūtyai //
KS, 19, 7, 24.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti dṛṃhaty evainam //
KS, 19, 7, 26.0 mitraitāṃ ta ukhāṃ paridadāmīti brahma vai mitraḥ //
KS, 19, 7, 30.0 vasavas tvāchṛndantu gāyatreṇa cchandaseti cchandobhir vā eṣā kriyate //
KS, 19, 10, 22.0 ariṣṭā tvam udihi yajñe asminn iti samaṣṭyai //
KS, 19, 11, 59.0 ā tvāhārṣam ity ā hy enaṃ harati //
KS, 19, 11, 60.0 viśas tvā sarvā vāñchantv asme rāṣṭram adhiśrayeti //
KS, 19, 12, 22.0 ud u tvā viśve devā iti prāṇā vai viśve devāḥ //
KS, 19, 12, 51.0 saṃsṛjya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada iti jyotir evāsmin dadhāti //
KS, 20, 2, 20.0 yaṃ te devī nirṛtir ābabandheti śikyam adhinyasyati //
KS, 20, 4, 13.0 agne tava śravo vaya iti ṣaḍṛcena nivapati //
KS, 20, 8, 26.0 sahasradā asi sahasrāya tveti puruṣaśīrṣam upadadhāti //
KS, 20, 8, 50.0 amum āraṇyam anu te diśāmīti grāmyebhya eva paśubhya āraṇyān paśūñ śucam anūtsṛjati //
KS, 20, 10, 8.0 adityās tvā pṛṣṭhe sādayāmīti //
KS, 20, 11, 1.0 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam ity ojo vai vīryam indrāgnī //
KS, 21, 2, 65.0 yaṃ dviṣyāt taṃ brūyād amuṃ vo jambhe dadhāmīti //
KS, 21, 3, 1.0 āyos tvā sadane sādayāmīti //
KS, 21, 3, 52.0 atho sīda dhruvā tvam iti dṛṃhaty evainām //
KS, 21, 3, 53.0 indrāgnī tvā bṛhaspatir ity ojo vai vīryam indrāgnī //
KS, 21, 4, 51.0 rathacakracitaṃ ha sma vai devā asurebhyo vajram iyadbhyas tvety abhyavasṛjanti //
KS, 21, 6, 56.0 yaṃ dviṣyāt taṃ brūyād amuṃ vo jambhe dadhāmīti //
KS, 21, 7, 5.0 aśman te kṣud yaṃ dviṣmas taṃ te śug ṛcchatv iti yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
KS, 21, 7, 5.0 aśman te kṣud yaṃ dviṣmas taṃ te śug ṛcchatv iti yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
KS, 21, 7, 55.0 namas te harase śociṣa ity adhikrāmati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 1.0 iṣe tvā subhūtāya //
MS, 1, 1, 1, 3.0 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe //
MS, 1, 1, 1, 5.0 mā vaḥ stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ //
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 1, 2, 4.1 atas tvaṃ barhiḥ śatavalśaṃ viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 5, 1.7 mitrasya vaś cakṣuṣā prekṣe /
MS, 1, 1, 5, 1.8 devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
MS, 1, 1, 5, 1.10 gopīthāya vo nārātaye /
MS, 1, 1, 5, 1.11 agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān /
MS, 1, 1, 5, 1.11 agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān /
MS, 1, 1, 5, 1.16 jyotir vaiśvānaram urv antarikṣaṃ vīhy adityā va upasthe sādayāmi //
MS, 1, 1, 6, 1.1 devo vaḥ savitotpunātv achidreṇa pavitreṇa /
MS, 1, 1, 6, 2.1 agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān /
MS, 1, 1, 6, 2.1 agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān /
MS, 1, 1, 6, 2.2 yad vo 'śuddha ālebhe taṃ śundhadhvam /
MS, 1, 1, 6, 2.6 prati tvādityās tvag vettu /
MS, 1, 1, 6, 2.8 prati tvādityās tvag vettv /
MS, 1, 1, 6, 2.10 āyuṣe vo bṛhadgrāvāsi vānaspatyaḥ /
MS, 1, 1, 6, 2.13 tvayā vayaṃ saṃghātaṃ saṃghātaṃ jeṣma /
MS, 1, 1, 7, 1.2 prati tvā varṣavṛddhaṃ vettu /
MS, 1, 1, 7, 1.9 prati tvādityās tvag vettu /
MS, 1, 1, 7, 1.11 prati tvādityās tvag vettu /
MS, 1, 1, 7, 1.13 prati tvā pārvatī vettu /
MS, 1, 1, 7, 1.17 prāṇāya tvāpānāya tvā vyānāya tvā dīrghām anu prasṛtiṃ saṃspṛśethām /
MS, 1, 1, 7, 1.17 prāṇāya tvāpānāya tvā vyānāya tvā dīrghām anu prasṛtiṃ saṃspṛśethām /
MS, 1, 1, 7, 1.17 prāṇāya tvāpānāya tvā vyānāya tvā dīrghām anu prasṛtiṃ saṃspṛśethām /
MS, 1, 1, 7, 1.18 āyuṣe vaḥ /
MS, 1, 1, 7, 1.19 mitrasya vaś cakṣuṣāvekṣe /
MS, 1, 1, 7, 1.20 devo vaḥ savitā hiraṇyapāṇir upagṛhṇātu //
MS, 1, 1, 9, 1.1 devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ saṃvapāmi //
MS, 1, 1, 9, 2.1 devo vaḥ savitotpunātv achidreṇa pavitreṇa /
MS, 1, 1, 9, 4.2 janayatyai tvā /
MS, 1, 1, 9, 4.6 uru te yajñapatiḥ prathatām /
MS, 1, 1, 9, 4.7 saṃ te tanvā tanvaḥ pṛcyantām //
MS, 1, 1, 9, 6.1 devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke pṛthivyāḥ /
MS, 1, 1, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadai /
MS, 1, 1, 10, 1.4 pṛthivi devayajani mā hiṃsiṣaṃ oṣadhīnāṃ mūlam /
MS, 1, 1, 10, 1.6 varṣatu te parjanyaḥ /
MS, 1, 1, 10, 1.10 mā vaḥ śivā oṣadhayo mūlaṃ hiṃsiṣam /
MS, 1, 1, 10, 1.12 varṣatu te parjanyaḥ /
MS, 1, 1, 10, 1.16 drapsas te divaṃ mā skān /
MS, 1, 1, 10, 1.18 varṣatu te parjanyaḥ /
MS, 1, 1, 10, 1.22 vasavas tvā parigṛhṇantu gāyatreṇa chandasā /
MS, 1, 1, 10, 1.23 rudrās tvā parigṛhṇantu traiṣṭubhena chandasā /
MS, 1, 1, 10, 1.24 ādityās tvā parigṛhṇantu jāgatena chandasā /
MS, 1, 1, 11, 3.4 satyābhighṛtaṃ satyena tvābhighārayāmi /
MS, 1, 1, 11, 3.5 adabdhena tvā cakṣuṣāvekṣe rāyaspoṣāya suprajāstvāya //
MS, 1, 1, 11, 4.2 devavītyai tvā gṛhṇāmi //
MS, 1, 1, 11, 5.1 devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam /
MS, 1, 1, 11, 5.2 śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma /
MS, 1, 1, 11, 5.6 barhiṣe tvā juṣṭaṃ prokṣāmi /
MS, 1, 1, 11, 5.8 vedyai tvā juṣṭaṃ prokṣāmi /
MS, 1, 1, 12, 1.1 pūṣā te granthiṃ viṣyatu /
MS, 1, 1, 12, 1.6 mitrāvaruṇau tvottarataḥ paridhattām /
MS, 1, 1, 12, 2.0 nityahotāraṃ tvā kave dyumantaḥ samidhīmahi //
MS, 1, 1, 12, 3.1 varṣiṣṭhe adhi nāke pṛthivyāḥ sūryas tvā raśmibhiḥ purastāt pātu kasyāścid abhiśastyāḥ /
MS, 1, 1, 12, 3.7 ṛṣabho 'si śākvaro vaṣaṭkārasya tvā mātrāyāṃ sādayāmi //
MS, 1, 2, 1, 2.2 yā te śivatamā tanūs tayainam upaspṛśa //
MS, 1, 2, 1, 6.2 śarma me yacchorje tvā mahīnāṃ payo 'sy apām /
MS, 1, 2, 1, 7.2 antar ahaṃ tvayā dveṣo antar arātīr dadhe /
MS, 1, 2, 1, 8.1 citpatis tvā punātu /
MS, 1, 2, 1, 8.2 vācaspatis tvā punātu //
MS, 1, 2, 1, 9.1 devas tvā savitā punātv achidreṇa pavitreṇa /
MS, 1, 2, 1, 10.1 tasya te pavitrapate pavitreṇa yasmai kaṃ pune taṃ śakeyam //
MS, 1, 2, 2, 4.2 te vām ārabhe /
MS, 1, 2, 2, 4.6 namas te astu /
MS, 1, 2, 2, 6.2 deva savitas tvaṃ dīkṣāyā dīkṣāpatir asi /
MS, 1, 2, 2, 6.8 namas te astu /
MS, 1, 2, 2, 9.1 ā vo devāsa īmahe vāmaṃ prayaty adhvare /
MS, 1, 2, 2, 9.2 yad vo devāsa āguri yajñiyāso havāmahe //
MS, 1, 2, 3, 4.1 śivāḥ pītā bhavata yūyam āpo asmākaṃ yonā udare suśevāḥ /
MS, 1, 2, 3, 5.1 kāmo haviṣāṃ mandiṣṭho 'gne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
MS, 1, 2, 3, 7.1 tvam agne vratapā asi deva ā martyeṣv ā /
MS, 1, 2, 3, 7.2 tvaṃ yajñeṣv īḍyo vratam asmāsu dhāraya //
MS, 1, 2, 3, 8.7 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ vo mā kramiṣaṃ /
MS, 1, 2, 3, 8.8 yāḥ paśūnām ṛṣabhe vācas tāḥ sūryo agre śukro agre tāḥ prahiṇomi yathābhāgaṃ vo atra /
MS, 1, 2, 3, 8.10 vāyave tvā /
MS, 1, 2, 3, 8.11 varuṇāya tvā /
MS, 1, 2, 3, 8.12 rudrāya tvā /
MS, 1, 2, 3, 8.13 nirṛtyai tvā /
MS, 1, 2, 3, 8.14 indrāya tvā /
MS, 1, 2, 3, 8.15 marudbhyas tvā //
MS, 1, 2, 4, 1.1 iyaṃ te śukra tanūr idaṃ varcaḥ /
MS, 1, 2, 4, 1.5 tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā /
MS, 1, 2, 4, 1.18 mitras tvā padi badhnātu /
MS, 1, 2, 4, 1.21 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 4, 1.24 rudras tvāvartayatu /
MS, 1, 2, 4, 1.32 bṛhaspatiṣ ṭvā sumne ramṇātu /
MS, 1, 2, 4, 1.34 pṛthivyās tvā mūrdhann ājigharmi /
MS, 1, 2, 4, 1.36 asme ramasvāsme te rāyas tava rāyas tava tava rāyaḥ /
MS, 1, 2, 4, 1.36 asme ramasvāsme te rāyas tava rāyas tava tava rāyaḥ /
MS, 1, 2, 4, 1.36 asme ramasvāsme te rāyas tava rāyas tava tava rāyaḥ /
MS, 1, 2, 4, 1.36 asme ramasvāsme te rāyas tava rāyas tava tava rāyaḥ /
MS, 1, 2, 4, 1.38 tvaṣṭrimantas tvā sapema //
MS, 1, 2, 5, 3.2 śukras te grahaḥ svāhā tvā vicidbhyaḥ //
MS, 1, 2, 5, 3.2 śukras te grahaḥ svāhā tvā vicidbhyaḥ //
MS, 1, 2, 5, 5.1 prajābhyas tvā prajās tvānuprāṇantu /
MS, 1, 2, 5, 5.1 prajābhyas tvā prajās tvānuprāṇantu /
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 2, 5, 5.4 asme te candrāṇi /
MS, 1, 2, 5, 5.7 asme te bandhuḥ suvāṅ nabhrāḍ aṅghāre bambhāre 'star ahasta kṛśāno /
MS, 1, 2, 5, 5.8 ete vaḥ somakrayaṇāḥ /
MS, 1, 2, 5, 5.10 mā vo dabhan /
MS, 1, 2, 5, 5.11 duścakṣā vo māvakśat //
MS, 1, 2, 6, 1.3 ṛtena tvā gṛhṇāmi /
MS, 1, 2, 6, 7.2 varuṇas tvottabhnātu /
MS, 1, 2, 6, 8.2 mā tvā paripariṇo mā paripanthino mā tvā vṛkā aghāyavo vidan //
MS, 1, 2, 6, 8.2 mā tvā paripariṇo mā paripanthino mā tvā vṛkā aghāyavo vidan //
MS, 1, 2, 6, 11.2 varuṇas tvottabhnātu /
MS, 1, 2, 6, 12.5 viṣṇave tvā /
MS, 1, 2, 6, 12.7 viṣṇave tvā /
MS, 1, 2, 6, 12.9 viṣṇave tvā /
MS, 1, 2, 6, 12.10 agnaye tvā rāyaspoṣade /
MS, 1, 2, 6, 12.11 viṣṇave tvā /
MS, 1, 2, 6, 12.12 śyenāya tvā somabhṛte /
MS, 1, 2, 6, 12.13 viṣṇave tvā /
MS, 1, 2, 6, 12.17 varuṇāya tvā //
MS, 1, 2, 7, 6.1 āpataye tvā gṛhṇāmi /
MS, 1, 2, 7, 6.2 paripataye tvā gṛhṇāmi /
MS, 1, 2, 7, 7.4 yā mama tanūr eṣā sā tvayy agne vratapate /
MS, 1, 2, 7, 7.5 yā tava tanūr iyaṃ sā mayi /
MS, 1, 2, 7, 7.7 aṃśuraṃśuṣ ṭe deva somāpyāyatām /
MS, 1, 2, 7, 7.9 ā tvam indrāya pyāyasva /
MS, 1, 2, 7, 7.10 ā tubhyam indraḥ pyāyatām /
MS, 1, 2, 7, 7.12 svasti te deva soma sutyām aśīya svasty udṛcam eṣṭā rāyā eṣṭā vāmāni /
MS, 1, 2, 7, 8.1 yā te agne 'yāśayā tanūr varṣiṣṭhā gahaneṣṭhā /
MS, 1, 2, 7, 9.1 yā te agne rajāśayā yā te agne harāśayā yā te agne rudriyā tanūs tayā naḥ pāhi /
MS, 1, 2, 7, 9.1 yā te agne rajāśayā yā te agne harāśayā yā te agne rudriyā tanūs tayā naḥ pāhi /
MS, 1, 2, 7, 9.1 yā te agne rajāśayā yā te agne harāśayā yā te agne rudriyā tanūs tayā naḥ pāhi /
MS, 1, 2, 7, 9.2 tasyai te svāhā //
MS, 1, 2, 8, 1.6 vasavas tvā harantu gāyatreṇa chandasā /
MS, 1, 2, 8, 1.8 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.8 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.10 rudrās tvā harantu traiṣṭubhena chandasā /
MS, 1, 2, 8, 1.12 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.12 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.14 ādityās tvā harantu jāgatena chandasā /
MS, 1, 2, 8, 1.16 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.16 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.17 vider agne nabho nāma yat te /
MS, 1, 2, 8, 1.22 indraghoṣās tvā purastād vasubhiḥ pāntu /
MS, 1, 2, 8, 1.23 pitaras tvā manojavā dakṣiṇataḥ pāntu /
MS, 1, 2, 8, 1.24 rudrās tvā pracetasaḥ paścāt pāntu /
MS, 1, 2, 8, 1.32 bhūtebhyas tvā /
MS, 1, 2, 9, 8.1 vaiṣṇavam asi viṣṇus tvottabhnātu //
MS, 1, 2, 9, 11.7 viṣṇave tvā //
MS, 1, 2, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 2, 11, 1.1 pṛthivyai tvā /
MS, 1, 2, 11, 1.2 antarikṣāya tvā /
MS, 1, 2, 11, 1.3 dive tvā /
MS, 1, 2, 11, 1.8 pitṛṣadanaṃ tvā lokam avastṛṇāmi //
MS, 1, 2, 11, 2.2 nitānas tvā māruto nihantu mitrāvaruṇau dhruveṇa dharmaṇā //
MS, 1, 2, 11, 3.1 brahmavaniṃ tvā kṣatravaniṃ paryūhāmi /
MS, 1, 2, 11, 5.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
MS, 1, 2, 11, 6.1 indrāya tvā /
MS, 1, 2, 11, 6.5 indrāya tvā /
MS, 1, 2, 11, 6.6 rakṣoghno vo valagaghnaḥ prokṣāmi vaiṣṇavān /
MS, 1, 2, 11, 6.7 rakṣohaṇaṃ tvā valagahanam avasiñcāmi vaiṣṇavam /
MS, 1, 2, 11, 6.8 rakṣohaṇaṃ tvā valagahanam avastṛṇāmi vaiṣṇavam /
MS, 1, 2, 11, 6.9 rakṣoghnī vāṃ valagaghnī upadadhāmi vaiṣṇavī /
MS, 1, 2, 11, 6.10 rakṣoghnī vāṃ valagaghnī paryūhāmi vaiṣṇavī /
MS, 1, 2, 11, 6.11 rakṣohaṇaṃ tvā valagahanam āstṛṇāmi vaiṣṇavam //
MS, 1, 2, 12, 1.20 namas te astu /
MS, 1, 2, 13, 1.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ /
MS, 1, 2, 13, 3.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
MS, 1, 2, 13, 6.2 deva savitar eṣa te somaḥ /
MS, 1, 2, 13, 6.4 mā tvā dabhan duścakṣās te māvakśat /
MS, 1, 2, 13, 6.4 mā tvā dabhan duścakṣās te māvakśat /
MS, 1, 2, 13, 6.5 etat tvaṃ deva soma devān upāvṛtedam ahaṃ manuṣyānt saha rāyaspoṣeṇa prajayā copāvarte /
MS, 1, 2, 13, 6.9 agne vratapate yā tava tanūr mayy abhūd eṣā sā tvayi /
MS, 1, 2, 13, 6.9 agne vratapate yā tava tanūr mayy abhūd eṣā sā tvayi /
MS, 1, 2, 13, 6.10 agne vratapate yā mama tanūs tvayy abhūd iyaṃ sā mayi /
MS, 1, 2, 14, 1.1 aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //
MS, 1, 2, 14, 1.1 aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //
MS, 1, 2, 14, 1.1 aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //
MS, 1, 2, 14, 3.2 yā te śivatamā tanūs tayainam upaspṛśa //
MS, 1, 2, 14, 4.1 yaṃ tvām ayaṃ svadhitis tigmatejāḥ praṇināya mahate saubhagāya /
MS, 1, 2, 14, 5.1 pṛthivyai tvāntarikṣāya tvā dive tvā śundhantāṃ lokāḥ pitṛṣadanāḥ /
MS, 1, 2, 14, 5.1 pṛthivyai tvāntarikṣāya tvā dive tvā śundhantāṃ lokāḥ pitṛṣadanāḥ /
MS, 1, 2, 14, 5.1 pṛthivyai tvāntarikṣāya tvā dive tvā śundhantāṃ lokāḥ pitṛṣadanāḥ /
MS, 1, 2, 14, 5.4 pitṛṣadanaṃ tvā lokam avastṛṇāmi //
MS, 1, 2, 14, 6.1 svāveśo 'sy agregā netṝṇām adhi tvā sthāsyati tasya vitsva //
MS, 1, 2, 14, 7.1 ghṛtena dyāvāpṛthivī āpṛṇa devas tvā savitā madhvānaktu //
MS, 1, 2, 14, 9.1 tā te dhāmāny uśmasi gamadhyai gāvo yatra bhūriśṛṅgā ayāsaḥ /
MS, 1, 2, 14, 11.1 brahmavaniṃ tvā kṣatravaniṃ paryūhāmi /
MS, 1, 2, 14, 13.2 pari tvā daivīr viśo vyayantām /
MS, 1, 2, 14, 13.4 divaḥ sānūpeṣa divaṃ te dhūmo gacchatu antarikṣaṃ jyotiḥ pṛthivīṃ bhasma svāhā //
MS, 1, 2, 15, 1.1 iṣe tvā /
MS, 1, 2, 15, 1.5 havyā te svadam /
MS, 1, 2, 15, 1.8 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 2, 15, 1.9 ṛtasya tvā devahaviḥ pāśena pratimuñcāmi /
MS, 1, 2, 15, 1.10 amuṣmai tvā juṣṭam /
MS, 1, 2, 15, 1.12 adbhyas tvauṣadhībhyo juṣṭaṃ prokṣāmi /
MS, 1, 2, 15, 1.13 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 15, 1.17 saṃ te vāyur vātena gacchatāṃ saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣā /
MS, 1, 2, 15, 6.2 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu //
MS, 1, 2, 16, 1.1 namas ta ātāna /
MS, 1, 2, 16, 1.3 devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam /
MS, 1, 2, 16, 1.4 śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma /
MS, 1, 2, 16, 1.9 yat te krūraṃ yad āsthitaṃ tad etena śundhasva /
MS, 1, 2, 16, 2.2 yā te śivatamā tanūs tayainam upaspṛśa //
MS, 1, 2, 16, 3.1 pṛthivyai tvā /
MS, 1, 2, 16, 3.5 iṣe tvā /
MS, 1, 2, 16, 3.6 ūrje tvā /
MS, 1, 2, 16, 4.1 ghṛtena dyāvāpṛthivī prorṇuvātām amuṣmai tvā juṣṭaṃ namaḥ sūryasya saṃdṛśe //
MS, 1, 2, 17, 1.2 amuṣmai tvā juṣṭam /
MS, 1, 2, 17, 1.4 agniṣ ṭvā śrīṇātu /
MS, 1, 2, 17, 1.5 āpas tvā samariṇvan /
MS, 1, 2, 17, 1.6 vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo 'vyathiṣe 'pām oṣadhīnāṃ rasaḥ /
MS, 1, 2, 17, 1.10 svāhā tvā vātāya /
MS, 1, 2, 17, 2.1 deva tvaṣṭar bhūri te sat sametu salakṣma yad viṣurūpaṃ babhūva /
MS, 1, 2, 17, 2.2 devatrā yantam avase sakhāyo anu tvā mātā pitaro madantu //
MS, 1, 2, 18, 1.13 oṣadhībhyas tvā //
MS, 1, 2, 18, 3.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
MS, 1, 3, 1, 2.1 agner vo 'pannagṛhasya sadasi sādayāmi /
MS, 1, 3, 1, 3.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
MS, 1, 3, 1, 3.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
MS, 1, 3, 1, 3.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
MS, 1, 3, 1, 3.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
MS, 1, 3, 1, 5.3 samudrasya vo 'kṣityā unnaye /
MS, 1, 3, 1, 5.5 vasavo rudrā ādityā etā vaḥ pannejanīḥ /
MS, 1, 3, 1, 5.7 vātasya patmaneḍitā vāmī te saṃdṛśi viśvaṃ reto dheṣīya tava vāmīr anu saṃdṛśi //
MS, 1, 3, 1, 5.7 vātasya patmaneḍitā vāmī te saṃdṛśi viśvaṃ reto dheṣīya tava vāmīr anu saṃdṛśi //
MS, 1, 3, 3, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 3, 3, 2.1 indrāya tvā suṣuttamaṃ madhumantaṃ payasvantam /
MS, 1, 3, 3, 2.2 indrāya tvābhimātighna indrāya tvā vasumate rudravata indrāya tvādityavate //
MS, 1, 3, 3, 2.2 indrāya tvābhimātighna indrāya tvā vasumate rudravata indrāya tvādityavate //
MS, 1, 3, 3, 2.2 indrāya tvābhimātighna indrāya tvā vasumate rudravata indrāya tvādityavate //
MS, 1, 3, 3, 3.1 agnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā //
MS, 1, 3, 3, 3.1 agnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā //
MS, 1, 3, 3, 3.1 agnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā //
MS, 1, 3, 3, 3.1 agnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā //
MS, 1, 3, 3, 5.1 yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhi /
MS, 1, 3, 3, 5.10 mā vāṃ hiṃsiṣam /
MS, 1, 3, 3, 5.11 māsmān yuvaṃ hiṃsiṣṭam //
MS, 1, 3, 4, 7.0 manas tvāṣṭu //
MS, 1, 3, 4, 8.0 svāhā tvā subhava sūryāya //
MS, 1, 3, 4, 9.0 devebhyas tvā marīcipebhyaḥ //
MS, 1, 3, 4, 10.0 prāṇāya tvā //
MS, 1, 3, 4, 11.0 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā //
MS, 1, 3, 4, 11.0 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā //
MS, 1, 3, 4, 12.0 prāg apāg adharāg udag etās tvā diśā ādhāvantu //
MS, 1, 3, 5, 3.1 antas te dyāvāpṛthivī dadhāmy antar dadhāmy urv antarikṣam /
MS, 1, 3, 5, 4.1 vāk tvāṣṭu svāhā tvā subhava sūryāya devebhyas tvā marīcipebhyo 'pānāya tvā //
MS, 1, 3, 5, 4.1 vāk tvāṣṭu svāhā tvā subhava sūryāya devebhyas tvā marīcipebhyo 'pānāya tvā //
MS, 1, 3, 5, 4.1 vāk tvāṣṭu svāhā tvā subhava sūryāya devebhyas tvā marīcipebhyo 'pānāya tvā //
MS, 1, 3, 5, 4.1 vāk tvāṣṭu svāhā tvā subhava sūryāya devebhyas tvā marīcipebhyo 'pānāya tvā //
MS, 1, 3, 6, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
MS, 1, 3, 6, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
MS, 1, 3, 6, 2.1 upayāmagṛhīto 'si vāyave tvā //
MS, 1, 3, 6, 3.2 indavo vām uśanti hi //
MS, 1, 3, 6, 4.1 upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tvā //
MS, 1, 3, 6, 4.1 upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tvā //
MS, 1, 3, 6, 4.1 upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tvā //
MS, 1, 3, 7, 1.1 ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
MS, 1, 3, 7, 2.1 upayāmagṛhīto asi mitrāvaruṇābhyāṃ tvaiṣa te yonir ṛtāyubhyāṃ tvā //
MS, 1, 3, 7, 2.1 upayāmagṛhīto asi mitrāvaruṇābhyāṃ tvaiṣa te yonir ṛtāyubhyāṃ tvā //
MS, 1, 3, 7, 2.1 upayāmagṛhīto asi mitrāvaruṇābhyāṃ tvaiṣa te yonir ṛtāyubhyāṃ tvā //
MS, 1, 3, 8, 1.1 yā vāṃ kaśā madhumaty aśvinā sūnṛtāvatī /
MS, 1, 3, 8, 2.1 upayāmagṛhīto 'sy aśvibhyāṃ tvaiṣa te yonir mādhvībhyāṃ tvā //
MS, 1, 3, 8, 2.1 upayāmagṛhīto 'sy aśvibhyāṃ tvaiṣa te yonir mādhvībhyāṃ tvā //
MS, 1, 3, 8, 2.1 upayāmagṛhīto 'sy aśvibhyāṃ tvaiṣa te yonir mādhvībhyāṃ tvā //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 9, 1.1 upayāmagṛhīto 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 10, 2.1 upayāmagṛhīto 'si śaṇḍāya tvaiṣa te yonir vīratāyai tvā //
MS, 1, 3, 10, 2.1 upayāmagṛhīto 'si śaṇḍāya tvaiṣa te yonir vīratāyai tvā //
MS, 1, 3, 10, 2.1 upayāmagṛhīto 'si śaṇḍāya tvaiṣa te yonir vīratāyai tvā //
MS, 1, 3, 11, 2.1 upayāmagṛhīto 'si markāya tvaiṣa te yoniḥ prajābhyas tvā //
MS, 1, 3, 11, 2.1 upayāmagṛhīto 'si markāya tvaiṣa te yoniḥ prajābhyas tvā //
MS, 1, 3, 11, 2.1 upayāmagṛhīto 'si markāya tvaiṣa te yoniḥ prajābhyas tvā //
MS, 1, 3, 12, 1.1 apanuttau śaṇḍāmarkau saha tena yaṃ dviṣmo 'chinnasya te deva soma dakṣasya rāyaspoṣasya suvīryasyābhigrahītāraḥ syāma //
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 13, 2.1 upayāmagṛhīto 'sy āgrāyaṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 14, 2.1 indrāya tvā bṛhadvate vayasvata ukthāyuvam /
MS, 1, 3, 14, 2.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā //
MS, 1, 3, 14, 2.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā //
MS, 1, 3, 14, 2.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 14, 3.1 eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //
MS, 1, 3, 15, 2.1 upayāmagṛhīto 'si vaiśvānarāya tvā //
MS, 1, 3, 15, 3.1 dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //
MS, 1, 3, 15, 3.1 dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //
MS, 1, 3, 15, 4.1 dhruvaṃ dhruveṇa haviṣā vaḥ somaṃ nayāmasi /
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 3, 17, 2.1 upayāmagṛhīto 'sīndrāgnibhyāṃ tvaiṣa te yonir indrāgnibhyāṃ tvā //
MS, 1, 3, 17, 2.1 upayāmagṛhīto 'sīndrāgnibhyāṃ tvaiṣa te yonir indrāgnibhyāṃ tvā //
MS, 1, 3, 17, 2.1 upayāmagṛhīto 'sīndrāgnibhyāṃ tvaiṣa te yonir indrāgnibhyāṃ tvā //
MS, 1, 3, 18, 2.1 upayāmagṛhīto 'si viśvebhyas tvā devebhya eṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 18, 2.1 upayāmagṛhīto 'si viśvebhyas tvā devebhya eṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 18, 2.1 upayāmagṛhīto 'si viśvebhyas tvā devebhya eṣa te yonir viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 19, 1.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ //
MS, 1, 3, 19, 1.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ //
MS, 1, 3, 19, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 19, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 19, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 20, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 20, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 20, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 21, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 21, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 21, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 22, 1.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
MS, 1, 3, 22, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 22, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 22, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 23, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 23, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 23, 2.1 upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //
MS, 1, 3, 24, 2.2 mahendrāya tvā /
MS, 1, 3, 24, 2.3 eṣa te yoniḥ /
MS, 1, 3, 24, 2.4 mahendrāya tvā //
MS, 1, 3, 25, 2.2 mahendrāya tvā /
MS, 1, 3, 25, 2.3 eṣa te yoniḥ /
MS, 1, 3, 25, 2.4 mahendrāya tvā //
MS, 1, 3, 26, 1.2 upopen nu maghavan bhūyā in nu te dānaṃ devasya pṛcyate //
MS, 1, 3, 26, 2.2 ādityebhyas tvā //
MS, 1, 3, 26, 3.2 turīyāditya savanaṃ ta indriyam ātasthā amṛtaṃ divi //
MS, 1, 3, 26, 4.2 ādityebhyas tvā //
MS, 1, 3, 26, 5.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat //
MS, 1, 3, 27, 1.1 adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya paripāhi no vṛdhe /
MS, 1, 3, 27, 2.6 atas tvā viṣṇuḥ pātu /
MS, 1, 3, 27, 2.7 viśaṃ tvaṃ pāhīndriyeṇa //
MS, 1, 3, 28, 3.1 eṣa te yoniḥ /
MS, 1, 3, 28, 3.2 viśvebhyas tvā devebhyaḥ //
MS, 1, 3, 29, 1.2 bṛhaspatisutasya ta inda indriyāvataḥ //
MS, 1, 3, 30, 1.3 stutastomasya te deva soma śastokthasyeṣṭayajuṣaḥ //
MS, 1, 3, 30, 3.2 rayyai tvā /
MS, 1, 3, 30, 3.3 poṣāya tvā //
MS, 1, 3, 31, 2.2 agnaye tvāyuṣmate /
MS, 1, 3, 31, 2.3 eṣa te yoniḥ /
MS, 1, 3, 31, 2.4 agnaye tvāyuṣmate //
MS, 1, 3, 32, 2.2 indrāya tvaujasvate /
MS, 1, 3, 32, 2.3 eṣa te yoniḥ /
MS, 1, 3, 32, 2.4 indrāya tvaujasvate //
MS, 1, 3, 33, 2.2 sūryāya tvā bhrājasvate /
MS, 1, 3, 33, 2.3 eṣa te yoniḥ /
MS, 1, 3, 33, 2.4 sūryāya tvā bhrājasvate //
MS, 1, 3, 34, 2.2 indrāya tvā harivate /
MS, 1, 3, 34, 2.3 eṣa te yoniḥ /
MS, 1, 3, 34, 2.4 indrāya tvā harivate //
MS, 1, 3, 35, 1.2 prajāpataye tvā jyotiṣmate jyotiṣmantaṃ gṛhṇāmi /
MS, 1, 3, 35, 1.5 agnihvarebhyas tvā ṛtāyubhyā indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ /
MS, 1, 3, 35, 1.6 pṛthivyai tvā /
MS, 1, 3, 35, 1.7 antarikṣāya tvā /
MS, 1, 3, 35, 1.8 dive tvā /
MS, 1, 3, 35, 1.9 adbhyas tvā /
MS, 1, 3, 35, 1.10 oṣadhībhyo vanaspatibhyas tvā /
MS, 1, 3, 35, 1.11 prāṇāya tvā /
MS, 1, 3, 35, 1.12 apānāya tvā /
MS, 1, 3, 35, 1.13 vyānāya tvā /
MS, 1, 3, 35, 1.14 sate tvā /
MS, 1, 3, 35, 1.15 asate tvā /
MS, 1, 3, 35, 1.16 bhūtāya tvā /
MS, 1, 3, 35, 1.17 bhavyāya tvā /
MS, 1, 3, 35, 1.18 yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā //
MS, 1, 3, 36, 2.1 agnaye tvā pravṛhāmi gāyatreṇa chandasā /
MS, 1, 3, 36, 2.2 indrāya tvā pravṛhāmi traiṣṭubhena chandasā /
MS, 1, 3, 36, 2.3 ādityebhyas tvā pravṛhāmi jāgatena chandasā /
MS, 1, 3, 36, 2.4 reśīnāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.5 māndānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.6 bhandanānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.7 pūtanānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.8 pastyānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.9 mādhvīnāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.10 madughānāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.11 devayānīnāṃ tvā patmann ādhūnomi /
MS, 1, 3, 36, 2.13 śukraṃ tvā śukra śukrāya gṛhṇāmy ahno rūpe sūryasya raśmiṣu //
MS, 1, 3, 36, 4.3 indrāya tvā vibhūvase juhomi /
MS, 1, 3, 36, 4.4 uśik tvaṃ deva soma gāyatreṇa chandasāgner dhāmopehi /
MS, 1, 3, 36, 4.5 vaśī tvaṃ deva soma traiṣṭubhena chandasendrasya dhāmopehi /
MS, 1, 3, 37, 3.3 rūpaṃ vo rūpeṇābhyemi vayasā vayaḥ /
MS, 1, 3, 37, 3.4 tutho vo viśvavedā vibhajatu varṣiṣṭhe adhi nāke pṛthivyāḥ //
MS, 1, 3, 37, 4.1 etat te agne rādha eti somacyutam /
MS, 1, 3, 38, 4.1 sugā vo devāḥ sadanā kṛṇomi ya ājagmedaṃ savanaṃ juṣāṇāḥ /
MS, 1, 3, 38, 6.1 yad adya tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
MS, 1, 3, 38, 7.4 eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ /
MS, 1, 3, 39, 2.1 śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu /
MS, 1, 3, 39, 2.1 śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu /
MS, 1, 3, 39, 4.1 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uccaraṇyat //
MS, 1, 3, 39, 5.1 samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ /
MS, 1, 3, 39, 5.1 samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ /
MS, 1, 3, 39, 5.2 yajñasya te yajñapate sūktoktau namovāke vidhema svāhā //
MS, 1, 3, 39, 6.7 apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi /
MS, 1, 3, 39, 6.7 apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi /
MS, 1, 3, 39, 6.7 apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya upahūtā upahūtasya bhakṣayāmi /
MS, 1, 3, 39, 7.1 udut te madhumattamā giraḥ stomāsa īrate /
MS, 1, 3, 39, 8.2 udeta prajām uta varco dadhānā yuṣmān rāya uta yajñā asaścata //
MS, 1, 4, 1, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
MS, 1, 4, 1, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
MS, 1, 4, 1, 2.1 agne vratapate vratam ālapsye tat te prabrūmas tan no gopāya tañ śakeyam //
MS, 1, 4, 1, 4.1 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍhave jātavedaḥ /
MS, 1, 4, 1, 4.2 indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te //
MS, 1, 4, 1, 4.2 indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te //
MS, 1, 4, 1, 9.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 1, 4, 2, 29.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsam //
MS, 1, 4, 2, 30.0 sugṛhapatis tvaṃ mayā gṛhapatinā bhūyāḥ //
MS, 1, 4, 2, 36.0 jyotiṣe tantave tvā //
MS, 1, 4, 3, 3.1 yās te rātrayaḥ savitar devayānīḥ sahasrayajñam abhi saṃbabhūvuḥ /
MS, 1, 4, 3, 6.1 āganma mitrāvaruṇā vareṇa rātrīṇāṃ bhāgo yuvayor yo asti /
MS, 1, 4, 3, 9.2 tenāgne tvam uta vardhayā māṃ sajātānāṃ madhye śraiṣṭhyā ā dhehi mā //
MS, 1, 4, 3, 10.1 vedo 'si vedo mā ābhara tṛpto 'haṃ tṛptas tvam //
MS, 1, 4, 3, 12.1 nir dviṣantaṃ nir arātiṃ daha rudrās tvāyacchann ādityās tvāstṛṇan //
MS, 1, 4, 3, 12.1 nir dviṣantaṃ nir arātiṃ daha rudrās tvāyacchann ādityās tvāstṛṇan //
MS, 1, 4, 3, 15.1 patni patny eṣa te lokaḥ /
MS, 1, 4, 3, 15.2 namas te astu /
MS, 1, 4, 3, 17.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
MS, 1, 4, 4, 11.0 pañcānāṃ tvā vātānāṃ dhartrāya gṛhṇāmi //
MS, 1, 4, 4, 12.0 pañcānāṃ tvā diśāṃ dhartrāya gṛhṇāmi //
MS, 1, 4, 4, 13.0 pañcānāṃ tvā salilānāṃ dhartrāya gṛhṇāmi //
MS, 1, 4, 4, 14.0 pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmi //
MS, 1, 4, 4, 15.0 pañcānāṃ tvā pañcajanānāṃ dhartrāya gṛhṇāmi //
MS, 1, 4, 4, 16.0 caros tvā pañcabilasya dhartrāya gṛhṇāmi //
MS, 1, 4, 4, 17.2 devavītyai tvā gṛhṇāmi //
MS, 1, 4, 4, 21.0 devatābhyas tvā devatābhir gṛhṇāmi //
MS, 1, 4, 5, 18.0 yunajmi tvā brahmaṇā daivyeneti //
MS, 1, 4, 5, 39.0 vi te muñcāmi raśanāṃ vi raśmīn //
MS, 1, 4, 7, 32.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 4, 7, 32.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 4, 9, 5.0 pañcānāṃ tvā vātānāṃ dhartrāya gṛhṇāmīti pāṅkto yajñaḥ //
MS, 1, 4, 9, 9.0 pañcānāṃ tvā diśāṃ dhartrāya gṛhṇāmītīmā eva pañca diśo 'grahīt //
MS, 1, 4, 9, 10.0 pañcānāṃ tvā salilānāṃ dhartrāya gṛhṇāmīti paśavo vai salilam //
MS, 1, 4, 9, 12.0 pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmīti pṛṣṭhāny evāgrahīt //
MS, 1, 4, 9, 14.0 pañcānāṃ tvā pañcajanānāṃ dhartrāya gṛhṇāmīti chandāṃsi vai pañca pañcajanāḥ //
MS, 1, 4, 9, 16.0 caros tvā pañcabilasya dhartrāya gṛhṇāmītīme vai lokāś caruḥ pañcabilaḥ //
MS, 1, 4, 9, 18.2 devavītyai tvā gṛhṇāmi //
MS, 1, 4, 9, 22.0 devatābhyas tvā devatābhir gṛhṇāmīti devatābhya evainaṃ devatābhir agrahīt //
MS, 1, 4, 11, 37.0 yajñasya tvā pramayābhimayā parimayonmayā parigṛhṇāmi //
MS, 1, 4, 12, 10.0 tathā vai te yajñaṃ vidhāsyāmo yathā yajamāno yajamānaṃ bhrātṛvyam abhibhaviṣyasi //
MS, 1, 4, 13, 20.0 gāyatryā tvā śatākṣarayā saṃdadhāmi //
MS, 1, 5, 1, 4.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai //
MS, 1, 5, 1, 5.1 ubhā dātārā iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
MS, 1, 5, 1, 8.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
MS, 1, 5, 1, 16.1 ud agne śucayas tava śukrā bhrājanta īrate /
MS, 1, 5, 1, 16.2 tava jyotīṃṣy arcayaḥ //
MS, 1, 5, 2, 1.1 tvam agne sūryavarcā asi /
MS, 1, 5, 2, 1.3 saṃ tvam agne sūryasya jyotiṣāgathāḥ //
MS, 1, 5, 2, 3.1 indhānās tvā śataṃ himā dyumantaḥ samidhīmahi /
MS, 1, 5, 2, 4.18 agne yat te tapas tena taṃ pratitapa yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.19 agne yat te śocis tena taṃ pratiśoca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.20 agne yat te arcis tena taṃ pratyarca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.21 agne yat te haras tena taṃ pratihara yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.22 agne yat te tejas tena taṃ pratititigdhi yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.23 agne rucāṃ pate namas te ruce /
MS, 1, 5, 2, 4.25 citrāvaso svasti te pāram aśīya /
MS, 1, 5, 2, 4.26 arvāgvaso svasti te pāram aśīya /
MS, 1, 5, 2, 4.28 ambho vo bhakṣīya /
MS, 1, 5, 2, 4.30 maho vo bhakṣīya /
MS, 1, 5, 2, 4.32 ūrjaṃ vo bhakṣīya /
MS, 1, 5, 2, 4.34 rāyaspoṣaṃ vo bhakṣīya //
MS, 1, 5, 2, 5.2 ayaṃ vo bandhuḥ /
MS, 1, 5, 2, 7.1 mayi vo rāyaḥ śrayantāṃ /
MS, 1, 5, 2, 7.2 sahasrapoṣaṃ vo 'śīya //
MS, 1, 5, 3, 1.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
MS, 1, 5, 3, 4.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
MS, 1, 5, 3, 4.2 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ //
MS, 1, 5, 3, 7.1 ūrjā vaḥ paśyāmy ūrjā mā paśyata /
MS, 1, 5, 3, 7.2 rayyā vaḥ paśyāmi rayyā mā paśyata //
MS, 1, 5, 3, 9.2 sahasrapoṣaṃ vo 'śīya //
MS, 1, 5, 3, 10.3 tasya te bhaktivāno bhūyāsma /
MS, 1, 5, 3, 10.5 tvayi vratam /
MS, 1, 5, 4, 8.1 pari te dūḍabho ratho asmaṃ aśnotu viśvataḥ /
MS, 1, 5, 4, 10.17 urukasya te vācā vayaṃ saṃ bhaktena gamemahy agne gṛhapate //
MS, 1, 5, 5, 11.0 yad āhopopen nu maghavan bhūyā in nu itīyaṃ vā upoktiḥ //
MS, 1, 5, 5, 14.0 pari te dūḍabho rathā ity ubhayata evaitayā stomaṃ yuktaṃ parigṛhṇātītas cāmutaś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 27.0 ayaṃ te yonir ṛtviyā ity eṣa hy etasya yonir ṛtviyo 'gniḥ sūryasyānuṣṭubhopāsthita //
MS, 1, 5, 6, 3.0 ubhā vām indrāgnī āhuvadhyā iti prāṇāpānau vā indrāgnī //
MS, 1, 5, 6, 7.0 ayaṃ te yonir ṛtviyā ity ajījanac caivāvīvṛdhac ca //
MS, 1, 5, 8, 1.0 tvam agne sūryavarcā asīti vasīyase śreyasa āśiṣam āśāste //
MS, 1, 5, 8, 3.0 saṃ tvam agne sūryasya jyotiṣāgathā iti saha hy ete tarhi jyotiṣī bhavataḥ //
MS, 1, 5, 8, 9.0 indhānās tvā śataṃ himā iti pṛtanājiddhy āhūtiḥ //
MS, 1, 5, 9, 8.0 agne yat te tapā ity etā vā agnes tanvo jyotiṣmatīḥ //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 5, 9, 14.0 citrāvaso svasti te pāram aśīyeti //
MS, 1, 5, 9, 24.0 ambhaḥ sthāmbho vo bhakṣīyety ambho hy etāḥ //
MS, 1, 5, 9, 25.0 mahaḥ stha maho vo bhakṣīyeti maho hy etāḥ //
MS, 1, 5, 9, 26.0 ūrjaḥ sthorjaṃ vo bhakṣīyety ūrjo hy etāḥ //
MS, 1, 5, 9, 27.0 rāyaspoṣaḥ stha rāyaspoṣaṃ vo bhakṣīyeti rāyaspoṣo hy etāḥ //
MS, 1, 5, 9, 29.0 ayaṃ vo bandhur ito māpagāta bahvīr bhavata mā mā hāsiṣṭety āśiṣam āśāste //
MS, 1, 5, 10, 8.0 upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati //
MS, 1, 5, 10, 9.0 agne tvaṃ no antamā ity eṣā vā agner astaryā priyā tanūr varūthyā //
MS, 1, 5, 10, 17.0 ūrjā vaḥ paśyāmy ūrjā mā paśyatety ūrjaināḥ paśyati //
MS, 1, 5, 10, 19.0 rayyā vaḥ paśyāmi rayyā mā paśyateti rayyaināḥ paśyati //
MS, 1, 5, 10, 28.0 tasya no rāsva tasya te bhaktivāno bhūyāsmety āśiṣam evāśāste //
MS, 1, 5, 10, 30.0 tvayi vrataṃ vratabhṛd asīti vratabhṛddhyeṣā //
MS, 1, 5, 11, 18.0 pari te dūḍabho rathā ity asau vā ādityo dūḍabho rathaḥ //
MS, 1, 5, 11, 51.0 jyotiṣe tantave tvety antarāgnī upaviśya vadet //
MS, 1, 5, 13, 28.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
MS, 1, 5, 14, 2.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 2.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 2.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 4.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
MS, 1, 5, 14, 8.0 śataṃ te prāṇāḥ sahasram apānā iti śataṃ hy etasya prāṇāḥ sahasram apānāḥ //
MS, 1, 5, 14, 9.0 tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāyety āśiṣam evāśāste //
MS, 1, 5, 14, 9.0 tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāyety āśiṣam evāśāste //
MS, 1, 5, 14, 12.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 12.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 17.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
MS, 1, 5, 14, 24.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 24.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 24.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 5, 14, 29.1 imān me mitrāvaruṇau gṛhān jugupataṃ yuvam /
MS, 1, 6, 1, 1.1 pra vo vājā abhidyavo haviṣmanto ghṛtācyā /
MS, 1, 6, 1, 2.1 upa tvā juhvo mama ghṛtācīr yantu haryata /
MS, 1, 6, 1, 3.1 ud agne tava tad ghṛtād arcī rocatā āhutam /
MS, 1, 6, 1, 5.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
MS, 1, 6, 1, 8.2 prati vāṃ sūro ahabhiḥ //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 1, 14.1 āchadi tvā chando dadhe dyaur mahnāsi bhūmir bhūnā /
MS, 1, 6, 1, 14.2 tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe //
MS, 1, 6, 2, 2.2 śyenā te pakṣā hariṇota bāhū upastutyaṃ janima tat te arvan //
MS, 1, 6, 2, 2.2 śyenā te pakṣā hariṇota bāhū upastutyaṃ janima tat te arvan //
MS, 1, 6, 2, 3.1 ojase balāya tvodyacche vṛṣṇe śuṣmāya sapatnatūr asi vṛtratūḥ //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 7.1 āchadi tvā chando dadhe dyaur mahnāsi bhūmir bhūnā /
MS, 1, 6, 2, 7.2 tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe //
MS, 1, 6, 2, 8.1 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 2, 8.1 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 2, 9.1 iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 15.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi /
MS, 1, 6, 2, 15.2 sapta ṛtvijaḥ saptadhā tvā yajanti sapta hotrā ṛtuthā nu vidvānt sapta yonīr āpṛṇasva ghṛtena svāhā //
MS, 1, 6, 5, 26.0 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhā iti paścā //
MS, 1, 6, 5, 31.0 bhūr bhuvo 'gneṣ ṭvā devasya vratenādadhā iti paścā //
MS, 1, 6, 5, 36.0 bhūr bhuva indrasya tvā marutvato vratenādadhā iti paścā //
MS, 1, 6, 5, 44.0 bhūr bhuvo manoṣ ṭvā grāmaṇyo vratenādadhā iti paścā //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 7, 3.0 sapta te agne samidhaḥ sapta jihvāḥ //
MS, 1, 6, 7, 23.0 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 7, 23.0 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 7, 25.1 iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 13, 5.0 tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 1, 6, 13, 5.0 tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 1, 7, 1, 1.1 yat tvā kruddhaḥ parovapa manyunā sumanastara /
MS, 1, 7, 1, 1.2 sukalpam agne tat tava punas tvoddīpayāmasi //
MS, 1, 7, 1, 1.2 sukalpam agne tat tava punas tvoddīpayāmasi //
MS, 1, 7, 1, 2.1 yat te manyuparoptasya pṛthivīm anudadhvase /
MS, 1, 7, 1, 3.1 yat te bhāmena vicakarānīśāno hṛdas pari /
MS, 1, 7, 1, 4.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasudhīte agne /
MS, 1, 7, 1, 4.2 ghṛtena tvaṃ tanvaṃ vardhayasva rāyaspoṣā yajamānaṃ sacantām //
MS, 1, 7, 1, 9.1 agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
MS, 1, 7, 1, 9.1 agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
MS, 1, 8, 5, 24.0 anābho mṛḍa dhūrte namas te astu rudra mṛḍety etā vai rudrasya tanvaḥ krūrā etāni nāmāni //
MS, 1, 8, 7, 4.0 teṣāṃ yas trir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 6.0 atha yo dvir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 8.0 atha yaḥ sakṛd ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 8, 14.1 sārasvatau tvotsau prāvatām /
MS, 1, 9, 1, 22.0 śrātās ta indra somā vātāpayo havanaśrutaḥ //
MS, 1, 9, 1, 27.0 vācaspate hinvidhe nāman vidhema te nāma //
MS, 1, 9, 1, 28.0 vidhes tvam asmākaṃ nāma //
MS, 1, 9, 1, 33.0 śrātās ta indra somā vātāpayo havanaśrutaḥ //
MS, 1, 9, 1, 40.0 vidhenāman vidhema te nāma //
MS, 1, 9, 1, 41.0 vidhes tvam asmākaṃ nāma //
MS, 1, 9, 4, 13.0 vācaspate hinvidhe nāman vidhema te nāma //
MS, 1, 9, 4, 14.0 vidhes tvam asmākaṃ nāmeti //
MS, 1, 9, 4, 22.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
MS, 1, 9, 4, 23.0 yamāya tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 31.0 rudrāya tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 40.0 agnaye tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 49.0 gnās tvākṛntan //
MS, 1, 9, 4, 52.0 bṛhaspataye tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 61.0 uttānāya tvāṅgirasāya mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 71.0 kāmāya tvā pratigṛhṇāmi //
MS, 1, 9, 4, 72.0 kāmaitat te //
MS, 1, 9, 5, 2.0 ato no yūyaṃ prayacchata //
MS, 1, 9, 5, 14.0 vidhenāman vidhema te nāma //
MS, 1, 9, 5, 15.0 vidhes tvam asmākaṃ nāmeti //
MS, 1, 10, 2, 3.1 mo ṣū ṇa indrātra pṛtsu devāstu sma te śuṣminn avayāḥ /
MS, 1, 10, 2, 7.1 dehi me dadāmi te ni me dhehi ni te dadhau /
MS, 1, 10, 2, 7.1 dehi me dadāmi te ni me dhehi ni te dadhau /
MS, 1, 10, 3, 2.1 susaṃdṛśaṃ tvā vayaṃ vaso maghavan mandiṣīmahi //
MS, 1, 10, 3, 3.1 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśaṃ anu yojā nv indra te harī //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 6.1 eṣā yuṣmākaṃ pitara imā asmākaṃ jīvā vo jīvantaḥ iha santaḥ syāma //
MS, 1, 10, 3, 6.1 eṣā yuṣmākaṃ pitara imā asmākaṃ jīvā vo jīvantaḥ iha santaḥ syāma //
MS, 1, 10, 3, 9.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī //
MS, 1, 10, 3, 13.2 ṛdhyāmā ohaiḥ //
MS, 1, 10, 4, 1.0 ākhuṃ te rudra paśuṃ karomy eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāhā //
MS, 1, 10, 4, 1.0 ākhuṃ te rudra paśuṃ karomy eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāhā //
MS, 1, 10, 4, 9.0 rudraiṣa te bhāgas tenāvasena paro mūjavato 'tīhi //
MS, 1, 10, 15, 5.0 te 'vidur yatarān vā ima upāvartsyanti ta idaṃ bhaviṣyantīti //
MS, 1, 10, 18, 1.1 uśantas tvā havāmaha uśantaḥ samidhīmahi /
MS, 1, 10, 19, 3.0 susaṃdṛśaṃ tvā vayam ity ā tamitos tiṣṭhanti //
MS, 1, 10, 20, 22.0 ākhuṃ te rudra paśuṃ karomīti //
MS, 1, 10, 20, 28.0 gṛheṣv eva rudraṃ niravadayata eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāheti //
MS, 1, 10, 20, 52.0 rudraiṣa te bhāgaḥ //
MS, 1, 11, 1, 4.1 vāyur vā tvā manur vā tvā gandharvāḥ saptaviṃśatiḥ /
MS, 1, 11, 1, 4.1 vāyur vā tvā manur vā tvā gandharvāḥ saptaviṃśatiḥ /
MS, 1, 11, 3, 6.0 vaḥ sā satyā saṃvāg abhūd yām indreṇa samadadhvam //
MS, 1, 11, 3, 33.0 annāya tvā //
MS, 1, 11, 3, 34.0 vājāya tvā //
MS, 1, 11, 3, 35.0 vājajityāyai tvā //
MS, 1, 11, 3, 36.0 iṣe tvā //
MS, 1, 11, 3, 37.0 ūrje tvā //
MS, 1, 11, 3, 38.0 rayyai tvā //
MS, 1, 11, 3, 39.0 poṣāya tvā //
MS, 1, 11, 4, 1.2 pra no yaccha viśaspate dhanadā asi nas tvam //
MS, 1, 11, 4, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi //
MS, 1, 11, 4, 11.0 druṣadaṃ tvā nṛṣadam āyuṣadam indrāya juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 12.0 eṣa te yoniḥ //
MS, 1, 11, 4, 13.0 indrāya tvā //
MS, 1, 11, 4, 15.0 pṛthivīṣadaṃ tvāntarikṣasadaṃ nākasadam indrāya juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 16.0 eṣa te yoniḥ //
MS, 1, 11, 4, 17.0 indrāya tvā //
MS, 1, 11, 4, 19.0 apsuṣadaṃ tvā ghṛtasadaṃ bhūtasadam indrāya juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 20.0 eṣa te yoniḥ //
MS, 1, 11, 4, 21.0 indrāya tvā //
MS, 1, 11, 4, 23.0 graha viśvajanīna niyantar viprāyāma te //
MS, 1, 11, 4, 25.0 indrāya tvā juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 26.0 eṣa te yoniḥ //
MS, 1, 11, 4, 27.0 indrāya tvā //
MS, 1, 11, 4, 29.2 apāṃ rasasya yo rasas taṃ te gṛbhṇāmy uttamam //
MS, 1, 11, 4, 30.0 indrāya tvā juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 31.0 eṣa te yoniḥ //
MS, 1, 11, 4, 32.0 indrāya tvā //
MS, 1, 11, 4, 35.0 prajāpataye tvā juṣṭaṃ gṛhṇāmi //
MS, 1, 11, 4, 36.0 eṣa te yoniḥ //
MS, 1, 11, 4, 37.0 prajāpataye tvā //
MS, 1, 11, 4, 38.1 ayā viṣṭhā prajāpataye tvā //
MS, 1, 11, 5, 15.0 imam aham imaṃ tvam iti //
MS, 1, 11, 6, 23.0 vāyur vā tvā manur vā tveti yunakti //
MS, 1, 11, 6, 23.0 vāyur vā tvā manur vā tveti yunakti //
MS, 1, 11, 8, 18.0 annāya tvā vājāya tvā vājajityāyai tvety ūṣapuṭair arpayanti //
MS, 1, 11, 8, 18.0 annāya tvā vājāya tvā vājajityāyai tvety ūṣapuṭair arpayanti //
MS, 1, 11, 8, 18.0 annāya tvā vājāya tvā vājajityāyai tvety ūṣapuṭair arpayanti //
MS, 2, 1, 3, 13.0 tathā tvā yājayiṣyāvo yathā te 'nnam atsyanti //
MS, 2, 1, 3, 15.0 yas tvā kaś copāyat tūṣṇīm evāsva //
MS, 2, 2, 1, 1.0 ādityā bhāgaṃ vaḥ kariṣyāmy amum āmuṣyāyaṇam avagamayateti //
MS, 2, 2, 1, 42.0 yad adya te ghora āsan juhomy eṣāṃ bandhānāṃ pramocanāya //
MS, 2, 2, 1, 43.0 yāṃ tvā jano bhūmir iti //
MS, 2, 2, 1, 45.0 nirṛtiṃ tvāhaṃ pariveda viśvatā iti //
MS, 2, 2, 5, 7.0 agniṣ ṭe tejaḥ prayacchatv indra indriyaṃ pitryāṃ bandhutām iti //
MS, 2, 2, 6, 2.3 saṃjñānam aśvinā yuvam ihāsmabhyaṃ niyacchatam //
MS, 2, 2, 6, 5.1 saṃ vo manāṃsi saṃ vratā sam ākūtīr anaṃsata /
MS, 2, 2, 6, 5.2 amī ye vivratāḥ stha tān vaḥ saṃnamayāmasi //
MS, 2, 2, 6, 6.1 samānā vā ākūtāni samānā hṛdayāni vaḥ /
MS, 2, 2, 6, 6.2 samānam astu vo mano yathā vaḥ susahāsati //
MS, 2, 2, 6, 6.2 samānam astu vo mano yathā vaḥ susahāsati //
MS, 2, 2, 6, 7.2 samānaṃ kratum abhimantrayadhvaṃ samānena vo haviṣā juhomi //
MS, 2, 2, 6, 8.1 saṃgacchadhvaṃ saṃjānīdhvaṃ saṃ vo manāṃsi jānatām /
MS, 2, 3, 1, 56.0 yā vāṃ mitrāvaruṇā ojasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 56.0 yā vāṃ mitrāvaruṇā ojasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 58.0 yā vāṃ mitrāvaruṇau sahasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 58.0 yā vāṃ mitrāvaruṇau sahasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 60.0 yā vāṃ mitrāvaruṇau yātavyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 60.0 yā vāṃ mitrāvaruṇau yātavyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 62.0 yā vāṃ mitrāvaruṇau rakṣasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 62.0 yā vāṃ mitrāvaruṇau rakṣasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 64.0 yā vāṃ mitrāvaruṇā ojasyā sahasyā yātavyā rakṣasyā tanūs tayā vām avidhāma //
MS, 2, 3, 1, 64.0 yā vāṃ mitrāvaruṇā ojasyā sahasyā yātavyā rakṣasyā tanūs tayā vām avidhāma //
MS, 2, 3, 1, 66.0 yas te rājan varuṇa deveṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 66.0 yas te rājan varuṇa deveṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 67.0 tasmai te svāhā //
MS, 2, 3, 1, 68.0 yas te rājan varuṇānne pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 68.0 yas te rājan varuṇānne pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 69.0 tasmai te svāhā //
MS, 2, 3, 1, 70.0 yas te rājan varuṇa dvipātsu catuṣpātsu paśuṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 70.0 yas te rājan varuṇa dvipātsu catuṣpātsu paśuṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 71.0 tasmai te svāhā //
MS, 2, 3, 1, 72.0 yas te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 72.0 yas te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 73.0 tasmai te svāhā //
MS, 2, 3, 2, 53.0 dhruvas tvaṃ deveṣv edhi //
MS, 2, 3, 2, 56.0 ugras tvaṃ deveṣv edhi //
MS, 2, 3, 2, 59.0 abhibhūs tvaṃ deveṣv edhi //
MS, 2, 3, 2, 62.0 paribhūs tvaṃ deveṣv edhi //
MS, 2, 3, 2, 65.0 sūris tvaṃ deveṣv edhi //
MS, 2, 3, 3, 32.0 yas te rājan varuṇa gāyatracchandāḥ pāśo brahman pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 32.0 yas te rājan varuṇa gāyatracchandāḥ pāśo brahman pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 33.0 tasmai te svāhā //
MS, 2, 3, 3, 34.0 yas te rājan varuṇa triṣṭupcchandāḥ pāśaḥ kṣatre pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 34.0 yas te rājan varuṇa triṣṭupcchandāḥ pāśaḥ kṣatre pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 35.0 tasmai te svāhā //
MS, 2, 3, 3, 36.0 yas te rājan varuṇa jagacchandāḥ pāśo viśi pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 36.0 yas te rājan varuṇa jagacchandāḥ pāśo viśi pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 37.0 tasmai te svāhā //
MS, 2, 3, 3, 38.0 yas te rājan varuṇānuṣṭupcchandāḥ pāśo dikṣu pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 38.0 yas te rājan varuṇānuṣṭupcchandāḥ pāśo dikṣu pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 39.0 tasmai te svāhā //
MS, 2, 3, 4, 4.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 6.1 prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā //
MS, 2, 3, 4, 8.1 prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā //
MS, 2, 3, 4, 10.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 12.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 14.2 tat tvā viṣṇur anvapaśyat tat tveḍā gavy airayat //
MS, 2, 3, 4, 14.2 tat tvā viṣṇur anvapaśyat tat tveḍā gavy airayat //
MS, 2, 3, 4, 15.1 pāvamānasya tvā stomena gāyatrasya vartanyopāṃśos tvā vīryeṇotsṛje //
MS, 2, 3, 4, 15.1 pāvamānasya tvā stomena gāyatrasya vartanyopāṃśos tvā vīryeṇotsṛje //
MS, 2, 3, 4, 16.1 bṛhatā tvā rathaṃtareṇa traiṣṭubhyā vartanyā śukrasya tvā vīryeṇoddhare //
MS, 2, 3, 4, 16.1 bṛhatā tvā rathaṃtareṇa traiṣṭubhyā vartanyā śukrasya tvā vīryeṇoddhare //
MS, 2, 3, 4, 17.1 agneṣ ṭvā mātrayā jāgatyā vartanyā devas tvā savitonnayatu jīvātvai jīvanasyāyai //
MS, 2, 3, 4, 17.1 agneṣ ṭvā mātrayā jāgatyā vartanyā devas tvā savitonnayatu jīvātvai jīvanasyāyai //
MS, 2, 3, 4, 33.1 tau te prāṇaṃ dattām //
MS, 2, 3, 4, 36.1 tau te prāṇaṃ dattām //
MS, 2, 3, 4, 39.1 sa te prāṇaṃ dadātu //
MS, 2, 3, 4, 42.1 sa te prāṇaṃ dadātu //
MS, 2, 3, 5, 43.0 pāvamānasya tvā stomena gāyatrasya vartanyā //
MS, 2, 3, 5, 44.0 upāṃśos tvā vīryeṇotsṛjā iti //
MS, 2, 3, 5, 73.0 tau te prāṇaṃ dattāṃ //
MS, 2, 3, 8, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇa śukrāṃ śukreṇa /
MS, 2, 3, 8, 6.1 punātu te parisrutaṃ somaṃ sūryasya duhitā /
MS, 2, 3, 8, 10.1 acchidrāṃ tvācchidreṇāśvibhyāṃ juṣṭaṃ gṛhṇāmi //
MS, 2, 3, 8, 11.1 eṣa te yoniḥ //
MS, 2, 3, 8, 12.1 aśvibhyāṃ tvā //
MS, 2, 3, 8, 14.1 acchidrāṃ tvācchidreṇa sarasvatyai juṣṭaṃ gṛhṇāmi //
MS, 2, 3, 8, 15.1 eṣa te yoniḥ //
MS, 2, 3, 8, 16.1 sarasvatyai tvā //
MS, 2, 3, 8, 18.1 acchidrāṃ tvācchidreṇendrāya sutrāmṇe juṣṭaṃ gṛhṇāmi //
MS, 2, 3, 8, 19.1 eṣa te yoniḥ //
MS, 2, 3, 8, 20.1 indrāya tvā sutrāmṇe //
MS, 2, 3, 8, 22.1 nānā hi vāṃ devahitaṃ sadas kṛtaṃ mā saṃsṛkṣāthāṃ parame vyoman /
MS, 2, 3, 8, 22.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsiṣṭaṃ svaṃ yonim āviśantau //
MS, 2, 4, 3, 33.0 tat te pradāsyāmi //
MS, 2, 4, 3, 48.0 tat te pradāsyāmi //
MS, 2, 4, 3, 63.0 tat te pradāsyāmi //
MS, 2, 4, 3, 65.0 saṃdhāṃ nu saṃdadhāvahai yathā tvām eva praviśānīti //
MS, 2, 4, 3, 69.0 tvām evendhīya tava bhogāya tvāṃ praviśeyam iti //
MS, 2, 4, 3, 69.0 tvām evendhīya tava bhogāya tvāṃ praviśeyam iti //
MS, 2, 4, 3, 69.0 tvām evendhīya tava bhogāya tvāṃ praviśeyam iti //
MS, 2, 4, 4, 23.0 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ //
MS, 2, 4, 4, 23.0 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ //
MS, 2, 4, 4, 24.0 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchann iti //
MS, 2, 4, 7, 1.12 vṛṣṭyai tvopanahyāmi /
MS, 2, 4, 7, 6.2 na vo dasrā upadasyanti dhenavaḥ śubhe kam anu rathā avṛtsata //
MS, 2, 4, 8, 19.0 vṛṣṭyai tvopanahyāmīti //
MS, 2, 5, 10, 24.1 namo mahimne cakṣuṣe marutāṃ pitas tad ahaṃ gṛṇe te /
MS, 2, 5, 10, 28.1 tvāṃ gāvo 'vṛṇata rājyāya tvāṃ vardhanti marutaḥ svarkāḥ /
MS, 2, 5, 10, 28.1 tvāṃ gāvo 'vṛṇata rājyāya tvāṃ vardhanti marutaḥ svarkāḥ /
MS, 2, 6, 3, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā //
MS, 2, 6, 6, 24.0 savitā tvā prasavānāṃ suvatām //
MS, 2, 6, 8, 2.5 śukrā vaḥ śukreṇa punāmi /
MS, 2, 6, 8, 2.6 candrā vaś candreṇa punāmi /
MS, 2, 6, 8, 2.7 devo vaḥ savitā punātv acchidreṇa pavitreṇa /
MS, 2, 6, 8, 3.1 rudra yat te giriparaṃ nāma tasmin hutam asi /
MS, 2, 6, 9, 11.0 eṣa te janate rājā //
MS, 2, 6, 9, 14.0 tvayāyaṃ vṛtraṃ vadhyāt //
MS, 2, 6, 10, 2.0 gāyatrī tvā chandasām avatu //
MS, 2, 6, 10, 8.0 triṣṭup tvā chandasām avatu //
MS, 2, 6, 10, 14.0 jagatī tvā chandasām avatu //
MS, 2, 6, 10, 20.0 anuṣṭup tvā chandasām avatu //
MS, 2, 6, 10, 26.0 paṅktis tvā chandasām avatu //
MS, 2, 6, 10, 32.0 taveva me tviṣir bhūyāt //
MS, 2, 6, 11, 1.13 somasya tvā dyumnenāgnes tejasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi /
MS, 2, 6, 11, 1.13 somasya tvā dyumnenāgnes tejasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi /
MS, 2, 6, 11, 2.2 tvayāyaṃ vājaṃ set /
MS, 2, 6, 11, 2.3 mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmi /
MS, 2, 6, 12, 6.1 brahmā3ṃs tvaṃ brahmāsi /
MS, 2, 6, 12, 6.3 brahmā3ṃs tvaṃ brahmāsi /
MS, 2, 6, 12, 6.7 brahmā3ṃs tvaṃ brahmāsi /
MS, 2, 6, 12, 6.11 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
MS, 2, 7, 1, 3.2 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūriḥ /
MS, 2, 7, 1, 5.6 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 2, 7, 1, 5.12 tvayā vayam agniṃ śakema khanituṃ sadhasthā ā jāgatena chandasā /
MS, 2, 7, 2, 1.2 divi te janma paramam antarikṣe tava nābhiḥ /
MS, 2, 7, 2, 1.2 divi te janma paramam antarikṣe tava nābhiḥ /
MS, 2, 7, 2, 2.1 yuñjāthāṃ rāsabhaṃ yuvam asmin yāme vṛṣaṇvasū /
MS, 2, 7, 2, 10.1 ākramya vājin pṛthivīm agnim iccha rucā tvam /
MS, 2, 7, 2, 11.1 dyaus te pṛṣṭhaṃ pṛthivī sadhastham ātmāntarikṣaṃ samudro yoniḥ /
MS, 2, 7, 2, 11.2 vikśāya cakṣuṣā tvam abhitiṣṭha pṛtanyataḥ //
MS, 2, 7, 2, 14.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
MS, 2, 7, 2, 17.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
MS, 2, 7, 2, 18.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
MS, 2, 7, 2, 18.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
MS, 2, 7, 2, 18.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
MS, 2, 7, 2, 18.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
MS, 2, 7, 2, 18.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
MS, 2, 7, 2, 18.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
MS, 2, 7, 2, 18.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
MS, 2, 7, 2, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmi /
MS, 2, 7, 2, 19.2 jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyatam /
MS, 2, 7, 3, 4.2 atharvā tvā prathamo niramanthad agne //
MS, 2, 7, 3, 5.1 tvām agne puṣkarād adhy atharvā niramanthata /
MS, 2, 7, 3, 6.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
MS, 2, 7, 3, 7.1 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
MS, 2, 7, 3, 13.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava //
MS, 2, 7, 3, 14.1 ayaṃ te //
MS, 2, 7, 4, 2.1 saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam /
MS, 2, 7, 4, 2.2 yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam //
MS, 2, 7, 4, 7.2 pṛthur bhava suṣadas tvam agneḥ purīṣyavāhanaḥ //
MS, 2, 7, 4, 8.1 śivo bhava prajābhyo mānuṣībhyas tvam aṅgiraḥ /
MS, 2, 7, 5, 1.1 oṣadhayaḥ pratigṛbhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān /
MS, 2, 7, 5, 2.2 ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadat //
MS, 2, 7, 5, 5.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
MS, 2, 7, 5, 6.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
MS, 2, 7, 5, 7.2 sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ //
MS, 2, 7, 5, 10.2 sā tubhyam adite mahy okhāṃ dadātu hastayoḥ //
MS, 2, 7, 6, 2.0 vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 6.0 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 10.0 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 14.0 viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 19.0 aditiṣ ṭe bilaṃ gṛbhṇātu //
MS, 2, 7, 6, 22.0 vasavas tvā dhūpayantv aṅgirasvat //
MS, 2, 7, 6, 23.0 rudrās tvā dhūpayantv aṅgirasvat //
MS, 2, 7, 6, 24.0 ādityās tvā dhūpayantv aṅgirasvat //
MS, 2, 7, 6, 25.0 indras tvā dhūpayatv aṅgirasvat //
MS, 2, 7, 6, 26.0 varuṇas tvā dhūpayatv aṅgirasvat //
MS, 2, 7, 6, 27.0 viṣṇus tvā dhūpayatv aṅgirasvat //
MS, 2, 7, 6, 28.0 bṛhaspatiṣ ṭvā dhūpayatv aṅgirasvat //
MS, 2, 7, 6, 29.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa //
MS, 2, 7, 6, 30.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe //
MS, 2, 7, 6, 31.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīnddhām ukhe //
MS, 2, 7, 6, 32.0 gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhe //
MS, 2, 7, 6, 33.0 varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhe //
MS, 2, 7, 6, 34.0 janayas tvācchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
MS, 2, 7, 6, 37.0 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ //
MS, 2, 7, 6, 39.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam //
MS, 2, 7, 6, 41.0 mitraitāṃ ta ukhāṃ paridadāmy abhittyai //
MS, 2, 7, 6, 43.0 vasavas tvāchṛndantu gāyatreṇa chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 44.0 rudrās tvāchṛndantu traiṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 45.0 ādityās tvāchṛndantu jāgatena chandasāṅgirasvad ukhe //
MS, 2, 7, 6, 46.0 viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena chandasāṅgirasvad ukhe //
MS, 2, 7, 7, 3.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
MS, 2, 7, 7, 6.2 purīṣyaḥ purupriyo agne tvaṃ tarā mṛdhaḥ //
MS, 2, 7, 7, 7.1 yad agne yāni kāni cā te dārūṇi dadhmasi /
MS, 2, 7, 7, 7.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
MS, 2, 7, 7, 8.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
MS, 2, 7, 7, 9.2 rāyaspoṣeṇa sam iṣā madanto 'gne mā te prativeśā riṣāma //
MS, 2, 7, 7, 11.2 ye stenā ye ca taskarās tāṃs te agne apidadhāmy āsye //
MS, 2, 7, 7, 12.2 ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ //
MS, 2, 7, 7, 13.2 hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda sukhāditam //
MS, 2, 7, 8, 4.2 trivṛt te śiraḥ /
MS, 2, 7, 8, 4.8 sāma te tanūr vāmadevyam /
MS, 2, 7, 8, 5.5 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
MS, 2, 7, 8, 5.6 viśas tvā sarvā vāñchantv asme rāṣṭrāṇi dhāraya //
MS, 2, 7, 8, 7.2 sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
MS, 2, 7, 8, 8.1 antar agne rucā tvam ukhāyāṃ sadane sve /
MS, 2, 7, 8, 8.2 tasyai tvaṃ harasā tapan jātavedaḥ śivo bhava //
MS, 2, 7, 8, 9.1 śivo bhūtvā mahyam agne athā sīda śivas tvam /
MS, 2, 7, 9, 2.1 vidmā te agne tredhā trayāṇi vidmā te sadma vibhṛtaṃ purutrā /
MS, 2, 7, 9, 2.1 vidmā te agne tredhā trayāṇi vidmā te sadma vibhṛtaṃ purutrā /
MS, 2, 7, 9, 2.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ābabhūtha //
MS, 2, 7, 9, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agnā ūdhan /
MS, 2, 7, 9, 3.2 tṛtīye tvā rajasi tasthivāṃsam ṛtasya yonau mahiṣā agṛbhṇan //
MS, 2, 7, 9, 7.2 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
MS, 2, 7, 9, 9.1 tvām agne yajamānā anu dyūn dūtaṃ kṛṇvānā ayajanta havyaiḥ /
MS, 2, 7, 9, 9.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vivavruḥ //
MS, 2, 7, 10, 1.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
MS, 2, 7, 10, 1.2 sa no bhava śivas tvaṃ supratīko vibhāvasuḥ //
MS, 2, 7, 10, 2.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam /
MS, 2, 7, 10, 6.1 apsv agne sadhiṣ ṭava sauṣadhīr anurudhyase /
MS, 2, 7, 10, 8.2 saṃgatya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsadaḥ //
MS, 2, 7, 10, 10.4 nindati tvo anu tvo vavanda vandāruṃ te tanvaṃ vande agne //
MS, 2, 7, 11, 2.4 mayi te kāmadharaṇaṃ bhūyāt /
MS, 2, 7, 11, 4.1 agne yat te divi varcaḥ pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
MS, 2, 7, 11, 6.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
MS, 2, 7, 11, 7.1 ayaṃ te /
MS, 2, 7, 11, 8.1 saṃ vāṃ manāṃsi saṃ vratā sam u cittāny ākaram /
MS, 2, 7, 11, 8.2 agne purīṣyādhipā bhava tvaṃ nā iṣam ūrjaṃ yajamānāya dhehi //
MS, 2, 7, 11, 9.1 tvam agne purīṣyo rayimān puṣṭimān asi /
MS, 2, 7, 12, 1.2 anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu //
MS, 2, 7, 12, 1.2 anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu //
MS, 2, 7, 12, 2.1 namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam /
MS, 2, 7, 12, 2.2 yamena tvaṃ yamyā saṃvidānottame nāke adhi rohayainam //
MS, 2, 7, 12, 3.1 yad adya te /
MS, 2, 7, 12, 3.2 yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicartyam /
MS, 2, 7, 12, 3.3 taṃ te viṣyāmy āyuṣo nu madhye 'thā jīvaḥ pitum addhi pramuktaḥ //
MS, 2, 7, 12, 6.1 pūṣā yunaktu savitā yunaktu bṛhaspatir vo yunaktu /
MS, 2, 7, 12, 17.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasaḥ //
MS, 2, 7, 13, 2.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
MS, 2, 7, 13, 2.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
MS, 2, 7, 13, 2.2 athā śatakrato yūyam imaṃ me agadaṃ kṛta //
MS, 2, 7, 13, 4.1 oṣadhīr iti mātaras tad vo devīr upabruve /
MS, 2, 7, 13, 5.1 aśvatthe vo niveśanaṃ parṇe vo vasatiḥ kṛtā /
MS, 2, 7, 13, 5.1 aśvatthe vo niveśanaṃ parṇe vo vasatiḥ kṛtā /
MS, 2, 7, 13, 7.1 niṣkṛtir nāma vo mātāthā tvam asi saṃkṛtiḥ /
MS, 2, 7, 13, 7.1 niṣkṛtir nāma vo mātāthā tvam asi saṃkṛtiḥ /
MS, 2, 7, 13, 10.2 dhanaṃ saniṣyantīnām ātmānaṃ tava pūruṣa //
MS, 2, 7, 13, 13.1 yās ta āviviśur ātmānaṃ yā ātasthuḥ paruḥ paruḥ /
MS, 2, 7, 13, 13.2 tās te yakṣmaṃ vibādhantām ugro madhyamaśīr iva //
MS, 2, 7, 13, 15.1 anyā vo anyām avatv anyānyasyā upāvata /
MS, 2, 7, 14, 2.2 vapāṃ te agnir iṣito arohat //
MS, 2, 7, 14, 6.1 agne tava śravo vayo mahi bhrājanty arcayo vibhāvaso /
MS, 2, 7, 14, 9.2 tva eṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //
MS, 2, 7, 14, 10.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivaṃ mānuṣā yujā //
MS, 2, 7, 14, 12.1 āpyāyasva sametu te viśvataḥ soma vṛṣṇyam /
MS, 2, 7, 14, 13.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
MS, 2, 7, 15, 8.1 tava bhramāsa āśuyā patanty anuspṛśa dhṛṣatā śośucānaḥ /
MS, 2, 7, 15, 9.2 yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ādadharṣīt //
MS, 2, 7, 15, 13.1 agneṣ ṭvā tejasā sādayāmi /
MS, 2, 7, 15, 15.1 indrasya tvaujasā sādayāmi /
MS, 2, 7, 15, 15.5 mā tvā samudra udvadhīn mā suparṇaḥ /
MS, 2, 7, 15, 15.25 yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo yā u nābhayaḥ /
MS, 2, 7, 15, 15.25 yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo yā u nābhayaḥ /
MS, 2, 7, 15, 15.26 tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ prajānaṃs tanveha niṣīda //
MS, 2, 7, 15, 17.2 tasyai te devīṣṭake vidhema haviṣā vayam //
MS, 2, 7, 16, 1.1 yās te agne sūrye ruco divam ātanvanti raśmibhiḥ /
MS, 2, 7, 16, 2.1 yā vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ /
MS, 2, 7, 16, 3.5 manasā tvānvārohāmi /
MS, 2, 7, 16, 3.9 vācā tvānvārohāmi /
MS, 2, 7, 16, 3.12 bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 16, 3.14 agniṣ ṭe 'dhipatiḥ /
MS, 2, 7, 16, 3.16 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 16, 3.18 vāyuṣ ṭe 'dhipatiḥ /
MS, 2, 7, 16, 3.20 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 16, 3.22 sūryas te 'dhipatiḥ /
MS, 2, 7, 16, 7.1 apāṃ tvā gahmant sādayāmi samudrasyodmann avataś chāyāyām /
MS, 2, 7, 16, 7.4 anu tvā divyā vṛṣṭiḥ sacatām /
MS, 2, 7, 16, 7.5 mā tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ /
MS, 2, 7, 16, 9.2 adha smā te vanaspate vāto vivāty agram it /
MS, 2, 7, 17, 1.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
MS, 2, 7, 17, 4.1 ṛce tvā /
MS, 2, 7, 17, 4.2 ruce tvā /
MS, 2, 7, 17, 4.3 bhāse tvā /
MS, 2, 7, 17, 4.4 jyotiṣe tvā /
MS, 2, 7, 17, 4.9 sahasrāya tvā /
MS, 2, 7, 17, 8.2 ya imāḥ prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
MS, 2, 7, 17, 9.2 mayum āraṇyam anu te diśāmi /
MS, 2, 7, 17, 9.4 mayuṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.5 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.7 gauram āraṇyam anu te diśāmi /
MS, 2, 7, 17, 9.9 gauraṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.10 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.13 gavayam āraṇyam anu te diśāmi /
MS, 2, 7, 17, 9.15 gavayaṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.16 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 10.1 meṣam āraṇyam anu te diśāmi /
MS, 2, 7, 17, 10.3 meṣaṃ te śug ṛcchatu /
MS, 2, 7, 17, 10.4 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 10.8 śarabham āraṇyam anu te diśāmi /
MS, 2, 7, 17, 10.10 śarabhaṃ te śug ṛcchatu /
MS, 2, 7, 17, 10.11 yaṃ dviṣmas taṃ te śug ṛcchatu //
MS, 2, 7, 18, 1.0 apāṃ tvemant sādayāmi //
MS, 2, 7, 18, 2.0 apāṃ tvodmant sādayāmi //
MS, 2, 7, 18, 3.0 apāṃ tvāyane sādayāmi //
MS, 2, 7, 18, 4.0 apāṃ tvā jyotiṣi sādayāmi //
MS, 2, 7, 18, 5.0 apāṃ tvā bhasmani sādayāmi //
MS, 2, 7, 18, 6.0 samudre tvā sadane sādayāmi //
MS, 2, 7, 18, 7.0 arṇave tvā sadane sādayāmi //
MS, 2, 7, 18, 8.0 salile tvā sadane sādayāmi //
MS, 2, 7, 18, 9.0 apāṃ tvā kṣaye sādayāmi //
MS, 2, 7, 18, 10.0 apāṃ tvā sadhriṣu sādayāmi //
MS, 2, 7, 18, 11.0 apāṃ tvā sadane sādayāmi //
MS, 2, 7, 18, 12.0 apāṃ tvā sadhasthe sādayāmi //
MS, 2, 7, 18, 13.0 apāṃ tvā yonau sādayāmi //
MS, 2, 7, 18, 14.0 apāṃ tvā purīṣe sādayāmi //
MS, 2, 7, 18, 15.0 apāṃ tvā pāthasi sādayāmi //
MS, 2, 7, 18, 16.0 gāyatreṇa tvā chandasā sādayāmi //
MS, 2, 7, 18, 17.0 traiṣṭubhena tvā chandasā sādayāmi //
MS, 2, 7, 18, 18.0 jāgatena tvā chandasā sādayāmi //
MS, 2, 7, 18, 19.0 ānuṣṭubhena tvā chandasā sādayāmi //
MS, 2, 7, 18, 20.0 pāṅktena tvā chandasā sādayāmi //
MS, 2, 7, 19, 10.0 prajāpatigṛhītayā tvayā prāṇaṃ gṛhṇāmi prajābhyaḥ //
MS, 2, 7, 19, 20.0 prajāpatigṛhītayā tvayā mano gṛhṇāmi prajābhyaḥ //
MS, 2, 7, 19, 30.0 prajāpatigṛhītayā tvayā cakṣur gṛhṇāmi prajābhyaḥ //
MS, 2, 7, 19, 40.0 prajāpatigṛhītayā tvayā śrotraṃ gṛhṇāmi prajābhyaḥ //
MS, 2, 7, 19, 50.0 prajāpatigṛhītayā tvayā vācaṃ gṛhṇāmi prajābhyaḥ //
MS, 2, 8, 1, 1.1 lokaṃ pṛṇa chidraṃ pṛṇāthā sīda dhruvā tvam //
MS, 2, 8, 1, 2.1 indrāgnī tvā bṛhaspatir asmin yonā asīṣadan /
MS, 2, 8, 1, 4.1 ukhyasya ketuṃ prathamaṃ juṣāṇā aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 1, 6.1 abhi tvā rudrā vasavo gṛṇantv idaṃ brahma pipṛhi saubhagāya //
MS, 2, 8, 1, 7.1 aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 1, 10.1 aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 1, 11.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ //
MS, 2, 8, 1, 13.1 aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 1, 14.1 adityās tvā pṛṣṭhe sādayāmi //
MS, 2, 8, 1, 18.1 aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 1, 23.1 agnaye tvā vaiśvānarāya //
MS, 2, 8, 1, 24.1 aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 1, 38.1 agnaye tvā vaiśvānarāya //
MS, 2, 8, 1, 39.1 aśvinādhvaryū sādayatām iha tvā //
MS, 2, 8, 3, 1.1 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam /
MS, 2, 8, 3, 2.55 āyuṣe tvā /
MS, 2, 8, 3, 2.56 varcase tvā /
MS, 2, 8, 3, 2.57 kṛṣyai tvā /
MS, 2, 8, 3, 2.58 kṣemāya tvā /
MS, 2, 8, 3, 2.62 iṣe tvā /
MS, 2, 8, 3, 2.63 ūrje tvā /
MS, 2, 8, 3, 2.64 rayyai tvā /
MS, 2, 8, 3, 2.65 poṣāya tvā //
MS, 2, 8, 7, 1.2 adhi no brūhi sumanā aheḍañ śarmaṃs te syāma trivarūthā udbhau //
MS, 2, 8, 7, 3.5 agneḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
MS, 2, 8, 9, 3.0 vasavas te devā adhipatayaḥ //
MS, 2, 8, 9, 5.0 trivṛt tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 8.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 10.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 13.0 rudrās te devā adhipatayaḥ //
MS, 2, 8, 9, 15.0 pañcadaśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 18.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 20.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 23.0 ādityās te devā adhipatayaḥ //
MS, 2, 8, 9, 25.0 saptadaśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 28.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 30.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 33.0 marutas te devā adhipatayaḥ //
MS, 2, 8, 9, 35.0 ekaviṃśas tvā stomaḥ pṛthivyāṃ śrayatu //
MS, 2, 8, 9, 38.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 40.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 9, 43.0 viśve te devā adhipatayaḥ //
MS, 2, 8, 9, 45.0 triṇavatrayastriṃśau tvā stomau pṛthivyāṃ śrayatām //
MS, 2, 8, 9, 48.0 ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu //
MS, 2, 8, 9, 50.0 te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
MS, 2, 8, 11, 1.0 prācyā tvā diśā sādayāmi //
MS, 2, 8, 11, 4.0 dakṣiṇayā tvā diśā sādayāmi //
MS, 2, 8, 11, 7.0 pratīcyā tvā diśā sādayāmi //
MS, 2, 8, 11, 10.0 udīcyā tvā diśā sādayāmi //
MS, 2, 8, 11, 13.0 ūrdhvayā tvā diśā sādayāmi //
MS, 2, 8, 13, 18.0 salilāya tvā //
MS, 2, 8, 13, 19.0 mṛḍīkāya tvā //
MS, 2, 8, 13, 20.0 satīkāya tvā //
MS, 2, 8, 13, 21.0 ketāya tvā //
MS, 2, 8, 13, 22.0 suketāya tvā //
MS, 2, 8, 13, 23.0 saketāya tvā //
MS, 2, 8, 13, 24.0 vivasvate tvā //
MS, 2, 8, 13, 25.0 dive tvā jyotiṣe //
MS, 2, 8, 13, 26.0 ādityebhyas tvā //
MS, 2, 8, 14, 1.2 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.3 manuṣyās te goptāraḥ /
MS, 2, 8, 14, 1.7 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.8 marutas te goptāraḥ /
MS, 2, 8, 14, 1.12 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.13 viśve te devā goptāraḥ /
MS, 2, 8, 14, 1.16 prajāpatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe /
MS, 2, 8, 14, 1.26 agniṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.32 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.33 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīṃ prathasvatīṃ bhāsvatīṃ raśmīvatīm /
MS, 2, 8, 14, 1.39 sūryas tvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.41 ād asya vāto anuvāti śocir adha smā te vrajanaṃ kṛṣṇam astu //
MS, 2, 8, 14, 2.1 āyoṣ ṭvā sadane sādayāmi samudrasyodmann avataś chāyāyām /
MS, 2, 8, 14, 2.10 sahasrāya tvā /
MS, 2, 9, 1, 1.1 ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvair iha ketumadbhiḥ /
MS, 2, 9, 2, 1.1 namas te rudra manyava uto tā iṣave namaḥ /
MS, 2, 9, 2, 1.1 namas te rudra manyava uto iṣave namaḥ /
MS, 2, 9, 2, 1.2 namas te astu dhanvane bāhubhyām uta te namaḥ //
MS, 2, 9, 2, 1.2 namas te astu dhanvane bāhubhyām uta te namaḥ //
MS, 2, 9, 2, 2.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
MS, 2, 9, 2, 4.1 śivena vacasā tvā giriśācchāvadāmasi /
MS, 2, 9, 2, 7.1 namas āyudhāyānātatāya dhṛṣṇave /
MS, 2, 9, 2, 7.2 ubhābhyām uta te namo bāhubhyāṃ tava dhanvane //
MS, 2, 9, 2, 7.2 ubhābhyām uta te namo bāhubhyāṃ tava dhanvane //
MS, 2, 9, 2, 8.1 pramuñca dhanvanas tvam ubhayor ārtnyor jyām /
MS, 2, 9, 2, 8.2 yāś ca te hastā iṣavaḥ parā tā bhagavo vapa //
MS, 2, 9, 2, 9.1 avatatya dhanuṣ ṭvaṃ sahasrākṣa śateṣudhe /
MS, 2, 9, 2, 11.1 pari te dhanvano hetir asmān vṛṇaktu viśvataḥ /
MS, 2, 9, 2, 11.2 atho ya iṣudhis tavāre asmin nidhehi tam //
MS, 2, 9, 2, 12.1 yā te hetir mīḍhuṣṭama śivaṃ babhūva te dhanuḥ /
MS, 2, 9, 2, 12.1 yā te hetir mīḍhuṣṭama śivaṃ babhūva te dhanuḥ /
MS, 2, 9, 2, 12.2 tayāsmān viśvatas tvam ayakṣmayā paribhuja //
MS, 2, 9, 4, 1.0 nama iṣukṛdbhyo dhanuṣkṛdbhyaś ca vo namaḥ //
MS, 2, 9, 4, 2.0 namā iṣumadbhyo dhanvāyibhyaś ca vo namaḥ //
MS, 2, 9, 4, 3.0 nama ātanvānebhyaḥ pratidadhānebhyaś ca vo namaḥ //
MS, 2, 9, 4, 4.0 nama āyacchadbhyo visṛjadbhyaś ca vo namaḥ //
MS, 2, 9, 4, 5.0 namo 'syadbhyo vidhyadbhyaś ca vo namaḥ //
MS, 2, 9, 4, 6.0 namaḥ svapadbhyo jāgradbhyaś ca vo namaḥ //
MS, 2, 9, 4, 7.0 namaḥ śayānebhyā āsīnebhyaś ca vo namaḥ //
MS, 2, 9, 4, 8.0 namas tiṣṭhadbhyo dhāvadbhyaś ca vo namaḥ //
MS, 2, 9, 4, 9.0 namaḥ sabhābhyaḥ sabhāpatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 10.0 namo 'śvebhyo 'śvapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 11.0 nama āvyādhinībhyo vividhyantībhyaś ca vo namaḥ //
MS, 2, 9, 4, 12.0 namā ugaṇābhyas tṛṃhatībhyaś ca vo namaḥ //
MS, 2, 9, 4, 13.0 namo gaṇebhyo gaṇapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 14.0 namo vrātebhyo vrātapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 15.0 namaḥ kṛcchrebhyaḥ kṛcchrapatibhyaś ca vo namaḥ //
MS, 2, 9, 4, 16.0 namo virūpebhyo viśvarūpebhyaś ca vo namaḥ //
MS, 2, 9, 4, 17.0 namaḥ senābhyaḥ senānībhyaś ca vo namaḥ //
MS, 2, 9, 4, 18.0 namo rathibhyo varūthibhyaś ca vo namaḥ //
MS, 2, 9, 4, 19.0 namaḥ kṣattṛbhyaḥ saṃgrahītṛbhyaś ca vo namaḥ //
MS, 2, 9, 4, 20.0 namo bṛhadbhyo 'rbhakebhyaś ca vo namaḥ //
MS, 2, 9, 4, 21.0 namo yuvabhya āśīnebhyaś ca vo namo namaḥ //
MS, 2, 9, 5, 1.0 namo brāhmaṇebhyo rājanyebhyaś ca vo namaḥ //
MS, 2, 9, 5, 2.0 namaḥ sūtebhyo viśyebhyaś ca vo namaḥ //
MS, 2, 9, 5, 3.0 namas takṣabhyo rathakārebhyaś ca vo namaḥ //
MS, 2, 9, 5, 4.0 namaḥ kulālebhyaḥ karmārebhyaś ca vo namaḥ //
MS, 2, 9, 5, 5.0 namo niṣādebhyaḥ puñjiṣṭebhyaś ca vo namaḥ //
MS, 2, 9, 5, 6.0 namaḥ śvanībhyo mṛgayubhyaś ca vo namaḥ //
MS, 2, 9, 5, 7.0 namaḥ śvabhyaḥ śvapatibhyaś ca vo namaḥ //
MS, 2, 9, 9, 3.1 yā te rudra śivā tanūḥ śivā viśvāha bheṣajā /
MS, 2, 9, 9, 5.2 avatatya dhanuṣ ṭvam akruddhaḥ sumanā bhava /
MS, 2, 9, 9, 6.1 vyakṛḍa vilohita namas te astu bhagavaḥ /
MS, 2, 9, 9, 6.2 yās te sahasraṃ hetayo 'nyāṃs te asman nivapantu tāḥ //
MS, 2, 9, 9, 6.2 yās te sahasraṃ hetayo 'nyāṃs te asman nivapantu tāḥ //
MS, 2, 9, 9, 7.1 sahasrāṇi sahasraśo hetayas tava bāhvoḥ /
MS, 2, 9, 9, 14.1 ye pathāṃ pathirakṣaya ailamṛḍā vo yudhaḥ /
MS, 2, 9, 10, 1.2 sarvataḥ śarvaśarvebhyo namas te rudra rūpebhyo namaḥ //
MS, 2, 9, 10, 2.2 tena tvaṃ bhagavān yāhi pathā //
MS, 2, 9, 10, 3.2 gaccha tvaṃ bhagavān punarāgamanāya punardarśanāya sahadevyāya sahavṛṣāya sahagaṇāya sahapārṣadāya yathāhutāya namonamāya namaḥśivāya /
MS, 2, 9, 10, 3.3 namas te astu /
MS, 2, 9, 10, 3.12 namas te astu /
MS, 2, 10, 1, 1.3 aśmaṃs te kṣut /
MS, 2, 10, 1, 1.4 mayi ūrk /
MS, 2, 10, 1, 1.5 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 10, 1, 1.6 samudrasya tvāvakayāgne parivyayāmasi /
MS, 2, 10, 1, 2.1 himasya tvā jarāyuṇāgne parivyayāmasi /
MS, 2, 10, 1, 4.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 6.1 namas te harase śociṣe cātho te arciṣe namaḥ /
MS, 2, 10, 1, 6.1 namas te harase śociṣe cātho te arciṣe namaḥ /
MS, 2, 10, 1, 6.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 10.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 2, 5.1 yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā /
MS, 2, 10, 3, 6.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaraṃ babhūva /
MS, 2, 10, 4, 3.1 yasya kurmo gṛhe havis tam agne vardhayā tvam /
MS, 2, 10, 5, 1.1 ud u tvā /
MS, 2, 10, 6, 7.1 vidhema te parame janmann agne vidhema stomair avare sadhasthe /
MS, 2, 10, 6, 7.2 yasmād yoner udārithā yajā taṃ pra tve samiddhe juhure havīṃṣi //
MS, 2, 10, 6, 9.2 sapta te agne /
MS, 2, 10, 6, 10.1 samudrasya vo vayunasya patman juhomi viśvakarmaṇe /
MS, 2, 11, 6, 26.0 annāya tvā //
MS, 2, 11, 6, 27.0 vājāya tvā //
MS, 2, 11, 6, 28.0 vājajityāyai tvā //
MS, 2, 11, 6, 29.0 iṣe tvā //
MS, 2, 11, 6, 30.0 ūrje tvā //
MS, 2, 11, 6, 31.0 rayyai tvā //
MS, 2, 11, 6, 32.0 poṣāya tvā //
MS, 2, 12, 2, 21.0 sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha //
MS, 2, 12, 2, 22.0 yasya te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu //
MS, 2, 12, 3, 2.1 imau te pakṣā ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy agne /
MS, 2, 12, 3, 3.3 namas te astu /
MS, 2, 12, 3, 4.1 samudre te hṛdayam antar āyur apo dattodadhiṃ bhinta /
MS, 2, 12, 3, 5.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 2, 12, 4, 7.2 punaḥ kṛṇvantaḥ pitaro yuvāno 'nvātāṃsus tava tantum etam //
MS, 2, 12, 4, 9.1 ayaṃ te //
MS, 2, 12, 5, 1.1 samās tvāgnā ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
MS, 2, 12, 5, 2.2 mā ca riṣad upasattā te agne brahmāṇas te yaśasaḥ santu mānye //
MS, 2, 12, 5, 2.2 mā ca riṣad upasattā te agne brahmāṇas te yaśasaḥ santu mānye //
MS, 2, 12, 5, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
MS, 2, 12, 5, 4.1 ihaivāgne adhidhārayā rayiṃ mā tvā nikran pūrvacittau nikāriṇaḥ /
MS, 2, 12, 5, 4.2 kṣatram agne suyamam astu tubhyam upasattā vardhatāṃ te aniṣṭṛtaḥ //
MS, 2, 12, 5, 4.2 kṣatram agne suyamam astu tubhyam upasattā vardhatāṃ te aniṣṭṛtaḥ //
MS, 2, 12, 5, 6.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
MS, 2, 13, 1, 7.2 tasmād ā nadyo nāma stha tā vo nāmāni sindhavaḥ //
MS, 2, 13, 1, 8.2 tad āpnod indro vo yatīs tasmād āpo anuṣṭhana //
MS, 2, 13, 1, 9.1 apakāmaṃ syandamānā avīvarata vo hi kam /
MS, 2, 13, 1, 9.2 indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam //
MS, 2, 13, 1, 9.2 indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam //
MS, 2, 13, 1, 10.1 eko vo devo apyatiṣṭhat syandamānā yathāvaśam /
MS, 2, 13, 1, 12.2 manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ //
MS, 2, 13, 2, 2.0 viśvābhis tvā dhībhir acchidrām upadadhāmi //
MS, 2, 13, 4, 1.0 ṛcā tvā chandasā sādayāmi //
MS, 2, 13, 4, 2.0 vaṣaṭkāreṇa tvā chandasā sādayāmi //
MS, 2, 13, 4, 3.0 hiṃkāreṇa tvā chandasā sādayāmi //
MS, 2, 13, 4, 4.0 prastāvena tvā chandasā sādayāmi //
MS, 2, 13, 4, 5.0 udgīthena tvā chandasā sādayāmi //
MS, 2, 13, 4, 6.0 pratihāreṇa tvā chandasā sādayāmi //
MS, 2, 13, 4, 7.0 stutena tvā chandasā sādayāmi //
MS, 2, 13, 4, 8.0 nidhanena tvā chandasā sādayāmi //
MS, 2, 13, 5, 1.1 dūtaṃ vo viśvavedasaṃ havyavāham amartyam /
MS, 2, 13, 7, 1.3 tvām agne puṣkarād adhi /
MS, 2, 13, 7, 5.1 tvām agne aṅgiraso guhā hitam anvavindañ śiśriyāṇaṃ vane vane /
MS, 2, 13, 7, 5.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
MS, 2, 13, 7, 6.1 tubhyedam agne madhumattamaṃ vacas tubhyaṃ manīṣā iyam astu śaṃ hṛde /
MS, 2, 13, 7, 6.1 tubhyedam agne madhumattamaṃ vacas tubhyaṃ manīṣā iyam astu śaṃ hṛde /
MS, 2, 13, 7, 6.2 tvāṃ giraḥ sindhum ivāvanīr mahīr āpṛṇanti śavasā vardhayanti ca //
MS, 2, 13, 7, 8.1 agniṃ vaḥ pūrvyaṃ girā devam īḍe vasūnām /
MS, 2, 13, 7, 9.1 tvāṃ citraśravastama havante vikṣu jantavaḥ /
MS, 2, 13, 7, 10.1 ā te agna idhīmahi dyumantaṃ devājaram /
MS, 2, 13, 7, 10.2 yaddha syā te panīyasī samid dīdayati dyavi /
MS, 2, 13, 8, 1.1 enā vo agniṃ namasorjo napātam āhuve /
MS, 2, 13, 8, 2.1 tvam agne gṛhapatis tvaṃ hotā no adhvare /
MS, 2, 13, 8, 2.1 tvam agne gṛhapatis tvaṃ hotā no adhvare /
MS, 2, 13, 8, 2.2 tvaṃ potā viśvavāra pracetā yakṣi veṣi ca vāryam //
MS, 2, 13, 8, 3.1 devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam /
MS, 2, 13, 8, 3.2 ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate /
MS, 2, 13, 8, 6.2 ṛdhyāmā ohaiḥ /
MS, 2, 13, 8, 6.6 ābhiṣ ṭe adya gīrbhir gṛṇantaḥ /
MS, 2, 13, 8, 6.8 pra te divo na stanayanti śuṣmaiḥ /
MS, 2, 13, 8, 6.16 agne tvaṃ no antamaḥ /
MS, 2, 13, 9, 2.1 ā tvā brahmayujā harī vahatām indra keśinā /
MS, 2, 13, 9, 3.1 brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
MS, 2, 13, 9, 4.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
MS, 2, 13, 9, 4.4 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe //
MS, 2, 13, 9, 5.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
MS, 2, 13, 9, 5.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
MS, 2, 13, 9, 5.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
MS, 2, 13, 9, 6.1 sa tvaṃ naś citra vajrahasta dhṛṣṇuyā mahaḥ stavāno adrivaḥ /
MS, 2, 13, 9, 8.1 kas tvā satyo madānāṃ maṃhiṣṭho matsad andhasaḥ /
MS, 2, 13, 9, 10.1 yajñāyajñā vo agnaye girāgirā ca dakṣase /
MS, 2, 13, 10, 1.2 ekā satī bahudhoṣo vyucchājīrṇā tvaṃ jaraya sarvam anyat //
MS, 2, 13, 10, 9.1 idaṃ śreyo manyamāno vā āgām ahaṃ vo asmi sakhyāya śevaḥ /
MS, 2, 13, 10, 10.1 bhūyāsma te sumatau viśvavedā āṣṭhāḥ pratiṣṭhām avido hi gādham /
MS, 2, 13, 10, 10.2 satyaṃ vadantīr mahimānam āpānyā vo anyām ati mā prayukta //
MS, 2, 13, 11, 2.1 tvaṃ yaviṣṭha dāśuṣo nṝṃṣ pāhi śṛṇudhī giraḥ /
MS, 2, 13, 11, 3.1 agne dhāmāni tava jātavedo deva svadhāvo 'mṛtasya nāma /
MS, 2, 13, 11, 3.2 yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho //
MS, 2, 13, 12, 7.0 yā iṣur yuvā nāma tayā vidhema //
MS, 2, 13, 12, 8.0 tasyai te namaḥ //
MS, 2, 13, 12, 9.0 tasyās upa patsuto jīvā bhūyāsma //
MS, 2, 13, 17, 1.0 savayase tvā //
MS, 2, 13, 17, 2.0 abhivayase tvā //
MS, 2, 13, 17, 3.0 ūrdhvavayase tvā //
MS, 2, 13, 17, 4.0 bṛhadvayase tvā //
MS, 2, 13, 17, 5.0 sahīyase tvā //
MS, 2, 13, 17, 6.0 sahamānāya tvā //
MS, 2, 13, 17, 7.0 sāsahaye tvā //
MS, 2, 13, 17, 8.0 sahasvate tvā //
MS, 2, 13, 17, 9.0 abhīṣāhe tvā //
MS, 2, 13, 17, 10.0 abhibhve tvā //
MS, 2, 13, 17, 11.0 abhimātiṣāhe tvā //
MS, 2, 13, 17, 12.0 abhimātighne tvā //
MS, 2, 13, 18, 6.0 ojodāṃ tvaujasi sādayāmi //
MS, 2, 13, 18, 7.0 payodāṃ tvā payasi sādayāmi //
MS, 2, 13, 18, 8.0 tejodāṃ tvā tejasi sādayāmi //
MS, 2, 13, 18, 9.0 yaśodāṃ tvā yaśasi sādayāmi //
MS, 2, 13, 18, 10.0 varcodāṃ tvā varcasi sādayāmi //
MS, 2, 13, 18, 11.0 pṛthivyās tvā draviṇe sādayāmi //
MS, 2, 13, 18, 12.0 antarikṣasya tvā draviṇe sādayāmi //
MS, 2, 13, 18, 13.0 divas tvā draviṇe sādayāmi //
MS, 2, 13, 18, 14.0 diśāṃ tvā draviṇe sādayāmi //
MS, 2, 13, 18, 15.0 draviṇodāṃ tvā draviṇe sādayāmi //
MS, 2, 13, 19, 1.0 jyotiṣmatīṃ tvā sādayāmi //
MS, 2, 13, 19, 2.0 jyotiṣkṛtaṃ tvā sādayāmi //
MS, 2, 13, 19, 3.0 jyotirvidaṃ tvā sādayāmi //
MS, 2, 13, 19, 4.0 ūrdhvajyotiṣaṃ tvā sādayāmi //
MS, 2, 13, 19, 5.0 bṛhajjyotiṣaṃ tvā sādayāmi //
MS, 2, 13, 19, 6.0 viśvajyotiṣaṃ tvā sādayāmi //
MS, 2, 13, 19, 7.0 ajasrāṃ tvā sādayāmi //
MS, 2, 13, 19, 8.0 bhāsvatīṃ tvā sādayāmi //
MS, 2, 13, 19, 9.0 dīpyamānāṃ tvā sādayāmi //
MS, 2, 13, 19, 10.0 rocamānāṃ tvā sādayāmi //
MS, 2, 13, 19, 11.0 jvalantīṃ tvā sādayāmi //
MS, 2, 13, 19, 12.0 malmalābhavantīṃ tvā sādayāmi //
MS, 2, 13, 19, 13.0 jāgratīṃ tvā sādayāmi //
MS, 2, 13, 19, 14.0 bodhayantīṃ tvā sādayāmi //
MS, 2, 13, 20, 5.0 ṛce tvā //
MS, 2, 13, 20, 6.0 ruce tvā //
MS, 2, 13, 20, 7.0 bhāse tvā //
MS, 2, 13, 20, 8.0 jyotiṣe tvā //
MS, 2, 13, 20, 67.0 ṛce tvā //
MS, 2, 13, 20, 68.0 ruce tvā //
MS, 2, 13, 20, 69.0 bhāse tvā //
MS, 2, 13, 20, 70.0 jyotiṣe tvā //
MS, 2, 13, 21, 3.0 tasyās te 'gnir adhipatiḥ //
MS, 2, 13, 21, 5.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 10.0 tasyās indro 'dhipatiḥ //
MS, 2, 13, 21, 12.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 17.0 tasyās te somo 'dhipatiḥ //
MS, 2, 13, 21, 19.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 24.0 tasyās te varuṇo 'dhipatiḥ //
MS, 2, 13, 21, 26.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 31.0 tasyās te viṣṇur adhipatiḥ //
MS, 2, 13, 21, 33.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 38.0 tasyās te bṛhaspatir adhipatiḥ //
MS, 2, 13, 21, 40.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 22, 2.1 tvaṃ tantur uta setur agne tvaṃ panthā bhavasi devayānaḥ /
MS, 2, 13, 22, 2.1 tvaṃ tantur uta setur agne tvaṃ panthā bhavasi devayānaḥ /
MS, 2, 13, 22, 2.2 tvayāgne pṛṣṭhaṃ vayam āruhema yatra devaiḥ sadhamādaṃ madema //
MS, 3, 1, 8, 4.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭeti //
MS, 3, 1, 8, 9.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhā iti //
MS, 3, 1, 8, 12.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīndhātām ukhā iti //
MS, 3, 1, 8, 15.0 gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhā iti //
MS, 3, 1, 8, 18.0 varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhā iti //
MS, 3, 1, 8, 21.0 janayas tvāchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhā iti //
MS, 3, 1, 8, 33.0 devas tvā savitodvapatu supāṇiḥ svaṅgurir iti //
MS, 3, 1, 8, 40.0 mitraitāṃ ta ukhāṃ paridadāmy abhittyai //
MS, 3, 1, 8, 45.0 vasavas tvāchṛndantu gāyatreṇa chandaseti //
MS, 3, 6, 9, 22.0 tad āpo 'bruvan vayaṃ va etāṃ śundhāmāthopāvartasveti //
MS, 3, 6, 9, 24.0 ta idam annaṃ manuṣyeṣu dhṛtam //
MS, 3, 6, 9, 34.0 tvam agne vratapā asīti vadet svapsyant suptvā vā prabudhya yadi vā dīkṣitavādaṃ vadet //
MS, 3, 7, 4, 2.9 śukras te grahā iti /
MS, 3, 7, 4, 2.34 prajābhyas tvety abhyūhati /
MS, 3, 7, 4, 2.43 yad āha prajās tvānuprāṇantv iti prāṇam āsu dādhāra /
MS, 3, 11, 4, 7.1 yuvaṃ surāmam aśvinā namucā āsure sacā /
MS, 3, 11, 4, 8.4 śukrāḥ payasvanto 'mṛtāḥ prasthitā vo madhuścyutaḥ /
MS, 3, 11, 4, 8.11 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
MS, 3, 11, 4, 12.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
MS, 3, 11, 5, 43.0 ūrṇamradāḥ sarasvatyā syonam indra te sadaḥ //
MS, 3, 11, 7, 2.5 punātu te parisrutaṃ somaṃ sūryasya duhitā /
MS, 3, 11, 7, 6.2 nānā hi vām /
MS, 3, 11, 7, 8.1 yas te rasaḥ saṃbhṛtā oṣadhīṣu somasya śuṣmaḥ surāyāṃ sutasya /
MS, 3, 11, 8, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade //
MS, 3, 11, 8, 2.3 devā devair avantu tvā /
MS, 3, 11, 8, 2.4 prathamās tvā dvitīyair abhiṣiñcantu /
MS, 3, 11, 8, 2.5 dvitīyās tvā tṛtīyaiḥ /
MS, 3, 11, 8, 2.6 tṛtīyās tvā satyena /
MS, 3, 11, 8, 2.7 satyaṃ tvā brahmaṇā /
MS, 3, 11, 8, 2.8 brahma tvā yajurbhiḥ /
MS, 3, 11, 8, 2.9 yajūṃṣi tvā sāmabhiḥ /
MS, 3, 11, 8, 2.10 sāmāni tvā ṛgbhiḥ /
MS, 3, 11, 8, 2.11 ṛcas tvā puronuvākyābhiḥ /
MS, 3, 11, 8, 2.12 puronuvākyās tvā yājyābhiḥ /
MS, 3, 11, 8, 2.13 yājyās tvā vaṣaṭkāraiḥ /
MS, 3, 11, 8, 2.14 vaṣaṭkārās tvāhutibhir abhiṣiñcantu /
MS, 3, 11, 8, 2.15 āhutayas te kāmānt samardhayantv asau /
MS, 3, 11, 8, 2.16 aśvinos tvā tejasā brahmavarcasāyābhiṣiñcāmi /
MS, 3, 11, 8, 2.17 sarasvatyās tvā vīryeṇa yaśase 'nnādyāyābhiṣiñcāmi /
MS, 3, 11, 8, 2.18 indrasya tvendriyeṇaujase balāyābhiṣiñcāmi /
MS, 3, 11, 10, 9.1 yat te pavitram arciṣy agne vitatam antarā /
MS, 3, 16, 1, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 10.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 11.1 yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati /
MS, 3, 16, 1, 15.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 16.1 mā tvāgnir dhanayīd dhūmagandhir mokhā bhrājanty abhivikta jaghriḥ /
MS, 3, 16, 2, 2.2 anu tvā sapte pradiśaḥ sacantāṃ svadhāṃ devair yajamānāya dhehi //
MS, 3, 16, 2, 3.2 agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //
MS, 3, 16, 2, 5.1 etā u vaḥ subhagā viśvavārā vi pakṣobhiḥ śrayamāṇā ud ātaiḥ /
MS, 3, 16, 2, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonā iha sādayāmi //
MS, 3, 16, 2, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
MS, 3, 16, 2, 7.2 apiprayaṃ codanā vāṃ mimānā hotārā jyotiḥ pradiśā diśantā //
MS, 3, 16, 3, 4.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
MS, 3, 16, 3, 4.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
MS, 3, 16, 3, 11.2 gobhiḥ saṃnaddho asi vīḍayasvāsthātā te jayatu jetvāni //
MS, 3, 16, 3, 20.1 upaśvāsaya pṛthivīm uta dyāṃ purutrā te manutāṃ viṣṭhitaṃ jagat /
MS, 3, 16, 4, 10.2 tvaṃ gopāḥ puraetota paścād bṛhaspate yāmyāṃ yuṅgdhi vācam //
MS, 3, 16, 4, 14.1 anv id anumate tvaṃ manyāsai śaṃ ca nas kṛdhi /
MS, 3, 16, 5, 5.1 manve vāṃ mitrāvaruṇā tasya vittaṃ satyaujasā durhṛṇā yaṃ nudethe /
MS, 3, 16, 5, 6.1 yo vāṃ ratha ṛjuraśmiḥ satyadharmā mithucarantam upayāti dūṣayan /
MS, 3, 16, 5, 9.2 yayor vāṃ devau deveṣv aniṣitam ojas tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 15.2 anv id anumate tvam /
MS, 3, 16, 5, 15.4 tvam agne śociṣā śośucānā ā rodasī apṛṇā jāyamānaḥ /
MS, 3, 16, 5, 15.5 tvaṃ devaṃ abhiśaster amuñco vaiśvānara jātavedo mahitvā //
MS, 3, 16, 5, 18.1 yac ciddhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kaccid āgaḥ /
MS, 4, 4, 2, 1.10 śukrā vaḥ śukreṇa punāmi candrā vaś candreṇa punāmīti /
MS, 4, 4, 2, 1.10 śukrā vaḥ śukreṇa punāmi candrā vaś candreṇa punāmīti /
MS, 4, 4, 2, 1.15 devo vaḥ savitā punātv achidreṇa pavitreṇeti /
MS, 4, 4, 2, 1.23 rudra yat te giriparaṃ nāmeti /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 1.3 tāny ācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke //
MuṇḍU, 1, 2, 6.2 priyāṃ vācam abhivadantyo 'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ //
MuṇḍU, 2, 2, 6.2 om ityevaṃ dhyāyatha ātmānaṃ svasti vaḥ pārāya tamasaḥ parastāt //
Mānavagṛhyasūtra
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 2, 4.1 ud u tyaṃ jātavedasamiti dve nigadya kaste vimuñcatīti vimucyodakāñjalim utsṛjati //
MānGS, 1, 4, 2.2 apvā nāmāsi tasyās te joṣṭrīṃ gameyam /
MānGS, 1, 4, 2.4 apvo nāmāsi tasya te joṣṭraṃ gameyam /
MānGS, 1, 4, 2.9 tasyās te joṣṭrīṃ gameyam /
MānGS, 1, 4, 2.10 tasya te joṣṭraṃ gameyam iti sarvatrānuṣajati //
MānGS, 1, 4, 5.2 ko vo yunaktīti ca /
MānGS, 1, 4, 9.2 ko vo vimuñcatīti vimucyotsṛjāmahe 'dhyāyān pratiśvasantu chandāṃsīti ca //
MānGS, 1, 8, 7.0 sahiraṇyān añjalīn āvapati dhanāya tveti dātā putrebhyas tveti pratigrahītā tasmai pratyāvapati //
MānGS, 1, 8, 7.0 sahiraṇyān añjalīn āvapati dhanāya tveti dātā putrebhyas tveti pratigrahītā tasmai pratyāvapati //
MānGS, 1, 8, 9.0 sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitat ta ityantam //
MānGS, 1, 9, 10.1 mā tvā doṣa ity adhastāt pādayor viṣṭaram upakarṣati //
MānGS, 1, 10, 8.3 tās tvā devyo jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsaḥ /
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 13.2 mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu /
MānGS, 1, 10, 13.2 mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu /
MānGS, 1, 10, 13.3 mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
MānGS, 1, 10, 15.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmyasāviti hastaṃ gṛhṇan nāma gṛhṇāti /
MānGS, 1, 10, 15.4 gṛbhṇāmi te 'sau bhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
MānGS, 1, 10, 15.5 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ /
MānGS, 1, 10, 15.9 yāṃ tvā viśvasya bhūtasya bhavyasya pragāyāmyasyāgrataḥ /
MānGS, 1, 10, 15.10 amo 'hamasmi sā tvaṃ sā tvam asy āpy amo 'ham /
MānGS, 1, 10, 15.10 amo 'hamasmi sā tvaṃ sā tvam asy āpy amo 'ham /
MānGS, 1, 10, 15.11 dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāham /
MānGS, 1, 10, 15.11 dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāham /
MānGS, 1, 10, 16.2 etam aśmānam ātiṣṭhatam aśmeva yuvāṃ sthirau bhavatam /
MānGS, 1, 10, 16.3 kṛṇvantu viśve devā āyur vāṃ śaradaḥ śatam /
MānGS, 1, 10, 17.2 evaṃ tvam asmād aśmano avaroha saha patnyā /
MānGS, 1, 11, 6.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
MānGS, 1, 11, 6.1 saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
MānGS, 1, 11, 6.2 saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sunuhi bhāgadheyam /
MānGS, 1, 11, 12.4 tubhyam agne paryavahant sūryāṃ vahatunā saha /
MānGS, 1, 11, 18.2 mā te vyoma saṃdṛśi /
MānGS, 1, 11, 18.3 viṣṇus tvām unnayatviti sarvatrānuṣajati //
MānGS, 1, 11, 21.0 anumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāścāgne 'sīti ca //
MānGS, 1, 11, 21.0 anumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāścāgne 'sīti ca //
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 1, 14, 12.1 cakrīvānaḍuhau vā me vāṅ maitu te manaḥ /
MānGS, 1, 14, 16.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
MānGS, 1, 14, 16.4 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūṃ ṛtviye bādhamānām /
MānGS, 1, 17, 6.2 bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye //
MānGS, 1, 17, 6.2 bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye //
MānGS, 1, 17, 6.2 bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye //
MānGS, 1, 17, 6.2 bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye //
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 1, 19, 4.2 namas te astu bhagavan śataraśme tamonuda /
MānGS, 1, 21, 6.4 tena te vapāmyāyuṣe dīrghāyutvāya jīvase /
MānGS, 1, 21, 6.6 tena te vapāmyāyuṣe suślokyāya svastaye /
MānGS, 1, 21, 8.1 mā te keśān anugād varca etat tathā dhātā dadhātu te /
MānGS, 1, 21, 8.1 mā te keśān anugād varca etat tathā dhātā dadhātu te /
MānGS, 1, 21, 8.2 tubhyam indro varuṇo bṛhaspatiḥ savitā varca ādadhuḥ /
MānGS, 1, 22, 3.4 tās tvā devyo jarase saṃvyayantv āyuṣmann idaṃ paridhatsva vāsaḥ /
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 5.2 savitā te hastam agrahīt /
MānGS, 1, 22, 5.3 asāv agnir ācāryas tava /
MānGS, 1, 22, 5.4 deva savitar eṣa te brahmacārī tvaṃ gopāya samāvṛtat /
MānGS, 1, 22, 5.4 deva savitar eṣa te brahmacārī tvaṃ gopāya samāvṛtat /
MānGS, 1, 22, 5.7 kas tvā kam upanayate /
MānGS, 1, 22, 5.8 kāya tvā paridadāmi /
MānGS, 1, 22, 5.9 kasmai tvā paridadāmi /
MānGS, 1, 22, 5.10 tasmai tvā paridadāmi /
MānGS, 1, 22, 5.11 bhagāya tvā paridadāmi /
MānGS, 1, 22, 5.12 aryamṇe tvā paridadāmi /
MānGS, 1, 22, 5.13 savitre tvā paridadāmi /
MānGS, 1, 22, 5.14 sarasvatyai tvā paridadāmi /
MānGS, 1, 22, 5.15 indrāgnibhyāṃ tvā paridadāmi /
MānGS, 1, 22, 5.16 viśvebhyas tvā devebhyaḥ paridadāmi /
MānGS, 1, 22, 5.17 sarvebhyas tvā devebhyaḥ paridadāmi /
MānGS, 1, 22, 6.1 brahmaṇo granthir asi sa te mā visrasad iti hṛdayadeśam ārabhya japati /
MānGS, 1, 22, 7.2 sā naḥ samantam abhiparyehi bhadre dhartāras te subhage mekhale mā riṣāma /
MānGS, 1, 22, 10.4 mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu /
MānGS, 1, 22, 10.4 mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu /
MānGS, 1, 22, 10.5 mama vācam ekavrato juṣasva bṛhaspatiṣṭvā niyunaktu mahyam /
MānGS, 1, 22, 12.2 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
MānGS, 1, 22, 12.3 kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam /
MānGS, 1, 22, 17.3 yathā tvaṃ suśravaḥ suśravā asi evaṃ māṃ suśravaḥ sauśravasaṃ kuru /
MānGS, 1, 22, 17.4 yathā tvaṃ devānāṃ vedānāṃ nidhipo asi /
MānGS, 2, 2, 9.0 tūṣṇīṃ dakṣiṇata ājyaṃ nirūpya mantravatparyagniṃ kṛtvā tūṣṇīṃ sruksruvau saṃmṛjyādabdhena tvā cakṣuṣāvekṣa iti patnyājyamavekṣate //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
MānGS, 2, 2, 24.0 vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 2, 3, 6.0 dadhighṛtamiśraḥ pṛṣātakas tasyā no mitrāvaruṇā pra bāhaveti ca hutvāmbhaḥ sthāmbho vo bhakṣīyeti gāḥ prāśāpayati //
MānGS, 2, 4, 5.1 saṃjñaptaṃ snapayitvā yathādaivataṃ vapām utkṛtya śrapayitvāghārāvājyabhāgau hutvā jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
MānGS, 2, 5, 3.0 prāksviṣṭakṛto 'ṣṭau śoṇitapuṭān pūrayitvā namaste rudra manyava itiprabhṛtibhir aṣṭabhir anuvākair dikṣvantardikṣu copaharet //
MānGS, 2, 8, 4.3 tvaṃ yajñe varuṇasyāvayā asi tasyai ta enā haviṣā vidhema /
MānGS, 2, 8, 4.3 tvaṃ yajñe varuṇasyāvayā asi tasyai ta enā haviṣā vidhema /
MānGS, 2, 8, 4.5 ekāṣṭake suprajasaḥ suvīrā jyogjīvema balihṛto vayaṃ te /
MānGS, 2, 8, 4.8 saṃvatsarasya pratimāṃ ye tvā rātrīmupāsate /
MānGS, 2, 11, 12.2 madhye poṣasya puṣyatām ā tvā prāpann adyāyavaḥ /
MānGS, 2, 11, 12.3 ā tvā kumāras taruṇa ā tvā parisṛtaḥ kumbhaḥ /
MānGS, 2, 11, 12.3 ā tvā kumāras taruṇa ā tvā parisṛtaḥ kumbhaḥ /
MānGS, 2, 11, 13.1 vasūnāṃ tvā vasuvīryasyāhorātrayoś ceti garte sthūṇām avadadhāti //
MānGS, 2, 11, 18.1 samudraṃ vaḥ prahiṇomi svāṃ yonim abhigacchata /
MānGS, 2, 11, 19.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
MānGS, 2, 11, 19.5 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā /
MānGS, 2, 11, 19.6 gātumatyā pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā naḥ /
MānGS, 2, 14, 26.4 tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tvā /
MānGS, 2, 14, 26.4 tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tvā /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.6 yatte keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
MānGS, 2, 14, 26.7 lalāṭe karṇayor akṣṇor āpas tad ghnantu te sadā /
MānGS, 2, 14, 26.8 bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
MānGS, 2, 14, 31.2 namas te astu bhagavan śataraśme tamonuda /
MānGS, 2, 15, 6.13 trātāram indraṃ mā te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
MānGS, 2, 16, 3.2 sarpo 'si sarpāṇām adhipatis tvayi sarve sarpāḥ /
MānGS, 2, 16, 3.7 tvayi santaṃ mayi santaṃ mākṣiṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 4.1 dhruvāmuṃ te paridadāmīti sarvāmātyān nāmagrāham ātmānaṃ ca //
MānGS, 2, 18, 2.3 amīvā yaste garbhaṃ durṇāmā yonim āśaye /
MānGS, 2, 18, 2.4 yas te garbham amīvā durṇāmā yonim āśaye /
MānGS, 2, 18, 2.6 yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam /
MānGS, 2, 18, 2.7 jātaṃ yaste jighāṃsati tam ito nāśayāmasi /
MānGS, 2, 18, 2.8 yas tvā svapnena tamasā mohayitvā nipadyate /
MānGS, 2, 18, 2.9 prajāṃ yas te jighāṃsati tam ito nāśayāmasi /
MānGS, 2, 18, 2.10 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
MānGS, 2, 18, 2.11 prajāṃ yaste jighāṃsati tam ito nāśayāmasi /
MānGS, 2, 18, 2.12 ye te ghnanty apsaraso gandharvā goṣṭhāś ca ye /
MānGS, 2, 18, 2.14 yas ta ūrū viharaty antarā dampatī śaye /
MānGS, 2, 18, 2.19 āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te /
MānGS, 2, 18, 2.21 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā /
MānGS, 2, 18, 2.23 taṃ te garbhaṃ havāmahe daśame māsi sūtave /
MānGS, 2, 18, 2.24 paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt /
MānGS, 2, 18, 2.25 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān /
Nirukta
N, 1, 4, 18.0 vṛkṣasya nu te puruhūta vayāḥ //
N, 1, 4, 19.0 vṛkṣasya iva te puruhūta śākhāḥ //
N, 1, 4, 24.0 ahaṃ ca tvaṃ ca vṛtrahan ityetasminn evārthe //
N, 1, 5, 1.0 vāyur vā tvā manur vā tvā iti //
N, 1, 5, 1.0 vāyur vā tvā manur vā tvā iti //
N, 1, 7, 1.0 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇāmaghonī //
N, 1, 7, 3.0 sā te prati dugdhāṃ varaṃ janitre //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 6.0 nṛmaṇa ūrdhvabharasaṃ tvordhvabharā dṛśeyam //
PB, 1, 2, 1.0 yunajmi te pṛthivīm agninā saha yunajmi vācaṃ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimṛjaḥ sūryasya //
PB, 1, 2, 1.0 yunajmi te pṛthivīm agninā saha yunajmi vācaṃ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimṛjaḥ sūryasya //
PB, 1, 2, 7.0 vasavas tvā gāyatreṇa chandasā saṃmṛjantu rudrās tvā traiṣṭubhena chandasā saṃmṛjantv ādityās tvā jāgatena chandasā saṃmṛjantu //
PB, 1, 2, 7.0 vasavas tvā gāyatreṇa chandasā saṃmṛjantu rudrās tvā traiṣṭubhena chandasā saṃmṛjantv ādityās tvā jāgatena chandasā saṃmṛjantu //
PB, 1, 2, 7.0 vasavas tvā gāyatreṇa chandasā saṃmṛjantu rudrās tvā traiṣṭubhena chandasā saṃmṛjantv ādityās tvā jāgatena chandasā saṃmṛjantu //
PB, 1, 2, 8.0 pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi paryeṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśata //
PB, 1, 3, 1.0 bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā //
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 3, 8.0 śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
PB, 1, 3, 9.0 saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya //
PB, 1, 4, 15.0 pāta māgnayo raudreṇānīkena piṣṭata mā namo vo 'stu mā mā hiṃsiṣṭa //
PB, 1, 5, 3.0 śyeno nṛcakṣā agneṣṭvā cakṣuṣāvapaśyāmi //
PB, 1, 5, 4.0 indavindrapītasya ta indriyāvato gāyatracchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 7.0 soma gīrbhiṣṭvā vayaṃ vardhayāmo vācovidaḥ sumṛḍīko na āviśa //
PB, 1, 5, 8.0 āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgathe //
PB, 1, 5, 9.0 avamais ta ūrvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 9.0 avamais ta ūrvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 9.0 avamais ta ūrvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 10.0 dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya //
PB, 1, 5, 12.0 vṛṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 13.0 indavindrapītasya ta indriyāvatastriṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 16.0 indavindrapītasya ta indriyāvatastriṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 1.0 aindraṃ saho 'sarji tasya ta indavindrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 2.0 indavindrapītasya ta indriyāvato 'nuṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 4.0 iṣṭayajuṣas te deva soma stutastomasya śastokthasya tirohnyasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 5.0 ṛtasya tvā deva stomapade viṣṇor dhāmani vimuñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭhām //
PB, 1, 6, 5.0 ṛtasya tvā deva stomapade viṣṇor dhāmani vimuñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭhām //
PB, 1, 6, 9.0 hāriyojanasya te deva someṣṭayajuṣaḥ stutastomasya śastokthasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 11.0 apsu dhautasya te deva soma nṛbhiḥ sutasya //
PB, 1, 7, 2.0 ādityānāṃ patmānvihi namas te 'stu mā mā hiṃsīḥ //
PB, 1, 7, 3.0 vāyoṣṭvā tejasā pratigṛhṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa pratigṛhṇāmi sūryasya tvā varcasā pratigṛhṇāmi //
PB, 1, 7, 3.0 vāyoṣṭvā tejasā pratigṛhṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa pratigṛhṇāmi sūryasya tvā varcasā pratigṛhṇāmi //
PB, 1, 7, 3.0 vāyoṣṭvā tejasā pratigṛhṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa pratigṛhṇāmi sūryasya tvā varcasā pratigṛhṇāmi //
PB, 1, 7, 7.0 gidaiṣa te ratha eṣa vām aśvinā ratho 'riṣṭo viśvabheṣajaḥ //
PB, 1, 7, 7.0 gidaiṣa te ratha eṣa vām aśvinā ratho 'riṣṭo viśvabheṣajaḥ //
PB, 1, 8, 1.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
PB, 1, 8, 2.0 varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 3.0 varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 4.0 varuṇas tvā nayatu devi dakṣiṇe 'gnaye 'jam //
PB, 1, 8, 8.0 varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 9.0 gnās tvā 'kṛntann apaso 'tanvata vayitryo 'vayan //
PB, 1, 8, 10.0 varuṇas tvā nayatu devi dakṣiṇe bṛhaspataye vāsas tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 11.0 varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 12.0 varuṇas tvā nayatu devi dakṣiṇe pūṣṇa uṣṭram //
PB, 1, 8, 15.0 varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 1, 9, 1.0 raśmir asi kṣayāya tvā kṣayaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 2.0 pretir asi dharmaṇe tvā dharmaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 3.0 anvitir asi dive tvā divaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 4.0 saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 5.0 pratidhir asi pṛthivyai tvā pṛthivīṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 6.0 viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 7.0 prāco 'sy ahne tvāhar jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 8.0 anvāsi rātryai tvā rātriṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 9.0 uśig asi vasubhyas tvā vasūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 10.0 praketo 'si rudrebhyas tvā rudrān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 11.0 sudītir asy ādityebhyas tvādityān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 12.0 ojo 'si pitṛbhyas tvā pitṝn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 1.0 tantur asi prajābhyas tvā prajā jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 2.0 revad asy oṣadhībhyas tvauṣadhīr jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 3.0 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 4.0 abhijid asi yuktagrāvendrāya tvendraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 5.0 adhipatir asi prāṇāya tvā prāṇān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 6.0 dharuṇo 'sy apānāya tvāpānān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 7.0 saṃsarpo 'si cakṣuṣe tvā cakṣur jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 8.0 vayodhā asi śrotrāya tvā śrotraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 4, 2, 19.0 agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam //
PB, 4, 6, 6.0 vāyo śukro ayāmi ta iti śukravatī pratipad bhavaty ādityasya rūpam //
PB, 4, 7, 6.0 tvayā vayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāmasīti saṃvvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti //
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
PB, 6, 4, 2.0 tām ucchrayati dyutānas tvā māruta ucchrayatūd divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃha pṛthivīm //
PB, 6, 4, 3.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaya iti //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 8, 1, 3.0 traikakubhaṃ paśukāmāya brahmasāma kuryāt tvam aṅga praśaṃsiṣa ity etāsu //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 3, 6.0 vidadvasu vai tṛtīyasavanaṃ yat tarobhir vo vidadvasum iti prastauti tṛtīyasavanam eva tad abhyativadati //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 9, 10.0 gāyanti tvā gāyatriṇa eti rathantarasya rūpam eti hi rathantaram //
PB, 9, 1, 6.0 pāntam ā vo andhasa iti prastauti //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 9, 2, 2.0 pra va indrāya mādanam iti gaurīvitam //
PB, 9, 2, 5.0 vayam u tvā tad id arthā iti kāṇvam //
PB, 9, 2, 8.0 ayaṃ ta indra soma iti daivodāsam //
PB, 9, 2, 15.0 abhi tvā vṛṣabhā sutaṃ ity ārṣabhaṃ kṣatrasāma kṣatram evaitena bhavati //
PB, 9, 9, 11.0 tasya ta indav indrapītasyendriyavataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 11, 2, 3.0 agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṃ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti //
PB, 11, 4, 1.0 abhi tvā śūra nonuma ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 3.0 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 5, 2.0 yajñā yajñā vo agnaya ity agnir vai yajño yajña eva tad yajñaṃ pratiṣṭhāpayati //
PB, 11, 9, 1.0 tvām iddhi havāmaha iti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 11, 9, 1.0 tvām iddhi havāmaha iti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 11, 9, 3.0 tvām idā hyo nara ity adya caiva hyaś ca samārabhate dvirātrasyāvisraṃsāya //
PB, 11, 10, 1.0 yas te mado vareṇya iti gāyatrī bhavati //
PB, 11, 11, 1.0 ehy ū ṣu bravāṇi ta ity ehivatyo bhavanti tṛtīyasyāhna upahavāya santatyai //
PB, 12, 3, 1.0 uccā te jātam andhasa iti gāyatrī bhavati //
PB, 12, 4, 1.0 yaddyāva indra te śatam iti śatavatyo bhavanti //
PB, 12, 4, 3.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaś chanda ākramate 'napabhraṃśāya //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 12, 5, 7.0 pavitraṃ te vitataṃ brahmaṇaspata iti //
PB, 12, 6, 3.0 taṃ te madaṃ gṛṇīmasīti madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 12, 7, 1.0 pra ta āśvinīḥ pavamāna dhenava iti caturthasyāhnaḥ pratipad bhavati //
PB, 12, 8, 3.0 ayaṃ vāṃ mitrāvaruṇā iti bārhataṃ maitrāvaruṇam //
PB, 12, 8, 7.0 iyaṃ vām asya manmana ity aindrāgnam //
PB, 12, 9, 3.0 tavāhaṃ soma rarāṇa sakhya indo dive dive purūṇi babhro ni caranti māmava paridhīṃr ati tāṁ ihīti //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
PB, 12, 11, 2.0 tvaṃ hy aṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 11, 2.0 tvaṃ hy aṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 11, 5.0 purojitī vo andhasa iti virājau vairājaṃ hy etad ahaḥ //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 12, 12, 1.0 agniṃ vo vṛdhantam iti //
PB, 12, 12, 3.0 vayam u tvām apūrvyety apūrvāṃ hy etarhi prajāpates tanūm agacchann apūrvam evaitayā yajamānaṃ gamayanti //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 12, 13, 17.0 asāvi soma indra ta ity etāsu stotavyam //
PB, 12, 13, 19.0 pra vo mahe mahe vṛdhe bharadhvam ity etāsu stotavyam //
PB, 13, 1, 4.0 tvaṃ suvīro asi soma viśvavid ityeṣa vāva suvīro yasya paśavas tad eva tad abhivadati //
PB, 13, 1, 5.0 tās te kṣarantu madhumad ghṛtaṃ paya iti madhumad vai ghṛtaṃ payaḥ paśavaḥ kṣaranti tad eva tad abhivadati //
PB, 13, 1, 8.0 pra te sargā asṛkṣateti sṛṣṭānīva hyetarhyahāni //
PB, 13, 2, 1.0 tava śriyo varṣyasyeva vidyuta ity āgneyam ājyaṃ bhavati //
PB, 13, 2, 4.0 purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇeti maitrāvaruṇaṃ yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajati //
PB, 13, 2, 7.0 indrāgnī yuvām ima iti rāthantaram aindrāgnam //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 6, 1.0 ā te agna idhīmahi iti //
PB, 13, 6, 5.0 asāvi soma indra ta iti simānāṃ rūpaṃ svenaivaināṃs tad rūpeṇa samardhayati //
PB, 13, 8, 2.0 prati vāṃ sūra udita iti sūravan maitrāvaruṇam //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 11, 3.0 taṃ vaḥ sakhāyo madāyeti vālakhilyāḥ //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 14, 2, 4.0 pra vo mitrāya gāyateti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
PB, 14, 4, 1.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaśchanda ākramate 'napabhraṃśāya //
PB, 14, 5, 1.0 yas te mado vareṇya iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 5, 5.0 purojitī vo andhasa iti virāḍ annaṃ virāḍ annādyasyāvaruddhyai //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 6, 2.0 tvaṃ na indrābhareti pūrṇāḥ kakubhaḥ //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 8, 1.0 agniṃ vo devam agnibhiḥ sajoṣā ity āgneyam ājyaṃ bhavati //
PB, 14, 11, 1.0 pavasva deva āyuṣag indraṃ gacchatu te mada iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 12, 1.0 preṣṭhaṃ vo atithim ityātithyasyaiva tad rūpaṃ kriyate //
PB, 15, 2, 4.0 tvaṃ varuṇa uta mitro agna iti vāruṇyeṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
PB, 15, 5, 1.0 tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 1.0 tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 2.0 tvaṃ hyaṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 2.0 tvaṃ hyaṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
PB, 15, 9, 1.0 uccā te jātam andhasa ity udvatyo gāyatryo bhavanty utthānasya rūpam //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 8.0 tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt //
PārGS, 1, 2, 8.0 tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt //
PārGS, 1, 2, 8.0 tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt //
PārGS, 1, 2, 8.0 tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt //
PārGS, 1, 3, 13.0 arghaṃ pratigṛhṇāty āpaḥ stha yuṣmābhiḥ sarvān kāmān avāpnavānīti //
PārGS, 1, 3, 14.1 ninayannabhimantrayate samudraṃ vaḥ prahiṇomi svāṃ yonim abhigacchata /
PārGS, 1, 3, 16.0 mitrasya tveti madhuparkaṃ pratīkṣate //
PārGS, 1, 3, 17.0 devasya tveti pratigṛhṇāti //
PārGS, 1, 3, 18.0 savye pāṇau kṛtvā dakṣiṇasyānāmikayā triḥ prayauti namaḥ śyāvāsyāyānnaśane yat ta āviddhaṃ tatte niṣkṛntāmīti //
PārGS, 1, 3, 18.0 savye pāṇau kṛtvā dakṣiṇasyānāmikayā triḥ prayauti namaḥ śyāvāsyāyānnaśane yat ta āviddhaṃ tatte niṣkṛntāmīti //
PārGS, 1, 4, 13.4 tās tvā devīr jarase saṃvyayasvāyuṣmatīdaṃ paridhatsva vāsa iti //
PārGS, 1, 4, 15.3 hiraṇyaparṇo vaikarṇaḥ sa tvā manmanasāṃ karotv ity asāv iti //
PārGS, 1, 4, 16.5 tṛtīyo 'gniṣṭe patis turīyas te manuṣyajāḥ somo 'dadad gandharvāya gandharvo 'dadad agnaye /
PārGS, 1, 4, 16.5 tṛtīyo 'gniṣṭe patis turīyas te manuṣyajāḥ somo 'dadad gandharvāya gandharvo 'dadad agnaye /
PārGS, 1, 6, 2.5 imāṃl lājān āvapāmy agnau samṛddhikaraṇaṃ tava /
PārGS, 1, 6, 2.6 mama tubhyaṃ ca saṃvananaṃ tad agnir anumanyatām iyaṃ svāheti //
PārGS, 1, 6, 3.1 athāsyai dakṣiṇaṃ hastam gṛhṇāti sāṅguṣṭhaṃ gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
PārGS, 1, 6, 3.2 bhago 'ryamā savitā purandhir mahyaṃ tvādurgārhapatyāya devāḥ /
PārGS, 1, 6, 3.3 amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
PārGS, 1, 6, 3.3 amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 1, 7, 1.1 athainām aśmānam ārohayaty uttarato 'gner dakṣiṇapādena ārohemam aśmānam aśmeva tvaṃ sthirā bhava /
PārGS, 1, 7, 2.2 yāṃ tvā viśvasya bhūtasya prajāyām asyāgrataḥ /
PārGS, 1, 7, 3.1 atha parikrāmataḥ tubhyam agre paryavahan sūryāṃ vahatunā saha /
PārGS, 1, 8, 2.1 viṣṇus tvā nayatv iti sarvatrānuṣajati //
PārGS, 1, 8, 5.1 tata enāṃ mūrdhany abhiṣiñcati āpaḥ śivāḥ śivatamāḥ śāntāḥ śāntatamās tās te kṛṇvantu bheṣajam iti //
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ vā prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 11, 4.2 yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
PārGS, 1, 11, 4.2 yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
PārGS, 1, 11, 5.1 athaināṃ sthālīpākaṃ prāśayati prāṇais te prāṇānt saṃdadhāmy asthibhir asthīni māṃsair māṃsāni tvacā tvacam iti //
PārGS, 1, 11, 9.2 yat te susīme hṛdayaṃ divi candramasi śritam /
PārGS, 1, 15, 8.3 avimuktacakra āsīraṃstīre tubhyamasāviti yāṃ nadīm upāvasitā bhavati tasyā nāma gṛhṇāti //
PārGS, 1, 16, 1.2 ejatu daśamāsya iti prāgyasyai ta iti //
PārGS, 1, 16, 4.0 anāmikayā suvarṇāntarhitayā madhughṛte prāśayati ghṛtaṃ vā bhūs tvayi dadhāmi bhuvas tvayi dadhāmi svas tvayi dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
PārGS, 1, 16, 4.0 anāmikayā suvarṇāntarhitayā madhughṛte prāśayati ghṛtaṃ vā bhūs tvayi dadhāmi bhuvas tvayi dadhāmi svas tvayi dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
PārGS, 1, 16, 4.0 anāmikayā suvarṇāntarhitayā madhughṛte prāśayati ghṛtaṃ vā bhūs tvayi dadhāmi bhuvas tvayi dadhāmi svas tvayi dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
PārGS, 1, 16, 4.0 anāmikayā suvarṇāntarhitayā madhughṛte prāśayati ghṛtaṃ vā bhūs tvayi dadhāmi bhuvas tvayi dadhāmi svas tvayi dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
PārGS, 1, 16, 6.1 nābhyāṃ dakṣiṇe vā karṇe japati agnir āyuṣmānt sa vanaspatibhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.2 soma āyuṣmānt sa oṣadhībhir āyuṣmāṃs tenatvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.3 brahmāyuṣmat tad brāhmaṇair āyuṣmat tena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.4 devā āyuṣmantas te 'mṛtenāyuṣmantas tena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.5 ṛṣaya āyuṣmantaste vratair āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.6 pitara āyuṣmantaste svadhābhir āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.7 yajña āyuṣmānt sa dakṣiṇābhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 6.8 samudra āyuṣmānt sa sravantībhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomīti //
PārGS, 1, 16, 17.1 sa yasmin deśe jāto bhavati tam abhimantrayate veda te bhūmi hṛdayaṃ divi candramasi śritam /
PārGS, 1, 16, 19.2 sā tvaṃ vīravatī bhava yāsmān vīravato 'karaditi //
PārGS, 1, 16, 21.0 yaste stana ityuttaram etābhyām //
PārGS, 1, 16, 24.2 ceccecchunaka sṛja namaste astu sīsaro lapetāpahvara tat satyam /
PārGS, 1, 16, 24.3 yat te devā varam adaduḥ sa tvaṃ kumārameva vā vṛṇīthāḥ /
PārGS, 1, 16, 24.3 yat te devā varam adaduḥ sa tvaṃ kumārameva vā vṛṇīthāḥ /
PārGS, 1, 16, 24.4 ceccecchunaka sṛja namaste astu sīsaro lapetāpahvara tatsatyam /
PārGS, 1, 16, 24.5 yat te saramā mātā sīsaraḥ pitā śyāmaśabalau bhrātarau ceccecchunaka sṛja namaste astu sīsaro lapetāpahvareti //
PārGS, 1, 16, 24.5 yat te saramā mātā sīsaraḥ pitā śyāmaśabalau bhrātarau ceccecchunaka sṛja namaste astu sīsaro lapetāpahvareti //
PārGS, 1, 18, 3.2 prajāpateṣ ṭvā hiṃkāreṇāvajighrāmi sahasrāyuṣāsau jīva śaradaḥ śatamiti //
PārGS, 1, 18, 4.1 gavāṃ tvā hiṃkāreṇeti ca trir dakṣiṇe 'sya karṇe japati /
PārGS, 2, 1, 9.2 savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
PārGS, 2, 1, 16.2 tena te vapāmi brahmaṇā jīvātave jīvanāya suślokyāya svastaya iti //
PārGS, 2, 2, 7.0 athainaṃ vāsaḥ paridhāpayati yenendrāya bṛhaspatirvāsaḥ paryadadhād amṛtaṃ tena tvā paridadhāmyāyuṣe dīrghāyutvāya balāya varcasa iti //
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 2, 16.2 mama vrate te hṛdayaṃ dadhāmi /
PārGS, 2, 2, 16.3 mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyamiti //
PārGS, 2, 2, 16.3 mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyamiti //
PārGS, 2, 2, 20.0 bhavata ityucyamāna indrasya brahmacāryasyagnir ācāryas tavāham ācāryastavāsāv iti //
PārGS, 2, 2, 20.0 bhavata ityucyamāna indrasya brahmacāryasyagnir ācāryas tavāham ācāryastavāsāv iti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 2, 4, 5.0 eṣā ta iti vā samuccayo vā //
PārGS, 2, 6, 12.2 yenākṣyāvabhyaṣiñcatāṃ yadvāṃ tad aśvinā yaśa iti //
PārGS, 2, 9, 10.0 pātraṃ nirṇijyottarāparasyāṃ diśi ninayed yakṣmaitat ta iti //
PārGS, 2, 9, 11.0 uddhṛtyāgraṃ brāhmaṇāyāvanejya dadyāddhanta ta iti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 14, 14.0 āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti //
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 15.2 te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 1, 4.4 bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
PārGS, 3, 1, 4.4 bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
PārGS, 3, 3, 5.9 bhūyāsamasya sumatau yathā yūyam anyā vo anyām ati mā prayukta svāhā /
PārGS, 3, 3, 5.9 bhūyāsamasya sumatau yathā yūyam anyā vo anyām ati mā prayukta svāhā /
PārGS, 3, 3, 5.11 bhūyāsam asya sumatau yathā yūyam anyā vo anyāmati mā prayukta svāhā /
PārGS, 3, 3, 5.11 bhūyāsam asya sumatau yathā yūyam anyā vo anyāmati mā prayukta svāhā /
PārGS, 3, 3, 5.21 ekā satī bahudhoṣo vyaucchat sājīrṇā tvaṃ jarayasi sarvamanyatsvāheti //
PārGS, 3, 4, 4.4 ā tvā śiśur ākrandatv ā gāvo dhenavo vāśyamānāḥ /
PārGS, 3, 4, 4.5 ā tvā kumārastaruṇa ā vatso jagadaiḥ saha /
PārGS, 3, 4, 4.6 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśairupa /
PārGS, 3, 4, 7.3 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
PārGS, 3, 4, 7.5 ajarāsaste sakhye syāma piteva putrānprati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
PārGS, 3, 4, 7.6 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
PārGS, 3, 4, 7.7 pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā naḥ svāhā /
PārGS, 3, 4, 10.2 śrīśca tvā yaśaśca pūrve sandhau gopāyetāmiti //
PārGS, 3, 4, 11.2 yajñaśca tvā dakṣiṇā ca dakṣiṇe sandhau gopāyetāmiti //
PārGS, 3, 4, 12.2 annaṃ ca tvā brāhmaṇaśca paścime sandhau gopāyetāmiti //
PārGS, 3, 4, 13.2 ūrk ca tvā sūnṛtā cottare sandhau gopāyetāmiti //
PārGS, 3, 4, 18.4 tāṃ tvā śāle 'riṣṭavīrā gṛhā naḥ santu sarvata iti //
PārGS, 3, 7, 2.2 pari tvā gireraha pari mātuḥ pari svasuḥ pari pitrośca bhrātrośca sakhyebhyo visṛjāmy aham /
PārGS, 3, 7, 3.2 pari tvā hvalano hvalanirvṛttendravīrudhaḥ /
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 10, 21.0 pretāyodakam sakṛt prasiñcanty añjalināsāv etat ta udakamiti //
PārGS, 3, 13, 2.0 sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti //
PārGS, 3, 13, 5.1 sa yadi manyeta kruddho 'yamiti tamabhimantrayate yā ta eṣā rarāṭyā tanūrmanyoḥ krodhasya nāśanī /
PārGS, 3, 13, 5.3 dyaur ahaṃ pṛthivī cāhaṃ tau te krodhaṃ nayāmasi garbham aśvatary asahāsāviti //
PārGS, 3, 13, 6.0 atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti //
PārGS, 3, 14, 12.0 sa yadi durbalo rathaḥ syāt tam āsthāya japed ayaṃ vām aśvinā ratho mā durge māstaroriṣad iti //
PārGS, 3, 14, 13.0 sa yadi bhramyāt stambham upaspṛśya bhūmiṃ vā japed eṣa vām aśvinā ratho mā durge māstaroriṣad iti //
PārGS, 3, 15, 3.0 athārohatīndrasya tvā vajreṇābhitiṣṭhāmi svasti mā saṃpārayeti //
PārGS, 3, 15, 16.0 sicāvadhūto 'bhimantrayate sigasi na vajro'si namas te 'stu mā mā hiṃsīriti //
PārGS, 3, 15, 17.2 śivā nas tāḥ santu yāstvaṃ sṛjasi vṛtrahanniti //
PārGS, 3, 15, 19.2 yamadūta namas te 'stu kiṃ tvā kārkāriṇo 'bravīd iti //
PārGS, 3, 15, 19.2 yamadūta namas te 'stu kiṃ tvā kārkāriṇo 'bravīd iti //
PārGS, 3, 15, 20.1 lakṣaṇyaṃ vṛkṣamabhimantrayate mā tvāśanir mā paraśurmā vāto mā rājapreṣito daṇḍaḥ /
PārGS, 3, 15, 20.2 aṅkurāste prarohantu nivāte tvābhivarṣatu /
PārGS, 3, 15, 20.2 aṅkurāste prarohantu nivāte tvābhivarṣatu /
PārGS, 3, 15, 20.3 agniṣ ṭe mūlaṃ mā hiṃsīt svasti te 'stu vanaspate svasti me 'stu vanaspata iti //
PārGS, 3, 15, 20.3 agniṣ ṭe mūlaṃ mā hiṃsīt svasti te 'stu vanaspate svasti me 'stu vanaspata iti //
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
PārGS, 3, 15, 21.2 atha yady odanaṃ labheta tatpratigṛhya dyaus tveti tasya dviḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātviti //
PārGS, 3, 15, 21.2 atha yady odanaṃ labheta tatpratigṛhya dyaus tveti tasya dviḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātviti //
PārGS, 3, 15, 21.2 atha yady odanaṃ labheta tatpratigṛhya dyaus tveti tasya dviḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
PārGS, 3, 15, 23.2 karṇābhyāṃ bhūri śuśruve mā tvaṃ hārṣīḥ śrutaṃ mayi /
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 7.3 evaṃvrato yad indrāhaṃ yathā tvamity ete sadā prayuñjīta /
SVidhB, 1, 4, 3.1 yajñā yajñā vo agnaya iti caturvargeṇātyagniṣṭomam /
SVidhB, 1, 4, 3.2 namas te agna ojasa iti daśatokthyaṃ punānaḥ soma dhārayeti vargeṇa ṣoḍaśinaṃ parīto ṣiñcatā sutam iti vargeṇātirātram //
SVidhB, 1, 4, 5.1 māsam etena kalpenā va indraṃ kṛviṃ yatheti daśatāptoryāmāṇam //
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 4, 17.1 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjan rudraṃ prīṇāti //
SVidhB, 1, 4, 17.1 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjan rudraṃ prīṇāti //
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
SVidhB, 1, 5, 12.1 amedhyadarśane ye te panthā adho diva iti /
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
SVidhB, 1, 7, 6.0 śūdraṃ hatvā dvādaśarātram upavāsa udake ca vāso 'yaṃ ta indra soma iti dvitīyam //
SVidhB, 1, 7, 7.0 gāṃ hatvā dvādaśarātram upavāsa udake ca vāso vayaṃ gha tvā sutāvanta iti dvitīyam //
SVidhB, 1, 7, 13.2 rājanyajīvikāyāṃ pavasva soma madhumāṁ ṛtāvety etad abhi tvaṃ meṣam iti vā //
SVidhB, 1, 8, 4.0 adattāṃ kanyāṃ prakṛtya kṛcchraṃ carann abhrātṛvyo anā tvam ity etad gāyet //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 10.1 tvam imā oṣadhīr ity etat sadā prayuñjāno na gareṇa mriyate //
SVidhB, 2, 3, 11.1 saṃ te payāṃsīti pūrveṇa prathamaṃ grāsaṃ grased uttareṇa nigired viṣam apy asyānnaṃ bhavati /
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ subhago bhavati //
SVidhB, 2, 6, 13.4 tenānulimped avāṃśaṃ ca ni tvā nakṣya viśpata ity etenāsya veśasthāḥ pravrajitāś ca vaśyā bhavanti //
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
SVidhB, 2, 6, 15.1 ā te vatsā iti puṃsaḥ //
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 7, 3.1 jagṛhmā ta iti ṣaḍvargaṃ prayuñjāno brahmavarcasvī bhavati //
SVidhB, 2, 7, 13.1 vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet /
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 1, 5.1 saktumanthaṃ dadhimadhughṛtamiśram ā tvā viśantv indava ity etena saṃnayet /
SVidhB, 3, 1, 6.2 āyāhi suṣumā hi ta ity etena pibet /
SVidhB, 3, 1, 11.1 ima u tvā vicakṣata ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 3, 3.1 aṣṭarātropoṣito 'māvāsyāyāṃ niśy ekavṛkṣe kṣīriṇy araṇye māṃsaṃ susaṃskṛtam ekatṛptyavarārdhyaṃ māṇibhadrāyopahared eṣa sya te madhumāṁ indra soma ity etena /
SVidhB, 3, 4, 3.1 garagolikāṃ vā samudge 'vadhāyāyāhi suṣamā hi ta ity etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 5, 8.1 tāmrarajatajātarūpāyasīṃ mudrāṃ kārayitvoccā te jātam andhasa iti caturthenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 6, 3.1 athāsya rathaṃ yuñjyād ā tvā sahasram ā śatam iti vargeṇa //
SVidhB, 3, 6, 6.1 śīrṣaṃ gatvā trīn iṣūn asyed ut tvā mandantu soma ity etena /
SVidhB, 3, 6, 8.1 bādhakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tvā pūrvapītaya iti /
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
SVidhB, 3, 7, 5.1 saṃvatsaram aṣṭame kāle bhuñjānaḥ pāṇibhyāṃ pātrārthaṃ kurvāṇo vṛtrasya tvā śvasathādīṣamāṇā ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan gandharvāpsarasaḥ paśyati //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 6.9 tathā vā ahaṃ tavāgnim ādhāsyāmi /
TB, 1, 1, 4, 8.10 bhṛgūṇāṃ tvāṅgirasāṃ vratapate vratenādadhāmīti bhṛgvaṅgirasām ādadhyāt /
TB, 1, 1, 4, 8.11 ādityānāṃ tvā devānāṃ vratapate vratenādadhāmīty anyāsāṃ brāhmaṇīnāṃ prajānām /
TB, 1, 1, 4, 8.12 varuṇasya tvā rājño vratapate vratenādadhāmīti rājñaḥ /
TB, 1, 1, 4, 8.13 indrasya tvendriyeṇa vratapate vratenādadhāmīti rājanyasya /
TB, 1, 1, 4, 8.14 manos tvā grāmaṇyo vratapate vratenādadhāmīti vaiśyasya /
TB, 1, 1, 4, 8.15 ṛbhūṇāṃ tvā devānāṃ vratapate vratenādadhāmīti rathakārasya /
TB, 1, 1, 7, 2.3 yat te śukra śukraṃ varcaḥ śukrā tanūḥ /
TB, 1, 1, 7, 2.5 tena me dīdihi tena tvādadhe /
TB, 1, 1, 7, 2.8 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.1 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.4 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.7 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.10 yās te agne śivās tanuvaḥ /
TB, 1, 1, 7, 3.11 tābhis tvādadhe /
TB, 1, 1, 7, 3.12 yās te agne ghorās tanuvaḥ /
TB, 1, 1, 8, 6.11 virāṭ ca svarāṭ ca yās te agne śivās tanuvas tābhis tvādadha ity āha /
TB, 1, 1, 8, 6.11 virāṭ ca svarāṭ ca yās te agne śivās tanuvas tābhis tvādadha ity āha /
TB, 1, 1, 8, 6.14 yās te agne ghorās tanuvas tābhir amuṃ gaccheti brūyād yaṃ dviṣyāt /
TB, 1, 1, 10, 2.1 dohā eva yuṣmākam iti /
TB, 1, 2, 1, 2.7 tat te nyaktam iha saṃbharantaḥ /
TB, 1, 2, 1, 3.2 śrotraṃ ta urvy abadhirā bhavāmaḥ /
TB, 1, 2, 1, 5.4 tat te nyaktam iha saṃbharantaḥ /
TB, 1, 2, 1, 5.8 tvayā vayam iṣam ūrjaṃ madantaḥ /
TB, 1, 2, 1, 5.10 gāyatriyā hriyamāṇasya yat te //
TB, 1, 2, 1, 6.8 yayā te sṛṣṭasyāgneḥ /
TB, 1, 2, 1, 7.2 yat te sṛṣṭasya yataḥ /
TB, 1, 2, 1, 7.6 yat te tāntasya hṛdayam ācchindañ jātavedaḥ /
TB, 1, 2, 1, 7.8 etat te tad aśaneḥ saṃbharāmi /
TB, 1, 2, 1, 8.9 āruroha tve sacā /
TB, 1, 2, 1, 8.10 taṃ te harāmi brahmaṇā //
TB, 1, 2, 1, 9.2 yaṃ tvā samabharañ jātavedaḥ /
TB, 1, 2, 1, 10.3 upa tvāgne haviṣmatīḥ /
TB, 1, 2, 1, 10.6 taṃ tvā samidbhir aṅgiraḥ /
TB, 1, 2, 1, 11.5 ghṛtapruṣas tvā sarito vahanti /
TB, 1, 2, 1, 12.1 tvām agne samidhānaṃ yaviṣṭha /
TB, 1, 2, 1, 12.5 tvām agne pradiva āhutaṃ ghṛtena /
TB, 1, 2, 1, 14.6 garbhaṃ dadhāthāṃ te vām ahaṃ dade /
TB, 1, 2, 1, 16.3 ayaṃ te yonir ṛtviyaḥ /
TB, 1, 2, 1, 17.3 mayi te kāmadharaṇaṃ bhūyāt /
TB, 1, 2, 1, 17.4 saṃ vaḥ sṛjāmi hṛdayāni /
TB, 1, 2, 1, 17.5 saṃsṛṣṭaṃ mano astu vaḥ /
TB, 1, 2, 1, 17.6 saṃsṛṣṭaḥ prāṇo astu vaḥ /
TB, 1, 2, 1, 17.7 saṃ yā vaḥ priyās tanuvaḥ /
TB, 1, 2, 1, 17.8 saṃ priyā hṛdayāni vaḥ /
TB, 1, 2, 1, 17.9 ātmā vo astu saṃpriyaḥ /
TB, 1, 2, 1, 18.9 divas tvā vīryeṇa /
TB, 1, 2, 1, 19.7 prajāpates tvā prāṇenābhi prāṇimi /
TB, 1, 2, 1, 20.2 ahaṃ tvad asmi mad asi tvam etat /
TB, 1, 2, 1, 20.2 ahaṃ tvad asmi mad asi tvam etat /
TB, 1, 2, 1, 20.3 mamāsi yonis tava yonir asmi /
TB, 1, 2, 1, 20.6 prāṇe tvāmṛtam ādadhāmi /
TB, 1, 2, 1, 21.7 ojase balāya tvodyacche /
TB, 1, 2, 1, 21.10 yas te deveṣu mahimā suvargaḥ //
TB, 1, 2, 1, 22.1 yas ta ātmā paśuṣu praviṣṭaḥ /
TB, 1, 2, 1, 22.2 puṣṭir yā te manuṣyeṣu paprathe /
TB, 1, 2, 1, 24.3 prāṇaṃ tvāmṛta ādadhāmi /
TB, 1, 2, 1, 24.6 yat te śukra śukraṃ varcaḥ śukrā tanūḥ /
TB, 1, 2, 1, 24.8 tena me dīdihi tena tvādadhe /
TB, 1, 2, 1, 27.5 ihaiva san tatra sato vo agnayaḥ /
TB, 1, 2, 1, 27.8 jyotiṣā vo vaiśvānareṇopatiṣṭhe /
TB, 2, 1, 1, 2.4 kiṃ vo bhāgadheyam iti /
TB, 2, 1, 2, 3.4 kas tvam asīti /
TB, 2, 1, 2, 3.5 svaiva te vāg ity abravīt /
TB, 2, 1, 2, 5.8 tubhyam evedaṃ hūyātā ity abravīt /
TB, 2, 1, 2, 6.7 sāyam eva tubhyaṃ juhavan /
TB, 2, 1, 6, 4.5 tena tvāṃ prīṇān ity abrūtām /
TB, 2, 1, 11, 1.1 ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati /
TB, 2, 1, 11, 1.2 satyaṃ tvartena pariṣiñcāmīti prātaḥ /
TB, 2, 2, 1, 5.7 yasyāṃ te vyācaṣṭa iti /
TB, 2, 2, 3, 3.9 yathāhaṃ yuṣmāṃs tapasāsṛkṣi /
TB, 2, 2, 3, 7.2 kva vaḥ sadbhyo havyaṃ vakṣyāma iti /
TB, 2, 2, 4, 4.5 etat te havir iti /
TB, 2, 2, 5, 2.1 rājā tvā varuṇo nayatu devi dakṣiṇe 'gnaye hiraṇyam ity āha /
TB, 2, 2, 5, 6.7 kāmena tvā pratigṛhṇāmīty āha /
TB, 2, 2, 5, 6.10 kāmaitat ta eṣā te kāma dakṣiṇety āha /
TB, 2, 2, 5, 6.10 kāmaitat ta eṣā te kāma dakṣiṇety āha /
TB, 2, 2, 8, 6.2 tad āprīṇām āpritvam /
TB, 2, 2, 8, 8.9 taṃ tvāva yaśa ṛcchatīty āhuḥ /
TB, 2, 2, 10, 1.6 kas tvam asi /
TB, 2, 2, 10, 1.7 vayaṃ vai tvacchreyāṃsaḥ sma iti /
TB, 2, 2, 10, 1.9 kas tvam asi vayaṃ vai tvacchreyāṃsaḥ sma iti mā devā avocann iti /
TB, 2, 2, 10, 1.9 kas tvam asi vayaṃ vai tvacchreyāṃsaḥ sma iti mā devā avocann iti /
TB, 2, 3, 10, 1.9 namas te astu bhagavaḥ /
TB, 2, 3, 10, 1.10 upa tvāyāni //
TB, 2, 3, 10, 2.1 pra tvā padye /
TB, 2, 3, 10, 3.7 yat te pāṇāv iti /
TB, 2, 3, 11, 4.10 tvaṃ vai me nediṣṭhaṃ hūtaḥ pratyaśrauṣīḥ /
TB, 2, 3, 11, 4.11 tvayainān ākhyātāra iti /
TB, 3, 1, 6, 4.2 yathā tvaṃ devānām asi /
TB, 3, 6, 1, 1.1 añjanti tvām adhvare devayantaḥ /
TB, 3, 6, 1, 3.1 jāto jāyate sudinatve ahnām /
TB, 3, 6, 1, 3.1 jāto jāyate sudinatve ahnām /
TB, 3, 6, 1, 3.15 tvaṃ varuṇa uta mitro agne /
TB, 3, 6, 1, 3.16 tvāṃ vardhanti matibhir vasiṣṭhāḥ /
TB, 3, 6, 1, 3.17 tve vasu suṣaṇanāni santu /
TB, 3, 6, 1, 3.18 yūyaṃ pāta svastibhiḥ sadā naḥ //
Taittirīyasaṃhitā
TS, 1, 1, 1, 1.0 iṣe tvorje tvā //
TS, 1, 1, 1, 1.0 iṣe tvorje tvā //
TS, 1, 1, 1, 3.0 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe //
TS, 1, 1, 1, 5.0 mā va stena īśata māghaśaṃsaḥ //
TS, 1, 1, 1, 6.0 rudrasya hetiḥ pari vo vṛṇaktu //
TS, 1, 1, 2, 1.7 devabarhir mā tvānvaṅ mā tiryak /
TS, 1, 1, 2, 1.8 parva te rādhyāsam /
TS, 1, 1, 2, 1.9 ā chettā te mā riṣam /
TS, 1, 1, 2, 2.3 susaṃbhṛtā tvā sam bharāmi /
TS, 1, 1, 2, 2.5 pūṣā te granthiṃ grathnātu sa te māsthāt /
TS, 1, 1, 2, 2.5 pūṣā te granthiṃ grathnātu sa te māsthāt /
TS, 1, 1, 2, 2.6 indrasya tvā bāhubhyām ud yacche bṛhaspater mūrdhnā harāmi /
TS, 1, 1, 3, 11.0 somena tvā tanacmīndrāya dadhi //
TS, 1, 1, 4, 1.1 karmaṇe vāṃ devebhyaḥ śakeyam /
TS, 1, 1, 4, 1.2 veṣāya tvā /
TS, 1, 1, 4, 1.6 tvaṃ devānāṃ asi sasnitamam papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam /
TS, 1, 1, 4, 1.9 mitrasya tvā cakṣuṣā prekṣe /
TS, 1, 1, 4, 1.10 mā bher mā saṃ vikthā mā tvā //
TS, 1, 1, 4, 2.3 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ nir vapāmy agnīṣomābhyām /
TS, 1, 1, 4, 2.5 sphātyai tvā nārātyai /
TS, 1, 1, 4, 2.9 adityās tvopasthe sādayāmi /
TS, 1, 1, 5, 1.1 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 1, 5, 1.3 yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
TS, 1, 1, 5, 1.3 yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
TS, 1, 1, 5, 1.5 agnaye vo juṣṭam prokṣāmy agnīṣomābhyām /
TS, 1, 1, 5, 1.8 adityās tvag asi prati tvā //
TS, 1, 1, 5, 2.2 adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettu /
TS, 1, 1, 5, 2.4 devavītaye tvā gṛhṇāmi /
TS, 1, 1, 5, 2.11 prati tvā varṣavṛddhaṃ vettu /
TS, 1, 1, 5, 2.14 vāyur vo vi vinaktu /
TS, 1, 1, 5, 2.15 devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātu //
TS, 1, 1, 6, 1.2 adityās tvag asi prati tvā pṛthivī vettu /
TS, 1, 1, 6, 1.3 diva skambhanir asi prati tvādityās tvag vettu /
TS, 1, 1, 6, 1.4 dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettu /
TS, 1, 1, 6, 1.5 dhiṣaṇāsi pārvateyī prati tvā parvatir vettu /
TS, 1, 1, 6, 1.6 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām adhi vapāmi /
TS, 1, 1, 6, 1.8 prāṇāya tvāpānāya tvā vyānāya tvā /
TS, 1, 1, 6, 1.8 prāṇāya tvāpānāya tvā vyānāya tvā /
TS, 1, 1, 6, 1.8 prāṇāya tvāpānāya tvā vyānāya tvā /
TS, 1, 1, 6, 1.10 devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātu //
TS, 1, 1, 8, 1.5 janayatyai tvā saṃ yaumi /
TS, 1, 1, 8, 1.6 agnaye tvāgnīṣomābhyām /
TS, 1, 1, 8, 1.9 uru prathasvoru te yajñapatiḥ prathatām /
TS, 1, 1, 8, 1.12 devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke /
TS, 1, 1, 8, 1.13 agnis te tanuvam māti dhāk /
TS, 1, 1, 9, 1.4 pṛthivi devayajany oṣadhyās te mūlam mā hiṃsiṣam /
TS, 1, 1, 9, 1.7 varṣatu te dyauḥ /
TS, 1, 1, 9, 2.2 varṣatu te dyauḥ /
TS, 1, 1, 9, 2.6 varṣatu te dyauḥ /
TS, 1, 1, 9, 3.2 ararus te divaṃ mā skān /
TS, 1, 1, 9, 3.3 vasavas tvā pari gṛhṇantu gāyatreṇa chandasā rudrās tvā pari gṛhṇantu traiṣṭubhena chandasādityās tvā pari gṛhṇantu jāgatena chandasā /
TS, 1, 1, 9, 3.3 vasavas tvā pari gṛhṇantu gāyatreṇa chandasā rudrās tvā pari gṛhṇantu traiṣṭubhena chandasādityās tvā pari gṛhṇantu jāgatena chandasā /
TS, 1, 1, 9, 3.3 vasavas tvā pari gṛhṇantu gāyatreṇa chandasā rudrās tvā pari gṛhṇantu traiṣṭubhena chandasādityās tvā pari gṛhṇantu jāgatena chandasā /
TS, 1, 1, 10, 1.2 agner vas tejiṣṭhena tejasā niṣ ṭapāmi /
TS, 1, 1, 10, 1.3 goṣṭham mā nir mṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ sam mārjmi /
TS, 1, 1, 10, 1.4 vācam prāṇaṃ cakṣuḥ śrotram prajāṃ yonim mā nir mṛkṣam vājinīṃ tvā sapatnasāhīṃ sam mārjmi /
TS, 1, 1, 10, 1.6 suprajasas tvā vayaṃ supatnīr upa //
TS, 1, 1, 10, 2.4 mahīnām payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya niḥ //
TS, 1, 1, 10, 3.2 mahīnām payo 'sy oṣadhīnāṃ raso 'dabdhena tvā cakṣuṣāvekṣe suprajāstvāya /
TS, 1, 1, 10, 3.3 tejo 'si tejo 'nu prehy agnis te tejo mā vi nait /
TS, 1, 1, 10, 3.7 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 1, 10, 3.8 śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi /
TS, 1, 1, 10, 3.9 jyotis tvā jyotiṣy arcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi //
TS, 1, 1, 10, 3.9 jyotis tvā jyotiṣy arcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi //
TS, 1, 1, 11, 1.1 kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāhā /
TS, 1, 1, 11, 1.2 vedir asi barhiṣe tvā svāhā /
TS, 1, 1, 11, 1.3 barhir asi srugbhyas tvā svāhā /
TS, 1, 1, 11, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 1, 11, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 1, 11, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 1, 11, 1.8 ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhyaḥ /
TS, 1, 1, 11, 2.2 mitrāvaruṇau tvottarataḥ pari dhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍitaḥ /
TS, 1, 1, 11, 2.3 sūryas tvā purastāt pātu kasyāś cid abhiśastyāḥ /
TS, 1, 1, 11, 2.4 vītihotraṃ tvā kave dyumantaṃ sam idhīmahy agne bṛhantam adhvare /
TS, 1, 1, 12, 1.3 juhv ehy agnis tvā hvayati devayajyāyai /
TS, 1, 1, 12, 1.4 upabhṛd ehi devas tvā savitā hvayati devayajyāyai /
TS, 1, 1, 12, 1.5 agnāviṣṇū mā vām ava kramiṣam /
TS, 1, 3, 1, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ā dade 'bhrir asi nārir asi /
TS, 1, 3, 1, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 3, 1, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 3, 1, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 3, 1, 2.4 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā /
TS, 1, 3, 1, 2.5 brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavanim pary ūhāmi /
TS, 1, 3, 1, 2.9 pari tvā girvaṇo gira imā bhavantu viśvato vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ /
TS, 1, 3, 1, 2.12 indrāya tvā //
TS, 1, 3, 4, 1.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā /
TS, 1, 3, 4, 4.4 eṣa vo deva savitaḥ somas taṃ rakṣadhvam mā vo dabhat /
TS, 1, 3, 4, 4.4 eṣa vo deva savitaḥ somas taṃ rakṣadhvam mā vo dabhat /
TS, 1, 3, 4, 4.5 etat tvaṃ soma devo devān upāgā idam aham manuṣyo manuṣyānt saha prajayā saha rāyaspoṣeṇa /
TS, 1, 3, 4, 5.2 agne vratapate tvaṃ vratānāṃ vratapatir asi /
TS, 1, 3, 4, 5.3 yā mama tanūs tvayy abhūd iyaṃ sā mayi yā tava tanūr mayy abhūd eṣā sā tvayi /
TS, 1, 3, 4, 5.3 yā mama tanūs tvayy abhūd iyaṃ sā mayi yā tava tanūr mayy abhūd eṣā sā tvayi /
TS, 1, 3, 4, 5.3 yā mama tanūs tvayy abhūd iyaṃ sā mayi yā tava tanūr mayy abhūd eṣā sā tvayi /
TS, 1, 3, 5, 2.0 arvāk tvā parair avidam paro varaiḥ //
TS, 1, 3, 5, 3.0 taṃ tvā juṣe vaiṣṇavaṃ devayajyāyai //
TS, 1, 3, 5, 4.0 devas tvā savitā madhvānaktu //
TS, 1, 3, 5, 9.0 yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāyāchinno rāyaḥ suvīraḥ //
TS, 1, 3, 6, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvā /
TS, 1, 3, 6, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvā /
TS, 1, 3, 6, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvā /
TS, 1, 3, 6, 1.5 svāveśo 'sy agregā netṝṇāṃ vanaspatir adhi tvā sthāsyati tasya vittāt /
TS, 1, 3, 6, 1.6 devas tvā savitā madhvānaktu /
TS, 1, 3, 6, 1.7 supippalābhyas tvauṣadhībhyaḥ /
TS, 1, 3, 6, 1.9 te te dhāmāny uśmasi //
TS, 1, 3, 6, 5.1 brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavanim paryūhāmi /
TS, 1, 3, 6, 5.3 parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānam manuṣyāḥ /
TS, 1, 3, 6, 5.4 antarikṣasya tvā sānāv avagūhāmi //
TS, 1, 3, 7, 1.1 iṣe tvā /
TS, 1, 3, 7, 1.5 havyā te svadantām /
TS, 1, 3, 7, 3.2 svāhākṛtya brahmaṇā te juhomi mā devānām mithuyā kar bhāgadheyam //
TS, 1, 3, 8, 1.2 ṛtasya tvā devahaviḥ pāśenārabhe /
TS, 1, 3, 8, 1.4 adbhyas tvauṣadhībhyaḥ prokṣāmi /
TS, 1, 3, 8, 1.7 saṃ te prāṇo vāyunā gacchatāṃ saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣā /
TS, 1, 3, 8, 2.3 namas ta ātāna /
TS, 1, 3, 8, 2.5 āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvaṃ śuddhā vayam pariviṣṭāḥ pariveṣṭāro vo bhūyāsma //
TS, 1, 3, 8, 2.5 āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvaṃ śuddhā vayam pariviṣṭāḥ pariveṣṭāro vo bhūyāsma //
TS, 1, 3, 9, 1.1 vāk ta āpyāyatām prāṇas ta āpyāyatāṃ cakṣus ta āpyāyatām śrotraṃ ta āpyāyatām /
TS, 1, 3, 9, 1.1 vāk ta āpyāyatām prāṇas ta āpyāyatāṃ cakṣus ta āpyāyatām śrotraṃ ta āpyāyatām /
TS, 1, 3, 9, 1.1 vāk ta āpyāyatām prāṇas ta āpyāyatāṃ cakṣus ta āpyāyatām śrotraṃ ta āpyāyatām /
TS, 1, 3, 9, 1.1 vāk ta āpyāyatām prāṇas ta āpyāyatāṃ cakṣus ta āpyāyatām śrotraṃ ta āpyāyatām /
TS, 1, 3, 9, 1.2 yā te prāṇāñchug jagāma yā cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām /
TS, 1, 3, 9, 1.2 yā te prāṇāñchug jagāma yā cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām /
TS, 1, 3, 9, 1.2 yā te prāṇāñchug jagāma yā cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām /
TS, 1, 3, 9, 1.2 yā te prāṇāñchug jagāma yā cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām /
TS, 1, 3, 9, 1.3 nābhis ta āpyāyatām pāyus ta āpyāyatām /
TS, 1, 3, 9, 1.3 nābhis ta āpyāyatām pāyus ta āpyāyatām /
TS, 1, 3, 9, 2.7 iṣe tvā /
TS, 1, 3, 10, 1.1 saṃ te manasā manaḥ sam prāṇena prāṇaḥ /
TS, 1, 3, 10, 1.4 deva tvaṣṭar bhūri te saṃsam etu viṣurūpā yat salakṣmāṇo bhavatha /
TS, 1, 3, 10, 1.5 devatrā yantam avase sakhāyo 'nu tvā mātā pitaro madantu //
TS, 1, 3, 10, 2.2 agnis tvā śrīṇātu /
TS, 1, 3, 10, 3.1 tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyai /
TS, 1, 3, 10, 3.4 svāhā tvāntarikṣāya /
TS, 1, 3, 11, 1.2 adbhyas tvauṣadhībhyaḥ /
TS, 1, 3, 12, 1.2 agner vo 'pannagṛhasya sadasi sādayāmi sumnāya sumninīḥ sumne mā dhatta /
TS, 1, 3, 13, 1.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
TS, 1, 3, 13, 1.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
TS, 1, 3, 13, 1.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
TS, 1, 3, 13, 1.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
TS, 1, 3, 13, 1.5 mā tvā hiṃsiṣam /
TS, 1, 3, 13, 1.6 prajās tvam upāvaroha prajās tvām upāvarohantu /
TS, 1, 3, 13, 1.6 prajās tvam upāvaroha prajās tvām upāvarohantu /
TS, 1, 3, 13, 3.3 samudrasya vo 'kṣityā unnaye /
TS, 1, 3, 14, 1.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
TS, 1, 3, 14, 1.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
TS, 1, 3, 14, 1.2 tvaṃ vātair aruṇair yāsi śaṃgayas tvam pūṣā vidhataḥ pāsi nu tmanā /
TS, 1, 3, 14, 1.2 tvaṃ vātair aruṇair yāsi śaṃgayas tvam pūṣā vidhataḥ pāsi nu tmanā /
TS, 1, 3, 14, 1.3 ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ /
TS, 1, 3, 14, 2.6 tve vasūni purvaṇīka //
TS, 1, 3, 14, 3.3 tubhyaṃ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak /
TS, 1, 3, 14, 3.6 aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te /
TS, 1, 3, 14, 4.4 āyuṣ ṭe viśvato dadhad ayam agnir vareṇyaḥ /
TS, 1, 3, 14, 4.5 punas te prāṇa āyati parā yakṣmaṃ suvāmi te /
TS, 1, 3, 14, 4.5 punas te prāṇa āyati parā yakṣmaṃ suvāmi te /
TS, 1, 5, 1, 15.1 so 'gnir abravīt bhāgy asāny atha va idam iti //
TS, 1, 5, 1, 16.1 punarādheyaṃ te kevalam iti abruvan //
TS, 1, 5, 2, 42.1 sapta te agne samidhaḥ sapta jihvā iti //
TS, 1, 5, 3, 1.2 upasthe te devy adite 'gnim annādam annādyāyādadhe //
TS, 1, 5, 3, 5.1 yat tvā kruddhaḥ parovapa manyunā yad avartyā /
TS, 1, 5, 3, 5.2 sukalpam agne tat tava punas tvoddīpayāmasi //
TS, 1, 5, 3, 5.2 sukalpam agne tat tava punas tvoddīpayāmasi //
TS, 1, 5, 3, 6.1 yat te manyuparoptasya pṛthivīm anu dadhvase /
TS, 1, 5, 3, 8.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi //
TS, 1, 5, 3, 9.1 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr ā pṛṇasvā ghṛtena //
TS, 1, 5, 4, 14.1 yat tvā kruddhaḥ parovapeti āha //
TS, 1, 5, 4, 16.1 punas tvoddīpayāmasīti āha //
TS, 1, 5, 4, 18.1 yat te manyuparoptasyeti āha //
TS, 1, 5, 4, 28.1 sapta te agne samidhaḥ sapta jihvā iti āha //
TS, 1, 5, 5, 5.1 ubhā vām indrāgnī āhuvadhyai //
TS, 1, 5, 5, 6.1 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām /
TS, 1, 5, 5, 6.2 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
TS, 1, 5, 5, 12.1 ud agne śucayas tava śukrā bhrājanta īrate /
TS, 1, 5, 5, 12.2 tava jyotīṃṣy arcayaḥ //
TS, 1, 5, 5, 19.2 citrāvaso svasti te pāram aśīya //
TS, 1, 5, 5, 20.1 indhānās tvā śataṃ himā dyumantaḥ samidhīmahi //
TS, 1, 5, 5, 23.2 saṃ tvam agne sūryasya varcasāgathāḥ sam ṛṣīṇāṃ stutena sam priyeṇa dhāmnā /
TS, 1, 5, 5, 23.3 tvam agne sūryavarcā asi //
TS, 1, 5, 6, 3.1 ambho vo bhakṣīya //
TS, 1, 5, 6, 5.1 maho vo bhakṣīya //
TS, 1, 5, 6, 7.1 saho vo bhakṣīya //
TS, 1, 5, 6, 9.1 ūrjaṃ vo bhakṣīya //
TS, 1, 5, 6, 15.1 sahasrapoṣaṃ vaḥ puṣyāsam //
TS, 1, 5, 6, 16.1 mayi vo rāyaḥ śrayantām //
TS, 1, 5, 6, 17.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
TS, 1, 5, 6, 20.1 agne tvaṃ no antama uta trātā śivo bhava varūthyaḥ /
TS, 1, 5, 6, 20.2 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ /
TS, 1, 5, 6, 21.1 ūrjā vaḥ paśyāmi //
TS, 1, 5, 6, 23.1 rāyaspoṣeṇa vaḥ paśyāmi //
TS, 1, 5, 6, 26.2 sahasrapoṣaṃ vaḥ puṣyāsam //
TS, 1, 5, 6, 27.1 mayi vo rāyaḥ śrayantām //
TS, 1, 5, 6, 30.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
TS, 1, 5, 6, 31.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
TS, 1, 5, 6, 32.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsam //
TS, 1, 5, 6, 33.1 sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ //
TS, 1, 5, 7, 15.1 ubhā vām indrāgnī āhuvadhyā iti āha //
TS, 1, 5, 7, 17.1 ayaṃ te yonir ṛtviya iti āha //
TS, 1, 5, 7, 47.1 citrāvaso svasti te pāram aśīyeti āha //
TS, 1, 5, 7, 51.1 indhānās tvā śataṃ himā iti āha //
TS, 1, 5, 7, 60.1 saṃ tvam agne sūryasya varcasāgathā iti āha //
TS, 1, 5, 7, 61.1 etat tvam asīdam aham bhūyāsam iti vāvaitad āha //
TS, 1, 5, 7, 62.1 tvam agne sūryavarcā asīti āha //
TS, 1, 5, 8, 3.1 ambha sthāmbho vo bhakṣīyeti āha //
TS, 1, 5, 8, 5.1 maha stha maho vo bhakṣīyeti āha //
TS, 1, 5, 8, 7.1 saha stha saho vo bhakṣīyeti āha //
TS, 1, 5, 8, 9.1 ūrja sthorjaṃ vo bhakṣīyeti āha //
TS, 1, 5, 8, 32.1 ūrjā vaḥ paśyāmi //
TS, 1, 5, 8, 47.1 pari tvāgne puraṃ vayam iti āha //
TS, 1, 5, 8, 53.1 śataṃ tvā hemantān indhiṣīyeti vāvaitad āha //
TS, 1, 6, 5, 1.3 prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena /
TS, 1, 6, 8, 31.0 kas tvā yunakti sa tvā yunaktv ity āha //
TS, 1, 6, 8, 31.0 kas tvā yunakti sa tvā yunaktv ity āha //
TS, 1, 6, 10, 7.0 yunajmi tvā brahmaṇā daivyenety āha //
TS, 1, 6, 11, 62.0 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam ity āha //
TS, 1, 7, 3, 41.1 akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃ loka iti //
TS, 1, 7, 4, 30.1 rohitena tvāgnir devatāṃ gamayatv iti //
TS, 1, 7, 4, 36.1 vi te muñcāmi raśanāḥ //
TS, 1, 7, 5, 14.1 tasmiṃs tvā dadhāmi saha yajamāneneti //
TS, 1, 7, 6, 5.1 saṃdṛśas te mā chitsi //
TS, 1, 7, 6, 6.1 yat te tapas tasmai te māvṛkṣīti //
TS, 1, 7, 6, 6.1 yat te tapas tasmai te māvṛkṣīti //
TS, 1, 7, 6, 38.1 sameddhā te agne dīdyāsam iti //
TS, 1, 7, 6, 56.1 śataṃ tvā hemantān indhiṣīyeti //
TS, 1, 7, 6, 67.1 kas tvā yunakti sa tvā vimuñcatv iti //
TS, 1, 7, 6, 67.1 kas tvā yunakti sa tvā vimuñcatv iti //
TS, 1, 8, 3, 7.2 mo ṣū ṇa indra pṛtsu devāstu sma te śuṣminn avayāḥ /
TS, 1, 8, 4, 6.1 dadāmi te //
TS, 1, 8, 4, 8.1 ni te dadhe /
TS, 1, 8, 4, 11.1 niharāmi te //
TS, 1, 8, 5, 4.1 etat te tata ye ca tvām anu //
TS, 1, 8, 5, 4.1 etat te tata ye ca tvām anu //
TS, 1, 8, 5, 5.1 etat te pitāmaha prapitāmaha ye ca tvām anu //
TS, 1, 8, 5, 5.1 etat te pitāmaha prapitāmaha ye ca tvām anu //
TS, 1, 8, 5, 7.1 susaṃdṛśaṃ tvā vayam maghavan mandiṣīmahi /
TS, 1, 8, 5, 7.3 yojā nv indra te harī //
TS, 1, 8, 5, 9.1 yojā nv indra te harī //
TS, 1, 8, 6, 7.1 ākhus te rudra paśuḥ //
TS, 1, 8, 6, 9.1 eṣa te rudra bhāgaḥ //
TS, 1, 8, 6, 17.3 eṣa te rudra bhāgaḥ //
TS, 1, 8, 7, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ rakṣaso vadhaṃ juhomi //
TS, 1, 8, 10, 9.1 savitā tvā prasavānāṃ suvatām //
TS, 1, 8, 10, 18.1 eṣa vo bharatā rājā //
TS, 1, 8, 21, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇāmṛtām amṛtena sṛjāmi saṃ somena //
TS, 1, 8, 21, 6.1 punātu te parisrutaṃ somaṃ sūryasya duhitā /
TS, 2, 1, 11, 1.1 indraṃ vo viśvatas pari /
TS, 2, 1, 11, 1.3 maruto yaddha vo divaḥ /
TS, 2, 1, 11, 1.4 yā vaḥ śarma /
TS, 2, 1, 11, 1.8 śiśītam indrāparvatā yuvaṃ nas tan no viśve varivasyantu devāḥ /
TS, 2, 1, 11, 1.9 priyā vo nāma //
TS, 2, 1, 11, 4.3 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat /
TS, 2, 1, 11, 5.3 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru /
TS, 2, 1, 11, 6.5 tvām avasyur ā cake /
TS, 2, 1, 11, 6.6 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
TS, 2, 2, 12, 9.1 stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ /
TS, 2, 2, 12, 14.1 sabādhas te madaṃ ca śuṣmayaṃ ca brahma naro brahmakṛtaḥ saparyan /
TS, 2, 2, 12, 15.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam //
TS, 2, 2, 12, 16.1 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
TS, 2, 2, 12, 16.1 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
TS, 2, 2, 12, 17.1 pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān /
TS, 2, 2, 12, 17.2 taṃ tvā gṛṇāmi tavasam atavīyān kṣayantam asya rajasaḥ parāke //
TS, 2, 2, 12, 18.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
TS, 2, 2, 12, 23.4 tat te rukmo na rocata svadhāvaḥ //
TS, 2, 2, 12, 25.2 uta vā te sahasriṇo ratha ā yātu pājasā //
TS, 2, 4, 5, 2.2 rāyaspoṣa tvam asmabhyaṃ gavāṃ kulmiṃ jīvasa ā yuvasva /
TS, 2, 4, 5, 2.4 agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi śraiṣṭhyāt patho mā yoṣaṃ mūrdhā bhūyāsaṃ svāhā //
TS, 2, 5, 2, 3.2 mama vai yuvaṃ stha ity abravīn mām abhyetam iti /
TS, 3, 1, 4, 2.1 imam paśum paśupate te adya badhnāmy agne sukṛtasya madhye /
TS, 3, 1, 4, 15.1 tvām u te dadhire havyavāhaṃ śṛtaṃkartāram uta yajñiyaṃ ca /
TS, 3, 1, 4, 16.1 jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
TS, 3, 1, 4, 16.2 ghṛtena tvaṃ tanuvo vardhayasva svāhākṛtaṃ havir adantu devāḥ //
TS, 3, 4, 2, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
TS, 3, 4, 2, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 3.1 tvaṃ turīyā vaśinī vaśāsi sakṛd yat tvā manasā garbha āśayat /
TS, 3, 4, 2, 3.1 tvaṃ turīyā vaśinī vaśāsi sakṛd yat tvā manasā garbha āśayat /
TS, 3, 4, 2, 3.2 vaśā tvaṃ vaśinī gaccha devānt satyāḥ santu yajamānasya kāmāḥ //
TS, 3, 4, 2, 4.1 ajāsi rayiṣṭhā pṛthivyāṃ sīdordhvāntarikṣam upatiṣṭhasva divi te bṛhad bhāḥ /
TS, 3, 4, 2, 5.1 manaso havir asi prajāpater varṇo gātrāṇāṃ te gātrabhājo bhūyāsma //
TS, 3, 4, 3, 4.9 ākūtyai tvā kāmāya tvā //
TS, 3, 4, 3, 4.9 ākūtyai tvā kāmāya tvā //
TS, 3, 4, 3, 5.8 tvaṃ turīyā vaśinī vaśāsīty āha /
TS, 3, 4, 3, 6.5 divi te bṛhad bhā ity āha /
TS, 3, 4, 3, 7.7 gātrāṇāṃ te gātrabhājo bhūyāsmety āha /
TS, 4, 4, 3, 2.3 ayam upary arvāgvasus tasya tārkṣyaś cāriṣṭanemiś ca senānigrāmaṇyāv urvaśī ca pūrvacittiś cāpsarasau vidyuddhetir avasphūrjan prahetis tebhyo namas te no mṛḍayantu te yam //
TS, 4, 4, 3, 3.1 dviṣmo yaś ca no dveṣṭi taṃ vo jambhe dadhāmi /
TS, 4, 4, 3, 3.2 āyos tvā sadane sādayāmy avataś chāyāyāṃ namaḥ samudrāya namaḥ samudrasya cakṣase /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 4, 4, 3, 3.5 ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti //
TS, 4, 5, 1, 1.1 namas te rudra manyava uto ta iṣave namaḥ /
TS, 4, 5, 1, 1.1 namas te rudra manyava uto ta iṣave namaḥ /
TS, 4, 5, 1, 1.2 namas te astu dhanvane bāhubhyām uta te namaḥ //
TS, 4, 5, 1, 1.2 namas te astu dhanvane bāhubhyām uta te namaḥ //
TS, 4, 5, 1, 2.1 yā ta iṣuḥ śivatamā śivam babhūva te dhanuḥ /
TS, 4, 5, 1, 2.1 yā ta iṣuḥ śivatamā śivam babhūva te dhanuḥ /
TS, 4, 5, 1, 2.2 śivā śaravyā yā tava tayā no rudra mṛḍaya //
TS, 4, 5, 1, 3.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
TS, 4, 5, 1, 6.1 śivena vacasā tvā giriśācchāvadāmasi /
TS, 4, 5, 1, 12.1 pra muñca dhanvanas tvam ubhayor ārtniyor jyām /
TS, 4, 5, 1, 12.2 yāś ca te hasta iṣavaḥ //
TS, 4, 5, 1, 14.1 avatatya dhanus tvaṃ sahasrākṣa śateṣudhe /
TS, 4, 5, 1, 16.1 yā te hetir mīḍhuṣṭama haste babhūva te dhanuḥ /
TS, 4, 5, 1, 16.1 yā te hetir mīḍhuṣṭama haste babhūva te dhanuḥ /
TS, 4, 5, 1, 16.2 tayāsmān viśvatas tvam ayakṣmayā paribhuja //
TS, 4, 5, 1, 17.1 namas te astv āyudhāyānātatāya dhṛṣṇave /
TS, 4, 5, 1, 17.2 ubhābhyām uta te namo bāhubhyāṃ tava dhanvane //
TS, 4, 5, 1, 17.2 ubhābhyām uta te namo bāhubhyāṃ tava dhanvane //
TS, 4, 5, 1, 18.1 pari te dhanvano hetir asmān vṛṇaktu viśvataḥ /
TS, 4, 5, 1, 18.2 atho ya iṣudhis tavāre asman nidhehi tam //
TS, 5, 1, 1, 9.1 na vo 'bhāgāni havyaṃ vakṣyāma iti //
TS, 5, 1, 1, 34.1 devasya tvā savituḥ prasava ity āha //
TS, 5, 1, 2, 9.1 yuñjāthāṃ rāsabhaṃ yuvam iti gardabham //
TS, 5, 1, 2, 61.1 dyaus te pṛṣṭham pṛthivī sadhastham iti āha //
TS, 5, 1, 3, 27.1 ā tvā jigharmi vacasā ghṛteneti āha //
TS, 5, 1, 4, 1.1 devasya tvā savituḥ prasava iti khanati //
TS, 5, 1, 4, 4.1 jyotiṣmantaṃ tvāgne supratīkam iti āha //
TS, 5, 1, 4, 33.1 atharvā tvā prathamo niramanthad agna iti āha //
TS, 5, 1, 4, 35.1 tvām agne puṣkarād adhīti āha //
TS, 5, 1, 4, 37.1 tam u tvā dadhyaṅṅ ṛṣir iti āha //
TS, 5, 1, 4, 40.1 tam u tvā pāthyo vṛṣeti āha //
TS, 5, 1, 5, 5.1 saṃ te vāyur mātariśvā dadhātv iti āha //
TS, 5, 1, 5, 8.1 saṃ te vāyur iti āha //
TS, 5, 1, 5, 10.1 tasmai ca devi vaṣaḍ astu tubhyam iti āha //
TS, 5, 1, 5, 57.1 mānuṣībhyas tvam aṅgira iti āha //
TS, 5, 1, 5, 100.1 ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadad iti āha //
TS, 5, 1, 7, 9.1 aditis tveti āha //
TS, 5, 1, 7, 14.1 devānāṃ tvā patnīr iti āha //
TS, 5, 1, 7, 17.1 dhiṣaṇās tveti āha //
TS, 5, 1, 7, 20.1 gnās tveti āha //
TS, 5, 1, 7, 23.1 varūtrayas tveti āha //
TS, 5, 1, 7, 26.1 janayas tveti āha //
TS, 5, 1, 7, 37.1 devas tvā savitodvapatv iti āha //
TS, 5, 1, 7, 41.1 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti āha //
TS, 5, 1, 8, 59.1 samās tvāgna ṛtavo vardhayantv iti āha //
TS, 5, 1, 9, 60.1 sīda tvam mātur asyā upastha iti tisṛbhir jātam upatiṣṭhate //
TS, 5, 1, 11, 2.2 anu tvā sapte pradiśaḥ sacantāṃ svadhām asmai yajamānāya dhehi //
TS, 5, 1, 11, 3.2 agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //
TS, 5, 1, 11, 5.1 etā u vaḥ subhagā viśvarūpā vi pakṣobhiḥ śrayamāṇā ud ātaiḥ /
TS, 5, 1, 11, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonāv iha sādayāmi //
TS, 5, 1, 11, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
TS, 5, 1, 11, 7.2 apiprayaṃ codanā vām mimānā hotārā jyotiḥ pradiśā diśantā //
TS, 5, 2, 1, 4.2 ā tvāhārṣam ity āha /
TS, 5, 2, 1, 4.6 viśas tvā sarvā vāñchantv ity āha /
TS, 5, 2, 2, 8.1 ud u tvā viśve devā ity āha //
TS, 5, 2, 2, 53.1 punas tvādityā rudrā vasavaḥ samindhatām ity āha //
TS, 5, 2, 6, 1.1 agne tava śravo vaya iti sikatā nivapati //
TS, 5, 2, 9, 43.1 amum āraṇyam anu te diśāmīty āha //
TS, 5, 2, 11, 1.2 bṛhaty uṣṇihā kakut sūcībhiḥ śimyantu tvā //
TS, 5, 2, 11, 2.2 sacchandā yā ca vicchandāḥ sūcībhiḥ śimyantu tvā //
TS, 5, 2, 11, 3.2 meghyā vidyuto vācaḥ sūcībhiḥ śimyantu tvā //
TS, 5, 2, 11, 4.2 aśvasya vājinas tvaci sūcībhiḥ śimyantu tvā //
TS, 5, 2, 11, 5.1 nārīḥ te patnayo loma vicinvantu manīṣayā /
TS, 5, 2, 11, 5.2 devānām patnīr diśaḥ sūcībhiḥ śimyantu tvā //
TS, 5, 2, 12, 1.1 kas tvā chyati kas tvā viśāsti kas te gātrāṇi śimyati /
TS, 5, 2, 12, 1.1 kas tvā chyati kas tvā viśāsti kas te gātrāṇi śimyati /
TS, 5, 2, 12, 1.1 kas tvā chyati kas tvā viśāsti kas te gātrāṇi śimyati /
TS, 5, 2, 12, 1.2 ka u te śamitā kaviḥ //
TS, 5, 2, 12, 2.1 ṛtavas ta ṛtudhā paruḥ śamitāro viśāsatu /
TS, 5, 2, 12, 2.2 saṃvatsarasya dhāyasā śimībhiḥ śimyantu tvā //
TS, 5, 2, 12, 3.1 daivyā adhvaryavas tvā chyantu vi ca śāsatu /
TS, 5, 2, 12, 4.1 ardhamāsāḥ parūṃṣi te māsāś chyantu śimyantaḥ /
TS, 5, 2, 12, 4.2 ahorātrāṇi maruto viliṣṭaṃ sūdayantu te //
TS, 5, 2, 12, 5.1 pṛthivī te 'ntarikṣeṇa vāyuś chidram bhiṣajyatu /
TS, 5, 2, 12, 5.2 dyaus te nakṣatraiḥ saha rūpaṃ kṛṇotu sādhuyā //
TS, 5, 2, 12, 6.1 śaṃ te parebhyo gātrebhyaḥ śam astv avarebhyaḥ /
TS, 5, 2, 12, 6.2 śam asthabhyo majjabhyaḥ śam u te tanuve bhuvat //
TS, 5, 3, 6, 2.2 indrāya tvendraṃ jinvety eva dakṣiṇato vajram paryauhat //
TS, 5, 3, 11, 21.0 pṛthivyās tvā draviṇe sādayāmīty āha //
TS, 5, 3, 11, 25.0 agne yat te paraṃ hṛn nāmety āha //
TS, 5, 4, 4, 10.0 aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma ity āha //
TS, 5, 4, 4, 10.0 aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma ity āha //
TS, 5, 4, 4, 42.0 namas te harase śociṣa ity āha //
TS, 5, 4, 4, 44.0 anyaṃ te asmat tapantu hetaya ity āha //
TS, 5, 4, 6, 9.0 ud u tvā viśve devā ity āha //
TS, 5, 4, 7, 19.0 tasmai te vidhema vājāya svāhety āha //
TS, 5, 4, 7, 36.0 vidhema te parame janmann agna iti vaikaṅkatīm ādadhāti //
TS, 5, 4, 7, 45.0 sapta te agne samidhaḥ sapta jihvā ity āha //
TS, 5, 5, 2, 27.0 sā tvātidahyamānā vidhaviṣye //
TS, 5, 5, 2, 29.0 so 'bravīt tathā vā ahaṃ kariṣyāmi yathā tvā nātidhakṣyatīti //
TS, 5, 5, 2, 31.0 prajāpatis tvā sādayatu //
TS, 5, 5, 2, 35.0 prajāpatis tvā sādayatu //
TS, 5, 5, 2, 44.0 pra tvam ajaniṣṭhāḥ //
TS, 5, 5, 2, 51.0 pra yūyam ajaniḍhvam //
TS, 5, 5, 2, 58.0 pra yūyam ajaniḍhvam //
TS, 5, 5, 3, 3.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity ukhāyāṃ juhoti //
TS, 5, 5, 3, 7.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity āha //
TS, 5, 5, 5, 30.0 prāṇāya vyānāyāpānāya vāce tvā cakṣuṣe tvā tayā devatayāṅgirasvad dhruvā sīda //
TS, 5, 5, 5, 30.0 prāṇāya vyānāyāpānāya vāce tvā cakṣuṣe tvā tayā devatayāṅgirasvad dhruvā sīda //
TS, 5, 5, 7, 16.0 yat te rudra puro dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 16.0 yat te rudra puro dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 17.0 tasmai te rudra saṃvatsareṇa namaskaromi //
TS, 5, 5, 7, 18.0 yat te rudra dakṣiṇā dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 18.0 yat te rudra dakṣiṇā dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 19.0 tasmai te rudra parivatsareṇa namaskaromi //
TS, 5, 5, 7, 20.0 yat te rudra paścād dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 20.0 yat te rudra paścād dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 21.0 tasmai te rudredāvatsareṇa namaskaromi //
TS, 5, 5, 7, 22.0 yat te rudrottarād dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 22.0 yat te rudrottarād dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 23.0 tasmai te rudreduvatsareṇa namaskaromi //
TS, 5, 5, 7, 24.0 yat te rudropari dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 24.0 yat te rudropari dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 25.0 tasmai te rudra vatsareṇa namaskaromi //
TS, 5, 5, 7, 31.0 teṣāṃ tvam asy uttamaḥ pra ṇo jīvātave suva //
TS, 5, 5, 7, 32.0 āpaṃ tvāgne manasā //
TS, 5, 5, 7, 33.0 āpaṃ tvāgne tapasā //
TS, 5, 5, 7, 34.0 āpaṃ tvāgne dīkṣayā //
TS, 5, 5, 7, 35.0 āpaṃ tvāgna upasadbhiḥ //
TS, 5, 5, 7, 36.0 āpaṃ tvāgne sutyayā //
TS, 5, 5, 7, 37.0 āpaṃ tvāgne dakṣiṇābhiḥ //
TS, 5, 5, 7, 38.0 āpaṃ tvāgne 'vabhṛthena //
TS, 5, 5, 7, 39.0 āpaṃ tvāgne vaśayā //
TS, 5, 5, 7, 40.0 āpaṃ tvāgne svagākāreṇety āha //
TS, 5, 5, 8, 20.0 prācyā tvā diśā sādayāmi //
TS, 5, 5, 8, 22.0 dakṣiṇayā tvā diśā sādayāmi //
TS, 5, 5, 8, 24.0 pratīcyā tvā diśā sādayāmi //
TS, 5, 5, 8, 26.0 udīcyā tvā diśā sādayāmi //
TS, 5, 5, 8, 28.0 ūrdhvayā tvā diśā sādayāmi //
TS, 5, 7, 3, 2.3 agnāviṣṇū sajoṣasemā vardhantu vāṃ giraḥ /
TS, 6, 1, 1, 97.0 citpatis tvā punātv ity āha //
TS, 6, 1, 1, 100.0 vākpatis tvā punātv ity āha //
TS, 6, 1, 1, 102.0 devas tvā savitā punātv ity āha //
TS, 6, 1, 1, 104.0 tasya te pavitrapate pavitreṇa yasmai kam pune tac chakeyam ity āha //
TS, 6, 1, 3, 7.6 kṛṣyai tvā susasyāyā ity āha tasmād akṛṣṭapacyā oṣadhayaḥ pacyante /
TS, 6, 1, 3, 7.7 supippalābhyas tvauṣadhībhya ity āha tasmād oṣadhayaḥ phalaṃ gṛhṇanti /
TS, 6, 1, 4, 52.0 agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahīty āha //
TS, 6, 1, 4, 55.0 tvam agne vratapā asīty āha //
TS, 6, 1, 4, 60.0 tvaṃ yajñeṣv īḍya ity āha //
TS, 6, 1, 4, 70.0 vāyave tvā varuṇāya tveti //
TS, 6, 1, 4, 70.0 vāyave tvā varuṇāya tveti //
TS, 6, 1, 4, 75.0 yad vo medhyaṃ yajñiyaṃ sadevaṃ tad vo māvakramiṣam iti vāvaitad āha //
TS, 6, 1, 4, 75.0 yad vo medhyaṃ yajñiyaṃ sadevaṃ tad vo māvakramiṣam iti vāvaitad āha //
TS, 6, 1, 5, 3.0 tvayā prajānāma tvayeti //
TS, 6, 1, 5, 3.0 tvayā prajānāma tvayeti //
TS, 6, 1, 5, 5.0 tvayā prajānāmeti //
TS, 6, 1, 5, 7.0 matprāyaṇā eva vo yajñā madudayanā asann iti //
TS, 6, 1, 6, 49.0 apa yuṣmad akramīt //
TS, 6, 1, 7, 7.0 iyaṃ te śukra tanūr idaṃ varca ity āha //
TS, 6, 1, 7, 21.0 tasyās te satyasavasaḥ prasava ity āha //
TS, 6, 1, 7, 50.0 mitras tvā padi badhnātv ity āha //
TS, 6, 1, 7, 58.0 anu tvā mātā manyatām anu pitety āha //
TS, 6, 1, 7, 65.0 rudras tvā vartayatv ity āha //
TS, 6, 1, 8, 2.2 bṛhaspatis tvā sumne raṇvatv ity āha /
TS, 6, 1, 8, 2.7 pṛthivyās tvā mūrdhann ājigharmi devayajana ity āha /
TS, 6, 1, 8, 5.2 tve rāya iti yajamānāya prayacchati /
TS, 6, 1, 8, 5.7 tvaṣṭīmatī te sapeyety āha /
TS, 6, 1, 9, 24.0 śukras te graha ity āha //
TS, 6, 1, 9, 57.0 prajābhyas tvety upasamūhati //
TS, 6, 1, 9, 63.0 prāṇāya tvety upanahyati //
TS, 6, 1, 9, 65.0 vyānāya tvety anuśṛnthati //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
TS, 6, 1, 10, 3.0 gavā te krīṇānīty eva brūyāt //
TS, 6, 1, 10, 28.0 śukraṃ te śukreṇa krīṇāmīty āha //
TS, 6, 1, 11, 44.0 mā tvā pariparī vidad ity āha //
TS, 6, 2, 1, 13.0 viṣṇave tvety āha //
TS, 6, 2, 1, 16.0 viṣṇave tvety āha //
TS, 6, 2, 1, 19.0 viṣṇave tvety āha //
TS, 6, 2, 1, 21.0 agnaye tvā rāyaspoṣadāvne //
TS, 6, 2, 1, 22.0 viṣṇave tvety āha //
TS, 6, 2, 1, 24.0 śyenāya tvā somabhṛte //
TS, 6, 2, 1, 25.0 viṣṇave tvety āha //
TS, 6, 2, 2, 22.0 āpataye tvā gṛhṇāmīty āha //
TS, 6, 2, 2, 44.0 aṃśuraṃśus te deva somāpyāyatām ity āha //
TS, 6, 2, 2, 46.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
TS, 6, 2, 2, 46.0 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha //
TS, 6, 2, 2, 51.0 svasti te deva soma sutyām aśīyety āha //
TS, 6, 2, 2, 70.0 yā te agne rudriyā tanūr ity āha //
TS, 6, 2, 4, 16.0 atha kas tvam iti //
TS, 6, 2, 4, 27.0 kiyad vo dāsyāma iti //
TS, 6, 2, 7, 28.0 uru prathasvoru te yajñapatiḥ prathatām ity āha //
TS, 6, 2, 7, 34.0 indraghoṣas tvā //
TS, 6, 2, 8, 28.0 bhūtebhyas tveti srucam udgṛhṇāti //
TS, 6, 2, 10, 1.0 devasya tvā savituḥ prasava ity abhrim ādatte prasūtyai //
TS, 6, 2, 10, 12.0 dive tvāntarikṣāya tvā pṛthivyai tvety āha //
TS, 6, 2, 10, 12.0 dive tvāntarikṣāya tvā pṛthivyai tvety āha //
TS, 6, 2, 10, 12.0 dive tvāntarikṣāya tvā pṛthivyai tvety āha //
TS, 6, 2, 10, 31.0 dyutānas tvā māruto minotv ity āha //
TS, 6, 2, 10, 34.0 brahmavaniṃ tvā kṣatravanim ity āha //
TS, 6, 2, 10, 69.0 pari tvā girvaṇo gira ity āha //
TS, 6, 3, 2, 2.2 tvaṃ soma tanūkṛdbhya ity āha /
TS, 6, 3, 2, 4.5 eṣa vo deva savitaḥ soma ity āha /
TS, 6, 3, 2, 4.7 etat tvaṃ soma devo devān upāgā ity āha /
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 4, 2.3 devas tvā savitā madhvānaktv ity āha tejasaivainam anakti /
TS, 6, 3, 4, 2.4 supippalābhyas tvauṣadhībhya iti caṣālam prati //
TS, 6, 3, 4, 5.2 brahmavaniṃ tvā kṣatravanim ity āha yathāyajur evaitat /
TS, 6, 3, 6, 1.1 iṣe tveti barhir ādatta icchata iva hy eṣa yo yajate /
TS, 6, 3, 6, 2.2 havyā te svadantām ity āha svadayaty evainān /
TS, 6, 3, 6, 2.5 devasya tvā savituḥ prasava iti //
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 3, 6, 4.1 tvauṣadhībhyaḥ prokṣāmīty āhādbhyo hy eṣa oṣadhībhyaḥ sambhavati yat paśuḥ /
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 8, 3.4 paścāllokā vā eṣā prācy udānīyate yat patnī namas ta ātānety āhādityasya vai raśmayaḥ //
TS, 6, 3, 9, 1.2 vāk ta ā pyāyatām prāṇas ta ā pyāyatām ity āha prāṇebhya evāsya śucaṃ śamayati /
TS, 6, 3, 9, 1.2 vāk ta ā pyāyatām prāṇas ta ā pyāyatām ity āha prāṇebhya evāsya śucaṃ śamayati /
TS, 6, 3, 9, 3.2 iṣe tveti vapām utkhidatīcchata iva hy eṣa yo yajate /
TS, 6, 3, 10, 5.4 tvayā vīreṇāsurān abhibhavāmeti //
TS, 6, 3, 11, 2.2 deva tvaṣṭar bhūri te saṃ sam etv ity āha tvāṣṭrā hi devatayā paśavaḥ /
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
TS, 6, 4, 3, 2.0 hṛde tvety āha //
TS, 6, 4, 3, 4.0 manase tvety āha //
TS, 6, 4, 3, 6.0 dive tvā sūryāya tvety āha //
TS, 6, 4, 3, 6.0 dive tvā sūryāya tvety āha //
TS, 6, 4, 3, 31.0 samudrasya vo 'kṣityā unnaya ity āha //
TS, 6, 4, 4, 1.0 devasya tvā savituḥ prasava iti grāvāṇam ādatte prasūtyai //
TS, 6, 4, 4, 8.0 indrāya tvendrāya tveti mimīte //
TS, 6, 4, 4, 8.0 indrāya tvendrāya tveti mimīte //
TS, 6, 4, 4, 22.0 yat te soma divi jyotir ity āha //
TS, 6, 4, 4, 31.0 yat te somādābhyaṃ nāma jāgṛvīty āha //
TS, 6, 4, 5, 35.0 yeṣām bhāgo 'si tebhyas tvety āha //
TS, 6, 4, 5, 41.0 viśvebhyas tvendriyebhyo divyebhyaḥ pārthivebhya ity āha //
TS, 6, 4, 5, 43.0 manas tvāṣṭv ity āha //
TS, 6, 4, 5, 47.0 svāhā tvā subhavaḥ sūryāyety āha //
TS, 6, 4, 5, 50.0 devebhyas tvā marīcipebhya ity āha //
TS, 6, 4, 5, 58.0 yady abhicared amuṃ jahy atha tvā hoṣyāmīti brūyāt //
TS, 6, 4, 5, 62.0 yady abhicared amuṣya tvā prāṇe sādayāmīti sādayet //
TS, 6, 4, 6, 9.0 antas te dadhāmi dyāvāpṛthivī antar urv antarikṣam ity āha //
TS, 6, 4, 7, 6.0 madagrā eva vo grahā gṛhyāntā iti //
TS, 6, 4, 7, 14.0 maddevatyāny eva vaḥ pātrāṇy ucyāntā iti //
TS, 6, 4, 7, 23.0 maddevatyā eva vaḥ somāḥ sannā asann iti //
TS, 6, 4, 8, 16.0 varuṇaṃ devā abruvaṃs tvayāṃśabhuvā somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 11, 11.0 eṣa te yoniḥ //
TS, 6, 4, 11, 12.0 viśvebhyas tvā devebhya ity āha //
TS, 6, 5, 1, 6.0 tat te pradāsyāmīti //
TS, 6, 5, 1, 12.0 tat te pradāsyāmīti //
TS, 6, 5, 1, 19.0 tat te pradāsyāmīti //
TS, 6, 5, 1, 24.0 indrāya tvā bṛhadvate vayasvata ity āha //
TS, 6, 5, 1, 26.0 tasmai tvā viṣṇave tvety āha //
TS, 6, 5, 1, 26.0 tasmai tvā viṣṇave tvety āha //
TS, 6, 5, 1, 30.0 eṣa te yoniḥ //
TS, 6, 5, 3, 35.0 aṃhaspatyāya tvety āha //
TS, 6, 5, 6, 45.0 vivasva ādityaiṣa te somapītha ity āha //
TS, 6, 5, 6, 47.0 yā divyā vṛṣṭis tayā tvā śrīṇāmīti //
TS, 6, 5, 7, 32.0 eṣa te yoniḥ //
TS, 6, 5, 7, 33.0 viśvebhyas tvā devebhya ity āha //
TS, 6, 5, 8, 22.0 bṛhaspatisutasya ta ity āha //
TS, 6, 6, 1, 15.0 rūpeṇa vo rūpam abhyaimīty āha //
TS, 6, 6, 1, 17.0 tutho vo viśvavedā vibhajatv ity āha //
TS, 6, 6, 1, 20.0 etat te agne rādha aiti somacyutam ity āha //
TS, 6, 6, 2, 18.0 eṣa te yajño yajñapate sahasūktavākaḥ suvīra ity āha //
TS, 6, 6, 3, 16.0 śataṃ te rājan bhiṣajaḥ sahasram ity āha //
TS, 6, 6, 3, 40.0 samudre te hṛdayam apsv antar ity āha //
TS, 6, 6, 3, 42.0 saṃ tvā viśantv oṣadhīr utāpa ity āha //
TS, 6, 6, 3, 44.0 devīr āpa eṣa vo garbha ity āha //
TS, 6, 6, 4, 32.0 asau te paśur iti nirdiśed yaṃ dviṣyāt //
TS, 6, 6, 4, 34.0 yadi na dviṣyād ākhus te paśur iti brūyāt //
TS, 7, 1, 6, 1.8 iyaṃ vā asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti /
TS, 7, 1, 6, 6.5 ājighra kalaśam mahy urudhārā payasvaty ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
TS, 7, 1, 6, 9.5 iḍe rante 'dite sarasvati priye preyasi mahi viśruty etāni te aghniye nāmāni /
Taittirīyopaniṣad
TU, 1, 1, 1.8 namaste vāyo /
TU, 1, 1, 1.9 tvameva pratyakṣaṃ brahmāsi /
TU, 1, 1, 1.10 tvām eva pratyakṣaṃ brahma vadiṣyāmi /
TU, 1, 4, 3.3 taṃ tvā bhaga praviśāni svāhā /
TU, 1, 4, 3.5 tasmin sahasraśākhe ni bhagāhaṃ tvayi mṛje svāhā /
TU, 1, 11, 2.8 yānyasmākaṃ sucaritāni tāni tvayopāsyāni //
TU, 1, 11, 3.2 ye ke cāsmacchreyāṃso brāhmaṇās teṣāṃ tvayāsanena praśvasitavyam /
TU, 1, 11, 3.9 atha yadi te karmavicikitsā vā vṛttavicikitsā vā syāt //
TU, 1, 12, 1.6 namaste vāyo /
TU, 1, 12, 1.7 tvameva pratyakṣaṃ brahmāsi /
TU, 1, 12, 1.8 tvāmeva pratyakṣaṃ brahmāvādiṣam /
Taittirīyāraṇyaka
TĀ, 2, 3, 3.1 ṛtena dyāvāpṛthivī ṛtena tvaṃ sarasvati /
TĀ, 2, 3, 5.2 anādhṛṣṭaṃ devakṛtaṃ yad enas tasmāt tvam asmāñ jātavedo mumugdhi //
TĀ, 2, 3, 8.2 etat tadagne anṛṇo bhavāmi jīvann eva prati tat te dadhāmi //
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 4, 4.1 ava te heᄆa uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne //
TĀ, 2, 4, 4.1 ava te heᄆa uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne //
TĀ, 2, 4, 4.1 ava te heᄆa uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne //
TĀ, 2, 4, 4.1 ava te heᄆa uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
TĀ, 3, 1, 2.2 vidhema te nāma /
TĀ, 3, 1, 2.3 vidhes tvam asmākaṃ nāma /
TĀ, 5, 1, 4.6 atha va imaṃ randhayāma /
TĀ, 5, 2, 1.8 na vo bhāgāni havyaṃ vakṣyāma iti /
TĀ, 5, 2, 5.4 devasya tvā savituḥ prasava ity abhrim ādatte prasūtyai /
TĀ, 5, 2, 7.9 makhāya tvā makhasya tvā śīrṣṇa ity āha /
TĀ, 5, 2, 7.9 makhāya tvā makhasya tvā śīrṣṇa ity āha /
TĀ, 5, 2, 13.2 madhu tvā madhulā karotv ity āha /
TĀ, 5, 3, 3.5 gāyatreṇa tvā chandasā karomīty āha /
TĀ, 5, 3, 6.2 arciṣe tvā śociṣe tvety āha /
TĀ, 5, 3, 6.2 arciṣe tvā śociṣe tvety āha /
TĀ, 5, 3, 6.6 siddhyai tvety āha /
TĀ, 5, 3, 6.8 devas tvā savitodvapatv ity āha /
TĀ, 5, 3, 7.2 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam ity āha pratiṣṭhityai /
TĀ, 5, 3, 7.5 sūryasya tvā cakṣuṣānvīkṣa ity āha /
TĀ, 5, 3, 7.7 ṛjave tvā sādhave tvā sukṣityai tvā bhūtyai tvety āha /
TĀ, 5, 3, 7.7 ṛjave tvā sādhave tvā sukṣityai tvā bhūtyai tvety āha /
TĀ, 5, 3, 7.7 ṛjave tvā sādhave tvā sukṣityai tvā bhūtyai tvety āha /
TĀ, 5, 3, 7.7 ṛjave tvā sādhave tvā sukṣityai tvā bhūtyai tvety āha /
TĀ, 5, 3, 9.17 deva puraścara saghyāsaṃ tvety āha /
TĀ, 5, 4, 1.6 yamāya tvā makhāya tvety āha /
TĀ, 5, 4, 1.6 yamāya tvā makhāya tvety āha /
TĀ, 5, 4, 4.10 devas tvā savitā madhvānaktv ity āha //
TĀ, 5, 5, 1.1 agniṣ ṭvā vasubhiḥ purastād rocayatu gāyatreṇa chandasety āha /
TĀ, 5, 5, 1.5 indras tvā rudrair dakṣiṇato rocayatu traiṣṭubhena chandasety āha /
TĀ, 5, 5, 1.9 varuṇas tvādityaiḥ paścād rocayatu jāgatena chandasety āha /
TĀ, 5, 5, 2.3 dyutānas tvā māruto marudbhir uttarato rocayatv ānuṣṭubhena chandasety āha /
TĀ, 5, 5, 2.7 bṛhaspatis tvā viśvair devair upariṣṭād rocayatu pāṅktena chandasety āha /
TĀ, 5, 5, 3.1 rocitas tvaṃ deva gharma deveṣv asīty āha /
TĀ, 5, 5, 3.5 samrāḍ gharma rucitas tvaṃ deveṣv āyuṣmāṃs tejasvī brahmavarcasy asīty āha /
TĀ, 5, 6, 6.9 hṛde tvā manase tvety āha /
TĀ, 5, 6, 6.9 hṛde tvā manase tvety āha /
TĀ, 5, 6, 9.4 āyurdās tvam asmabhyaṃ gharma varcodā asīty āha /
TĀ, 5, 6, 12.13 tvaṣṭīmatī te sapeyety āha /
TĀ, 5, 7, 1.1 devasya tvā savituḥ prasava iti raśanām ādatte prasūtyai /
TĀ, 5, 7, 2.9 pūṣā tvopāvasṛjatv ity āha /
TĀ, 5, 7, 3.5 yas te stanaḥ śaśaya ity āha /
TĀ, 5, 7, 3.10 bṛhaspatis tvopasīdatv ity āha //
TĀ, 5, 7, 7.1 svāhā tvā sūryasya raśmaye vṛṣṭivanaye juhomīty āha /
TĀ, 5, 7, 7.9 dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīty āha /
TĀ, 5, 7, 8.1 antarikṣeṇa tvopayacchāmīty āha /
TĀ, 5, 7, 8.4 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam ity āha /
TĀ, 5, 7, 10.3 agnaye tvā vasumate svāhety āha /
TĀ, 5, 7, 10.6 somāya tvā rudravate svāhety āha /
TĀ, 5, 7, 10.9 varuṇāya tvādityavate svāhety āha //
TĀ, 5, 7, 11.3 bṛhaspataye tvā viśvadevyāvate svāhety āha /
TĀ, 5, 7, 11.6 savitre tvarbhumate vibhumate prabhumate vājavate svāhety āha /
TĀ, 5, 7, 11.9 yamāya tvāṅgirasvate pitṛmate svāhety āha /
TĀ, 5, 8, 2.3 anu vāṃ dyāvāpṛthivī maṃsātām ity āhānumatyai /
TĀ, 5, 8, 3.3 anu vāṃ dyāvāpṛthivī amaṃsātām ity āhānumatyai /
TĀ, 5, 8, 6.8 tviṣyai tvā dyumnāya tvendriyāya tvā bhūtyai tvety āha /
TĀ, 5, 8, 6.8 tviṣyai tvā dyumnāya tvendriyāya tvā bhūtyai tvety āha /
TĀ, 5, 8, 6.8 tviṣyai tvā dyumnāya tvendriyāya tvā bhūtyai tvety āha /
TĀ, 5, 8, 6.8 tviṣyai tvā dyumnāya tvendriyāya tvā bhūtyai tvety āha /
TĀ, 5, 8, 7.2 net tvā vātaḥ skandayād iti /
TĀ, 5, 8, 7.4 amuṣya tvā prāṇe sādayāmy amunā saha nirarthaṃ gaccheti brūyād yaṃ dviṣyāt /
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 12.4 aśyāma te deva gharma madhumato vājavataḥ pitumata ity āha /
TĀ, 5, 8, 12.6 svadhāvino 'śīmahi tvā mā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 8, 13.14 svāhā tvā sūryasya raśmibhya iti prātaḥ saṃsādayati /
TĀ, 5, 8, 13.15 svāhā tvā nakṣatrebhya iti sāyam /
TĀ, 5, 9, 1.1 gharma yā te divi śug iti tisra āhutīr juhoti /
TĀ, 5, 9, 1.8 divas tvā paraspāyā ity āha /
TĀ, 5, 9, 1.10 brahmaṇas tvā paraspāyā ity āha //
TĀ, 5, 9, 2.2 prāṇasya tvā paraspāyā ity āha /
TĀ, 5, 9, 7.8 gharmaitat te 'nnam etat purīṣam iti dadhnā madhumiśreṇa pūrayati /
TĀ, 5, 9, 9.6 namas te astu mā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 9, 10.8 etat tvaṃ deva gharma devo devān upāgā ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 7, 9.0 tvamagne yajñānām hoteti tad ādadīran //
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 11, 2.0 sūryastveti prācyām uttarāntam upariṣṭād ity ūrdhvam adhastānnāgā ityadhaśca pariṣicya vītihotram ity agnyālaye samidhāvagnīśayordiśor ūrdhvāgre nidadhāti //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 1, 12, 6.0 vītihotramiti samidagraṃ ghṛtāktaṃ vāyavye 'gnau sthāpayitvā devasya tveti sruveṇa homyaṃ dvidhā viharati //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 14, 3.0 ṣaṣṭiṃ śatety abhimantryāyaṃ ta idhma itīdhmān asaṃkulāñcharo 'ṅgāre 'gnau juhuyāt //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 17, 1.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsy ayāsanniti pañca vāruṇam //
VaikhGS, 1, 17, 1.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsy ayāsanniti pañca vāruṇam //
VaikhGS, 1, 17, 1.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsy ayāsanniti pañca vāruṇam //
VaikhGS, 1, 17, 1.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsy ayāsanniti pañca vāruṇam //
VaikhGS, 1, 17, 2.0 prajāpate na tvatprajāpatirjayānityupāṃśuyāje prājāpatye //
VaikhGS, 1, 19, 14.0 sapta te agne ṛtudhā neti pūrṇāhutī //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGS, 2, 6, 1.0 tato vidhivadācamanaṃ kārayitvā sadasyānanujñāpya devasya tveti bāhū ālabhyottare prāṅmukhaḥ prāṅmukham upanayīta //
VaikhGS, 2, 6, 2.0 āyuṣ ṭe viśvata iti dakṣiṇapāṇiṃ gṛhītvoddharati //
VaikhGS, 2, 6, 3.0 agniṣ ṭe hastam agrabhīditi visarjati //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 2, 6, 8.0 aditis te kakṣyāmiti hutaśeṣaṃ bhojayitvā yoge yoge tavastaram ity ācamanaṃ dadāti //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
VaikhGS, 2, 6, 10.0 gaṇānāṃ tveti gaṇamukhyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yathoktaṃ sāvitrīṃ paccho 'rdharcaśo vyastāṃ samastāmadhyāpayet //
VaikhGS, 2, 7, 3.0 sūrya eṣa te putra ityādityaṃ darśayati //
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 8, 1.0 agniṣ ṭa āyuriti daṇḍamindro marudbhir iti śarāvaṃ kaṭhinaṃ vā bhaikṣapātraṃ dadyāt //
VaikhGS, 2, 8, 4.0 yasya ta iti gurur bhaikṣam ādāya suśrava iti prokṣayati //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 10, 2.0 agnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyācchā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya //
VaikhGS, 2, 10, 2.0 agnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyācchā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya //
VaikhGS, 2, 10, 2.0 agnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyācchā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
VaikhGS, 2, 16, 5.0 devasya tveti pratigṛhya yanmadhuno madhavyamiti prāśnīyāt //
VaikhGS, 2, 17, 1.0 dyaus tvā dadātviti brāhmaṇānbhojayitvā indrāgnī me varca ity eṣāṃ praṇāmaṃ kuryāt //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
VaikhGS, 3, 4, 1.0 viśvā uta tvayety agniṃ pradakṣiṇaṃ kṛtvātigāhemahi dviṣa ity āsitvā tridhaivaṃ lājahomaṃ juhuyāt //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
VaikhGS, 3, 10, 4.0 bhūs tvayi dadāmītyenāṃ trivṛtprāśayedācāntāyā nābher ūrdhvam ābhiṣṭvāhaṃ parāñceti darbheṇa trir unmārjya puṇyāhaṃ kuryāt //
VaikhGS, 3, 10, 4.0 bhūs tvayi dadāmītyenāṃ trivṛtprāśayedācāntāyā nābher ūrdhvam ābhiṣṭvāhaṃ parāñceti darbheṇa trir unmārjya puṇyāhaṃ kuryāt //
VaikhGS, 3, 11, 4.0 oṃ bhūrbhuvaḥ suvo rākāmahaṃ yās te rāke soma eva viśvā uta tvayetyudaramabhimṛśet //
VaikhGS, 3, 11, 4.0 oṃ bhūrbhuvaḥ suvo rākāmahaṃ yās te rāke soma eva viśvā uta tvayetyudaramabhimṛśet //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 17, 1.0 ye te śataṃ varuṇod uttamam ayāś cāgna āpaḥ sṛjantu snigdhānīti catvāro varuṇadaivatyāḥ //
VaikhGS, 3, 17, 7.0 yuvam etāny agnīṣomāv ānyaṃ diva iti trayo 'gnīṣomīyāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 17, 10.0 yamo dādhāra namaste nirṛtaya iti dvau yāmyau //
VaikhGS, 3, 17, 10.0 yamo dādhāra namaste nirṛtaya iti dvau yāmyau //
VaikhGS, 3, 22, 10.0 prokṣyāgataṃ somasya tvety aṅgam āropyāyuṣe varcasa iti pitā mūrdhni jighrati //
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 6.0 dhṛṣṭir asi brahma yacchety adhvaryur upaveṣam ādāya vācā tvā hotreti tena gārhapatyād āhavanīyam uddharati //
VaikhŚS, 2, 2, 14.0 ṛtaṃ tvā satyena pariṣiñcāmīti hastena sāyaṃ pariṣiñcati satyaṃ tvarteneti prātaḥ //
VaikhŚS, 2, 2, 14.0 ṛtaṃ tvā satyena pariṣiñcāmīti hastena sāyaṃ pariṣiñcati satyaṃ tvarteneti prātaḥ //
VaikhŚS, 2, 3, 2.0 agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti //
VaikhŚS, 2, 3, 5.0 devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi //
VaikhŚS, 2, 3, 5.0 devasya tveti sruvam agnihotrahavaṇīṃ cādāya pratyuṣṭam iti niṣṭapya suparṇāṃ tvety agnihotrahavanīṃ saṃmārṣṭi //
VaikhŚS, 2, 3, 10.0 agnaye ca tvā pṛthivyai connayāmīti caturbhiḥ sthālyāś caturaḥ sruvān pūrṇān agnihotrahavaṇyām unnayaty uttamena dviḥ pañcāvattinaḥ //
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
VaikhŚS, 2, 4, 5.0 eṣā te agne samid iti pālāśīṃ samidham ādadhāti //
VaikhŚS, 2, 5, 2.0 lepam ādāyottarataḥ kūrce oṣadhībhyas tvauṣadhīr jinveti lepaṃ nimṛjyāgne gṛhapata iti gārhapatyaṃ dakṣiṇāvṛt pratīkṣate //
VaikhŚS, 2, 5, 7.0 iṣe tveti sāyaṃ lepam abhyavamārṣṭi //
VaikhŚS, 2, 5, 8.0 ūrje tvety ūrdhvaṃ prātar unmārṣṭi //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
VaikhŚS, 2, 7, 2.0 tatrāgnīṣomāvimaṃ su ma iti pañcamyāgnīṣomīyayā pūrvapakṣa ubhā vām indrāgnī ity aindrāgnyā tatsthāne 'parapakṣe //
VaikhŚS, 2, 7, 5.0 āyurdā agne 'syāyur me dehīty āhavanīyaṃ citrāvaso svasti te pāram aśīyeti rātrim upatiṣṭhate //
VaikhŚS, 2, 7, 6.0 indhānās tvā śataṃ himā ity upasaminddhe //
VaikhŚS, 2, 7, 7.0 saṃ tvam agna ity anuvākaśeṣeṇāhavanīyam upatiṣṭhate //
VaikhŚS, 2, 7, 9.0 ambhaḥ sthāmbho va iti goṣṭham //
VaikhŚS, 2, 7, 12.0 apa tvāgne dive diva iti tisṛbhir gāyatrībhir agne tvaṃ na iti dvipadābhir gārhapatyam upatiṣṭhate //
VaikhŚS, 2, 7, 12.0 apa tvāgne dive diva iti tisṛbhir gāyatrībhir agne tvaṃ na iti dvipadābhir gārhapatyam upatiṣṭhate //
VaikhŚS, 2, 8, 1.0 ūrjā vaḥ paśyāmīti gṛhān paśūṃś ca //
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 2, 10, 7.0 vihāram abhimukho 'gnīn upatiṣṭhata ihaiva san tatra sato vo agnaya iti ca //
VaikhŚS, 2, 10, 12.0 mama nāma tava ca jātaveda ity āhavanīyam upatiṣṭhate //
VaikhŚS, 2, 10, 14.0 tvat pitāra ity anvāhāryapacanam //
VaikhŚS, 2, 10, 25.0 viśvā uta tvayā vayam iti patnīṃ samīkṣate //
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 3, 2, 8.0 ajasraṃ tvāṃ sabhāpālā ity adhvaryuḥ sabhyam anvādadhati //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 3, 5.0 devā va iti tryavarā vatsamātṛgocaram abhi prerayati //
VaikhŚS, 3, 3, 9.0 devasya tvety aśvaparśum asidaṃ vādāya yajñasya ghoṣad asīty abhimantrayate gārhapatyaṃ vopatiṣṭhate //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 3, 4, 12.0 indrāṇyai saṃnahanam iti sarvān saṃnahya pūṣā ta iti pradakṣiṇaṃ grathnāti //
VaikhŚS, 3, 4, 13.0 sa te māsthād iti paścāt prāñcaṃ granthim upagūhati //
VaikhŚS, 3, 4, 14.0 āpas tvām aśvināv iti spṛśati //
VaikhŚS, 3, 4, 15.0 indrasya tvety udyamya bṛhaspater iti śīrṣṇā harati //
VaikhŚS, 3, 4, 17.0 devaṃgamam asīty abhimantryādityās tvā pṛṣṭhe sādayāmīti gārhapatyadeśa uparīva nidadhāti //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 6, 5.0 agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati //
VaikhŚS, 3, 7, 8.0 yakṣmā vaḥ prajayā saṃsṛjāmīty abhimantrayate //
VaikhŚS, 3, 7, 15.0 devas tvā saviteti payaḥ kumbhyām ānayati //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
VaikhŚS, 10, 1, 4.0 sūryaṃ ta iti manasānudrutenānuvākena hutvāgnāvaiṣṇavam ekādaśakapālam anvārambhaṇīyāṃ nirvapaty api vāgnāvaiṣṇavyarcāhavanīye caturgṛhītam juhoti //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 2, 5.0 yaṃ tvāyam iti mūlād agrāntaṃ śākhāḥ prahāpayati //
VaikhŚS, 10, 3, 5.0 devasya tvety abhrim ādāya parilikhitam iti triḥ pradakṣiṇaṃ parilikhya vider agnir nabho nāmeti trivitastaṃ khanati //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 5, 1.0 indraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathārūpaṃ pradakṣiṇaṃ pariyan pratidiśam uttaravediṃ prokṣaty upariṣṭāc ca //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 5, 6.0 bhūtebhyas tveti srucam udgṛhṇāti hiraṇyaṃ ca //
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
VaikhŚS, 10, 7, 5.0 vaiśvadevavad ājyasādanāntaṃ kṛtvā devasya tvety abhrim ādāyārdham antarvedy ardhaṃ bahirvedi sarvataḥ prādeśasaṃmitaṃ yūpāvaṭaṃ triḥ pradakṣiṇaṃ parilikhitam iti parilikhati //
VaikhŚS, 10, 8, 1.0 adhvaryur agreṇāvaṭaṃ yūpaṃ prāgagraṃ sthāpayitvā yat te śikvaḥ parāvadhīd iti yūpaṃ prakṣālayati //
VaikhŚS, 10, 8, 2.0 yavamatīḥ prokṣaṇīr āhṛtya yūpāgre caṣālaṃ saṃdhāya pṛthivyai tveti tribhir mantrair yūpasya mūlamadhyāgrāṇi prokṣati //
VaikhŚS, 10, 8, 5.0 devas tvā savitā madhvānaktv ity agreṇāhavanīyam aniruptenājyena yajamānaḥ prācyāṃ pratyaṅmukhas tiṣṭhan yūpaśakalenānakti //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 9, 2.0 te te dhāmānīti yūpam avaṭe 'vadadhāti //
VaikhŚS, 10, 9, 2.0 te te dhāmānīti yūpam avaṭe 'vadadhāti //
VaikhŚS, 10, 9, 4.0 brahmavaniṃ tveti pradakṣiṇaṃ purīṣeṇānāvir uparaṃ paryūhya brahma dṛṃheti maitrāvaruṇadaṇḍena parito dṛṃhati //
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
VaikhŚS, 10, 9, 9.0 divaḥ sūnur asīti svaruśakalam ādāyāntarikṣasya tvety uttame guṇe 'gniṣṭhām uttareṇāvagūhati madhyame dvayor vā //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 8.0 adbhis tvauṣadhībhyaḥ prokṣāmīti prokṣati //
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 12, 1.0 śamitar eṣā te 'śriḥ prajñātāstv ity ādiśya śamitre svadhitiṃ prayacchati //
VaikhŚS, 10, 14, 3.0 namas ta ātāneti patny ādityam upatiṣṭhate //
VaikhŚS, 10, 14, 7.0 vāk ta āpyāyatām ity etair yathāliṅgam anupūrvaṃ patnī paśoḥ prāṇān āpyāyayaty adhvaryur vābhiṣiñcati //
VaikhŚS, 10, 14, 8.0 yā te prāṇān iti hṛdayam abhimṛśati //
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
VaikhŚS, 10, 15, 2.0 ūrje tvety ekaśūlayopastṛṇatti vapā yathā vistīrṇā bhavati //
VaikhŚS, 10, 15, 7.0 upa tvāgne dive diva iti tisṛbhir āgnīdhro 'dhvaryur yajamānaś cāhavanīyam upayanti //
VaikhŚS, 10, 15, 10.0 tvām u te dadhire havyavāham iti vapāṃ sruveṇābhijuhoti //
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 19, 6.0 apāṃ tvauṣadhīnām iti vasāhavanyām upastīrya vasāṃ gṛhṇāti //
VaikhŚS, 10, 20, 9.0 vayaṃ soma vrate taveti brahmā tat prāśnāti //
VaikhŚS, 10, 21, 5.0 upayaṣṭā sarvāṇi hutvādbhyas tvauṣadhībhya ity uttarato lepaṃ nimṛjya mano me hārdi yaccheti hṛdayam abhimṛśati //
VaikhŚS, 10, 21, 7.0 adhvaryuḥ pratyākramya juhvā triḥ svarum aktvāhavanīye purastāt pratyaṅmukhas tiṣṭhan dyāṃ te dhūmo gacchatv ity anūyājānte juhvā svaruṃ juhoti //
Vaitānasūtra
VaitS, 1, 1, 3.2 prajāpate na tvad etāny anya iti yuvā kauśikaḥ /
VaitS, 1, 1, 13.1 vratam upaiti vratena tvaṃ vratapata iti /
VaitS, 1, 1, 16.1 prātar hutvāgnihotram kuhūṃ devīm yat te devā ity amāvāsyāyām /
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 2, 1.1 yatra vijānāti brahmann apaḥ praṇeṣyāmīti tatra praṇaya yajñaṃ devatā vardhaya tvam /
VaitS, 1, 2, 7.1 ghṛtaṃ te agna ity ājye nirupyamāṇe 'gnim /
VaitS, 1, 2, 12.1 prajāpate na tvad etāny anya iti prājāpatyam āghāram //
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 1, 2, 13.2 saṃmārgeṇārvāñcam agnim upavājayati vājaṃ tvāgne jeṣyantaṃ saniṣyantaṃ saṃmārjmi vājaṃ jayeti //
VaitS, 1, 3, 3.1 sāṃnāyyasyaindraṃ māhendraṃ vā indremam tvam indras tvaṃ mahendra iti //
VaitS, 1, 3, 3.1 sāṃnāyyasyaindraṃ māhendraṃ vā indremam tvam indras tvaṃ mahendra iti //
VaitS, 1, 3, 8.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
VaitS, 1, 3, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīti pratigṛhṇāti //
VaitS, 1, 3, 10.1 tad vyuhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
VaitS, 1, 3, 11.1 agneṣ ṭvāsyenātmāsy ātmann ātmānaṃ me mā hiṃsīḥ svāhety anāmikāṅguṣṭhābhyāṃ dantair anupaspṛśan prāśnāti //
VaitS, 1, 3, 16.1 āgnīdhraḥ ṣaḍavattaṃ prāśnāti pṛthivyāḥ tvā dātrā prāśnāmy antarikṣasya tvā divas tveti //
VaitS, 1, 3, 16.1 āgnīdhraḥ ṣaḍavattaṃ prāśnāti pṛthivyāḥ tvā dātrā prāśnāmy antarikṣasya tvā divas tveti //
VaitS, 1, 3, 16.1 āgnīdhraḥ ṣaḍavattaṃ prāśnāti pṛthivyāḥ tvā dātrā prāśnāmy antarikṣasya tvā divas tveti //
VaitS, 1, 3, 17.1 upa tvā devaḥ itīḍābhāgaṃ pratigṛhyendra gīrbhir iti prāśnanti //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 1, 4, 1.1 edho 'sīti samidvatyā samidham ādhāya sakṛtsakṛt paridhīn saṃmārṣṭy agne vājavid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti //
VaitS, 1, 4, 2.1 agniṃ ca prāñcaṃ vājaṃ tvāgne jigīvāṃsaṃ saṃmārjmi vājam ajair iti //
VaitS, 1, 4, 11.1 vi te muñcāmi ahaṃ viṣyāmi pra tvā muñcāmīti patnīṃ yoktreṇa vimucyamānām anumantrayate //
VaitS, 1, 4, 11.1 vi te muñcāmi ahaṃ viṣyāmi pra tvā muñcāmīti patnīṃ yoktreṇa vimucyamānām anumantrayate //
VaitS, 1, 4, 16.1 yad annam iti bhāgaṃ prāśya deva savitar etat te prāha tat pra ca suva pra ca yaja /
VaitS, 2, 1, 7.1 yo aśvatthaḥ śamīgarbha āruroha tve sacā /
VaitS, 2, 1, 7.2 taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha /
VaitS, 2, 1, 13.1 yat tvā kruddhā ity upoddharanty ācāryāḥ /
VaitS, 2, 1, 14.2 atharvā tvā prathamo nir amanthad agne /
VaitS, 2, 1, 14.3 tvām agne puṣkarād adhy atharvā nir amanthata /
VaitS, 2, 1, 14.5 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
VaitS, 2, 1, 14.7 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
VaitS, 2, 2, 1.2 śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan /
VaitS, 2, 2, 1.4 taṃ tvādadhur brahmaṇe bhāgam agne atharvāṇaḥ sāmavedo yajūṃṣi /
VaitS, 2, 2, 1.8 tvayā vadheyaṃ dviṣataḥ sapatnān svargaṃ me lokaṃ yajamānāya dhehi /
VaitS, 2, 2, 7.1 agniṃ tvāhur vaiśvānaraṃ sadanān pradahan nv agāḥ /
VaitS, 2, 2, 7.2 sa no devatrādhi brūhi mā riṣāmā vayaṃ tavety aśvaṃ śamayitvā yad akranda ity upākurute //
VaitS, 2, 2, 9.1 upaviśya pūrṇahomam upa tvā namaseti //
VaitS, 2, 2, 11.1 āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti pavamānaḥ punātu tveṣas te agnī rakṣāṃsy aditir dyaur iti //
VaitS, 2, 3, 4.1 agniparistaraṇaṃ paryukṣaṇam ṛtaṃ tveti //
VaitS, 2, 3, 9.1 barhiṣi nidhāya samidham ādadhāty agnijyotiṣaṃ tvā vāyumatīṃ prāṇavatīṃ svargyāṃ svargāyopadadhāmi bhāsvatīm iti //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 2, 3, 20.1 satyaṃ tvarteneti paryukṣya sruvaṃ srucaṃ barhiś cottareṇāgniṃ nidadhāti //
VaitS, 2, 4, 16.2 tena mā vājinaṃ kṛṇu tena suprajasaṃ kṛṇu tasya te vājipītasyopahūto bhakṣayāmi //
VaitS, 2, 6, 3.1 yat tvā śikva iti prakṣālyamānam //
VaitS, 2, 6, 6.1 yat te vāsa iti paridhāpyamānam //
VaitS, 2, 6, 17.3 yau te daṃṣṭrau ropayiṣṇū jihmāyete dakṣiṇā saṃ ca paśyataḥ /
VaitS, 2, 6, 17.5 ahrastas tvam abhijuṣṭaḥ parehīndrasya goṣṭham apidhāva vidvān /
VaitS, 2, 6, 17.6 dhīrāsas tvā kavayaḥ saṃmṛjantv iṣam ūrjaṃ yajamānāya dattveti //
VaitS, 2, 6, 22.1 hṛdayaśūla upamite apsu te rājan iti japanti //
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 3, 23.1 tā upaspṛśya somam āpyāyayanty aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VaitS, 3, 3, 23.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva //
VaitS, 3, 3, 23.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva //
VaitS, 3, 3, 24.1 svasti te deva soma sutyām udṛcam aśīyeti //
VaitS, 3, 4, 1.12 brahma tvā tapati brahmaṇā tejasā ca /
VaitS, 3, 4, 6.1 bhakṣo vājinavacchṛtaṃ havir madhu havir aśyāma te gharma madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvata iti //
VaitS, 3, 5, 13.1 manve vāṃ dyāvāpṛthivī ity audumbaryā abhihomam //
VaitS, 3, 6, 16.2 yas te drapsaḥ skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
VaitS, 3, 6, 16.2 yas te drapsaḥ skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
VaitS, 3, 6, 16.3 adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam /
VaitS, 3, 6, 16.6 yas te drapsaḥ patitaḥ pṛthivyāṃ dhānāsomaḥ parīvāpaḥ karambhaḥ /
VaitS, 3, 7, 4.1 tatra raśmir asi kṣayāya tvā kṣayaṃ jinva /
VaitS, 3, 7, 4.3 deva savitar etat te prāha tat pra ca suva pra ca yaja /
VaitS, 3, 7, 4.5 satyā va āśiṣaḥ santu satyā ākūtayaḥ /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 3, 8, 16.1 upaviśya japanty abhi tvendreti /
VaitS, 3, 9, 6.1 indra tvā vṛṣabhaṃ vayam iti brāhmaṇācchaṃsī yajati /
VaitS, 3, 9, 16.4 tasya ta upahūtasyopahūto bhakṣayāmi gāyatreṇa chandasā tejasā brāhmaṇavarcaseneti //
VaitS, 3, 9, 19.1 camasān āpyāyayanty āpyāyasva saṃ te payāṃsīti //
VaitS, 3, 10, 7.1 nārāśaṃsāṃs tūṣṇīṃ pratigṛhya bhakṣayanti narāśaṃsapītasya deva soma te nṛbhiḥ ṣṭutasya matividaḥ /
VaitS, 3, 10, 13.1 hotre praugastotrāya prasauti pretir asi dharmaṇe tvā dharmaṃ jinva /
VaitS, 3, 10, 13.2 maitrāvaruṇāyānvitir asi dive tvā divaṃ jinva /
VaitS, 3, 10, 13.3 brāhmaṇācchaṃsine saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva /
VaitS, 3, 10, 13.4 acchāvākāya pratidhir asi pṛthivyai tvā pṛthivīṃ jinveti //
VaitS, 3, 11, 1.1 āyāhi suṣumā hi te ā no yāhi sutāvata iti stotriyānurūpau //
VaitS, 3, 11, 2.1 ayam u tvā vicarṣaṇa ity ukthamukham /
VaitS, 3, 11, 14.1 āmantritaḥ prasauti viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinveti //
VaitS, 3, 11, 15.1 viharaṇe dhiṣṇyavān bahiś ced dhiṣṇyam abhyetya pari tvāgna iti japati //
VaitS, 3, 11, 26.1 agreṇa gārhapatyaṃ jaghanena sado 'ntar āgnīdhrīyaṃ ca sadaś ca cātvālaṃ codīcīr dakṣiṇā utsṛjyamānāḥ saṃ vaḥ sṛjatv iti dvābhyām anumantrayate //
VaitS, 3, 12, 4.2 hotrādibhyaḥ prasauti pravāsy ahne tvāhar jinva /
VaitS, 3, 12, 4.3 anuvāsi rātryai tvā rātriṃ jinva /
VaitS, 3, 12, 4.4 uśig asi vasubhyas tvā vasūn jinva /
VaitS, 3, 12, 4.5 praketo 'si rudrebhyas tvā rudrān jinveti //
VaitS, 3, 12, 7.1 taṃ vo dasmamṛtīṣaham tat tvā yāmi suvīryam iti stotriyānurūpau //
VaitS, 3, 12, 7.1 taṃ vo dasmamṛtīṣaham tat tvā yāmi suvīryam iti stotriyānurūpau //
VaitS, 3, 12, 17.1 pavamānāya prasauti suditir asy ādityebhyas tvādityān jinveti /
VaitS, 3, 12, 21.1 havirdhāne yathācamasaṃ dakṣiṇataḥ svebhya upāsanebhyas trīṃstrīn puroḍāśasaṃvartān etat te pratatāmaheti nipṛṇanti //
VaitS, 3, 13, 6.1 agniṣṭomasāmne hotre prasauti ojo 'si pitṛbhyas tvā pitṝn jinveti //
VaitS, 3, 13, 12.7 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
VaitS, 3, 13, 20.1 apsv avabhṛtheṣṭyām apsu te iti purastāddhomān /
VaitS, 3, 13, 20.3 vāruṇaṃ tvaṃ no agne sa tvaṃ na iti //
VaitS, 3, 13, 20.3 vāruṇaṃ tvaṃ no agne sa tvaṃ na iti //
VaitS, 3, 13, 22.1 somaliptāni dadhnābhijuhoty abhūd devo drapsavatyo yat te grāvety etaiḥ //
VaitS, 3, 14, 1.1 yat te grāvā bāhucyuto acucyon naro yad vā te hastayor adhukṣan /
VaitS, 3, 14, 1.1 yat te grāvā bāhucyuto acucyon naro yad vā te hastayor adhukṣan /
VaitS, 3, 14, 1.2 tat ta āpyāyatāṃ tat te niṣṭyāyatāṃ soma rājan /
VaitS, 3, 14, 1.2 tat ta āpyāyatāṃ tat te niṣṭyāyatāṃ soma rājan /
VaitS, 3, 14, 1.3 yat te grāvṇā cichiduḥ soma rājan priyāṇy aṅgā sukṛtā purūṇi /
VaitS, 3, 14, 1.5 yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad vā sthānāt pracyuto yadi vāsuto 'si /
VaitS, 3, 14, 1.6 tvayā soma kᄆptam asmākam etad upa no rājan sukṛte hvayasva /
VaitS, 3, 14, 1.8 yat te viriṣṭaṃ sam u tat ta etaj jānītān naḥ saṃgamane pathīnām /
VaitS, 3, 14, 1.8 yat te viriṣṭaṃ sam u tat ta etaj jānītān naḥ saṃgamane pathīnām /
VaitS, 3, 14, 1.10 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām /
VaitS, 3, 14, 1.11 abhikṣaranti juhvo ghṛtenāṅgā parūṃṣi tava vardhayanti /
VaitS, 3, 14, 1.12 tasmai te soma nama id vaṣaṭ copa no rājan sukṛte hvayasva //
VaitS, 3, 14, 14.1 ayaṃ te yonir ity araṇyor agniṃ samāropyamāṇam anumantrayate /
VaitS, 3, 14, 14.2 yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa /
VaitS, 3, 14, 14.3 ayaṃ te yonir ity ātman //
VaitS, 3, 14, 16.1 saktuhome viśvalopa viśvadāvasya tvāsan juhomīty āha //
VaitS, 4, 1, 1.2 ukthye maitrāvaruṇādibhyaḥ prasauti tantur asi prajābhyas tvā prajāṃ jinva /
VaitS, 4, 1, 1.3 revad asy oṣadhībhyas tvauṣadhīr jinva /
VaitS, 4, 1, 1.4 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinveti //
VaitS, 4, 1, 3.1 vayam u tvām apūrvya yo na idam idaṃ pureti stotriyānurūpau //
VaitS, 4, 1, 12.3 hotre prasauty abhijid asi yuktagrāvendrāya tvendraṃ jinveti //
VaitS, 4, 1, 13.2 indra ṣoḍaśinn ojasvāṃs tvaṃ deveṣv asi /
VaitS, 4, 1, 13.4 tasya ta upahūtasyopahūto bhakṣayāmīti bhakṣayanti /
VaitS, 4, 2, 1.1 atirātre hotrādibhyaḥ prasauty adhipatir asi prāṇāya tvā prāṇaṃ jinva /
VaitS, 4, 2, 1.2 dharuṇo 'sy apānāya tvāpānaṃ jinva /
VaitS, 4, 2, 1.3 saṃsarpo 'si cakṣuṣe tvā cakṣur jinva /
VaitS, 4, 2, 1.4 vayodhā asi śrotrāya tvā śrotraṃ jinveti //
VaitS, 4, 2, 5.1 vayam u tvā tad id arthā vayam indra tvāyava iti stotriyānurūpau //
VaitS, 4, 2, 8.1 madhyame trivṛd asi trivṛte tvā trivṛtaṃ jinva /
VaitS, 4, 2, 8.2 pravṛd asi pravṛte tvā pravṛtaṃ jinva /
VaitS, 4, 2, 8.3 svavṛd asi svavṛte tvā svavṛtaṃ jinva /
VaitS, 4, 2, 8.4 anuvṛd asy anuvṛte tvānuvṛtaṃ jinveti //
VaitS, 4, 2, 9.1 abhi tvā vṛṣabhā sute abhi pra gopatiṃ gireti stotriyānurūpau //
VaitS, 4, 2, 11.1 uttama āroho 'sy ārohāya tvārohaṃ jinva /
VaitS, 4, 2, 11.2 praroho 'si prarohāya tvā prarohaṃ jinva /
VaitS, 4, 2, 11.3 saṃroho 'si saṃrohāya tvā saṃrohaṃ jinva /
VaitS, 4, 2, 11.4 anuroho 'sy anurohāya tvānurohaṃ jinveti //
VaitS, 4, 2, 14.2 vasukāya tvā vasyaṣṭyai tvā veṣaśriyai tvā /
VaitS, 4, 2, 14.2 vasukāya tvā vasyaṣṭyai tvā veṣaśriyai tvā /
VaitS, 4, 2, 14.2 vasukāya tvā vasyaṣṭyai tvā veṣaśriyai tvā /
VaitS, 4, 3, 6.1 ārūḍho yāvat ta iti vīkṣate //
VaitS, 4, 3, 9.1 tad vo gāyeti stotriyaḥ //
VaitS, 4, 3, 15.1 ūrdhvaṃ ṣoḍaśino hotre nābhur asi saptadaśa prajāpatir asi prajāpataye tvā prajāpatiṃ jinveti //
VaitS, 4, 3, 21.1 mādhyaṃdine yad dyāva indra te śatam yad indra yāvatas tvam iti stotriyānurūpāv abhitaḥ stotriyānurūpau //
VaitS, 4, 3, 21.1 mādhyaṃdine yad dyāva indra te śatam yad indra yāvatas tvam iti stotriyānurūpāv abhitaḥ stotriyānurūpau //
VaitS, 4, 3, 26.1 atiriktoktheṣu hotrādibhyaḥ prasauty ākramo 'sy ākramāya tvākramaṃ jinva /
VaitS, 4, 3, 26.2 saṃkramo 'si saṃkramāya tvā saṃkramaṃ jinva /
VaitS, 4, 3, 26.3 utkramo 'sy utkramāya tvotkramaṃ jinva /
VaitS, 4, 3, 26.4 utkrāntir asy utkrāntyai tvotkrāntiṃ jinveti //
VaitS, 4, 3, 28.1 ā nūnam aśvinā yuvam taṃ vāṃ ratham iti sūkte /
VaitS, 4, 3, 28.1 ā nūnam aśvinā yuvam taṃ vāṃ ratham iti sūkte /
VaitS, 5, 1, 4.1 prājāpatye paśau samidhyamānavatīm anu samās tvāgna iti japati //
VaitS, 5, 1, 8.1 pari tvāgna iti mṛtpiṇḍaṃ parilikhyamānam //
VaitS, 5, 1, 10.1 tvām agna iti puṣkaraparṇe nidhīyamānam //
VaitS, 5, 1, 12.1 pṛthivīṃ tvā pṛthivyām ity ukhāṃ kriyamāṇām /
VaitS, 5, 1, 16.1 ā tvāhārṣam ity unnītam //
VaitS, 5, 1, 22.1 punas tvety ukhye samidha ādhīyamānāḥ //
VaitS, 5, 1, 25.1 ayaṃ te yonir iti gārhapatyeṣṭakā nidhīyamānāḥ //
VaitS, 5, 1, 26.1 namo 'stu te nirṛta iti pitryupavītī nairṛtīḥ //
VaitS, 5, 1, 27.1 yat te devīti śikyāsandīrukmapāśān nairṛtyāṃ prāstān //
VaitS, 5, 2, 8.1 tvām agne puṣkarād adhīti gāyatrīḥ /
VaitS, 5, 2, 10.1 mā no devā bhavāśarvau mṛḍatam yas te sarpa iti raudrān //
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
VaitS, 5, 3, 11.1 vapāmārjanād yuvaṃ surāmam aśvinā iti catasṛbhiḥ payaḥsurāgrahāṇām /
VaitS, 5, 3, 17.1 saṃ tvā hinvanti dhāyitāyibhiḥ saṃ tvā riṇanti saṃ tvā śiṣanti saṃ tvā tatakṣur iti pratipadaḥ //
VaitS, 5, 3, 17.1 saṃ tvā hinvanti dhāyitāyibhiḥ saṃ tvā riṇanti saṃ tvā śiṣanti saṃ tvā tatakṣur iti pratipadaḥ //
VaitS, 5, 3, 17.1 saṃ tvā hinvanti dhāyitāyibhiḥ saṃ tvā riṇanti saṃ tvā śiṣanti saṃ tvā tatakṣur iti pratipadaḥ //
VaitS, 5, 3, 17.1 saṃ tvā hinvanti dhāyitāyibhiḥ saṃ tvā riṇanti saṃ tvā śiṣanti saṃ tvā tatakṣur iti pratipadaḥ //
VaitS, 6, 1, 17.1 abhi pra vaḥ surādhasam pra suśrutaṃ surādhasam iti pṛṣṭhastotriyānurūpau bārhatau pragāthau /
VaitS, 6, 1, 17.2 mā cid anyad vi śaṃsata yac ciddhi tvā janā ima iti vā //
VaitS, 6, 1, 20.1 abhiplava āyāhi suṣumā hi ta iti ṣaḍ ājyastotriyā ārambhaṇīyāparyāsavarjam //
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
VaitS, 6, 1, 22.1 taṃ vo dasmamṛtīṣaham iti pṛṣṭhastotriyānurūpau //
VaitS, 6, 1, 23.1 abhi pra vaḥ surādhasam iti yugmeṣu //
VaitS, 6, 1, 26.1 pṛṣṭhyaṣaṣṭhe vanoti hi sunvan kṣayaṃ parīṇaso viśveṣu hi tvā savaneṣu tuñjata iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām /
VaitS, 6, 2, 4.1 pañcame yad indrāhaṃ yathā tvam iti pañcadaśa //
VaitS, 6, 2, 6.1 tṛtīyādīnāṃ vayaṃ gha tvā sutāvanta iti pṛṣṭhastotriyānurūpāḥ //
VaitS, 6, 2, 7.1 caturthe tubhyed imā savanā śūra viśveti ṣaṭ purastāt saṃpātāt /
VaitS, 6, 2, 9.1 ṣaṣṭhe vi tvā tatasre mithunā avasyava iti sapta /
VaitS, 6, 2, 30.1 tvam indra śarma riṇā iti bhūtecchadaḥ //
VaitS, 6, 3, 2.1 abhi tvā vṛṣabhā suta uddhed abhi śrutām agham yuñjanti bradhnam aruṣaṃ carantam ity ājyastotriyāḥ //
VaitS, 6, 3, 3.1 svarasāmasu ā yāhi suṣumā hi te indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa iti //
VaitS, 6, 3, 7.2 anurūpāt taṃ vo dasmam ṛtīṣaham abhi pra vaḥ surādhasam iti naudhasaśyaitayonī kāmam //
VaitS, 6, 3, 7.2 anurūpāt taṃ vo dasmam ṛtīṣaham abhi pra vaḥ surādhasam iti naudhasaśyaitayonī kāmam //
VaitS, 6, 3, 9.1 viśvajiti vairājapṛṣṭhe yad dyāva indra te śatam yad indra yāvatas tvam iti pṛṣṭhastotriyānurūpau bārhatau //
VaitS, 6, 3, 9.1 viśvajiti vairājapṛṣṭhe yad dyāva indra te śatam yad indra yāvatas tvam iti pṛṣṭhastotriyānurūpau bārhatau //
VaitS, 6, 3, 16.1 vayaṃ gha tvā sutāvanta ityādi baṇ mahāṁ asi sūryetyantāḥ pṛṣṭhastotriyānurūpau //
VaitS, 6, 3, 23.1 ut tvā mandantv ity ājyastotriyaḥ //
VaitS, 6, 3, 27.1 hotra āroho 'si mānaso manase tvā mano jinveti prasauti //
VaitS, 6, 4, 1.1 prādurbhūteṣu nakṣatreṣu niṣkramya japanti yuvaṃ tam indrāparvatā puroyodhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajrena taṃ tam iddhatam /
VaitS, 6, 4, 9.7 nikīrya tubhyam abhya āsaṃ gīḥ kośvoṣyaur yadā gira idaṃ madhu /
VaitS, 6, 4, 12.1 tīrthadeśe rājānam anyaṃ vā marmāṇi ta iti //
VaitS, 6, 5, 10.1 indraṃ vo viśvatas parīty ārambhaṇīyā //
VaitS, 6, 5, 13.1 brahmaṇā te brahmayujā yunajmīty ārambhaṇīyā //
VaitS, 7, 1, 18.1 abhi tvā jarimāhitety unmucyamānam //
VaitS, 7, 1, 26.2 saṃ tvāṃ gandharvāḥ sam u yuñjantv āpo nadyoḥ sāṃvaidye parivatsarāya /
VaitS, 7, 1, 26.3 ye tvā rakṣanti sadam apramādaṃ tebhya āyuḥ savitā bodhi gopāyeti //
VaitS, 7, 2, 1.1 pṛcchāmi tvā citaye devasakha yadi tvaṃ tatra manasā jagantha /
VaitS, 7, 2, 1.1 pṛcchāmi tvā citaye devasakha yadi tvaṃ tatra manasā jagantha /
VaitS, 7, 2, 2.3 etat tvātra pratimanvāno asmi na yajñapā bhavasy uttaro mat //
VaitS, 7, 2, 3.1 śikṣeṇyāṃ vadasi vācam enāṃ na mayā tvaṃ saṃsamako bhavāsīti //
VaitS, 7, 2, 4.1 niṣkramya sarve yajamānaṃ pṛcchāmi tvā param antaṃ pṛthivyā iti /
VaitS, 7, 3, 1.1 atha bhaiṣajyāya yajamānam akṣībhyāṃ te muñcāmi tvota devā yasyās te 'peta etu vāta ā vātv iti /
VaitS, 7, 3, 1.1 atha bhaiṣajyāya yajamānam akṣībhyāṃ te muñcāmi tvota devā yasyās te 'peta etu vāta ā vātv iti /
VaitS, 7, 3, 1.1 atha bhaiṣajyāya yajamānam akṣībhyāṃ te muñcāmi tvota devā yasyās te 'peta etu vāta ā vātv iti /
VaitS, 7, 3, 14.1 saṃvatsarānte gārhapatye 'dharāraṇiṃ prahṛtyāhavanīya uttarāraṇim ayaṃ te yonir ity ātmann agniṃ saṃspṛśyāraṇyāya pravrajet //
VaitS, 8, 1, 2.1 ekāheṣu taṃ te madaṃ gṛṇīmasīti //
VaitS, 8, 1, 3.1 bṛhaspatisave tad vo gāya sute sacā vayam enam idā hya iti /
VaitS, 8, 1, 5.1 śyenasaṃdaṃśājiravajreṣu surūpakṛtnum ūtaya ut tvā mandantu stomās tvām iddhi havāmaha iti //
VaitS, 8, 1, 5.1 śyenasaṃdaṃśājiravajreṣu surūpakṛtnum ūtaya ut tvā mandantu stomās tvām iddhi havāmaha iti //
VaitS, 8, 1, 6.1 apūrve 'bhi tvā pūrvapītaya iti //
VaitS, 8, 1, 9.1 tīvrasudupaśadopahavyeṣv ayam u te sam atasīmā u tvā purūvaso iti /
VaitS, 8, 1, 9.1 tīvrasudupaśadopahavyeṣv ayam u te sam atasīmā u tvā purūvaso iti /
VaitS, 8, 1, 10.1 gosavavivadhavaiśyastomeṣv indraṃ vo viśvatas pari ā no viśvāsu havya indra iti //
VaitS, 8, 1, 11.1 pratīcīnastome tvam indra pratūrtiṣv iti //
VaitS, 8, 1, 14.1 indrastoma indra kratuṃ na ā bhara tava tyad indriyaṃ bṛhad iti //
VaitS, 8, 1, 17.1 vajre punaḥstome tvaṃ na indrā bhareti //
VaitS, 8, 1, 18.1 sarvajity ṛṣabhe marutstome sāhasrāntye tad vo gāya sute sacā vayam enam idā hya iti //
VaitS, 8, 2, 4.1 rājasūyeṣu yat somam indra viṣṇavi adhā hīndra girvaṇo 'bhrātṛvyo anā tvaṃ tvaṃ na indrā bhareti ca /
VaitS, 8, 2, 4.1 rājasūyeṣu yat somam indra viṣṇavi adhā hīndra girvaṇo 'bhrātṛvyo anā tvaṃ tvaṃ na indrā bhareti ca /
VaitS, 8, 2, 8.1 trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśanavasaptadaśeṣūbhayaṃ śṛṇavac ca no vayam enam idā hyaḥ pibā somam indra mandatu tveti //
VaitS, 8, 2, 10.1 anatirātre 'bhi tvā vṛṣabhā suta iti //
VaitS, 8, 3, 1.1 vyuṣṭyāṅgirasakāpivanacaitrarathadvyahānāṃ taṃ te madaṃ gṛṇīmasīti /
VaitS, 8, 3, 4.1 baidasvarasāmnos tvaṃ na indrā bhareti //
VaitS, 8, 3, 5.1 dvitīyeṣu tam indraṃ vājayāmasy astāvi manma pūrvyaṃ taṃ te madaṃ gṛṇīmasīti //
VaitS, 8, 3, 8.1 tṛtīyeṣu mahāṁ indro ya ojasābhi pra vaḥ surādhasam evā hy asi vīrayur iti //
VaitS, 8, 3, 10.1 caturahāṇāṃ śrāyanta iva sūryaṃ tvaṃ na indrā bhareti //
VaitS, 8, 3, 13.1 saṃsarpacaturvīrayor ayam u te sam atasīmā u tvā purūvaso iti //
VaitS, 8, 3, 13.1 saṃsarpacaturvīrayor ayam u te sam atasīmā u tvā purūvaso iti //
VaitS, 8, 3, 15.1 abhyāsaṅgyapañcaśāradīyayor dvitīye tvaṃ na indrā bhareti //
VaitS, 8, 3, 20.1 ṣaḍahasya gavy abhrātṛvyo anā tvam iti /
VaitS, 8, 3, 20.2 āyuṣi tvaṃ na indrā bhareti //
VaitS, 8, 4, 2.1 tṛtīya indreṇa saṃ hi dṛkṣase vayaṃ gha tvā sutāvantas tvaṃ na indrā bhareti //
VaitS, 8, 4, 2.1 tṛtīya indreṇa saṃ hi dṛkṣase vayaṃ gha tvā sutāvantas tvaṃ na indrā bhareti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
VaitS, 8, 4, 7.1 dvādaśāhasya chandomaprathamāntyayos tvaṃ na indrā bhara ya eka id vidayata iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 8.1 vidyā ha vai brāhmaṇam ājagāma gopāya māṃ śevadhis te 'ham asmi /
VasDhS, 2, 9.2 yas te na druhyet katamaccanāha tasmai māṃ brūyā nidhipāya brahman //
VasDhS, 7, 6.0 vijñāyate hy agnir ācāryas taveti //
VasDhS, 16, 32.1 brūhi sākṣin yathātattvaṃ lambante pitaras tava /
VasDhS, 16, 32.2 tava vākyam udīkṣāṇā utpatanti patanti ca //
VasDhS, 17, 9.1 apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
VasDhS, 17, 17.2 abhrātṛkāṃ pradāsyāmi tubhyaṃ kanyām alaṃkṛtām /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.1 iṣe tvā /
VSM, 1, 1.2 ūrje tvā /
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 1, 2.3 mātariśvano gharmo 'si viśvadhā asi parameṇa dhāmnā dṛṃhasva mā hvār mā te yajñapatir hvārṣīt //
VSM, 1, 3.2 devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supvā /
VSM, 1, 4.4 indrasya tvā bhāgaṃ somenātanacmi /
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 1, 6.2 karmaṇe vāṃ veṣāya vām //
VSM, 1, 6.2 karmaṇe vāṃ veṣāya vām //
VSM, 1, 9.2 viṣṇus tvā kramatām /
VSM, 1, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 11.1 bhūtāya tvā nārātaye /
VSM, 1, 11.5 pṛthivyās tvā nābhau sādayāmy adityā upasthe 'gne havyaṃ rakṣa //
VSM, 1, 12.2 savitur vaḥ prasava utpunāmy acchidrena pavitreṇa sūryasya raśmibhiḥ /
VSM, 1, 13.1 yuṣmā indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
VSM, 1, 13.1 yuṣmā indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
VSM, 1, 13.3 agnaye tvā juṣṭaṃ prokṣāmi /
VSM, 1, 13.4 agnīṣomābhyāṃ tvā juṣṭaṃ prokṣāmi /
VSM, 1, 13.5 daivyāya karmaṇe śundhadhvaṃ devayajyāyai yad vo 'śuddhāḥ parājaghnur idaṃ vas tacchundhāmi //
VSM, 1, 13.5 daivyāya karmaṇe śundhadhvaṃ devayajyāyai yad vo 'śuddhāḥ parājaghnur idaṃ vas tacchundhāmi //
VSM, 1, 14.3 adityās tvag asi prati tvāditir vettu /
VSM, 1, 14.5 grāvāsi pṛthubudhnaḥ prati tvādityās tvag vettu //
VSM, 1, 15.1 agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmi /
VSM, 1, 16.1 kukkuṭo 'si madhujihva iṣam ūrjam āvada tvayā vayaṃ saṃghātaṃ saṃghātaṃ jeṣma /
VSM, 1, 16.3 prati tvā varṣavṛddhaṃ vettu /
VSM, 1, 16.6 vāyur vo vivinaktu /
VSM, 1, 16.7 devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātv acchidreṇa pāṇinā //
VSM, 1, 17.4 dhruvam asi pṛthivīṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya //
VSM, 1, 18.2 dharuṇam asy antarikṣaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 1, 18.3 dhartram asi divaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 1, 18.4 viśvābhyas tvāśābhya upadadhāmi /
VSM, 1, 19.3 adityās tvag asi prati tvāditir vettu /
VSM, 1, 19.4 dhiṣaṇāsi parvatī prati tvādityās tvag vettu /
VSM, 1, 19.6 dhiṣaṇāsi pārvateyī prati tvā parvatī vettu //
VSM, 1, 20.2 prāṇāya tvā /
VSM, 1, 20.3 udānāya tvā /
VSM, 1, 20.4 vyānāya tvā /
VSM, 1, 20.5 dīrghām anu prasitim āyuṣe dhāṃ devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātv acchidreṇa pāṇinā /
VSM, 1, 20.6 cakṣuṣe tvā /
VSM, 1, 21.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 22.1 janayatyai tvā saṃyaumi /
VSM, 1, 22.4 iṣe tvā /
VSM, 1, 22.6 uruprathā uru prathasvoru te yajñapatiḥ prathatām /
VSM, 1, 22.7 agniṣ ṭe tvacaṃ mā hiṃsīt /
VSM, 1, 22.8 devas tvā savitā śrapayatu varṣiṣṭhe 'dhi nāke //
VSM, 1, 23.3 tritāya tvā /
VSM, 1, 23.4 dvitāya tvā /
VSM, 1, 23.5 ekatāya tvā //
VSM, 1, 24.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 25.1 pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam /
VSM, 1, 25.3 varṣatu te dyauḥ /
VSM, 1, 26.3 varṣatu te dyauḥ /
VSM, 1, 26.6 drapsas te dyāṃ mā skan /
VSM, 1, 26.8 varṣatu te dyauḥ /
VSM, 1, 27.1 gāyatreṇa tvā chandasā parigṛhṇāmi /
VSM, 1, 27.2 traiṣṭubhena tvā chandasā parigṛhṇāmi /
VSM, 1, 27.3 jāgatena tvā chandasā parigṛhṇāmi /
VSM, 1, 30.3 aniśito 'si sapatnakṣid vājinaṃ tvā vājedhyāyai saṃmārjmi /
VSM, 1, 30.6 aniśitāsi sapatnakṣid vājinīṃ tvā vājedhyāyai saṃmārjmi //
VSM, 1, 31.3 ūrje tvā /
VSM, 1, 31.4 adabdhena tvā cakṣuṣāvapaśyāmi /
VSM, 1, 32.1 savitus tvā prasava utpunāmy acchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 1, 32.2 savitur vaḥ prasava utpunāmy acchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 2, 1.1 kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā juṣṭaṃ prokṣāmi /
VSM, 2, 1.2 vedir asi barhiṣe tvā juṣṭāṃ prokṣāmi /
VSM, 2, 1.3 barhir asi srugbhyas tvā juṣṭaṃ prokṣāmi //
VSM, 2, 2.3 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhyaḥ /
VSM, 2, 3.1 gandharvas tvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 3.3 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ //
VSM, 2, 4.1 vītihotraṃ tvā kave dyumantaṃ samidhīmahi /
VSM, 2, 5.2 sūryas tvā purastāt pātu kasyāścid abhiśastyai /
VSM, 2, 5.4 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhyaḥ /
VSM, 2, 5.5 ā tvā vasavo rudrā ādityāḥ sadantu //
VSM, 2, 7.1 agne vājajid vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmi /
VSM, 2, 8.2 aṅghriṇā viṣṇo mā tvāvakramiṣam /
VSM, 2, 8.3 vasumatīm agne te chāyām upastheṣaṃ viṣṇo sthānam asi /
VSM, 2, 9.2 avatāṃ tvāṃ dyāvāpṛthivī /
VSM, 2, 9.3 ava tvaṃ dyāvāpṛthivī sviṣṭakṛd devebhya indra ājyena haviṣā bhūt svāhā /
VSM, 2, 11.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 2, 11.4 agneṣ ṭvāsyena prāśnāmi //
VSM, 2, 12.1 etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
VSM, 2, 14.1 eṣā te agne samit tayā vardhasva cā ca pyāyasva /
VSM, 2, 14.3 agne vājajid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmi //
VSM, 2, 16.1 vasubhyas tvā /
VSM, 2, 16.2 rudrebhyas tvā /
VSM, 2, 16.3 ādityebhyas tvā /
VSM, 2, 16.5 mitrāvaruṇau tvā vṛṣṭyāvatām /
VSM, 2, 17.2 taṃ ta etam anu joṣaṃ bharāmy eṣa net tvad apacetayātai /
VSM, 2, 17.2 taṃ ta etam anu joṣaṃ bharāmy eṣa net tvad apacetayātai /
VSM, 2, 19.2 yajña namaś ca ta upa ca yajñasya śive saṃtiṣṭhasva sviṣṭe me saṃtiṣṭhasva //
VSM, 2, 21.1 vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyāḥ /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 2, 27.1 agne gṛhapate sugṛhapatis tvayāgne 'haṃ gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
VSM, 2, 27.1 agne gṛhapate sugṛhapatis tvayāgne 'haṃ gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
VSM, 2, 32.1 namo vaḥ pitaro rasāya /
VSM, 2, 32.2 namo vaḥ pitaraḥ śoṣāya /
VSM, 2, 32.3 namo vaḥ pitaro jīvāya /
VSM, 2, 32.4 namo vaḥ pitaraḥ svadhāyai /
VSM, 2, 32.5 namo vaḥ pitaro ghorāya /
VSM, 2, 32.6 namo vaḥ pitaro manyave namo vaḥ pitaraḥ pitaro namo vaḥ /
VSM, 2, 32.6 namo vaḥ pitaro manyave namo vaḥ pitaraḥ pitaro namo vaḥ /
VSM, 2, 32.6 namo vaḥ pitaro manyave namo vaḥ pitaraḥ pitaro namo vaḥ /
VSM, 2, 32.7 gṛhān naḥ pitaro datta sato vaḥ pitaro deṣma /
VSM, 2, 32.8 etad vaḥ pitaro vāsa ādhatta //
VSM, 3, 3.1 taṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi /
VSM, 3, 4.1 upa tvāgne haviṣmatīr ghṛtācīr yantu haryata /
VSM, 3, 5.3 tasyās te pṛthivi devayajani pṛṣṭhe 'gnim annādam annādyāyādadhe //
VSM, 3, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
VSM, 3, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
VSM, 3, 14.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
VSM, 3, 18.1 indhānās tvā śataṃ himā dyumantaṃ samidhīmahi /
VSM, 3, 18.4 citrāvaso svasti te pāram aśīya //
VSM, 3, 19.1 saṃ tvam agne sūryasya varcasāgathāḥ sam ṛṣīṇāṃ stutena /
VSM, 3, 20.1 andha sthāndho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya //
VSM, 3, 20.1 andha sthāndho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya //
VSM, 3, 20.1 andha sthāndho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya //
VSM, 3, 20.1 andha sthāndho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya //
VSM, 3, 22.2 upa tvāgne dive dive doṣāvastar dhiyā vayam /
VSM, 3, 25.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
VSM, 3, 26.1 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ /
VSM, 3, 27.3 mayi vaḥ kāmadharaṇaṃ bhūyāt //
VSM, 3, 34.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
VSM, 3, 36.1 pari te dūḍabho ratho 'smāṁ aśnotu viśvataḥ /
VSM, 3, 41.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ //
VSM, 3, 43.3 kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃ yoḥ śaṃ yoḥ //
VSM, 3, 46.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
VSM, 3, 50.1 dehi me dadāmi te ni me dhehi ni te dadhe /
VSM, 3, 50.1 dehi me dadāmi te ni me dhehi ni te dadhe /
VSM, 3, 50.2 nihāraṃ ca harāsi me nihāraṃ niharāṇi te svāhā //
VSM, 3, 51.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nvindra te harī //
VSM, 3, 52.1 susaṃdṛśaṃ tvā vayaṃ maghavan vandiṣīmahi /
VSM, 3, 52.2 pra nūnaṃ pūrṇabandhura stuto yāsi vaśāṁ anu yojā nvindra te harī //
VSM, 3, 56.1 vayaṃ soma vrate tava manastanūṣu bibhrataḥ /
VSM, 3, 57.1 eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhā /
VSM, 3, 57.2 eṣa te rudra bhāga ākhus te paśuḥ //
VSM, 3, 57.2 eṣa te rudra bhāga ākhus te paśuḥ //
VSM, 3, 61.1 etat te rudrāvasaṃ tena paro mūjavato 'tīhi /
VSM, 3, 63.1 śivo nāmāsi svadhitis te pitā namas te astu mā mā hiṃsīḥ /
VSM, 3, 63.1 śivo nāmāsi svadhitis te pitā namas te astu mā mā hiṃsīḥ /
VSM, 4, 2.4 dīkṣātapasos tanūr asi tāṃ tvā śivāṃ śagmāṃ paridadhe bhadraṃ varṇaṃ puṣyan //
VSM, 4, 4.4 tasya te pavitrapate pavitrapūtasya yatkāmaḥ pune tac chakeyam //
VSM, 4, 5.1 ā vo devāsa īmahe vāmaṃ prayaty adhvare /
VSM, 4, 5.2 ā vo devāsa āśiṣo yajñiyāso havāmahe //
VSM, 4, 9.1 ṛksāmayoḥ śilpe sthas te vām ārabhe te mā pātamāsya yajñasyodṛcaḥ /
VSM, 4, 9.2 śarmāsi śarma me yaccha namas te astu mā mā hiṃsīḥ //
VSM, 4, 12.1 śvātrāḥ pītā bhavata yūyam āpo asmākam antar udare suśevāḥ /
VSM, 4, 13.1 iyaṃ te yajñiyā tanūḥ /
VSM, 4, 14.1 agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
VSM, 4, 16.1 tvam agne vratapā asi deva ā martyeṣv ā tvaṃ yajñeṣv īḍyaḥ /
VSM, 4, 16.1 tvam agne vratapā asi deva ā martyeṣv ā tvaṃ yajñeṣv īḍyaḥ /
VSM, 4, 17.1 eṣā te śukra tanūr etad varcas tayā saṃbhava bhrājaṃ gaccha /
VSM, 4, 18.1 tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā /
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 4, 20.1 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 4, 20.2 sā devi devam acchehīndrāya somaṃ rudras tvā vartayatu svasti somasakhā punar ehi //
VSM, 4, 21.2 bṛhaspatiṣ ṭvā sumne ramṇātu rudro vasubhir ācake //
VSM, 4, 22.1 adityās tvā mūrdhann ājigharmi devayajane pṛthivyā iḍāyās padam asi ghṛtavat svāhā /
VSM, 4, 22.3 asme te bandhuḥ /
VSM, 4, 22.4 tve rāyaḥ /
VSM, 4, 23.2 mā ma āyuḥ pramoṣīr mo ahaṃ tava /
VSM, 4, 23.3 vīraṃ videya tava devi saṃdṛśi //
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 24.1 eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt /
VSM, 4, 24.2 āsmāko 'si śukras te grahyo vicitas tvā vicinvantu //
VSM, 4, 24.2 āsmāko 'si śukras te grahyo vicitas tvā vicinvantu //
VSM, 4, 25.3 prajābhyas tvā /
VSM, 4, 25.4 prajās tvānuprāṇantu prajās tvam anuprāṇihi //
VSM, 4, 25.4 prajās tvānuprāṇantu prajās tvam anuprāṇihi //
VSM, 4, 26.1 śukraṃ tvā śukreṇa krīṇāmi candraṃ candreṇāmṛtam amṛtena /
VSM, 4, 26.2 sagme te goḥ /
VSM, 4, 26.3 asme te candrāṇi /
VSM, 4, 27.4 ete vaḥ somakrayaṇās tān rakṣadhvaṃ mā vo dabhan //
VSM, 4, 27.4 ete vaḥ somakrayaṇās tān rakṣadhvaṃ mā vo dabhan //
VSM, 4, 34.2 mā tvā paripariṇo vidan mā tvā paripanthino vidan mā vṛkā aghāyavo vidan /
VSM, 4, 34.2 mā tvā paripariṇo vidan mā tvā paripanthino vidan mā vṛkā aghāyavo vidan /
VSM, 4, 37.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
VSM, 4, 37.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 2.6 gāyatreṇa tvā chandasā manthāmi /
VSM, 5, 2.7 traiṣṭubhena tvā chandasā manthāmi /
VSM, 5, 2.8 jāgatena tvā chandasā manthāmi //
VSM, 5, 5.1 āpataye tvā paripataye gṛhṇāmi tanūnaptrye śākvarāya śakvana ojiṣṭhāya /
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 5, 7.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide /
VSM, 5, 7.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
VSM, 5, 7.2 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
VSM, 5, 7.3 ā pyāyayāsmānt sakhīnt sanyā medhayā svasti te deva soma sutyām aśīya /
VSM, 5, 8.1 yā te agne 'yaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā /
VSM, 5, 8.3 yā te agne rajaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā /
VSM, 5, 8.5 yā te agne hariśayā tanūr varṣiṣṭhā gahvareṣṭhā /
VSM, 5, 9.7 yo 'syāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.7 yo 'syāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.10 yo dvitīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.10 yo dvitīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.13 yas tṛtīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.13 yas tṛtīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.14 anu tvā devavītaye //
VSM, 5, 11.1 indraghoṣas tvā vasubhiḥ purastāt pātu /
VSM, 5, 11.2 pracetās tvā rudraiḥ paścāt pātu /
VSM, 5, 11.3 manojavās tvā pitṛbhir dakṣiṇataḥ pātu /
VSM, 5, 11.4 viśvakarmā tvādityair uttarataḥ pātu /
VSM, 5, 12.6 bhūtebhyas tvā //
VSM, 5, 19.1 viṣṇave tvā /
VSM, 5, 19.4 viṣṇave tvā //
VSM, 5, 21.5 vaiṣṇavam asi viṣṇave tvā //
VSM, 5, 22.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 5, 25.1 rakṣohaṇo vo valagahanaḥ prokṣāmi vaiṣṇavān /
VSM, 5, 25.2 rakṣohaṇo vo valagahano 'vanayāmi vaiṣṇavān /
VSM, 5, 25.3 rakṣohaṇo vo valagahano 'vastṛṇāmi vaiṣṇavān /
VSM, 5, 25.4 rakṣohaṇau vāṃ valagahanā upadadhāmi vaiṣṇavī /
VSM, 5, 25.5 rakṣohaṇau vāṃ valagahanau paryūhāmi vaiṣṇavī /
VSM, 5, 26.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 5, 26.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 5, 26.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 5, 26.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 5, 27.2 dyutānas tvā māruto minotu mitrāvaruṇau dhruveṇa dharmaṇā /
VSM, 5, 27.3 brahmavani tvā kṣatravani tvā rāyaspoṣavani paryūhāmi /
VSM, 5, 27.3 brahmavani tvā kṣatravani tvā rāyaspoṣavani paryūhāmi /
VSM, 5, 29.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
VSM, 5, 35.2 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā /
VSM, 5, 36.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
VSM, 5, 39.1 deva savitar eṣa te somas taṃ rakṣasva mā tvā dabhan /
VSM, 5, 39.1 deva savitar eṣa te somas taṃ rakṣasva mā tvā dabhan /
VSM, 5, 39.2 etat tvaṃ deva soma devo devāṁ upāgā idam ahaṃ manuṣyānt saha rāyaspoṣeṇa /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 5, 42.1 aty anyāṁ agāṃ nānyāṁ upāgām arvāk tvā parebhyo 'vidaṃ paro 'varebhyaḥ /
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
VSM, 5, 42.2 taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā /
VSM, 5, 43.2 ayaṃ hi tvā svadhitis tetijānaḥ praṇināya mahate saubhagāya /
VSM, 5, 43.3 atas tvaṃ deva vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
VSM, 6, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 1.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 6, 1.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 6, 1.5 dive tvāntarikṣāya tvā pṛthivyai tvā /
VSM, 6, 2.1 agreṇīr asi svāveśa unnetṝṇām etasya vittād adhi tvā sthāsyati /
VSM, 6, 2.2 devas tvā savitā madhvānaktu /
VSM, 6, 2.3 supippalābhyas tvauṣadhībhyaḥ /
VSM, 6, 3.1 yā te dhāmāny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
VSM, 6, 3.3 brahmavani tvā kṣatravani rāyaspoṣavani paryūhāmi /
VSM, 6, 6.1 parivīr asi pari tvā daivīr viśo vyayantāṃ parīmaṃ yajamānaṃ rāyo manuṣyāṇām /
VSM, 6, 6.3 eṣa te pṛthivyāṃ loka āraṇyas te paśuḥ //
VSM, 6, 6.3 eṣa te pṛthivyāṃ loka āraṇyas te paśuḥ //
VSM, 6, 7.3 deva tvaṣṭar vasu rama havyā te svadantām //
VSM, 6, 8.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmi dharṣā mānuṣaḥ //
VSM, 6, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 9.3 adbhyas tvauṣadhībhyo 'nu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 6, 9.3 adbhyas tvauṣadhībhyo 'nu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 6, 9.4 agnīṣomābhyāṃ tvā juṣṭaṃ prokṣāmi //
VSM, 6, 10.3 saṃ te prāṇo vātena gacchatāṃ sam aṅgāni yajatraiḥ saṃ yajñapatir āśiṣā //
VSM, 6, 12.2 namas ta ātānānarvā prehi /
VSM, 6, 14.1 vācaṃ te śundhāmi /
VSM, 6, 14.2 prāṇaṃ te śundhāmi /
VSM, 6, 14.3 cakṣus te śundhāmi /
VSM, 6, 14.4 śrotraṃ te śundhāmi /
VSM, 6, 14.5 nābhiṃ te śundhāmi /
VSM, 6, 14.6 meḍhraṃ te śundhāmi /
VSM, 6, 14.7 pāyuṃ te śundhāmi /
VSM, 6, 14.8 caritrāṃs te śundhāmi //
VSM, 6, 15.1 manas ta āpyāyatām /
VSM, 6, 15.2 vāk ta āpyāyatām /
VSM, 6, 15.3 prāṇas ta āpyāyatām /
VSM, 6, 15.4 cakṣus ta āpyāyatām /
VSM, 6, 15.5 śrotraṃ ta āpyāyatām /
VSM, 6, 15.6 yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ niṣṭyāyatāṃ tat te śudhyatu /
VSM, 6, 15.6 yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ niṣṭyāyatāṃ tat te śudhyatu /
VSM, 6, 15.6 yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ niṣṭyāyatāṃ tat te śudhyatu /
VSM, 6, 18.1 saṃ te mano manasā saṃ prāṇaḥ prāṇena gacchatām /
VSM, 6, 18.2 reḍ asy agniṣ ṭvā śrīṇātv āpas tvā samariṇan vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo vyathiṣat /
VSM, 6, 18.2 reḍ asy agniṣ ṭvā śrīṇātv āpas tvā samariṇan vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo vyathiṣat /
VSM, 6, 18.2 reḍ asy agniṣ ṭvā śrīṇātv āpas tvā samariṇan vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo vyathiṣat /
VSM, 6, 20.2 deva tvaṣṭar bhūri te saṃ sametu salakṣmā yad viṣurūpaṃ bhavāti /
VSM, 6, 20.3 devatrā yantam avase sakhāyo 'nu tvā mātā pitaro madantu //
VSM, 6, 21.13 divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīṃ bhasmanā pṛṇa svāhā //
VSM, 6, 24.1 agner vo 'pannagṛhasya sadasi sādayāmi /
VSM, 6, 25.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
VSM, 6, 25.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
VSM, 6, 25.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
VSM, 6, 25.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
VSM, 6, 26.1 soma rājan viśvās tvaṃ prajā upāva roha /
VSM, 6, 26.2 viśvās tvāṃ prajā upāvarohantu /
VSM, 6, 27.1 devīr āpo apāṃ napād yo va ūrmir viṣya indriyāvān madintamaḥ /
VSM, 6, 28.2 samudrasya tvākṣityā unnayāmi /
VSM, 6, 30.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 32.1 indrāya tvā vasumate rudravate /
VSM, 6, 32.2 indrāya tvādityavate /
VSM, 6, 32.3 indrāya tvābhimātighne /
VSM, 6, 32.4 śyenāya tvā somabhṛte /
VSM, 6, 32.5 agnaye tvā rāyaspoṣade //
VSM, 6, 33.1 yat te soma divi jyotir yat pṛthivyāṃ yad urāv antarikṣe /
VSM, 6, 36.1 prāg apāg udag adharāk sarvatas tvā diśa ādhāvantu /
VSM, 6, 37.1 tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyam /
VSM, 6, 37.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
VSM, 6, 37.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
VSM, 7, 2.2 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā /
VSM, 7, 2.2 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā /
VSM, 7, 3.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 3.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 3.2 devebhyas tvā marīcipebhyaḥ /
VSM, 7, 3.3 devāṃśo yasmai tveḍe tat satyam upariprutā bhaṅgena hato 'sau phaṭ /
VSM, 7, 3.4 prāṇāya tvā /
VSM, 7, 3.5 vyānāya tvā //
VSM, 7, 5.1 antas te dyāvāpṛthivī dadhāmy antardadhāmy urv antarikṣam /
VSM, 7, 6.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 6.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 6.2 devebhyas tvā marīcipebhyaḥ /
VSM, 7, 6.3 udānāya tvā //
VSM, 7, 7.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
VSM, 7, 7.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam /
VSM, 7, 7.3 vāyave tvā //
VSM, 7, 8.2 indavo vām uśanti hi /
VSM, 7, 8.3 upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvā /
VSM, 7, 8.4 eṣa te yoniḥ /
VSM, 7, 8.5 sajoṣobhyāṃ tvā //
VSM, 7, 9.1 ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
VSM, 7, 9.3 upayāmagṛhīto 'si mitrāvaruṇābhyāṃ tvā //
VSM, 7, 10.2 tāṃ dhenuṃ mitrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm /
VSM, 7, 10.3 eṣa te yonir ṛtāyubhyāṃ tvā //
VSM, 7, 10.3 eṣa te yonir ṛtāyubhyāṃ tvā //
VSM, 7, 11.1 yā vāṃ kaśā madhumatyaśvinā sūnṛtāvatī /
VSM, 7, 11.3 upayāmagṛhīto 'sy aśvibhyāṃ tvā /
VSM, 7, 11.4 eṣa te yonir mādhvībhyāṃ tvā //
VSM, 7, 11.4 eṣa te yonir mādhvībhyāṃ tvā //
VSM, 7, 12.3 upayāmagṛhīto 'si śaṇḍāya tvā /
VSM, 7, 12.4 eṣa te yonir vīratāṃ pāhi /
VSM, 7, 12.6 devās tvā śukrapāḥ praṇayantu /
VSM, 7, 14.1 acchinnasya te deva soma suvīryasya rāyaspoṣasya daditāraḥ syāma /
VSM, 7, 16.3 upayāmagṛhīto 'si markāya tvā //
VSM, 7, 17.3 eṣa te yoniḥ prajāḥ pāhi /
VSM, 7, 17.5 devās tvā manthipāḥ praṇayantu /
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 20.1 upayāmagṛhīto 'sy āgrayaṇo 'si svāgrayaṇaḥ pāhi yajñaṃ pāhi yajñapatiṃ viṣṇus tvām indriyeṇa pātu viṣṇuṃ tvaṃ pāhy abhi savanāni pāhi //
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 21.2 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 21.2 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 22.1 upayāmagṛhīto 'sīndrāya tvā bṛhadvate vayasvata ukthāvyaṃ gṛhṇāmi /
VSM, 7, 22.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā /
VSM, 7, 22.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā /
VSM, 7, 22.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā /
VSM, 7, 22.3 eṣa te yonir ukthebhyas tvā /
VSM, 7, 22.3 eṣa te yonir ukthebhyas tvā /
VSM, 7, 22.4 devebhyas tvā devāvyaṃ gṛhṇāmi yajñasyāyuṣe gṛhṇāmi //
VSM, 7, 23.1 mitrāvaruṇābhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.2 indrāya tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.3 indrāgnibhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.4 indrāvaruṇābhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.5 indrābṛhaspatibhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 23.6 indrāviṣṇubhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi //
VSM, 7, 25.2 eṣa te yonir vaiśvānarāya tvā /
VSM, 7, 25.2 eṣa te yonir vaiśvānarāya tvā /
VSM, 7, 26.1 yas te drapsa skandati yas te aṃśur grāvacyuto dhiṣaṇayor upasthāt /
VSM, 7, 26.1 yas te drapsa skandati yas te aṃśur grāvacyuto dhiṣaṇayor upasthāt /
VSM, 7, 29.2 yasya te nāmāmanmahi yaṃ tvā somenātītṛpāma /
VSM, 7, 29.2 yasya te nāmāmanmahi yaṃ tvā somenātītṛpāma /
VSM, 7, 30.1 upayāmagṛhīto 'si madhave tvā /
VSM, 7, 30.2 upayāmagṛhīto 'si mādhavāya tvā /
VSM, 7, 30.3 upayāmagṛhīto 'si śukrāya tvā /
VSM, 7, 30.4 upayāmagṛhīto 'si śucaye tvā /
VSM, 7, 30.5 upayāmagṛhīto 'si nabhase tvā /
VSM, 7, 30.6 upayāmagṛhīto 'si nabhasyāya tvā /
VSM, 7, 30.7 upayāmagṛhīto 'sīṣe tvā /
VSM, 7, 30.8 upayāmagṛhīto 'sy ūrje tvā /
VSM, 7, 30.9 upayāmagṛhīto 'si sahase tvā /
VSM, 7, 30.10 upayāmagṛhīto 'si sahasyāya tvā /
VSM, 7, 30.11 upayāmagṛhīto 'si tapase tvā /
VSM, 7, 30.12 upayāmagṛhīto 'si tapasyāya tvā /
VSM, 7, 30.13 upayāmagṛhīto 'sy aṃhasaspataye tvā //
VSM, 7, 31.3 upayāmagṛhīto 'sīndrāgnibhyāṃ tvā /
VSM, 7, 31.4 eṣa te yonir indrāgnibhyāṃ tvā //
VSM, 7, 31.4 eṣa te yonir indrāgnibhyāṃ tvā //
VSM, 7, 32.3 upayāmagṛhīto 'sy agnīndrābhyāṃ tvā /
VSM, 7, 32.4 eṣa te yonir agnīndrābhyāṃ tvā //
VSM, 7, 32.4 eṣa te yonir agnīndrābhyāṃ tvā //
VSM, 7, 33.3 upayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ /
VSM, 7, 33.4 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 33.4 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 34.3 upayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ /
VSM, 7, 34.4 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 34.4 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 7, 35.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ /
VSM, 7, 35.2 tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ /
VSM, 7, 35.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 35.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 35.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 36.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 36.4 eṣa te yonir indrāya tvā marutvate /
VSM, 7, 36.4 eṣa te yonir indrāya tvā marutvate /
VSM, 7, 36.5 upayāmagṛhīto 'si marutāṃ tvaujase //
VSM, 7, 37.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 37.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 37.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 38.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pratipatsutānām /
VSM, 7, 38.3 upayāmagṛhīto 'sīndrāya tvā marutvate /
VSM, 7, 38.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 38.4 eṣa te yonir indrāya tvā marutvate //
VSM, 7, 39.3 upayāmagṛhīto 'si mahendrāya tvā /
VSM, 7, 39.4 eṣa te yonir mahendrāya tvā //
VSM, 7, 39.4 eṣa te yonir mahendrāya tvā //
VSM, 7, 40.3 upayāmagṛhīto 'si mahendrāya tvā /
VSM, 7, 40.4 eṣa te yonir mahendrāya tvā //
VSM, 7, 40.4 eṣa te yonir mahendrāya tvā //
VSM, 7, 43.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema svāhā //
VSM, 7, 45.1 rūpeṇa vo rūpam abhyāgāṃ tutho vo viśvavedā vibhajatu /
VSM, 7, 45.1 rūpeṇa vo rūpam abhyāgāṃ tutho vo viśvavedā vibhajatu /
VSM, 7, 47.1 agnaye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīyāyur dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.2 rudrāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya prāṇo dātra edhi vayo mahyaṃ pratigrahītre /
VSM, 7, 47.3 bṛhaspataye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya tvag dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.4 yamāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya hayo dātra edhi vayo mahyaṃ pratigrahītre //
VSM, 7, 48.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat te //
VSM, 8, 1.2 ādityebhyas tvā /
VSM, 8, 1.3 viṣṇa urugāyaiṣa te somas taṃ rakṣasva mā tvā dabhan //
VSM, 8, 1.3 viṣṇa urugāyaiṣa te somas taṃ rakṣasva mā tvā dabhan //
VSM, 8, 2.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate /
VSM, 8, 2.3 ādityebhyas tvā //
VSM, 8, 3.2 turīyāditya savanaṃ ta indriyam ātasthāvamṛtaṃ divi /
VSM, 8, 3.3 ādityebhyas tvā //
VSM, 8, 4.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat /
VSM, 8, 4.3 ādityebhyas tvā //
VSM, 8, 5.1 vivasvann ādityaiṣa te somapīthas tasmin matsva /
VSM, 8, 7.2 jinva yajñaṃ jinva yajñapatiṃ bhagāya devāya tvā savitre //
VSM, 8, 8.2 viśvebhyas tvā devebhyaḥ /
VSM, 8, 8.3 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 8, 8.3 eṣa te yonir viśvebhyas tvā devebhyaḥ //
VSM, 8, 9.1 upayāmagṛhīto 'si bṛhaspatisutasya deva soma ta indor indriyāvataḥ patnīvato grahāṁ ṛdhyāsam /
VSM, 8, 10.2 prajāpatir vṛṣāsi retodhā reto mayi dhehi prajāpates te vṛṣṇo retodhaso retodhām aśīya //
VSM, 8, 11.1 upayāmagṛhīto 'si harir asi hāriyojano haribhyāṃ tvā /
VSM, 8, 12.1 yas te aśvasanir bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutasomasya śastokthasyopahūtasyopahūto bhakṣayāmi //
VSM, 8, 12.1 yas te aśvasanir bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutasomasya śastokthasyopahūtasyopahūto bhakṣayāmi //
VSM, 8, 18.1 sugā vo devāḥ sadanā akarma ya ājagmedaṃ savanaṃ juṣāṇāḥ /
VSM, 8, 20.1 vayaṃ hi tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
VSM, 8, 22.2 eṣa te yajño yajñapate sahasūktavākaḥ sarvavīras taj juṣasva svāhā //
VSM, 8, 24.2 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uc caraṇyat svāhā //
VSM, 8, 25.1 samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ /
VSM, 8, 25.1 samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ /
VSM, 8, 25.2 yajñasya tvā yajñapate sūktoktau namovāke vidhema yat svāhā //
VSM, 8, 26.1 devīr āpa eṣa vo garbhas taṃ suprītaṃ subhṛtaṃ bibhṛta /
VSM, 8, 26.2 deva somaiṣa te lokas tasmiñ chaṃ ca vakṣva pari ca vakṣva //
VSM, 8, 29.1 yasyai te yajñiyo garbho yasyai yonir hiraṇyayī /
VSM, 8, 33.1 ātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī /
VSM, 8, 33.2 arvācīnaṃ su te mano grāvā kṛṇotu vagnunā /
VSM, 8, 33.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 33.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 33.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 34.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 34.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 34.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 35.3 upayāmagṛhīto 'sīndrāya tvā ṣoḍaśine /
VSM, 8, 35.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 35.4 eṣa te yonir indrāya tvā ṣoḍaśine //
VSM, 8, 37.1 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etam /
VSM, 8, 38.3 upayāmagṛhīto 'sy agnaye tvā varcase /
VSM, 8, 38.4 eṣa te yonir agnaye tvā varcase /
VSM, 8, 38.4 eṣa te yonir agnaye tvā varcase /
VSM, 8, 38.5 agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam //
VSM, 8, 39.3 upayāmagṛhīto 'sīndrāya tvaujase /
VSM, 8, 39.4 eṣa te yonir indrāya tvaujase /
VSM, 8, 39.4 eṣa te yonir indrāya tvaujase /
VSM, 8, 39.5 indraujiṣṭhaujiṣṭhas tvaṃ deveṣv asy ojiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 40.3 upayāmagṛhīto 'si sūryāya tvā bhrājāya /
VSM, 8, 40.4 eṣa te yoniḥ sūryāya tvā bhrājāya /
VSM, 8, 40.4 eṣa te yoniḥ sūryāya tvā bhrājāya /
VSM, 8, 40.5 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 41.3 upayāmagṛhīto 'si sūryāya tvā bhrājāya /
VSM, 8, 41.4 eṣa te yoniḥ sūryāya tvā bhrājāya /
VSM, 8, 41.4 eṣa te yoniḥ sūryāya tvā bhrājāya /
VSM, 8, 41.5 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam //
VSM, 8, 42.1 ājighra kalaśaṃ mahyā tvā viśantvindavaḥ /
VSM, 8, 43.2 etā te aghnye nāmāni devebhyo mā sukṛtaṃ brūtāt //
VSM, 8, 44.3 upayāmagṛhīto 'sīndrāya tvā vimṛdhe /
VSM, 8, 44.4 eṣa te yonir indrāya tvā vimṛdhe //
VSM, 8, 44.4 eṣa te yonir indrāya tvā vimṛdhe //
VSM, 8, 45.3 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇe /
VSM, 8, 45.4 eṣa te yonir indrāya tvā viśvakarmaṇe //
VSM, 8, 45.4 eṣa te yonir indrāya tvā viśvakarmaṇe //
VSM, 8, 46.3 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇe /
VSM, 8, 46.4 eṣa te yonir indrāya tvā viśvakarmaṇe //
VSM, 8, 46.4 eṣa te yonir indrāya tvā viśvakarmaṇe //
VSM, 8, 47.1 upayāmagṛhīto 'sy agnaye tvā gāyatracchandasaṃ gṛhṇāmi /
VSM, 8, 47.2 indrāya tvā triṣṭupchandasaṃ gṛhṇāmi /
VSM, 8, 47.3 viśvebhyas tvā devebhyo jagacchandasaṃ gṛhṇāmi /
VSM, 8, 47.4 anuṣṭup te 'bhigaraḥ //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 49.2 yat te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi tasmai te soma somāya svāhā //
VSM, 8, 49.2 yat te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi tasmai te soma somāya svāhā //
VSM, 8, 49.2 yat te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi tasmai te soma somāya svāhā //
VSM, 8, 50.1 uśik tvaṃ deva somāgneḥ priyaṃ pātho 'pīhi /
VSM, 8, 50.2 vaśī tvaṃ deva somendrasya priyaṃ pātho 'pīhi /
VSM, 8, 50.3 asmatsakhā tvaṃ deva soma viśveṣāṃ devānāṃ priyaṃ pātho 'pīhi //
VSM, 8, 53.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VSM, 9, 2.1 dhruvasadaṃ tvā nṛṣadaṃ manaḥsadam /
VSM, 9, 2.2 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 2.3 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 2.3 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 2.4 apsuṣadaṃ tvā ghṛtasadaṃ vyomasadam /
VSM, 9, 2.5 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 2.6 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 2.6 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 2.7 pṛthivīsadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadam /
VSM, 9, 2.8 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 2.9 eṣa te yonir indrāya tvā juṣṭatamam //
VSM, 9, 2.9 eṣa te yonir indrāya tvā juṣṭatamam //
VSM, 9, 3.2 apāṃ rasasya yo rasas taṃ vo gṛhṇāmy uttamam /
VSM, 9, 3.3 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 3.4 eṣa te yonir indrāya tvā juṣṭatamam //
VSM, 9, 3.4 eṣa te yonir indrāya tvā juṣṭatamam //
VSM, 9, 4.2 teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham /
VSM, 9, 4.3 upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmi /
VSM, 9, 4.4 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 4.4 eṣa te yonir indrāya tvā juṣṭatamam /
VSM, 9, 5.1 indrasya vajro 'si vājasās tvayāyaṃ set /
VSM, 9, 6.2 devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ set //
VSM, 9, 8.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
VSM, 9, 8.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
VSM, 9, 9.1 javo yas te vājin nihito guhā yaḥ śyene parītto acarac ca vāte /
VSM, 9, 12.1 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvam /
VSM, 9, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvam //
VSM, 9, 22.1 asme vo astv indriyam asme nṛmṇam uta kratur asme varcāṃsi santu vaḥ /
VSM, 9, 22.1 asme vo astv indriyam asme nṛmṇam uta kratur asme varcāṃsi santu vaḥ /
VSM, 9, 22.3 iyaṃ te rāṭ /
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 9, 28.2 pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā //
VSM, 9, 30.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 9, 30.2 sarasvatyai vāco yantur yantriye dadhāmi bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asau //
VSM, 9, 35.1 eṣa te nirṛte bhāgas taṃ juṣasva svāhā /
VSM, 9, 38.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 9, 38.3 rakṣasāṃ tvā vadhāya /
VSM, 9, 39.1 savitā tvā savānāṃ suvatām agnir gṛhapatīnāṃ somo vanaspatīnām /
VSM, 9, 40.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 5.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 10, 6.2 savitur vaḥ prasava utpunāmyacchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 10, 8.7 tvayāyaṃ vṛtraṃ vadhet /
VSM, 10, 10.2 prācīm āroha gāyatrī tvāvatu rathantaraṃ sāma trivṛt stomo vasanta ṛtur brahma draviṇam //
VSM, 10, 11.1 dakṣiṇām āroha triṣṭup tvāvatu bṛhat sāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
VSM, 10, 12.1 pratīcīm āroha jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛtuḥ viḍ draviṇam //
VSM, 10, 13.1 udīcīm ārohānuṣṭup tvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śarad ṛtuḥ phalaṃ draviṇam //
VSM, 10, 14.1 ūrdhvām āroha paṅktis tvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāv ṛtū varco draviṇam /
VSM, 10, 15.1 somasya tviṣir asi taveva me tviṣir bhūyāt /
VSM, 10, 17.1 somasya tvā dyumnenābhiṣiñcāmy agner bhrājasā sūryasya varcasendrasyendriyeṇa /
VSM, 10, 18.2 imam amuṣya putram amuṣyai putram asyai viśa eṣa vo 'mī rājā somo 'smākaṃ brāhmaṇānāṃ rājā //
VSM, 10, 20.1 prajāpate na tvad etāny anyo viśvā rūpāṇi pari tā babhūva /
VSM, 10, 20.2 yatkāmās te juhumas tan no astu /
VSM, 10, 20.5 rudra yat te krivi paraṃ nāma tasmin hutam asy ameṣṭam asi svāhā //
VSM, 10, 21.2 mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmi /
VSM, 10, 21.3 avyathāyai tvā svadhāyai tvāriṣṭo arjunaḥ /
VSM, 10, 21.3 avyathāyai tvā svadhāyai tvāriṣṭo arjunaḥ /
VSM, 10, 22.1 mā ta indra te vayaṃ turāṣāḍ ayuktāso abrahmatā vidasāma /
VSM, 10, 23.5 pṛthivi mātar mā mā hiṃsīr mo ahaṃ tvām //
VSM, 10, 25.3 indrasya vāṃ vīryakṛto bāhū abhyupāvaharāmi //
VSM, 10, 28.1 abhibhūr asy etās te pañca diśaḥ kalpantām /
VSM, 10, 28.2 brahmaṃs tvaṃ brahmāsi savitāsi satyaprasavaḥ /
VSM, 10, 32.3 upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇe //
VSM, 10, 32.3 upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇe //
VSM, 10, 32.3 upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇe //
VSM, 10, 34.2 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
VSM, 11, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
VSM, 11, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 11, 10.1 abhrir asi nāry asi tvayā vayam agniṃ śakema khanituṃ sadhastha ā jāgatena chandasāṅgirasvat //
VSM, 11, 12.2 divi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonir it //
VSM, 11, 12.2 divi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonir it //
VSM, 11, 13.1 yuñjāthāṃ rāsabhaṃ yuvam asmin yāme vṛṣaṇvasū /
VSM, 11, 19.1 ākramya vājin pṛthivīm agnim iccha rucā tvam /
VSM, 11, 20.1 dyaus te pṛṣṭhaṃ pṛthivī sadhastham ātmāntarikṣaṃ samudro yoniḥ /
VSM, 11, 20.2 vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyataḥ //
VSM, 11, 23.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
VSM, 11, 26.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
VSM, 11, 27.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
VSM, 11, 27.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
VSM, 11, 27.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
VSM, 11, 27.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
VSM, 11, 27.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
VSM, 11, 27.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
VSM, 11, 27.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
VSM, 11, 28.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 11, 28.3 jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyatam /
VSM, 11, 32.1 purīṣyo 'si viśvabharā atharvā tvā prathamo niramanthad agne /
VSM, 11, 32.2 tvām agne puṣkarād adhy atharvā niramanthata /
VSM, 11, 33.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
VSM, 11, 34.1 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
VSM, 11, 39.1 saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam /
VSM, 11, 39.2 yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam //
VSM, 11, 44.2 pṛthur bhava suṣadas tvam agneḥ purīṣavāhaṇaḥ //
VSM, 11, 45.1 śivo bhava prajābhyo mānuṣībhyas tvam aṅgiraḥ /
VSM, 11, 48.2 ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadat //
VSM, 11, 51.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
VSM, 11, 52.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
VSM, 11, 53.2 sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ //
VSM, 11, 56.2 sā tubhyam adite mahyokhāṃ dadhātu hastayoḥ //
VSM, 11, 58.1 vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad dhruvāsi pṛthivy asi /
VSM, 11, 58.3 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad dhruvāsy antarikṣam asi /
VSM, 11, 58.5 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad dhruvāsi dyaur asi /
VSM, 11, 58.7 viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad dhruvāsi diśo 'si /
VSM, 11, 59.2 aditiṣ ṭe bilaṃ gṛbhṇātu /
VSM, 11, 60.1 vasavas tvā dhūpayantu gāyatreṇa chandasāṅgirasvat /
VSM, 11, 60.2 rudrās tvā dhūpayantu traiṣṭubhena chandasāṅgirasvat /
VSM, 11, 60.3 ādityās tvā dhūpayantu jāgatena chandasāṅgirasvat /
VSM, 11, 60.4 viśve tvā devā vaiśvānarā dhūpayantv ānuṣṭubhena chandasāṅgirasvat /
VSM, 11, 60.5 indras tvā dhūpayatu /
VSM, 11, 60.6 varuṇas tvā dhūpayatu /
VSM, 11, 60.7 viṣṇustvā dhūpayatu //
VSM, 11, 61.1 aditiṣṭvā devī viśvadevyāvatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa /
VSM, 11, 61.2 devānām tvā patnīr devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe /
VSM, 11, 61.3 dhiṣaṇās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad abhīndhatām ukhe /
VSM, 11, 61.4 varūtrīṣṭvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkhe /
VSM, 11, 61.5 gnās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe /
VSM, 11, 61.6 janayas tvācchinnapatrā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
VSM, 11, 63.1 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ subāhur uta śaktyā /
VSM, 11, 64.1 utthāya bṛhatī bhavod u tiṣṭha dhruvā tvam /
VSM, 11, 64.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedi //
VSM, 11, 65.1 vasavas tvāchṛndantu gāyatreṇa chandasāṅgirasvat /
VSM, 11, 65.2 rudrās tvāchṛndantu traiṣṭubhena chandasāṅgirasvat /
VSM, 11, 65.3 ādityās tvāchṛndantu jāgatena chandasāṅgirasvat /
VSM, 11, 65.4 viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena chandasāṅgirasvat //
VSM, 11, 69.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
VSM, 11, 72.2 purīṣyaḥ purupriyo 'gne tvaṃ tarā mṛdhaḥ //
VSM, 11, 73.1 yad agne kāni kānicid ā te dārūṇi dadhmasi /
VSM, 11, 73.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
VSM, 11, 74.2 sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //
VSM, 11, 75.2 rāyaspoṣeṇa sam iṣā madanto 'gne mā te prativeśā riṣāma //
VSM, 11, 77.2 ye stenā ye ca taskarās tāṃs te agne 'pidadhāmy āsye //
VSM, 11, 78.2 hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda sukhāditān //
VSM, 11, 79.2 ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ //
VSM, 12, 4.1 suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣur bṛhadrathantare pakṣau /
VSM, 12, 4.3 sāma te tanūr vāmadevyaṃ yajñāyajñiyaṃ pucchaṃ dhiṣṇyāḥ śaphāḥ /
VSM, 12, 8.1 agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
VSM, 12, 8.1 agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
VSM, 12, 11.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācaliḥ /
VSM, 12, 11.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhibhraśat //
VSM, 12, 11.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhibhraśat //
VSM, 12, 12.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
VSM, 12, 15.1 sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
VSM, 12, 16.1 antar agne rucā tvam ukhāyāḥ sadane sve /
VSM, 12, 16.2 tasyās tvaṃ harasā tapan jātavedaḥ śivo bhava //
VSM, 12, 17.1 śivo bhūtvā mahyam agne atho sīda śivas tvam /
VSM, 12, 19.1 vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā /
VSM, 12, 19.1 vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā /
VSM, 12, 19.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha //
VSM, 12, 20.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
VSM, 12, 20.2 tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan //
VSM, 12, 26.1 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
VSM, 12, 28.1 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi /
VSM, 12, 28.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vivavruḥ //
VSM, 12, 31.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
VSM, 12, 31.2 sa no bhava śivas tvaṃ supratīko vibhāvasuḥ //
VSM, 12, 32.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣṭvam /
VSM, 12, 36.1 apsv agne sadhiṣṭava sauṣadhīr anurudhyase /
VSM, 12, 38.2 saṃsṛjya mātṛbhiṣṭvaṃ jyotiṣmān punar āsadaḥ //
VSM, 12, 42.2 pīyati tvo anu tvo gṛṇāti vandāruṣ ṭe tanvaṃ vande agne //
VSM, 12, 44.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasunītha yajñaiḥ /
VSM, 12, 44.2 ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmāḥ //
VSM, 12, 46.3 mayi te kāmadharaṇaṃ bhūyāt /
VSM, 12, 48.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
VSM, 12, 51.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
VSM, 12, 52.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
VSM, 12, 54.1 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 12, 54.2 indrāgnī tvā bṛhaspatir asmin yonāvasīṣadan //
VSM, 12, 58.1 saṃ vāṃ manāṃsi saṃ vratā sam u cittāny ākaram /
VSM, 12, 58.2 agne purīṣyādhipā bhava tvaṃ na iṣam ūrjaṃ yajamānāya dhehi //
VSM, 12, 59.1 agne tvaṃ purīṣyo rayimān puṣṭimāṁ asi /
VSM, 12, 62.2 anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu //
VSM, 12, 62.2 anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu //
VSM, 12, 63.1 namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam /
VSM, 12, 63.2 yamena tvaṃ yamyā saṃvidānottame nāke adhi rohayainam //
VSM, 12, 64.1 yasyās te ghora āsan juhomy eṣāṃ bandhānām avasarjanāya /
VSM, 12, 64.2 yāṃ tvā jano bhūmir iti pramandate nirṛtiṃ tvāhaṃ pariveda viśvataḥ //
VSM, 12, 64.2 yāṃ tvā jano bhūmir iti pramandate nirṛtiṃ tvāhaṃ pariveda viśvataḥ //
VSM, 12, 65.1 yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicṛtyam /
VSM, 12, 65.2 taṃ te viṣyāmy āyuṣo na madhyād athaitaṃ pitum addhi prasūtaḥ /
VSM, 12, 76.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
VSM, 12, 76.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
VSM, 12, 76.2 adhā śatakratvo yūyam imaṃ me agadaṃ kṛta //
VSM, 12, 78.1 oṣadhīr iti mātaras tad vo devīr upabruve /
VSM, 12, 78.2 saneyam aśvaṃ gāṃ vāsa ātmānaṃ tava pūruṣa //
VSM, 12, 79.1 aśvatthe vo niṣadanaṃ parṇe vo vasatiṣ kṛtā /
VSM, 12, 79.1 aśvatthe vo niṣadanaṃ parṇe vo vasatiṣ kṛtā /
VSM, 12, 82.2 dhanaṃ saniṣyantīnām ātmānaṃ tava pūruṣa //
VSM, 12, 83.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
VSM, 12, 83.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
VSM, 12, 88.1 anyā vo anyām avatv anyānyasyā upāvata /
VSM, 12, 92.2 tāsām asi tvam uttamāraṃ kāmāya śaṃ hṛde //
VSM, 12, 95.1 mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
VSM, 12, 95.1 mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
VSM, 12, 98.1 tvāṃ gandharvā akhanaṃs tvām indras tvāṃ bṛhaspatiḥ /
VSM, 12, 98.1 tvāṃ gandharvā akhanaṃs tvām indras tvāṃ bṛhaspatiḥ /
VSM, 12, 98.1 tvāṃ gandharvā akhanaṃs tvām indras tvāṃ bṛhaspatiḥ /
VSM, 12, 98.2 tvām oṣadhe somo rājā vidvān yakṣmād amucyata //
VSM, 12, 100.1 dīrghāyus ta oṣadhe khanitā yasmai ca tvā khanāmyaham /
VSM, 12, 100.1 dīrghāyus ta oṣadhe khanitā yasmai ca tvā khanāmyaham /
VSM, 12, 100.2 atho tvaṃ dīrghāyur bhūtvā śatavalśā virohatāt //
VSM, 12, 101.1 tvam uttamāsyoṣadhe tava vṛkṣā upastayaḥ /
VSM, 12, 101.1 tvam uttamāsyoṣadhe tava vṛkṣā upastayaḥ /
VSM, 12, 103.2 vapāṃ te agnir iṣito arohat //
VSM, 12, 104.1 agne yat te śukraṃ yac candraṃ yat pūtaṃ yacca yajñiyam /
VSM, 12, 106.1 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso /
VSM, 12, 108.2 tve iṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //
VSM, 12, 111.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivyaṃ mānuṣā yugā //
VSM, 12, 112.1 āpyāyasva sametu te viśvataḥ soma vṛṣṇyam /
VSM, 12, 113.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
VSM, 12, 115.1 ā te vatso mano yamat paramāc cit sadhasthāt /
VSM, 12, 116.1 tubhyaṃ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak /
VSM, 13, 10.1 tava bhramāsa āśuyā patanty anuspṛśa dhṛṣatā śośucānaḥ /
VSM, 13, 11.2 yo no dūre aghaśaṃso yo anty agne mākiṣṭe vyathir ādadharṣīt //
VSM, 13, 13.3 agneṣṭvā tejasā sādayāmi //
VSM, 13, 14.3 indrasya tvaujasā sādayāmi //
VSM, 13, 16.2 mā tvā samudra udvadhīn mā suparṇo 'vyathamānā pṛthivīṃ dṛṃha //
VSM, 13, 17.1 prajāpatiṣṭvā sādayatv apāṃ pṛṣṭhe samudrasyeman /
VSM, 13, 19.2 agniṣṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 21.2 tasyās te devīṣṭake vidhema haviṣā vayam //
VSM, 13, 22.1 yās te agne sūrye ruco divam ātanvanti raśmibhiḥ /
VSM, 13, 23.1 yā vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ /
VSM, 13, 24.3 prajāpatiṣṭvā sādayatu pṛṣṭhe pṛthivyā jyotiṣmatīm /
VSM, 13, 24.5 agniṣṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 30.1 apāṃ gambhant sīda mā tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ /
VSM, 13, 30.2 acchinnapatrāḥ prajā anuvīkṣasvānu tvā divyā vṛṣṭiḥ sacatām //
VSM, 13, 35.2 samrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām //
VSM, 13, 36.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
VSM, 13, 39.1 ṛce tvā ruce tvā bhāse tvā jyotiṣe tvā /
VSM, 13, 39.1 ṛce tvā ruce tvā bhāse tvā jyotiṣe tvā /
VSM, 13, 39.1 ṛce tvā ruce tvā bhāse tvā jyotiṣe tvā /
VSM, 13, 39.1 ṛce tvā ruce tvā bhāse tvā jyotiṣe tvā /
VSM, 13, 40.2 sahasradā asi sahasrāya tvā //
VSM, 13, 45.2 yena prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
VSM, 13, 47.3 mayuṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 47.3 mayuṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 48.2 gauram āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 48.3 gauraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 48.3 gauraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 49.3 gavayam āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 49.4 gavayaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 49.4 gavayaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 50.3 uṣṭram āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 50.4 uṣṭraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 50.4 uṣṭraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 51.3 śarabham āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 51.4 śarabhaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 51.4 śarabhaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 52.1 tvaṃ yaviṣṭha dāśuṣo nṝṁḥ pāhi śṛṇudhī giraḥ /
VSM, 13, 53.1 apāṃ tvemant sādayāmi /
VSM, 13, 53.2 apāṃ tvodmant sādayāmi /
VSM, 13, 53.3 apāṃ tvā bhasmant sādayāmi /
VSM, 13, 53.4 apāṃ tvā jyotiṣi sādayāmi /
VSM, 13, 53.5 apāṃ tvāyane sādayāmi /
VSM, 13, 53.6 arṇave tvā sadane sādayāmi /
VSM, 13, 53.7 samudre tvā sadane sādayāmi /
VSM, 13, 53.8 sarire tvā sadane sādayāmi /
VSM, 13, 53.9 apāṃ tvā kṣaye sādayāmi /
VSM, 13, 53.10 apāṃ tvā sadhiṣi sādayāmi /
VSM, 13, 53.11 apāṃ tvā sadane sādayāmi /
VSM, 13, 53.12 apāṃ tvā sadhasthe sādayāmi /
VSM, 13, 53.13 apāṃ tvā yonau sādayāmi /
VSM, 13, 53.14 apāṃ tvā purīṣe sādayāmi /
VSM, 13, 53.15 apāṃ tvā pāthasi sādayāmi /
VSM, 13, 53.16 gāyatreṇa tvā chandasā sādayāmi /
VSM, 13, 53.17 traiṣṭubhena tvā chandasā sādayāmi /
VSM, 13, 53.18 jāgatena tvā chandasā sādayāmi /
VSM, 13, 53.19 ānuṣṭubhena tvā chandasā sādayāmi /
VSM, 13, 53.20 pāṅktena tvā chandasā sādayāmi //
VSM, 13, 54.10 prajāpatigṛhītayā tvayā prāṇaṃ gṛhṇāmi prajābhyaḥ //
VSM, 13, 55.10 prajāpatigṛhītayā tvayā mano gṛhṇāmi prajābhyaḥ //
VSM, 13, 56.10 prajāpatigṛhītayā tvayā cakṣur gṛhṇāmi prajābhyaḥ //
VSM, 13, 57.10 prajāpatigṛhītayā tvayā śrotraṃ gṛhṇāmi prajābhyaḥ //
VSM, 13, 58.10 prajāpatigṛhītayā tvayā vācaṃ gṛhṇāmi prajābhyaḥ /
VSM, 13, 58.11 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 13, 58.12 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 1.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 2.2 abhi tvā rudrā vasavo gṛṇantv imā brahma pīpihi saubhagāya /
VSM, 14, 2.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 3.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 4.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
VSM, 14, 4.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
VSM, 14, 5.2 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 7.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr vasubhiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr vasubhiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.3 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajū rudraiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.3 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajū rudraiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.4 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr ādityaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.4 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr ādityaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.5 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr viśvair devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā //
VSM, 14, 7.5 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr viśvair devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā //
VSM, 14, 10.8 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 10.9 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 11.1 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam /
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīḥ /
VSM, 14, 12.3 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 14.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm /
VSM, 14, 14.3 vāyuṣ ṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 21.2 āyuṣe tvā varcase tvā kṛṣyai tvā kṣemāya tvā //
VSM, 14, 21.2 āyuṣe tvā varcase tvā kṛṣyai tvā kṣemāya tvā //
VSM, 14, 21.2 āyuṣe tvā varcase tvā kṛṣyai tvā kṣemāya tvā //
VSM, 14, 21.2 āyuṣe tvā varcase tvā kṛṣyai tvā kṣemāya tvā //
VSM, 14, 22.2 iṣe tvorje tvā rayyai tvā poṣāya tvā /
VSM, 14, 22.2 iṣe tvorje tvā rayyai tvā poṣāya tvā /
VSM, 14, 22.2 iṣe tvorje tvā rayyai tvā poṣāya tvā /
VSM, 14, 22.2 iṣe tvorje tvā rayyai tvā poṣāya tvā /
VSM, 14, 22.3 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 22.4 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 31.4 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 31.5 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 15, 1.2 adhi no brūhi sumanā aheḍaṃs tava syāma śarmaṃs trivarūtha udbhau //
VSM, 15, 3.3 agneḥ purīṣam asyapso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
VSM, 15, 8.1 pratipad asi pratipade tvā /
VSM, 15, 8.2 anupad asy anupade tvā /
VSM, 15, 8.3 sampad asi sampade tvā /
VSM, 15, 8.4 tejo 'si tejase tvā //
VSM, 15, 9.1 trivṛd asi trivṛte tvā /
VSM, 15, 9.2 pravṛd asi pravṛte tvā /
VSM, 15, 9.3 vivṛd asi vivṛte tvā /
VSM, 15, 9.4 savṛd asi savṛte tvā /
VSM, 15, 9.5 ākramo 'sy ākramāya tvā /
VSM, 15, 9.6 saṃkramo 'si saṃkramāya tvā /
VSM, 15, 9.7 utkramo 'sy utkramāya tvā /
VSM, 15, 9.8 utkrāntir asy utkrāntyai tvā /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 1, 7.7 indrāya tveti madhyād vā /
VārGS, 1, 15.0 devas tvā savitotpunātv ityājyaṃ śrapayati //
VārGS, 1, 21.0 brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā yunajmi tveti ca yojayitvā //
VārGS, 1, 23.3 tvaṃ bhiṣagbheṣajasyāsi goptā tvayā prasūtā gām aśvaṃ pūruṣaṃ sanema /
VārGS, 1, 23.3 tvaṃ bhiṣagbheṣajasyāsi goptā tvayā prasūtā gām aśvaṃ pūruṣaṃ sanema /
VārGS, 1, 24.1 viśvā agne tvayā vayaṃ dhārā udanyā iva /
VārGS, 1, 30.2 anv id anumate tvam iti /
VārGS, 1, 31.1 tvaṃ no 'gne /
VārGS, 1, 31.2 sa tvaṃ no 'gne /
VārGS, 2, 4.1 agner abhyāhitasya parisamūḍhasya paristīrṇasya paścād ahate vāsasi kumāraṃ prākśirasam uttānaṃ saṃveśya palāśasya madhyamaṃ parṇaṃ praveṣṭya tenāsya karṇāv ājaped bhūs tvayi dadhānīti dakṣiṇe /
VārGS, 2, 4.2 bhuvas tvayi dadhānīti savye /
VārGS, 2, 4.3 svas tvayi dadhānīti dakṣiṇe /
VārGS, 2, 4.4 bhūr bhuvaḥ svas tvayi dadhānīti savye //
VārGS, 2, 6.1 yatra śete tadabhimṛśet veda te bhūmi hṛdayaṃ divi candramasi śritam /
VārGS, 3, 4.0 navanītena pāṇī pralipya somasya tvā dyumnenety enamabhimṛśet //
VārGS, 3, 9.0 viproṣitaḥ pratyetya putrasya mūrdhānaṃ trir ājighret paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
VārGS, 4, 14.1 mā te keśān anugād varca etattathā dhātā dadhātu te /
VārGS, 4, 14.1 mā te keśān anugād varca etattathā dhātā dadhātu te /
VārGS, 4, 14.2 tubhyamindro varuṇo bṛhaspatiḥ savitā varca ādadhuḥ /
VārGS, 4, 16.2 tena te vapāmyāyuṣe dīrghāyutvāya svastaye /
VārGS, 4, 16.5 tena te vapāmy āyuṣe dīrghāyutvāya suślokyāya suvarcase /
VārGS, 5, 7.4 sā mā samantam anuparyehi bhadre dhartāras te subhage mekhale mā riṣāma /
VārGS, 5, 8.0 upavītam asi yajñasya tvopavītenopavyayāmīti yajñopavītam //
VārGS, 5, 9.2 yāś cāgnā devīr antān abhito 'tanvata tāstvā devīr jarase saṃvyayantām /
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
VārGS, 5, 17.0 ehi brahmopehi brahma brahma tvā sa brahma santam upanayāmy aham asāv iti //
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 5, 20.1 mām evānvetu te mano māmevāpi tvam anvihi /
VārGS, 5, 20.1 mām evānvetu te mano māmevāpi tvam anvihi /
VārGS, 5, 20.2 agnau dhṛtamiva dīpyatāṃ hṛdayaṃ tava yan mayi /
VārGS, 5, 22.1 gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam /
VārGS, 5, 27.3 yathā tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsam /
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
VārGS, 7, 12.1 athainaṃ paridadīta agnaye tvā paridadāni /
VārGS, 7, 12.2 vāyave tvā paridadāni /
VārGS, 7, 12.3 sūryāya tvā paridadāni /
VārGS, 7, 12.4 prajāpataye tvā paridadānīti //
VārGS, 8, 2.2 apvā nāmāsi tasyāste joṣṭrīṃ gameyam /
VārGS, 8, 2.6 apvo nāmāsi tasya te joṣṭraṃ gameyam /
VārGS, 8, 3.7 tasyāste tasya te ity anuṣajet //
VārGS, 8, 3.7 tasyāste tasya te ity anuṣajet //
VārGS, 8, 5.2 ko vo yunaktīti ca //
VārGS, 8, 8.0 oṃ bhūr bhuvaḥ svar ity antam adhītya ko vo vimuñcatīti ca //
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 11, 8.0 mā tvadyoṣam ity anyataram adhastāt pādayor upakarṣati //
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
VārGS, 11, 21.2 yāṃ tvā devā vasavo 'nvajīviṣur ādityānāṃ svasāraṃ rudramātaram /
VārGS, 13, 2.2 rucyai tvāgniḥ saṃsṛjatu ruciṣyā pataye bhava /
VārGS, 13, 2.3 saubhāgyena tvā saṃsṛjatv iᄆā devī ghṛtapadīndrāṇy agnāyyaśvinī rāṭ /
VārGS, 14, 2.1 athaināṃ darbhaśulvena saṃnahyati saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
VārGS, 14, 2.1 athaināṃ darbhaśulvena saṃnahyati saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
VārGS, 14, 2.2 saṃ tvā nahyāmi prajayā dhanena saha saṃnaddhā sunuhi bhāgadheyam /
VārGS, 14, 10.6 tṛtīyo 'gniṣṭe patisturyo 'haṃ manuṣyajāḥ /
VārGS, 14, 12.2 tvā yathoktam /
VārGS, 14, 12.3 ākūtyai tvā svāhā /
VārGS, 14, 12.4 bhūtyai tvā svāhā /
VārGS, 14, 12.5 kāmāyai tvā svāhā /
VārGS, 14, 12.6 rakṣāyai tvā svāhā /
VārGS, 14, 12.7 samṛdhe tvā svāhā /
VārGS, 14, 12.8 samṛddhyai tvā svāhā /
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 14, 13.2 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
VārGS, 14, 13.3 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
VārGS, 14, 13.5 yāṃ tvā viśvasya bhūtasya prāg āyāmy asyā agrataḥ /
VārGS, 14, 13.8 sā tvam asy amo 'ham amo 'hamasmi sā tvam /
VārGS, 14, 13.8 sā tvam asy amo 'ham amo 'hamasmi sā tvam /
VārGS, 14, 13.9 dyaur ahaṃ pṛthivī tvaṃ bṛhad ahaṃ rathaṃtaraṃ tvam /
VārGS, 14, 13.9 dyaur ahaṃ pṛthivī tvaṃ bṛhad ahaṃ rathaṃtaraṃ tvam /
VārGS, 14, 13.10 reto 'ham asmi retodhṛk tvam /
VārGS, 14, 13.11 sāmāham asmi ṛktvaṃ mano 'hamasmi vāktvam /
VārGS, 14, 13.11 sāmāham asmi ṛktvaṃ mano 'hamasmi vāktvam /
VārGS, 14, 15.2 ātiṣṭhemam aśmānamaśmeva tvaṃ sthirā bhava /
VārGS, 14, 15.3 kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam /
VārGS, 14, 20.1 tubhyamagre paryaṇayaṃ sūryāṃ vahatunā saha /
VārGS, 14, 23.2 ekam iṣe viṣṇustvāṃ nayatu /
VārGS, 14, 23.9 viṣṇus tvāṃ nayatv iti dvitīyaprabhṛtyanuṣajet /
VārGS, 14, 23.10 sakhī saptapadī bhava sakhyaṃ te gameyaṃ sakhyātte mā riṣam iti saptama enāṃ prekṣamāṇāṃ samīkṣate //
VārGS, 14, 23.10 sakhī saptapadī bhava sakhyaṃ te gameyaṃ sakhyātte mā riṣam iti saptama enāṃ prekṣamāṇāṃ samīkṣate //
VārGS, 14, 24.1 pra tvā muñcātu varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
VārGS, 14, 24.1 pra tvā muñcātu varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
VārGS, 15, 22.1 cakram ivānaḍuhaḥ padaṃ māmevānvetu te manaḥ /
VārGS, 15, 26.0 athāsyāḥ savye 'ṃse pūṣā te granthiṃ grathnātv iti vāsaso granthiṃ kriyamāṇam anumantrayate //
VārGS, 16, 1.2 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso 'bhibhūtam /
VārGS, 16, 1.4 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūm ṛtviye nādhamānām /
VārGS, 16, 6.3 pumānagniśca vāyuśca pumāngarbhas tavodare /
VārGS, 16, 6.5 pumāṃsaṃ garbhaṃ jāyasva tvaṃ pumān anujāyatām /
VārGS, 16, 7.3 tvamaryamā bhavasi yatkanīnāṃ devaḥ svadhāvo guhyaṃ bibharṣi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 1, 1, 2, 22.1 pañcānāṃ tvā vātānām ityāntād anuvākasyājyagrahān //
VārŚS, 1, 1, 2, 23.1 yunajmi tveti ca paridhiṣu paridhīyamāneṣv āhavanīyam //
VārŚS, 1, 1, 3, 16.5 akṣito 'sy akṣityai tvā /
VārŚS, 1, 1, 3, 16.9 prajāpatir ahaṃ tvayā sākṣād ṛdhyāsam iti //
VārŚS, 1, 1, 4, 5.1 vi te muñcāmīti paridhiṣu prahriyamāṇeṣv āhavanīyam //
VārŚS, 1, 1, 4, 15.1 yadi pravaset samiṣṭayajuṣā saha juhuyāt prajāpater vibhān nāma lokas tasmai tvā dadhāni saha yajamāneneti //
VārŚS, 1, 1, 4, 20.2 yad apsu te sarasvati goṣv aśveṣu yad vasu /
VārŚS, 1, 1, 4, 21.1 samudraṃ vaḥ prahiṇomi svāṃ yonim abhigacchata /
VārŚS, 1, 1, 4, 21.2 ariṣṭā asmākaṃ vīrā mā parāseci mat payo mā mā hiṃsīs tvaṃ dhanam /
VārŚS, 1, 1, 4, 21.6 sa tvaṃ saniṃ suvimucā vimuñca dhehy asmāsu draviṇaṃ jātavedaḥ /
VārŚS, 1, 1, 4, 29.1 jyotiṣe tantave tvety antarvedy upaviśya ye devā yajñahana iti yajamānas trīn atimokṣān japati //
VārŚS, 1, 1, 4, 33.1 agne vratapate vratam acāriṣaṃ taṃ te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity āhavanīyam //
VārŚS, 1, 1, 4, 34.1 samrāḍ asi vratapā asi vratapatir asi vratam acāriṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity ādityam //
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 1, 5, 4.1 brāhmaudanasya prāśiṣyann odanasyādāyaudanena juhoty odanaudanasya tvā saṃjuhomi svāheti //
VārŚS, 1, 1, 5, 5.1 agne 'ṅgiro 'hutādyān mā pāhi sutrāmaṇis tvādadhānīti prāśnāti //
VārŚS, 1, 1, 5, 10.1 āmantrito 'paḥ praṇeṣyantam anujānāti bhūr bhuvaḥ svaḥ praṇaya yajñaṃ devatā vardhaya tvaṃ nākasya pṛṣṭhe svarge loke yajamāno 'stu /
VārŚS, 1, 1, 5, 12.1 devatā vardhaya tvam ity anuṣajet //
VārŚS, 1, 1, 5, 16.1 mārjite 'greṇāhavanīyaṃ prāśitram āhriyamāṇaṃ pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
VārŚS, 1, 1, 5, 18.1 prācīr apa utsicyācāmati satyena tvābhijigharmīti hṛdayadeśam abhimṛśati /
VārŚS, 1, 1, 5, 18.2 indrasya tvā jaṭhare dadhāmīti nābhideśam //
VārŚS, 1, 1, 5, 20.1 āhitām anuyājasamidham anumantrayate eṣā te agne samit tayā tvaṃ vardhasva cāpyāyasva vardhiṣīmahi ca vayam ā ca pyāyiṣīmahi ca svāheti //
VārŚS, 1, 1, 5, 20.1 āhitām anuyājasamidham anumantrayate eṣā te agne samit tayā tvaṃ vardhasva cāpyāyasva vardhiṣīmahi ca vayam ā ca pyāyiṣīmahi ca svāheti //
VārŚS, 1, 1, 6, 6.3 ṛṣvā ta indra sthavirasya bāhū upastheyāma śaraṇā bṛhantā /
VārŚS, 1, 2, 1, 3.1 iṣe tveti chittvā subhūtāyeti saṃnamati //
VārŚS, 1, 2, 1, 6.1 devo va ity ekaikāṃ saṃsparśayan gāḥ prakālayati //
VārŚS, 1, 2, 1, 8.2 rudrasya hetiḥ pari vo vṛṇaktu /
VārŚS, 1, 2, 1, 9.1 pūṣā vaḥ paraspā aditiḥ prertvarīpā indro vo 'dhyakṣo 'naṣṭāḥ punar eteti ca //
VārŚS, 1, 2, 1, 9.1 pūṣā vaḥ paraspā aditiḥ prertvarīpā indro vo 'dhyakṣo 'naṣṭāḥ punar eteti ca //
VārŚS, 1, 2, 1, 12.1 asidaṃ dātraṃ paścād gārhapatyasya sāvitreṇādatte 'śvaparaśuṃ vā devasya tvetiprabhṛtinādada ity antena //
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 1, 2, 1, 18.1 ācchettā te mā riṣam iti prabhūtaṃ lūtvā japati //
VārŚS, 1, 2, 1, 19.1 atas tvaṃ barhir ity ālavān abhimṛśati //
VārŚS, 1, 2, 1, 23.1 susaṃbhṛtā tvā saṃbharāmīti śulbe barhiḥ saṃbharati //
VārŚS, 1, 2, 1, 25.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
VārŚS, 1, 2, 1, 26.1 sa te mā sthād iti paścāt prāñcam upakarṣati //
VārŚS, 1, 2, 1, 27.1 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
VārŚS, 1, 2, 1, 27.1 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
VārŚS, 1, 2, 1, 27.3 ity ārabhyendrasya tvā bāhubhyām udyaccha ity udyacchati //
VārŚS, 1, 2, 1, 29.1 adityās tvā pṛṣṭhe sādayāmīti paścād āhavanīyasya paridhideśe 'nadhaḥ sādayitvā devaṃgamam ity upari nidadhāti //
VārŚS, 1, 2, 1, 32.1 yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn /
VārŚS, 1, 2, 1, 32.2 tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā /
VārŚS, 1, 2, 1, 33.2 devapuraś carasa ṛdhyāsaṃ tvety upari nidadhāti //
VārŚS, 1, 2, 2, 10.1 devo vaḥ savitotpunātv iti gāyatryā triḥ paccha utpūya devīr āpo 'greguva ity abhimantrya śundhadhvaṃ daivyāya karmaṇa iti pātrāṇi triḥ prokṣati //
VārŚS, 1, 2, 2, 16.1 poṣāya tveti vatsam avasṛjyamānam anumantrayate //
VārŚS, 1, 2, 2, 17.1 ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantv iti saṃgacchamānām //
VārŚS, 1, 2, 2, 19.1 ūrjasvatīr ghṛtavatpinvamānā jīvā jīvantīr upa vaḥ sademety upasannam //
VārŚS, 1, 2, 2, 30.1 vartma kurvann udag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā te yajñapatī riṣad iti //
VārŚS, 1, 2, 2, 32.1 indrāya tvā bhāgaṃ somenātanacmīty ātanakti /
VārŚS, 1, 2, 2, 33.2 tasyāḥ piṇḍaṃ pratinayaty adas tamasi viṣṇave tveti //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 17.1 ye cātra tvām anu tebhyaḥ svadhety anuṣajet //
VārŚS, 1, 2, 3, 18.1 etat te 'muṣya pitar etat te 'muṣya pitāmahaitat te 'muṣya prapitāmaheti pravasati yajamāne 'dhvaryuḥ //
VārŚS, 1, 2, 3, 18.1 etat te 'muṣya pitar etat te 'muṣya pitāmahaitat te 'muṣya prapitāmaheti pravasati yajamāne 'dhvaryuḥ //
VārŚS, 1, 2, 3, 18.1 etat te 'muṣya pitar etat te 'muṣya pitāmahaitat te 'muṣya prapitāmaheti pravasati yajamāne 'dhvaryuḥ //
VārŚS, 1, 2, 3, 25.1 barhiṣi lepaṃ nimārṣṭi yātra pitaraḥ svadhā tayā yūyaṃ yathābhāgaṃ mādayadhvam iti //
VārŚS, 1, 2, 3, 27.1 eṣā yuṣmākaṃ pitara ity ūrṇāṃ daśāṃ vā nyasyati /
VārŚS, 1, 2, 3, 29.1 tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave /
VārŚS, 1, 2, 3, 29.2 namo vaḥ pitara iṣe /
VārŚS, 1, 2, 3, 29.3 namo vaḥ pitara ūrje /
VārŚS, 1, 2, 3, 29.4 namo vaḥ pitaraḥ śuṣmāya /
VārŚS, 1, 2, 3, 29.5 namo vaḥ pitaro rasāya /
VārŚS, 1, 2, 3, 29.6 namo vaḥ pitaro balāya /
VārŚS, 1, 2, 3, 29.7 namo vaḥ pitaro yajjīvaṃ tasmai /
VārŚS, 1, 2, 3, 29.8 namo vaḥ pitaro yad ghoraṃ tasmai /
VārŚS, 1, 2, 3, 29.9 svadhā vaḥ pitaro namo namo vaḥ pitaraḥ /
VārŚS, 1, 2, 3, 29.9 svadhā vaḥ pitaro namo namo vaḥ pitaraḥ /
VārŚS, 1, 2, 3, 29.10 ye 'tra pitaraḥ pretā yuṣmāṃs te 'nu ya iha pitaro jīvā asmāṃs te 'nu /
VārŚS, 1, 2, 3, 29.11 ye 'tra pitaraḥ pretā yūyaṃ teṣāṃ vasiṣṭhā bhūyāstha ya iha pitaro jīvā ahaṃ teṣāṃ vasiṣṭho bhūyāsam iti //
VārŚS, 1, 2, 3, 31.1 prajāpate na tvad ity uttiṣṭhati //
VārŚS, 1, 2, 3, 34.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
VārŚS, 1, 2, 3, 35.1 prāpyā te agna idhīmahīti gārhapatyam upatiṣṭhate //
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 2, 4, 8.2 yad vo revatī revatyaṃ yad vo haviṣyā haviṣyam /
VārŚS, 1, 2, 4, 8.2 yad vo revatī revatyaṃ yad vo haviṣyā haviṣyam /
VārŚS, 1, 2, 4, 8.3 yad va ojo yac ca nṛmṇaṃ taṃ va ūrmiṃ madhumantaṃ devayajyāyai juṣṭaṃ gṛhṇāmi /
VārŚS, 1, 2, 4, 8.3 yad va ojo yac ca nṛmṇaṃ taṃ va ūrmiṃ madhumantaṃ devayajyāyai juṣṭaṃ gṛhṇāmi /
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
VārŚS, 1, 2, 4, 9.2 kasmai vaḥ praṇayati tasmai vaḥ praṇayatu /
VārŚS, 1, 2, 4, 9.2 kasmai vaḥ praṇayati tasmai vaḥ praṇayatu /
VārŚS, 1, 2, 4, 9.3 bṛhaspatir vaḥ praṇayatu /
VārŚS, 1, 2, 4, 9.4 poṣāya tveti //
VārŚS, 1, 2, 4, 10.1 uttarata āhavanīyasya sphyenoddhatya sādayati ko vo yunakti sa vo yunaktu /
VārŚS, 1, 2, 4, 10.1 uttarata āhavanīyasya sphyenoddhatya sādayati ko vo yunakti sa vo yunaktu /
VārŚS, 1, 2, 4, 10.2 kasmai vo yunakti tasmai vo yunaktu /
VārŚS, 1, 2, 4, 10.2 kasmai vo yunakti tasmai vo yunaktu /
VārŚS, 1, 2, 4, 10.3 bṛhaspatir vo yunaktu /
VārŚS, 1, 2, 4, 27.1 mitrasya vaś cakṣuṣā prekṣa iti haviṣyān prekṣate //
VārŚS, 1, 2, 4, 28.1 agnihotrahavaṇyām avadhāya muṣṭinā nirvapaty agnihotrahavaṇyāḥ śūrpe devasya va ity agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 2, 4, 28.1 agnihotrahavaṇyām avadhāya muṣṭinā nirvapaty agnihotrahavaṇyāḥ śūrpe devasya va ity agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 2, 4, 28.1 agnihotrahavaṇyām avadhāya muṣṭinā nirvapaty agnihotrahavaṇyāḥ śūrpe devasya va ity agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 2, 4, 30.1 gopīthāya tvā rakṣāyai tvā nārātyā iti niruptān //
VārŚS, 1, 2, 4, 30.1 gopīthāya tvā rakṣāyai tvā nārātyā iti niruptān //
VārŚS, 1, 2, 4, 36.2 adityāstvopasthe sādayāmīti paścād gārhapatyasya sādayati //
VārŚS, 1, 2, 4, 38.1 anirmṛṣṭāyām agnihotrahavaṇyāṃ prokṣaṇīṃ saṃskṛtya haviṣyaṃ prokṣaty anabhiprokṣann agnim agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 2, 4, 38.1 anirmṛṣṭāyām agnihotrahavaṇyāṃ prokṣaṇīṃ saṃskṛtya haviṣyaṃ prokṣaty anabhiprokṣann agnim agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 2, 4, 39.1 pātrāṇi ca yad vo 'śuddha ālebha iti trir uttānāni paryāvartya //
VārŚS, 1, 2, 4, 41.1 adityās tvag asi prati tvādityās tvag vettv iti //
VārŚS, 1, 2, 4, 54.1 prati tvā varṣavṛddhaṃ vettv ity udvapati //
VārŚS, 1, 2, 4, 58.1 apaḥ spṛṣṭvā vivinakti devo vaḥ savitā vivinaktu suvicā vivicyadhvam iti //
VārŚS, 1, 2, 4, 62.1 dhiṣaṇāsi pārvatī prati tvā pārvatī vettv ity upalām //
VārŚS, 1, 2, 4, 65.1 prāṇāya tveti prācīm upalāṃ prakarṣaty apānāya tveti pratīcīṃ vyānāya tveti madhye vyavadhārayati //
VārŚS, 1, 2, 4, 65.1 prāṇāya tveti prācīm upalāṃ prakarṣaty apānāya tveti pratīcīṃ vyānāya tveti madhye vyavadhārayati //
VārŚS, 1, 2, 4, 65.1 prāṇāya tveti prācīm upalāṃ prakarṣaty apānāya tveti pratīcīṃ vyānāya tveti madhye vyavadhārayati //
VārŚS, 1, 2, 4, 67.1 mitrasya vaś cakṣuṣāvekṣa iti piṣṭāny avekṣate //
VārŚS, 1, 2, 4, 68.1 devo vaḥ savitā hiraṇyapāṇir upagṛhṇātv ity avaśīryamāṇāny upagṛhṇāti //
VārŚS, 1, 3, 1, 11.1 udvāsya prātardohaṃ piṣṭāni saṃvapati niṣṭapyopavātāyāṃ pātryāṃ pavitre avadhāya vāgyato devasya va ity agnaye juṣṭān saṃvapāmy amuṣmai vo juṣṭān iti yathādevataṃ trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 3, 1, 11.1 udvāsya prātardohaṃ piṣṭāni saṃvapati niṣṭapyopavātāyāṃ pātryāṃ pavitre avadhāya vāgyato devasya va ity agnaye juṣṭān saṃvapāmy amuṣmai vo juṣṭān iti yathādevataṃ trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 3, 1, 17.1 makhasya śiro 'sīti piṇḍam abhimantrya pūṣā vāṃ viśvavedā vibhajatu yathābhāgaṃ vyāvartethām iti samau karoti //
VārŚS, 1, 3, 1, 22.1 saṃ te tanvā tanvaḥ pṛcyantām ity avikṣārayan lepena parimārṣṭi //
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 1, 34.1 varṣatu te parjanya iti vedim avekṣate //
VārŚS, 1, 3, 1, 37.1 idaṃ tasmai harmyaṃ karomi yo vo devāś carati brahmacaryam /
VārŚS, 1, 3, 1, 39.1 mā vaḥ śivā oṣadhaya iti dvitīyam //
VārŚS, 1, 3, 1, 40.1 drapsas ta iti tṛtīyam //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 2, 14.1 āyuḥ prāṇam iti sarvataḥ sruvam agneṣ ṭvā tejiṣṭhasya tejasā niṣṭapāmīti saṃmārgaṃ niṣṭapati //
VārŚS, 1, 3, 2, 19.2 patnīlokaṃ ca patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
VārŚS, 1, 3, 2, 19.2 patnīlokaṃ ca patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
VārŚS, 1, 3, 2, 20.1 suprajasas tvā vayaṃ supatnīr upasedima /
VārŚS, 1, 3, 2, 22.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
VārŚS, 1, 3, 2, 23.1 sa te mā syād iti dakṣiṇato granthim abhyūhati //
VārŚS, 1, 3, 2, 25.1 tad anvārabhyābhisaṃmīlyāvekṣate adabdhena tvā cakṣuṣāvekṣe rāyaspoṣāya suprajāstvāya /
VārŚS, 1, 3, 2, 29.1 agneṣ ṭe haro mā vinaid ity āhavanīye 'dhiśrityottarataḥ prokṣaṇīnāṃ sphyasya vartman sādayati //
VārŚS, 1, 3, 3, 1.2 devīr āpaḥ śuddhā yūyam iti ca //
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya vā prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 3, 3, 15.1 avakṛṣyāgrataram idhmād ūrdhve samidhāv ādadhāti nityahotāraṃ tveti /
VārŚS, 1, 3, 3, 16.1 sūryas tvā raśmibhir ity āhavanīyam upasthāya purastād apracchinnaprāntau darbhāv anantargarbhāv udagagrau barhiṣi vitanoti viśvajanasya vidhṛtī stha iti //
VārŚS, 1, 3, 3, 24.1 syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśevaṃ kalpayāmīti pātryām upastīryābhighārya havīṃṣy udvāsayati /
VārŚS, 1, 3, 3, 25.1 surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye tvā juṣṭam abhighārayāmīty āgneyam abhighārayati yathādevatam uttaram //
VārŚS, 1, 3, 3, 25.1 surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye tvā juṣṭam abhighārayāmīty āgneyam abhighārayati yathādevatam uttaram //
VārŚS, 1, 3, 3, 29.2 yas ta ātmā paśuṣu praviṣṭo devānāṃ veṣṭām anu yo vicaṣṭe /
VārŚS, 1, 3, 4, 5.2 ṛte sphyād agnim idhmasaṃnahanaiḥ saṃmārṣṭy ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ vājaṃ jeṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi /
VārŚS, 1, 3, 4, 5.2 ṛte sphyād agnim idhmasaṃnahanaiḥ saṃmārṣṭy ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ vājaṃ jeṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi /
VārŚS, 1, 3, 4, 7.1 juhvety agniṣ ṭvā hvayati devān yakṣyāvo devayajyayā iti juhūm ādatte /
VārŚS, 1, 3, 4, 7.2 upabhṛd ehi devas tvā savitā hvayati devān yakṣyāvo devayajyayā ity upabhṛtam //
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
VārŚS, 1, 3, 5, 17.3 paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāhā /
VārŚS, 1, 3, 6, 7.1 pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati //
VārŚS, 1, 3, 6, 16.3 punar me aśvinā yuvaṃ cakṣur ādhattam akṣyoḥ /
VārŚS, 1, 3, 6, 19.2 taṃ ta etam anu joṣaṃ bharāmi ned eṣa yuṣmad apacetayātai /
VārŚS, 1, 3, 6, 19.2 taṃ ta etam anu joṣaṃ bharāmi ned eṣa yuṣmad apacetayātai /
VārŚS, 1, 3, 6, 22.1 agner vo 'pannagṛhasya sadasi sādayāmīti havirdhānaṃ ca kastambhadeśe srucau sādayati //
VārŚS, 1, 3, 7, 7.3 yad vāṃ pariviṣṭaṃ yad agnau tasya kᄆptyai dampatī anusaṃrabhethāṃ svāhā /
VārŚS, 1, 3, 7, 20.19 tvaṃ no agne /
VārŚS, 1, 3, 7, 20.20 sa tvaṃ no agne /
VārŚS, 1, 3, 7, 20.28 sarvaṃ tad agne kalpaya tvaṃ hi vettha yathāyathaṃ svāhā /
VārŚS, 1, 4, 1, 10.1 śeṣe tisraḥ samidhaḥ prādeśamātrīr udgṛhyādadhāti caitryasyāśvatthasya hariṇīḥ sahapalāśāḥ stibigavatīḥ pra vo vājā abhidyava iti gāyatrībhir brāhmaṇasya /
VārŚS, 1, 4, 1, 10.2 ā tvā jigharmi /
VārŚS, 1, 4, 1, 10.4 yas te adyeti rājanyasya /
VārŚS, 1, 4, 1, 10.5 sapta te agne /
VārŚS, 1, 4, 1, 18.1 ayaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati /
VārŚS, 1, 4, 2, 8.4 saṃ vaḥ sṛjāmi hṛdayāni vaḥ /
VārŚS, 1, 4, 2, 8.4 saṃ vaḥ sṛjāmi hṛdayāni vaḥ /
VārŚS, 1, 4, 2, 8.5 ātmā vo astu saṃpriyaḥ saṃpriyās tanvo mama /
VārŚS, 1, 4, 2, 14.1 jātam abhiprāṇiti prajāpates tvā prāṇenābhiprāṇimi pūṣṇaḥ poṣeṇeti //
VārŚS, 1, 4, 3, 1.1 yat pṛthivyā anāmṛtaṃ saṃbabhūva tve sacā /
VārŚS, 1, 4, 3, 1.3 itiprabhṛtinā tena rucā rucam aśīthā ityantena bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhānīty āṅgiraso brāhmaṇa ādadhīta /
VārŚS, 1, 4, 3, 1.4 bhṛgūṇāṃ tveti bhārgavo bhṛgvaṅgirasāṃ tveti bhārgavāṅgirasa ādityānāṃ tvā devānām ity anye /
VārŚS, 1, 4, 3, 1.4 bhṛgūṇāṃ tveti bhārgavo bhṛgvaṅgirasāṃ tveti bhārgavāṅgirasa ādityānāṃ tvā devānām ity anye /
VārŚS, 1, 4, 3, 1.4 bhṛgūṇāṃ tveti bhārgavo bhṛgvaṅgirasāṃ tveti bhārgavāṅgirasa ādityānāṃ tvā devānām ity anye /
VārŚS, 1, 4, 3, 1.5 agneṣ ṭvā devasyeti ca /
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 7.2 yad antarikṣasyānāmṛtaṃ saṃbabhūva tve sacā /
VārŚS, 1, 4, 3, 9.1 ojase balāya tvety agnim udyacchati //
VārŚS, 1, 4, 3, 22.2 yad divo 'nāmṛtaṃ saṃbabhūva tve sacā /
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 1, 4, 3, 26.1 tveṣas te dhūma ṛṇvatīty etasyāṃ sāma gāyeti brūyād dhūme //
VārŚS, 1, 4, 4, 2.1 āhavanīye nānāvṛkṣīyāḥ samidha ādadhāti tāṃ savitur vareṇyasyeti śamīmayīṃ vidhema ta iti vaikaṅkatīṃ preddho agna ity audumbarīm //
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 4, 4, 6.1 kṣuc ca sediś ca snihitiś ca sadānvā cānāmatiś cānāhutiś ca nirṛtir etās te agne tanvo vartimatīs tās taṃ gacchantu yaṃ dviṣma iti dveṣyaṃ manasā dhyāyan yajamāno japati //
VārŚS, 1, 4, 4, 7.1 caturgṛhītam ājyaṃ pūrṇāhutim agreṇāhavanīyaṃ gatvodaṅṅ āvṛtya sapta te agna iti juhoti //
VārŚS, 1, 4, 4, 31.1 phalīkṛtānāṃ pūṣā va iti caravyāṃs taṇḍulān āvapati //
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 1, 3.2 yā te agne utsīdataḥ pāvakāpsu priyā tanūs tayā sahāntarikṣam āroha traiṣṭubhena ca chandasā /
VārŚS, 1, 5, 1, 3.3 yā te agne utsīdataḥ sūrye śuciḥ priyā tanūs tayā saha divam āroha jāgatena ca chandaseti //
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
VārŚS, 1, 5, 1, 9.2 punas tvādityā ity āhavanīyam //
VārŚS, 1, 5, 2, 3.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīty uddharati //
VārŚS, 1, 5, 2, 3.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīty uddharati //
VārŚS, 1, 5, 2, 15.1 agnīn paristīrya yajamānāhṛtaṃ mahāntam idhmam upasamādhāya paryukṣed ṛtasatyābhyāṃ tvā paryukṣāmīti sāyaṃ satyaṛtābhyāṃ tvā paryukṣāmīti prātaḥ //
VārŚS, 1, 5, 2, 15.1 agnīn paristīrya yajamānāhṛtaṃ mahāntam idhmam upasamādhāya paryukṣed ṛtasatyābhyāṃ tvā paryukṣāmīti sāyaṃ satyaṛtābhyāṃ tvā paryukṣāmīti prātaḥ //
VārŚS, 1, 5, 2, 16.1 saṃtatām udakadhārāṃ srāvayati gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtataye nayāmīti //
VārŚS, 1, 5, 2, 19.1 haras te mā vinaiṣam iti sruveṇodabinduṃ pratinayati dadhyājyayoḥ //
VārŚS, 1, 5, 2, 22.1 agnaye ca tvā pṛthivyai connayāmi /
VārŚS, 1, 5, 2, 22.2 vāyave ca tvāntarikṣāya connayāmi /
VārŚS, 1, 5, 2, 22.3 sūryāya ca tvā dive connayāmi /
VārŚS, 1, 5, 2, 22.4 adbhyaś ca tvauṣadhībhyaś connayāmīti catur unnayati //
VārŚS, 1, 5, 2, 31.1 vāyave tvety udyacchati //
VārŚS, 1, 5, 2, 33.1 eṣā te agne samid ity āhavanīye prādeśamātrīṃ pālāśīṃ samidham ādadhāti //
VārŚS, 1, 5, 2, 35.1 iṣe tvety avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tvety ūrdhvaṃ prātaḥ //
VārŚS, 1, 5, 2, 35.1 iṣe tvety avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tvety ūrdhvaṃ prātaḥ //
VārŚS, 1, 5, 2, 37.1 oṣadhībhyas tveti darbheṣu lepaṃ nimārṣṭi //
VārŚS, 1, 5, 4, 8.1 citrāvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīyeti trir japati /
VārŚS, 1, 5, 4, 8.1 citrāvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīyeti trir japati /
VārŚS, 1, 5, 4, 8.2 prātarupasthāne cāmbhaḥ sthāmbho vo bhakṣīyeti gṛhān upatiṣṭhate //
VārŚS, 1, 5, 4, 11.1 upa tvāgne dive diva iti gārhapatyam /
VārŚS, 1, 5, 4, 12.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān paśūn abhivīkṣate //
VārŚS, 1, 5, 4, 17.1 jyotiṣe tantave tvety antarvedy upaviśyāhavanīye 'bhyādhāya vṛṣṭir asi vṛśca me pāpmānam ity apa upaspṛśet //
VārŚS, 1, 5, 4, 19.1 apāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa iti prāgudañcam udakāñjalim utsicya pratiṣiktā arātaya iti triḥ pratyukṣati //
VārŚS, 1, 5, 4, 20.1 kālāya vām iti pāṇī prakṣālyedam ahaṃ duradmanyāṃ niṣplāvayāmīty ācamya niṣṭhīvati //
VārŚS, 1, 5, 4, 25.1 asau svasti te 'stvasau svasti te 'stviti nāmagrāhaṃ putrān anvātayate //
VārŚS, 1, 5, 4, 25.1 asau svasti te 'stvasau svasti te 'stviti nāmagrāhaṃ putrān anvātayate //
VārŚS, 1, 5, 4, 28.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 5, 4, 29.2 tat tvaṃ bibhṛhi punar ā mamaitos tanvāham agne bibharāṇi nāma /
VārŚS, 1, 5, 4, 36.2 agne mā te prativeśā riṣāma /
VārŚS, 1, 5, 4, 37.1 imān me mitrāvaruṇau gṛhān ajugupataṃ yuvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 5, 4, 38.1 mama ca nāma tava ca jātavedo vāsasī iva vivasānau carāvaḥ /
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 1, 5, 4, 44.1 yady araṇyor nāśam āśaṅketa sakṣehi yā te yajñiyā tanūs tayehy ārohety ātmani vihāraṃ samāropayati //
VārŚS, 1, 5, 5, 8.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
VārŚS, 1, 5, 5, 8.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
VārŚS, 1, 6, 1, 8.0 aty anyān agām ity abhimantrya viṣṇave tvety ājyena paryanakti //
VārŚS, 1, 6, 1, 12.0 yaṃ tvām ayaṃ svadhitir iti prāñcaṃ prahāpayati //
VārŚS, 1, 6, 1, 22.0 agne aṅgira ity avadāya vasavas tvā harantv iti harati //
VārŚS, 1, 6, 1, 31.0 prokṣaṇīḥ saṃskṛtyottaravediṃ prokṣati indra ghoṣās tveti paryāyair anuparikrāman //
VārŚS, 1, 6, 1, 34.0 bhūtebhyas tveti trir udīcīṃ srucam uddiśati //
VārŚS, 1, 6, 2, 1.1 yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yaḥ sann aparo bhavati /
VārŚS, 1, 6, 2, 4.2 yajñaḥ pratyaṣṭhāt sumatiḥ sumedhā ā tvā vasūni purodhārhanti /
VārŚS, 1, 6, 3, 1.1 yat te śociḥ parāvadhīt takṣā hastena vāsyā /
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 3, 3.1 pitṛṣadanaṃ tveti darbhair avastṛṇāti //
VārŚS, 1, 6, 3, 8.1 devas tvā savitā madhvānaktv iti yūpāgram anakti /
VārŚS, 1, 6, 3, 12.1 tā te dhāmānīty avadadhāti //
VārŚS, 1, 6, 3, 16.1 brahmavaniṃ tveti pāṃsubhiḥ parivapati //
VārŚS, 1, 6, 4, 1.3 imaṃ paśuṃ paśupate te 'dya badhnāmy agne salilasya madhye /
VārŚS, 1, 6, 4, 2.1 iṣe tveti darbhāv ādatte //
VārŚS, 1, 6, 4, 5.1 pratyañcaṃ paśum anumārṣṭi amuṣmai tvā juṣṭam iti yathādevatam //
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 1, 6, 4, 16.1 prokṣaṇīḥ saṃskṛtya paśuṃ prokṣati adbhyas tvauṣadhībhya iti //
VārŚS, 1, 6, 4, 17.1 anu tvā mātā manyatām ity abhimantryāpāṃ perur asīti pāyayati //
VārŚS, 1, 6, 4, 19.1 sraucam āghārya dhruvāṃ samajya paśuṃ samanakti saṃ te vāyur iti prāṇadeśaṃ saṃ yajatrair aṅgānīti kakubdeśaṃ saṃ yajñapatir āśiṣeti bhasaddeśam //
VārŚS, 1, 6, 5, 10.2 śatena pāśair varuṇābhidhehi mā te mocy anṛtavāṅ nṛcakṣaḥ /
VārŚS, 1, 6, 5, 11.1 namas ta ātāneti patny ādityam upatiṣṭhate //
VārŚS, 1, 6, 5, 16.2 yat te krūraṃ yad āsthitam iti pūrvaś cānuṣajet //
VārŚS, 1, 6, 5, 22.1 lohitāktaṃ pratyagdakṣiṇā nirasyati pṛthivyai tvā rakṣasāṃ bhāgo 'sīti //
VārŚS, 1, 6, 5, 24.1 apaḥ spṛṣṭveṣe tveti vapām utkhidati //
VārŚS, 1, 6, 5, 25.1 ūrje tveti taniṣṭha ekaśṛṅgayopatṛṇatti //
VārŚS, 1, 6, 6, 1.1 tvām u te dadhire devayanto havyavāhaṃ śṛtaṃ kartāram uta yajñiyaṃ ca /
VārŚS, 1, 6, 6, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
VārŚS, 1, 6, 7, 8.1 prayutā dveṣāṃsīti pārśvenāpas tvā samariṇvann iti gṛhītvā pārśvenāpidadhāti //
VārŚS, 1, 6, 7, 25.1 oṣadhībhyas tveti darbheṣu nimārṣṭi //
VārŚS, 1, 6, 7, 28.1 ekādaśabhiḥ pracarya svaruṃ juhvāṃ trir upariṣṭāt trir adhastād aktvā dadhāti divaṃ te dhūmo gacchatv iti //
VārŚS, 1, 7, 4, 26.1 uśantas tvā havāmaha ity ekā sāmidhenī //
VārŚS, 1, 7, 4, 50.1 atra pitaro mādayadhvam ity uktvā paretya susaṃdṛśaṃ tvā vayam ity āhavanīyam upatiṣṭhante //
VārŚS, 1, 7, 4, 51.1 yojā nv indra te harom iti praṇavena tāmyante //
VārŚS, 1, 7, 4, 62.1 ākhuṃ te rudra paśuṃ karomīty ākhukirau puroḍāśam ekam upavapati //
VārŚS, 1, 7, 4, 63.1 ekolmukaṃ catuṣpatha upasamādhāya puroḍāśānāṃ sakṛt sakṛt samavadāyāraṇyena palāśaparṇena madhyamena juhoty eṣa te rudra bhāga iti //
VārŚS, 1, 7, 4, 74.1 mūta upanahya vṛkṣa āsajati rudraiṣa te bhāga ity ubhayataḥ //
VārŚS, 2, 1, 1, 6.1 yuñjāthāṃ rāsabhaṃ yuvam ity uttaraṃ gardabham //
VārŚS, 2, 1, 1, 13.1 dyaus te pṛṣṭham ity aśvasya pṛṣṭham abhimṛśati //
VārŚS, 2, 1, 1, 15.1 ā tvā jigharmīti pade hiraṇyaṃ nidhāyābhijuhoti //
VārŚS, 2, 1, 1, 17.1 devasya tveti khanati //
VārŚS, 2, 1, 1, 24.1 ayaṃ te yonir ṛtviya iti saṃbhṛtam abhimṛśyāpo devīr iti sphyena khanati //
VārŚS, 2, 1, 1, 32.2 vi te muñcāmīti ca //
VārŚS, 2, 1, 1, 36.1 makhasya śiro 'sīti piṇḍam abhimantrya vasavas tvā kṛṇvantv iti tryuddhiṃ caturaśrāṃ karoti //
VārŚS, 2, 1, 1, 38.1 aśrīṇāṃ rāsnāyāś ca samavāye stanau kṛtvāditiṣ ṭe bilaṃ gṛbhṇātv iti dvāraṃ karoti //
VārŚS, 2, 1, 1, 41.1 śuṣkām ukhāṃ vasavas tvā dhūpayantv ity aśvaśakena gārhapatye dhūpayati //
VārŚS, 2, 1, 1, 42.1 aditiṣ ṭveti gartaṃ khātvā devānāṃ tvā patnīr ity avadadhāti //
VārŚS, 2, 1, 1, 42.1 aditiṣ ṭveti gartaṃ khātvā devānāṃ tvā patnīr ity avadadhāti //
VārŚS, 2, 1, 1, 43.1 tūṣṇīm ukhāṃ pacanena paryukṣya dhiṣaṇā tvā devīty agninā saminddhe //
VārŚS, 2, 1, 1, 44.1 gnās tvā devīr iti pacyamānām anumantrayate /
VārŚS, 2, 1, 1, 44.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti ca //
VārŚS, 2, 1, 1, 46.1 devas tvā savitodvapatv iti pakvām udvapati //
VārŚS, 2, 1, 1, 48.1 mitraitāṃ ta ity abhimantrya vasavas tvāchṛndantv ity ajakṣīreṇācchṛṇatti catuḥ //
VārŚS, 2, 1, 1, 48.1 mitraitāṃ ta ity abhimantrya vasavas tvāchṛndantv ity ajakṣīreṇācchṛṇatti catuḥ //
VārŚS, 2, 1, 1, 52.1 ayaṃ yo 'si yasya ta idaṃ śira etena tvaṃ śīrṣaṇvānedhi /
VārŚS, 2, 1, 1, 52.1 ayaṃ yo 'si yasya ta idaṃ śira etena tvaṃ śīrṣaṇvānedhi /
VārŚS, 2, 1, 2, 7.1 ekādaśa nityā upem asṛkṣīti tisraḥ samās tvāgna iti daśa //
VārŚS, 2, 1, 2, 9.1 rāye agne mahe tvā dānāya samidhīmahi /
VārŚS, 2, 1, 3, 12.1 ā tvāhārṣam ity āvṛtya japati //
VārŚS, 2, 1, 3, 26.1 ud u tvā viśve devā ity agnim udyacchati //
VārŚS, 2, 1, 4, 12.2 ayaṃ te yonir ṛtviya iti dve samīcī purastāc cid asi tayā devatayāṅgirasvad dhruvā sīdeti //
VārŚS, 2, 1, 4, 25.1 yaṃ te devīti śikyam adhivapati //
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
VārŚS, 2, 1, 5, 20.1 vajraṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulā pṛthūni /
VārŚS, 2, 1, 5, 20.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhata tam /
VārŚS, 2, 1, 5, 20.5 pari vājapatir iti pariśritam abhimantryāgne tava śravo vaya iti sikatā nivapati //
VārŚS, 2, 1, 5, 21.2 saṃ te payāṃsīti vyūhati //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 1, 6, 23.0 yās te agna ārdrā yonaya iti kulāyinīm //
VārŚS, 2, 1, 6, 25.0 yās te agne sūrye ruca iti vāmabhṛtaṃ hiraṇyaśakalāv adhyūhya //
VārŚS, 2, 1, 6, 31.0 bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
VārŚS, 2, 1, 7, 1.1 yac ciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
VārŚS, 2, 1, 7, 2.1 ukhāṃ sikatābhiḥ pūrayati dadhnā madhunā ghṛtena vā agne yukṣvā hi ye tava /
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 14.1 uttaram aṃsaṃ svayamātṛṇṇāyāntareṇa saṃcared aṃsaśirāṃsi tvaṃ yaviṣṭheti saṃvatsarīṃ japati //
VārŚS, 2, 1, 7, 16.1 apāṃ tvemant sādayāmīti pañcadaśāpasyāḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 1, 8, 2.1 prācyā tvā diśā sādayāmīti pañcātmeṣṭakā ekaikāṃ lokeṣu //
VārŚS, 2, 1, 8, 4.1 tisro gāyatrīḥ purastād āyāhi suṣumā hi ta iti //
VārŚS, 2, 1, 8, 5.2 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
VārŚS, 2, 1, 8, 5.5 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe /
VārŚS, 2, 1, 8, 7.1 tvām agne vṛṣabhaṃ cekitānaṃ punaryuvānaṃ janayann upāgām /
VārŚS, 2, 1, 8, 13.1 yā te iṣur iti sarvatrānuṣajet //
VārŚS, 2, 1, 8, 16.6 tvām arthasya haviṣaḥ samānamittvāṃ maho vṛṇate nānyaṃ tvat /
VārŚS, 2, 1, 8, 16.6 tvām arthasya haviṣaḥ samānamittvāṃ maho vṛṇate nānyaṃ tvat /
VārŚS, 2, 1, 8, 16.6 tvām arthasya haviṣaḥ samānamittvāṃ maho vṛṇate nānyaṃ tvat /
VārŚS, 2, 1, 8, 16.7 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
VārŚS, 2, 2, 1, 8.1 indrāgnī avyathamānām iti svayamātṛṇṇām abhimantrya viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe /
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 1, 27.1 tapo yonir ity aṣṭau ṛcā tvā chandasā sādayāmīti ca //
VārŚS, 2, 2, 1, 28.1 dūtaṃ vo viśvavedasam iti pañca //
VārŚS, 2, 2, 2, 1.6 vanemā te abhiṣṭibhiḥ /
VārŚS, 2, 2, 2, 4.1 tvaṃ no agne /
VārŚS, 2, 2, 2, 4.2 sa tvaṃ no agne /
VārŚS, 2, 2, 2, 4.3 taṃ tvā śociṣṭha dīdivaḥ /
VārŚS, 2, 2, 2, 5.1 retaḥsicam upadhāya parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
VārŚS, 2, 2, 2, 11.1 ṛce tvā /
VārŚS, 2, 2, 2, 11.2 ruce tvā /
VārŚS, 2, 2, 2, 11.3 dyute tvā /
VārŚS, 2, 2, 2, 11.4 bhāse tvā /
VārŚS, 2, 2, 2, 11.5 jyotiṣe tveti pañcabhir ghṛtapiṇḍān //
VārŚS, 2, 2, 2, 17.1 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm iti svayamātṛṇṇām adhvaryuḥ prothadaśva iti vikarṇīṃ śarkarāṃ pratiprasthātā yugapad upadhattaḥ //
VārŚS, 2, 2, 2, 24.1 sāhasro 'si sahasrāya tvety anuṣajet //
VārŚS, 2, 2, 3, 1.1 vasavas tvā rudraiḥ paścāt pāntv iti ghṛtena prokṣati purastāt pratyaṅmukhas tiṣṭhann uttaraiḥ paryāyair anukrāman //
VārŚS, 2, 2, 3, 2.1 nitānas tvā māruto marudbhir uttarataḥ pātu /
VārŚS, 2, 2, 3, 2.2 ādityās tvā purastād viśvair devaiḥ pāntu /
VārŚS, 2, 2, 3, 2.3 pitaras tvā yamarājānaḥ pitṛbhir dakṣiṇataḥ pāntu /
VārŚS, 2, 2, 3, 2.4 devendras tvendrajyeṣṭhā varuṇarājāno 'dhastāc copariṣṭāc ca pāntu /
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 17.1 avakāṃ vetasaśākhāṃ maṇḍūkam iti vaṃśe prabadhya samudrasya tvāvakayeti saptabhir agniṃ parikarṣati //
VārŚS, 2, 2, 3, 20.1 kṛṣṇājinasyopānahau pratimucya namas te harasa ity ārohati //
VārŚS, 2, 2, 4, 12.1 devasya tveti bṛhaspatim iti brāhmaṇam indram iti rājanyaṃ bhavam iti vaiśyam //
VārŚS, 2, 2, 5, 1.1 śvo bhūte paridhīn paridhāyāgniṃ yunajmīti dakṣiṇaṃ pakṣam abhimṛśatīmau te pakṣāv ity uttaram indur dakṣa ity ātmānam //
VārŚS, 2, 2, 5, 6.4 vi te muñcāmīti ca //
VārŚS, 2, 2, 5, 7.1 samāropayan yās te agne /
VārŚS, 2, 2, 5, 7.2 yā vo devāḥ /
VārŚS, 2, 2, 5, 7.4 tat tvā yāmīty āhutīr juhoti samīcī nāmāsīti dve madhuś ca /
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 14.2 teṣām asi tvam uttamaḥ pra no jīvātave suva /
VārŚS, 2, 2, 5, 14.3 iti proṣya svāgnim upatiṣṭhate upa tvāgne dive diva iti tṛcenānyeṣām //
VārŚS, 2, 2, 5, 23.1 ayaṃ te yonir ṛtviya ity agniṃ saṃmṛśati //
VārŚS, 3, 1, 1, 15.0 atipāvyamāne droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
VārŚS, 3, 1, 1, 16.0 āgrāyaṇaṃ gṛhītvā pañcaindrān atigrāhyān gṛhṇāti upayāmagṛhīto 'si druṣadaṃ tveti paryāyaiḥ kuvid aṅgeti saptadaśa prājāpatyān ayā viṣṭheti saptadaśa surāgrahān //
VārŚS, 3, 1, 1, 26.0 vāyur vā tveti yunakti //
VārŚS, 3, 1, 2, 12.0 iyaṃ vaḥ sā satyetīndrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
VārŚS, 3, 1, 2, 17.0 annāya tvā vājāya tveti viśa ūṣapuṭair yajamānam arpayanti purastāt pratyañcam //
VārŚS, 3, 1, 2, 17.0 annāya tvā vājāya tveti viśa ūṣapuṭair yajamānam arpayanti purastāt pratyañcam //
VārŚS, 3, 1, 2, 22.0 iyaṃ te rāṇ mitrasya yantāsi yamano dhartāsi dharuṇo rayyai poṣāya kṛṣyai kṣemāyety avarohantam anumantrayate //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 1, 30.7 ṛtasya tvā vyomana ṛtasya tvā vibhūmana ṛtasya tvā vidharmaṇa ṛtasya tvā jyotiṣa iti daśa sapta trayaḥ //
VārŚS, 3, 2, 1, 32.1 prāṇagrahaparyāyāṇāṃ prathamena mimīte prajāpatigṛhītena tvayā prāṇaṃ gṛhṇāmīty etena dharmeṇa vyatyāsaṃ prāyaṇīyodayanīyayor daśame cāhani //
VārŚS, 3, 2, 1, 54.1 agneś ca tvā brahmaṇaś cety atigrāhyaṃ hutvāgna āyuṣkareti bhakṣayati //
VārŚS, 3, 2, 1, 60.1 indrasya ca tvā kṣatrasya cety atigrāhyaṃ hutvendraujaskareti bhakṣayati //
VārŚS, 3, 2, 2, 4.1 sūryasya ca tvauṣadhīnāṃ tvety atigrāhyaṃ hutvā sūrya bhrājaskareti bhakṣayati //
VārŚS, 3, 2, 2, 4.1 sūryasya ca tvauṣadhīnāṃ tvety atigrāhyaṃ hutvā sūrya bhrājaskareti bhakṣayati //
VārŚS, 3, 2, 2, 17.1 havirdhāne mānasaṃ grahaṃ gṛhṇāti pṛthivyā pātreṇa samudraṃ rasām anupayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
VārŚS, 3, 2, 2, 28.1 arvāñcam adya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthām iha vāṃ vimocanam /
VārŚS, 3, 2, 2, 28.6 sugṛhapatis tvayāgne 'yaṃ sunvan yajamānaḥ syāt sugṛhapatis tvam anena sunvatā yajamānena /
VārŚS, 3, 2, 2, 28.6 sugṛhapatis tvayāgne 'yaṃ sunvan yajamānaḥ syāt sugṛhapatis tvam anena sunvatā yajamānena /
VārŚS, 3, 2, 2, 36.2 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VārŚS, 3, 2, 3, 14.1 upayāmagṛhīto 'sy adbhyas tvauṣadhībhya iti gṛhītvādbhya oṣadhībhyaḥ svāheti prathame 'hani juhoti //
VārŚS, 3, 2, 3, 15.1 oṣadhībhyas tvā prajābhya iti gṛhītvauṣadhībhyaḥ prajābhyaḥ svāheti dvitīye //
VārŚS, 3, 2, 3, 16.1 prajābhyas tvā prajāpataya iti gṛhītvā prajābhyaḥ prajāpataye svāheti tṛtīye //
VārŚS, 3, 2, 5, 3.1 dadhigraheṇa pracaryādābhyaṃ dadhigrahapātreṇa gṛhṇāty agnaye tvā pravṛhāmīti paryāyaiḥ //
VārŚS, 3, 2, 5, 4.1 trīn aṃśūn pravṛhya nigrābhyāṇām apatyānām aṃśūn catur ādhūnoti reśīnāṃ tvā patmann ādhūnomīti dvābhyāṃ paryāyābhyām //
VārŚS, 3, 2, 5, 5.2 upayāmagṛhīto 'si śukraṃ tvā śukrāyeti ca //
VārŚS, 3, 2, 5, 8.1 uśik tvaṃ deva someti paryāyair aśuṣkān aṃśūn apyasyati //
VārŚS, 3, 2, 5, 15.4 prāṇāya tveti hiraṇyam abhivyaneyāt /
VārŚS, 3, 2, 5, 19.1 atigrāhyān gṛhṇāty upayāmagṛhīto 'sīndrāya tvārkavate juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 20.2 abhi tvā śūra nonuma iti dakṣiṇārdhe /
VārŚS, 3, 2, 5, 20.3 tvām iddhi havāmaha ity uttarārdhe /
VārŚS, 3, 2, 5, 21.6 mahīm u ṣu mātaram iti catuḥ pratyṛcam adityai tveti caturthaṃ juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 32.1 dhik tvā jālmi puṃścali parasyāryajanasya mārjanīti brahmacārī pratyāha //
VārŚS, 3, 2, 5, 43.4 nikīrya tubhyaṃ madhya ākarṣye kārṣyo yathā /
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
VārŚS, 3, 2, 5, 58.1 grahān samavanīya sarve bhakṣayanti mahas te bhakṣayāmi yaśas te bhakṣayāmi stomaṃ te bhakṣayāmy annādyaṃ te bhakṣayāmi prajāṃ me bhakṣayāmi pratiṣṭhāṃ bhakṣayāmīti //
VārŚS, 3, 2, 5, 58.1 grahān samavanīya sarve bhakṣayanti mahas te bhakṣayāmi yaśas te bhakṣayāmi stomaṃ te bhakṣayāmy annādyaṃ te bhakṣayāmi prajāṃ me bhakṣayāmi pratiṣṭhāṃ bhakṣayāmīti //
VārŚS, 3, 2, 5, 58.1 grahān samavanīya sarve bhakṣayanti mahas te bhakṣayāmi yaśas te bhakṣayāmi stomaṃ te bhakṣayāmy annādyaṃ te bhakṣayāmi prajāṃ me bhakṣayāmi pratiṣṭhāṃ bhakṣayāmīti //
VārŚS, 3, 2, 5, 58.1 grahān samavanīya sarve bhakṣayanti mahas te bhakṣayāmi yaśas te bhakṣayāmi stomaṃ te bhakṣayāmy annādyaṃ te bhakṣayāmi prajāṃ me bhakṣayāmi pratiṣṭhāṃ bhakṣayāmīti //
VārŚS, 3, 2, 6, 37.0 sugalas te 'yaṃ paśur iti vā //
VārŚS, 3, 2, 6, 38.0 yaṃ dviṣyāt taṃ brūyād asau te paśur iti //
VārŚS, 3, 2, 7, 4.1 svādvīṃ tvā svāduneti śaṣpaiḥ surāṃ saṃsṛjati //
VārŚS, 3, 2, 7, 11.1 brāhmaṇasya mūrdhan sādayitvā droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
VārŚS, 3, 2, 7, 15.1 teṣu kuvid aṅgeti surāgrahān gṛhṇāty upayāmagṛhīto 'sy achidrāṃ tvāchidreṇety āśvinaṃ gṛhītvā kuvalasaktubhiḥ śrīṇāti //
VārŚS, 3, 2, 7, 23.1 eṣa te yonir amuṣmai tvety āyatane yathāsthānaṃ sādayati //
VārŚS, 3, 2, 7, 23.1 eṣa te yonir amuṣmai tvety āyatane yathāsthānaṃ sādayati //
VārŚS, 3, 2, 7, 33.1 devasya tvety abhiṣekam ādāya trayā devā iti yajamānam īkṣamāṇo juhoti //
VārŚS, 3, 2, 7, 34.1 prathamās tvā dvitīyair ity abhiṣiñcati //
VārŚS, 3, 2, 7, 45.2 etat te agne anṛṇo bhavāmy ahatau pitarau mayā /
VārŚS, 3, 2, 7, 46.1 yas te rasa iti dakṣiṇasmin surāgrahān //
VārŚS, 3, 2, 7, 51.1 tena dharmeṇa surāṃ vikṣārayati vālam antardhāyorṇāsūtraṃ vā tvaṃ soma pracikita iti dvādaśa punantu mā pitara iti dvādaśa catasro 'nyāsāṃtaśroṇyāsāṃ vyatyāsam ṛtvijaḥ sarve sravantīm anumantrayante //
VārŚS, 3, 2, 7, 62.1 teṣu kuvid aṅgeti payograhān gṛhṇāty upayāmagṛhīto 'sy acchidrāṃ tvāchidreṇeti yathādevatam //
VārŚS, 3, 2, 7, 65.1 eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam //
VārŚS, 3, 2, 7, 65.1 eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam //
VārŚS, 3, 2, 7, 65.1 eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam //
VārŚS, 3, 2, 7, 65.1 eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam //
VārŚS, 3, 2, 7, 66.1 nānā hi vām iti surāgrahān gṛhṇāty upayāmagṛhīto 'sy āśvinaṃ teja iti prathamaṃ sārasvataṃ vīryam iti dvitīyam aindraṃ balam iti tṛtīyam //
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
VārŚS, 3, 2, 7, 79.1 tvaṃ soma pracikita iti tāsāṃ tisṛbhis tisṛbhir ekaiko 'numantrayate purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata āgnīdhraḥ //
VārŚS, 3, 2, 8, 3.2 etat te agne anṛṇo bhavāmy ahatau pitarau mayā /
VārŚS, 3, 3, 1, 18.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti devasya tveti //
VārŚS, 3, 3, 2, 1.0 purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 3, 2, 29.0 rudra yat ta iti śeṣam āgnīdhrīye hutvā somā indra iti yajamānam āmantrayate //
VārŚS, 3, 3, 2, 36.0 eṣa te janate rājety anudiśati janatāyai //
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
VārŚS, 3, 3, 2, 53.0 mitrāvaruṇayos tveti yunakti //
VārŚS, 3, 3, 3, 1.2 bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu /
VārŚS, 3, 3, 3, 20.1 brahmāṃs tvaṃ brahmāsīti yajamāno 'dhvaryum āmantrayate brahmāṇaṃ hotāram udgātāram //
VārŚS, 3, 3, 4, 17.1 daśa pṛcchati kaste pitāmahaḥ kaste pitāmaha iti striyaś ca //
VārŚS, 3, 3, 4, 17.1 daśa pṛcchati kaste pitāmahaḥ kaste pitāmaha iti striyaś ca //
VārŚS, 3, 4, 1, 15.1 svagā tvā devebhya iti brahmāṇam āmantrayate //
VārŚS, 3, 4, 1, 18.1 prajāpataye tvā juṣṭaṃ prokṣāmīti paryāyaiḥ //
VārŚS, 3, 4, 3, 3.1 udgātāram aparuṇaddhi udgātar niṣkeṇa tvā śatapalenāparuṇadhmīti //
VārŚS, 3, 4, 3, 9.1 udgātāram upahvayate udgātar niṣkeṇa tvā śatapalenopahvayāmīmāṃ devatām udgāyantīm anūdgāyeti //
VārŚS, 3, 4, 3, 17.1 babhrur aruṇababhrur ity anuvākair yathādevatam upākaroti jānapadībhiḥ saṃjñābhiḥ pratiyajñāṃśe vatsavatyā iti samāntarān u vaḥ kihā iti vākaināṃ puṃsasṛṣṭā iti vaikathitām utsṛṣṭā //
VārŚS, 3, 4, 3, 43.1 vi te muñcāmīti vimuñcati //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
VārŚS, 3, 4, 3, 44.1 patnyo 'bhyañjanti vasavas tvāñjantv iti kāsāmbavena mahiṣī rudrās tvāñjantv iti gaulgulavena vāvātādityās tvāñjantv iti maustaphāṭena parivṛktī //
VārŚS, 3, 4, 4, 1.1 pṛcchāmi tvā param antaṃ pṛthivyāḥ pṛcchāmi tvā bhuvanasya nābhim /
VārŚS, 3, 4, 4, 1.1 pṛcchāmi tvā param antaṃ pṛthivyāḥ pṛcchāmi tvā bhuvanasya nābhim /
VārŚS, 3, 4, 4, 1.2 pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma /
VārŚS, 3, 4, 4, 5.6 sa te loko bhaviṣyati yadi pāsyasi /
VārŚS, 3, 4, 4, 5.7 tasmāt tvāntareṣyāmi yadi na pāsyasi /
VārŚS, 3, 4, 4, 5.11 sa te loko bhaviṣyati yadi pāsyasi /
VārŚS, 3, 4, 4, 5.12 tasmāt tvāntareṣyāmi yadi na pāsyasi /
VārŚS, 3, 4, 4, 5.17 sa te loko bhaviṣyati yadi pāsyasi /
VārŚS, 3, 4, 4, 5.18 tasmāt tvāntareṣyāmi yadi na pāsyasi /
VārŚS, 3, 4, 4, 13.1 savyān granthān kṛtvā navakṛtvaḥ paśūn prasavyaṃ pariyanti gaṇānāṃ tvā gaṇapatiṃ havāmaha iti paryāyair vaso mamety anuṣajati //
VārŚS, 3, 4, 4, 15.1 tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 14.2 vrātya yathā te manas tathāstviti /
ĀpDhS, 2, 7, 14.3 vrātya yathā te vaśas tathāstviti /
ĀpDhS, 2, 7, 14.4 vrātya yathā te priyaṃ tathāstviti /
ĀpDhS, 2, 7, 14.5 vrātya yathā te nikāmas tathāstviti //
ĀpDhS, 2, 13, 6.6 apramattā rakṣatha tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
ĀpDhS, 2, 24, 1.2 prajām anu prajāyase tad u te martyāmṛtam iti //
Āpastambagṛhyasūtra
ĀpGS, 4, 14.1 gṛbhṇāmi ta ity etābhiś catasṛbhiḥ //
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
ĀpGS, 11, 21.1 pari tveti parimṛjya tasminn uttarair mantraiḥ samidha ādadhyāt //
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
ĀpGS, 22, 3.1 śvo bhūte darbheṇa gām upākaroti pitṛbhyas tvā juṣṭām upākaromīti //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 1, 11.1 api veṣe tvety ācchinatty ūrje tveti saṃnamayaty anumārṣṭi vā //
ĀpŚS, 1, 1, 11.1 api veṣe tvety ācchinatty ūrje tveti saṃnamayaty anumārṣṭi vā //
ĀpŚS, 1, 2, 4.1 devo vaḥ savitā prārpayatv iti śākhayā gocarāya gāḥ prasthāpayati //
ĀpŚS, 1, 2, 8.2 rudrasya hetiḥ pari vo vṛṇaktv iti prasthitā anumantrayate //
ĀpŚS, 1, 3, 2.1 devasya tvā savituḥ prasava ity asidam aśvaparśuṃ vādatte tūṣṇīm anaḍutparśum //
ĀpŚS, 1, 3, 11.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabha iti viśākheṣu darbhān ārabhate //
ĀpŚS, 1, 3, 12.1 devabarhir mā tvānvaṅ mā tiryag iti saṃyacchati //
ĀpŚS, 1, 3, 13.1 parva te rādhyāsam ity asidam adhinidadhāti //
ĀpŚS, 1, 3, 14.1 ācchettā te mā riṣam ity ācchinatti //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 1, 4, 13.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
ĀpŚS, 1, 4, 14.1 sa te māsthād iti purastātpratyañcaṃ granthim upagūhati paścāt prāñcaṃ vā //
ĀpŚS, 1, 4, 15.1 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
ĀpŚS, 1, 4, 15.1 āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
ĀpŚS, 1, 4, 15.3 indrasya tvā bāhubhyām udyaccha ity udyacchate /
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
ĀpŚS, 6, 2, 1.2 pṛthivyās tvā mūrdhan sādayāmi yajñiye loke /
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 2, 2.2 agne mā te prativeśā riṣāmety etayā //
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 3, 9.1 atha vedideśam abhimṛśatīyam asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣveti //
ĀpŚS, 6, 5, 4.1 ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati /
ĀpŚS, 6, 5, 4.2 satyaṃ tvartena pariṣiñcāmīti prātaḥ /
ĀpŚS, 6, 5, 5.1 yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti gārhapatyāt prakramya saṃtatām udakadhārāṃ srāvayaty āhavanīyāt //
ĀpŚS, 6, 6, 6.1 adabdhena tvā cakṣuṣāvekṣa iti tṛṇena jvalatāvekṣate //
ĀpŚS, 6, 6, 7.1 dohanasaṃkṣālanaṃ sruva ānīya haras te mā vinaiṣam iti tena pratiṣiñcaty apāṃ vā stokena //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 2.1 adbhyaś ca tvauṣadhībhyaś ceti pañcamaṃ jamadagnīnām //
ĀpŚS, 6, 8, 10.1 vātāya tvety udgṛhṇāti //
ĀpŚS, 6, 9, 4.1 eṣā te agne samid iti /
ĀpŚS, 6, 9, 4.2 hiraṇyayaṃ tvā vaṃśaṃ svargasya lokasya saṃkramaṇaṃ dadhāmīti dvitīyām /
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 6, 9, 4.4 hariṇīṃ tvā rajatagarbhāṃ sūryajyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāyāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 6, 10, 10.1 iṣe tveti sruṅmukhād avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tveti /
ĀpŚS, 6, 10, 10.1 iṣe tveti sruṅmukhād avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tveti /
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 11, 3.1 hutvā srucam udgṛhya rudra mṛḍānārbhava mṛḍa dhūrta namas te astu paśupate trāyasvainam iti triḥ srucāgnim udañcam ativalgayati //
ĀpŚS, 6, 11, 5.1 apa ācamyaivaṃ punaḥ prāśyācamya barhiṣopayamyodaṅṅ āvṛtyotsṛpya garbhebhyas tvā garbhān prīṇīhy āgneyaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 7.0 tayodag uddiśati saptarṣibhyas tvā saptarṣīñ jinveti //
ĀpŚS, 6, 15, 5.1 nājyaṃ pratiṣiñcati haras te mā vinaiṣam iti /
ĀpŚS, 6, 16, 11.2 trir arvāg vasunā prātar arvāg vaso svasti te pāram aśīya //
ĀpŚS, 6, 16, 12.1 indhānās tvā śataṃ himā ity upasthāyendhānās tvā śataṃ himāḥ /
ĀpŚS, 6, 16, 12.1 indhānās tvā śataṃ himā ity upasthāyendhānās tvā śataṃ himāḥ /
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 17, 2.1 ambhaḥ sthāmbho vo bhakṣīyeti goṣṭham upatiṣṭhate //
ĀpŚS, 6, 17, 7.1 upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ //
ĀpŚS, 6, 17, 7.1 upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ //
ĀpŚS, 6, 17, 9.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān prekṣate paśūn vā //
ĀpŚS, 6, 17, 12.5 pari te dūḍabho ratho 'smāṁ aśnotu viśvataḥ /
ĀpŚS, 6, 18, 1.1 tat savitur vareṇyaṃ somānaṃ svaraṇaṃ mitrasya carṣaṇīdhṛtaḥ pra sa mitra kadā cana starīr asi kadā cana prayucchasi pari tvāgne puraṃ vayam ity upasthāya //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 19, 7.2 bhartuṃ vaḥ śakeyaṃ śraddhā me mā vyāgād iti vā //
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 21, 1.1 varco 'si varco mayi dhehy āyukṛd āyuḥpatnī svadhā vo goptryo me stha gopāyata mā rakṣata mātmasado me stha /
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 22, 1.1 agne rucāṃ pate namas te ruce rucaṃ mayi dhehi /
ĀpŚS, 6, 22, 1.2 arvāgvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīya /
ĀpŚS, 6, 22, 1.2 arvāgvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīya /
ĀpŚS, 6, 22, 1.2 arvāgvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīya /
ĀpŚS, 6, 22, 1.3 tantur asi tato mā chitthā asau svasti te 'stv asau svasti te 'stv asau svasti te 'stv iti putrāṇāṃ nāmāni gṛhṇāti tristrir ekaikasya /
ĀpŚS, 6, 22, 1.3 tantur asi tato mā chitthā asau svasti te 'stv asau svasti te 'stv asau svasti te 'stv iti putrāṇāṃ nāmāni gṛhṇāti tristrir ekaikasya /
ĀpŚS, 6, 22, 1.3 tantur asi tato mā chitthā asau svasti te 'stv asau svasti te 'stv asau svasti te 'stv iti putrāṇāṃ nāmāni gṛhṇāti tristrir ekaikasya /
ĀpŚS, 6, 22, 1.4 svasti vo 'stu ye mām anustha ṣaṇ morvīr aṃhasas pāntu dyauś ca pṛthivī cāpaś cauṣadhayaś cork ca sūnṛtā ca /
ĀpŚS, 6, 24, 4.1 antarāgnī tiṣṭhañ japatīmān no mitrāvaruṇā gṛhān gopāyataṃ yuvam /
ĀpŚS, 6, 25, 2.1 ihaiva san tatra sato vo agnayaḥ prāṇena vācā manasā bibharmi /
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
ĀpŚS, 6, 25, 7.2 agne mā te prativeśā riṣāma /
ĀpŚS, 6, 25, 7.3 namas te astu mīḍhuṣe namas ta upasadvane /
ĀpŚS, 6, 25, 7.3 namas te astu mīḍhuṣe namas ta upasadvane /
ĀpŚS, 6, 25, 10.1 paśūn naḥ śaṃsyājūgupas tān naḥ punar dehīty āhavanīyam abhiprāṇyāgne sahasrākṣa śatamūrdhañchataṃ te prāṇāḥ sahasram apānāḥ /
ĀpŚS, 6, 25, 10.2 tvaṃ sāhasrasya rāya īśiṣe sahasradhārasya payasaḥ /
ĀpŚS, 6, 25, 10.3 tasya no rāsva tasya te bhakṣīya tasya te vayaṃ bhūyiṣṭhabhājo bhūyāsmety āhavanīyam //
ĀpŚS, 6, 25, 10.3 tasya no rāsva tasya te bhakṣīya tasya te vayaṃ bhūyiṣṭhabhājo bhūyāsmety āhavanīyam //
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 6, 26, 4.1 mama nāma tava ca jātaveda iti catasṛbhir āhavanīyam //
ĀpŚS, 6, 27, 2.1 namo vo 'stu pravatsyāmi namo vo 'stu prāvātsyam iti bahvṛcāḥ //
ĀpŚS, 6, 27, 2.1 namo vo 'stu pravatsyāmi namo vo 'stu prāvātsyam iti bahvṛcāḥ //
ĀpŚS, 6, 27, 3.2 ūrjaṃ bibhrad vaḥ suvaniḥ sumedhā gṛhān aimi manasā modamānaḥ /
ĀpŚS, 6, 27, 4.1 kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃyoḥ śaṃyor iti praviśati //
ĀpŚS, 6, 27, 5.1 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān āgāṃ manasā modamānaḥ /
ĀpŚS, 6, 28, 9.1 upary agnāv araṇī dhārayañ japaty ayaṃ te yonir ṛtviya iti //
ĀpŚS, 6, 28, 11.1 yā te agne yajñiyā tanūs tayehy ārohātmātmānam acchā vasūni kṛṇvann asme naryā purūṇi /
ĀpŚS, 6, 28, 12.1 vāsa upāvaroha jātavedaḥ punas tvaṃ devebhyo havyaṃ vaha naḥ prajānan /
ĀpŚS, 6, 31, 4.1 tvam agne saprathā asi juṣṭo hotā vareṇyaḥ /
ĀpŚS, 6, 31, 4.2 tvayā yajñaṃ vitanvate /
ĀpŚS, 6, 31, 4.3 soma yās te mayobhuva iti sadvantau /
ĀpŚS, 7, 1, 2.0 tena yakṣyamāṇo 'māvāsyāyāṃ paurṇamāsyāṃ vā ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti sūryaṃ te cakṣur iti //
ĀpŚS, 7, 2, 2.0 athainam upaspṛśati taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
ĀpŚS, 7, 2, 3.0 devas tvā savitā madhvānaktv iti sruveṇa sarvato mūlaṃ paryaṇakti //
ĀpŚS, 7, 2, 9.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
ĀpŚS, 7, 5, 2.0 tvaṣṭā tvā rūpair upariṣṭāt pātv iti madhyam //
ĀpŚS, 7, 5, 3.0 prokṣaṇīśeṣaṃ dakṣiṇata uttaravedyai ninayec chucā tvārpayāmīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
ĀpŚS, 7, 6, 5.2 ghṛtena tvaṃ tanvaṃ vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
ĀpŚS, 7, 6, 7.3 yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
ĀpŚS, 7, 7, 1.1 agneḥ purīṣam asīty uttarata upayamanīr nyupya manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 7, 9, 9.1 agreṇāvaṭaṃ prāñcaṃ yūpaṃ nidhāya yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 10, 8.0 te te dhāmānīty avaṭe 'vadadhāti //
ĀpŚS, 7, 10, 8.0 te te dhāmānīty avaṭe 'vadadhāti //
ĀpŚS, 7, 10, 12.0 anāvir uparaṃ kṛtvā brahmavaniṃ tvā kṣatravanim iti pradakṣiṇaṃ pāṃsubhiḥ paryūhya brahma dṛṃha kṣatraṃ dṛṃheti maitrāvaruṇadaṇḍena samaṃ bhūmiparidṛṃhaṇaṃ kṛtvā //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 12, 5.1 iṣe tveti barhiṣī ādatte /
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 13, 10.0 adbhyas tvauṣadhībhyaḥ prokṣāmīti prokṣati //
ĀpŚS, 7, 14, 2.1 saṃ te prāṇo vāyunā gacchatām iti śirasi /
ĀpŚS, 7, 14, 14.0 śamitre svadhitiṃ prayacchann āha śamitar eṣā te 'śriḥ spaṣṭāstv iti //
ĀpŚS, 7, 16, 7.6 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu /
ĀpŚS, 7, 16, 7.7 āśānāṃ tvāśāpālebhya ity eṣā /
ĀpŚS, 7, 18, 2.1 namas ta ātāneti patny ādityam upatiṣṭhate //
ĀpŚS, 7, 18, 7.3 vāk ta āpyāyatām ity etair yathāliṅgam //
ĀpŚS, 7, 18, 8.1 yā te prāṇāñchug jagāmeti hṛdayadeśam //
ĀpŚS, 7, 18, 9.1 meḍhraṃ ta āpyāyatām iti meḍhram //
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 20, 2.0 tvām u te dadhire havyavāham iti sruveṇa vapām abhijuhoti //
ĀpŚS, 7, 23, 7.0 śūlāt pravṛhya hṛdayaṃ kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayaty uttarataḥ parikramya //
ĀpŚS, 7, 23, 8.0 ājyena paśuṃ yas ta ātmā paśuṣu praviṣṭa iti //
ĀpŚS, 7, 25, 1.0 apāṃ tvauṣadhīnāṃ rasaṃ gṛhṇāmīti vasāhomahavanyāṃ vasāhomaṃ gṛhṇāti //
ĀpŚS, 7, 25, 5.1 vātasya tvā dhrajyā iti tenaivāpidadhāti /
ĀpŚS, 7, 26, 12.1 sarvāṇi hutvādbhyas tvauṣadhībhya iti barhiṣi lepaṃ nimṛjya mano me hārdi yaccheti japati /
ĀpŚS, 7, 27, 4.0 pratyākramya juhvāṃ svarum avadhāyānūyājānte juhoti dyām te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
ĀpŚS, 7, 28, 4.3 yad yūpam upaspṛśed duriṣṭaṃ yajñasyāmuñcet tam abhimantrayeta vāyav eṣa te vāyav ity ekam /
ĀpŚS, 7, 28, 4.4 vāyav etau te vāyav iti dvau /
ĀpŚS, 7, 28, 4.5 vāyav ete te vāyav iti bahūn //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 2, 2.0 tūṣṇīṃ gardabhasyādāya yuñjāthāṃ rāsabhaṃ yuvam iti gardabham //
ĀpŚS, 16, 2, 9.0 āgatya vājy adhvana ākramya vājin pṛthivīm iti dvābhyāṃ mṛtkhanam aśvam ākramayya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 3, 2.0 devasya tvā savituḥ prasava iti dvābhyāṃ khanati //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 4, 5.0 vasavas tvā kṛṇvantu gāyatreṇa chandaseti caturbhir mahiṣyukhāṃ karoti bahubhāryasyādhvaryur ekabhāryasya //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 5.0 vasavas tvā dhūpayantu gāyatreṇa chandaseti saptabhir aśvaśakenokhāṃ dhūpayati //
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 5, 9.0 tūṣṇīm aṣāḍhām anvavadhāya lohitapacanīyaiḥ saṃbhāraiḥ pracchādya dhiṣaṇās tvā devīr iti caturbhir ukhāyām agnim abhyādadhāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 6, 1.0 vasavas tvā chṛndantu gāyatreṇa chandaseti caturbhir ajākṣīreṇokhām ācchṛṇatti //
ĀpŚS, 16, 6, 3.0 māṣān upanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ pracchidyaitena tvam atra śīrṣaṇvān edhīti saptadhā vitṛṇṇāṃ valmīkavapāṃ śirasaḥ sthāne pratinidadhāti //
ĀpŚS, 16, 6, 3.0 māṣān upanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ pracchidyaitena tvam atra śīrṣaṇvān edhīti saptadhā vitṛṇṇāṃ valmīkavapāṃ śirasaḥ sthāne pratinidadhāti //
ĀpŚS, 16, 7, 2.0 ekaviṃśatiṃ caturviṃśatiṃ vā parācīḥ sāmidhenīr anvāha ekādaśa prākṛtīḥ samās tvāgna iti daśāgnikīḥ //
ĀpŚS, 16, 7, 3.0 rāyo agne mahe tvā dānāya samidhīmahi īḍiṣvā hi mahī vṛṣan dyāvā hotrāya pṛthivīm iti yady ekaviṃśatiḥ //
ĀpŚS, 16, 9, 14.1 sīda tvaṃ mātur asyā upastha iti tisṛbhir jātamukhyam upatiṣṭhate //
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 16, 10, 17.1 sīda tvaṃ mātur asyā upastha iti tasyāṃ catasṛbhir ukhyaṃ sādayati //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 16, 11, 11.4 tvaṃ no agne bhiṣag bhava deveṣu havyavāhanaḥ /
ĀpŚS, 16, 11, 11.6 bhiṣajas tvā havāmahe bhiṣajaḥ samidhīmahi /
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 12, 13.1 punas tvādityā rudrā vasavaḥ samindhatām iti punar ukhyam upasaminddhe //
ĀpŚS, 16, 14, 4.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 16, 14, 5.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulā pṛthūni /
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 14, 6.1 iḍām agne 'yaṃ te yonir ṛtviya iti dve purastāt samīcī tiraścī vā //
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
ĀpŚS, 16, 16, 1.5 ye te pāśā ekaśataṃ mṛtyo martyāya hantave /
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
ĀpŚS, 16, 18, 8.1 anāptā yā vaḥ prathamā yasyāṃ karmāṇi kṛṇvate /
ĀpŚS, 16, 18, 8.2 vīrān no atra mā dabhaṃs tad va etat purodadhe /
ĀpŚS, 16, 18, 9.1 malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye //
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 16, 20, 12.1 āpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 22, 5.1 api vāgnes tvā tejasā sādayāmīty ājyasya pūrṇāṃ kārṣmaryamayīṃ dakṣiṇena puruṣam /
ĀpŚS, 16, 22, 5.2 indrasya tvaujasā sādayāmīti dadhnaḥ pūrṇām audumbarīm uttareṇa puruṣam //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 10.3 vācā tvānvārohāmi /
ĀpŚS, 16, 23, 10.8 manasā tvānvārohāmi /
ĀpŚS, 16, 24, 2.1 prabāhug iṣṭakāyāṃ hiraṇyaśakalāv adhyūhya yās te agne sūrye ruca iti dvābhyāṃ vāmabhṛtam //
ĀpŚS, 16, 24, 7.1 bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 25, 2.2 aghoraḥ prajā abhivipaśyānu tvā divyā vṛṣṭiḥ sacatām /
ĀpŚS, 16, 26, 1.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ĀpŚS, 16, 26, 3.1 uta sma te vanaspate vāto vi vāty agram it /
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 27, 2.1 ṛce tveti dakṣiṇe 'kṣikaṭe /
ĀpŚS, 16, 27, 2.2 ruce tveti savye //
ĀpŚS, 16, 27, 3.1 dyute tveti karṇayoḥ //
ĀpŚS, 16, 27, 4.1 bhāse tveti dakṣiṇasyāṃ nāsikāyām /
ĀpŚS, 16, 27, 4.2 jyotiṣe tvety uttarasyām //
ĀpŚS, 16, 28, 4.4 apāṃ tvā sadane sādayāmīti pañca paścāt prācīḥ /
ĀpŚS, 16, 29, 2.3 dhāmāsi dhāmyai tvā dhāmabhyas tvā dhāmasu sīda /
ĀpŚS, 16, 29, 2.3 dhāmāsi dhāmyai tvā dhāmabhyas tvā dhāmasu sīda /
ĀpŚS, 16, 29, 2.4 sanir asi sanyai tvā saneyam /
ĀpŚS, 16, 29, 2.5 vittir asi vittyai tvā videyam /
ĀpŚS, 16, 29, 2.6 śaktir asi śaktyai tvā śakeyam /
ĀpŚS, 16, 29, 2.7 bhūtir asi bhūtyai tvā bhūyāsam /
ĀpŚS, 16, 29, 2.8 karmāsi karmaṇe tvā kriyāsam //
ĀpŚS, 16, 30, 1.1 gūrdo 'si gūrdāya tvā gūrdebhyas tvā gūrde sīda /
ĀpŚS, 16, 30, 1.1 gūrdo 'si gūrdāya tvā gūrdebhyas tvā gūrde sīda /
ĀpŚS, 16, 30, 1.2 kṣatraṃ pāhi kṣatraṃ pinva kṣatraṃ jinva kṣatraṃ yaccha kṣatraṃ dṛṃha kṣatram asi kṣatrāya tvā kṣatrebhyas tvā kṣatre sīda /
ĀpŚS, 16, 30, 1.2 kṣatraṃ pāhi kṣatraṃ pinva kṣatraṃ jinva kṣatraṃ yaccha kṣatraṃ dṛṃha kṣatram asi kṣatrāya tvā kṣatrebhyas tvā kṣatre sīda /
ĀpŚS, 16, 30, 1.3 viśveṣu tvā pārthiveṣu sādayāmi /
ĀpŚS, 16, 30, 1.4 viśveṣu tvāntarikṣeṣu sādayāmi /
ĀpŚS, 16, 30, 1.5 viśveṣu tvā divyeṣu sādayāmi /
ĀpŚS, 16, 30, 1.6 viśveṣu tvā deveṣu sādayāmi /
ĀpŚS, 16, 30, 1.7 viśvāsu tvāpsu sādayāmi /
ĀpŚS, 16, 30, 1.8 viśvāsu tvauṣadhīṣu sādayāmi /
ĀpŚS, 16, 30, 1.9 viśveṣu tvā vanaspatiṣu sādayāmi /
ĀpŚS, 16, 30, 1.10 viśvāsu tvā dikṣu sādayāmi /
ĀpŚS, 16, 30, 1.13 sapatnahanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.14 abhimātihanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.15 arātihanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.16 yātuhanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.17 piśācahanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.18 rakṣohaṇaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.19 śatruhaṇam amitrahaṇaṃ bhrātṛvyahaṇam asurahaṇaṃ tvendraṃ vajraṃ sādayāmi /
ĀpŚS, 16, 31, 1.3 pinvamānāsi pinvamānāya tvā pinvamānebhyas tvā pinvamāne sīda /
ĀpŚS, 16, 31, 1.3 pinvamānāsi pinvamānāya tvā pinvamānebhyas tvā pinvamāne sīda /
ĀpŚS, 16, 31, 1.4 ṛtam asy ṛtāya tvartebhyas tvarte sīda /
ĀpŚS, 16, 31, 1.4 ṛtam asy ṛtāya tvartebhyas tvarte sīda /
ĀpŚS, 16, 31, 1.5 satyam asi satyāya tvā satyebhyas tvā satye sīda /
ĀpŚS, 16, 31, 1.5 satyam asi satyāya tvā satyebhyas tvā satye sīda /
ĀpŚS, 16, 31, 1.6 saṃdhir asi saṃdhaye tvā saṃdhibhyas tvā saṃdhiṣu sīda /
ĀpŚS, 16, 31, 1.6 saṃdhir asi saṃdhaye tvā saṃdhibhyas tvā saṃdhiṣu sīda /
ĀpŚS, 16, 31, 1.7 saṃśliḍ asi saṃśliṣe tvā saṃśliḍbhyas tvā saṃśliṭsu sīda /
ĀpŚS, 16, 31, 1.7 saṃśliḍ asi saṃśliṣe tvā saṃśliḍbhyas tvā saṃśliṭsu sīda /
ĀpŚS, 16, 31, 1.8 saṃpad asi saṃpade tvā saṃpadbhyas tvā saṃpatsu sīdety etābhyām anuvākābhyāṃ pratimantram ṛṣīṣṭakāḥ sādanapravādaiś ca paryāyaiḥ //
ĀpŚS, 16, 31, 1.8 saṃpad asi saṃpade tvā saṃpadbhyas tvā saṃpatsu sīdety etābhyām anuvākābhyāṃ pratimantram ṛṣīṣṭakāḥ sādanapravādaiś ca paryāyaiḥ //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 32, 7.1 śukrā stha vīryāvatīr indrasya va indriyāvato devatābhir gṛhṇāmi //
ĀpŚS, 16, 33, 1.1 ṛtaṃ ca stha satyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.2 cakṣuṣe vām /
ĀpŚS, 16, 33, 1.3 mandarā sthābhibhuvo viśveṣāṃ vo devānāṃ devatābhir gṛhṇāmi /
ĀpŚS, 16, 33, 1.4 sapatnaghnīś ca sthābhimātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.5 retase vām /
ĀpŚS, 16, 33, 1.6 adhipati sthaujasvān ādityānāṃ vo devānāṃ devatābhir gṛhṇāmi /
ĀpŚS, 16, 33, 1.7 rakṣoghnīś ca sthārātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.8 prajābhyo vām /
ĀpŚS, 16, 33, 1.9 kṣatrabhṛta sthaujasvinīr mitrāvaruṇayor vo brahmaṇā devatābhir gṛhṇāmi /
ĀpŚS, 16, 33, 1.10 vasu ca stha vāmaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.11 tejase vām /
ĀpŚS, 16, 33, 1.12 vrajakṣita sthordhvaśrito bṛhaspater vo brahmaṇā devatābhir gṛhṇāmi /
ĀpŚS, 16, 33, 1.13 bhūtaṃ ca stha bhavyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.14 varcase vām iti kumbheṣṭakānāṃ grahaṇasādanapratyasanāḥ //
ĀpŚS, 16, 33, 5.1 trivṛt te agne śiras tan me agne śiraḥ /
ĀpŚS, 16, 33, 5.2 pañcadaśau te agne bāhū tau me agne bāhū /
ĀpŚS, 16, 33, 5.3 saptadaśas te agna ātmā sa me agna ātmā /
ĀpŚS, 16, 33, 5.4 ekaviṃśau te agne ūrū tau me agne ūrū /
ĀpŚS, 16, 33, 5.5 triṇavau te agne aṣṭhīvantau tau me agne aṣṭhīvantau /
ĀpŚS, 16, 33, 5.6 trayastriṃśaṃ te agne pratiṣṭhānaṃ tan me agne pratiṣṭhānam ity etāḥ śirasi pakṣayor madhye pucche vopadadhāti //
ĀpŚS, 16, 33, 6.1 trivṛt te agne śiras tena mā pāhīti saṃnamayaṃs tāṃ tām upatiṣṭhate yajamānaḥ //
ĀpŚS, 16, 33, 7.1 tvām agne vṛṣabham ity ṛṣabham upadhāya lokaṃ pṛṇa tā asya sūdadohasa ity aviśiṣṭam aparimitābhir lokaṃpṛṇābhiḥ pracchādayati //
ĀpŚS, 16, 34, 4.1 yat te 'citaṃ yad u citaṃ te agne yad ūnaṃ yad vātrātiriktam /
ĀpŚS, 16, 34, 4.1 yat te 'citaṃ yad u citaṃ te agne yad ūnaṃ yad vātrātiriktam /
ĀpŚS, 16, 34, 4.2 viśve devā aṅgirasaś cinavann ādityās te citim āpūrayantu /
ĀpŚS, 16, 34, 4.3 yās te agne samidhaḥ /
ĀpŚS, 16, 34, 4.8 dadhāma yajñaṃ sunavāma somaṃ yajñena tvām upaśikṣema śakra /
ĀpŚS, 16, 34, 4.9 īśānaṃ tvā śuśrumo vayaṃ dhanānāṃ dhanapate gomad agne /
ĀpŚS, 16, 34, 4.11 duhāṃ te dyauḥ pṛthivī payo 'jagaras tvā sodako visarpatu /
ĀpŚS, 16, 34, 4.11 duhāṃ te dyauḥ pṛthivī payo 'jagaras tvā sodako visarpatu /
ĀpŚS, 16, 35, 5.6 tvām arbhasya haviṣaḥ samānam it tvāṃ maho vṛṇate naro nānyaṃ tvat /
ĀpŚS, 16, 35, 5.6 tvām arbhasya haviṣaḥ samānam it tvāṃ maho vṛṇate naro nānyaṃ tvat /
ĀpŚS, 16, 35, 5.6 tvām arbhasya haviṣaḥ samānam it tvāṃ maho vṛṇate naro nānyaṃ tvat /
ĀpŚS, 16, 35, 5.7 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 17, 12, 3.0 tisṛdhanvam ayācitaṃ yajamāno brāhmaṇāya dattvā yat te rudra puro dhanur ity etair yathāliṅgam upatiṣṭhate //
ĀpŚS, 17, 12, 5.0 nidhāya kumbham aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma iti trir apariṣiñcan pratiparyeti //
ĀpŚS, 17, 12, 5.0 nidhāya kumbham aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma iti trir apariṣiñcan pratiparyeti //
ĀpŚS, 17, 12, 7.0 avakā vetasaśākhāṃ maṇḍūkaṃ ca dīrghavaṃśe prabadhya samudrasya tvāvakayeti saptabhir aṣṭābhir vāgniṃ vikarṣati //
ĀpŚS, 18, 2, 1.1 grahakāla aindram atigrāhyaṃ gṛhītvopayāmagṛhīto 'si nṛṣadaṃ tveti pañcaindrān atigrāhyān gṛhṇāti //
ĀpŚS, 18, 3, 3.1 vāyur vā tvā manur vā tveti praṣṭivāhinaṃ rathaṃ yunakti /
ĀpŚS, 18, 3, 3.1 vāyur vā tvā manur vā tveti praṣṭivāhinaṃ rathaṃ yunakti /
ĀpŚS, 18, 5, 2.1 iyaṃ vaḥ sā satyā saṃdhābhūd iti dundubhivimocanīyaṃ homaṃ juhoti //
ĀpŚS, 18, 5, 17.1 annāya tveti purastād adhvaryuḥ /
ĀpŚS, 18, 5, 17.2 annādyāya tveti dakṣiṇato brahmā /
ĀpŚS, 18, 5, 17.3 vājāya tveti paścāddhotā /
ĀpŚS, 18, 5, 17.4 vājajityāyai tvety uttarata udgātā //
ĀpŚS, 18, 5, 20.1 iyaṃ te rāṇ mitrāya yantrāya dhartrāya kṛṣyai kṣemāya rayyai poṣāyeti pratyavarohati //
ĀpŚS, 18, 8, 17.1 dakṣiṇam aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāyaiṣa te nirṛte bhāga ity aṅguṣṭhābhyāṃ visraṃsikākāṇḍābhyāṃ vā nairṛtaṃ sarvahutaṃ juhoti //
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
ĀpŚS, 18, 12, 6.1 purastāt sviṣṭakṛtaḥ savitā tvā prasavānāṃ suvatām iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 18, 12, 7.1 athainaṃ ratnibhya āvedayaty eṣa vo bharatā rājeti /
ĀpŚS, 18, 12, 7.2 eṣa vaḥ kuravo rājeti kauravyam /
ĀpŚS, 18, 12, 7.3 eṣa vaḥ pañcālā rājeti pāñcālam /
ĀpŚS, 18, 12, 7.4 eṣa vaḥ kurupañcālā rājeti vā kurupāñcālān /
ĀpŚS, 18, 12, 7.5 eṣa vo janatā rājety anyān rājñaḥ //
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 13, 22.1 yaḥ sate prarekas tam udaṅ paretya rudra yat te krayī paraṃ nāmety āgnīdhrīye juhoti //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 15, 11.1 somo rājety abhimantrya somasya tvā dyumnenābhiṣiñcāmīti //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
ĀpŚS, 18, 18, 7.1 syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno mā tvā hiṃsīn mā mā hiṃsīd ity upaviśati //
ĀpŚS, 18, 18, 11.1 tvaṃ rājan brahmāsītītaraḥ pratyāha //
ĀpŚS, 19, 1, 9.1 svādvīṃ tvā svāduneti śaṣpaiḥ surāṃ saṃsṛjati //
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 19, 2, 9.1 upayāmagṛhīto 'sy acchidraṃ tvācchidreṇāśvibhyāṃ juṣṭaṃ gṛhṇāmīty āśvinam adhvaryur gṛhṇāti /
ĀpŚS, 19, 2, 9.3 indrāya tvety aindraṃ brahmā yajamāno vā //
ĀpŚS, 19, 2, 12.1 sarvāñchyenapattreṇa parimṛjyaiṣa te yonir iti yathādevataṃ yathāyatanaṃ sādayati //
ĀpŚS, 19, 2, 19.1 yuvaṃ surāmam aśvinā namucāv āsure sacā /
ĀpŚS, 19, 2, 19.4 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhīṣṇād iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 3, 2.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camū iva somaḥ /
ĀpŚS, 19, 3, 5.1 nānā hi vāṃ devahitaṃ sado mitaṃ mā saṃsṛkṣāthāṃ parame vyoman /
ĀpŚS, 19, 3, 5.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsīḥ svāṃ yonim āviśan //
ĀpŚS, 19, 3, 11.1 tvaṃ soma pracikita ity etā āmnātā bhavanti //
ĀpŚS, 19, 4, 9.1 yas te deva varuṇa gāyatracchandāḥ pāśas taṃ ta etenāvayaje svāhety āśvinapātram avabhṛthe pravidhyati /
ĀpŚS, 19, 4, 9.1 yas te deva varuṇa gāyatracchandāḥ pāśas taṃ ta etenāvayaje svāhety āśvinapātram avabhṛthe pravidhyati /
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 3.1 nānā hi vāṃ devahitaṃ sadaḥ kṛtam iti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 7, 4.1 upayāmagṛhīto 'sy āśvinaṃ tejo 'śvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir modāya tveti sādayati //
ĀpŚS, 19, 7, 4.1 upayāmagṛhīto 'sy āśvinaṃ tejo 'śvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir modāya tveti sādayati //
ĀpŚS, 19, 7, 4.1 upayāmagṛhīto 'sy āśvinaṃ tejo 'śvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir modāya tveti sādayati //
ĀpŚS, 19, 7, 5.1 upayāmagṛhīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir ānandāya tveti sādayati //
ĀpŚS, 19, 7, 5.1 upayāmagṛhīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir ānandāya tveti sādayati //
ĀpŚS, 19, 7, 5.1 upayāmagṛhīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir ānandāya tveti sādayati //
ĀpŚS, 19, 7, 6.1 upayāmagṛhīto 'sy aindraṃ balam indrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir mahase tveti sādayati //
ĀpŚS, 19, 7, 6.1 upayāmagṛhīto 'sy aindraṃ balam indrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir mahase tveti sādayati //
ĀpŚS, 19, 7, 6.1 upayāmagṛhīto 'sy aindraṃ balam indrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir mahase tveti sādayati //
ĀpŚS, 19, 8, 9.2 yas te rasaḥ saṃbhṛta iti surāgrahān //
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 19, 11, 11.1 abhyantaraṃ jaghanārdha udapātram upadadhāti vāk tvā samudra upadadhe suprajāvaniṃ rāyaspoṣavaniṃ mahyaṃ vājināyeti //
ĀpŚS, 19, 12, 21.1 upasthānenopatiṣṭhate tvam eva tvāṃ vettha yo 'si so 'sīti //
ĀpŚS, 19, 12, 21.1 upasthānenopatiṣṭhate tvam eva tvāṃ vettha yo 'si so 'sīti //
ĀpŚS, 19, 12, 25.1 tvam agne rudra iti śatarudrīyasya rūpam asaṃcare paśūnām arkaparṇa udasyati valmīkavapāyāṃ vāvadadhāti //
ĀpŚS, 19, 13, 3.1 tvam agne rudra iti śatarudrīyasya rūpam /
ĀpŚS, 19, 13, 6.1 sapta te agne samidhaḥ sapta jihvā iti viśvaprīḥ //
ĀpŚS, 19, 13, 7.1 aparaṃ caturgṛhītaṃ vasūnāṃ tvādhītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāheti //
ĀpŚS, 19, 17, 9.1 ākūtyai tvā kāmāya tveti paryagnau kriyamāṇe juhoti //
ĀpŚS, 19, 17, 9.1 ākūtyai tvā kāmāya tveti paryagnau kriyamāṇe juhoti //
ĀpŚS, 19, 17, 10.1 tvaṃ turīyā vaśinī vaśāsīty udīcīṃ nīyamānām anumantrayate //
ĀpŚS, 19, 18, 7.1 tvāṃ citraśravastama /
ĀpŚS, 19, 18, 7.2 manye tvā jātavedasaṃ sa havyā vakṣyānuṣag ity ete āmnāte bhavataḥ //
ĀpŚS, 19, 18, 8.1 ubhā vām indrāgnī āhuvadhyā ity etāsāṃ yathāpūrvam āmnātā yājyānuvākyā liṅgair niyamyante //
ĀpŚS, 19, 22, 4.1 prācyāṃ diśi tvam indreti tisra ṛco vyatyāsam anvāha //
ĀpŚS, 19, 22, 12.1 abhi tvā śūra nonuma iti ṣaḍ ṛco vyatyāsam anvāha //
ĀpŚS, 19, 22, 16.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
ĀpŚS, 19, 23, 1.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
ĀpŚS, 19, 24, 6.0 brahmaṇa itara ṛtvijo hastam anvārabhya yajamānaṃ paryāhuḥ pāvamānena tvā stomeneti //
ĀpŚS, 19, 24, 9.0 uddhṛtya hiraṇyaṃ prakṣālyāyuṣ ṭe viśvato dadhad iti yajamānāya prayacchati //
ĀpŚS, 19, 25, 5.1 yā vām indrāvaruṇā yatavyā tanūr ity etair eva punaḥ samūhati //
ĀpŚS, 19, 25, 8.1 yo vām indrāvaruṇāv agnau srāma ity upahomāḥ //
ĀpŚS, 19, 25, 13.1 yasyājuṣad vidmā hi ta iti saṃyājye //
ĀpŚS, 19, 26, 16.0 tvaṃ tyā cid acyuteti yājyānuvākyāḥ //
ĀpŚS, 19, 27, 18.1 agne trī te vājinā trī ṣadhastheti trivatyā paridadhāti //
ĀpŚS, 19, 27, 19.1 saṃ vāṃ karmaṇobhā jigyathur iti yājyānuvākye //
ĀpŚS, 20, 2, 2.1 ye te panthānaḥ savitar iti pūrvayā dvārā prāgvaṃśaṃ praviśyāhavanīye vaitasam idhmam abhyādhāyaikādaśa pūrṇāhutīr juhoti /
ĀpŚS, 20, 3, 1.1 brāhmaṇā rājānaś cāyaṃ vo 'dhvaryū rājā /
ĀpŚS, 20, 3, 1.2 yā mamāpacitiḥ sā va etasmin /
ĀpŚS, 20, 3, 1.3 yad va eṣa karoti tad vaḥ kṛtam asad iti //
ĀpŚS, 20, 3, 1.3 yad va eṣa karoti tad vaḥ kṛtam asad iti //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 3, 14.1 dakṣiṇāpaplāvyāhaṃ ca tvaṃ ca vṛtrahann iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 20, 5, 2.0 prajāpataye tvā juṣṭaṃ prokṣāmīti purastāt pratyaṅ tiṣṭhan //
ĀpŚS, 20, 5, 3.0 indrāgnibhyāṃ tveti dakṣiṇata udaṅ //
ĀpŚS, 20, 5, 4.0 vāyave tveti paścāt prāṅ //
ĀpŚS, 20, 5, 5.0 viśvebhyas tvā devebhya ity uttarato dakṣiṇā //
ĀpŚS, 20, 5, 6.0 devebhyas tvety adhastāt //
ĀpŚS, 20, 5, 7.0 sarvebhyas tvā devebhya ity upariṣṭāt //
ĀpŚS, 20, 5, 8.0 pṛthivyai tvāntarikṣāya tvā dive tveti śeṣam //
ĀpŚS, 20, 5, 8.0 pṛthivyai tvāntarikṣāya tvā dive tveti śeṣam //
ĀpŚS, 20, 5, 8.0 pṛthivyai tvāntarikṣāya tvā dive tveti śeṣam //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 15.0 yadyad brāhmaṇajātam upeyus tān pṛccheyuḥ kiyad yūyam aśvamedhasya vittheti //
ĀpŚS, 20, 9, 4.1 kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti //
ĀpŚS, 20, 9, 4.1 kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti //
ĀpŚS, 20, 11, 16.0 meṣas tvā pacatair avatv ity apāvyāni //
ĀpŚS, 20, 13, 3.1 sūryas te mahimeti pūrvaṃ sādayati /
ĀpŚS, 20, 13, 3.2 candramās te mahimety uttaram //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 15, 12.2 vasavas tvāñjantu gāyatreṇa chandaseti gaulgulavena mahiṣī /
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 17, 1.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati //
ĀpŚS, 20, 17, 4.1 meṣas tvā pacatair avatv iti paryagnau kriyamāṇe 'pāvyāni juhoti //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
ĀpŚS, 20, 18, 3.1 subhage kāmpīlavāsinīti kṣaumeṇa vāsasādhvaryur mahiṣīm aśvaṃ ca pracchādya vṛṣā vām ity abhimantrayate //
ĀpŚS, 20, 18, 9.1 kas tvā chyati kas tvā vi śāstīty aśvasya tvacam āchyati //
ĀpŚS, 20, 18, 9.1 kas tvā chyati kas tvā vi śāstīty aśvasya tvacam āchyati //
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
ĀpŚS, 20, 20, 9.4 taveme lokāḥ pradiśo diśaś ca parāvato nivata udvataś ca /
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 10.3 dyaus te pṛṣṭham ity etaṃ saptadaśam ājyenaiva //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.5 ā te agna ṛcā havirhṛdā taṣṭam bharāmasi /
ĀśvGS, 1, 1, 4.6 te te bhavantūkṣaṇa ṛṣabhāso vaśā uteti /
ĀśvGS, 1, 3, 3.1 apracchinnāgrāvanantargarbhau prādeśamātrau kuśau nānāntayor gṛhītvāṅguṣṭhopakaniṣṭhikābhyām uttānābhyāṃ pāṇibhyāṃ savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti prāg utpunāti sakṛnmantreṇa dvistūṣṇīm //
ĀśvGS, 1, 4, 4.1 agna āyūṃsi pavasa iti tisṛbhiḥ prajāpate na tvadetānyanya iti ca //
ĀśvGS, 1, 4, 8.1 tvam aryamā bhavasi yat kanīnāmiti vivāhe caturthīm //
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 7, 6.1 pradakṣiṇam agnim udakumbhaṃ ca triḥ pariṇayañ japaty amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
ĀśvGS, 1, 7, 6.1 pradakṣiṇam agnim udakumbhaṃ ca triḥ pariṇayañ japaty amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
ĀśvGS, 1, 7, 6.2 dyaur ahaṃ pṛthivī tvaṃ sāmāhaṃ ṛk tvam /
ĀśvGS, 1, 7, 6.2 dyaur ahaṃ pṛthivī tvaṃ sāmāhaṃ ṛk tvam /
ĀśvGS, 1, 7, 7.1 pariṇīya pariṇīyāśmānam ārohayatīmam aśmānam ārohāśmeva tvaṃ sthirā bhava /
ĀśvGS, 1, 7, 17.1 pra tvā muñcāmi varuṇasya pāśād iti //
ĀśvGS, 1, 8, 1.1 prayāṇa upapadyamāne pūṣā tveto nayatu hastagṛhyeti yānam ārohayet //
ĀśvGS, 1, 8, 8.1 iha priyaṃ prajayā te samṛdhyatām iti gṛhaṃ praveśayet //
ĀśvGS, 1, 10, 6.0 tasyai tasyai devatāyai caturaś caturo muṣṭīn nirvapati pavitre antardhāya amuṣmai tvā juṣṭaṃ nirvapāmīti //
ĀśvGS, 1, 10, 7.0 athainān prokṣati yathāniruptam amuṣmai tvā juṣṭaṃ prokṣāmīti //
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 11, 3.0 vrīhiyavamatībhir adbhiḥ purastāt prokṣaty amuṣmai tvā juṣṭaṃ prokṣāmīti //
ĀśvGS, 1, 12, 4.0 ayaṃ tubhyam iti yo dūtāya //
ĀśvGS, 1, 13, 7.2 yatte susīme hṛdaye hitam antaḥ prajāpatau /
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 15, 1.1 kumāram jātaṃ purānyair ālambhāt sarpirmadhunī hiraṇyanikāṣaṃ hiraṇyena prāśayet pra te dadāmi madhuno ghṛtasya vedaṃ savitrā prasūtam maghonām /
ĀśvGS, 1, 15, 2.1 karṇayor upanidhāya medhājananam japati medhāṃ te devaḥ savitā medhāṃ devī sarasvatī /
ĀśvGS, 1, 15, 2.2 medhāṃ te 'śvinau devāv ādhattāṃ puṣkarasrajāv iti //
ĀśvGS, 1, 17, 12.2 tena ta āyuṣe vapāmi suślokyāya svastaya iti dvitīyam //
ĀśvGS, 1, 17, 13.1 yena bhūyaś ca rātryām jyok ca paśyāti sūryaṃ tena ta āyuṣe vapāmi suślokyāya svastaya iti tṛtīyam //
ĀśvGS, 1, 20, 4.0 apām añjalī pūrayitvā tat savitur vṛṇīmaha iti pūrṇenāsya pūrṇam avakṣārayaty āsicya devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti tasya pāṇinā pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt //
ĀśvGS, 1, 20, 5.0 savitā te hastam agrabhīd asāv iti dvitīyam //
ĀśvGS, 1, 20, 6.0 agnir ācāryas tavāsāv iti tṛtīyam //
ĀśvGS, 1, 20, 7.0 ādityam īkṣayed deva savitar eṣa te brahmacārī taṃ gopāya sa mā mṛta ity ācāryaḥ //
ĀśvGS, 1, 20, 8.0 kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti //
ĀśvGS, 1, 20, 8.0 kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti //
ĀśvGS, 1, 21, 1.2 tayā tvam agne vardhasva samidhā brahmaṇā vayaṃ svāheti //
ĀśvGS, 1, 21, 4.4 yat te 'gne tejas tenāhaṃ tejasvī bhūyāsam /
ĀśvGS, 1, 21, 4.5 yat te 'gne varcas tenāhaṃ varcasvī bhūyāsam /
ĀśvGS, 1, 21, 4.6 yat te 'gne haras tenāhaṃ harasvatī bhūyāsam ityupasthāya jānvācyopasaṃgṛhya brūyād adhīhi bho sāvitrīṃ bho anubrūhīti //
ĀśvGS, 1, 21, 7.1 hṛdayadeśe 'sya ūrdhvāṅguliṃ pāṇim upadadhāti mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te 'stu /
ĀśvGS, 1, 21, 7.1 hṛdayadeśe 'sya ūrdhvāṅguliṃ pāṇim upadadhāti mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te 'stu /
ĀśvGS, 1, 21, 7.2 mama vācam ekavrato juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 1, 22, 21.2 yathā tvaṃ devānāṃ yajñasya nidhipo asy evam aham manuṣyāṇāṃ vedasya nidhipo bhūyāsam iti //
ĀśvGS, 1, 23, 8.1 agnir me hotā sa me hotā hotāraṃ tvā amuṃ vṛṇa iti hotāram //
ĀśvGS, 1, 23, 9.1 candramā me brahmā sa me brahmā brahmāṇaṃ tvāmuṃ vṛṇa iti brahmāṇam /
ĀśvGS, 1, 23, 15.1 japitvāgniṣ ṭe hotā sa te hotā hotāhaṃ te mānuṣa iti hotā pratijānīte //
ĀśvGS, 1, 23, 15.1 japitvāgniṣ ṭe hotā sa te hotā hotāhaṃ te mānuṣa iti hotā pratijānīte //
ĀśvGS, 1, 23, 15.1 japitvāgniṣ ṭe hotā sa te hotā hotāhaṃ te mānuṣa iti hotā pratijānīte //
ĀśvGS, 1, 23, 16.1 candramās te brahmā sa te brahmā brahmā //
ĀśvGS, 1, 23, 16.1 candramās te brahmā sa te brahmā brahmā //
ĀśvGS, 1, 24, 14.1 madhuparkam āhriyamāṇam īkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
ĀśvGS, 1, 24, 16.1 rudrāstvā traiṣṭubhena chandasā bhakṣayantv iti dakṣiṇataḥ //
ĀśvGS, 1, 24, 17.1 ādityāstvā jāgatena chandasā bhakṣayantv iti paścāt //
ĀśvGS, 1, 24, 18.1 viśve tvā devā ānuṣṭubhena chandasā bhakṣayantv ity uttarataḥ //
ĀśvGS, 1, 24, 19.1 bhūtebhyastveti madhyāttrirudgṛhya //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 1, 11.0 dhruvāmuṃ te dhruvāmuṃ ta ity amātyān anupūrvam //
ĀśvGS, 2, 1, 11.0 dhruvāmuṃ te dhruvāmuṃ ta ity amātyān anupūrvam //
ĀśvGS, 2, 1, 12.0 dhruva māṃ te paridadāmīty ātmānam antataḥ //
ĀśvGS, 2, 4, 14.10 prajāpate na tvad etāny anyaḥ //
ĀśvGS, 2, 6, 1.0 ratham ārokṣyan nānā pāṇibhyāṃ cakre 'bhimṛśed ahaṃ te pūrvapādāvārabhe bṛhadrathantare te cakre //
ĀśvGS, 2, 6, 1.0 ratham ārokṣyan nānā pāṇibhyāṃ cakre 'bhimṛśed ahaṃ te pūrvapādāvārabhe bṛhadrathantare te cakre //
ĀśvGS, 2, 6, 3.0 dakṣiṇapūrvābhyām ārohed vāyoṣṭvā vīryeṇa ārohāmīndrasya ojasādhipatyeneti //
ĀśvGS, 2, 6, 4.0 raśmīṃt saṃmṛśed araśmikān vā daṇḍena brahmaṇo vas tejasā saṃgṛhṇāmi satyena vā saṃgṛhṇāmīti //
ĀśvGS, 2, 6, 15.0 tad vo divo duhitaro vibhātīr iti vyuṣṭāyām //
ĀśvGS, 2, 8, 16.2 madhye poṣasya tiṣṭhantī mā tvā prāpann aghāyavaḥ /
ĀśvGS, 2, 8, 16.3 ā tvā kumāras taruṇa ā vatso jāyatāṃ saha /
ĀśvGS, 2, 8, 16.4 ā tvā pariśritaḥ kumbha ā dadhnaḥ kalaśair ayann iti //
ĀśvGS, 2, 10, 8.1 gaṇānām upatiṣṭhetāgurugavīnāṃ bhūtāḥ stha praśastāḥ stha śobhanāḥ priyāḥ priyo vo bhūyāsaṃ śaṃ mayi jānīdhvaṃ śaṃ mayi jānīdhvam //
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
ĀśvGS, 3, 5, 8.0 samānī va ākūtir ity ekā //
ĀśvGS, 3, 6, 4.1 muñcāmi tvā haviṣā jīvanāya kam ity etena //
ĀśvGS, 3, 7, 8.0 vayam u tvā pathaspata ity arthacaryāṃ cariṣyan //
ĀśvGS, 3, 8, 9.0 śītoṣṇābhir adbhiḥ snātvā yuvaṃ vastrāṇi pīvasā vasāthe ity ahate vāsasī ācchādyāśmanas tejo 'si cakṣur me pāhīti cakṣuṣī āñjayīta //
ĀśvGS, 3, 12, 2.0 ā tvāhārṣam iti paścād rathasyāvasthāya //
ĀśvGS, 3, 12, 12.0 athainaṃ sārayamāṇam upāruhyābhīvartaṃ vācayati pra yo vāṃ mitrāvaruṇeti ca dve //
ĀśvGS, 4, 3, 27.0 pañcamīm urasi pretasyāsmād vai tvam ajāyathā ayaṃ tvad adhijāyatām asau svargāya lokāya svāheti //
ĀśvGS, 4, 3, 27.0 pañcamīm urasi pretasyāsmād vai tvam ajāyathā ayaṃ tvad adhijāyatām asau svargāya lokāya svāheti //
ĀśvGS, 4, 5, 10.0 ut te stabhnāmīti kapālenāpidhāyāthānavekṣaṃ pratyāvrajyāpa upaspṛśya śrāddham asmai dadyuḥ //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 27.0 uttarato 'gner darbhavītāsu kuśasūnāsu vā śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 23.1 etenāgne brahmaṇā vāvṛdhasva brahma ca te jātavedo namaś ca purūṇy agne purudhā tvāyā sacitra citraṃ citayantam asme agnir īśe bṛhataḥ kṣatriyasyārcāmi te sumatim ghoṣy arvāg iti /
ĀśvŚS, 4, 1, 23.1 etenāgne brahmaṇā vāvṛdhasva brahma ca te jātavedo namaś ca purūṇy agne purudhā tvāyā sacitra citraṃ citayantam asme agnir īśe bṛhataḥ kṣatriyasyārcāmi te sumatim ghoṣy arvāg iti /
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 4, 2.1 tam pravakṣyatsu paścād anasas tripadamātre 'ntareṇa vartmanī avasthāya preṣito 'gne abhihiṃkārāt tvaṃ vipras tvaṃ kavis tvaṃ viśvāni dhārayan /
ĀśvŚS, 4, 4, 2.1 tam pravakṣyatsu paścād anasas tripadamātre 'ntareṇa vartmanī avasthāya preṣito 'gne abhihiṃkārāt tvaṃ vipras tvaṃ kavis tvaṃ viśvāni dhārayan /
ĀśvŚS, 4, 4, 2.1 tam pravakṣyatsu paścād anasas tripadamātre 'ntareṇa vartmanī avasthāya preṣito 'gne abhihiṃkārāt tvaṃ vipras tvaṃ kavis tvaṃ viśvāni dhārayan /
ĀśvŚS, 4, 4, 2.2 apa janyaṃ bhayaṃ nudety asyandayan pārṣṇīṃ prapadena dakṣiṇā pāṃsūṃs trir udupya anubrūyād bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
ĀśvŚS, 4, 4, 4.1 soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet /
ĀśvŚS, 4, 4, 6.1 yā te dhāmāni haviṣā yajantīmāṃ dhiyam śikṣamāṇasya deveti nihite paridadhyād rājānam upaspṛśan //
ĀśvŚS, 4, 5, 3.2 atithimantau samidhāgniṃ duvasyatāpyāyasva sametu ta iti /
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 5, 6.1 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti //
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 6, 3.13 samudre antarāya vo vicakṣaṇaṃ trir ahno nāma sūryasya manvata /
ĀśvŚS, 4, 6, 3.14 gaṇānāṃ tvā prathaś ca yasyāpaśyaṃ tvety etasyādyayā yajamānam īkṣate dvitīyayā patnīṃ tṛtīyayātmānaṃ kārādhaddhotrāśvinā vām iti nava /
ĀśvŚS, 4, 6, 3.14 gaṇānāṃ tvā prathaś ca yasyāpaśyaṃ tvety etasyādyayā yajamānam īkṣate dvitīyayā patnīṃ tṛtīyayātmānaṃ kārādhaddhotrāśvinā vām iti nava /
ĀśvŚS, 4, 6, 3.14 gaṇānāṃ tvā prathaś ca yasyāpaśyaṃ tvety etasyādyayā yajamānam īkṣate dvitīyayā patnīṃ tṛtīyayātmānaṃ kārādhaddhotrāśvinā vām iti nava /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.3 samiddho agnir vṛṣaṇā ratir divas tapto gharmo duhyate vām iṣe madhu /
ĀśvŚS, 4, 7, 4.4 vayaṃ hi vāṃ purutamāso aśvinā havāmahe sadhamādeṣu kāravaḥ /
ĀśvŚS, 4, 7, 4.8 tapto vāṃ gharmo nakṣati svahotā pra vām adhvaryuś carati prayasvān /
ĀśvŚS, 4, 7, 4.8 tapto vāṃ gharmo nakṣati svahotā pra vām adhvaryuś carati prayasvān /
ĀśvŚS, 4, 7, 4.13 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga āgatam /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
ĀśvŚS, 4, 9, 4.0 yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śambhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity āramed avyavastā ced rarāṭī //
ĀśvŚS, 4, 9, 6.0 methyor upanihitayoḥ pari tvā girvaṇo gira iti paridadhyāt //
ĀśvŚS, 4, 10, 3.1 praitu brahmaṇaspatir hotā devo amartyaḥ purastād upa tvāgne dive dive doṣāvastar upa priyaṃ panipnatam ity ardharca āramet /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 11, 6.2 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇā sūryāt pāsi dharmaṇā /
ĀśvŚS, 4, 11, 6.3 yat kiṃcedaṃ varuṇa daivye jana upa te stomān paśupā iva akaram iti dve //
ĀśvŚS, 4, 12, 2.20 tvaṃ gopāḥ puraetota paścād bṛhaspate yābhyāṃ yuṅdhi vācam /
ĀśvŚS, 4, 12, 2.31 anv id anumate tvaṃ manyāsai śaṃ ca nas kṛdhi /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.5 tvam agne vasūṃs tvaṃ hi kṣaitavad agnā yo hotā ajaniṣṭa pra vo devāyāgne kadā ta iti pañca /
ĀśvŚS, 4, 13, 7.5 tvam agne vasūṃs tvaṃ hi kṣaitavad agnā yo hotā ajaniṣṭa pra vo devāyāgne kadā ta iti pañca /
ĀśvŚS, 4, 13, 7.5 tvam agne vasūṃs tvaṃ hi kṣaitavad agnā yo hotā ajaniṣṭa pra vo devāyāgne kadā ta iti pañca /
ĀśvŚS, 4, 13, 7.5 tvam agne vasūṃs tvaṃ hi kṣaitavad agnā yo hotā ajaniṣṭa pra vo devāyāgne kadā ta iti pañca /
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
ĀśvŚS, 4, 13, 7.7 abodhy agniḥ samidheti catvāri prāgnaye bṛhate pra vedhase kavaye tvaṃ no agne varuṇasya vidvān ity etatprabhṛtīni catvāri /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 4, 13, 7.10 taṃ supratīkam iti ṣaḍḍhuve vaḥ sudyotmānaṃ ni hotā hotṛṣadana iti sūkte trir mūrdhānam iti trīṇi vahniṃ yaśasam upaprajinvann iti trīṇi /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 13, 7.12 tvam agne suhavo raṇvasaṃdṛg iti pañcāgniṃ vo devam iti daśānāṃ tṛtīyacaturthe uddhared iti traiṣṭubham /
ĀśvŚS, 4, 13, 7.12 tvam agne suhavo raṇvasaṃdṛg iti pañcāgniṃ vo devam iti daśānāṃ tṛtīyacaturthe uddhared iti traiṣṭubham /
ĀśvŚS, 4, 13, 7.13 enā vo agniṃ pra vo yahvam agne vivasvat sakhāyas tvāyam agnir agna āyāhy acchā naḥ śīraśociṣam iti ṣaṭ /
ĀśvŚS, 4, 13, 7.13 enā vo agniṃ pra vo yahvam agne vivasvat sakhāyas tvāyam agnir agna āyāhy acchā naḥ śīraśociṣam iti ṣaṭ /
ĀśvŚS, 4, 13, 7.13 enā vo agniṃ pra vo yahvam agne vivasvat sakhāyas tvāyam agnir agna āyāhy acchā naḥ śīraśociṣam iti ṣaṭ /
ĀśvŚS, 4, 13, 7.15 agne vājasyeti tisraḥ puru tvā tvām agna īḍiṣvā hīty auṣṇiham /
ĀśvŚS, 4, 13, 7.15 agne vājasyeti tisraḥ puru tvā tvām agna īḍiṣvā hīty auṣṇiham /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 4, 14, 2.1 prati ṣyā sūnarī kas ta uṣa iti tisra iti gāyatram /
ĀśvŚS, 4, 15, 2.2 dūrād iha eva iti tisra uttamā uddhared vāhiṣṭho vāṃ havānām iti catasra udīrāthām ā me havam iti gāyatram /
ĀśvŚS, 4, 15, 2.5 stuṣe nareti sūkte yuvo rajāṃsīti pañcānāṃ tṛtīyam uddharet /
ĀśvŚS, 4, 15, 2.6 prati vāṃ ratham iti saptānāṃ dvitīyam uddhared iti traiṣṭubham /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 4, 15, 2.9 yuvor u ṣū rathaṃ huva iti pañcadaśety auṣṇiham /
ĀśvŚS, 4, 15, 2.10 abodhy agnir jma eṣa sya bhānur āvāṃ ratham abhūd idaṃ yo vāṃ parijmeti trīṇi triś cin no adyeḍe dyāvāpṛthivī iti jāgataṃ /
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
ĀśvŚS, 7, 2, 12.0 ūrdhvam āvāpāt prati vāṃ sūra udite vy antarikṣam atirat śyāvāśvasya sunvata iti tṛcāḥ paryāsāḥ //
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti vā pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 7, 3, 19.0 indra tridhātu śaraṇaṃ tvam indra pratūrtiṣu mo ṣu tvā vāghataś caneti sadvipada upasamasyed dvipadām indram id devatātaya itītareṣām //
ĀśvŚS, 7, 4, 2.1 kayā naś citra ābhuvat kayā tvaṃ na ūtyā mā cid anyad viśaṃsata yac ciddhi tvā janā ima iti stotriyānurūpā maitrāvaruṇasya //
ĀśvŚS, 7, 4, 2.1 kayā naś citra ābhuvat kayā tvaṃ na ūtyā mā cid anyad viśaṃsata yac ciddhi tvā janā ima iti stotriyānurūpā maitrāvaruṇasya //
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
ĀśvŚS, 7, 4, 7.1 apa prāca indra viśvān amitrān brahmaṇā te brahma yujā yunajmy uruṃ no lokam anuneṣi vidvān iti kadvadbhya ārambhaṇīyāḥ //
ĀśvŚS, 7, 4, 10.1 nūnaṃ sā ta ity antam uttamam //
ĀśvŚS, 7, 4, 12.1 ud u ṣya devaḥ savitā hiraṇyayeti tisras te hi dyāvāpṛthivī yajñasya vo rathyam iti vaiśvadevam //
ĀśvŚS, 7, 5, 9.1 mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā no mitrāvaruṇeti tṛcāḥ /
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 5, 23.1 yuñjate mana iheha va iti catasro devān huva iti vaiśvadevam //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 2.0 ahaṃ manur garbhe nu saṃs tvayā manyo yas te manyav iti madhyaṃdinau //
ĀśvŚS, 9, 7, 2.0 ahaṃ manur garbhe nu saṃs tvayā manyo yas te manyav iti madhyaṃdinau //
ĀśvŚS, 9, 7, 29.0 imā u tvā ya eka id iti madhyaṃdina indrāgnyoḥ kulāyena prajātikāmaḥ //
ĀśvŚS, 9, 7, 31.0 marutvān indra yudhmasya ta iti madhyaṃdinas tīvrasomena annādyakāmaḥ //
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
ĀśvŚS, 9, 8, 10.0 ukthyaḥ pancaśāradīyo viśo viśo vo atithim ity ājyam //
ĀśvŚS, 9, 9, 7.3 tvām īḍate ajiraṃ dūtyāyāgniṃ sudītiṃ sudṛśam gṛṇanta iti samyājye //
ĀśvŚS, 9, 9, 9.2 tṛtīyena ābhiplavikenoktaṃ tṛtīyasavanaṃ citravatīṣu cet stuvīraṃs tvaṃ naś citra ūtyāgne vivasvad uṣasa ity agniṣṭomasāmnaḥ stotriyānurūpau ṣoḍaśī tv iha //
ĀśvŚS, 9, 9, 11.1 pra tat te adya śipiviṣṭa nāma pra tad viṣṇuḥ stavate vīryeṇeti stotriyānurūpau //
ĀśvŚS, 9, 9, 12.1 brahma jajñānaṃ prathamaṃ purastād yat te ditsu prarādhyaṃ tvām icchavasaspate //
ĀśvŚS, 9, 9, 12.1 brahma jajñānaṃ prathamaṃ purastād yat te ditsu prarādhyaṃ tvām icchavasaspate //
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //
ĀśvŚS, 9, 11, 19.0 īḍe dyāvāpṛthivī ubhā u nūnaṃ daivyā hotārā prathamā purohiteti paridhānīyāyaṃ vāṃ bhāgo nihito yajatreti yājyā //
ĀśvŚS, 9, 11, 20.0 yadi nādhīyāt purāṇam okaḥ sakhyam śivaṃ vām iti catasro yājyāḥ //
ĀśvŚS, 9, 11, 21.0 tad vo gāya sute sacā stotram indrāya gāyata tyam u vaḥ satrāsāhaṃ satrā te anu kṛṣṭaya iti vā stotriyānurūpāḥ //
ĀśvŚS, 9, 11, 21.0 tad vo gāya sute sacā stotram indrāya gāyata tyam u vaḥ satrāsāhaṃ satrā te anu kṛṣṭaya iti vā stotriyānurūpāḥ //
ĀśvŚS, 9, 11, 21.0 tad vo gāya sute sacā stotram indrāya gāyata tyam u vaḥ satrāsāhaṃ satrā te anu kṛṣṭaya iti vā stotriyānurūpāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 20.2 bhūtāya tvā nārātaya iti tadyata eva gṛhṇāti tadevaitatpunarāpyāyayati //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 9.1 yūyamindramavṛṇīdhvaṃ vṛtratūrya iti /
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 1, 3, 11.1 sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 23.2 devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītā asannity atha triḥ phalīkaroti trivṛddhi yajñaḥ //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 2, 1.2 pātryām pavitre avadhāya devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ saṃvapāmīti so 'sāvevaitasya yajuṣo bandhuḥ //
ŚBM, 1, 2, 2, 3.2 janayatyai tvā saṃyaumīti yathā vā adhivṛkto 'gner adhi jāyetaivaṃ vai tat saṃyauti //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 22.2 amuṣmai tvā vajram praharāmīti yadyabhicared vajro vai sphya stṛṇute haivainena //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 6.2 aniśito 'si sapatnakṣiditi yathānuparato yajamānasya sapatnānkṣiṇuyādevam etad āha vājinaṃ tvā vājedhyāyai saṃmārjmīti yajñiyaṃ tvā yajñāya saṃmārjmīty evaitad āhaitenaiva sarvāḥ srucaḥ saṃmārṣṭi vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 23.2 savitustvā prasava utpunāmy achidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhuḥ //
ŚBM, 1, 3, 1, 24.2 prokṣaṇīrutpunāti saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhuḥ //
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //
ŚBM, 1, 3, 3, 2.2 vedirasi barhiṣe tvā juṣṭām prokṣāmi tan medhyāmevaitadbarhiṣe karoti //
ŚBM, 1, 3, 3, 3.2 tat purastād granthyāsādayati tatprokṣati barhirasi srugbhyastvā juṣṭam prokṣāmi tan medhyam evaitat srugbhyaḥ karoti //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 4, 2.2 paridhiṃ paridadhāti gandharvastvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asyagniriḍa īḍita iti //
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 4, 1, 7.2 pra vo vājā abhidyava iti tannu preti bhavaty agna āyāhi vītaya iti tad v eti bhavati //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 11.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantamadhvare videgheti //
ŚBM, 1, 4, 1, 12.2 ud agne śucayastava śukrā bhrājanta īrate tava jyotīṃṣyarcayo videghā3 iti //
ŚBM, 1, 4, 1, 12.2 ud agne śucayastava śukrā bhrājanta īrate tava jyotīṃṣyarcayo videghā3 iti //
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 17.2 videgho māthavaḥ kvāham bhavānīty ata eva te prācīnam bhuvanamiti hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ //
ŚBM, 1, 4, 1, 18.2 gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa hovācāgnirme vaiśvānaro mukhe 'bhūt sa nenme mukhānniṣpadyātai tasmāt te na pratiśrauṣamiti //
ŚBM, 1, 4, 1, 19.2 yatraiva tvaṃ ghṛtasnav īmaha ity abhivyāhārṣīs tadeva me ghṛtakīrtāvagnirvaiśvānaro mukhād udajvālīt taṃ nāśakaṃ dhārayituṃ sa me mukhānnirapādīti //
ŚBM, 1, 4, 1, 25.1 taṃ tvā samidbhiraṅgira iti /
ŚBM, 1, 4, 1, 32.1 vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ samidhīmahīti /
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 15.1 arāṁ ivāgne nemirdevāṃstvaṃ paribhūrasīti /
ŚBM, 1, 4, 2, 15.2 yathārānnemiḥ sarvataḥ paribhūrevaṃ tvaṃ devāṃtsarvataḥ paribhūrasīty evaitadāha //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 2.1 aṅghriṇā viṣṇo mā tvāvakramiṣamiti /
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 10.2 ahameva tvacchreyasyasmi yadvai tvaṃ vetthāhaṃ tadvijñapayāmyahaṃ saṃjñapayāmīti //
ŚBM, 1, 4, 5, 10.2 ahameva tvacchreyasyasmi yadvai tvaṃ vetthāhaṃ tadvijñapayāmyahaṃ saṃjñapayāmīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 14.2 taddhotauṣṭhayor nilimpate manasaspatinā te hutasyāśnāmīṣe prāṇāyeti //
ŚBM, 1, 8, 1, 15.2 taddhotauṣṭhayor nilimpate vācaspatinā te hutasyāśnāmyūrja udānāyeti //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 2, 1, 4, 28.4 tasyās te pṛthivi devayajani pṛṣṭha iti /
ŚBM, 2, 2, 2, 12.2 atha yūyaṃ kiṃ kariṣyatheti //
ŚBM, 2, 2, 3, 23.2 so 'nvāhehy ū ṣu bravāṇi te 'gna itthetarā gira ebhir vardhasa indubhir iti /
ŚBM, 2, 2, 4, 17.4 atha tubhyam iti sūryam /
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 3, 23.1 tasya te pavitrapata iti /
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 3, 2, 1, 6.1 te vāmārabha iti /
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 3, 7, 1, 21.2 parivīrasi pari tvā daivīr viśo vyayantām parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti tadyajamānāyāśiṣamāśāste yadāha parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 3, 12.1 havyā te svadantāmiti /
ŚBM, 3, 7, 3, 12.2 yadā vā eta etasmā adhriyanta yaddhavir abhaviṣyaṃs tasmād āha havyā te svadantāmiti //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.1 anu tvā mātā manyatām anu piteti /
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 10.2 yadāsthāpayanti śāntir āpas tad adbhiḥ śāntyā śamayatas tad adbhiḥ saṃdhattas tat te śudhyatviti tanmedhyaṃ kurutaḥ śam ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 3, 4.2 yattvā pṛcchācchṛtaṃ haviḥ śamitār iti śṛtamityeva brūtān na śṛtam bhagavo na śṛtaṃ hīti //
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 21.1 vātasya tvā dhrājyā iti /
ŚBM, 3, 8, 3, 21.2 antarikṣaṃ vā ayamanupavate yo 'yam pavate 'ntarikṣāya vai gṛhṇāti tasmādāha vātasya tvā dhrājyā iti //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 13.2 ardham me 'sya grahasyeti turīyameva ta iti vāyur ardhameva ma itīndras turīyameva ta iti vāyuḥ //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 1, 1.2 tad yad ādityaś carur bhavati yad evainām ado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti /
ŚBM, 4, 5, 1, 1.2 tad yad ādityaś carur bhavati yad evainām ado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti /
ŚBM, 4, 5, 2, 10.1 yasyai te yajñiyo garbha iti /
ŚBM, 4, 5, 3, 3.1 tasmād etad ṛṣiṇābhyanūktaṃ na te mahitvam anubhūd adha dyaur yad anyayā sphigyā kṣām avasthā iti /
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 4, 9.2 upayāmagṛhīto 'sy agnaye tvā varcase /
ŚBM, 4, 5, 4, 9.3 eṣa te yonir agnaye tvā varcase //
ŚBM, 4, 5, 4, 9.3 eṣa te yonir agnaye tvā varcase //
ŚBM, 4, 5, 4, 10.2 upayāmagṛhīto 'sīndrāya tvaujase /
ŚBM, 4, 5, 4, 10.3 eṣa te yonir indrāya tvaujase //
ŚBM, 4, 5, 4, 10.3 eṣa te yonir indrāya tvaujase //
ŚBM, 4, 5, 4, 11.2 upayāmagṛhīto 'si sūryāya tvā bhrājāya /
ŚBM, 4, 5, 4, 11.3 eṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 5, 4, 11.3 eṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 5, 4, 12.1 teṣām bhakṣaḥ agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam /
ŚBM, 4, 5, 4, 12.2 indraujiṣṭhaujiṣṭhas tvaṃ deveṣv asy ojiṣṭho 'haṃ manuṣyeṣu bhūyāsam /
ŚBM, 4, 5, 4, 12.3 sūrya bhrājiṣṭha bhrājiṣṭhas tvaṃ deveṣv asi bhrājiṣṭho 'haṃ manuṣyeṣu bhūyāsam iti /
ŚBM, 4, 5, 6, 4.5 yasya te nāmāmanmahīti manute hy asya nāma /
ŚBM, 4, 5, 6, 4.6 yaṃ tvā somenātītṛpāmeti tarpayati hy enaṃ somena /
ŚBM, 4, 5, 8, 6.1 ājighra kalaśam mahy ā tvā viśantv indava iti /
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
ŚBM, 4, 5, 8, 10.1 atha dakṣiṇe karṇa ājapatīḍe rante havye kāmye candre jyote 'diti sarasvati mahi viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtād iti /
ŚBM, 4, 5, 8, 10.4 sā yāni te devatrā nāmāni tair mā devebhyaḥ sukṛtam brūtād ity evaitad āha //
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 4, 4.6 upayāmagṛhīto 'sīndrāya tvā vimṛdha eṣa te yonir indrāya tvā vimṛdha iti //
ŚBM, 4, 6, 4, 4.6 upayāmagṛhīto 'sīndrāya tvā vimṛdha eṣa te yonir indrāya tvā vimṛdha iti //
ŚBM, 4, 6, 4, 4.6 upayāmagṛhīto 'sīndrāya tvā vimṛdha eṣa te yonir indrāya tvā vimṛdha iti //
ŚBM, 4, 6, 4, 5.6 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 5.6 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 5.6 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 6.4 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 6.4 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 6.4 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 6, 4.1 te hendram ūcus tvaṃ vai no vīryavattamo 'si /
ŚBM, 4, 6, 6, 4.2 tvaṃ dakṣiṇata āsva /
ŚBM, 4, 6, 6, 5.2 brāhmaṇācchaṃsyā te brahmasāma ta iti /
ŚBM, 4, 6, 6, 5.2 brāhmaṇācchaṃsyā te brahmasāma ta iti /
ŚBM, 4, 6, 6, 6.1 sa yatrāha brahmant stoṣyāmaḥ praśāstar iti tad brahmā japaty etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
ŚBM, 4, 6, 7, 6.3 yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tat ta iti /
ŚBM, 4, 6, 9, 14.2 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ /
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 2, 10.2 vadeha naḥ prati naḥ sumanā bhava pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 4, 1, 3.2 prācīmāroha gāyatrī tvāvatu rathantaraṃ sāma trivṛtstomo vasanta ṛtur brahma draviṇam //
ŚBM, 5, 4, 1, 4.2 triṣṭuptvāvatu bṛhatsāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
ŚBM, 5, 4, 1, 5.2 jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛturviḍ draviṇam //
ŚBM, 5, 4, 1, 6.2 anuṣṭuptvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śaradṛtuḥ phalaṃ draviṇam //
ŚBM, 5, 4, 1, 7.2 paṅktistvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāvṛtū varco draviṇamiti //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 2, 2.1 somasya tvā dyumnenābhiṣiñcāmīti /
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 25.2 yuvaṃ surāmam aśvinā namucāvāsure sacā vipipānā śubhaspatī indraṃ karmasv āvatam ity āśrāvyāhāśvinau sarasvatīmindraṃ sutrāmāṇaṃ yajeti //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 3.2 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīriti tasmai yajūṃṣi prāyacchat tasmai dvitīyamudyayāma //
ŚBM, 5, 5, 5, 4.2 asti vā idaṃ vīryaṃ tan nu te prayacchāni mā tu me prahārṣīr iti tasmā ṛcaḥ prāyacchat tasmai tṛtīyamudyayāma //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 2, 1, 25.2 samāstvāgna ṛtavo vardhayantviti prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitāḥ sāmidhenyas tābhirmā samintsveti //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 3, 1, 17.1 yuje vām brahma pūrvyaṃ namobhir iti /
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 19.1 ā tvā jigharmi manasā ghṛteneti /
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 2.1 jyotiṣmantaṃ tvāgne supratīkamiti /
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 3.1 tam u tvā dadhyaṅṅṛṣiḥ /
ŚBM, 6, 4, 2, 4.1 tam u tvā pāthyo vṛṣā /
ŚBM, 6, 4, 3, 4.1 saṃ te vāyurmātariśvā dadhātviti /
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 4, 4, 17.2 puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ sadhasthamāsadadityetat //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 3, 10.1 vasavastvā dhūpayantu /
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 4, 3.1 aditiṣṭvā devī viśvadevyāvatī /
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.1 dhiṣaṇāstvā devīḥ /
ŚBM, 6, 5, 4, 6.1 varūtrīṣṭvā devīḥ /
ŚBM, 6, 5, 4, 7.1 gnāstvā devīḥ /
ŚBM, 6, 5, 4, 8.1 janayas tvāchinnapatrā devīḥ /
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 17.1 vasavastvāchṛndantu /
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 2, 6.4 trivṛt te śira iti trivṛtam asya stomaṃ śiraḥ karoti /
ŚBM, 6, 7, 2, 6.10 sāma te tanūr vāmadevyam ity ātmā vai tanūḥ /
ŚBM, 6, 7, 2, 6.11 ātmā te tanūr vāmadevyam ity etat /
ŚBM, 6, 7, 3, 7.4 ā tvāhārṣam ity ā hy enaṃ haranti /
ŚBM, 6, 7, 3, 7.7 viśas tvā sarvā vāñchantv ity annaṃ vai viśaḥ /
ŚBM, 6, 7, 3, 7.8 annaṃ tvā sarvaṃ vāñchatv ity etat /
ŚBM, 6, 7, 3, 7.9 mā tvad rāṣṭram adhibhraśad iti śrīr vai rāṣṭram /
ŚBM, 6, 7, 3, 7.10 mā tvacchrīr adhibhraśad ity etat //
ŚBM, 6, 7, 3, 8.7 athā vayam āditya vrate tavānāgaso aditaye syāmetīyaṃ vā aditiḥ /
ŚBM, 6, 7, 3, 8.8 anāgasas tubhyaṃ cāsyai syāmety etat //
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 4, 4.1 vidmā te agne tredhā trayāṇīti agnir vāyur āditya etāni hāsya tāni tredhā trayāṇi /
ŚBM, 6, 7, 4, 4.2 vidmā te dhāma vibhṛtā purutreti yad idam bahudhā vihriyate /
ŚBM, 6, 7, 4, 4.3 vidmā te nāma paramaṃ guhā yad iti yaviṣṭha iti vā asya tan nāma paramaṃ guhā /
ŚBM, 6, 7, 4, 4.6 samudre tvā nṛmaṇā apsv antar iti prajāpatir vai nṛmaṇāḥ /
ŚBM, 6, 7, 4, 4.7 apsu tvā prajāpatir ity etat /
ŚBM, 6, 7, 4, 4.10 tṛtīye tvā rajasi tasthivāṃsam iti dyaur vai tṛtīyaṃ rajaḥ /
ŚBM, 6, 7, 4, 4.12 divi tvā prāṇā avardhann ity etat //
ŚBM, 6, 8, 1, 7.1 athainam udyacchaty ud u tvā viśve devā agne bharantu cittibhir iti /
ŚBM, 6, 8, 1, 7.6 sa no bhava śivas tvaṃ supratīko vibhāvasur iti yathaiva yajus tathā bandhuḥ /
ŚBM, 6, 8, 1, 9.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti /
ŚBM, 6, 8, 1, 9.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti /
ŚBM, 6, 8, 2, 4.1 apsv agne sadhiṣ ṭaveti /
ŚBM, 6, 8, 2, 4.2 apsv agne yoniṣ ṭavety etat /
ŚBM, 6, 8, 2, 6.7 saṃsṛjya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada iti /
ŚBM, 6, 8, 2, 6.8 saṃgatya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada ity etat /
ŚBM, 6, 8, 2, 9.3 pīyati tvo anu tvo gṛṇātīti pīyaty eko 'nv eko gṛṇāti /
ŚBM, 6, 8, 2, 9.3 pīyati tvo anu tvo gṛṇātīti pīyaty eko 'nv eko gṛṇāti /
ŚBM, 6, 8, 2, 9.4 vandāruṣ ṭe tanvaṃ vande agna iti vanditā te 'haṃ tanvaṃ vande 'gna ity etat /
ŚBM, 6, 8, 2, 9.4 vandāruṣ ṭe tanvaṃ vande agna iti vanditā te 'haṃ tanvaṃ vande 'gna ity etat /
ŚBM, 10, 1, 3, 3.2 tvad bibhyad imām prāvikṣad iti /
ŚBM, 10, 1, 3, 11.9 tvaṃ yaviṣṭha dāśuṣa iti tasyokto bandhuḥ /
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 10, 2, 6, 19.7 taṃ te viṣyāmy āyuṣo na madhyād iti hy api yajuṣābhyuktam /
ŚBM, 10, 3, 5, 14.1 etaddha sma vai tad vidvān priyavrato rauhiṇāyana āha vāyuṃ vāntam ānandas ta ātmeto vā vāhīto veti /
ŚBM, 10, 3, 5, 14.3 tasmād yāṃ deveṣv āśiṣam icched etenaivopatiṣṭhetānando va ātmāsau me kāmaḥ sa me samṛdhyatām iti /
ŚBM, 10, 4, 3, 7.1 te hocus tebhyo vai nas tvam eva tad brūhi yathā te sarvāṇi rūpāṇy upadadhāmeti //
ŚBM, 10, 4, 3, 7.1 te hocus tebhyo vai nas tvam eva tad brūhi yathā te sarvāṇi rūpāṇy upadadhāmeti //
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 5, 4, 18.1 tad etad ṛcābhyuktaṃ viśve devā anu tat te yajur gur iti /
ŚBM, 10, 5, 5, 2.2 na te haviḥ pratigrahīṣyati //
ŚBM, 10, 5, 5, 4.2 naiva te haviḥ pratigrahīṣyati //
ŚBM, 10, 5, 5, 5.2 na tvā svargaṃ lokam abhivakṣyati /
ŚBM, 10, 5, 5, 5.3 asvargya u te bhaviṣyatīti //
ŚBM, 10, 6, 1, 2.5 te ha prātar asaṃvidānā eva samitpāṇayaḥ praticakramira upa tvāyāmeti //
ŚBM, 10, 6, 1, 4.1 sa hovācāruṇam aupaveśiṃ gautama kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 4.5 etaṃ hi vai tvam pratiṣṭhāṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 4.6 tasmāt tvam pratiṣṭhitaḥ prajayā paśubhir asi /
ŚBM, 10, 6, 1, 4.9 pādau te 'mlāsyatāṃ yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 4.10 pādau te 'viditāv abhaviṣyatāṃ yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 5.1 atha hovāca satyayajñaṃ pauluṣim prācīnayogya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 5.5 etaṃ hi vai tvaṃ rayiṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 5.6 tasmāt tvaṃ rayimān puṣṭimān asi /
ŚBM, 10, 6, 1, 5.9 vastis tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 5.10 vastis te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 6.1 atha hovāca mahāśālaṃ jābālam aupamanyava kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 6.6 tasmāt tvam bahuḥ prajayā paśubhir asi /
ŚBM, 10, 6, 1, 6.9 ātmā tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 6.10 ātmā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 7.1 atha hovāca buḍilam āśvatarāśviṃ vaiyāghrapadya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 7.5 etaṃ hi vai tvam pṛthagvartmānaṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 7.6 tasmāt tvām pṛthag rathaśreṇayo 'nuyānti /
ŚBM, 10, 6, 1, 7.9 prāṇas tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 7.10 prāṇas te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 8.1 atha hovācendradyumnam bhāllaveyaṃ vaiyāghrapadya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 8.5 etaṃ hi vai tvaṃ sutatejasaṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 8.6 tasmāt tavaiṣa suto 'dyamānaḥ pacyamāno 'kṣīyamāṇo gṛheṣu tiṣṭhati /
ŚBM, 10, 6, 1, 8.9 cakṣus tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 8.10 cakṣus te 'viditam abhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 9.1 atha hovāca janaṃ śārkarākṣyaṃ sāyavasa kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 9.5 etaṃ hi vai tvam atiṣṭhāṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 9.6 tasmāt tvaṃ samānān atitiṣṭhasi /
ŚBM, 10, 6, 1, 9.9 mūrdhā tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 9.10 mūrdhā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 10.1 tān hovāca ete vai yūyam pṛthag vaiśvānarān vidvāṃsaḥ pṛthag annam aghasta /
ŚBM, 10, 6, 1, 10.3 tathā tu va enān vakṣyāmi yathā prādeśamātram evābhisaṃpādayiṣyāmīti //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 5.2 prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ vīryavattamo vīryamevāsmindadhāti tasmād aśvaḥ paśūnāṃ vīryavattamaḥ //
ŚBM, 13, 1, 2, 6.1 indrāgnibhyāṃ tvā juṣṭam prokṣāmīti /
ŚBM, 13, 1, 2, 7.1 vāyave tvā juṣṭam prokṣāmīti /
ŚBM, 13, 1, 2, 8.1 viśvebhyastvā devebhyo juṣṭam prokṣāmīti /
ŚBM, 13, 1, 2, 8.2 viśve vai devā devānāṃ yaśasvitamā yaśa evāsmindadhāti tasmād aśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo juṣṭam prokṣāmīti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 2, 6, 4.0 vasavastvāñjantu gāyatreṇa chandaseti mahiṣyabhyanakti tejo vā ājyaṃ tejo gāyatrī tejasī evāsmintsamīcī dadhāti //
ŚBM, 13, 2, 6, 5.0 rudrāstvāñjantu traiṣṭubhena chandaseti vāvātā tejo vā ājyam indriyaṃ triṣṭup tejaścaivāsminnindriyaṃ ca samīcī dadhāti //
ŚBM, 13, 2, 6, 6.0 ādityāstvāñjantu jāgatena chandaseti parivṛktā tejo vā ājyam paśavo jagatī tejaścaivāsminpaśūṃśca samīcī dadhāti //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 14.0 atha brahmodgātāram pṛcchati pṛcchāmi tvā citaye devasakheti tam pratyāhāpi teṣu triṣu padeṣvasmīti //
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
ŚBM, 13, 7, 1, 15.3 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana manda āsitha upamaṅkṣyati syā salilasya madhye mṛṣaiṣa te saṃgaraḥ kaśyapāyeti //
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 3, 1.5 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛteti jyog jīvātum evaibhya etad āśāste /
ŚBM, 13, 8, 3, 1.5 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛteti jyog jīvātum evaibhya etad āśāste /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
ŚBM, 13, 8, 3, 3.3 prajāpatau tvā devatāyām upodake loke nidadhāmy asāv iti nāma gṛhṇāti /
ŚBM, 13, 8, 3, 4.2 tatra japati paraṃ mṛtyo anu parehi panthāṃ yas te anya itaro devayānāt /
ŚBM, 13, 8, 3, 4.3 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān iti /
ŚBM, 13, 8, 3, 5.1 athainaṃ yathāṅgaṃ kalpayati śaṃ vātaḥ śam hi te ghṛṇiḥ śaṃ te bhavantv iṣṭakāḥ /
ŚBM, 13, 8, 3, 5.1 athainaṃ yathāṅgaṃ kalpayati śaṃ vātaḥ śam hi te ghṛṇiḥ śaṃ te bhavantv iṣṭakāḥ /
ŚBM, 13, 8, 3, 5.2 śam te bhavantv agnayaḥ pārthivāso mā tvābhiśūśucan kalpantāṃ te diśas tubhyam āpaḥ /
ŚBM, 13, 8, 3, 5.2 śam te bhavantv agnayaḥ pārthivāso mā tvābhiśūśucan kalpantāṃ te diśas tubhyam āpaḥ /
ŚBM, 13, 8, 3, 5.2 śam te bhavantv agnayaḥ pārthivāso mā tvābhiśūśucan kalpantāṃ te diśas tubhyam āpaḥ /
ŚBM, 13, 8, 3, 5.2 śam te bhavantv agnayaḥ pārthivāso mā tvābhiśūśucan kalpantāṃ te diśas tubhyam āpaḥ /
ŚBM, 13, 8, 3, 5.3 śivatamās tubhyam bhavantu sindhavaḥ antarikṣaṃ śivam tubhyaṃ kalpantāṃ te diśaḥ sarvā iti /
ŚBM, 13, 8, 3, 5.3 śivatamās tubhyam bhavantu sindhavaḥ antarikṣaṃ śivam tubhyaṃ kalpantāṃ te diśaḥ sarvā iti /
ŚBM, 13, 8, 3, 5.3 śivatamās tubhyam bhavantu sindhavaḥ antarikṣaṃ śivam tubhyaṃ kalpantāṃ te diśaḥ sarvā iti /
ŚBM, 13, 8, 4, 4.2 agham eva tad apamṛjate 'pāgham apa kilbiṣam apa kṛtyām apo rapaḥ apāmārga tvam asmad apa duḥṣvapnyaṃ suveti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
ŚāṅkhGS, 1, 8, 8.1 uttarataḥ praṇītāḥ praṇīya ko vaḥ praṇayatīti //
ŚāṅkhGS, 1, 8, 19.1 iṣe tvetyadhiśritya //
ŚāṅkhGS, 1, 8, 20.1 ūrje tvetyudag udvāsya //
ŚāṅkhGS, 1, 8, 21.1 udagagre pavitre dhārayann aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cobhayataḥ pratigṛhyordhvāgre prahve kṛtvājye pratyasyati savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
ŚāṅkhGS, 1, 9, 5.1 uttarapaścārdhād agner ārabhyāvicchinnaṃ dakṣiṇato juhoti tvam agne pramatir iti //
ŚāṅkhGS, 1, 12, 6.2 avidhavāṃ cāpālām evaṃ tvām iha rakṣatād imaṃ iti /
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 12.0 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthirā bhavābhitiṣṭha pṛtanyataḥ sahasva pṛtanāyata iti dakṣiṇena prapadenāśmānam ākramayya //
ŚāṅkhGS, 1, 15, 1.0 pra tvā muñcāmīti tṛcaṃ gṛhāt pratiṣṭhamānāyāṃ //
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
ŚāṅkhGS, 1, 15, 20.0 ud va ūrmir ity agādhe //
ŚāṅkhGS, 1, 16, 3.1 agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.2 vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.3 sūryena devena dyaurlokena lokānāṃ sāmavedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.4 candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā //
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 1, 16, 8.0 atra haike kumāram utsaṅgam ānayanty ubhayataḥ sujātam ā te yonim ity etayā //
ŚāṅkhGS, 1, 18, 3.1 agne prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyāḥ patighnī tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.2 vāyo prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā aputriyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.3 sūrya prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā apaśavyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 19, 4.1 prāṇe te reto dadhāmy asāv ity anuprāṇyāt //
ŚāṅkhGS, 1, 19, 5.2 vāyur yathā diśāṃ garbha evaṃ garbhaṃ dadhāmi te 'sāv iti vā //
ŚāṅkhGS, 1, 19, 6.1 ā te yoniṃ garbha etu pumān bāṇa iveṣudhim /
ŚāṅkhGS, 1, 19, 6.2 ā vīro atra jāyatāṃ putras te daśamāsyaḥ //
ŚāṅkhGS, 1, 19, 10.2 tebhiṣ ṭvaṃ putraṃ janaya suprasūr dhenukā bhava //
ŚāṅkhGS, 1, 19, 11.2 vṛṣāṇaṃ vṛṣann ādhehi prajāyai tvā havāmahe //
ŚāṅkhGS, 1, 21, 3.0 akṣībhyāṃ te nāsikābhyām iti pratyṛcam ājyalepenāṅgāny anuvimṛjya //
ŚāṅkhGS, 1, 22, 15.1 suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣuḥ /
ŚāṅkhGS, 1, 22, 15.2 chandāṃsy aṅgāni yajūṃṣi nāma sāma te tanūḥ //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 14.0 tejo 'si svadhitiṣ ṭe pitā mainaṃ hiṃsīr iti lohakṣuram ādatte //
ŚāṅkhGS, 2, 2, 3.0 yajñopavītaṃ kṛtvā yajñopavītam asi yajñasya tvopavītenopanahyāmīti //
ŚāṅkhGS, 2, 2, 12.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanayāmy asāv iti //
ŚāṅkhGS, 2, 2, 13.0 gaṇānāṃ tveti gaṇakāmān //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 3.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvavahṛtyāriṣyataḥ te hṛdayasya priyo bhūyāsam iti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 2, 4, 1.0 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ŚāṅkhGS, 2, 4, 1.0 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ŚāṅkhGS, 2, 4, 1.0 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ŚāṅkhGS, 2, 4, 6.0 eṣā te agne samid ity abhyādadhāti samidhaṃ tūṣṇīṃ vā //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 7, 9.0 sāvitrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 11.0 vaiśvāmitrīṃ bho 3 anubrūhītītaro vaiśvāmitrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 12.0 ṛṣīn bho 3 anubrūhītītara ṛṣīṃs te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 13.0 devatā bho 3 anubrūhītītaro devatās te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 14.0 chandāṃsi bho 3 anubrūhītītaraś chandāṃsi te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 15.0 śrutiṃ bho 3 anubrūhītītaraḥ śrutiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 16.0 smṛtiṃ bho 3 anubrūhītītaraḥ smṛtiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 17.0 śraddhāmedhe bho 3 anubrūhītītaraḥ śraddhāmedhe te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 10, 4.5 eṣā te agne samit tayā vardhasva cā ca pyāyasva /
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 12, 16.0 tvaṃ tam ity uccā divīti ca praṇavena vā sarvam //
ŚāṅkhGS, 2, 13, 5.3 tvam agne vratabhṛcchucir agne devān ihāvaha /
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 3, 1, 6.0 yuvaṃ vastrāṇīti vāsasī paridhāya //
ŚāṅkhGS, 3, 1, 11.0 dīrghas te astv aṅkuśa iti vaiṇavaṃ daṇḍam ādatte //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 3, 1.3 madhye poṣasya tṛmpatāṃ mā tvā prāpann aghāyavaḥ /
ŚāṅkhGS, 3, 5, 1.0 śagmaṃ śagmaṃ śivaṃ śivaṃ kṣemāya vaḥ śāntyai prapadye 'bhayaṃ no astu grāmo māraṇyāya paridadātu viśvāya mā paridehīti grāmān niṣkrāman //
ŚāṅkhGS, 3, 6, 2.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
ŚāṅkhGS, 3, 7, 2.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ /
ŚāṅkhGS, 3, 8, 2.0 prajāpataye tvā grahaṃ gṛhṇāmi mahyaṃ śriyai mahyaṃ yaśase mahyam annādyāyeti prāśanārthīyam abhimantrya //
ŚāṅkhGS, 3, 8, 3.1 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
ŚāṅkhGS, 3, 8, 3.1 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
ŚāṅkhGS, 3, 9, 1.1 pari vaḥ sainyād vadhād vyāvṛñjantu ghoṣiṇyaḥ /
ŚāṅkhGS, 3, 9, 1.2 samānas tasya gopater gāvo aṃśo na vo riṣat /
ŚāṅkhGS, 3, 10, 2.1 bhuvanam asi sahasrapoṣam indrāya tvā śramo dadat /
ŚāṅkhGS, 3, 11, 14.1 etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
ŚāṅkhGS, 3, 12, 5.3 āhus te grāvāṇo dantān ūdhaḥ pavamānaḥ /
ŚāṅkhGS, 3, 12, 5.4 māsāś cārdhamāsāś ca namas te sumanāmukhi svāheti //
ŚāṅkhGS, 3, 14, 2.2 apūpakṛd aṣṭake namas te sumanāmukhi svāheti //
ŚāṅkhGS, 4, 1, 4.0 asāv etat ta ity anudiśya brāhmaṇānāṃ pāṇiṣu ninayet //
ŚāṅkhGS, 4, 1, 7.0 asāv etat ta ity anudiśya bhojayet //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 15, 13.0 divyānāṃ sarpāṇām adhipata eṣa te balir divyāḥ sarpā eṣa vo balir iti balim upaharati //
ŚāṅkhGS, 4, 15, 13.0 divyānāṃ sarpāṇām adhipata eṣa te balir divyāḥ sarpā eṣa vo balir iti balim upaharati //
ŚāṅkhGS, 5, 1, 3.0 ayaṃ te yonir iti vāraṇī pratitapati //
ŚāṅkhGS, 5, 1, 9.0 vratahānā upoṣyājyasya hutvā tvaṃ agne vratapā iti //
ŚāṅkhGS, 5, 2, 4.0 tvaṃ no agna iti dvābhyām ava te heᄆa imaṃ me varuṇod uttamaṃ varuṇemāṃ dhiyaṃ śikṣamāṇasya //
ŚāṅkhGS, 5, 2, 4.0 tvaṃ no agna iti dvābhyām ava te heᄆa imaṃ me varuṇod uttamaṃ varuṇemāṃ dhiyaṃ śikṣamāṇasya //
ŚāṅkhGS, 5, 3, 3.0 viṣṇave svāhendrāgnibhyāṃ svāhā viśvakarmaṇe svāheti yān vo nara iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 6, 4, 2.0 yuvaṃ surāmam ity ekā svasti naḥ pathyāsv iti ca tisra iti mahāvratasya //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
ŚāṅkhGS, 6, 6, 13.0 samudraṃ va ity apo ninīya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 1.0 tasya viśo viśo vo atithim iti dvādaśarcam ājyam //
ŚāṅkhĀ, 1, 2, 16.0 ud vāṃ cakṣurvaruṇa supratīkam iti maitrāvaruṇaṃ devayoreti sūryas tatanvān ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 20.0 ko vastrātā vasavaḥ ko varūteti vaiśvadevaṃ sahīyaso varuṇa mitra martād ityetena rūpeṇa //
ŚāṅkhĀ, 1, 3, 1.0 ā tvā rathaṃ yathotaya iti marutvatīyasya pratipat //
ŚāṅkhĀ, 1, 6, 3.0 sa hovāca viśvāmitras tvām eva vijānīyām iti //
ŚāṅkhĀ, 1, 6, 5.0 tvām eveti //
ŚāṅkhĀ, 1, 6, 7.0 tvām eveti //
ŚāṅkhĀ, 1, 7, 3.0 athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 3.0 athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 6.0 athottaraṃ bhāgam ātmano 'tiharañjapati rudrāstvā traiṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 6.0 athottaraṃ bhāgam ātmano 'tiharañjapati rudrāstvā traiṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 9.0 atha dakṣiṇaṃ bhāgam ātmano 'tiharañjapati ādityāstvā jāgatena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 9.0 atha dakṣiṇaṃ bhāgam ātmano 'tiharañjapati ādityāstvā jāgatena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 12.0 athottaraṃ bhāgam ātmano 'tiharañjapati viśve tvā devā ānuṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 12.0 athottaraṃ bhāgam ātmano 'tiharañjapati viśve tvā devā ānuṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 20.0 prajāpatiṣṭvārohatu vāyuḥ preṅkhayatviti //
ŚāṅkhĀ, 2, 1, 24.0 nadaṃ va odatīnām iti traiṣṭubhāni pūrvāṇi padāni karoti nadasyottarāṇi //
ŚāṅkhĀ, 2, 4, 4.0 ṛṣvā ta indra sthavirasya bāhū iti bāhvor abhirūpā //
ŚāṅkhĀ, 2, 9, 4.0 ayaṃ te astu haryata ā mandrair indra haribhir iti sūkte //
ŚāṅkhĀ, 3, 1, 11.0 ehi vyeva tvā jñapayiṣyāmīti //
ŚāṅkhĀ, 3, 2, 13.0 ko 'si tvam asmīti tam atisṛjate //
ŚāṅkhĀ, 3, 6, 4.0 bhūtasya bhūtasya tvam ātmāsi //
ŚāṅkhĀ, 3, 6, 5.0 yas tvam asi so 'ham asmi //
ŚāṅkhĀ, 3, 7, 26.0 tam āhāpo vai khalu me loko 'yaṃ te 'sāv iti //
ŚāṅkhĀ, 4, 1, 12.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 4, 2, 11.0 annadās tvevainam upamantrayante dadāma ta iti //
ŚāṅkhĀ, 4, 4, 3.0 vācaṃ te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 4.0 prāṇaṃ te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 5.0 mayi cakṣus te juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 6.0 śrotraṃ te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 7.0 manas te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 8.0 prajñāṃ te mayi juhomyasau svāheti //
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
ŚāṅkhĀ, 4, 9, 3.1 brāhmaṇas ta ekaṃ mukhaṃ tena mukhena rājño 'tsi /
ŚāṅkhĀ, 4, 9, 4.1 rājā ta ekaṃ mukhaṃ tena mukhena viśo 'tsi /
ŚāṅkhĀ, 4, 9, 5.1 śyenas ta ekaṃ mukhaṃ tena mukhena pakṣiṇo 'tsi /
ŚāṅkhĀ, 4, 9, 6.1 agniṣ ṭa ekaṃ mukhaṃ tena mukhenemaṃ lokam atsi /
ŚāṅkhĀ, 4, 9, 7.1 tvayi pañcamaṃ mukhaṃ tena mukhena sarvāṇi bhūtānyatsi /
ŚāṅkhĀ, 4, 10, 1.2 yat te susīme hṛdayaṃ śritam antaḥ prajāpatau /
ŚāṅkhĀ, 4, 10, 1.3 tenāmṛtatvasyeśāne mā tvaṃ putryam aghaṃ nigā iti //
ŚāṅkhĀ, 4, 11, 3.2 yena prajāpatiḥ prajāḥ paryagṛhṇāt tad ariṣṭyai tena tvā parigṛhṇāmi asāv iti //
ŚāṅkhĀ, 4, 11, 6.2 jīvasva putra te nāmnā mūrdhānam abhijighrāmīti /
ŚāṅkhĀ, 4, 11, 7.1 gavāṃ tvāṃ hiṃkāreṇābhihiṅkaromīti /
ŚāṅkhĀ, 4, 15, 6.0 vācaṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 7.0 vācaṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 8.0 prāṇaṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 9.0 prāṇaṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 10.0 cakṣur me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 11.0 cakṣus te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 12.0 śrotraṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 13.0 śrotraṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 14.0 annarasān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 15.0 annarasāṃste mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 16.0 karmāṇi me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 17.0 karmāṇi te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 18.0 sukhaduḥkhe me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 19.0 sukhaduḥkhe te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 20.0 ānandaṃ ratiṃ prajātiṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 21.0 ānandaṃ ratiṃ prajātiṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 22.0 ityāṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 23.0 ityāṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 24.0 dhiyo vijñātavyaṃ kāmān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 25.0 dhiyo vijñātavyaṃ kāmāṃste mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 26.0 mano me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 27.0 manas te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 28.0 prajñāṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 29.0 prajñāṃ te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 31.0 prāṇān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 32.0 prāṇāṃs te mayi dadha iti putraḥ //
ŚāṅkhĀ, 4, 15, 35.0 yaśo brahmavarcasaṃ kīrtis tvā juṣatām iti //
ŚāṅkhĀ, 5, 1, 3.0 sa hovāca pratardanaḥ tvam eva me vṛṇīṣva yaṃ tvaṃ manuṣyāya hitatamaṃ manyasa iti //
ŚāṅkhĀ, 5, 1, 3.0 sa hovāca pratardanaḥ tvam eva me vṛṇīṣva yaṃ tvaṃ manuṣyāya hitatamaṃ manyasa iti //
ŚāṅkhĀ, 5, 1, 5.0 tvam eva vṛṇīṣveti //
ŚāṅkhĀ, 6, 1, 3.0 sa hājātaśatruṃ kāśyam āvrajyovāca brahma te bravāṇīti //
ŚāṅkhĀ, 6, 1, 4.0 taṃ hovācājātaśatruḥ sahasraṃ dadmi ta ityetasyāṃ vāci //
ŚāṅkhĀ, 6, 19, 4.0 taṃ hovācājātaśatruḥ mṛṣā vai khalu mā saṃvādayiṣṭhā brahma te bravāṇīti //
ŚāṅkhĀ, 6, 19, 8.0 ehi vyeva tvā jñapayiṣyāmīti //
ŚāṅkhĀ, 7, 1, 13.0 śivā naḥ śaṭamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśi //
ŚāṅkhĀ, 7, 9, 5.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 6.0 atha ced aśaknuvan manyeta prāṇaṃ vaṃśaṃ samadhitsīḥ taṃ nāśakaḥ saṃdhātuṃ prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 2.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 4.0 prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 4.0 pṛthivīṃ devatām āraḥ pṛthivī tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 5.0 atha yadi pratṛṇṇam bruvan param upavaded divaṃ devatām āro dyaus tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 9, 2, 8.0 sa hovāca prajāpatir yasmin va utkrānte śarīraṃ pāpiṣṭham iva manyate sa vai śreṣṭha iti //
ŚāṅkhĀ, 12, 1, 2.1 yat te varco jātavedo bṛhad bhavaty āhitam /
ŚāṅkhĀ, 12, 1, 2.2 tena mā varcasā tvam agne varcasvinaṃ kuru //
ŚāṅkhĀ, 12, 2, 3.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ŚāṅkhĀ, 12, 3, 2.2 tvayā praṇuttān maghavann amitrān śūra riṣantaṃ maruto 'nuyantu //
ŚāṅkhĀ, 12, 3, 3.1 tvāṃ rudrair hetibhiḥ pinvamānā indraṃ manvānā maruto juṣanta /
ŚāṅkhĀ, 12, 4, 4.2 taṃ tvā sapatnakṣayaṇaṃ vedātha viṣṭambhajambhanam //
ŚāṅkhĀ, 12, 7, 3.2 bailvaḥ sahasravīryo 'si mā te bhartā riṣam aham //
ŚāṅkhĀ, 12, 7, 5.1 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
ŚāṅkhĀ, 12, 7, 5.2 yatkāmas te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ŚāṅkhĀ, 13, 1, 7.0 sa eṣa tat tvam asīty ātmāvagamyo 'haṃ brahmāsmīti //
Ṛgveda
ṚV, 1, 1, 6.1 yad aṅga dāśuṣe tvam agne bhadraṃ kariṣyasi /
ṚV, 1, 1, 6.2 tavet tat satyam aṅgiraḥ //
ṚV, 1, 1, 7.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
ṚV, 1, 2, 2.1 vāya ukthebhir jarante tvām acchā jaritāraḥ /
ṚV, 1, 2, 3.1 vāyo tava prapṛñcatī dhenā jigāti dāśuṣe /
ṚV, 1, 2, 4.2 indavo vām uśanti hi //
ṚV, 1, 4, 3.1 athā te antamānāṃ vidyāma sumatīnām /
ṚV, 1, 4, 4.2 yas te sakhibhya ā varam //
ṚV, 1, 4, 9.1 taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato /
ṚV, 1, 5, 7.1 ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ /
ṚV, 1, 5, 7.2 śaṃ te santu pracetase //
ṚV, 1, 5, 8.1 tvāṃ stomā avīvṛdhan tvām ukthā śatakrato /
ṚV, 1, 5, 8.1 tvāṃ stomā avīvṛdhan tvām ukthā śatakrato /
ṚV, 1, 5, 8.2 tvāṃ vardhantu no giraḥ //
ṚV, 1, 7, 10.1 indraṃ vo viśvatas pari havāmahe janebhyaḥ /
ṚV, 1, 8, 4.1 vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam /
ṚV, 1, 8, 9.1 evā hi te vibhūtaya ūtaya indra māvate /
ṚV, 1, 9, 4.1 asṛgram indra te giraḥ prati tvām ud ahāsata /
ṚV, 1, 9, 4.1 asṛgram indra te giraḥ prati tvām ud ahāsata /
ṚV, 1, 9, 5.2 asad it te vibhu prabhu //
ṚV, 1, 10, 1.1 gāyanti tvā gāyatriṇo 'rcanty arkam arkiṇaḥ /
ṚV, 1, 10, 1.2 brahmāṇas tvā śatakrata ud vaṃśam iva yemire //
ṚV, 1, 10, 8.1 nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ /
ṚV, 1, 10, 10.1 vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam /
ṚV, 1, 10, 12.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
ṚV, 1, 11, 2.1 sakhye ta indra vājino mā bhema śavasas pate /
ṚV, 1, 11, 2.2 tvām abhi pra ṇonumo jetāram aparājitam //
ṚV, 1, 11, 5.1 tvaṃ valasya gomato 'pāvar adrivo bilam /
ṚV, 1, 11, 5.2 tvāṃ devā abibhyuṣas tujyamānāsa āviṣuḥ //
ṚV, 1, 11, 6.1 tavāhaṃ śūra rātibhiḥ praty āyaṃ sindhum āvadan /
ṚV, 1, 11, 6.2 upātiṣṭhanta girvaṇo viduṣ ṭe tasya kāravaḥ //
ṚV, 1, 11, 7.1 māyābhir indra māyinaṃ tvaṃ śuṣṇam avātiraḥ /
ṚV, 1, 11, 7.2 viduṣ ṭe tasya medhirās teṣāṃ śravāṃsy ut tira //
ṚV, 1, 12, 5.2 agne tvaṃ rakṣasvinaḥ //
ṚV, 1, 12, 8.1 yas tvām agne haviṣpatir dūtaṃ deva saparyati /
ṚV, 1, 14, 2.1 ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ /
ṚV, 1, 14, 2.1 ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ /
ṚV, 1, 14, 4.1 pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ /
ṚV, 1, 14, 5.1 īḍate tvām avasyavaḥ kaṇvāso vṛktabarhiṣaḥ /
ṚV, 1, 14, 6.1 ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ /
ṚV, 1, 14, 8.1 ye yajatrā ya īḍyās te te pibantu jihvayā /
ṚV, 1, 14, 11.1 tvaṃ hotā manurhito 'gne yajñeṣu sīdasi /
ṚV, 1, 15, 1.1 indra somam piba ṛtunā tvā viśantv indavaḥ /
ṚV, 1, 15, 2.2 yūyaṃ hi ṣṭhā sudānavaḥ //
ṚV, 1, 15, 3.2 tvaṃ hi ratnadhā asi //
ṚV, 1, 15, 5.2 taveddhi sakhyam astṛtam //
ṚV, 1, 15, 6.1 yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḍabham /
ṚV, 1, 15, 10.1 yat tvā turīyam ṛtubhir draviṇodo yajāmahe /
ṚV, 1, 16, 1.1 ā tvā vahantu harayo vṛṣaṇaṃ somapītaye /
ṚV, 1, 16, 1.2 indra tvā sūracakṣasaḥ //
ṚV, 1, 16, 4.2 sute hi tvā havāmahe //
ṚV, 1, 16, 7.1 ayaṃ te stomo agriyo hṛdispṛg astu śantamaḥ /
ṚV, 1, 16, 9.2 stavāma tvā svādhyaḥ //
ṚV, 1, 17, 3.2 tā vāṃ nediṣṭham īmahe //
ṚV, 1, 17, 7.1 indrāvaruṇa vām ahaṃ huve citrāya rādhase /
ṚV, 1, 17, 8.1 indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣv ā /
ṚV, 1, 17, 9.1 pra vām aśnotu suṣṭutir indrāvaruṇa yāṃ huve /
ṚV, 1, 18, 5.1 tvaṃ tam brahmaṇas pate soma indraś ca martyam /
ṚV, 1, 19, 2.1 nahi devo na martyo mahas tava kratum paraḥ /
ṚV, 1, 19, 9.1 abhi tvā pūrvapītaye sṛjāmi somyam madhu /
ṚV, 1, 20, 5.1 saṃ vo madāso agmatendreṇa ca marutvatā /
ṚV, 1, 22, 3.1 yā vāṃ kaśā madhumaty aśvinā sūnṛtāvatī /
ṚV, 1, 22, 4.1 nahi vām asti dūrake yatrā rathena gacchathaḥ /
ṚV, 1, 24, 3.1 abhi tvā deva savitar īśānaṃ vāryāṇām /
ṚV, 1, 24, 4.1 yaś ciddhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ /
ṚV, 1, 24, 5.1 bhagabhaktasya te vayam ud aśema tavāvasā /
ṚV, 1, 24, 6.1 nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ /
ṚV, 1, 24, 9.1 śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu /
ṚV, 1, 24, 9.1 śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu /
ṚV, 1, 24, 11.1 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
ṚV, 1, 24, 14.1 ava te heḍo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ /
ṚV, 1, 24, 15.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
ṚV, 1, 25, 1.1 yacciddhi te viśo yathā pra deva varuṇa vratam /
ṚV, 1, 25, 3.1 vi mṛḍīkāya te mano rathīr aśvaṃ na saṃditam /
ṚV, 1, 25, 19.2 tvām avasyur ā cake //
ṚV, 1, 25, 20.1 tvaṃ viśvasya medhira divaś ca gmaś ca rājasi /
ṚV, 1, 26, 6.2 tve iddhūyate haviḥ //
ṚV, 1, 27, 1.1 aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ /
ṚV, 1, 27, 4.1 imam ū ṣu tvam asmākaṃ saniṃ gāyatraṃ navyāṃsam /
ṚV, 1, 28, 5.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ṚV, 1, 28, 6.1 uta sma te vanaspate vāto vi vāty agram it /
ṚV, 1, 29, 2.1 śiprin vājānām pate śacīvas tava daṃsanā /
ṚV, 1, 30, 1.1 ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum /
ṚV, 1, 30, 4.1 ayam u te sam atasi kapota iva garbhadhim /
ṚV, 1, 30, 5.1 stotraṃ rādhānām pate girvāho vīra yasya te /
ṚV, 1, 30, 9.2 yaṃ te pūrvam pitā huve //
ṚV, 1, 30, 10.1 taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta /
ṚV, 1, 30, 12.2 yathā ta uśmasīṣṭaye //
ṚV, 1, 30, 18.1 samānayojano hi vāṃ ratho dasrāv amartyaḥ /
ṚV, 1, 30, 20.1 kas ta uṣaḥ kadhapriye bhuje marto amartye /
ṚV, 1, 30, 21.1 vayaṃ hi te amanmahy āntād ā parākāt /
ṚV, 1, 30, 22.1 tvaṃ tyebhir ā gahi vājebhir duhitar divaḥ /
ṚV, 1, 31, 1.1 tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā /
ṚV, 1, 31, 1.2 tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 31, 2.1 tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam /
ṚV, 1, 31, 3.1 tvam agne prathamo mātariśvana āvir bhava sukratūyā vivasvate /
ṚV, 1, 31, 4.1 tvam agne manave dyām avāśayaḥ purūravase sukṛte sukṛttaraḥ /
ṚV, 1, 31, 4.2 śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ //
ṚV, 1, 31, 5.1 tvam agne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ /
ṚV, 1, 31, 6.1 tvam agne vṛjinavartaniṃ naraṃ sakman piparṣi vidathe vicarṣaṇe /
ṚV, 1, 31, 7.1 tvaṃ tam agne amṛtatva uttame martaṃ dadhāsi śravase dive dive /
ṚV, 1, 31, 8.1 tvaṃ no agne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ /
ṚV, 1, 31, 9.1 tvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ /
ṚV, 1, 31, 9.2 tanūkṛd bodhi pramatiś ca kārave tvaṃ kalyāṇa vasu viśvam opiṣe //
ṚV, 1, 31, 10.1 tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam /
ṚV, 1, 31, 10.1 tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam /
ṚV, 1, 31, 10.1 tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam /
ṚV, 1, 31, 10.1 tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam /
ṚV, 1, 31, 10.2 saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya //
ṚV, 1, 31, 11.1 tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim /
ṚV, 1, 31, 12.1 tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya /
ṚV, 1, 31, 12.1 tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya /
ṚV, 1, 31, 12.2 trātā tokasya tanaye gavām asy animeṣaṃ rakṣamāṇas tava vrate //
ṚV, 1, 31, 13.1 tvam agne yajyave pāyur antaro 'niṣaṅgāya caturakṣa idhyase /
ṚV, 1, 31, 14.1 tvam agna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat /
ṚV, 1, 31, 15.1 tvam agne prayatadakṣiṇaṃ naraṃ varmeva syūtam pari pāsi viśvataḥ /
ṚV, 1, 31, 18.1 etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā /
ṚV, 1, 32, 12.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
ṚV, 1, 32, 14.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
ṚV, 1, 33, 7.1 tvam etān rudato jakṣataś cāyodhayo rajasa indra pāre /
ṚV, 1, 34, 1.1 triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā /
ṚV, 1, 34, 1.2 yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ //
ṚV, 1, 34, 3.2 trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam //
ṚV, 1, 34, 4.2 trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam //
ṚV, 1, 34, 5.1 trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ /
ṚV, 1, 34, 5.2 triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham //
ṚV, 1, 34, 10.2 yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati //
ṚV, 1, 34, 12.2 śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau //
ṚV, 1, 35, 11.1 ye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe /
ṚV, 1, 36, 1.1 pra vo yahvam purūṇāṃ viśāṃ devayatīnām /
ṚV, 1, 36, 2.1 janāso agniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te /
ṚV, 1, 36, 2.2 sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya //
ṚV, 1, 36, 3.1 pra tvā dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam /
ṚV, 1, 36, 3.2 mahas te sato vi caranty arcayo divi spṛśanti bhānavaḥ //
ṚV, 1, 36, 4.1 devāsas tvā varuṇo mitro aryamā saṃ dūtam pratnam indhate /
ṚV, 1, 36, 4.2 viśvaṃ so agne jayati tvayā dhanaṃ yas te dadāśa martyaḥ //
ṚV, 1, 36, 4.2 viśvaṃ so agne jayati tvayā dhanaṃ yas te dadāśa martyaḥ //
ṚV, 1, 36, 5.2 tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata //
ṚV, 1, 36, 6.1 tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ /
ṚV, 1, 36, 6.2 sa tvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā //
ṚV, 1, 36, 10.1 yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana /
ṚV, 1, 36, 12.1 rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣv āpyam /
ṚV, 1, 36, 12.2 tvaṃ vājasya śrutyasya rājasi sa no mṛḍa mahāṁ asi //
ṚV, 1, 36, 19.1 ni tvām agne manur dadhe jyotir janāya śaśvate /
ṚV, 1, 37, 1.1 krīḍaṃ vaḥ śardho mārutam anarvāṇaṃ ratheśubham /
ṚV, 1, 37, 4.1 pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe /
ṚV, 1, 37, 6.1 ko vo varṣiṣṭha ā naro divaś ca gmaś ca dhūtayaḥ /
ṚV, 1, 37, 7.1 ni vo yāmāya mānuṣo dadhra ugrāya manyave /
ṚV, 1, 37, 12.1 maruto yaddha vo balaṃ janāṁ acucyavītana /
ṚV, 1, 37, 14.1 pra yāta śībham āśubhiḥ santi kaṇveṣu vo duvaḥ /
ṚV, 1, 37, 15.1 asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām /
ṚV, 1, 38, 2.1 kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ /
ṚV, 1, 38, 2.2 kva vo gāvo na raṇyanti //
ṚV, 1, 38, 3.1 kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā /
ṚV, 1, 38, 4.1 yad yūyam pṛśnimātaro martāsaḥ syātana /
ṚV, 1, 38, 4.2 stotā vo amṛtaḥ syāt //
ṚV, 1, 38, 5.1 mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ /
ṚV, 1, 38, 12.1 sthirā vaḥ santu nemayo rathā aśvāsa eṣām /
ṚV, 1, 39, 2.1 sthirā vaḥ santv āyudhā parāṇude vīḍū uta pratiṣkabhe /
ṚV, 1, 39, 2.2 yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ //
ṚV, 1, 39, 4.1 nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṃ riśādasaḥ /
ṚV, 1, 39, 4.2 yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe //
ṚV, 1, 39, 6.2 ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ //
ṚV, 1, 39, 7.1 ā vo makṣū tanāya kaṃ rudrā avo vṛṇīmahe /
ṚV, 1, 40, 1.1 ut tiṣṭha brahmaṇaspate devayantas tvemahe /
ṚV, 1, 40, 2.1 tvām iddhi sahasas putra martya upabrūte dhane hite /
ṚV, 1, 40, 2.2 suvīryam maruta ā svaśvyaṃ dadhīta yo va ācake //
ṚV, 1, 40, 6.2 imāṃ ca vācam pratiharyathā naro viśved vāmā vo aśnavat //
ṚV, 1, 41, 4.2 nātrāvakhādo asti vaḥ //
ṚV, 1, 41, 5.2 pra vaḥ sa dhītaye naśat //
ṚV, 1, 41, 8.1 mā vo ghnantam mā śapantam prati voce devayantam /
ṚV, 1, 41, 8.2 sumnair id va ā vivāse //
ṚV, 1, 42, 4.1 tvaṃ tasya dvayāvino 'ghaśaṃsasya kasyacit /
ṚV, 1, 42, 5.1 ā tat te dasra mantumaḥ pūṣann avo vṛṇīmahe /
ṚV, 1, 43, 9.1 yās te prajā amṛtasya parasmin dhāmann ṛtasya /
ṚV, 1, 44, 1.2 ā dāśuṣe jātavedo vahā tvam adyā devāṁ uṣarbudhaḥ //
ṚV, 1, 44, 5.1 staviṣyāmi tvām ahaṃ viśvasyāmṛta bhojana /
ṚV, 1, 44, 7.1 hotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate /
ṚV, 1, 44, 8.2 kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara //
ṚV, 1, 44, 11.1 ni tvā yajñasya sādhanam agne hotāram ṛtvijam /
ṚV, 1, 45, 1.1 tvam agne vasūṃr iha rudrāṁ ādityāṁ uta /
ṚV, 1, 45, 5.2 yābhiḥ kaṇvasya sūnavo havante 'vase tvā //
ṚV, 1, 45, 6.1 tvāṃ citraśravastama havante vikṣu jantavaḥ /
ṚV, 1, 45, 7.1 ni tvā hotāram ṛtvijaṃ dadhire vasuvittamam /
ṚV, 1, 45, 8.1 ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ /
ṚV, 1, 46, 1.2 stuṣe vām aśvinā bṛhat //
ṚV, 1, 46, 3.1 vacyante vāṃ kakuhāso jūrṇāyām adhi viṣṭapi /
ṚV, 1, 46, 3.2 yad vāṃ ratho vibhiṣ patāt //
ṚV, 1, 46, 5.1 ādāro vām matīnāṃ nāsatyā matavacasā /
ṚV, 1, 46, 8.1 aritraṃ vāṃ divas pṛthu tīrthe sindhūnāṃ rathaḥ /
ṚV, 1, 46, 14.1 yuvor uṣā anu śriyam parijmanor upācarat /
ṚV, 1, 47, 1.1 ayaṃ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā /
ṚV, 1, 47, 2.2 kaṇvāso vām brahma kṛṇvanty adhvare teṣāṃ su śṛṇutaṃ havam //
ṚV, 1, 47, 4.2 kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā //
ṚV, 1, 47, 4.2 kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā //
ṚV, 1, 47, 5.1 yābhiḥ kaṇvam abhiṣṭibhiḥ prāvataṃ yuvam aśvinā /
ṚV, 1, 47, 8.1 arvāñcā vāṃ saptayo 'dhvaraśriyo vahantu savaned upa /
ṚV, 1, 48, 4.1 uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ /
ṚV, 1, 48, 10.1 viśvasya hi prāṇanaṃ jīvanaṃ tve vi yad ucchasi sūnari /
ṚV, 1, 48, 11.2 tenā vaha sukṛto adhvarāṁ upa ye tvā gṛṇanti vahnayaḥ //
ṚV, 1, 48, 12.1 viśvān devāṁ ā vaha somapītaye 'ntarikṣād uṣas tvam /
ṚV, 1, 48, 14.1 ye ciddhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi /
ṚV, 1, 49, 1.2 vahantv aruṇapsava upa tvā somino gṛham //
ṚV, 1, 49, 2.1 supeśasaṃ sukhaṃ rathaṃ yam adhyasthā uṣas tvam /
ṚV, 1, 49, 3.1 vayaś cit te patatriṇo dvipac catuṣpad arjuni /
ṚV, 1, 49, 4.2 tāṃ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata //
ṚV, 1, 50, 6.2 tvaṃ varuṇa paśyasi //
ṚV, 1, 50, 8.1 sapta tvā harito rathe vahanti deva sūrya /
ṚV, 1, 51, 3.1 tvaṃ gotram aṅgirobhyo 'vṛṇor apotātraye śatadureṣu gātuvit /
ṚV, 1, 51, 4.1 tvam apām apidhānāvṛṇor apādhārayaḥ parvate dānumad vasu /
ṚV, 1, 51, 5.1 tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata /
ṚV, 1, 51, 5.2 tvam pipror nṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṃ dasyuhatyeṣv āvitha //
ṚV, 1, 51, 6.1 tvaṃ kutsaṃ śuṣṇahatyeṣv āvithārandhayo 'tithigvāya śambaram /
ṚV, 1, 51, 7.1 tve viśvā taviṣī sadhryagghitā tava rādhaḥ somapīthāya harṣate /
ṚV, 1, 51, 7.1 tve viśvā taviṣī sadhryagghitā tava rādhaḥ somapīthāya harṣate /
ṚV, 1, 51, 7.2 tava vajraś cikite bāhvor hito vṛścā śatror ava viśvāni vṛṣṇyā //
ṚV, 1, 51, 8.2 śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana //
ṚV, 1, 51, 10.1 takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ /
ṚV, 1, 51, 10.2 ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇam avahann abhi śravaḥ //
ṚV, 1, 51, 13.2 menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā //
ṚV, 1, 51, 15.2 asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma //
ṚV, 1, 52, 7.1 hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā /
ṚV, 1, 52, 7.1 hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā /
ṚV, 1, 52, 7.2 tvaṣṭā cit te yujyaṃ vāvṛdhe śavas tatakṣa vajram abhibhūtyojasam //
ṚV, 1, 52, 10.1 dyauś cid asyāmavāṁ aheḥ svanād ayoyavīd bhiyasā vajra indra te /
ṚV, 1, 52, 11.2 atrāha te maghavan viśrutaṃ saho dyām anu śavasā barhaṇā bhuvat //
ṚV, 1, 52, 12.1 tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ /
ṚV, 1, 52, 13.1 tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ /
ṚV, 1, 52, 15.1 ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā /
ṚV, 1, 52, 15.2 vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṃ jaghantha //
ṚV, 1, 53, 3.1 śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu /
ṚV, 1, 53, 6.1 te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate /
ṚV, 1, 53, 8.1 tvaṃ karañjam uta parṇayaṃ vadhīs tejiṣṭhayātithigvasya vartanī /
ṚV, 1, 53, 8.2 tvaṃ śatā vaṅgṛdasyābhinat puro 'nānudaḥ pariṣūtā ṛjiśvanā //
ṚV, 1, 53, 9.1 tvam etāñ janarājño dvir daśābandhunā suśravasopajagmuṣaḥ /
ṚV, 1, 53, 10.1 tvam āvitha suśravasaṃ tavotibhis tava trāmabhir indra tūrvayāṇam /
ṚV, 1, 53, 10.1 tvam āvitha suśravasaṃ tavotibhis tava trāmabhir indra tūrvayāṇam /
ṚV, 1, 53, 10.1 tvam āvitha suśravasaṃ tavotibhis tava trāmabhir indra tūrvayāṇam /
ṚV, 1, 53, 10.2 tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ //
ṚV, 1, 53, 11.1 ya udṛcīndra devagopāḥ sakhāyas te śivatamā asāma /
ṚV, 1, 53, 11.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 1, 53, 11.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 1, 54, 1.1 mā no asmin maghavan pṛtsv aṃhasi nahi te antaḥ śavasaḥ parīṇaśe /
ṚV, 1, 54, 4.1 tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat /
ṚV, 1, 54, 5.2 prācīnena manasā barhaṇāvatā yad adyā cit kṛṇavaḥ kas tvā pari //
ṚV, 1, 54, 6.1 tvam āvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃ śatakrato /
ṚV, 1, 54, 6.1 tvam āvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃ śatakrato /
ṚV, 1, 54, 6.2 tvaṃ ratham etaśaṃ kṛtvye dhane tvam puro navatiṃ dambhayo nava //
ṚV, 1, 54, 6.2 tvaṃ ratham etaśaṃ kṛtvye dhane tvam puro navatiṃ dambhayo nava //
ṚV, 1, 54, 8.2 ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca //
ṚV, 1, 54, 9.1 tubhyed ete bahulā adridugdhāś camūṣadaś camasā indrapānāḥ /
ṚV, 1, 55, 3.1 tvaṃ tam indra parvataṃ na bhojase maho nṛmṇasya dharmaṇām irajyasi /
ṚV, 1, 55, 7.1 dānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi /
ṚV, 1, 55, 7.2 yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ //
ṚV, 1, 55, 7.2 yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ //
ṚV, 1, 55, 8.2 āvṛtāso 'vatāso na kartṛbhis tanūṣu te kratava indra bhūrayaḥ //
ṚV, 1, 56, 6.1 tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ /
ṚV, 1, 57, 2.1 adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ /
ṚV, 1, 57, 4.1 ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso /
ṚV, 1, 57, 4.1 ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso /
ṚV, 1, 57, 4.2 nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ //
ṚV, 1, 57, 5.1 bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa /
ṚV, 1, 57, 5.1 bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa /
ṚV, 1, 57, 5.2 anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase //
ṚV, 1, 57, 5.2 anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase //
ṚV, 1, 57, 6.1 tvaṃ tam indra parvatam mahāṁ uruṃ vajreṇa vajrin parvaśaś cakartitha /
ṚV, 1, 58, 4.2 tṛṣu yad agne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara //
ṚV, 1, 58, 6.1 dadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṃ na cāruṃ suhavaṃ janebhyaḥ /
ṚV, 1, 59, 1.1 vayā id agne agnayas te anye tve viśve amṛtā mādayante /
ṚV, 1, 59, 1.1 vayā id agne agnayas te anye tve viśve amṛtā mādayante /
ṚV, 1, 59, 2.2 taṃ tvā devāso 'janayanta devaṃ vaiśvānara jyotir id āryāya //
ṚV, 1, 59, 5.1 divaś cit te bṛhato jātavedo vaiśvānara pra ririce mahitvam /
ṚV, 1, 60, 5.1 taṃ tvā vayam patim agne rayīṇām pra śaṃsāmo matibhir gotamāsaḥ /
ṚV, 1, 61, 16.1 evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran /
ṚV, 1, 62, 2.1 pra vo mahe mahi namo bharadhvam āṅgūṣyaṃ śavasānāya sāma /
ṚV, 1, 62, 11.2 patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ //
ṚV, 1, 62, 12.1 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma /
ṚV, 1, 62, 12.2 dyumāṁ asi kratumāṁ indra dhīraḥ śikṣā śacīvas tava naḥ śacībhiḥ //
ṚV, 1, 63, 1.1 tvam mahāṁ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ /
ṚV, 1, 63, 1.2 yaddha te viśvā girayaś cid abhvā bhiyā dṛḍhāsaḥ kiraṇā naijan //
ṚV, 1, 63, 2.1 ā yaddharī indra vivratā ver ā te vajraṃ jaritā bāhvor dhāt /
ṚV, 1, 63, 3.1 tvaṃ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṃ ṣāṭ /
ṚV, 1, 63, 3.1 tvaṃ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṃ ṣāṭ /
ṚV, 1, 63, 3.1 tvaṃ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṃ ṣāṭ /
ṚV, 1, 63, 3.2 tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan //
ṚV, 1, 63, 4.1 tvaṃ ha tyad indra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmann ubhnāḥ /
ṚV, 1, 63, 5.1 tvaṃ ha tyad indrāriṣaṇyan dṛḍhasya cin martānām ajuṣṭau /
ṚV, 1, 63, 6.1 tvāṃ ha tyad indrārṇasātau svarmīḍhe nara ājā havante /
ṚV, 1, 63, 6.2 tava svadhāva iyam ā samarya ūtir vājeṣv atasāyyā bhūt //
ṚV, 1, 63, 7.1 tvaṃ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ /
ṚV, 1, 63, 8.1 tvaṃ tyāṃ na indra deva citrām iṣam āpo na pīpayaḥ parijman /
ṚV, 1, 63, 9.1 akāri ta indra gotamebhir brahmāṇy oktā namasā haribhyām /
ṚV, 1, 64, 9.2 ā vandhureṣv amatir na darśatā vidyun na tasthau maruto ratheṣu vaḥ //
ṚV, 1, 64, 13.1 pra nū sa martaḥ śavasā janāṁ ati tasthau va ūtī maruto yam āvata /
ṚV, 1, 65, 2.1 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ //
ṚV, 1, 66, 9.1 taṃ vaś carāthā vayaṃ vasatyāstaṃ na gāvo nakṣanta iddham //
ṚV, 1, 68, 3.1 ād it te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ //
ṚV, 1, 68, 6.1 yas tubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvān rayiṃ dayasva //
ṚV, 1, 68, 6.1 yas tubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvān rayiṃ dayasva //
ṚV, 1, 69, 7.1 nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṃ cakartha //
ṚV, 1, 69, 8.1 tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi //
ṚV, 1, 70, 10.1 vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta //
ṚV, 1, 71, 6.1 sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn /
ṚV, 1, 72, 3.1 tisro yad agne śaradas tvām icchuciṃ ghṛtena śucayaḥ saparyān /
ṚV, 1, 72, 6.1 triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ /
ṚV, 1, 73, 4.1 taṃ tvā naro dama ā nityam iddham agne sacanta kṣitiṣu dhruvāsu /
ṚV, 1, 73, 7.1 tve agne sumatim bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ /
ṚV, 1, 73, 10.1 etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca /
ṚV, 1, 73, 10.2 śakema rāyaḥ sudhuro yamaṃ te 'dhi śravo devabhaktaṃ dadhānāḥ //
ṚV, 1, 75, 2.1 athā te aṅgirastamāgne vedhastama priyam /
ṚV, 1, 75, 3.1 kas te jāmir janānām agne ko dāśvadhvaraḥ /
ṚV, 1, 75, 4.1 tvaṃ jāmir janānām agne mitro asi priyaḥ /
ṚV, 1, 76, 1.1 kā ta upetir manaso varāya bhuvad agne śantamā kā manīṣā /
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 76, 2.2 avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān //
ṚV, 1, 76, 5.2 evā hotaḥ satyatara tvam adyāgne mandrayā juhvā yajasva //
ṚV, 1, 78, 1.1 abhi tvā gotamā girā jātavedo vicarṣaṇe /
ṚV, 1, 78, 2.1 tam u tvā gotamo girā rāyaskāmo duvasyati /
ṚV, 1, 78, 3.1 tam u tvā vājasātamam aṅgirasvaddhavāmahe /
ṚV, 1, 78, 4.1 tam u tvā vṛtrahantamaṃ yo dasyūṃr avadhūnuṣe /
ṚV, 1, 79, 2.1 ā te suparṇā aminantaṃ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam /
ṚV, 1, 80, 2.1 sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ /
ṚV, 1, 80, 3.1 prehy abhīhi dhṛṣṇuhi na te vajro ni yaṃsate /
ṚV, 1, 80, 3.2 indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam //
ṚV, 1, 80, 7.1 indra tubhyam id adrivo 'nuttaṃ vajrin vīryam /
ṚV, 1, 80, 7.2 yaddha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam //
ṚV, 1, 80, 8.1 vi te vajrāso asthiran navatiṃ nāvyā anu /
ṚV, 1, 80, 8.2 mahat ta indra vīryam bāhvos te balaṃ hitam arcann anu svarājyam //
ṚV, 1, 80, 8.2 mahat ta indra vīryam bāhvos te balaṃ hitam arcann anu svarājyam //
ṚV, 1, 80, 11.1 ime cit tava manyave vepete bhiyasā mahī /
ṚV, 1, 80, 13.1 yad vṛtraṃ tava cāśaniṃ vajreṇa samayodhayaḥ /
ṚV, 1, 80, 13.2 ahim indra jighāṃsato divi te badbadhe śavo 'rcann anu svarājyam //
ṚV, 1, 80, 14.1 abhiṣṭane te adrivo yat sthā jagac ca rejate /
ṚV, 1, 80, 14.2 tvaṣṭā cit tava manyava indra vevijyate bhiyārcann anu svarājyam //
ṚV, 1, 81, 2.2 asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu //
ṚV, 1, 81, 6.2 indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ //
ṚV, 1, 81, 6.2 indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ //
ṚV, 1, 81, 8.2 vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava //
ṚV, 1, 81, 9.1 ete ta indra jantavo viśvam puṣyanti vāryam /
ṚV, 1, 82, 1.2 yadā naḥ sūnṛtāvataḥ kara ād arthayāsa id yojā nv indra te harī //
ṚV, 1, 82, 2.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī //
ṚV, 1, 82, 3.1 susaṃdṛśaṃ tvā vayam maghavan vandiṣīmahi /
ṚV, 1, 82, 3.2 pra nūnam pūrṇavandhura stuto yāhi vaśāṁ anu yojā nv indra te harī //
ṚV, 1, 82, 4.2 yaḥ pātraṃ hāriyojanam pūrṇam indra ciketati yojā nv indra te harī //
ṚV, 1, 82, 5.1 yuktas te astu dakṣiṇa uta savyaḥ śatakrato /
ṚV, 1, 82, 5.2 tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī //
ṚV, 1, 82, 6.1 yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ /
ṚV, 1, 82, 6.2 ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ //
ṚV, 1, 83, 1.1 aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ /
ṚV, 1, 83, 3.2 asaṃyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate //
ṚV, 1, 84, 1.1 asāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi /
ṚV, 1, 84, 1.2 ā tvā pṛṇaktv indriyaṃ rajaḥ sūryo na raśmibhiḥ //
ṚV, 1, 84, 3.1 ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī /
ṚV, 1, 84, 3.2 arvācīnaṃ su te mano grāvā kṛṇotu vagnunā //
ṚV, 1, 84, 4.2 śukrasya tvābhy akṣaran dhārā ṛtasya sādane //
ṚV, 1, 84, 6.1 nakiṣ ṭvad rathītaro harī yad indra yacchase /
ṚV, 1, 84, 6.2 nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe //
ṚV, 1, 84, 9.1 yaś ciddhi tvā bahubhya ā sutāvāṁ āvivāsati /
ṚV, 1, 84, 19.1 tvam aṅga pra śaṃsiṣo devaḥ śaviṣṭha martyam /
ṚV, 1, 84, 19.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
ṚV, 1, 84, 19.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
ṚV, 1, 84, 20.1 mā te rādhāṃsi mā ta ūtayo vaso 'smān kadācanā dabhan /
ṚV, 1, 84, 20.1 mā te rādhāṃsi mā ta ūtayo vaso 'smān kadācanā dabhan /
ṚV, 1, 85, 6.1 ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ /
ṚV, 1, 85, 6.2 sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ //
ṚV, 1, 85, 12.1 yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi /
ṚV, 1, 86, 9.1 yūyaṃ tat satyaśavasa āviṣ karta mahitvanā /
ṚV, 1, 87, 2.2 ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate //
ṚV, 1, 88, 3.1 śriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā /
ṚV, 1, 88, 3.2 yuṣmabhyaṃ kam marutaḥ sujātās tuvidyumnāso dhanayante adrim //
ṚV, 1, 88, 4.1 ahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm /
ṚV, 1, 88, 5.1 etat tyan na yojanam aceti sasvar ha yan maruto gotamo vaḥ /
ṚV, 1, 88, 6.1 eṣā syā vo maruto 'nubhartrī prati ṣṭobhati vāghato na vāṇī /
ṚV, 1, 89, 4.2 tad grāvāṇaḥ somasuto mayobhuvas tad aśvinā śṛṇutaṃ dhiṣṇyā yuvam //
ṚV, 1, 91, 1.1 tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭham anu neṣi panthām /
ṚV, 1, 91, 1.1 tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭham anu neṣi panthām /
ṚV, 1, 91, 1.2 tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ //
ṚV, 1, 91, 2.1 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ /
ṚV, 1, 91, 2.1 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ /
ṚV, 1, 91, 2.2 tvaṃ vṛṣā vṛṣatvebhir mahitvā dyumnebhir dyumny abhavo nṛcakṣāḥ //
ṚV, 1, 91, 3.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 1, 91, 3.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 1, 91, 3.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 1, 91, 4.1 yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu /
ṚV, 1, 91, 5.1 tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā /
ṚV, 1, 91, 5.1 tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā /
ṚV, 1, 91, 5.2 tvam bhadro asi kratuḥ //
ṚV, 1, 91, 6.1 tvaṃ ca soma no vaśo jīvātuṃ na marāmahe /
ṚV, 1, 91, 7.1 tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate /
ṚV, 1, 91, 7.1 tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate /
ṚV, 1, 91, 8.1 tvaṃ naḥ soma viśvato rakṣā rājann aghāyataḥ /
ṚV, 1, 91, 9.1 soma yās te mayobhuva ūtayaḥ santi dāśuṣe /
ṚV, 1, 91, 10.2 soma tvaṃ no vṛdhe bhava //
ṚV, 1, 91, 11.1 soma gīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ /
ṚV, 1, 91, 14.1 yaḥ soma sakhye tava rāraṇad deva martyaḥ /
ṚV, 1, 91, 16.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
ṚV, 1, 91, 18.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
ṚV, 1, 91, 19.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
ṚV, 1, 91, 19.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
ṚV, 1, 91, 21.2 bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvām anu madema soma //
ṚV, 1, 91, 22.1 tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ /
ṚV, 1, 91, 22.1 tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ /
ṚV, 1, 91, 22.1 tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ /
ṚV, 1, 91, 22.2 tvam ā tatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha //
ṚV, 1, 91, 22.2 tvam ā tatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha //
ṚV, 1, 91, 23.2 mā tvā tanad īśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau //
ṚV, 1, 92, 17.2 ā na ūrjaṃ vahatam aśvinā yuvam //
ṚV, 1, 93, 2.1 agnīṣomā yo adya vām idaṃ vacaḥ saparyati /
ṚV, 1, 93, 3.1 agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim /
ṚV, 1, 93, 4.1 agnīṣomā ceti tad vīryaṃ vāṃ yad amuṣṇītam avasam paṇiṃ gāḥ /
ṚV, 1, 93, 5.1 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam /
ṚV, 1, 93, 5.2 yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān //
ṚV, 1, 93, 10.1 agnīṣomāv anena vāṃ yo vāṃ ghṛtena dāśati /
ṚV, 1, 93, 10.1 agnīṣomāv anena vāṃ yo vāṃ ghṛtena dāśati /
ṚV, 1, 93, 11.1 agnīṣomāv imāni no yuvaṃ havyā jujoṣatam /
ṚV, 1, 94, 1.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 2.1 yasmai tvam āyajase sa sādhaty anarvā kṣeti dadhate suvīryam /
ṚV, 1, 94, 2.2 sa tūtāva nainam aśnoty aṃhatir agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 3.1 śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam /
ṚV, 1, 94, 3.1 śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam /
ṚV, 1, 94, 3.2 tvam ādityāṁ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 3.2 tvam ādityāṁ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 4.1 bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā parvaṇā vayam /
ṚV, 1, 94, 4.2 jīvātave prataraṃ sādhayā dhiyo 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 5.2 citraḥ praketa uṣaso mahāṁ asy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 6.1 tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ /
ṚV, 1, 94, 6.2 viśvā vidvāṁ ārtvijyā dhīra puṣyasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 7.2 rātryāś cid andho ati deva paśyasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 8.2 tad ā jānītota puṣyatā vaco 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 9.2 athā yajñāya gṛṇate sugaṃ kṛdhy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 10.1 yad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ /
ṚV, 1, 94, 10.2 ād invasi vanino dhūmaketunāgne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 11.1 adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran /
ṚV, 1, 94, 11.2 sugaṃ tat te tāvakebhyo rathebhyo 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 11.2 sugaṃ tat te tāvakebhyo rathebhyo 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 12.2 mṛḍā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 13.2 śarman syāma tava saprathastame 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 13.2 śarman syāma tava saprathastame 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 14.1 tat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḍayattamaḥ /
ṚV, 1, 94, 14.2 dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 15.1 yasmai tvaṃ sudraviṇo dadāśo 'nāgāstvam adite sarvatātā /
ṚV, 1, 94, 16.1 sa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva /
ṚV, 1, 95, 4.1 ka imaṃ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ /
ṚV, 1, 95, 9.1 uru te jrayaḥ pary eti budhnaṃ virocamānam mahiṣasya dhāma /
ṚV, 1, 97, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
ṚV, 1, 98, 3.1 vaiśvānara tava tat satyam astv asmān rāyo maghavānaḥ sacantām /
ṚV, 1, 100, 17.1 etat tyat ta indra vṛṣṇa ukthaṃ vārṣāgirā abhi gṛṇanti rādhaḥ /
ṚV, 1, 101, 10.1 mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene /
ṚV, 1, 101, 10.2 ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva //
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 102, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud avā bhare bhare /
ṚV, 1, 102, 5.1 nānā hi tvā havamānā janā ime dhanānāṃ dhartar avasā vipanyavaḥ /
ṚV, 1, 102, 5.2 asmākaṃ smā ratham ā tiṣṭha sātaye jaitraṃ hīndra nibhṛtam manas tava //
ṚV, 1, 102, 7.1 ut te śatān maghavann uc ca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ /
ṚV, 1, 102, 7.2 amātraṃ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase purandara //
ṚV, 1, 102, 9.1 tvāṃ deveṣu prathamaṃ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ /
ṚV, 1, 102, 9.1 tvāṃ deveṣu prathamaṃ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ /
ṚV, 1, 102, 10.1 tvaṃ jigetha na dhanā rurodhithārbheṣv ājā maghavan mahatsu ca /
ṚV, 1, 102, 10.2 tvām ugram avase saṃ śiśīmasy athā na indra havaneṣu codaya //
ṚV, 1, 103, 1.1 tat ta indriyam paramam parācair adhārayanta kavayaḥ puredam /
ṚV, 1, 103, 7.2 anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā //
ṚV, 1, 103, 7.2 anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā //
ṚV, 1, 104, 1.1 yoniṣ ṭa indra niṣade akāri tam ā ni ṣīda svāno nārvā /
ṚV, 1, 104, 6.1 sa tvaṃ na indra sūrye so apsv anāgāstva ā bhaja jīvaśaṃse /
ṚV, 1, 104, 6.2 māntarām bhujam ā rīriṣo naḥ śraddhitaṃ te mahata indriyāya //
ṚV, 1, 104, 7.1 adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya /
ṚV, 1, 104, 9.1 arvāṅ ehi somakāmaṃ tvāhur ayaṃ sutas tasya pibā madāya /
ṚV, 1, 105, 1.2 na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittam me asya rodasī //
ṚV, 1, 105, 5.2 kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī //
ṚV, 1, 105, 5.2 kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī //
ṚV, 1, 105, 6.1 kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam /
ṚV, 1, 105, 8.2 mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato vittam me asya rodasī //
ṚV, 1, 105, 13.1 agne tava tyad ukthyaṃ deveṣv asty āpyam /
ṚV, 1, 106, 5.1 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe /
ṚV, 1, 107, 1.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat //
ṚV, 1, 108, 1.1 ya indrāgnī citratamo ratho vām abhi viśvāni bhuvanāni caṣṭe /
ṚV, 1, 108, 5.2 yā vām pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya //
ṚV, 1, 108, 6.1 yad abravam prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurair no vihavyaḥ /
ṚV, 1, 109, 1.2 nānyā yuvat pramatir asti mahyaṃ sa vāṃ dhiyaṃ vājayantīm atakṣam //
ṚV, 1, 109, 1.2 nānyā yuvat pramatir asti mahyaṃ sa vāṃ dhiyaṃ vājayantīm atakṣam //
ṚV, 1, 109, 2.1 aśravaṃ hi bhūridāvattarā vāṃ vijāmātur uta vā ghā syālāt /
ṚV, 1, 109, 2.2 athā somasya prayatī yuvabhyām indrāgnī stomaṃ janayāmi navyam //
ṚV, 1, 109, 4.1 yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti /
ṚV, 1, 109, 5.1 yuvām indrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye /
ṚV, 1, 110, 3.1 tat savitā vo 'mṛtatvam āsuvad agohyaṃ yacchravayanta aitana /
ṚV, 1, 110, 7.2 yuṣmākaṃ devā avasāhani priye 'bhi tiṣṭhema pṛtsutīr asunvatām //
ṚV, 1, 112, 2.1 yuvor dānāya subharā asaścato ratham ā tasthur vacasaṃ na mantave /
ṚV, 1, 112, 3.1 yuvaṃ tāsāṃ divyasya praśāsane viśāṃ kṣayatho amṛtasya majmanā /
ṚV, 1, 112, 24.2 adyūtye 'vase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau //
ṚV, 1, 114, 2.1 mṛᄆā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te /
ṚV, 1, 114, 2.2 yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu //
ṚV, 1, 114, 3.1 aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ /
ṚV, 1, 114, 3.1 aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ /
ṚV, 1, 114, 3.2 sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ //
ṚV, 1, 114, 8.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 114, 9.2 bhadrā hi te sumatir mṛᄆayattamāthā vayam ava it te vṛṇīmahe //
ṚV, 1, 114, 9.2 bhadrā hi te sumatir mṛᄆayattamāthā vayam ava it te vṛṇīmahe //
ṚV, 1, 114, 10.1 āre te goghnam uta pūruṣaghnaṃ kṣayadvīra sumnam asme te astu /
ṚV, 1, 114, 10.1 āre te goghnam uta pūruṣaghnaṃ kṣayadvīra sumnam asme te astu /
ṚV, 1, 116, 6.2 tad vāṃ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ //
ṚV, 1, 116, 7.1 yuvaṃ narā stuvate pajriyāya kakṣīvate aradatam purandhim /
ṚV, 1, 116, 11.1 tad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham /
ṚV, 1, 116, 12.1 tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
ṚV, 1, 116, 12.2 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca //
ṚV, 1, 116, 13.1 ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ /
ṚV, 1, 116, 14.1 āsno vṛkasya vartikām abhīke yuvaṃ narā nāsatyāmumuktam /
ṚV, 1, 116, 14.2 uto kavim purubhujā yuvaṃ ha kṛpamāṇam akṛṇutaṃ vicakṣe //
ṚV, 1, 116, 17.1 ā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhad arvatā jayantī /
ṚV, 1, 116, 18.2 revad uvāha sacano ratho vāṃ vṛṣabhaś ca śiṃśumāraś ca yuktā //
ṚV, 1, 116, 25.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
ṚV, 1, 117, 1.1 madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām /
ṚV, 1, 117, 2.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
ṚV, 1, 117, 4.2 saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtāni //
ṚV, 1, 117, 6.1 tad vāṃ narā śaṃsyam pajriyeṇa kakṣīvatā nāsatyā parijman /
ṚV, 1, 117, 7.1 yuvaṃ narā stuvate kṛṣṇiyāya viṣṇāpvaṃ dadathur viśvakāya /
ṚV, 1, 117, 8.1 yuvaṃ śyāvāya ruśatīm adattam mahaḥ kṣoṇasyāśvinā kaṇvāya /
ṚV, 1, 117, 8.2 pravācyaṃ tad vṛṣaṇā kṛtaṃ vāṃ yan nārṣadāya śravo adhyadhattam //
ṚV, 1, 117, 10.1 etāni vāṃ śravasyā sudānū brahmāṅgūṣaṃ sadanaṃ rodasyoḥ /
ṚV, 1, 117, 10.2 yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam //
ṚV, 1, 117, 13.1 yuvaṃ cyavānam aśvinā jarantam punar yuvānaṃ cakrathuḥ śacībhiḥ /
ṚV, 1, 117, 13.2 yuvo rathaṃ duhitā sūryasya saha śriyā nāsatyāvṛṇīta //
ṚV, 1, 117, 14.1 yuvaṃ tugrāya pūrvyebhir evaiḥ punarmanyāv abhavataṃ yuvānā /
ṚV, 1, 117, 14.2 yuvam bhujyum arṇaso niḥ samudrād vibhir ūhathur ṛjrebhir aśvaiḥ //
ṚV, 1, 117, 15.1 ajohavīd aśvinā taugryo vām proᄆhaḥ samudram avyathir jaganvān /
ṚV, 1, 117, 16.1 ajohavīd aśvinā vartikā vām āsno yat sīm amuñcataṃ vṛkasya /
ṚV, 1, 117, 19.1 mahī vām ūtir aśvinā mayobhūr uta srāmaṃ dhiṣṇyā saṃ riṇīthaḥ /
ṚV, 1, 117, 19.2 athā yuvām id ahvayat purandhir āgacchataṃ sīṃ vṛṣaṇāv avobhiḥ //
ṚV, 1, 117, 20.2 yuvaṃ śacībhir vimadāya jāyāṃ ny ūhathuḥ purumitrasya yoṣām //
ṚV, 1, 117, 22.2 sa vām madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām //
ṚV, 1, 117, 22.2 sa vām madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām //
ṚV, 1, 117, 23.1 sadā kavī sumatim ā cake vāṃ viśvā dhiyo aśvinā prāvatam me /
ṚV, 1, 117, 25.1 etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo 'vocan /
ṚV, 1, 118, 1.1 ā vāṃ ratho aśvinā śyenapatvā sumṛᄆīkaḥ svavāṁ yātv arvāṅ /
ṚV, 1, 118, 3.2 kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ //
ṚV, 1, 118, 4.1 ā vāṃ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṅgāḥ /
ṚV, 1, 118, 5.1 ā vāṃ rathaṃ yuvatis tiṣṭhad atra juṣṭvī narā duhitā sūryasya /
ṚV, 1, 118, 5.2 pari vām aśvā vapuṣaḥ pataṅgā vayo vahantv aruṣā abhīke //
ṚV, 1, 118, 7.1 yuvam atraye 'vanītāya taptam ūrjam omānam aśvināv adhattam /
ṚV, 1, 118, 7.2 yuvaṃ kaṇvāyāpiriptāya cakṣuḥ praty adhattaṃ suṣṭutiṃ jujuṣāṇā //
ṚV, 1, 118, 8.1 yuvaṃ dhenuṃ śayave nādhitāyāpinvatam aśvinā pūrvyāya /
ṚV, 1, 118, 9.1 yuvaṃ śvetam pedava indrajūtam ahihanam aśvinādattam aśvam /
ṚV, 1, 118, 10.1 tā vāṃ narā sv avase sujātā havāmahe aśvinā nādhamānāḥ /
ṚV, 1, 118, 11.2 have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau //
ṚV, 1, 119, 1.1 ā vāṃ ratham purumāyam manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve /
ṚV, 1, 119, 2.2 svadāmi gharmam prati yanty ūtaya ā vām ūrjānī ratham aśvināruhat //
ṚV, 1, 119, 3.2 yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam //
ṚV, 1, 119, 4.1 yuvam bhujyum bhuramāṇaṃ vibhir gataṃ svayuktibhir nivahantā pitṛbhya ā /
ṚV, 1, 119, 4.2 yāsiṣṭaṃ vartir vṛṣaṇā vijenyaṃ divodāsāya mahi ceti vām avaḥ //
ṚV, 1, 119, 5.1 yuvor aśvinā vapuṣe yuvāyujaṃ rathaṃ vāṇī yematur asya śardhyam /
ṚV, 1, 119, 5.2 ā vām patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī //
ṚV, 1, 119, 5.2 ā vām patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī //
ṚV, 1, 119, 6.1 yuvaṃ rebham pariṣūter uruṣyatho himena gharmam paritaptam atraye /
ṚV, 1, 119, 6.2 yuvaṃ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā //
ṚV, 1, 119, 7.1 yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā rathaṃ na dasrā karaṇā sam invathaḥ /
ṚV, 1, 119, 7.2 kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat //
ṚV, 1, 119, 8.2 svarvatīr ita ūtīr yuvor aha citrā abhīke abhavann abhiṣṭayaḥ //
ṚV, 1, 119, 9.1 uta syā vām madhuman makṣikārapan made somasyauśijo huvanyati /
ṚV, 1, 119, 9.2 yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat //
ṚV, 1, 119, 9.2 yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat //
ṚV, 1, 119, 10.1 yuvam pedave puruvāram aśvinā spṛdhāṃ śvetaṃ tarutāraṃ duvasyathaḥ /
ṚV, 1, 120, 1.1 kā rādhaddhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ /
ṚV, 1, 120, 1.1 kā rādhaddhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ /
ṚV, 1, 120, 3.1 tā vidvāṃsā havāmahe vāṃ tā no vidvāṃsā manma vocetam adya /
ṚV, 1, 120, 4.2 pātaṃ ca sahyaso yuvaṃ ca rabhyaso naḥ //
ṚV, 1, 120, 5.1 pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām /
ṚV, 1, 120, 6.1 śrutaṃ gāyatraṃ takavānasyāhaṃ ciddhi rirebhāśvinā vām /
ṚV, 1, 120, 7.1 yuvaṃ hy āstam maho ran yuvaṃ vā yan niratataṃsatam /
ṚV, 1, 120, 7.1 yuvaṃ hy āstam maho ran yuvaṃ vā yan niratataṃsatam /
ṚV, 1, 121, 5.1 tubhyam payo yat pitarāv anītāṃ rādhaḥ suretas turaṇe bhuraṇyū /
ṚV, 1, 121, 5.2 śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ //
ṚV, 1, 121, 9.1 tvam āyasam prati vartayo gor divo aśmānam upanītam ṛbhvā /
ṚV, 1, 121, 11.1 anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman /
ṚV, 1, 121, 11.2 tvaṃ vṛtram āśayānaṃ sirāsu maho vajreṇa siṣvapo varāhum //
ṚV, 1, 121, 12.1 tvam indra naryo yāṁ avo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān /
ṚV, 1, 121, 12.2 yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇam pāryaṃ tatakṣa vajram //
ṚV, 1, 121, 13.1 tvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra /
ṚV, 1, 121, 14.1 tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritād abhīke /
ṚV, 1, 121, 15.1 mā sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta /
ṚV, 1, 121, 15.2 ā no bhaja maghavan goṣv aryo maṃhiṣṭhās te sadhamādaḥ syāma //
ṚV, 1, 122, 1.1 pra vaḥ pāntaṃ raghumanyavo 'ndho yajñaṃ rudrāya mīᄆhuṣe bharadhvam /
ṚV, 1, 122, 3.2 śiśītam indrāparvatā yuvaṃ nas tan no viśve varivasyantu devāḥ //
ṚV, 1, 122, 4.2 pra vo napātam apāṃ kṛṇudhvam pra mātarā rāspinasyāyoḥ //
ṚV, 1, 122, 5.1 ā vo ruvaṇyum auśijo huvadhyai ghoṣeva śaṃsam arjunasya naṃśe /
ṚV, 1, 122, 5.2 pra vaḥ pūṣṇe dāvana āṃ acchā voceya vasutātim agneḥ //
ṚV, 1, 122, 7.1 stuṣe sā vāṃ varuṇa mitra rātir gavāṃ śatā pṛkṣayāmeṣu pajre /
ṚV, 1, 122, 9.1 jano yo mitrāvaruṇāv abhidhrug apo na vāṃ sunoty akṣṇayādhruk /
ṚV, 1, 122, 15.2 ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut //
ṚV, 1, 123, 11.2 bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta //
ṚV, 1, 123, 11.2 bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta //
ṚV, 1, 124, 12.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 1, 124, 13.2 yuṣmākaṃ devīr avasā sanema sahasriṇaṃ ca śatinaṃ ca vājam //
ṚV, 1, 126, 5.1 pūrvām anu prayatim ā dade vas trīn yuktāṁ aṣṭāv aridhāyaso gāḥ /
ṚV, 1, 127, 2.1 yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭham aṅgirasāṃ vipra manmabhir viprebhiḥ śukra manmabhiḥ /
ṚV, 1, 127, 8.1 viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje /
ṚV, 1, 127, 9.1 tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye /
ṚV, 1, 127, 9.2 śuṣmintamo hi te mado dyumnintama uta kratuḥ /
ṚV, 1, 127, 9.3 adha smā te pari caranty ajara śruṣṭīvāno nājara //
ṚV, 1, 127, 10.1 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye /
ṚV, 1, 129, 1.1 yaṃ tvaṃ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi /
ṚV, 1, 129, 3.2 indrota tubhyaṃ tad dive tad rudrāya svayaśase /
ṚV, 1, 129, 4.1 asmākaṃ va indram uśmasīṣṭaye sakhāyaṃ viśvāyum prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam /
ṚV, 1, 129, 4.3 nahi tvā śatru starate stṛṇoṣi yaṃ viśvaṃ śatruṃ stṛṇoṣi yam //
ṚV, 1, 129, 8.1 pra prā vo asme svayaśobhir ūtī parivarga indro durmatīnāṃ darīman durmatīnām /
ṚV, 1, 129, 9.1 tvaṃ na indra rāyā parīṇasā yāhi pathāṃ anehasā puro yāhy arakṣasā /
ṚV, 1, 129, 10.1 tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase /
ṚV, 1, 129, 10.1 tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase /
ṚV, 1, 129, 11.3 adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso //
ṚV, 1, 129, 11.3 adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso //
ṚV, 1, 130, 1.2 havāmahe tvā vayam prayasvantaḥ sute sacā /
ṚV, 1, 130, 2.2 madāya haryatāya te tuviṣṭamāya dhāyase /
ṚV, 1, 130, 2.3 ā tvā yacchantu harito na sūryam ahā viśveva sūryam //
ṚV, 1, 130, 5.1 tvaṃ vṛthā nadya indra sartave 'cchā samudram asṛjo rathāṁ iva vājayato rathāṁ iva /
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 131, 2.1 viśveṣu hi tvā savaneṣu tuñjate samānam ekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak /
ṚV, 1, 131, 2.2 taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi /
ṚV, 1, 131, 3.1 vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ /
ṚV, 1, 131, 4.1 viduṣ ṭe asya vīryasya pūravaḥ puro yad indra śāradīr avātiraḥ sāsahāno avātiraḥ /
ṚV, 1, 131, 5.1 ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha /
ṚV, 1, 131, 7.1 tvaṃ tam indra vāvṛdhāno asmayur amitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam /
ṚV, 1, 132, 1.1 tvayā vayam maghavan pūrvye dhana indra tvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ /
ṚV, 1, 132, 2.3 asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ //
ṚV, 1, 132, 3.1 tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam /
ṚV, 1, 132, 4.1 nū itthā te pūrvathā ca pravācyaṃ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam /
ṚV, 1, 132, 6.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
ṚV, 1, 133, 4.2 tat su te manāyati takat su te manāyati //
ṚV, 1, 133, 4.2 tat su te manāyati takat su te manāyati //
ṚV, 1, 134, 1.1 ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye /
ṚV, 1, 134, 1.2 ūrdhvā te anu sūnṛtā manas tiṣṭhatu jānatī /
ṚV, 1, 134, 2.1 mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ /
ṚV, 1, 134, 4.1 tubhyam uṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṃsu raśmiṣu citrā navyeṣu raśmiṣu /
ṚV, 1, 134, 4.2 tubhyaṃ dhenuḥ sabardughā viśvā vasūni dohate /
ṚV, 1, 134, 5.1 tubhyaṃ śukrāsaḥ śucayas turaṇyavo madeṣūgrā iṣaṇanta bhurvaṇy apām iṣanta bhurvaṇi /
ṚV, 1, 134, 5.2 tvāṃ tsārī dasamāno bhagam īṭṭe takvavīye /
ṚV, 1, 134, 5.3 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā //
ṚV, 1, 134, 6.1 tvaṃ no vāyav eṣām apūrvyaḥ somānām prathamaḥ pītim arhasi sutānām pītim arhasi /
ṚV, 1, 134, 6.3 viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram //
ṚV, 1, 135, 1.2 tubhyaṃ hi pūrvapītaye devā devāya yemire /
ṚV, 1, 135, 1.3 pra te sutāso madhumanto asthiran madāya kratve asthiran //
ṚV, 1, 135, 2.1 tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati /
ṚV, 1, 135, 2.2 tavāyam bhāga āyuṣu somo deveṣu hūyate /
ṚV, 1, 135, 3.2 tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā /
ṚV, 1, 135, 4.1 ā vāṃ ratho niyutvān vakṣad avase 'bhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye /
ṚV, 1, 135, 4.2 pibatam madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam /
ṚV, 1, 135, 5.1 ā vāṃ dhiyo vavṛtyur adhvarāṁ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam /
ṚV, 1, 135, 5.3 indravāyū sutānām adribhir yuvam madāya vājadā yuvam //
ṚV, 1, 135, 5.3 indravāyū sutānām adribhir yuvam madāya vājadā yuvam //
ṚV, 1, 135, 6.1 ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata /
ṚV, 1, 135, 6.2 ete vām abhy asṛkṣata tiraḥ pavitram āśavaḥ /
ṚV, 1, 135, 8.2 sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ //
ṚV, 1, 135, 9.1 ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ /
ṚV, 1, 137, 1.3 ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ //
ṚV, 1, 137, 2.2 uta vām uṣaso budhi sākaṃ sūryasya raśmibhiḥ /
ṚV, 1, 137, 3.1 tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ /
ṚV, 1, 137, 3.3 ayaṃ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ //
ṚV, 1, 138, 2.1 pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ /
ṚV, 1, 138, 2.2 huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ /
ṚV, 1, 138, 3.1 yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire /
ṚV, 1, 138, 3.2 tām anu tvā navīyasīṃ niyutaṃ rāya īmahe /
ṚV, 1, 138, 4.2 o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ /
ṚV, 1, 138, 4.3 nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve //
ṚV, 1, 138, 4.3 nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve //
ṚV, 1, 139, 2.2 yuvor itthādhi sadmasv apaśyāma hiraṇyayam /
ṚV, 1, 139, 3.1 yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ /
ṚV, 1, 139, 3.1 yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ /
ṚV, 1, 139, 3.2 yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā /
ṚV, 1, 139, 3.3 pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye //
ṚV, 1, 139, 4.1 aceti dasrā vy u nākam ṛṇvatho yuñjate vāṃ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu /
ṚV, 1, 139, 4.2 adhi vāṃ sthāma vandhure rathe dasrā hiraṇyaye /
ṚV, 1, 139, 5.2 mā vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana //
ṚV, 1, 139, 6.1 vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṃ sutāsa udbhidaḥ /
ṚV, 1, 139, 6.2 te tvā mandantu dāvane mahe citrāya rādhase /
ṚV, 1, 139, 7.1 o ṣū ṇo agne śṛṇuhi tvam īᄆito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ /
ṚV, 1, 139, 8.1 mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ /
ṚV, 1, 139, 8.2 yad vaś citraṃ yuge yuge navyaṃ ghoṣād amartyam /
ṚV, 1, 140, 11.1 idam agne sudhitaṃ durdhitād adhi priyād u cin manmanaḥ preyo astu te /
ṚV, 1, 140, 11.2 yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam //
ṚV, 1, 140, 11.2 yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam //
ṚV, 1, 141, 9.1 tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ /
ṚV, 1, 141, 10.1 tvam agne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātim invasi /
ṚV, 1, 141, 10.2 taṃ tvā nu navyaṃ sahaso yuvan vayam bhagaṃ na kāre mahiratna dhīmahi //
ṚV, 1, 142, 4.2 iyaṃ hi tvā matir mamācchā sujihva vacyate //
ṚV, 1, 142, 13.2 indrā gahi śrudhī havaṃ tvāṃ havante adhvare //
ṚV, 1, 143, 7.1 ghṛtapratīkaṃ va ṛtasya dhūrṣadam agnim mitraṃ na samidhāna ṛñjate /
ṚV, 1, 144, 6.1 tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā /
ṚV, 1, 144, 6.1 tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā /
ṚV, 1, 147, 1.1 kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ /
ṚV, 1, 147, 2.2 pīyati tvo anu tvo gṛṇāti vandārus te tanvaṃ vande agne //
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 1, 150, 3.2 pra pret te agne vanuṣaḥ syāma //
ṚV, 1, 151, 2.1 yaddha tyad vām purumīᄆhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ /
ṚV, 1, 151, 3.1 ā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṃ vṛṣaṇā dakṣase mahe /
ṚV, 1, 151, 4.2 yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ //
ṚV, 1, 151, 6.1 ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ /
ṚV, 1, 151, 6.2 ava tmanā sṛjatam pinvataṃ dhiyo yuvaṃ viprasya manmanām irajyathaḥ //
ṚV, 1, 151, 7.1 yo vāṃ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ /
ṚV, 1, 151, 8.1 yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu /
ṚV, 1, 151, 8.2 bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe //
ṚV, 1, 151, 9.2 na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham //
ṚV, 1, 152, 1.1 yuvaṃ vastrāṇi pīvasā vasāthe yuvor acchidrā mantavo ha sargāḥ /
ṚV, 1, 152, 1.1 yuvaṃ vastrāṇi pīvasā vasāthe yuvor acchidrā mantavo ha sargāḥ /
ṚV, 1, 152, 3.1 apād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa /
ṚV, 1, 152, 7.1 ā vām mitrāvaruṇā havyajuṣṭiṃ namasā devāv avasā vavṛtyām /
ṚV, 1, 153, 1.1 yajāmahe vām mahaḥ sajoṣā havyebhir mitrāvaruṇā namobhiḥ /
ṚV, 1, 153, 1.2 ghṛtair ghṛtasnū adha yad vām asme adhvaryavo na dhītibhir bharanti //
ṚV, 1, 153, 2.1 prastutir vāṃ dhāma na prayuktir ayāmi mitrāvaruṇā suvṛktiḥ /
ṚV, 1, 153, 2.2 anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan //
ṚV, 1, 153, 2.2 anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan //
ṚV, 1, 153, 3.2 hinoti yad vāṃ vidathe saparyan sa rātahavyo mānuṣo na hotā //
ṚV, 1, 153, 4.1 uta vāṃ vikṣu madyāsv andho gāva āpaś ca pīpayanta devīḥ /
ṚV, 1, 154, 6.1 tā vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
ṚV, 1, 155, 1.1 pra vaḥ pāntam andhaso dhiyāyate mahe śūrāya viṣṇave cārcata /
ṚV, 1, 155, 2.1 tveṣam itthā samaraṇaṃ śimīvator indrāviṣṇū sutapā vām uruṣyati /
ṚV, 1, 156, 1.2 adhā te viṣṇo viduṣā cid ardhya stomo yajñaś ca rādhyo haviṣmatā //
ṚV, 1, 156, 3.2 āsya jānanto nāma cid vivaktana mahas te viṣṇo sumatim bhajāmahe //
ṚV, 1, 157, 4.1 ā na ūrjaṃ vahatam aśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam /
ṚV, 1, 157, 5.1 yuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣv antaḥ /
ṚV, 1, 157, 5.1 yuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣv antaḥ /
ṚV, 1, 157, 5.2 yuvam agniṃ ca vṛṣaṇāv apaś ca vanaspatīṃr aśvināv airayethām //
ṚV, 1, 157, 6.1 yuvaṃ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā rāthyebhiḥ /
ṚV, 1, 157, 6.2 atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa //
ṚV, 1, 158, 1.2 dasrā ha yad rekṇa aucathyo vām pra yat sasrāthe akavābhir ūtī //
ṚV, 1, 158, 2.1 ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ /
ṚV, 1, 158, 3.1 yukto ha yad vāṃ taugryāya perur vi madhye arṇaso dhāyi pajraḥ /
ṚV, 1, 158, 3.2 upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ //
ṚV, 1, 158, 4.2 mā mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām //
ṚV, 1, 161, 2.1 ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam /
ṚV, 1, 161, 2.1 ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam /
ṚV, 1, 161, 3.2 dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi //
ṚV, 1, 161, 12.1 saṃmīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ /
ṚV, 1, 161, 12.2 aśapata yaḥ karasnaṃ va ādade yaḥ prābravīt pro tasmā abravītana //
ṚV, 1, 161, 14.2 adbhir yāti varuṇaḥ samudrair yuṣmāṁ icchantaḥ śavaso napātaḥ //
ṚV, 1, 162, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
ṚV, 1, 162, 9.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
ṚV, 1, 162, 11.1 yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati /
ṚV, 1, 162, 14.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
ṚV, 1, 162, 15.1 mā tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ /
ṚV, 1, 162, 17.1 yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda /
ṚV, 1, 162, 17.2 sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi //
ṚV, 1, 162, 19.2 yā te gātrāṇām ṛtuthā kṛṇomi tā tā piṇḍānām pra juhomy agnau //
ṚV, 1, 162, 20.1 mā tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te /
ṚV, 1, 162, 20.1 mā tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te /
ṚV, 1, 162, 20.2 mā te gṛdhnur aviśastātihāya chidrā gātrāṇy asinā mithū kaḥ //
ṚV, 1, 162, 21.2 harī te yuñjā pṛṣatī abhūtām upāsthād vājī dhuri rāsabhasya //
ṚV, 1, 163, 1.2 śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṃ te arvan //
ṚV, 1, 163, 3.2 asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni //
ṚV, 1, 163, 4.1 trīṇi ta āhur divi bandhanāni trīṇy apsu trīṇy antaḥ samudre /
ṚV, 1, 163, 4.2 uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṃ janitram //
ṚV, 1, 163, 5.1 imā te vājinn avamārjanānīmā śaphānāṃ sanitur nidhānā /
ṚV, 1, 163, 5.2 atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣanti gopāḥ //
ṚV, 1, 163, 6.1 ātmānaṃ te manasārād ajānām avo divā patayantam pataṅgam /
ṚV, 1, 163, 7.1 atrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ /
ṚV, 1, 163, 7.2 yadā te marto anu bhogam ānaᄆ ād id grasiṣṭha oṣadhīr ajīgaḥ //
ṚV, 1, 163, 8.1 anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām /
ṚV, 1, 163, 8.2 anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṃ te //
ṚV, 1, 163, 8.2 anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṃ te //
ṚV, 1, 163, 11.1 tava śarīram patayiṣṇv arvan tava cittaṃ vāta iva dhrajīmān /
ṚV, 1, 163, 11.1 tava śarīram patayiṣṇv arvan tava cittaṃ vāta iva dhrajīmān /
ṚV, 1, 163, 11.2 tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti //
ṚV, 1, 164, 34.1 pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ /
ṚV, 1, 164, 34.2 pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma //
ṚV, 1, 164, 49.1 yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
ṚV, 1, 165, 3.1 kutas tvam indra māhinaḥ sann eko yāsi satpate kiṃ ta itthā /
ṚV, 1, 165, 3.1 kutas tvam indra māhinaḥ sann eko yāsi satpate kiṃ ta itthā /
ṚV, 1, 165, 3.2 sam pṛcchase samarāṇaḥ śubhānair voces tan no harivo yat te asme //
ṚV, 1, 165, 6.1 kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye /
ṚV, 1, 165, 9.1 anuttam ā te maghavan nakir nu na tvāvāṁ asti devatā vidānaḥ /
ṚV, 1, 165, 13.1 ko nv atra maruto māmahe vaḥ pra yātana sakhīṃr acchā sakhāyaḥ /
ṚV, 1, 165, 14.2 o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat //
ṚV, 1, 165, 15.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 166, 4.1 ā ye rajāṃsi taviṣībhir avyata pra va evāsaḥ svayatāso adhrajan /
ṚV, 1, 166, 4.2 bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu //
ṚV, 1, 166, 5.2 viśvo vo ajman bhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ //
ṚV, 1, 166, 6.1 yūyaṃ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatim pipartana /
ṚV, 1, 166, 6.2 yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā //
ṚV, 1, 166, 9.1 viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā /
ṚV, 1, 166, 9.2 aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte //
ṚV, 1, 166, 9.2 aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte //
ṚV, 1, 166, 12.1 tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam /
ṚV, 1, 166, 12.1 tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam /
ṚV, 1, 166, 13.1 tad vo jāmitvam marutaḥ pare yuge purū yacchaṃsam amṛtāsa āvata /
ṚV, 1, 166, 15.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 167, 1.1 sahasraṃ ta indrotayo naḥ sahasram iṣo harivo gūrtatamāḥ /
ṚV, 1, 167, 6.2 arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan //
ṚV, 1, 167, 9.1 nahī nu vo maruto anty asme ārāttāc cicchavaso antam āpuḥ /
ṚV, 1, 167, 11.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 168, 1.1 yajñā yajñā vaḥ samanā tuturvaṇir dhiyaṃ dhiyaṃ vo devayā u dadhidhve /
ṚV, 1, 168, 1.1 yajñā yajñā vaḥ samanā tuturvaṇir dhiyaṃ dhiyaṃ vo devayā u dadhidhve /
ṚV, 1, 168, 1.2 ā vo 'rvācaḥ suvitāya rodasyor mahe vavṛtyām avase suvṛktibhiḥ //
ṚV, 1, 168, 5.1 ko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā /
ṚV, 1, 168, 7.1 sātir na vo 'mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī /
ṚV, 1, 168, 7.2 bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī //
ṚV, 1, 168, 10.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 169, 1.1 mahaś cit tvam indra yata etān mahaś cid asi tyajaso varūtā /
ṚV, 1, 169, 1.2 sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā //
ṚV, 1, 169, 3.1 amyak sā ta indra ṛṣṭir asme sanemy abhvam maruto junanti /
ṚV, 1, 169, 4.1 tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim /
ṚV, 1, 169, 4.2 stutaś ca yās te cakananta vāyo stanaṃ na madhvaḥ pīpayanta vājaiḥ //
ṚV, 1, 169, 5.1 tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ /
ṚV, 1, 169, 8.1 tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ /
ṚV, 1, 170, 2.1 kiṃ na indra jighāṃsasi bhrātaro marutas tava /
ṚV, 1, 170, 3.2 vidmā hi te yathā mano 'smabhyam in na ditsasi //
ṚV, 1, 170, 4.2 tatrāmṛtasya cetanaṃ yajñaṃ te tanavāvahai //
ṚV, 1, 170, 5.1 tvam īśiṣe vasupate vasūnāṃ tvam mitrāṇām mitrapate dheṣṭhaḥ /
ṚV, 1, 170, 5.1 tvam īśiṣe vasupate vasūnāṃ tvam mitrāṇām mitrapate dheṣṭhaḥ /
ṚV, 1, 170, 5.2 indra tvam marudbhiḥ saṃ vadasvādha prāśāna ṛtuthā havīṃṣi //
ṚV, 1, 171, 1.1 prati va enā namasāham emi sūktena bhikṣe sumatiṃ turāṇām /
ṚV, 1, 171, 2.1 eṣa va stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ /
ṚV, 1, 171, 2.2 upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ //
ṚV, 1, 171, 4.2 yuṣmabhyaṃ havyā niśitāny āsan tāny āre cakṛmā mṛᄆatā naḥ //
ṚV, 1, 171, 6.1 tvam pāhīndra sahīyaso nṝn bhavā marudbhir avayātaheᄆāḥ /
ṚV, 1, 172, 1.1 citro vo 'stu yāmaś citra ūtī sudānavaḥ /
ṚV, 1, 172, 2.1 āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ /
ṚV, 1, 173, 7.1 samatsu tvā śūra satām urāṇam prapathintamam paritaṃsayadhyai /
ṚV, 1, 173, 8.1 evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ /
ṚV, 1, 173, 8.1 evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ /
ṚV, 1, 173, 8.2 viśvā te anu joṣyā bhūd gauḥ sūrīṃś cid yadi dhiṣā veṣi janān //
ṚV, 1, 173, 12.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
ṚV, 1, 173, 13.1 eṣa stoma indra tubhyam asme etena gātuṃ harivo vido naḥ /
ṚV, 1, 174, 1.1 tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān /
ṚV, 1, 174, 1.1 tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān /
ṚV, 1, 174, 1.2 tvaṃ satpatir maghavā nas tarutras tvaṃ satyo vasavānaḥ sahodāḥ //
ṚV, 1, 174, 1.2 tvaṃ satpatir maghavā nas tarutras tvaṃ satyo vasavānaḥ sahodāḥ //
ṚV, 1, 174, 6.2 pra ye paśyann aryamaṇaṃ sacāyos tvayā śūrtā vahamānā apatyam //
ṚV, 1, 174, 8.1 sanā tā ta indra navyā āguḥ saho nabho 'viraṇāya pūrvīḥ /
ṚV, 1, 174, 9.1 tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ /
ṚV, 1, 174, 10.1 tvam asmākam indra viśvadha syā avṛkatamo narāṃ nṛpātā /
ṚV, 1, 175, 1.1 matsy apāyi te mahaḥ pātrasyeva harivo matsaro madaḥ /
ṚV, 1, 175, 1.2 vṛṣā te vṛṣṇa indur vājī sahasrasātamaḥ //
ṚV, 1, 175, 2.1 ā nas te gantu matsaro vṛṣā mado vareṇyaḥ /
ṚV, 1, 175, 3.1 tvaṃ hi śūraḥ sanitā codayo manuṣo ratham /
ṚV, 1, 175, 5.1 śuṣmintamo hi te mado dyumnintama uta kratuḥ /
ṚV, 1, 175, 6.2 tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 176, 4.1 asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ /
ṚV, 1, 176, 6.2 tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 177, 2.1 ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ /
ṚV, 1, 177, 2.2 tāṁ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some //
ṚV, 1, 177, 3.1 ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 1, 178, 1.1 yaddha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī /
ṚV, 1, 178, 1.2 mā naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ //
ṚV, 1, 178, 5.1 tvayā vayam maghavann indra śatrūn abhi ṣyāma mahato manyamānān /
ṚV, 1, 178, 5.2 tvaṃ trātā tvam u no vṛdhe bhūr vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 178, 5.2 tvaṃ trātā tvam u no vṛdhe bhūr vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 180, 1.1 yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat /
ṚV, 1, 180, 1.1 yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat /
ṚV, 1, 180, 1.2 hiraṇyayā vām pavayaḥ pruṣāyan madhvaḥ pibantā uṣasaḥ sacethe //
ṚV, 1, 180, 2.1 yuvam atyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ /
ṚV, 1, 180, 2.2 svasā yad vāṃ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca //
ṚV, 1, 180, 3.1 yuvam paya usriyāyām adhattam pakvam āmāyām ava pūrvyaṃ goḥ /
ṚV, 1, 180, 3.2 antar yad vanino vām ṛtapsū hvāro na śucir yajate haviṣmān //
ṚV, 1, 180, 4.1 yuvaṃ ha gharmam madhumantam atraye 'po na kṣodo 'vṛṇītam eṣe /
ṚV, 1, 180, 4.2 tad vāṃ narāv aśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ //
ṚV, 1, 180, 5.1 ā vāṃ dānāya vavṛtīya dasrā gor oheṇa taugryo na jivriḥ /
ṚV, 1, 180, 5.2 apaḥ kṣoṇī sacate māhinā vāṃ jūrṇo vām akṣur aṃhaso yajatrā //
ṚV, 1, 180, 5.2 apaḥ kṣoṇī sacate māhinā vāṃ jūrṇo vām akṣur aṃhaso yajatrā //
ṚV, 1, 180, 7.1 vayaṃ ciddhi vāṃ jaritāraḥ satyā vipanyāmahe vi paṇir hitāvān /
ṚV, 1, 180, 8.1 yuvāṃ ciddhi ṣmāśvināv anu dyūn virudrasya prasravaṇasya sātau /
ṚV, 1, 180, 10.1 taṃ vāṃ rathaṃ vayam adyā huvema stomair aśvinā suvitāya navyam /
ṚV, 1, 181, 1.2 ayaṃ vāṃ yajño akṛta praśastiṃ vasudhitī avitārā janānām //
ṚV, 1, 181, 2.1 ā vām aśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ /
ṚV, 1, 181, 3.1 ā vāṃ ratho 'vanir na pravatvān sṛpravandhuraḥ suvitāya gamyāḥ /
ṚV, 1, 181, 4.2 jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe //
ṚV, 1, 181, 5.1 pra vāṃ niceruḥ kakuho vaśāṁ anu piśaṅgarūpaḥ sadanāni gamyāḥ /
ṚV, 1, 181, 6.1 pra vāṃ śaradvān vṛṣabho na niṣṣāṭ pūrvīr iṣaś carati madhva iṣṇan /
ṚV, 1, 181, 7.1 asarji vāṃ sthavirā vedhasā gīr bāᄆhe aśvinā tredhā kṣarantī /
ṚV, 1, 181, 8.1 uta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn /
ṚV, 1, 181, 8.2 vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan //
ṚV, 1, 181, 9.1 yuvām pūṣevāśvinā purandhir agnim uṣāṃ na jarate haviṣmān /
ṚV, 1, 181, 9.2 huve yad vāṃ varivasyā gṛṇāno vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 182, 5.1 yuvam etaṃ cakrathuḥ sindhuṣu plavam ātmanvantam pakṣiṇaṃ taugryāya kam /
ṚV, 1, 182, 8.1 tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan /
ṚV, 1, 182, 8.1 tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan /
ṚV, 1, 183, 3.1 ā tiṣṭhataṃ suvṛtaṃ yo ratho vām anu vratāni vartate haviṣmān /
ṚV, 1, 183, 4.1 mā vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam /
ṚV, 1, 183, 4.2 ayaṃ vām bhāgo nihita iyaṃ gīr dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 1, 183, 4.2 ayaṃ vām bhāgo nihita iyaṃ gīr dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 1, 183, 5.1 yuvāṃ gotamaḥ purumīᄆho atrir dasrā havate 'vase haviṣmān /
ṚV, 1, 183, 6.1 atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi /
ṚV, 1, 184, 1.1 tā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ /
ṚV, 1, 184, 3.2 vacyante vāṃ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ //
ṚV, 1, 184, 4.1 asme sā vām mādhvī rātir astu stomaṃ hinotam mānyasya kāroḥ /
ṚV, 1, 184, 4.2 anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayo madanti //
ṚV, 1, 184, 5.1 eṣa vāṃ stomo aśvināv akāri mānebhir maghavānā suvṛkti /
ṚV, 1, 184, 6.1 atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi /
ṚV, 1, 185, 11.1 idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām /
ṚV, 1, 186, 3.1 preṣṭhaṃ vo atithiṃ gṛṇīṣe 'gniṃ śastibhis turvaṇiḥ sajoṣāḥ /
ṚV, 1, 186, 4.1 upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ /
ṚV, 1, 186, 11.1 iyaṃ sā vo asme dīdhitir yajatrā apiprāṇī ca sadanī ca bhūyāḥ /
ṚV, 1, 187, 2.1 svādo pito madho pito vayaṃ tvā vavṛmahe /
ṚV, 1, 187, 4.1 tava tye pito rasā rajāṃsy anu viṣṭhitāḥ /
ṚV, 1, 187, 5.1 tava tye pito dadatas tava svādiṣṭha te pito /
ṚV, 1, 187, 5.1 tava tye pito dadatas tava svādiṣṭha te pito /
ṚV, 1, 187, 6.1 tve pito mahānāṃ devānām mano hitam /
ṚV, 1, 187, 6.2 akāri cāru ketunā tavāhim avasāvadhīt //
ṚV, 1, 187, 9.1 yat te soma gavāśiro yavāśiro bhajāmahe /
ṚV, 1, 187, 11.1 taṃ tvā vayam pito vacobhir gāvo na havyā suṣūdima /
ṚV, 1, 187, 11.2 devebhyas tvā sadhamādam asmabhyaṃ tvā sadhamādam //
ṚV, 1, 187, 11.2 devebhyas tvā sadhamādam asmabhyaṃ tvā sadhamādam //
ṚV, 1, 188, 8.1 bhāratīᄆe sarasvati yā vaḥ sarvā upabruve /
ṚV, 1, 189, 1.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
ṚV, 1, 189, 2.1 agne tvam pārayā navyo asmān svastibhir ati durgāṇi viśvā /
ṚV, 1, 189, 3.1 agne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ /
ṚV, 1, 189, 4.2 mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ //
ṚV, 1, 189, 7.1 tvaṃ tāṁ agna ubhayān vi vidvān veṣi prapitve manuṣo yajatra /
ṚV, 1, 190, 5.1 ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ /
ṚV, 1, 191, 6.1 dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā /
ṚV, 1, 191, 7.2 adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata //
ṚV, 1, 191, 10.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 11.1 iyattikā śakuntikā sakā jaghāsa te viṣam /
ṚV, 1, 191, 11.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 12.2 tāś cin nu na maranti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 13.2 sarvāsām agrabhaṃ nāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 14.2 tās te viṣaṃ vi jabhrira udakaṃ kumbhinīr iva //
ṚV, 1, 191, 16.2 vṛścikasyārasaṃ viṣam arasaṃ vṛścika te viṣam //
ṚV, 2, 1, 1.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
ṚV, 2, 1, 1.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
ṚV, 2, 1, 1.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
ṚV, 2, 1, 1.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
ṚV, 2, 1, 1.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
ṚV, 2, 1, 1.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
ṚV, 2, 1, 1.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
ṚV, 2, 1, 2.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 2, 1, 2.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 2, 1, 2.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 2, 1, 2.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 2, 1, 2.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 2, 1, 2.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 2, 1, 3.1 tvam agna indro vṛṣabhaḥ satām asi tvaṃ viṣṇur urugāyo namasyaḥ /
ṚV, 2, 1, 3.1 tvam agna indro vṛṣabhaḥ satām asi tvaṃ viṣṇur urugāyo namasyaḥ /
ṚV, 2, 1, 3.2 tvam brahmā rayivid brahmaṇaspate tvaṃ vidhartaḥ sacase purandhyā //
ṚV, 2, 1, 3.2 tvam brahmā rayivid brahmaṇaspate tvaṃ vidhartaḥ sacase purandhyā //
ṚV, 2, 1, 4.1 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ /
ṚV, 2, 1, 4.1 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ /
ṚV, 2, 1, 4.2 tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ //
ṚV, 2, 1, 4.2 tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ //
ṚV, 2, 1, 5.1 tvam agne tvaṣṭā vidhate suvīryaṃ tava gnāvo mitramahaḥ sajātyam /
ṚV, 2, 1, 5.1 tvam agne tvaṣṭā vidhate suvīryaṃ tava gnāvo mitramahaḥ sajātyam /
ṚV, 2, 1, 5.2 tvam āśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ //
ṚV, 2, 1, 5.2 tvam āśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ //
ṚV, 2, 1, 6.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
ṚV, 2, 1, 6.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
ṚV, 2, 1, 6.2 tvaṃ vātair aruṇair yāsi śaṅgayas tvam pūṣā vidhataḥ pāsi nu tmanā //
ṚV, 2, 1, 6.2 tvaṃ vātair aruṇair yāsi śaṅgayas tvam pūṣā vidhataḥ pāsi nu tmanā //
ṚV, 2, 1, 7.1 tvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi /
ṚV, 2, 1, 7.1 tvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi /
ṚV, 2, 1, 7.2 tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat //
ṚV, 2, 1, 7.2 tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat //
ṚV, 2, 1, 7.2 tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat //
ṚV, 2, 1, 8.1 tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate /
ṚV, 2, 1, 8.1 tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate /
ṚV, 2, 1, 8.2 tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati //
ṚV, 2, 1, 8.2 tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati //
ṚV, 2, 1, 9.1 tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam /
ṚV, 2, 1, 9.1 tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam /
ṚV, 2, 1, 9.2 tvam putro bhavasi yas te 'vidhat tvaṃ sakhā suśevaḥ pāsy ādhṛṣaḥ //
ṚV, 2, 1, 9.2 tvam putro bhavasi yas te 'vidhat tvaṃ sakhā suśevaḥ pāsy ādhṛṣaḥ //
ṚV, 2, 1, 9.2 tvam putro bhavasi yas te 'vidhat tvaṃ sakhā suśevaḥ pāsy ādhṛṣaḥ //
ṚV, 2, 1, 10.1 tvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe /
ṚV, 2, 1, 10.1 tvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe /
ṚV, 2, 1, 10.2 tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ //
ṚV, 2, 1, 10.2 tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ //
ṚV, 2, 1, 11.1 tvam agne aditir deva dāśuṣe tvaṃ hotrā bhāratī vardhase girā /
ṚV, 2, 1, 11.1 tvam agne aditir deva dāśuṣe tvaṃ hotrā bhāratī vardhase girā /
ṚV, 2, 1, 11.2 tvam iḍā śatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī //
ṚV, 2, 1, 11.2 tvam iḍā śatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī //
ṚV, 2, 1, 12.1 tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ /
ṚV, 2, 1, 12.1 tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ /
ṚV, 2, 1, 12.2 tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ //
ṚV, 2, 1, 12.2 tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ //
ṚV, 2, 1, 13.1 tvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave /
ṚV, 2, 1, 13.1 tvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave /
ṚV, 2, 1, 13.2 tvāṃ rātiṣāco adhvareṣu saścire tve devā havir adanty āhutam //
ṚV, 2, 1, 13.2 tvāṃ rātiṣāco adhvareṣu saścire tve devā havir adanty āhutam //
ṚV, 2, 1, 14.1 tve agne viśve amṛtāso adruha āsā devā havir adanty āhutam /
ṚV, 2, 1, 14.2 tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ //
ṚV, 2, 1, 14.2 tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ //
ṚV, 2, 1, 15.1 tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase /
ṚV, 2, 1, 15.2 pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe //
ṚV, 2, 2, 2.1 abhi tvā naktīr uṣaso vavāśire 'gne vatsaṃ na svasareṣu dhenavaḥ /
ṚV, 2, 2, 12.1 ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi /
ṚV, 2, 4, 1.1 huve vaḥ sudyotmānaṃ suvṛktiṃ viśām agnim atithiṃ suprayasam /
ṚV, 2, 4, 8.1 nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṃsi /
ṚV, 2, 4, 9.1 tvayā yathā gṛtsamadāso agne guhā vanvanta uparāṁ abhi ṣyuḥ /
ṚV, 2, 5, 8.2 ayam agne tve api yaṃ yajñaṃ cakṛmā vayam //
ṚV, 2, 6, 2.1 ayā te agne vidhemorjo napād aśvamiṣṭe /
ṚV, 2, 6, 3.1 taṃ tvā gīrbhir girvaṇasaṃ draviṇasyuṃ draviṇodaḥ /
ṚV, 2, 7, 3.1 viśvā uta tvayā vayaṃ dhārā udanyā iva /
ṚV, 2, 7, 4.2 tvaṃ ghṛtebhir āhutaḥ //
ṚV, 2, 7, 5.1 tvaṃ no asi bhāratāgne vaśābhir ukṣabhiḥ /
ṚV, 2, 9, 2.1 tvaṃ dūtas tvam u naḥ paraspās tvaṃ vasya ā vṛṣabha praṇetā /
ṚV, 2, 9, 2.1 tvaṃ dūtas tvam u naḥ paraspās tvaṃ vasya ā vṛṣabha praṇetā /
ṚV, 2, 9, 2.1 tvaṃ dūtas tvam u naḥ paraspās tvaṃ vasya ā vṛṣabha praṇetā /
ṚV, 2, 9, 3.1 vidhema te parame janmann agne vidhema stomair avare sadhasthe /
ṚV, 2, 9, 3.2 yasmād yoner udārithā yaje tam pra tve havīṃṣi juhure samiddhe //
ṚV, 2, 9, 4.2 tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā //
ṚV, 2, 9, 4.2 tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā //
ṚV, 2, 9, 5.1 ubhayaṃ te na kṣīyate vasavyaṃ dive dive jāyamānasya dasma /
ṚV, 2, 11, 1.1 śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām /
ṚV, 2, 11, 1.2 imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ //
ṚV, 2, 11, 3.2 tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ //
ṚV, 2, 11, 4.1 śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajram bāhvor dadhānāḥ /
ṚV, 2, 11, 4.2 śubhras tvam indra vāvṛdhāno asme dāsīr viśaḥ sūryeṇa sahyāḥ //
ṚV, 2, 11, 6.1 stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni /
ṚV, 2, 11, 7.1 harī nu ta indra vājayantā ghṛtaścutaṃ svāram asvārṣṭām /
ṚV, 2, 11, 11.1 pibā pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ /
ṚV, 2, 11, 11.2 pṛṇantas te kukṣī vardhayantv itthā sutaḥ paura indram āva //
ṚV, 2, 11, 12.1 tve indrāpy abhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ /
ṚV, 2, 11, 12.2 avasyavo dhīmahi praśastiṃ sadyas te rāyo dāvane syāma //
ṚV, 2, 11, 13.1 syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ /
ṚV, 2, 11, 13.1 syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ /
ṚV, 2, 11, 19.1 sanema ye ta ūtibhis taranto viśvā spṛdha āryeṇa dasyūn /
ṚV, 2, 11, 21.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 12, 15.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
ṚV, 2, 13, 5.2 taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ //
ṚV, 2, 13, 11.1 supravācanaṃ tava vīra vīryaṃ yad ekena kratunā vindase vasu /
ṚV, 2, 13, 13.1 asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam /
ṚV, 2, 14, 9.2 juṣāṇo hastyam abhi vāvaśe va indrāya somam madiraṃ juhota //
ṚV, 2, 14, 11.2 tam ūrdaraṃ na pṛṇatā yavenendraṃ somebhis tad apo vo astu //
ṚV, 2, 14, 12.1 asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam /
ṚV, 2, 15, 10.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 16, 1.1 pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare /
ṚV, 2, 16, 3.1 na kṣoṇībhyām paribhve ta indriyaṃ na samudraiḥ parvatair indra te rathaḥ /
ṚV, 2, 16, 3.1 na kṣoṇībhyām paribhve ta indriyaṃ na samudraiḥ parvatair indra te rathaḥ /
ṚV, 2, 16, 3.2 na te vajram anv aśnoti kaścana yad āśubhiḥ patasi yojanā puru //
ṚV, 2, 16, 6.1 vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā /
ṚV, 2, 16, 6.1 vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā /
ṚV, 2, 16, 6.2 vṛṣṇo madasya vṛṣabha tvam īśiṣa indra somasya vṛṣabhasya tṛpṇuhi //
ṚV, 2, 16, 7.1 pra te nāvaṃ na samane vacasyuvam brahmaṇā yāmi savaneṣu dādhṛṣiḥ /
ṚV, 2, 16, 8.2 sakṛt su te sumatibhiḥ śatakrato sam patnībhir na vṛṣaṇo nasīmahi //
ṚV, 2, 16, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 17, 7.1 amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam /
ṚV, 2, 17, 8.1 bhojaṃ tvām indra vayaṃ huvema dadiṣ ṭvam indrāpāṃsi vājān /
ṚV, 2, 17, 8.1 bhojaṃ tvām indra vayaṃ huvema dadiṣ ṭvam indrāpāṃsi vājān /
ṚV, 2, 17, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 18, 3.2 mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye //
ṚV, 2, 18, 6.2 ayaṃ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya //
ṚV, 2, 18, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 19, 7.1 evā ta indrocatham ahema śravasyā na tmanā vājayantaḥ /
ṚV, 2, 19, 8.1 evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ /
ṚV, 2, 19, 8.2 brahmaṇyanta indra te navīya iṣam ūrjaṃ sukṣitiṃ sumnam aśyuḥ //
ṚV, 2, 19, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 20, 1.1 vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayur na ratham /
ṚV, 2, 20, 2.1 tvaṃ na indra tvābhir ūtī tvāyato abhiṣṭipāsi janān /
ṚV, 2, 20, 2.2 tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā //
ṚV, 2, 20, 2.2 tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā //
ṚV, 2, 20, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 22, 4.1 tava tyan naryaṃ nṛto 'pa indra prathamam pūrvyaṃ divi pravācyaṃ kṛtam /
ṚV, 2, 23, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam /
ṚV, 2, 23, 2.1 devāś cit te asurya pracetaso bṛhaspate yajñiyam bhāgam ānaśuḥ /
ṚV, 2, 23, 4.1 sunītibhir nayasi trāyase janaṃ yas tubhyaṃ dāśān na tam aṃho aśnavat /
ṚV, 2, 23, 4.2 brahmadviṣas tapano manyumīr asi bṛhaspate mahi tat te mahitvanam //
ṚV, 2, 23, 6.1 tvaṃ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe /
ṚV, 2, 23, 6.1 tvaṃ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe /
ṚV, 2, 23, 8.1 trātāraṃ tvā tanūnāṃ havāmahe 'vaspartar adhivaktāram asmayum /
ṚV, 2, 23, 9.1 tvayā vayaṃ suvṛdhā brahmaṇaspate spārhā vasu manuṣyā dadīmahi /
ṚV, 2, 23, 10.1 tvayā vayam uttamaṃ dhīmahe vayo bṛhaspate papriṇā sasninā yujā /
ṚV, 2, 23, 14.1 tejiṣṭhayā tapanī rakṣasas tapa ye tvā nide dadhire dṛṣṭavīryam /
ṚV, 2, 23, 14.2 āvis tat kṛṣva yad asat ta ukthyam bṛhaspate vi parirāpo ardaya //
ṚV, 2, 23, 17.1 viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ sāmnaḥ kaviḥ /
ṚV, 2, 23, 18.1 tava śriye vy ajihīta parvato gavāṃ gotram udasṛjo yad aṅgiraḥ /
ṚV, 2, 23, 19.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 24, 1.2 yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim //
ṚV, 2, 24, 5.1 sanā tā kācid bhuvanā bhavītvā mādbhiḥ śaradbhir duro varanta vaḥ /
ṚV, 2, 24, 12.1 viśvaṃ satyam maghavānā yuvor id āpaś cana pra minanti vrataṃ vām /
ṚV, 2, 24, 12.1 viśvaṃ satyam maghavānā yuvor id āpaś cana pra minanti vrataṃ vām /
ṚV, 2, 24, 15.2 vīreṣu vīrāṁ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam //
ṚV, 2, 24, 16.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 27, 5.1 vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu /
ṚV, 2, 27, 5.2 yuṣmākam mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām //
ṚV, 2, 27, 6.1 sugo hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhur asti /
ṚV, 2, 27, 8.2 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru //
ṚV, 2, 27, 10.1 tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ /
ṚV, 2, 27, 14.1 adite mitra varuṇota mṛḍa yad vo vayaṃ cakṛmā kaccid āgaḥ /
ṚV, 2, 27, 16.1 yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ /
ṚV, 2, 28, 2.1 tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ /
ṚV, 2, 28, 3.1 tava syāma puruvīrasya śarmann uruśaṃsasya varuṇa praṇetaḥ /
ṚV, 2, 28, 3.2 yūyaṃ naḥ putrā aditer adabdhā abhi kṣamadhvaṃ yujyāya devāḥ //
ṚV, 2, 28, 5.1 vi macchrathāya raśanām ivāga ṛdhyāma te varuṇa khām ṛtasya /
ṚV, 2, 28, 6.2 dāmeva vatsād vi mumugdhy aṃho nahi tvad āre nimiṣaś caneśe //
ṚV, 2, 28, 7.1 mā no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti /
ṚV, 2, 28, 8.1 namaḥ purā te varuṇota nūnam utāparaṃ tuvijāta bravāma /
ṚV, 2, 28, 8.2 tve hi kam parvate na śritāny apracyutāni dūḍabha vratāni //
ṚV, 2, 28, 10.2 steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān //
ṚV, 2, 29, 1.2 śṛṇvato vo varuṇa mitra devā bhadrasya vidvāṁ avase huve vaḥ //
ṚV, 2, 29, 1.2 śṛṇvato vo varuṇa mitra devā bhadrasya vidvāṁ avase huve vaḥ //
ṚV, 2, 29, 2.1 yūyaṃ devāḥ pramatir yūyam ojo yūyaṃ dveṣāṃsi sanutar yuyota /
ṚV, 2, 29, 2.1 yūyaṃ devāḥ pramatir yūyam ojo yūyaṃ dveṣāṃsi sanutar yuyota /
ṚV, 2, 29, 2.1 yūyaṃ devāḥ pramatir yūyam ojo yūyaṃ dveṣāṃsi sanutar yuyota /
ṚV, 2, 29, 3.1 kim ū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena /
ṚV, 2, 29, 3.2 yūyaṃ no mitrāvaruṇādite ca svastim indrāmaruto dadhāta //
ṚV, 2, 29, 4.1 haye devā yūyam id āpaya stha te mṛḍata nādhamānāya mahyam /
ṚV, 2, 29, 4.2 mā vo ratho madhyamavāḍ ṛte bhūn mā yuṣmāvatsv āpiṣu śramiṣma //
ṚV, 2, 29, 5.1 pra va eko mimaya bhūry āgo yan mā piteva kitavaṃ śaśāsa /
ṚV, 2, 29, 6.1 arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam /
ṚV, 2, 30, 6.2 indrāsomā yuvam asmāṁ aviṣṭam asmin bhayasthe kṛṇutam u lokam //
ṚV, 2, 30, 8.1 sarasvati tvam asmāṁ aviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn /
ṚV, 2, 30, 10.1 asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni /
ṚV, 2, 30, 11.1 taṃ vaḥ śardham mārutaṃ sumnayur giropa bruve namasā daivyaṃ janam /
ṚV, 2, 31, 5.2 stuṣe yad vām pṛthivi navyasā vaca sthātuś ca vayas trivayā upastire //
ṚV, 2, 31, 6.1 uta vaḥ śaṃsam uśijām iva śmasy ahirbudhnyo 'ja ekapād uta /
ṚV, 2, 31, 7.1 etā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam /
ṚV, 2, 32, 1.2 yayor āyuḥ prataraṃ te idam pura upastute vasūyur vām maho dadhe //
ṚV, 2, 32, 2.2 mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe //
ṚV, 2, 32, 3.2 padyābhir āśuṃ vacasā ca vājinaṃ tvāṃ hinomi puruhūta viśvahā //
ṚV, 2, 32, 5.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
ṚV, 2, 33, 1.1 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ /
ṚV, 2, 33, 4.1 mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī /
ṚV, 2, 33, 4.2 un no vīrāṁ arpaya bheṣajebhir bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi //
ṚV, 2, 33, 7.1 kva sya te rudra mṛḍayākur hasto yo asti bheṣajo jalāṣaḥ /
ṚV, 2, 33, 10.2 arhann idaṃ dayase viśvam abhvaṃ na vā ojīyo rudra tvad asti //
ṚV, 2, 33, 11.2 mṛḍā jaritre rudra stavāno 'nyaṃ te asman ni vapantu senāḥ //
ṚV, 2, 33, 12.2 bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme //
ṚV, 2, 33, 13.1 yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu /
ṚV, 2, 34, 2.2 rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani //
ṚV, 2, 34, 10.1 citraṃ tad vo maruto yāma cekite pṛśnyā yad ūdhar apy āpayo duhuḥ /
ṚV, 2, 34, 11.1 tān vo maho maruta evayāvno viṣṇor eṣasya prabhṛthe havāmahe /
ṚV, 2, 34, 15.2 arvācī sā maruto yā va ūtir o ṣu vāśreva sumatir jigātu //
ṚV, 2, 36, 1.1 tubhyaṃ hinvāno vasiṣṭa gā apo 'dhukṣan sīm avibhir adribhir naraḥ /
ṚV, 2, 36, 4.2 prati vīhi prasthitaṃ somyam madhu pibāgnīdhrāt tava bhāgasya tṛpṇuhi //
ṚV, 2, 36, 5.1 eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvor hitaḥ /
ṚV, 2, 36, 5.2 tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba //
ṚV, 2, 36, 5.2 tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba //
ṚV, 2, 36, 5.2 tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba //
ṚV, 2, 37, 3.1 medyantu te vahnayo yebhir īyase 'riṣaṇyan vīḍayasvā vanaspate /
ṚV, 2, 37, 3.2 āyūyā dhṛṣṇo abhigūryā tvaṃ neṣṭrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 2, 37, 5.1 arvāñcam adya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthām iha vāṃ vimocanam /
ṚV, 2, 38, 7.1 tvayā hitam apyam apsu bhāgaṃ dhanvānv ā mṛgayaso vi tasthuḥ /
ṚV, 2, 38, 11.1 asmabhyaṃ tad divo adbhyaḥ pṛthivyās tvayā dattaṃ kāmyaṃ rādha ā gāt /
ṚV, 2, 39, 8.1 etāni vām aśvinā vardhanāni brahma stomaṃ gṛtsamadāso akran /
ṚV, 2, 40, 5.2 somāpūṣaṇāv avataṃ dhiyam me yuvābhyāṃ viśvāḥ pṛtanā jayema //
ṚV, 2, 41, 1.1 vāyo ye te sahasriṇo rathāsas tebhir ā gahi /
ṚV, 2, 41, 2.1 niyutvān vāyav ā gahy ayaṃ śukro ayāmi te /
ṚV, 2, 41, 4.1 ayaṃ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
ṚV, 2, 41, 14.1 tīvro vo madhumāṁ ayaṃ śunahotreṣu matsaraḥ /
ṚV, 2, 41, 17.1 tve viśvā sarasvati śritāyūṃṣi devyām /
ṚV, 2, 41, 18.2 yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati //
ṚV, 2, 41, 19.1 pretāṃ yajñasya śambhuvā yuvām id ā vṛṇīmahe /
ṚV, 2, 41, 21.1 ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ /
ṚV, 2, 42, 1.2 sumaṅgalaś ca śakune bhavāsi mā tvā kācid abhibhā viśvyā vidat //
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 2, 43, 3.1 āvadaṃs tvaṃ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
ṚV, 3, 1, 15.1 īḍe ca tvā yajamāno havirbhir īḍe sakhitvaṃ sumatiṃ nikāmaḥ /
ṚV, 3, 1, 16.1 upakṣetāras tava supraṇīte 'gne viśvāni dhanyā dadhānāḥ /
ṚV, 3, 1, 20.1 etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam /
ṚV, 3, 1, 22.1 imaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ /
ṚV, 3, 1, 23.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 2, 6.1 pāvakaśoce tava hi kṣayam pari hotar yajñeṣu vṛktabarhiṣo naraḥ /
ṚV, 3, 3, 10.1 vaiśvānara tava dhāmāny ā cake yebhiḥ svarvid abhavo vicakṣaṇa /
ṚV, 3, 4, 4.1 ūrdhvo vāṃ gātur adhvare akāry ūrdhvā śocīṃṣi prasthitā rajāṃsi /
ṚV, 3, 5, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 6, 2.2 divaś cid agne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ //
ṚV, 3, 6, 3.1 dyauś ca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya /
ṚV, 3, 6, 5.1 vratā te agne mahato mahāni tava kratvā rodasī ā tatantha /
ṚV, 3, 6, 5.1 vratā te agne mahato mahāni tava kratvā rodasī ā tatantha /
ṚV, 3, 6, 5.2 tvaṃ dūto abhavo jāyamānas tvaṃ netā vṛṣabha carṣaṇīnām //
ṚV, 3, 6, 7.1 divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ /
ṚV, 3, 6, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 7, 2.2 ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṃ gauḥ //
ṚV, 3, 7, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 8, 1.1 añjanti tvām adhvare devayanto vanaspate madhunā daivyena /
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 8, 6.1 yān vo naro devayanto nimimyur vanaspate svadhitir vā tatakṣa /
ṚV, 3, 8, 11.2 yaṃ tvām ayaṃ svadhitis tejamānaḥ praṇināya mahate saubhagāya //
ṚV, 3, 9, 1.1 sakhāyas tvā vavṛmahe devam martāsa ūtaye /
ṚV, 3, 9, 2.1 kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ /
ṚV, 3, 9, 2.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
ṚV, 3, 9, 6.1 taṃ tvā martā agṛbhṇata devebhyo havyavāhana /
ṚV, 3, 9, 6.2 viśvān yad yajñāṁ abhipāsi mānuṣa tava kratvā yaviṣṭhya //
ṚV, 3, 9, 7.1 tad bhadraṃ tava daṃsanā pākāya cic chadayati /
ṚV, 3, 9, 7.2 tvāṃ yad agne paśavaḥ samāsate samiddham apiśarvare //
ṚV, 3, 10, 1.1 tvām agne manīṣiṇaḥ samrājaṃ carṣaṇīnām /
ṚV, 3, 10, 2.1 tvāṃ yajñeṣv ṛtvijam agne hotāram īḍate /
ṚV, 3, 10, 3.1 sa ghā yas te dadāśati samidhā jātavedase /
ṚV, 3, 10, 9.1 taṃ tvā viprā vipanyavo jāgṛvāṃsaḥ sam indhate /
ṚV, 3, 11, 9.2 tve devāsa erire //
ṚV, 3, 12, 5.1 pra vām arcanty ukthino nīthāvido jaritāraḥ /
ṚV, 3, 12, 8.1 indrāgnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca /
ṚV, 3, 12, 8.2 yuvor aptūryaṃ hitam //
ṚV, 3, 12, 9.2 tad vāṃ ceti pra vīryam //
ṚV, 3, 13, 1.1 pra vo devāyāgnaye barhiṣṭham arcāsmai /
ṚV, 3, 13, 3.2 agniṃ taṃ vo duvasyata dātā yo vanitā magham //
ṚV, 3, 14, 2.1 ayāmi te namauktiṃ juṣasva ṛtāvas tubhyaṃ cetate sahasvaḥ /
ṚV, 3, 14, 2.1 ayāmi te namauktiṃ juṣasva ṛtāvas tubhyaṃ cetate sahasvaḥ /
ṚV, 3, 14, 3.1 dravatāṃ ta uṣasā vājayantī agne vātasya pathyābhir accha /
ṚV, 3, 14, 4.1 mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan /
ṚV, 3, 14, 5.1 vayaṃ te adya rarimā hi kāmam uttānahastā namasopasadya /
ṚV, 3, 14, 6.1 tvaddhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ /
ṚV, 3, 14, 6.2 tvaṃ dehi sahasriṇaṃ rayiṃ no 'drogheṇa vacasā satyam agne //
ṚV, 3, 14, 7.1 tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma /
ṚV, 3, 14, 7.2 tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha //
ṚV, 3, 15, 2.1 tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ /
ṚV, 3, 15, 2.1 tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ /
ṚV, 3, 15, 3.1 tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi /
ṚV, 3, 15, 5.2 ratho na sasnir abhi vakṣi vājam agne tvaṃ rodasī naḥ sumeke //
ṚV, 3, 15, 6.1 pra pīpaya vṛṣabha jinva vājān agne tvaṃ rodasī naḥ sudoghe /
ṚV, 3, 15, 7.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 16, 3.1 sa tvaṃ no rāyaḥ śiśīhi mīḍhvo agne suvīryasya /
ṚV, 3, 17, 3.1 trīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne /
ṚV, 3, 17, 3.1 trīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne /
ṚV, 3, 17, 4.1 agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ /
ṚV, 3, 17, 4.2 tvāṃ dūtam aratiṃ havyavāhaṃ devā akṛṇvann amṛtasya nābhim //
ṚV, 3, 17, 5.1 yas tvaddhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ /
ṚV, 3, 18, 2.2 tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
ṚV, 3, 18, 4.2 revad agne viśvāmitreṣu śaṃ yor marmṛjmā te tanvam bhūri kṛtvaḥ //
ṚV, 3, 19, 2.1 pra te agne haviṣmatīm iyarmy acchā sudyumnāṃ rātinīṃ ghṛtācīm /
ṚV, 3, 19, 3.2 agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ //
ṚV, 3, 19, 4.1 bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ /
ṚV, 3, 19, 5.1 yat tvā hotāram anajan miyedhe niṣādayanto yajathāya devāḥ /
ṚV, 3, 19, 5.2 sa tvaṃ no agne 'viteha bodhy adhi śravāṃsi dhehi nas tanūṣu //
ṚV, 3, 20, 2.1 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
ṚV, 3, 20, 2.1 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
ṚV, 3, 20, 2.2 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan //
ṚV, 3, 20, 3.1 agne bhūrīṇi tava jātavedo deva svadhāvo 'mṛtasya nāma /
ṚV, 3, 20, 3.2 yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho //
ṚV, 3, 21, 2.1 ghṛtavantaḥ pāvaka te stokā ścotanti medasaḥ /
ṚV, 3, 21, 3.1 tubhyaṃ stokā ghṛtaścuto 'gne viprāya santya /
ṚV, 3, 21, 4.1 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasya /
ṚV, 3, 21, 5.1 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe /
ṚV, 3, 21, 5.1 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe /
ṚV, 3, 21, 5.2 ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi //
ṚV, 3, 22, 2.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
ṚV, 3, 22, 5.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 23, 4.1 ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām /
ṚV, 3, 23, 5.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 27, 1.1 pra vo vājā abhidyavo haviṣmanto ghṛtācyā /
ṚV, 3, 27, 3.1 agne śakema te vayaṃ yamaṃ devasya vājinaḥ /
ṚV, 3, 27, 10.1 ni tvā dadhe vareṇyaṃ dakṣasyeḍā sahaskṛta /
ṚV, 3, 27, 15.1 vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ sam idhīmahi /
ṚV, 3, 28, 2.1 puroḍā agne pacatas tubhyaṃ vā ghā pariṣkṛtaḥ /
ṚV, 3, 28, 4.2 agne yahvasya tava bhāgadheyaṃ na pra minanti vidatheṣu dhīrāḥ //
ṚV, 3, 29, 4.1 iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
ṚV, 3, 29, 10.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
ṚV, 3, 29, 16.1 yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha /
ṚV, 3, 30, 1.1 icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṃ dadhati prayāṃsi /
ṚV, 3, 30, 1.2 titikṣante abhiśastiṃ janānām indra tvad ā kaścana hi praketaḥ //
ṚV, 3, 30, 2.1 na te dūre paramā cid rajāṃsy ā tu pra yāhi harivo haribhyām /
ṚV, 3, 30, 3.2 yad ugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi //
ṚV, 3, 30, 4.1 tvaṃ hi ṣmā cyāvayann acyutāny eko vṛtrā carasi jighnamānaḥ /
ṚV, 3, 30, 4.2 tava dyāvāpṛthivī parvatāso 'nu vratāya nimiteva tasthuḥ //
ṚV, 3, 30, 5.2 ime cid indra rodasī apāre yat saṃgṛbhṇā maghavan kāśir it te //
ṚV, 3, 30, 6.1 pra sū ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn /
ṚV, 3, 30, 6.1 pra sū ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn /
ṚV, 3, 30, 7.2 bhadrā ta indra sumatir ghṛtācī sahasradānā puruhūta rātiḥ //
ṚV, 3, 30, 9.2 astabhnād dyāṃ vṛṣabho antarikṣam arṣantv āpas tvayeha prasūtāḥ //
ṚV, 3, 30, 19.1 ā no bhara bhagam indra dyumantaṃ ni te deṣṇasya dhīmahi prareke /
ṚV, 3, 30, 20.2 svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran //
ṚV, 3, 31, 14.1 mahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ /
ṚV, 3, 31, 17.2 pari yat te mahimānaṃ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ //
ṚV, 3, 31, 20.2 indra tvaṃ rathiraḥ pāhi no riṣo makṣū makṣū kṛṇuhi gojito naḥ //
ṚV, 3, 32, 1.1 indra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te /
ṚV, 3, 32, 2.1 gavāśiram manthinam indra śukram pibā somaṃ rarimā te madāya /
ṚV, 3, 32, 3.1 ye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ /
ṚV, 3, 32, 3.1 ye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ /
ṚV, 3, 32, 6.1 tvam apo yaddha vṛtraṃ jaghanvāṁ atyāṁ iva prāsṛjaḥ sartavājau /
ṚV, 3, 32, 9.1 adrogha satyaṃ tava tan mahitvaṃ sadyo yaj jāto apibo ha somam /
ṚV, 3, 32, 9.2 na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta //
ṚV, 3, 32, 10.1 tvaṃ sadyo apibo jāta indra madāya somam parame vyoman /
ṚV, 3, 32, 11.2 na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā kṣām avasthāḥ //
ṚV, 3, 32, 12.1 yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ /
ṚV, 3, 32, 12.2 yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat //
ṚV, 3, 32, 16.1 na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta /
ṚV, 3, 33, 2.2 samārāṇe ūrmibhiḥ pinvamāne anyā vām anyām apy eti śubhre //
ṚV, 3, 33, 8.1 etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni /
ṚV, 3, 33, 8.2 uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namas te //
ṚV, 3, 33, 9.1 o ṣu svasāraḥ kārave śṛṇota yayau vo dūrād anasā rathena /
ṚV, 3, 33, 10.1 ā te kāro śṛṇavāmā vacāṃsi yayātha dūrād anasā rathena /
ṚV, 3, 33, 10.2 ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te //
ṚV, 3, 33, 10.2 ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te //
ṚV, 3, 33, 11.1 yad aṅga tvā bharatāḥ saṃtareyur gavyan grāma iṣita indrajūtaḥ /
ṚV, 3, 33, 11.2 arṣād aha prasavaḥ sargatakta ā vo vṛṇe sumatiṃ yajñiyānām //
ṚV, 3, 33, 13.1 ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata /
ṚV, 3, 34, 2.1 makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan /
ṚV, 3, 35, 1.2 pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya //
ṚV, 3, 35, 3.1 upo nayasva vṛṣaṇā tapuṣpotem ava tvaṃ vṛṣabha svadhāvaḥ /
ṚV, 3, 35, 4.1 brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū /
ṚV, 3, 35, 5.1 mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye /
ṚV, 3, 35, 5.2 atyāyāhi śaśvato vayaṃ te 'raṃ sutebhiḥ kṛṇavāma somaiḥ //
ṚV, 3, 35, 6.1 tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi /
ṚV, 3, 35, 6.1 tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi /
ṚV, 3, 35, 7.1 stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām /
ṚV, 3, 35, 7.1 stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām /
ṚV, 3, 35, 7.2 tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi //
ṚV, 3, 35, 8.1 imaṃ naraḥ parvatās tubhyam āpaḥ sam indra gobhir madhumantam akran /
ṚV, 3, 35, 9.1 yāṁ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te /
ṚV, 3, 35, 9.1 yāṁ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te /
ṚV, 3, 36, 3.1 pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme /
ṚV, 3, 36, 9.1 ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām /
ṚV, 3, 36, 9.2 indra yat te māhinaṃ datram asty asmabhyaṃ taddharyaśva pra yandhi //
ṚV, 3, 37, 1.2 indra tvā vartayāmasi //
ṚV, 3, 37, 2.1 arvācīnaṃ su te mana uta cakṣuḥ śatakrato /
ṚV, 3, 37, 3.1 nāmāni te śatakrato viśvābhir gīrbhir īmahe /
ṚV, 3, 37, 6.1 vājeṣu sāsahir bhava tvām īmahe śatakrato /
ṚV, 3, 37, 9.1 indriyāṇi śatakrato yā te janeṣu pañcasu /
ṚV, 3, 37, 9.2 indra tāni ta ā vṛṇe //
ṚV, 3, 37, 10.2 ut te śuṣmaṃ tirāmasi //
ṚV, 3, 37, 11.2 u loko yas te adriva indreha tata ā gahi //
ṚV, 3, 38, 2.2 imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman //
ṚV, 3, 38, 9.1 yuvam pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam /
ṚV, 3, 39, 1.2 yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya //
ṚV, 3, 40, 1.1 indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe /
ṚV, 3, 40, 4.1 indra somāḥ sutā ime tava pra yanti satpate /
ṚV, 3, 40, 5.2 tava dyukṣāsa indavaḥ //
ṚV, 3, 41, 7.2 uta tvam asmayur vaso //
ṚV, 3, 41, 9.1 arvāñcaṃ tvā sukhe rathe vahatām indra keśinā /
ṚV, 3, 42, 1.2 haribhyāṃ yas te asmayuḥ //
ṚV, 3, 42, 6.1 vidmā hi tvā dhanañjayaṃ vājeṣu dadhṛṣaṃ kave /
ṚV, 3, 42, 6.2 adhā te sumnam īmahe //
ṚV, 3, 42, 8.1 tubhyed indra sva okye somaṃ codāmi pītaye /
ṚV, 3, 42, 8.2 eṣa rārantu te hṛdi //
ṚV, 3, 42, 9.1 tvāṃ sutasya pītaye pratnam indra havāmahe /
ṚV, 3, 43, 1.1 ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam /
ṚV, 3, 43, 1.2 priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante //
ṚV, 3, 43, 2.2 imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ //
ṚV, 3, 43, 3.2 ahaṃ hi tvā matibhir johavīmi ghṛtaprayāḥ sadhamāde madhūnām //
ṚV, 3, 43, 4.1 ā ca tvām etā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā /
ṚV, 3, 43, 6.1 ā tvā bṛhanto harayo yujānā arvāg indra sadhamādo vahantu /
ṚV, 3, 43, 7.1 indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra /
ṚV, 3, 44, 1.1 ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ /
ṚV, 3, 45, 1.2 mā tvā kecin ni yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
ṚV, 3, 46, 1.1 yudhmasya te vṛṣabhasya svarāja ugrasya yūna sthavirasya ghṛṣveḥ /
ṚV, 3, 47, 1.2 ā siñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
ṚV, 3, 47, 3.2 yāṁ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ //
ṚV, 3, 47, 3.2 yāṁ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ //
ṚV, 3, 47, 4.1 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau /
ṚV, 3, 47, 4.2 ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ //
ṚV, 3, 48, 1.2 sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya //
ṚV, 3, 48, 2.2 taṃ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre //
ṚV, 3, 50, 2.1 ā te saparyū javase yunajmi yayor anu pradivaḥ śruṣṭim āvaḥ /
ṚV, 3, 50, 2.2 iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ //
ṚV, 3, 50, 4.2 svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran //
ṚV, 3, 51, 4.1 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair abhi pra vīram arcatā sabādhaḥ /
ṚV, 3, 51, 6.1 tubhyam brahmāṇi gira indra tubhyaṃ satrā dadhire harivo juṣasva /
ṚV, 3, 51, 6.1 tubhyam brahmāṇi gira indra tubhyaṃ satrā dadhire harivo juṣasva /
ṚV, 3, 51, 7.2 tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ //
ṚV, 3, 51, 7.2 tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ //
ṚV, 3, 51, 8.2 jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve //
ṚV, 3, 51, 11.1 yas te anu svadhām asat sute ni yaccha tanvam /
ṚV, 3, 51, 11.2 sa tvā mamattu somyam //
ṚV, 3, 51, 12.1 pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ /
ṚV, 3, 52, 2.2 tubhyaṃ havyāni sisrate //
ṚV, 3, 52, 4.2 indra kratur hi te bṛhan //
ṚV, 3, 52, 6.2 ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ //
ṚV, 3, 52, 7.1 pūṣaṇvate te cakṛmā karambhaṃ harivate haryaśvāya dhānāḥ /
ṚV, 3, 52, 8.2 dive dive sadṛśīr indra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo //
ṚV, 3, 52, 8.2 dive dive sadṛśīr indra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo //
ṚV, 3, 53, 2.1 tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi /
ṚV, 3, 53, 2.2 pitur na putraḥ sicam ā rabhe ta indra svādiṣṭhayā girā śacīvaḥ //
ṚV, 3, 53, 4.1 jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu /
ṚV, 3, 53, 4.2 yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha //
ṚV, 3, 53, 5.1 parā yāhi maghavann ā ca yāhīndra bhrātar ubhayatrā te artham /
ṚV, 3, 53, 6.1 apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te /
ṚV, 3, 53, 14.1 kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam /
ṚV, 3, 53, 18.2 balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi //
ṚV, 3, 54, 3.1 yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam /
ṚV, 3, 54, 4.1 uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ /
ṚV, 3, 54, 4.2 naraś cid vāṃ samithe śūrasātau vavandire pṛthivi vevidānāḥ //
ṚV, 3, 54, 16.2 yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavair adabdhā //
ṚV, 3, 54, 17.1 mahat tad vaḥ kavayaś cāru nāma yaddha devā bhavatha viśva indre /
ṚV, 3, 55, 22.1 niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti /
ṚV, 3, 55, 22.1 niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti /
ṚV, 3, 55, 22.2 sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam //
ṚV, 3, 57, 2.2 viśve yad asyāṃ raṇayanta devāḥ pra vo 'tra vasavaḥ sumnam aśyām //
ṚV, 3, 57, 4.2 imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ //
ṚV, 3, 57, 5.1 yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī /
ṚV, 3, 57, 6.1 yā te agne parvatasyeva dhārā saścantī pīpayad deva citrā /
ṚV, 3, 58, 2.1 suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ /
ṚV, 3, 58, 2.2 jarethām asmad vi paṇer manīṣāṃ yuvor avaś cakṛmā yātam arvāk //
ṚV, 3, 58, 3.2 kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ //
ṚV, 3, 58, 4.2 imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre //
ṚV, 3, 58, 5.1 tiraḥ purū cid aśvinā rajāṃsy āṅgūṣo vām maghavānā janeṣu /
ṚV, 3, 58, 5.2 eha yātam pathibhir devayānair dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 3, 58, 6.1 purāṇam okaḥ sakhyaṃ śivaṃ vāṃ yuvor narā draviṇaṃ jahnāvyām /
ṚV, 3, 58, 6.1 purāṇam okaḥ sakhyaṃ śivaṃ vāṃ yuvor narā draviṇaṃ jahnāvyām /
ṚV, 3, 58, 7.1 aśvinā vāyunā yuvaṃ sudakṣā niyudbhiś ca sajoṣasā yuvānā /
ṚV, 3, 58, 8.1 aśvinā pari vām iṣaḥ purūcīr īyur gīrbhir yatamānā amṛdhrāḥ /
ṚV, 3, 58, 8.2 ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ //
ṚV, 3, 58, 9.2 ratho ha vām bhūri varpaḥ karikrat sutāvato niṣkṛtam āgamiṣṭhaḥ //
ṚV, 3, 59, 2.1 pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena /
ṚV, 3, 60, 1.1 iheha vo manasā bandhutā nara uśijo jagmur abhi tāni vedasā /
ṚV, 3, 60, 4.2 na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca //
ṚV, 3, 60, 6.2 imāni tubhyaṃ svasarāṇi yemire vratā devānām manuṣaś ca dharmabhiḥ //
ṚV, 3, 61, 2.2 ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye //
ṚV, 3, 61, 5.1 acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim /
ṚV, 3, 61, 5.1 acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim /
ṚV, 3, 62, 1.1 imā u vām bhṛmayo manyamānā yuvāvate na tujyā abhūvan /
ṚV, 3, 62, 1.2 kva tyad indrāvaruṇā yaśo vāṃ yena smā sinam bharathaḥ sakhibhyaḥ //
ṚV, 3, 62, 2.1 ayam u vām purutamo rayīyañchaśvattamam avase johavīti /
ṚV, 3, 62, 7.1 iyaṃ te pūṣann āghṛṇe suṣṭutir deva navyasī /
ṚV, 3, 62, 7.2 asmābhis tubhyaṃ śasyate //
ṚV, 4, 1, 1.1 tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire /
ṚV, 4, 1, 4.1 tvaṃ no agne varuṇasya vidvān devasya heᄆo 'va yāsisīṣṭhāḥ /
ṚV, 4, 1, 5.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
ṚV, 4, 2, 2.1 iha tvaṃ sūno sahaso no adya jāto jātāṁ ubhayāṁ antar agne /
ṚV, 4, 2, 3.2 antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān //
ṚV, 4, 2, 6.1 yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā /
ṚV, 4, 2, 7.1 yas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat /
ṚV, 4, 2, 8.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān /
ṚV, 4, 2, 8.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān /
ṚV, 4, 2, 9.1 yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk /
ṚV, 4, 2, 9.1 yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk /
ṚV, 4, 2, 10.1 yasya tvam agne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ /
ṚV, 4, 2, 12.2 atas tvaṃ dṛśyāṁ agna etān paḍbhiḥ paśyer adbhutāṁ arya evaiḥ //
ṚV, 4, 2, 13.1 tvam agne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha /
ṚV, 4, 2, 19.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
ṚV, 4, 2, 20.1 etā te agna ucathāni vedho 'vocāma kavaye tā juṣasva /
ṚV, 4, 3, 1.1 ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ /
ṚV, 4, 3, 2.1 ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ /
ṚV, 4, 3, 2.2 arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ //
ṚV, 4, 3, 4.1 tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ /
ṚV, 4, 3, 4.2 kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te //
ṚV, 4, 3, 4.2 kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te //
ṚV, 4, 3, 5.1 kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ /
ṚV, 4, 3, 14.1 rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ /
ṚV, 4, 3, 15.2 uta brahmāṇy aṅgiro juṣasva saṃ te śastir devavātā jareta //
ṚV, 4, 3, 16.1 etā viśvā viduṣe tubhyaṃ vedho nīthāny agne niṇyā vacāṃsi /
ṚV, 4, 4, 2.1 tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ /
ṚV, 4, 4, 3.2 yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt //
ṚV, 4, 4, 6.1 sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe gātum airat /
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 4, 8.1 arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ /
ṚV, 4, 4, 8.1 arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ /
ṚV, 4, 4, 8.2 svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn //
ṚV, 4, 4, 9.1 iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn /
ṚV, 4, 4, 9.2 krīᄆantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām //
ṚV, 4, 4, 10.1 yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena /
ṚV, 4, 4, 10.2 tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣag jujoṣat //
ṚV, 4, 4, 11.2 tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ //
ṚV, 4, 4, 12.2 te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra //
ṚV, 4, 4, 12.2 te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra //
ṚV, 4, 4, 13.1 ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan /
ṚV, 4, 4, 14.1 tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān /
ṚV, 4, 4, 14.1 tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān /
ṚV, 4, 4, 15.1 ayā te agne samidhā vidhema prati stomaṃ śasyamānaṃ gṛbhāya /
ṚV, 4, 5, 11.1 ṛtaṃ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam /
ṚV, 4, 5, 11.2 tvam asya kṣayasi yaddha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām //
ṚV, 4, 6, 1.2 tvaṃ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām //
ṚV, 4, 6, 6.1 bhadrā te agne svanīka saṃdṛg ghorasya sato viṣuṇasya cāruḥ /
ṚV, 4, 6, 6.2 na yat te śocis tamasā varanta na dhvasmānas tanvī repa ā dhuḥ //
ṚV, 4, 6, 9.1 tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ /
ṚV, 4, 6, 10.1 ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti /
ṚV, 4, 6, 11.1 akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy ū dhāḥ /
ṚV, 4, 7, 2.1 agne kadā ta ānuṣag bhuvad devasya cetanam /
ṚV, 4, 7, 2.2 adhā hi tvā jagṛbhrire martāso vikṣv īḍyam //
ṚV, 4, 7, 9.1 kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam /
ṚV, 4, 8, 1.1 dūtaṃ vo viśvavedasaṃ havyavāham amartyam /
ṚV, 4, 9, 8.1 pari te dūᄆabho ratho 'smāṁ aśnotu viśvataḥ /
ṚV, 4, 10, 1.2 ṛdhyāmā ta ohaiḥ //
ṚV, 4, 10, 4.1 ābhiṣ ṭe adya gīrbhir gṛṇanto 'gne dāśema /
ṚV, 4, 10, 4.2 pra te divo na stanayanti śuṣmāḥ //
ṚV, 4, 10, 5.1 tava svādiṣṭhāgne saṃdṛṣṭir idā cid ahna idā cid aktoḥ /
ṚV, 4, 10, 6.2 tat te rukmo na rocata svadhāvaḥ //
ṚV, 4, 10, 8.1 śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme /
ṚV, 4, 11, 1.1 bhadraṃ te agne sahasinn anīkam upāka ā rocate sūryasya /
ṚV, 4, 11, 3.1 tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni /
ṚV, 4, 11, 3.1 tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni /
ṚV, 4, 11, 3.1 tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni /
ṚV, 4, 11, 3.2 tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya //
ṚV, 4, 11, 4.1 tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ /
ṚV, 4, 11, 4.2 tvad rayir devajūto mayobhus tvad āśur jūjuvāṁ agne arvā //
ṚV, 4, 11, 4.2 tvad rayir devajūto mayobhus tvad āśur jūjuvāṁ agne arvā //
ṚV, 4, 11, 5.1 tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam /
ṚV, 4, 12, 1.1 yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan /
ṚV, 4, 12, 1.1 yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan /
ṚV, 4, 12, 1.2 sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān //
ṚV, 4, 12, 2.1 idhmaṃ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan /
ṚV, 4, 12, 4.1 yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ /
ṚV, 4, 12, 5.2 mā te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṃ yoḥ //
ṚV, 4, 14, 4.1 ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau /
ṚV, 4, 14, 4.2 ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām //
ṚV, 4, 15, 9.1 eṣa vāṃ devāv aśvinā kumāraḥ sāhadevyaḥ /
ṚV, 4, 15, 10.1 taṃ yuvaṃ devāv aśvinā kumāraṃ sāhadevyam /
ṚV, 4, 16, 7.1 apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ /
ṚV, 4, 16, 8.1 apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te /
ṚV, 4, 16, 10.1 ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ /
ṚV, 4, 16, 10.2 sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī //
ṚV, 4, 16, 13.1 tvam piprum mṛgayaṃ śūśuvāṃsam ṛjiśvane vaidathināya randhīḥ /
ṚV, 4, 16, 14.1 sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ /
ṚV, 4, 16, 16.1 tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi /
ṚV, 4, 16, 18.2 tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ //
ṚV, 4, 16, 19.1 ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau /
ṚV, 4, 16, 21.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 17, 1.1 tvam mahāṁ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ /
ṚV, 4, 17, 1.1 tvam mahāṁ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ /
ṚV, 4, 17, 1.2 tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān //
ṚV, 4, 17, 2.1 tava tviṣo janiman rejata dyau rejad bhūmir bhiyasā svasya manyoḥ /
ṚV, 4, 17, 4.1 suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt /
ṚV, 4, 17, 7.1 tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ /
ṚV, 4, 17, 13.1 kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham /
ṚV, 4, 17, 18.2 vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra //
ṚV, 4, 17, 20.2 tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre //
ṚV, 4, 17, 21.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 18, 8.1 mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jagāra /
ṚV, 4, 18, 8.1 mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jagāra /
ṚV, 4, 18, 9.1 mamac cana te maghavan vyaṃso nivividhvāṁ apa hanū jaghāna /
ṚV, 4, 18, 11.1 uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ /
ṚV, 4, 18, 12.1 kas te mātaraṃ vidhavām acakracchayuṃ kas tvām ajighāṃsac carantam /
ṚV, 4, 18, 12.1 kas te mātaraṃ vidhavām acakracchayuṃ kas tvām ajighāṃsac carantam /
ṚV, 4, 18, 12.2 kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya //
ṚV, 4, 19, 1.1 evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ /
ṚV, 4, 19, 5.2 atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 4, 19, 6.1 tvam mahīm avaniṃ viśvadhenāṃ turvītaye vayyāya kṣarantīm /
ṚV, 4, 19, 10.1 pra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi /
ṚV, 4, 19, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 20, 3.1 imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ /
ṚV, 4, 20, 3.2 śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema //
ṚV, 4, 20, 10.1 mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te /
ṚV, 4, 20, 10.2 navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ //
ṚV, 4, 20, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 21, 9.1 bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra /
ṚV, 4, 21, 9.2 kā te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u //
ṚV, 4, 21, 10.2 puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te 'vaso daivyasya //
ṚV, 4, 21, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 22, 5.1 tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā /
ṚV, 4, 22, 6.1 tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ /
ṚV, 4, 22, 6.2 adhā ha tvad vṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta //
ṚV, 4, 22, 7.1 atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ /
ṚV, 4, 22, 8.1 pipīᄆe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ /
ṚV, 4, 22, 10.1 asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṁ upa māhi vājān /
ṚV, 4, 22, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 23, 6.1 kim ād amatraṃ sakhyaṃ sakhibhyaḥ kadā nu te bhrātram pra bravāma /
ṚV, 4, 23, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 24, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 28, 1.1 tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ /
ṚV, 4, 28, 1.1 tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ /
ṚV, 4, 28, 2.1 tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo /
ṚV, 4, 28, 5.1 evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ /
ṚV, 4, 29, 5.1 tvotāso maghavann indra viprā vayaṃ te syāma sūrayo gṛṇantaḥ /
ṚV, 4, 30, 1.1 nakir indra tvad uttaro na jyāyāṁ asti vṛtrahan /
ṚV, 4, 30, 1.2 nakir evā yathā tvam //
ṚV, 4, 30, 2.1 satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ /
ṚV, 4, 30, 3.1 viśve caned anā tvā devāsa indra yuyudhuḥ /
ṚV, 4, 30, 5.2 tvam indra vanūṃr ahan //
ṚV, 4, 30, 19.2 na tat te sumnam aṣṭave //
ṚV, 4, 30, 24.1 vāmaṃ vāmaṃ ta ādure devo dadātv aryamā /
ṚV, 4, 31, 2.1 kas tvā satyo madānām maṃhiṣṭho matsad andhasaḥ /
ṚV, 4, 31, 6.1 saṃ yat ta indra manyavaḥ saṃ cakrāṇi dadhanvire /
ṚV, 4, 31, 6.2 adha tve adha sūrye //
ṚV, 4, 31, 7.1 uta smā hi tvām āhur in maghavānaṃ śacīpate /
ṚV, 4, 31, 9.1 nahi ṣmā te śataṃ cana rādho varanta āmuraḥ /
ṚV, 4, 31, 10.1 asmāṁ avantu te śatam asmān sahasram ūtayaḥ /
ṚV, 4, 32, 3.2 sakhibhir ye tve sacā //
ṚV, 4, 32, 4.1 vayam indra tve sacā vayaṃ tvābhi nonumaḥ /
ṚV, 4, 32, 4.1 vayam indra tve sacā vayaṃ tvābhi nonumaḥ /
ṚV, 4, 32, 7.1 tvaṃ hy eka īśiṣa indra vājasya gomataḥ /
ṚV, 4, 32, 8.1 na tvā varante anyathā yad ditsasi stuto magham /
ṚV, 4, 32, 9.1 abhi tvā gotamā girānūṣata pra dāvane /
ṚV, 4, 32, 10.1 pra te vocāma vīryā yā mandasāna ārujaḥ /
ṚV, 4, 32, 11.1 tā te gṛṇanti vedhaso yāni cakartha pauṃsyā /
ṚV, 4, 32, 12.1 avīvṛdhanta gotamā indra tve stomavāhasaḥ /
ṚV, 4, 32, 13.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 4, 32, 13.2 taṃ tvā vayaṃ havāmahe //
ṚV, 4, 32, 15.1 asmākaṃ tvā matīnām ā stoma indra yacchatu /
ṚV, 4, 32, 18.1 sahasrā te śatā vayaṃ gavām ā cyāvayāmasi /
ṚV, 4, 32, 18.2 asmatrā rādha etu te //
ṚV, 4, 32, 19.1 daśa te kalaśānāṃ hiraṇyānām adhīmahi /
ṚV, 4, 32, 22.1 pra te babhrū vicakṣaṇa śaṃsāmi goṣaṇo napāt /
ṚV, 4, 33, 5.2 kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ //
ṚV, 4, 33, 11.1 idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ /
ṚV, 4, 34, 1.2 idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ //
ṚV, 4, 34, 1.2 idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ //
ṚV, 4, 34, 2.2 saṃ vo madā agmata sam purandhiḥ suvīrām asme rayim erayadhvam //
ṚV, 4, 34, 3.1 ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve /
ṚV, 4, 34, 3.2 pra vo 'cchā jujuṣāṇāso asthur abhūta viśve agriyota vājāḥ //
ṚV, 4, 34, 4.1 abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya /
ṚV, 4, 34, 4.2 pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya //
ṚV, 4, 34, 5.2 ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva gman //
ṚV, 4, 34, 11.1 nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin /
ṚV, 4, 35, 1.2 asmin hi vaḥ savane ratnadheyaṃ gamantv indram anu vo madāsaḥ //
ṚV, 4, 35, 1.2 asmin hi vaḥ savane ratnadheyaṃ gamantv indram anu vo madāsaḥ //
ṚV, 4, 35, 6.1 yo vaḥ sunoty abhipitve ahnāṃ tīvraṃ vājāsaḥ savanam madāya /
ṚV, 4, 35, 7.1 prātaḥ sutam apibo haryaśva mādhyandinaṃ savanaṃ kevalaṃ te /
ṚV, 4, 35, 9.2 tad ṛbhavaḥ pariṣiktaṃ va etat sam madebhir indriyebhiḥ pibadhvam //
ṚV, 4, 36, 1.2 mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha //
ṚV, 4, 36, 2.2 tāṁ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi //
ṚV, 4, 36, 3.1 tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam /
ṚV, 4, 36, 4.2 athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam //
ṚV, 4, 36, 7.1 śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana /
ṚV, 4, 36, 7.2 dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi //
ṚV, 4, 36, 8.1 yūyam asmabhyaṃ dhiṣaṇābhyas pari vidvāṃso viśvā naryāṇi bhojanā /
ṚV, 4, 37, 2.1 te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ /
ṚV, 4, 37, 2.2 pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ //
ṚV, 4, 37, 3.1 tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ /
ṚV, 4, 37, 3.1 tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ /
ṚV, 4, 37, 3.2 juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam //
ṚV, 4, 37, 4.2 indrasya sūno śavaso napāto 'nu vaś cety agriyam madāya //
ṚV, 4, 37, 6.1 sed ṛbhavo yam avatha yūyam indraś ca martyam /
ṚV, 4, 38, 1.1 uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe /
ṚV, 4, 41, 1.1 indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṁ amṛto na hotā /
ṚV, 4, 41, 1.2 yo vāṃ hṛdi kratumāṁ asmad uktaḥ pasparśad indrāvaruṇā namasvān //
ṚV, 4, 41, 4.1 indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram /
ṚV, 4, 41, 5.1 indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ /
ṚV, 4, 41, 7.1 yuvām iddhy avase pūrvyāya pari prabhūtī gaviṣaḥ svāpī /
ṚV, 4, 41, 8.1 tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū /
ṚV, 4, 41, 11.2 yad didyavaḥ pṛtanāsu prakrīᄆān tasya vāṃ syāma sanitāra ājeḥ //
ṚV, 4, 42, 7.1 viduṣ ṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ /
ṚV, 4, 42, 7.2 tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 4, 42, 7.2 tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 4, 42, 9.1 purukutsānī hi vām adāśaddhavyebhir indrāvaruṇā namobhiḥ /
ṚV, 4, 42, 10.2 tāṃ dhenum indrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm //
ṚV, 4, 43, 4.1 kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā /
ṚV, 4, 43, 4.2 ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī //
ṚV, 4, 43, 5.1 uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām /
ṚV, 4, 43, 5.1 uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām /
ṚV, 4, 43, 5.2 madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ //
ṚV, 4, 43, 5.2 madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ //
ṚV, 4, 43, 6.1 sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman /
ṚV, 4, 43, 6.2 tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ //
ṚV, 4, 43, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 43, 7.2 uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik //
ṚV, 4, 44, 1.1 taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃgatiṃ goḥ /
ṚV, 4, 44, 2.1 yuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ /
ṚV, 4, 44, 2.2 yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām //
ṚV, 4, 44, 2.2 yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām //
ṚV, 4, 44, 3.1 ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ /
ṚV, 4, 44, 5.2 mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām //
ṚV, 4, 44, 5.2 mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām //
ṚV, 4, 44, 6.2 naro yad vām aśvinā stomam āvan sadhastutim ājamīᄆhāso agman //
ṚV, 4, 44, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 44, 7.2 uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik //
ṚV, 4, 45, 2.1 ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu /
ṚV, 4, 45, 4.1 haṃsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ /
ṚV, 4, 45, 7.1 pra vām avocam aśvinā dhiyandhā rathaḥ svaśvo ajaro yo asti /
ṚV, 4, 46, 1.2 tvaṃ hi pūrvapā asi //
ṚV, 4, 46, 3.1 ā vāṃ sahasraṃ haraya indravāyū abhi prayaḥ /
ṚV, 4, 46, 7.1 iha prayāṇam astu vām indravāyū vimocanam /
ṚV, 4, 46, 7.2 iha vāṃ somapītaye //
ṚV, 4, 47, 1.1 vāyo śukro ayāmi te madhvo agraṃ diviṣṭiṣu /
ṚV, 4, 47, 2.2 yuvāṃ hi yantīndavo nimnam āpo na sadhryak //
ṚV, 4, 47, 4.1 yā vāṃ santi puruspṛho niyuto dāśuṣe narā /
ṚV, 4, 48, 4.1 vahantu tvā manoyujo yuktāso navatir nava /
ṚV, 4, 48, 5.2 uta vā te sahasriṇo ratha ā yātu pājasā //
ṚV, 4, 49, 1.1 idaṃ vām āsye haviḥ priyam indrābṛhaspatī /
ṚV, 4, 49, 2.1 ayaṃ vām pari ṣicyate soma indrābṛhaspatī /
ṚV, 4, 50, 3.2 tubhyaṃ khātā avatā adridugdhā madhva ścotanty abhito virapśam //
ṚV, 4, 50, 10.2 ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yacchatam //
ṚV, 4, 50, 11.1 bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme /
ṚV, 4, 51, 4.1 kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya /
ṚV, 4, 51, 5.1 yūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ /
ṚV, 4, 51, 10.2 syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma //
ṚV, 4, 51, 11.1 tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ /
ṚV, 4, 52, 4.1 yāvayaddveṣasaṃ tvā cikitvit sūnṛtāvari /
ṚV, 4, 54, 3.2 deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ //
ṚV, 4, 54, 5.2 yathā yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te //
ṚV, 4, 54, 6.1 ye te trir ahan savitaḥ savāso dive dive saubhagam āsuvanti /
ṚV, 4, 55, 1.1 ko vas trātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṃ naḥ /
ṚV, 4, 55, 1.2 sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ //
ṚV, 4, 56, 5.1 pra vām mahi dyavī abhy upastutim bharāmahe /
ṚV, 4, 57, 6.1 arvācī subhage bhava sīte vandāmahe tvā /
ṚV, 4, 58, 11.1 dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy antar āyuṣi /
ṚV, 4, 58, 11.2 apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim //
ṚV, 5, 1, 10.1 tubhyam bharanti kṣitayo yaviṣṭha balim agne antita ota dūrāt /
ṚV, 5, 1, 10.2 ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te agne mahi śarma bhadram //
ṚV, 5, 2, 2.1 kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna /
ṚV, 5, 2, 8.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 5, 2, 11.1 etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam /
ṚV, 5, 2, 11.2 yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema //
ṚV, 5, 3, 1.1 tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ /
ṚV, 5, 3, 1.1 tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ /
ṚV, 5, 3, 1.2 tve viśve sahasas putra devās tvam indro dāśuṣe martyāya //
ṚV, 5, 3, 1.2 tve viśve sahasas putra devās tvam indro dāśuṣe martyāya //
ṚV, 5, 3, 2.1 tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan guhyam bibharṣi /
ṚV, 5, 3, 3.1 tava śriye maruto marjayanta rudra yat te janima cāru citram /
ṚV, 5, 3, 3.1 tava śriye maruto marjayanta rudra yat te janima cāru citram /
ṚV, 5, 3, 4.1 tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta /
ṚV, 5, 3, 5.1 na tvaddhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ /
ṚV, 5, 3, 8.1 tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ /
ṚV, 5, 3, 9.1 ava spṛdhi pitaraṃ yodhi vidvāṁ putro yas te sahasaḥ sūna ūhe /
ṚV, 5, 3, 11.1 tvam aṅga jaritāraṃ yaviṣṭha viśvāny agne duritāti parṣi /
ṚV, 5, 4, 1.1 tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan /
ṚV, 5, 4, 1.2 tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām //
ṚV, 5, 4, 7.1 vayaṃ te agna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce /
ṚV, 5, 4, 10.1 yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi /
ṚV, 5, 4, 11.1 yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam /
ṚV, 5, 6, 4.1 ā te agna idhīmahi dyumantaṃ devājaram /
ṚV, 5, 6, 4.2 yaddha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 5.1 ā te agna ṛcā haviḥ śukrasya śociṣas pate /
ṚV, 5, 6, 5.2 suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 7.1 tava tye agne arcayo mahi vrādhanta vājinaḥ /
ṚV, 5, 7, 1.1 sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāgnaye /
ṚV, 5, 7, 9.1 ā yas te sarpirāsute 'gne śam asti dhāyase /
ṚV, 5, 8, 1.1 tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta /
ṚV, 5, 8, 2.1 tvām agne atithim pūrvyaṃ viśaḥ śociṣkeśaṃ gṛhapatiṃ ni ṣedire /
ṚV, 5, 8, 3.1 tvām agne mānuṣīr īᄆate viśo hotrāvidaṃ viviciṃ ratnadhātamam /
ṚV, 5, 8, 4.1 tvām agne dharṇasiṃ viśvadhā vayaṃ gīrbhir gṛṇanto namasopa sedima /
ṚV, 5, 8, 5.1 tvam agne pururūpo viśe viśe vayo dadhāsi pratnathā puruṣṭuta /
ṚV, 5, 8, 5.2 purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe //
ṚV, 5, 8, 6.1 tvām agne samidhānaṃ yaviṣṭhya devā dūtaṃ cakrire havyavāhanam /
ṚV, 5, 8, 7.1 tvām agne pradiva āhutaṃ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire /
ṚV, 5, 9, 1.1 tvām agne haviṣmanto devam martāsa īᄆate /
ṚV, 5, 9, 1.2 manye tvā jātavedasaṃ sa havyā vakṣy ānuṣak //
ṚV, 5, 9, 6.1 tavāham agna ūtibhir mitrasya ca praśastibhiḥ /
ṚV, 5, 10, 2.1 tvaṃ no agne adbhuta kratvā dakṣasya maṃhanā /
ṚV, 5, 10, 2.2 tve asuryam āruhat krāṇā mitro na yajñiyaḥ //
ṚV, 5, 10, 3.1 tvaṃ no agna eṣāṃ gayam puṣṭiṃ ca vardhaya /
ṚV, 5, 10, 4.1 ye agne candra te giraḥ śumbhanty aśvarādhasaḥ /
ṚV, 5, 10, 5.1 tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā /
ṚV, 5, 10, 7.1 tvaṃ no agne aṅgira stuta stavāna ā bhara /
ṚV, 5, 11, 3.2 ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ //
ṚV, 5, 11, 3.2 ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ //
ṚV, 5, 11, 5.1 tubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde /
ṚV, 5, 11, 5.1 tubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde /
ṚV, 5, 11, 5.2 tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca //
ṚV, 5, 11, 6.1 tvām agne aṅgiraso guhā hitam anv avindañchiśriyāṇaṃ vane vane /
ṚV, 5, 11, 6.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
ṚV, 5, 12, 4.1 ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ /
ṚV, 5, 12, 5.1 sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan /
ṚV, 5, 12, 6.1 yas te agne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ /
ṚV, 5, 13, 1.1 arcantas tvā havāmahe 'rcantaḥ sam idhīmahi /
ṚV, 5, 13, 4.1 tvam agne saprathā asi juṣṭo hotā vareṇyaḥ /
ṚV, 5, 13, 4.2 tvayā yajñaṃ vi tanvate //
ṚV, 5, 13, 5.1 tvām agne vājasātamaṃ viprā vardhanti suṣṭutam /
ṚV, 5, 13, 6.1 agne nemir arāṁ iva devāṃs tvam paribhūr asi /
ṚV, 5, 15, 5.1 vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ /
ṚV, 5, 18, 2.2 induṃ sa dhatta ānuṣak stotā cit te amartya //
ṚV, 5, 18, 3.1 taṃ vo dīrghāyuśociṣaṃ girā huve maghonām /
ṚV, 5, 20, 1.1 yam agne vājasātama tvaṃ cin manyase rayim /
ṚV, 5, 20, 2.1 ye agne nerayanti te vṛddhā ugrasya śavasaḥ /
ṚV, 5, 20, 3.1 hotāraṃ tvā vṛṇīmahe 'gne dakṣasya sādhanam /
ṚV, 5, 20, 4.1 itthā yathā ta ūtaye sahasāvan dive dive /
ṚV, 5, 21, 1.1 manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi /
ṚV, 5, 21, 2.1 tvaṃ hi mānuṣe jane 'gne suprīta idhyase /
ṚV, 5, 21, 2.2 srucas tvā yanty ānuṣak sujāta sarpirāsute //
ṚV, 5, 21, 3.1 tvāṃ viśve sajoṣaso devāso dūtam akrata /
ṚV, 5, 21, 3.2 saparyantas tvā kave yajñeṣu devam īᄆate //
ṚV, 5, 21, 4.1 devaṃ vo devayajyayāgnim īᄆīta martyaḥ /
ṚV, 5, 22, 3.1 cikitvinmanasaṃ tvā devam martāsa ūtaye /
ṚV, 5, 22, 3.2 vareṇyasya te 'vasa iyānāso amanmahi //
ṚV, 5, 22, 4.2 taṃ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ //
ṚV, 5, 23, 2.2 tvaṃ hi satyo adbhuto dātā vājasya gomataḥ //
ṚV, 5, 23, 3.1 viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ /
ṚV, 5, 24, 1.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ //
ṚV, 5, 24, 4.1 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ //
ṚV, 5, 25, 1.1 acchā vo agnim avase devaṃ gāsi sa no vasuḥ /
ṚV, 5, 25, 7.2 mahiṣīva tvad rayis tvad vājā ud īrate //
ṚV, 5, 25, 7.2 mahiṣīva tvad rayis tvad vājā ud īrate //
ṚV, 5, 25, 8.1 tava dyumanto arcayo grāvevocyate bṛhat /
ṚV, 5, 25, 8.2 uto te tanyatur yathā svāno arta tmanā divaḥ //
ṚV, 5, 26, 2.1 taṃ tvā ghṛtasnav īmahe citrabhāno svardṛśam /
ṚV, 5, 26, 3.1 vītihotraṃ tvā kave dyumantaṃ sam idhīmahi /
ṚV, 5, 26, 4.2 hotāraṃ tvā vṛṇīmahe //
ṚV, 5, 27, 3.1 evā te agne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ /
ṚV, 5, 28, 3.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
ṚV, 5, 28, 4.1 samiddhasya pramahaso 'gne vande tava śriyam /
ṚV, 5, 28, 5.2 tvaṃ hi havyavāᄆ asi //
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 29, 5.1 adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam /
ṚV, 5, 29, 11.1 stomāsas tvā gaurivīter avardhann arandhayo vaidathināya piprum /
ṚV, 5, 29, 11.2 ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya //
ṚV, 5, 29, 13.1 katho nu te pari carāṇi vidvān vīryā maghavan yā cakartha /
ṚV, 5, 29, 13.2 yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma //
ṚV, 5, 29, 14.2 yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ //
ṚV, 5, 29, 15.1 indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma /
ṚV, 5, 30, 3.1 pra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ /
ṚV, 5, 30, 5.1 paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat /
ṚV, 5, 30, 6.1 tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ /
ṚV, 5, 31, 2.2 nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha //
ṚV, 5, 31, 4.1 anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam /
ṚV, 5, 31, 5.1 vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ /
ṚV, 5, 31, 6.1 pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha /
ṚV, 5, 31, 7.1 tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ /
ṚV, 5, 31, 8.1 tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra /
ṚV, 5, 31, 8.2 ugram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ //
ṚV, 5, 31, 9.1 indrākutsā vahamānā rathenā vām atyā api karṇe vahantu /
ṚV, 5, 31, 10.2 viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan //
ṚV, 5, 31, 13.1 ye cākananta cākananta nū te martā amṛta mo te aṃha āran /
ṚV, 5, 32, 1.1 adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṁ aramṇāḥ /
ṚV, 5, 32, 2.1 tvam utsāṁ ṛtubhir badbadhānāṁ araṃha ūdhaḥ parvatasya vajrin /
ṚV, 5, 32, 11.1 ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu /
ṚV, 5, 32, 12.1 evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi /
ṚV, 5, 32, 12.2 kiṃ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra //
ṚV, 5, 33, 2.1 sa tvaṃ na indra dhiyasāno arkair harīṇāṃ vṛṣan yoktram aśreḥ /
ṚV, 5, 33, 3.1 na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan /
ṚV, 5, 33, 4.1 purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan /
ṚV, 5, 33, 5.1 vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ /
ṚV, 5, 33, 6.1 papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ /
ṚV, 5, 35, 1.1 yas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara /
ṚV, 5, 35, 2.1 yad indra te catasro yac chūra santi tisraḥ /
ṚV, 5, 35, 3.1 ā te 'vo vareṇyaṃ vṛṣantamasya hūmahe /
ṚV, 5, 35, 4.1 vṛṣā hy asi rādhase jajñiṣe vṛṣṇi te śavaḥ /
ṚV, 5, 35, 4.2 svakṣatraṃ te dhṛṣan manaḥ satrāham indra pauṃsyam //
ṚV, 5, 35, 5.1 tvaṃ tam indra martyam amitrayantam adrivaḥ /
ṚV, 5, 35, 6.1 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ /
ṚV, 5, 36, 2.1 ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe /
ṚV, 5, 36, 2.2 anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve //
ṚV, 5, 36, 3.2 rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ //
ṚV, 5, 36, 4.1 eṣa grāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ /
ṚV, 5, 36, 5.1 vṛṣā tvā vṛṣaṇaṃ vardhatu dyaur vṛṣā vṛṣabhyāṃ vahase haribhyām /
ṚV, 5, 38, 1.1 uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato /
ṚV, 5, 38, 3.1 śuṣmāso ye te adrivo mehanā ketasāpaḥ /
ṚV, 5, 38, 4.1 uto no asya kasya cid dakṣasya tava vṛtrahan /
ṚV, 5, 38, 5.1 nū ta ābhir abhiṣṭibhis tava śarmañchatakrato /
ṚV, 5, 38, 5.1 nū ta ābhir abhiṣṭibhis tava śarmañchatakrato /
ṚV, 5, 39, 2.2 vidyāma tasya te vayam akūpārasya dāvane //
ṚV, 5, 39, 3.1 yat te ditsu prarādhyam mano asti śrutam bṛhat /
ṚV, 5, 39, 4.1 maṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām /
ṚV, 5, 40, 3.1 vṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ /
ṚV, 5, 40, 5.1 yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ /
ṚV, 5, 40, 7.1 mā mām imaṃ tava santam atra irasyā drugdho bhiyasā ni gārīt /
ṚV, 5, 40, 7.2 tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā //
ṚV, 5, 41, 1.1 ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya vā de /
ṚV, 5, 41, 3.1 ā vāṃ yeṣṭhāśvinā huvadhyai vātasya patman rathyasya puṣṭau /
ṚV, 5, 41, 5.1 pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ /
ṚV, 5, 41, 5.2 suśeva evair auśijasya hotā ye va evā marutas turāṇām //
ṚV, 5, 41, 6.1 pra vo vāyuṃ rathayujaṃ kṛṇudhvam pra devaṃ vipram panitāram arkaiḥ /
ṚV, 5, 41, 7.1 upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ /
ṚV, 5, 41, 8.1 abhi vo arce poṣyāvato nṝn vāstoṣpatiṃ tvaṣṭāraṃ rarāṇaḥ /
ṚV, 5, 41, 13.1 vidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ /
ṚV, 5, 41, 17.1 iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ /
ṚV, 5, 41, 17.1 iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ /
ṚV, 5, 41, 18.1 tāṃ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā goḥ /
ṚV, 5, 42, 6.2 na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa //
ṚV, 5, 42, 8.1 tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ /
ṚV, 5, 42, 10.2 yo vaḥ śamīṃ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ //
ṚV, 5, 43, 3.2 hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya //
ṚV, 5, 43, 5.1 asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya /
ṚV, 5, 43, 15.1 bṛhad vayo bṛhate tubhyam agne dhiyājuro mithunāsaḥ sacanta /
ṚV, 5, 44, 2.2 sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te //
ṚV, 5, 44, 4.1 pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ /
ṚV, 5, 44, 8.1 jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te /
ṚV, 5, 44, 12.1 sadāpṛṇo yajato vi dviṣo vadhīd bāhuvṛktaḥ śrutavit taryo vaḥ sacā /
ṚV, 5, 44, 14.2 yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ //
ṚV, 5, 44, 15.2 agnir jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ //
ṚV, 5, 45, 4.1 sūktebhir vo vacobhir devajuṣṭair indrā nv agnī avase huvadhyai /
ṚV, 5, 45, 11.1 dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navagvāḥ /
ṚV, 5, 49, 1.1 devaṃ vo adya savitāram eṣe bhagaṃ ca ratnaṃ vibhajantam āyoḥ /
ṚV, 5, 49, 1.2 ā vāṃ narā purubhujā vavṛtyāṃ dive dive cid aśvinā sakhīyan //
ṚV, 5, 50, 2.1 te te deva netar ye cemāṁ anuśase /
ṚV, 5, 50, 2.2 te rāyā te hy āpṛce sacemahi sacathyaiḥ //
ṚV, 5, 50, 5.1 eṣa te deva netā rathaspatiḥ śaṃ rayiḥ /
ṚV, 5, 52, 4.1 marutsu vo dadhīmahi stomaṃ yajñaṃ ca dhṛṣṇuyā /
ṚV, 5, 53, 5.1 yuṣmākaṃ smā rathāṁ anu mude dadhe maruto jīradānavaḥ /
ṚV, 5, 53, 9.1 mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat /
ṚV, 5, 53, 9.1 mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat /
ṚV, 5, 53, 9.2 mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ //
ṚV, 5, 53, 9.2 mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ //
ṚV, 5, 53, 10.1 taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ gaṇam mārutaṃ navyasīnām /
ṚV, 5, 53, 11.1 śardhaṃ śardhaṃ va eṣāṃ vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhiḥ /
ṚV, 5, 53, 13.2 asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagam //
ṚV, 5, 54, 2.1 pra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ /
ṚV, 5, 54, 5.1 tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam /
ṚV, 5, 54, 10.2 na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha //
ṚV, 5, 54, 11.1 aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ /
ṚV, 5, 54, 14.1 yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram /
ṚV, 5, 54, 14.1 yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram /
ṚV, 5, 54, 14.2 yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam //
ṚV, 5, 54, 14.2 yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam //
ṚV, 5, 54, 15.1 tad vo yāmi draviṇaṃ sadyaūtayo yenā svar ṇa tatanāma nṝṃr abhi /
ṚV, 5, 55, 4.1 ābhūṣeṇyaṃ vo maruto mahitvanaṃ didṛkṣeṇyaṃ sūryasyeva cakṣaṇam /
ṚV, 5, 55, 5.1 ud īrayathā marutaḥ samudrato yūyaṃ vṛṣṭiṃ varṣayathā purīṣiṇaḥ /
ṚV, 5, 55, 5.2 na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 7.1 na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat /
ṚV, 5, 55, 10.1 yūyam asmān nayata vasyo acchā nir aṃhatibhyo maruto gṛṇānāḥ /
ṚV, 5, 56, 2.2 ye te nediṣṭhaṃ havanāny āgaman tān vardha bhīmasaṃdṛśaḥ //
ṚV, 5, 56, 3.2 ṛkṣo na vo marutaḥ śimīvāṁ amo dudhro gaur iva bhīmayuḥ //
ṚV, 5, 56, 7.2 mā vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata //
ṚV, 5, 56, 9.1 taṃ vaḥ śardhaṃ ratheśubhaṃ tveṣam panasyum ā huve /
ṚV, 5, 57, 1.2 iyaṃ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave //
ṚV, 5, 57, 3.1 dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā /
ṚV, 5, 57, 6.1 ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam /
ṚV, 5, 57, 6.1 ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam /
ṚV, 5, 57, 6.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe //
ṚV, 5, 57, 6.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe //
ṚV, 5, 57, 7.2 praśastiṃ naḥ kṛṇuta rudriyāso bhakṣīya vo 'vaso daivyasya //
ṚV, 5, 58, 3.1 ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti /
ṚV, 5, 58, 4.1 yūyaṃ rājānam iryaṃ janāya vibhvataṣṭaṃ janayathā yajatrāḥ /
ṚV, 5, 58, 4.2 yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ //
ṚV, 5, 58, 4.2 yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ //
ṚV, 5, 59, 1.1 pra va spaᄆ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare /
ṚV, 5, 59, 4.1 ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā /
ṚV, 5, 59, 4.2 yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane //
ṚV, 5, 60, 2.2 vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit //
ṚV, 5, 60, 3.1 parvataś cin mahi vṛddho bibhāya divaś cit sānu rejata svane vaḥ /
ṚV, 5, 61, 2.1 kva vo 'śvāḥ kvābhīśavaḥ kathaṃ śeka kathā yaya /
ṚV, 5, 61, 15.1 yūyam martaṃ vipanyavaḥ praṇetāra itthā dhiyā /
ṚV, 5, 62, 1.1 ṛtena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān /
ṚV, 5, 62, 2.1 tat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre /
ṚV, 5, 62, 2.2 viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta //
ṚV, 5, 62, 4.1 ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk /
ṚV, 5, 62, 4.2 ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti //
ṚV, 5, 63, 1.2 yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ //
ṚV, 5, 63, 2.2 vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ //
ṚV, 5, 63, 4.1 māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham /
ṚV, 5, 64, 1.1 varuṇaṃ vo riśādasam ṛcā mitraṃ havāmahe /
ṚV, 5, 64, 2.2 śevaṃ hi jāryaṃ vāṃ viśvāsu kṣāsu joguve //
ṚV, 5, 64, 4.1 yuvābhyām mitrāvaruṇopamaṃ dheyām ṛcā /
ṚV, 5, 64, 6.1 yuvaṃ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ /
ṚV, 5, 65, 3.1 tā vām iyāno 'vase pūrvā upa bruve sacā /
ṚV, 5, 65, 6.1 yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ /
ṚV, 5, 66, 3.1 tā vām eṣe rathānām urvīṃ gavyūtim eṣām /
ṚV, 5, 66, 4.1 adhā hi kāvyā yuvaṃ dakṣasya pūrbhir adbhutā /
ṚV, 5, 66, 6.1 ā yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ /
ṚV, 5, 67, 5.1 ko nu vām mitrāstuto varuṇo vā tanūnām /
ṚV, 5, 67, 5.2 tat su vām eṣate matir atribhya eṣate matiḥ //
ṚV, 5, 68, 1.1 pra vo mitrāya gāyata varuṇāya vipā girā /
ṚV, 5, 68, 3.2 mahi vāṃ kṣatraṃ deveṣu //
ṚV, 5, 69, 2.1 irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre /
ṚV, 5, 69, 2.1 irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre /
ṚV, 5, 69, 4.2 na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi //
ṚV, 5, 70, 1.1 purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇa /
ṚV, 5, 70, 1.2 mitra vaṃsi vāṃ sumatim //
ṚV, 5, 70, 2.1 tā vāṃ samyag adruhvāṇeṣam aśyāma dhāyase /
ṚV, 5, 73, 4.1 tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave /
ṚV, 5, 73, 4.1 tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave /
ṚV, 5, 73, 5.1 ā yad vāṃ sūryā rathaṃ tiṣṭhad raghuṣyadaṃ sadā /
ṚV, 5, 73, 5.2 pari vām aruṣā vayo ghṛṇā varanta ātapaḥ //
ṚV, 5, 73, 6.1 yuvor atriś ciketati narā sumnena cetasā /
ṚV, 5, 73, 6.2 gharmaṃ yad vām arepasaṃ nāsatyāsnā bhuraṇyati //
ṚV, 5, 73, 7.1 ugro vāṃ kakuho yayiḥ śṛṇve yāmeṣu saṃtaniḥ /
ṚV, 5, 73, 7.2 yad vāṃ daṃsobhir aśvinātrir narāvavartati //
ṚV, 5, 73, 8.2 yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām //
ṚV, 5, 73, 9.1 satyam id vā u aśvinā yuvām āhur mayobhuvā /
ṚV, 5, 74, 1.2 tacchravatho vṛṣaṇvasū atrir vām ā vivāsati //
ṚV, 5, 74, 2.2 kasminn ā yatatho jane ko vāṃ nadīnāṃ sacā //
ṚV, 5, 74, 3.2 kasya brahmāṇi raṇyatho vayaṃ vām uśmasīṣṭaye //
ṚV, 5, 74, 6.1 asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye /
ṚV, 5, 74, 6.1 asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye /
ṚV, 5, 74, 7.1 ko vām adya purūṇām ā vavne martyānām /
ṚV, 5, 74, 8.1 ā vāṃ ratho rathānāṃ yeṣṭho yātv aśvinā /
ṚV, 5, 74, 9.1 śam ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ /
ṚV, 5, 74, 10.2 vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ //
ṚV, 5, 74, 10.2 vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ //
ṚV, 5, 75, 1.2 stotā vām aśvināv ṛṣi stomena prati bhūṣati mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 3.1 ā no ratnāni bibhratāv aśvinā gacchataṃ yuvam /
ṚV, 5, 75, 4.1 suṣṭubho vāṃ vṛṣaṇvasū rathe vāṇīcy āhitā /
ṚV, 5, 75, 4.2 uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 6.1 ā vāṃ narā manoyujo 'śvāsaḥ pruṣitapsavaḥ /
ṚV, 5, 75, 8.2 avasyum aśvinā yuvaṃ gṛṇantam upa bhūṣatho mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 9.2 ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam //
ṚV, 5, 76, 4.1 idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam /
ṚV, 5, 77, 3.1 hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām /
ṚV, 5, 78, 4.1 atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā /
ṚV, 5, 78, 6.2 māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācathaḥ //
ṚV, 5, 78, 7.2 evā te garbha ejatu niraitu daśamāsyaḥ //
ṚV, 5, 78, 8.2 evā tvaṃ daśamāsya sahāvehi jarāyuṇā //
ṚV, 5, 79, 4.1 abhi ye tvā vibhāvari stomair gṛṇanti vahnayaḥ /
ṚV, 5, 79, 5.1 yac ciddhi te gaṇā ime chadayanti maghattaye /
ṚV, 5, 79, 9.2 net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte //
ṚV, 5, 79, 10.1 etāvad ved uṣas tvam bhūyo vā dātum arhasi /
ṚV, 5, 81, 5.1 uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ /
ṚV, 5, 81, 5.2 utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe //
ṚV, 5, 84, 2.1 stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ /
ṚV, 5, 84, 3.2 yat te abhrasya vidyuto divo varṣanti vṛṣṭayaḥ //
ṚV, 5, 85, 8.2 sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ //
ṚV, 5, 86, 4.1 tā vām eṣe rathānām indrāgnī havāmahe /
ṚV, 5, 87, 1.1 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut /
ṚV, 5, 87, 2.2 kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ //
ṚV, 5, 87, 5.1 svano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut /
ṚV, 5, 87, 6.1 apāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut /
ṚV, 5, 87, 9.2 jyeṣṭhāso na parvatāso vyomani yūyaṃ tasya pracetasaḥ syāta durdhartavo nidaḥ //
ṚV, 6, 1, 1.1 tvaṃ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā /
ṚV, 6, 1, 1.2 tvaṃ sīṃ vṛṣann akṛṇor duṣṭarītu saho viśvasmai sahase sahadhyai //
ṚV, 6, 1, 2.2 taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman //
ṚV, 6, 1, 3.1 vṛteva yantam bahubhir vasavyais tve rayiṃ jāgṛvāṃso anu gman /
ṚV, 6, 1, 4.2 nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayanta saṃdṛṣṭau //
ṚV, 6, 1, 5.1 tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām /
ṚV, 6, 1, 5.1 tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām /
ṚV, 6, 1, 5.2 tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām //
ṚV, 6, 1, 6.2 taṃ tvā vayaṃ dama ā dīdivāṃsam upa jñubādho namasā sadema //
ṚV, 6, 1, 7.1 taṃ tvā vayaṃ sudhyo navyam agne sumnāyava īmahe devayantaḥ /
ṚV, 6, 1, 7.2 tvaṃ viśo anayo dīdyāno divo agne bṛhatā rocanena //
ṚV, 6, 1, 9.1 so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim /
ṚV, 6, 1, 10.1 asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ /
ṚV, 6, 1, 10.2 vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṃ sumatau yatema //
ṚV, 6, 1, 13.1 purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām /
ṚV, 6, 1, 13.2 purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //
ṚV, 6, 1, 13.2 purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //
ṚV, 6, 2, 1.1 tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase /
ṚV, 6, 2, 1.2 tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi //
ṚV, 6, 2, 2.1 tvāṃ hi ṣmā carṣaṇayo yajñebhir gīrbhir īᄆate /
ṚV, 6, 2, 2.2 tvāṃ vājī yāty avṛko rajastūr viśvacarṣaṇiḥ //
ṚV, 6, 2, 3.1 sajoṣas tvā divo naro yajñasya ketum indhate /
ṚV, 6, 2, 4.1 ṛdhad yas te sudānave dhiyā martaḥ śaśamate /
ṚV, 6, 2, 5.1 samidhā yas ta āhutiṃ niśitim martyo naśat /
ṚV, 6, 2, 6.1 tveṣas te dhūma ṛṇvati divi ṣañ chukra ātataḥ /
ṚV, 6, 2, 6.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
ṚV, 6, 2, 9.1 tvaṃ tyā cid acyutāgne paśur na yavase /
ṚV, 6, 2, 9.2 dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ //
ṚV, 6, 2, 11.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 3, 1.1 agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe /
ṚV, 6, 3, 1.2 yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ //
ṚV, 6, 3, 3.1 sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ /
ṚV, 6, 4, 4.2 sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jer avṛke kṣeṣy antaḥ //
ṚV, 6, 4, 5.2 turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut //
ṚV, 6, 4, 7.1 tvāṃ hi mandratamam arkaśokair vavṛmahe mahi naḥ śroṣy agne /
ṚV, 6, 4, 7.2 indraṃ na tvā śavasā devatā vāyum pṛṇanti rādhasā nṛtamāḥ //
ṚV, 6, 5, 1.1 huve vaḥ sūnuṃ sahaso yuvānam adroghavācam matibhir yaviṣṭham /
ṚV, 6, 5, 2.1 tve vasūni purvaṇīka hotar doṣā vastor erire yajñiyāsaḥ /
ṚV, 6, 5, 3.1 tvaṃ vikṣu pradivaḥ sīda āsu kratvā rathīr abhavo vāryāṇām /
ṚV, 6, 5, 4.2 tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān //
ṚV, 6, 5, 5.1 yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat /
ṚV, 6, 5, 7.1 aśyāma taṃ kāmam agne tavotī aśyāma rayiṃ rayivaḥ suvīram /
ṚV, 6, 5, 7.2 aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te //
ṚV, 6, 6, 3.1 vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti /
ṚV, 6, 6, 4.1 ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ /
ṚV, 6, 6, 4.2 adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ //
ṚV, 6, 7, 3.1 tvad vipro jāyate vājy agne tvad vīrāso abhimātiṣāhaḥ /
ṚV, 6, 7, 3.1 tvad vipro jāyate vājy agne tvad vīrāso abhimātiṣāhaḥ /
ṚV, 6, 7, 3.2 vaiśvānara tvam asmāsu dhehi vasūni rājan spṛhayāyyāṇi //
ṚV, 6, 7, 4.1 tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante /
ṚV, 6, 7, 4.2 tava kratubhir amṛtatvam āyan vaiśvānara yat pitror adīdeḥ //
ṚV, 6, 7, 5.1 vaiśvānara tava tāni vratāni mahāny agne nakir ā dadharṣa /
ṚV, 6, 8, 6.2 vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājam agne tavotibhiḥ //
ṚV, 6, 8, 7.1 adabdhebhis tava gopābhir iṣṭe 'smākam pāhi triṣadhastha sūrīn /
ṚV, 6, 9, 7.1 viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṃsam /
ṚV, 6, 10, 1.1 puro vo mandraṃ divyaṃ suvṛktim prayati yajñe agnim adhvare dadhidhvam /
ṚV, 6, 10, 6.1 imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān /
ṚV, 6, 11, 2.1 tvaṃ hotā mandratamo no adhrug antar devo vidathā martyeṣu /
ṚV, 6, 11, 2.2 pāvakayā juhvā vahnir āsāgne yajasva tanvaṃ tava svām //
ṚV, 6, 11, 3.1 dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai /
ṚV, 6, 12, 2.1 ā yasmin tve sv apāke yajatra yakṣad rājan sarvatāteva nu dyauḥ /
ṚV, 6, 12, 6.1 sa tvaṃ no arvan nidāyā viśvebhir agne agnibhir idhānaḥ /
ṚV, 6, 13, 1.1 tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ /
ṚV, 6, 13, 2.1 tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ /
ṚV, 6, 13, 3.2 yaṃ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi //
ṚV, 6, 13, 4.1 yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ /
ṚV, 6, 14, 6.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 15, 1.1 imam ū ṣu vo atithim uṣarbudhaṃ viśvāsāṃ viśām patim ṛñjase girā /
ṚV, 6, 15, 2.2 sa tvaṃ suprīto vītahavye adbhuta praśastibhir mahayase dive dive //
ṚV, 6, 15, 3.1 sa tvaṃ dakṣasyāvṛko vṛdho bhūr aryaḥ parasyāntarasya taruṣaḥ /
ṚV, 6, 15, 4.1 dyutānaṃ vo atithiṃ svarṇaram agniṃ hotāram manuṣaḥ svadhvaram /
ṚV, 6, 15, 6.1 agnim agniṃ vaḥ samidhā duvasyata priyaṃ priyaṃ vo atithiṃ gṛṇīṣaṇi /
ṚV, 6, 15, 6.1 agnim agniṃ vaḥ samidhā duvasyata priyaṃ priyaṃ vo atithiṃ gṛṇīṣaṇi /
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 15, 8.1 tvāṃ dūtam agne amṛtaṃ yuge yuge havyavāhaṃ dadhire pāyum īḍyam /
ṚV, 6, 15, 9.2 yat te dhītiṃ sumatim āvṛṇīmahe 'dha smā nas trivarūthaḥ śivo bhava //
ṚV, 6, 15, 11.1 tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim /
ṚV, 6, 15, 12.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 6, 15, 12.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 6, 15, 12.2 saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī //
ṚV, 6, 15, 14.1 agne yad adya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā /
ṚV, 6, 15, 14.2 ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha yā te adya //
ṚV, 6, 15, 15.1 abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai /
ṚV, 6, 15, 15.2 avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 15, 19.1 vayam u tvā gṛhapate janānām agne akarma samidhā bṛhantam /
ṚV, 6, 16, 1.1 tvam agne yajñānāṃ hotā viśveṣāṃ hitaḥ /
ṚV, 6, 16, 4.1 tvām īᄆe adha dvitā bharato vājibhiḥ śunam /
ṚV, 6, 16, 5.1 tvam imā vāryā puru divodāsāya sunvate /
ṚV, 6, 16, 6.1 tvaṃ dūto amartya ā vahā daivyaṃ janam /
ṚV, 6, 16, 7.1 tvām agne svādhyo martāso devavītaye /
ṚV, 6, 16, 8.1 tava pra yakṣi saṃdṛśam uta kratuṃ sudānavaḥ /
ṚV, 6, 16, 9.1 tvaṃ hotā manurhito vahnir āsā viduṣṭaraḥ /
ṚV, 6, 16, 11.1 taṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi /
ṚV, 6, 16, 13.1 tvām agne puṣkarād adhy atharvā nir amanthata /
ṚV, 6, 16, 14.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
ṚV, 6, 16, 15.1 tam u tvā pāthyo vṛṣā sam īdhe dasyuhantamam /
ṚV, 6, 16, 16.1 ehy ū ṣu bravāṇi te 'gna itthetarā giraḥ /
ṚV, 6, 16, 17.1 yatra kva ca te mano dakṣaṃ dadhasa uttaram /
ṚV, 6, 16, 18.1 nahi te pūrtam akṣipad bhuvan nemānāṃ vaso /
ṚV, 6, 16, 22.1 pra vaḥ sakhāyo agnaye stomaṃ yajñaṃ ca dhṛṣṇuyā /
ṚV, 6, 16, 25.1 vasvī te agne saṃdṛṣṭir iṣayate martyāya /
ṚV, 6, 16, 26.1 kratvā dā astu śreṣṭho 'dya tvā vanvan surekṇāḥ /
ṚV, 6, 16, 27.1 te te agne tvotā iṣayanto viśvam āyuḥ /
ṚV, 6, 16, 30.1 tvaṃ naḥ pāhy aṃhaso jātavedo aghāyataḥ /
ṚV, 6, 16, 32.1 tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam /
ṚV, 6, 16, 37.1 upa tvā raṇvasaṃdṛśam prayasvantaḥ sahaskṛta /
ṚV, 6, 16, 38.1 upa cchāyām iva ghṛṇer aganma śarma te vayam /
ṚV, 6, 16, 43.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
ṚV, 6, 16, 47.1 ā te agna ṛcā havir hṛdā taṣṭam bharāmasi /
ṚV, 6, 16, 47.2 te te bhavantūkṣaṇa ṛṣabhāso vaśā uta //
ṚV, 6, 17, 3.1 evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ /
ṚV, 6, 17, 4.1 te tvā madā bṛhad indra svadhāva ime pītā ukṣayanta dyumantam /
ṚV, 6, 17, 6.1 tava kratvā tava tad daṃsanābhir āmāsu pakvaṃ śacyā ni dīdhaḥ /
ṚV, 6, 17, 6.1 tava kratvā tava tad daṃsanābhir āmāsu pakvaṃ śacyā ni dīdhaḥ /
ṚV, 6, 17, 8.1 adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya /
ṚV, 6, 17, 9.1 adha dyauś cit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ /
ṚV, 6, 17, 10.1 adha tvaṣṭā te maha ugra vajraṃ sahasrabhṛṣṭiṃ vavṛtacchatāśrim /
ṚV, 6, 17, 11.1 vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchatam mahiṣāṁ indra tubhyam /
ṚV, 6, 17, 13.2 suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt //
ṚV, 6, 18, 3.1 tvaṃ ha nu tyad adamāyo dasyūṃr ekaḥ kṛṣṭīr avanor āryāya /
ṚV, 6, 18, 3.2 asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ //
ṚV, 6, 18, 4.1 sad iddhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya /
ṚV, 6, 18, 5.1 tan naḥ pratnaṃ sakhyam astu yuṣme itthā vadadbhir valam aṅgirobhiḥ /
ṚV, 6, 18, 13.1 pra tat te adyā karaṇaṃ kṛtam bhūt kutsaṃ yad āyum atithigvam asmai /
ṚV, 6, 18, 14.1 anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām /
ṚV, 6, 18, 15.1 anu dyāvāpṛthivī tat ta ojo 'martyā jihata indra devāḥ /
ṚV, 6, 18, 15.2 kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ //
ṚV, 6, 19, 4.1 taṃ va indraṃ catinam asya śākair iha nūnaṃ vājayanto huvema /
ṚV, 6, 19, 7.1 yas te madaḥ pṛtanāṣāᄆ amṛdhra indra taṃ na ā bhara śūśuvāṃsam /
ṚV, 6, 19, 8.2 yena vaṃsāma pṛtanāsu śatrūn tavotibhir uta jāmīṃr ajāmīn //
ṚV, 6, 19, 9.1 ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt /
ṚV, 6, 19, 10.1 nṛvat ta indra nṛtamābhir ūtī vaṃsīmahi vāmaṃ śromatebhiḥ /
ṚV, 6, 19, 12.2 adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣv apsu //
ṚV, 6, 19, 13.1 vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ śatror uttara it syāma /
ṚV, 6, 20, 2.1 divo na tubhyam anv indra satrāsuryaṃ devebhir dhāyi viśvam /
ṚV, 6, 20, 10.1 sanema te 'vasā navya indra pra pūrava stavanta enā yajñaiḥ /
ṚV, 6, 20, 11.1 tvaṃ vṛdha indra pūrvyo bhūr varivasyann uśane kāvyāya /
ṚV, 6, 20, 12.1 tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ /
ṚV, 6, 20, 13.1 tava ha tyad indra viśvam ājau sasto dhunīcumurī yā ha siṣvap /
ṚV, 6, 20, 13.2 dīdayad it tubhyaṃ somebhiḥ sunvan dabhītir idhmabhṛtiḥ pakthy arkaiḥ //
ṚV, 6, 21, 1.1 imā u tvā purutamasya kāror havyaṃ vīra havyā havante /
ṚV, 6, 21, 4.2 kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā //
ṚV, 6, 21, 5.1 idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ /
ṚV, 6, 21, 6.1 tam pṛcchanto 'varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ /
ṚV, 6, 21, 6.2 arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam //
ṚV, 6, 21, 7.1 abhi tvā pājo rakṣaso vi tasthe mahi jajñānam abhi tat su tiṣṭha /
ṚV, 6, 21, 7.2 tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apa tā nudasva //
ṚV, 6, 21, 8.2 tvaṃ hy āpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṭau //
ṚV, 6, 21, 10.1 ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ /
ṚV, 6, 21, 10.2 śrudhī havam ā huvato huvāno na tvāvāṁ anyo amṛta tvad asti //
ṚV, 6, 22, 4.1 tan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra /
ṚV, 6, 22, 4.2 kas te bhāgaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso 'suraghnaḥ //
ṚV, 6, 22, 7.1 taṃ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṃsayadhyai /
ṚV, 6, 23, 1.1 suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamāna ukthe /
ṚV, 6, 23, 6.1 brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ /
ṚV, 6, 23, 8.1 sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu /
ṚV, 6, 23, 8.2 preme havāsaḥ puruhūtam asme ā tveyaṃ dhīr avasa indra yamyāḥ //
ṚV, 6, 23, 9.1 taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhir īm pṛṇatā bhojam indram /
ṚV, 6, 24, 3.1 akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ /
ṚV, 6, 24, 3.2 vṛkṣasya nu te puruhūta vayā vy ūtayo ruruhur indra pūrvīḥ //
ṚV, 6, 24, 4.1 śacīvatas te puruśāka śākā gavām iva srutayaḥ saṃcaraṇīḥ /
ṚV, 6, 24, 4.2 vatsānāṃ na tantayas ta indra dāmanvanto adāmānaḥ sudāman //
ṚV, 6, 24, 6.1 vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ /
ṚV, 6, 24, 6.2 taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ //
ṚV, 6, 25, 1.1 yā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti /
ṚV, 6, 25, 3.2 tvam eṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ //
ṚV, 6, 25, 5.1 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha /
ṚV, 6, 25, 5.1 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha /
ṚV, 6, 25, 5.2 indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni //
ṚV, 6, 25, 7.1 adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā /
ṚV, 6, 25, 8.1 anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye /
ṚV, 6, 25, 8.1 anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye /
ṚV, 6, 25, 8.2 anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye //
ṚV, 6, 25, 9.2 vidyāma vastor avasā gṛṇanto bharadvājā uta ta indra nūnam //
ṚV, 6, 26, 1.1 śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ /
ṚV, 6, 26, 2.1 tvāṃ vājī havate vājineyo maho vājasya gadhyasya sātau /
ṚV, 6, 26, 2.2 tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan //
ṚV, 6, 26, 2.2 tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan //
ṚV, 6, 26, 3.1 tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark /
ṚV, 6, 26, 3.1 tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark /
ṚV, 6, 26, 3.2 tvaṃ śiro amarmaṇaḥ parāhann atithigvāya śaṃsyaṃ kariṣyan //
ṚV, 6, 26, 4.1 tvaṃ ratham pra bharo yodham ṛṣvam āvo yudhyantaṃ vṛṣabhaṃ daśadyum /
ṚV, 6, 26, 4.2 tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantam indra tūtoḥ //
ṚV, 6, 26, 4.2 tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantam indra tūtoḥ //
ṚV, 6, 26, 5.1 tvaṃ tad uktham indra barhaṇā kaḥ pra yacchatā sahasrā śūra darṣi /
ṚV, 6, 26, 6.1 tvaṃ śraddhābhir mandasānaḥ somair dabhītaye cumurim indra siṣvap /
ṚV, 6, 26, 6.2 tvaṃ rajim piṭhīnase daśasyan ṣaṣṭiṃ sahasrā śacyā sacāhan //
ṚV, 6, 26, 7.1 ahaṃ cana tat sūribhir ānaśyāṃ tava jyāya indra sumnam ojaḥ /
ṚV, 6, 26, 7.2 tvayā yat stavante sadhavīra vīrās trivarūthena nahuṣā śaviṣṭha //
ṚV, 6, 26, 8.1 vayaṃ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ /
ṚV, 6, 27, 3.1 nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma /
ṚV, 6, 27, 3.2 na rādhaso rādhaso nūtanasyendra nakir dadṛśa indriyaṃ te //
ṚV, 6, 27, 4.1 etat tyat ta indriyam aceti yenāvadhīr varaśikhasya śeṣaḥ /
ṚV, 6, 27, 4.2 vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra //
ṚV, 6, 28, 6.1 yūyaṃ gāvo medayathā kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam /
ṚV, 6, 28, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
ṚV, 6, 28, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 6, 28, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 6, 28, 8.2 upa ṛṣabhasya retasy upendra tava vīrye //
ṚV, 6, 29, 1.1 indraṃ vo naraḥ sakhyāya sepur maho yantaḥ sumataye cakānāḥ /
ṚV, 6, 29, 3.1 śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān /
ṚV, 6, 29, 5.1 na te antaḥ śavaso dhāyy asya vi tu bābadhe rodasī mahitvā /
ṚV, 6, 30, 3.2 ni parvatā admasado na sedus tvayā dṛᄆhāni sukrato rajāṃsi //
ṚV, 6, 30, 5.1 tvam apo vi duro viṣūcīr indra dṛᄆham arujaḥ parvatasya /
ṚV, 6, 31, 2.1 tvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṃsi /
ṚV, 6, 31, 2.2 dyāvākṣāmā parvatāso vanāni viśvaṃ dṛᄆham bhayate ajmann ā te //
ṚV, 6, 31, 3.1 tvaṃ kutsenābhi śuṣṇam indrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau /
ṚV, 6, 31, 4.1 tvaṃ śatāny ava śambarasya puro jaghanthāpratīni dasyoḥ /
ṚV, 6, 33, 2.1 tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau /
ṚV, 6, 33, 2.2 tvaṃ viprebhir vi paṇīṃr aśāyas tvota it sanitā vājam arvā //
ṚV, 6, 33, 3.1 tvaṃ tāṁ indrobhayāṁ amitrān dāsā vṛtrāṇy āryā ca śūra /
ṚV, 6, 33, 4.1 sa tvaṃ na indrākavābhir ūtī sakhā viśvāyur avitā vṛdhe bhūḥ /
ṚV, 6, 33, 4.2 svarṣātā yaddhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra //
ṚV, 6, 34, 1.1 saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ /
ṚV, 6, 34, 1.1 saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ /
ṚV, 6, 36, 1.1 satrā madāsas tava viśvajanyāḥ satrā rāyo 'dha ye pārthivāsaḥ /
ṚV, 6, 36, 4.1 sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ /
ṚV, 6, 37, 1.1 arvāg rathaṃ viśvavāraṃ ta ugrendra yuktāso harayo vahantu /
ṚV, 6, 37, 1.2 kīriś ciddhi tvā havate svarvān ṛdhīmahi sadhamādas te adya //
ṚV, 6, 37, 1.2 kīriś ciddhi tvā havate svarvān ṛdhīmahi sadhamādas te adya //
ṚV, 6, 38, 3.1 taṃ vo dhiyā paramayā purājām ajaram indram abhy anūṣy arkaiḥ /
ṚV, 6, 40, 1.1 indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā /
ṚV, 6, 40, 2.2 tam u te gāvo nara āpo adrir induṃ sam ahyan pītaye sam asmai //
ṚV, 6, 40, 3.1 samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ /
ṚV, 6, 40, 4.2 upa brahmāṇi śṛṇava imā no 'thā te yajñas tanve vayo dhāt //
ṚV, 6, 41, 1.1 aheᄆamāna upa yāhi yajñaṃ tubhyam pavanta indavaḥ sutāsaḥ /
ṚV, 6, 41, 2.1 yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim /
ṚV, 6, 41, 2.2 tayā pāhi pra te adhvaryur asthāt saṃ te vajro vartatām indra gavyuḥ //
ṚV, 6, 41, 2.2 tayā pāhi pra te adhvaryur asthāt saṃ te vajro vartatām indra gavyuḥ //
ṚV, 6, 41, 3.2 etam piba hariva sthātar ugra yasyeśiṣe pradivi yas te annam //
ṚV, 6, 41, 5.1 hvayāmasi tvendra yāhy arvāṅ araṃ te somas tanve bhavāti /
ṚV, 6, 41, 5.1 hvayāmasi tvendra yāhy arvāṅ araṃ te somas tanve bhavāti /
ṚV, 6, 43, 1.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 2.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 3.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 4.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 44, 1.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 2.1 yaḥ śagmas tuviśagma te rāyo dāmā matīnām /
ṚV, 6, 44, 2.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 3.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 4.1 tyam u vo aprahaṇaṃ gṛṇīṣe śavasas patim /
ṚV, 6, 44, 6.1 tad va ukthasya barhaṇendrāyopastṛṇīṣaṇi /
ṚV, 6, 44, 10.1 indra tubhyam in maghavann abhūma vayaṃ dātre harivo mā vi venaḥ /
ṚV, 6, 44, 10.2 nakir āpir dadṛśe martyatrā kim aṅga radhracodanaṃ tvāhuḥ //
ṚV, 6, 44, 11.1 mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma /
ṚV, 6, 44, 11.2 pūrvīṣ ṭa indra niṣṣidho janeṣu jahy asuṣvīn pra vṛhāpṛṇataḥ //
ṚV, 6, 44, 12.2 tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ //
ṚV, 6, 44, 12.2 tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ //
ṚV, 6, 44, 19.1 ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ /
ṚV, 6, 44, 20.1 ā te vṛṣan vṛṣaṇo droṇam asthur ghṛtapruṣo normayo madantaḥ /
ṚV, 6, 44, 20.2 indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharanti vṛṣabhāya somam //
ṚV, 6, 44, 21.2 vṛṣṇe ta indur vṛṣabha pīpāya svādū raso madhupeyo varāya //
ṚV, 6, 45, 5.1 tvam ekasya vṛtrahann avitā dvayor asi /
ṚV, 6, 45, 10.1 tam u tvā satya somapā indra vājānām pate /
ṚV, 6, 45, 11.1 tam u tvā yaḥ purāsitha yo vā nūnaṃ hite dhane /
ṚV, 6, 45, 12.2 tvayā jeṣma hitaṃ dhanam //
ṚV, 6, 45, 14.1 yā ta ūtir amitrahan makṣūjavastamāsati /
ṚV, 6, 45, 17.2 sa tvaṃ na indra mṛᄆaya //
ṚV, 6, 45, 22.1 tad vo gāya sute sacā puruhūtāya satvane /
ṚV, 6, 45, 25.1 imā u tvā śatakrato 'bhi pra ṇonuvur giraḥ /
ṚV, 6, 45, 26.1 dūṇāśaṃ sakhyaṃ tava gaur asi vīra gavyate /
ṚV, 6, 45, 28.1 imā u tvā sute sute nakṣante girvaṇo giraḥ /
ṚV, 6, 45, 30.1 asmākam indra bhūtu te stomo vāhiṣṭho antamaḥ /
ṚV, 6, 46, 1.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
ṚV, 6, 46, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
ṚV, 6, 46, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
ṚV, 6, 46, 2.1 sa tvaṃ naś citra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ /
ṚV, 6, 46, 6.1 tvām ugram avase carṣaṇīsahaṃ rājan deveṣu hūmahe /
ṚV, 6, 47, 8.2 ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā //
ṚV, 6, 47, 14.1 ava tve indra pravato normir giro brahmāṇi niyuto dhavante /
ṚV, 6, 47, 22.1 prastoka in nu rādhasas ta indra daśa kośayīr daśa vājino 'dāt /
ṚV, 6, 47, 26.2 gobhiḥ saṃnaddho asi vīᄆayasvāsthātā te jayatu jetvāni //
ṚV, 6, 47, 29.1 upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat /
ṚV, 6, 48, 1.1 yajñā yajñā vo agnaye girā girā ca dakṣase /
ṚV, 6, 48, 4.1 maho devān yajasi yakṣy ānuṣak tava kratvota daṃsanā /
ṚV, 6, 48, 8.1 viśvāsāṃ gṛhapatir viśām asi tvam agne mānuṣīṇām /
ṚV, 6, 48, 9.1 tvaṃ naś citra ūtyā vaso rādhāṃsi codaya /
ṚV, 6, 48, 9.2 asya rāyas tvam agne rathīr asi vidā gādhaṃ tuce tu naḥ //
ṚV, 6, 48, 10.1 parṣi tokaṃ tanayam partṛbhiṣ ṭvam adabdhair aprayutvabhiḥ /
ṚV, 6, 48, 14.1 taṃ va indraṃ na sukratuṃ varuṇam iva māyinam /
ṚV, 6, 48, 16.1 ā mā pūṣann upa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe /
ṚV, 6, 48, 18.1 dṛter iva te 'vṛkam astu sakhyam /
ṚV, 6, 48, 19.2 abhi khyaḥ pūṣan pṛtanāsu nas tvam avā nūnaṃ yathā purā //
ṚV, 6, 49, 13.2 tasya te śarmann upadadyamāne rāyā madema tanvā tanā ca //
ṚV, 6, 50, 1.1 huve vo devīm aditiṃ namobhir mṛᄆīkāya varuṇam mitram agnim /
ṚV, 6, 50, 7.2 yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthātur jagato janitrīḥ //
ṚV, 6, 50, 9.1 uta tvaṃ sūno sahaso no adyā devāṁ asminn adhvare vavṛtyāḥ /
ṚV, 6, 50, 9.2 syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ //
ṚV, 6, 50, 9.2 syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ //
ṚV, 6, 50, 10.1 uta tyā me havam ā jagmyātaṃ nāsatyā dhībhir yuvam aṅga viprā /
ṚV, 6, 51, 3.1 stuṣa u vo maha ṛtasya gopān aditim mitraṃ varuṇaṃ sujātān /
ṚV, 6, 51, 6.2 yūyaṃ hi ṣṭhā rathyo nas tanūnāṃ yūyaṃ dakṣasya vacaso babhūva //
ṚV, 6, 51, 6.2 yūyaṃ hi ṣṭhā rathyo nas tanūnāṃ yūyaṃ dakṣasya vacaso babhūva //
ṚV, 6, 51, 7.1 mā va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve /
ṚV, 6, 51, 9.1 ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān /
ṚV, 6, 51, 9.2 tāṁ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ //
ṚV, 6, 51, 15.1 yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ /
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 6, 52, 8.1 yo vo devā ghṛtasnunā havyena pratibhūṣati /
ṚV, 6, 52, 14.2 mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema //
ṚV, 6, 52, 14.2 mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema //
ṚV, 6, 53, 1.1 vayam u tvā pathas pate rathaṃ na vājasātaye /
ṚV, 6, 53, 9.1 yā te aṣṭrā goopaśāghṛṇe paśusādhanī /
ṚV, 6, 53, 9.2 tasyās te sumnam īmahe //
ṚV, 6, 54, 9.1 pūṣan tava vrate vayaṃ na riṣyema kadācana /
ṚV, 6, 54, 9.2 stotāras ta iha smasi //
ṚV, 6, 55, 1.1 ehi vāṃ vimuco napād āghṛṇe saṃ sacāvahai /
ṚV, 6, 56, 4.1 yad adya tvā puruṣṭuta bravāma dasra mantumaḥ /
ṚV, 6, 56, 6.1 ā te svastim īmaha āreaghām upāvasum /
ṚV, 6, 58, 1.1 śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi /
ṚV, 6, 58, 1.1 śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi /
ṚV, 6, 58, 1.2 viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu //
ṚV, 6, 58, 3.1 yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti /
ṚV, 6, 59, 1.1 pra nu vocā suteṣu vāṃ vīryā yāni cakrathuḥ /
ṚV, 6, 59, 1.2 hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam //
ṚV, 6, 59, 1.2 hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam //
ṚV, 6, 59, 2.1 baᄆ itthā mahimā vām indrāgnī paniṣṭha ā /
ṚV, 6, 59, 2.2 samāno vāṃ janitā bhrātarā yuvaṃ yamāv ihehamātarā //
ṚV, 6, 59, 2.2 samāno vāṃ janitā bhrātarā yuvaṃ yamāv ihehamātarā //
ṚV, 6, 59, 4.1 ya indrāgnī suteṣu vāṃ stavat teṣv ṛtāvṛdhā /
ṚV, 6, 59, 5.1 indrāgnī ko asya vāṃ devau martaś ciketati /
ṚV, 6, 59, 9.1 indrāgnī yuvor api vasu divyāni pārthivā /
ṚV, 6, 60, 3.2 yuvaṃ rādhobhir akavebhir indrāgne asme bhavatam uttamebhiḥ //
ṚV, 6, 60, 7.1 indrāgnī yuvām ime 'bhi stomā anūṣata /
ṚV, 6, 60, 8.1 yā vāṃ santi puruspṛho niyuto dāśuṣe narā /
ṚV, 6, 60, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
ṚV, 6, 60, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
ṚV, 6, 61, 1.2 yā śaśvantam ācakhādāvasam paṇiṃ tā te dātrāṇi taviṣā sarasvati //
ṚV, 6, 61, 5.1 yas tvā devi sarasvaty upabrūte dhane hite /
ṚV, 6, 61, 6.1 tvaṃ devi sarasvaty avā vājeṣu vājini /
ṚV, 6, 61, 14.2 juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇy araṇāni ganma //
ṚV, 6, 63, 3.1 akāri vām andhaso varīmann astāri barhiḥ suprāyaṇatamam /
ṚV, 6, 63, 3.2 uttānahasto yuvayur vavandā vāṃ nakṣanto adraya āñjan //
ṚV, 6, 63, 4.1 ūrdhvo vām agnir adhvareṣv asthāt pra rātir eti jūrṇinī ghṛtācī /
ṚV, 6, 63, 6.1 yuvaṃ śrībhir darśatābhir ābhiḥ śubhe puṣṭim ūhathuḥ sūryāyāḥ /
ṚV, 6, 63, 6.2 pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām //
ṚV, 6, 63, 6.2 pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām //
ṚV, 6, 63, 7.1 ā vāṃ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu /
ṚV, 6, 63, 7.2 pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ //
ṚV, 6, 63, 8.1 puru hi vām purubhujā deṣṇaṃ dhenuṃ na iṣam pinvatam asakrām /
ṚV, 6, 63, 8.2 stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman //
ṚV, 6, 63, 8.2 stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman //
ṚV, 6, 63, 10.1 saṃ vāṃ śatā nāsatyā sahasrāśvānām purupanthā gire dāt /
ṚV, 6, 63, 11.1 ā vāṃ sumne variman sūribhiḥ ṣyām //
ṚV, 6, 64, 2.1 bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan /
ṚV, 6, 64, 4.1 sugota te supathā parvateṣv avāte apas tarasi svabhāno /
ṚV, 6, 64, 5.2 tvaṃ divo duhitar yā ha devī pūrvahūtau maṃhanā darśatā bhūḥ //
ṚV, 6, 64, 6.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 6, 65, 4.1 idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ /
ṚV, 6, 65, 5.1 idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti /
ṚV, 6, 66, 7.1 aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ /
ṚV, 6, 67, 1.1 viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā gīrbhir mitrāvaruṇā vāvṛdhadhyai /
ṚV, 6, 67, 2.1 iyam mad vām pra stṛṇīte manīṣopa priyā namasā barhir accha /
ṚV, 6, 67, 2.2 yantaṃ no mitrāvaruṇāv adhṛṣṭaṃ chardir yad vāṃ varūthyaṃ sudānū //
ṚV, 6, 67, 5.1 viśve yad vām maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ /
ṚV, 6, 67, 8.1 tā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt /
ṚV, 6, 67, 8.2 tad vām mahitvaṃ ghṛtānnāv astu yuvaṃ dāśuṣe vi cayiṣṭam aṃhaḥ //
ṚV, 6, 67, 8.2 tad vām mahitvaṃ ghṛtānnāv astu yuvaṃ dāśuṣe vi cayiṣṭam aṃhaḥ //
ṚV, 6, 67, 9.1 pra yad vām mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti /
ṚV, 6, 67, 10.2 ād vām bravāma satyāny ukthā nakir devebhir yatatho mahitvā //
ṚV, 6, 67, 11.1 avor itthā vāṃ chardiṣo abhiṣṭau yuvor mitrāvaruṇāv askṛdhoyu /
ṚV, 6, 67, 11.1 avor itthā vāṃ chardiṣo abhiṣṭau yuvor mitrāvaruṇāv askṛdhoyu /
ṚV, 6, 68, 1.1 śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai /
ṚV, 6, 68, 5.1 sa it sudānuḥ svavāṁ ṛtāvendrā yo vāṃ varuṇa dāśati tman /
ṚV, 6, 68, 6.1 yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantam purukṣum /
ṚV, 6, 68, 10.2 yuvo ratho adhvaraṃ devavītaye prati svasaram upa yāti pītaye //
ṚV, 6, 68, 11.2 idaṃ vām andhaḥ pariṣiktam asme āsadyāsmin barhiṣi mādayethām //
ṚV, 6, 69, 1.1 saṃ vāṃ karmaṇā sam iṣā hinomīndrāviṣṇū apasas pāre asya /
ṚV, 6, 69, 2.2 pra vāṃ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ //
ṚV, 6, 69, 3.2 saṃ vām añjantv aktubhir matīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ //
ṚV, 6, 69, 4.1 ā vām aśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu /
ṚV, 6, 69, 5.1 indrāviṣṇū tat panayāyyaṃ vāṃ somasya mada uru cakramāthe /
ṚV, 6, 69, 7.2 ā vām andhāṃsi madirāṇy agmann upa brahmāṇi śṛṇutaṃ havam me //
ṚV, 6, 70, 3.1 yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati /
ṚV, 6, 70, 3.2 pra prajābhir jāyate dharmaṇas pari yuvoḥ siktā viṣurūpāṇi savratā //
ṚV, 6, 71, 3.1 adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya pari pāhi no gayam /
ṚV, 6, 72, 1.1 indrāsomā mahi tad vām mahitvaṃ yuvam mahāni prathamāni cakrathuḥ /
ṚV, 6, 72, 1.1 indrāsomā mahi tad vām mahitvaṃ yuvam mahāni prathamāni cakrathuḥ /
ṚV, 6, 72, 1.2 yuvaṃ sūryaṃ vividathur yuvaṃ svar viśvā tamāṃsy ahataṃ nidaś ca //
ṚV, 6, 72, 1.2 yuvaṃ sūryaṃ vividathur yuvaṃ svar viśvā tamāṃsy ahataṃ nidaś ca //
ṚV, 6, 72, 3.1 indrāsomāv ahim apaḥ pariṣṭhāṃ hatho vṛtram anu vāṃ dyaur amanyata /
ṚV, 6, 72, 5.1 indrāsomā yuvam aṅga tarutram apatyasācaṃ śrutyaṃ rarāthe /
ṚV, 6, 72, 5.2 yuvaṃ śuṣmaṃ naryaṃ carṣaṇibhyaḥ saṃ vivyathuḥ pṛtanāṣāham ugrā //
ṚV, 6, 74, 1.1 somārudrā dhārayethām asuryam pra vām iṣṭayo 'ram aśnuvantu /
ṚV, 6, 74, 3.1 somārudrā yuvam etāny asme viśvā tanūṣu bheṣajāni dhattam /
ṚV, 6, 75, 1.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
ṚV, 6, 75, 1.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
ṚV, 6, 75, 18.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
ṚV, 6, 75, 18.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
ṚV, 6, 75, 18.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
ṚV, 6, 75, 18.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
ṚV, 7, 1, 3.2 tvāṃ śaśvanta upa yanti vājāḥ //
ṚV, 7, 1, 8.1 ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka /
ṚV, 7, 1, 9.1 vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā /
ṚV, 7, 1, 11.1 mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā /
ṚV, 7, 1, 13.2 tvā yujā pṛtanāyūṃr abhi ṣyām //
ṚV, 7, 1, 17.1 tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā /
ṚV, 7, 1, 20.1 nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ /
ṚV, 7, 1, 20.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 1, 20.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 1, 21.1 tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi /
ṚV, 7, 1, 21.2 mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt //
ṚV, 7, 1, 22.2 mā te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta //
ṚV, 7, 1, 25.1 nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ /
ṚV, 7, 1, 25.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 1, 25.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 2, 3.1 īᄆenyaṃ vo asuraṃ sudakṣam antar dūtaṃ rodasī satyavācam /
ṚV, 7, 2, 7.1 viprā yajñeṣu mānuṣeṣu kārū manye vāṃ jātavedasā yajadhyai /
ṚV, 7, 3, 1.1 agniṃ vo devam agnibhiḥ sajoṣā yajiṣṭhaṃ dūtam adhvare kṛṇudhvam /
ṚV, 7, 3, 2.2 ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti //
ṚV, 7, 3, 3.1 ud yasya te navajātasya vṛṣṇo 'gne caranty ajarā idhānāḥ /
ṚV, 7, 3, 4.1 vi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ /
ṚV, 7, 3, 4.2 seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi //
ṚV, 7, 3, 6.1 susaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke /
ṚV, 7, 3, 6.2 divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum //
ṚV, 7, 3, 7.1 yathā vaḥ svāhāgnaye dāśema parīᄆābhir ghṛtavadbhiś ca havyaiḥ /
ṚV, 7, 3, 8.1 yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ /
ṚV, 7, 3, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 4, 1.1 pra vaḥ śukrāya bhānave bharadhvaṃ havyam matiṃ cāgnaye supūtam /
ṚV, 7, 4, 4.2 sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma //
ṚV, 7, 4, 6.2 mā tvā vayaṃ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ //
ṚV, 7, 4, 9.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 7, 4, 9.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 7, 4, 9.2 saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī //
ṚV, 7, 4, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 5, 3.1 tvad bhiyā viśa āyann asiknīr asamanā jahatīr bhojanāni /
ṚV, 7, 5, 4.1 tava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta /
ṚV, 7, 5, 4.2 tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ //
ṚV, 7, 5, 5.1 tvām agne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ /
ṚV, 7, 5, 6.1 tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta /
ṚV, 7, 5, 6.1 tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta /
ṚV, 7, 5, 6.2 tvaṃ dasyūṃr okaso agna āja uru jyotir janayann āryāya //
ṚV, 7, 5, 7.2 tvam bhuvanā janayann abhi krann apatyāya jātavedo daśasyan //
ṚV, 7, 7, 1.1 pra vo devaṃ cit sahasānam agnim aśvaṃ na vājinaṃ hiṣe namobhiḥ /
ṚV, 7, 7, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 7, 7.2 iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 8, 5.1 asann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ /
ṚV, 7, 8, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 8, 7.2 iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 9, 4.1 īᄆenyo vo manuṣo yugeṣu samanagā aśucaj jātavedāḥ /
ṚV, 7, 9, 6.1 tvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim /
ṚV, 7, 9, 6.2 puruṇīthā jātavedo jarasva yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 11, 1.1 mahāṁ asy adhvarasya praketo na ṛte tvad amṛtā mādayante /
ṚV, 7, 11, 2.1 tvām īᄆate ajiraṃ dūtyāya haviṣmantaḥ sadam in mānuṣāsaḥ /
ṚV, 7, 11, 3.1 triś cid aktoḥ pra cikitur vasūni tve antar dāśuṣe martyāya /
ṚV, 7, 11, 5.2 imaṃ yajñaṃ divi deveṣu dhehi yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 12, 3.1 tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ /
ṚV, 7, 12, 3.1 tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ /
ṚV, 7, 12, 3.2 tve vasu suṣaṇanāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 12, 3.2 tve vasu suṣaṇanāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 13, 2.1 tvam agne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ /
ṚV, 7, 13, 2.2 tvaṃ devāṁ abhiśaster amuñco vaiśvānara jātavedo mahitvā //
ṚV, 7, 13, 3.2 vaiśvānara brahmaṇe vinda gātuṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 14, 2.1 vayaṃ te agne samidhā vidhema vayaṃ dāśema suṣṭutī yajatra /
ṚV, 7, 14, 3.2 tubhyaṃ devāya dāśataḥ syāma yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 14, 3.2 tubhyaṃ devāya dāśataḥ syāma yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 15, 7.1 ni tvā nakṣya viśpate dyumantaṃ deva dhīmahi /
ṚV, 7, 15, 8.1 kṣapa usraś ca dīdihi svagnayas tvayā vayam /
ṚV, 7, 15, 8.2 suvīras tvam asmayuḥ //
ṚV, 7, 15, 9.1 upa tvā sātaye naro viprāso yanti dhītibhiḥ /
ṚV, 7, 15, 12.1 tvam agne vīravad yaśo devaś ca savitā bhagaḥ /
ṚV, 7, 15, 15.1 tvaṃ naḥ pāhy aṃhaso doṣāvastar aghāyataḥ /
ṚV, 7, 16, 1.1 enā vo agniṃ namasorjo napātam ā huve /
ṚV, 7, 16, 4.1 taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devāṁ ā vītaye vaha /
ṚV, 7, 16, 4.2 viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe //
ṚV, 7, 16, 5.1 tvam agne gṛhapatis tvaṃ hotā no adhvare /
ṚV, 7, 16, 5.1 tvam agne gṛhapatis tvaṃ hotā no adhvare /
ṚV, 7, 16, 5.2 tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam //
ṚV, 7, 16, 6.1 kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi /
ṚV, 7, 16, 7.1 tve agne svāhuta priyāsaḥ santu sūrayaḥ /
ṚV, 7, 16, 10.2 tāṁ aṃhasaḥ pipṛhi partṛbhiṣ ṭvaṃ śatam pūrbhir yaviṣṭhya //
ṚV, 7, 16, 11.1 devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam /
ṚV, 7, 16, 11.2 ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate //
ṚV, 7, 17, 6.1 tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam //
ṚV, 7, 17, 7.1 te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ //
ṚV, 7, 18, 1.1 tve ha yat pitaraś cin na indra viśvā vāmā jaritāro asanvan /
ṚV, 7, 18, 1.2 tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ //
ṚV, 7, 18, 1.2 tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ //
ṚV, 7, 18, 1.2 tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ //
ṚV, 7, 18, 3.1 imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ /
ṚV, 7, 18, 3.2 arvācī te pathyā rāya etu syāma te sumatāv indra śarman //
ṚV, 7, 18, 3.2 arvācī te pathyā rāya etu syāma te sumatāv indra śarman //
ṚV, 7, 18, 4.1 dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ /
ṚV, 7, 18, 4.2 tvām in me gopatiṃ viśva āhā na indraḥ sumatiṃ gantv accha //
ṚV, 7, 18, 12.2 vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadann anu tvā //
ṚV, 7, 18, 18.1 śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cicchardhato vinda randhim /
ṚV, 7, 18, 20.1 na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ /
ṚV, 7, 18, 21.2 na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān //
ṚV, 7, 19, 2.1 tvaṃ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye /
ṚV, 7, 19, 3.1 tvaṃ dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhir ūtibhiḥ sudāsam /
ṚV, 7, 19, 4.1 tvaṃ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi /
ṚV, 7, 19, 4.2 tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu //
ṚV, 7, 19, 5.1 tava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ /
ṚV, 7, 19, 6.1 sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse /
ṚV, 7, 19, 6.2 vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam //
ṚV, 7, 19, 7.1 mā te asyāṃ sahasāvan pariṣṭāv aghāya bhūma harivaḥ parādai /
ṚV, 7, 19, 7.2 trāyasva no 'vṛkebhir varūthais tava priyāsaḥ sūriṣu syāma //
ṚV, 7, 19, 8.1 priyāsa it te maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ /
ṚV, 7, 19, 9.1 sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṃsanty ukthaśāsa ukthā /
ṚV, 7, 19, 9.2 ye te havebhir vi paṇīṃr adāśann asmān vṛṇīṣva yujyāya tasmai //
ṚV, 7, 19, 10.1 ete stomā narāṃ nṛtama tubhyam asmadryañco dadato maghāni /
ṚV, 7, 19, 11.2 upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 20, 8.1 yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te /
ṚV, 7, 20, 8.1 yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te /
ṚV, 7, 20, 8.2 vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau //
ṚV, 7, 20, 9.1 eṣa stomo acikradad vṛṣā ta uta stāmur maghavann akrapiṣṭa /
ṚV, 7, 20, 9.2 rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ //
ṚV, 7, 20, 9.2 rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ //
ṚV, 7, 20, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 20, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 21, 1.2 bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu //
ṚV, 7, 21, 3.1 tvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 7, 21, 3.2 tvad vāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā //
ṚV, 7, 21, 6.1 abhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṃ rajāṃsi /
ṚV, 7, 21, 6.2 svenā hi vṛtraṃ śavasā jaghantha na śatrur antaṃ vividad yudhā te //
ṚV, 7, 21, 7.1 devāś cit te asuryāya pūrve 'nu kṣatrāya mamire sahāṃsi /
ṚV, 7, 21, 8.1 kīriś ciddhi tvām avase juhāveśānam indra saubhagasya bhūreḥ /
ṚV, 7, 21, 9.1 sakhāyas ta indra viśvaha syāma namovṛdhāso mahinā tarutra /
ṚV, 7, 21, 9.2 vanvantu smā te 'vasā samīke 'bhītim aryo vanuṣāṃ śavāṃsi //
ṚV, 7, 21, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 21, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 22, 1.1 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ /
ṚV, 7, 22, 1.1 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ /
ṚV, 7, 22, 2.1 yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṃsi /
ṚV, 7, 22, 2.2 sa tvām indra prabhūvaso mamattu //
ṚV, 7, 22, 3.1 bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim /
ṚV, 7, 22, 5.1 na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān /
ṚV, 7, 22, 5.2 sadā te nāma svayaśo vivakmi //
ṚV, 7, 22, 6.1 bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it /
ṚV, 7, 22, 6.1 bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it /
ṚV, 7, 22, 7.1 tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi /
ṚV, 7, 22, 7.1 tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi /
ṚV, 7, 22, 7.2 tvaṃ nṛbhir havyo viśvadhāsi //
ṚV, 7, 22, 8.1 nū cin nu te manyamānasya dasmod aśnuvanti mahimānam ugra /
ṚV, 7, 22, 8.2 na vīryam indra te na rādhaḥ //
ṚV, 7, 22, 9.2 asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 22, 9.2 asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 23, 4.1 āpaś cit pipyu staryo na gāvo nakṣann ṛtaṃ jaritāras ta indra /
ṚV, 7, 23, 4.2 yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān //
ṚV, 7, 23, 5.1 te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre /
ṚV, 7, 23, 6.2 sa na stuto vīravad dhātu gomad yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 24, 1.1 yoniṣ ṭa indra sadane akāri tam ā nṛbhiḥ puruhūta pra yāhi /
ṚV, 7, 24, 2.1 gṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 7, 24, 3.2 vahantu tvā harayo madryañcam āṅgūṣam acchā tavasam madāya //
ṚV, 7, 24, 5.2 indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ //
ṚV, 7, 24, 6.1 evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma /
ṚV, 7, 24, 6.2 iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 25, 1.1 ā te maha indroty ugra samanyavo yat samaranta senāḥ /
ṚV, 7, 25, 1.2 patāti didyun naryasya bāhvor mā te mano viṣvadryag vi cārīt //
ṚV, 7, 25, 3.1 śataṃ te śiprinn ūtayaḥ sudāse sahasraṃ śaṃsā uta rātir astu /
ṚV, 7, 25, 6.1 evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma /
ṚV, 7, 25, 6.2 iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 26, 5.2 sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 27, 1.2 śūro nṛṣātā śavasaś cakāna ā gomati vraje bhajā tvaṃ naḥ //
ṚV, 7, 27, 2.1 ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ /
ṚV, 7, 27, 2.2 tvaṃ hi dṛᄆhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ //
ṚV, 7, 27, 5.1 nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya /
ṚV, 7, 27, 5.2 gomad aśvāvad rathavad vyanto yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 28, 1.1 brahmā ṇa indropa yāhi vidvān arvāñcas te harayaḥ santu yuktāḥ /
ṚV, 7, 28, 1.2 viśve ciddhi tvā vihavanta martā asmākam icchṛṇuhi viśvaminva //
ṚV, 7, 28, 2.1 havaṃ ta indra mahimā vy ānaḍ brahma yat pāsi śavasinn ṛṣīṇām /
ṚV, 7, 28, 3.1 tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha /
ṚV, 7, 28, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 29, 1.1 ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivas tadokāḥ /
ṚV, 7, 29, 3.1 kā te asty araṅkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema /
ṚV, 7, 29, 3.1 kā te asty araṅkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema /
ṚV, 7, 29, 4.2 adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva //
ṚV, 7, 29, 4.2 adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva //
ṚV, 7, 29, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 30, 2.1 havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau /
ṚV, 7, 30, 2.2 tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu //
ṚV, 7, 30, 2.2 tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu //
ṚV, 7, 30, 4.1 vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni /
ṚV, 7, 30, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 31, 1.1 pra va indrāya mādanaṃ haryaśvāya gāyata /
ṚV, 7, 31, 3.1 tvaṃ na indra vājayus tvaṃ gavyuḥ śatakrato /
ṚV, 7, 31, 3.1 tvaṃ na indra vājayus tvaṃ gavyuḥ śatakrato /
ṚV, 7, 31, 3.2 tvaṃ hiraṇyayur vaso //
ṚV, 7, 31, 5.2 tve api kratur mama //
ṚV, 7, 31, 6.1 tvaṃ varmāsi saprathaḥ puroyodhaś ca vṛtrahan /
ṚV, 7, 31, 6.2 tvayā prati bruve yujā //
ṚV, 7, 31, 7.1 mahāṁ utāsi yasya te 'nu svadhāvarī sahaḥ /
ṚV, 7, 31, 8.1 taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī /
ṚV, 7, 31, 9.1 ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi /
ṚV, 7, 31, 9.2 saṃ te namanta kṛṣṭayaḥ //
ṚV, 7, 31, 10.1 pra vo mahe mahivṛdhe bharadhvam pracetase pra sumatiṃ kṛṇudhvam /
ṚV, 7, 32, 1.1 mo ṣu tvā vāghataś canāre asman ni rīraman /
ṚV, 7, 32, 2.1 ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate /
ṚV, 7, 32, 6.2 yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati //
ṚV, 7, 32, 7.2 vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam //
ṚV, 7, 32, 11.1 gamad vājaṃ vājayann indra martyo yasya tvam avitā bhuvaḥ /
ṚV, 7, 32, 14.2 śraddhā it te maghavan pārye divi vājī vājaṃ siṣāsati //
ṚV, 7, 32, 15.2 tava praṇītī haryaśva sūribhir viśvā tarema duritā //
ṚV, 7, 32, 16.1 taved indrāvamaṃ vasu tvam puṣyasi madhyamam /
ṚV, 7, 32, 16.1 taved indrāvamaṃ vasu tvam puṣyasi madhyamam /
ṚV, 7, 32, 16.2 satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate //
ṚV, 7, 32, 17.1 tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ /
ṚV, 7, 32, 17.2 tavāyaṃ viśvaḥ puruhūta pārthivo 'vasyur nāma bhikṣate //
ṚV, 7, 32, 18.1 yad indra yāvatas tvam etāvad aham īśīya /
ṚV, 7, 32, 19.2 nahi tvad anyan maghavan na āpyaṃ vasyo asti pitā cana //
ṚV, 7, 32, 20.2 ā va indram puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam //
ṚV, 7, 32, 21.2 suśaktir in maghavan tubhyam māvate deṣṇaṃ yat pārye divi //
ṚV, 7, 32, 22.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
ṚV, 7, 32, 23.2 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe //
ṚV, 7, 32, 27.2 tvayā vayam pravataḥ śaśvatīr apo 'ti śūra tarāmasi //
ṚV, 7, 33, 3.2 even nu kaṃ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ //
ṚV, 7, 33, 4.1 juṣṭī naro brahmaṇā vaḥ pitṝṇām akṣam avyayaṃ na kilā riṣātha /
ṚV, 7, 33, 8.2 vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ //
ṚV, 7, 33, 10.1 vidyuto jyotiḥ pari saṃjihānam mitrāvaruṇā yad apaśyatāṃ tvā /
ṚV, 7, 33, 10.2 tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśa ājabhāra //
ṚV, 7, 33, 10.2 tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśa ājabhāra //
ṚV, 7, 33, 11.2 drapsaṃ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta //
ṚV, 7, 33, 14.2 upainam ādhvaṃ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ //
ṚV, 7, 34, 9.1 abhi vo devīṃ dhiyaṃ dadhidhvam pra vo devatrā vācaṃ kṛṇudhvam //
ṚV, 7, 34, 9.1 abhi vo devīṃ dhiyaṃ dadhidhvam pra vo devatrā vācaṃ kṛṇudhvam //
ṚV, 7, 34, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 35, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 36, 2.1 imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ /
ṚV, 7, 36, 2.2 ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ //
ṚV, 7, 36, 4.1 girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū /
ṚV, 7, 36, 8.1 pra vo mahīm aramatiṃ kṛṇudhvam pra pūṣaṇaṃ vidathyaṃ na vīram /
ṚV, 7, 36, 9.1 acchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ /
ṚV, 7, 36, 9.2 uta prajāyai gṛṇate vayo dhur yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 37, 1.1 ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ /
ṚV, 7, 37, 2.1 yūyaṃ ha ratnam maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam /
ṚV, 7, 37, 3.2 ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā //
ṚV, 7, 37, 4.1 tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā /
ṚV, 7, 37, 4.2 vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ //
ṚV, 7, 37, 5.2 vavanmā nu te yujyābhir ūtī kadā na indra rāya ā daśasyeḥ //
ṚV, 7, 37, 6.1 vāsayasīva vedhasas tvaṃ naḥ kadā na indra vacaso bubodhaḥ /
ṚV, 7, 37, 8.2 sadā no divyaḥ pāyuḥ siṣaktu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 39, 7.2 yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 40, 7.2 yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 41, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
ṚV, 7, 41, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 42, 2.1 sugas te agne sanavitto adhvā yukṣvā sute harito rohitaś ca /
ṚV, 7, 42, 3.1 sam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke /
ṚV, 7, 42, 6.2 iṣaṃ rayim paprathad vājam asme yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 43, 1.1 pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ pṛthivī iṣadhyai /
ṚV, 7, 43, 4.2 jyeṣṭhaṃ vo adya maha ā vasūnām ā gantana samanaso yati ṣṭha //
ṚV, 7, 43, 5.1 evā no agne vikṣv ā daśasya tvayā vayaṃ sahasāvann āskrāḥ /
ṚV, 7, 43, 5.2 rāyā yujā sadhamādo ariṣṭā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 44, 1.1 dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve /
ṚV, 7, 45, 4.2 citraṃ vayo bṛhad asme dadhātu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 46, 3.1 yā te didyud avasṛṣṭā divas pari kṣmayā carati pari sā vṛṇaktu naḥ /
ṚV, 7, 46, 3.2 sahasraṃ te svapivāta bheṣajā mā nas tokeṣu tanayeṣu rīriṣaḥ //
ṚV, 7, 46, 4.1 mā no vadhī rudra mā parā dā mā te bhūma prasitau hīᄆitasya /
ṚV, 7, 46, 4.2 ā no bhaja barhiṣi jīvaśaṃse yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 47, 1.1 āpo yaṃ vaḥ prathamaṃ devayanta indrapānam ūrmim akṛṇvateᄆaḥ /
ṚV, 7, 47, 1.2 taṃ vo vayaṃ śucim aripram adya ghṛtapruṣam madhumantaṃ vanema //
ṚV, 7, 47, 2.1 tam ūrmim āpo madhumattamaṃ vo 'pāṃ napād avatv āśuhemā /
ṚV, 7, 47, 2.2 yasminn indro vasubhir mādayāte tam aśyāma devayanto vo adya //
ṚV, 7, 47, 4.2 te sindhavo varivo dhātanā no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 48, 1.2 ā vo 'rvācaḥ kratavo na yātāṃ vibhvo rathaṃ naryaṃ vartayantu //
ṚV, 7, 48, 2.1 ṛbhur ṛbhubhir abhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṃsi /
ṚV, 7, 48, 4.2 sam asme iṣaṃ vasavo dadīran yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 51, 3.2 indro agnir aśvinā tuṣṭuvānā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 52, 2.2 mā vo bhujemānyajātam eno mā tat karma vasavo yac cayadhve //
ṚV, 7, 53, 2.2 ā no dyāvāpṛthivī daivyena janena yātam mahi vāṃ varūtham //
ṚV, 7, 53, 3.1 uto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse /
ṚV, 7, 53, 3.2 asme dhattaṃ yad asad askṛdhoyu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 54, 1.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 7, 54, 2.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva //
ṚV, 7, 54, 3.1 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
ṚV, 7, 54, 3.2 pāhi kṣema uta yoge varaṃ no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 55, 4.1 tvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ /
ṚV, 7, 55, 4.1 tvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ /
ṚV, 7, 56, 7.1 ugraṃ va oja sthirā śavāṃsy adhā marudbhir gaṇas tuviṣmān //
ṚV, 7, 56, 8.1 śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ //
ṚV, 7, 56, 9.1 sanemy asmad yuyota didyum mā vo durmatir iha praṇaṅ naḥ //
ṚV, 7, 56, 10.1 priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānāḥ //
ṚV, 7, 56, 12.1 śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ /
ṚV, 7, 56, 13.1 aṃseṣv ā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ /
ṚV, 7, 56, 14.1 pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavas tiradhvam /
ṚV, 7, 56, 17.2 āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam //
ṚV, 7, 56, 18.1 ā vo hotā johavīti sattaḥ satrācīṃ rātim maruto gṛṇānaḥ /
ṚV, 7, 56, 18.2 ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ //
ṚV, 7, 56, 21.1 mā vo dātrān maruto nir arāma mā paścād daghma rathyo vibhāge /
ṚV, 7, 56, 21.2 ā na spārhe bhajatanā vasavye yad īṃ sujātaṃ vṛṣaṇo vo asti //
ṚV, 7, 56, 23.1 bhūri cakra marutaḥ pitryāṇy ukthāni yā vaḥ śasyante purā cit /
ṚV, 7, 56, 24.2 apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma //
ṚV, 7, 56, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 57, 1.1 madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti /
ṚV, 7, 57, 4.1 ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma /
ṚV, 7, 57, 4.1 ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma /
ṚV, 7, 57, 4.2 mā vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā //
ṚV, 7, 57, 4.2 mā vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā //
ṚV, 7, 57, 7.2 ye nas tmanā śatino vardhayanti yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 58, 2.1 janūś cid vo marutas tveṣyeṇa bhīmāsas tuvimanyavo 'yāsaḥ /
ṚV, 7, 58, 2.2 pra ye mahobhir ojasota santi viśvo vo yāman bhayate svardṛk //
ṚV, 7, 58, 4.2 yuṣmotaḥ samrāᄆ uta hanti vṛtram pra tad vo astu dhūtayo deṣṇam //
ṚV, 7, 58, 6.2 ārāc cid dveṣo vṛṣaṇo yuyota yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 59, 2.1 yuṣmākaṃ devā avasāhani priya ījānas tarati dviṣaḥ /
ṚV, 7, 59, 2.2 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati //
ṚV, 7, 59, 3.1 nahi vaś caramaṃ cana vasiṣṭhaḥ parimaṃsate /
ṚV, 7, 59, 4.1 nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ /
ṚV, 7, 59, 4.2 abhi va āvart sumatir navīyasī tūyaṃ yāta pipīṣavaḥ //
ṚV, 7, 59, 5.2 imā vo havyā maruto rare hi kam mo ṣv anyatra gantana //
ṚV, 7, 59, 11.1 iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ /
ṚV, 7, 60, 1.2 vayaṃ devatrādite syāma tava priyāso aryaman gṛṇantaḥ //
ṚV, 7, 60, 4.1 ud vām pṛkṣāso madhumanto asthur ā sūryo aruhacchukram arṇaḥ /
ṚV, 7, 60, 10.2 yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛᄆatā naḥ //
ṚV, 7, 60, 12.2 viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 61, 1.1 ud vāṃ cakṣur varuṇa supratīkaṃ devayor eti sūryas tatanvān /
ṚV, 7, 61, 2.1 pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrud iyarti /
ṚV, 7, 61, 5.1 amūrā viśvā vṛṣaṇāv imā vāṃ na yāsu citraṃ dadṛśe na yakṣam /
ṚV, 7, 61, 5.2 druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyāny acite abhūvan //
ṚV, 7, 61, 6.1 sam u vāṃ yajñam mahayaṃ namobhir huve vām mitrāvaruṇā sabādhaḥ /
ṚV, 7, 61, 6.1 sam u vāṃ yajñam mahayaṃ namobhir huve vām mitrāvaruṇā sabādhaḥ /
ṚV, 7, 61, 6.2 pra vām manmāny ṛcase navāni kṛtāni brahma jujuṣann imāni //
ṚV, 7, 61, 7.2 viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 62, 4.1 dyāvābhūmī adite trāsīthāṃ no ye vāṃ jajñuḥ sujanimāna ṛṣve /
ṚV, 7, 62, 6.2 sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 63, 5.2 prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyaiḥ //
ṚV, 7, 63, 6.2 sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 64, 1.1 divi kṣayantā rajasaḥ pṛthivyām pra vāṃ ghṛtasya nirṇijo dadīran /
ṚV, 7, 64, 4.1 yo vāṃ gartam manasā takṣad etam ūrdhvāṃ dhītiṃ kṛṇavad dhārayac ca /
ṚV, 7, 64, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 64, 5.2 aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 65, 1.1 prati vāṃ sūra udite sūktair mitraṃ huve varuṇam pūtadakṣam /
ṚV, 7, 65, 2.2 aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayann ahā ca //
ṚV, 7, 65, 3.2 ṛtasya mitrāvaruṇā pathā vām apo na nāvā duritā tarema //
ṚV, 7, 65, 4.2 prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ //
ṚV, 7, 65, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 65, 5.2 aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 66, 7.1 prati vāṃ sūra udite mitraṃ gṛṇīṣe varuṇam /
ṚV, 7, 66, 12.1 tad vo adya manāmahe sūktaiḥ sūra udite /
ṚV, 7, 66, 12.2 yad ohate varuṇo mitro aryamā yūyam ṛtasya rathyaḥ //
ṚV, 7, 66, 13.2 teṣāṃ vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ //
ṚV, 7, 67, 1.1 prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena /
ṚV, 7, 67, 1.2 yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi //
ṚV, 7, 67, 3.1 abhi vāṃ nūnam aśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān /
ṚV, 7, 67, 4.1 avor vāṃ nūnam aśvinā yuvākur huve yad vāṃ sute mādhvī vasūyuḥ /
ṚV, 7, 67, 4.1 avor vāṃ nūnam aśvinā yuvākur huve yad vāṃ sute mādhvī vasūyuḥ /
ṚV, 7, 67, 4.2 ā vāṃ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni //
ṚV, 7, 67, 6.2 ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃ gamema //
ṚV, 7, 67, 7.1 eṣa sya vām pūrvagatveva sakhye nidhir hito mādhvī rāto asme /
ṚV, 7, 67, 8.1 ekasmin yoge bhuraṇā samāne pari vāṃ sapta sravato ratho gāt /
ṚV, 7, 67, 8.2 na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti //
ṚV, 7, 67, 10.2 dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 68, 2.1 pra vām andhāṃsi madyāny asthur araṃ gantaṃ haviṣo vītaye me /
ṚV, 7, 68, 3.1 pra vāṃ ratho manojavā iyarti tiro rajāṃsy aśvinā śatotiḥ /
ṚV, 7, 68, 4.1 ayaṃ ha yad vāṃ devayā u adrir ūrdhvo vivakti somasud yuvabhyām /
ṚV, 7, 68, 5.1 citraṃ ha yad vām bhojanaṃ nv asti ny atraye mahiṣvantaṃ yuyotam /
ṚV, 7, 68, 5.2 yo vām omānaṃ dadhate priyaḥ san //
ṚV, 7, 68, 6.1 uta tyad vāṃ jurate aśvinā bhūc cyavānāya pratītyaṃ havirde /
ṚV, 7, 68, 9.2 iṣā taṃ vardhad aghnyā payobhir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 69, 1.1 ā vāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhir yātv aśvaiḥ /
ṚV, 7, 69, 3.2 vi vāṃ ratho vadhvā yādamāno 'ntān divo bādhate vartanibhyām //
ṚV, 7, 69, 4.1 yuvoḥ śriyam pari yoṣāvṛṇīta sūro duhitā paritakmyāyām /
ṚV, 7, 69, 4.2 yad devayantam avathaḥ śacībhiḥ pari ghraṃsam omanā vāṃ vayo gāt //
ṚV, 7, 69, 5.1 yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ /
ṚV, 7, 69, 6.2 purutrā hi vām matibhir havante mā vām anye ni yaman devayantaḥ //
ṚV, 7, 69, 6.2 purutrā hi vām matibhir havante mā vām anye ni yaman devayantaḥ //
ṚV, 7, 69, 7.1 yuvam bhujyum avaviddhaṃ samudra ud ūhathur arṇaso asridhānaiḥ /
ṚV, 7, 69, 8.2 dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 70, 1.1 ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām /
ṚV, 7, 70, 2.1 siṣakti sā vāṃ sumatiś caniṣṭhātāpi gharmo manuṣo duroṇe /
ṚV, 7, 70, 2.2 yo vāṃ samudrān saritaḥ piparty etagvā cin na suyujā yujānaḥ //
ṚV, 7, 70, 5.2 prati pra yātaṃ varam ā janāyāsme vām astu sumatiś caniṣṭhā //
ṚV, 7, 70, 6.1 yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti /
ṚV, 7, 70, 7.2 imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 71, 1.2 aśvāmaghā gomaghā vāṃ huvema divā naktaṃ śarum asmad yuyotam //
ṚV, 7, 71, 3.1 ā vāṃ ratham avamasyāṃ vyuṣṭau sumnāyavo vṛṣaṇo vartayantu /
ṚV, 7, 71, 4.1 yo vāṃ ratho nṛpatī asti voᄆhā trivandhuro vasumāṁ usrayāmā /
ṚV, 7, 71, 4.2 ā na enā nāsatyopa yātam abhi yad vāṃ viśvapsnyo jigāti //
ṚV, 7, 71, 5.1 yuvaṃ cyavānaṃ jaraso 'mumuktaṃ ni pedava ūhathur āśum aśvam /
ṚV, 7, 71, 6.2 imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 72, 1.2 abhi vāṃ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā //
ṚV, 7, 72, 2.2 yuvor hi naḥ sakhyā pitryāṇi samāno bandhur uta tasya vittam //
ṚV, 7, 72, 4.1 vi ced ucchanty aśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante /
ṚV, 7, 72, 5.2 ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 73, 2.2 aśnītam madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān //
ṚV, 7, 73, 3.2 śruṣṭīveva preṣito vām abodhi prati stomair jaramāṇo vasiṣṭhaḥ //
ṚV, 7, 73, 5.2 ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 74, 1.1 imā u vāṃ diviṣṭaya usrā havante aśvinā /
ṚV, 7, 74, 1.2 ayaṃ vām ahve 'vase śacīvasū viśaṃ viśaṃ hi gacchathaḥ //
ṚV, 7, 74, 2.1 yuvaṃ citraṃ dadathur bhojanaṃ narā codethāṃ sūnṛtāvate /
ṚV, 7, 74, 4.1 aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ /
ṚV, 7, 74, 4.1 aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ /
ṚV, 7, 75, 8.2 mā no barhiḥ puruṣatā nide kar yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 76, 6.1 prati tvā stomair īᄆate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ /
ṚV, 7, 76, 7.2 dīrghaśrutaṃ rayim asme dadhānā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 77, 6.1 yāṃ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ /
ṚV, 7, 77, 6.2 sāsmāsu dhā rayim ṛṣvam bṛhantaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 78, 5.1 prati tvādya sumanaso budhantāsmākāso maghavāno vayaṃ ca /
ṚV, 7, 78, 5.2 tilvilāyadhvam uṣaso vibhātīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 79, 2.2 saṃ te gāvas tama ā vartayanti jyotir yacchanti saviteva bāhū //
ṚV, 7, 79, 4.2 yāṃ tvā jajñur vṛṣabhasyā raveṇa vi dṛᄆhasya duro adrer aurṇoḥ //
ṚV, 7, 79, 5.2 vyucchantī naḥ sanaye dhiyo dhā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 80, 3.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 81, 2.2 taved uṣo vyuṣi sūryasya ca sam bhaktena gamemahi //
ṚV, 7, 81, 3.1 prati tvā duhitar diva uṣo jīrā abhutsmahi /
ṚV, 7, 81, 4.2 tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ //
ṚV, 7, 81, 5.2 yat te divo duhitar martabhojanaṃ tad rāsva bhunajāmahai //
ṚV, 7, 82, 1.1 indrāvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yacchatam /
ṚV, 7, 82, 2.1 samrāᄆ anyaḥ svarāᄆ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū /
ṚV, 7, 82, 2.2 viśve devāsaḥ parame vyomani saṃ vām ojo vṛṣaṇā sam balaṃ dadhuḥ //
ṚV, 7, 82, 4.1 yuvām id yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ /
ṚV, 7, 82, 4.1 yuvām id yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ /
ṚV, 7, 82, 8.2 yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam //
ṚV, 7, 82, 9.2 yad vāṃ havanta ubhaye adha spṛdhi naras tokasya tanayasya sātiṣu //
ṚV, 7, 83, 1.1 yuvāṃ narā paśyamānāsa āpyam prācā gavyantaḥ pṛthuparśavo yayuḥ /
ṚV, 7, 83, 5.2 yuvaṃ hi vasva ubhayasya rājatho 'dha smā no 'vatam pārye divi //
ṚV, 7, 83, 6.1 yuvāṃ havanta ubhayāsa ājiṣv indraṃ ca vasvo varuṇaṃ ca sātaye /
ṚV, 7, 83, 9.2 havāmahe vāṃ vṛṣaṇā suvṛktibhir asme indrāvaruṇā śarma yacchatam //
ṚV, 7, 84, 1.1 ā vāṃ rājānāv adhvare vavṛtyāṃ havyebhir indrāvaruṇā namobhiḥ /
ṚV, 7, 84, 1.2 pra vāṃ ghṛtācī bāhvor dadhānā pari tmanā viṣurūpā jigāti //
ṚV, 7, 84, 2.1 yuvo rāṣṭram bṛhad invati dyaur yau setṛbhir arajjubhiḥ sinīthaḥ /
ṚV, 7, 84, 5.2 suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 85, 1.1 punīṣe vām arakṣasam manīṣāṃ somam indrāya varuṇāya juhvat /
ṚV, 7, 85, 2.2 yuvaṃ tāṁ indrāvaruṇāv amitrān hatam parācaḥ śarvā viṣūcaḥ //
ṚV, 7, 85, 4.1 sa sukratur ṛtacid astu hotā ya āditya śavasā vāṃ namasvān /
ṚV, 7, 85, 4.2 āvavartad avase vāṃ haviṣmān asad it sa suvitāya prayasvān //
ṚV, 7, 85, 5.2 suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 86, 3.2 samānam in me kavayaś cid āhur ayaṃ ha tubhyaṃ varuṇo hṛṇīte //
ṚV, 7, 86, 4.2 pra tan me voco dūᄆabha svadhāvo 'va tvānenā namasā tura iyām //
ṚV, 7, 86, 8.1 ayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu /
ṚV, 7, 86, 8.2 śaṃ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 87, 2.1 ātmā te vāto raja ā navīnot paśur na bhūrṇir yavase sasavān /
ṚV, 7, 87, 2.2 antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi //
ṚV, 7, 87, 7.2 anu vratāny aditer ṛdhanto yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 88, 5.2 bṛhantam mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jagamā gṛhaṃ te //
ṚV, 7, 88, 6.1 ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te /
ṚV, 7, 88, 6.1 ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te /
ṚV, 7, 88, 6.2 mā ta enasvanto yakṣin bhujema yandhi ṣmā vipra stuvate varūtham //
ṚV, 7, 88, 7.1 dhruvāsu tvāsu kṣitiṣu kṣiyanto vy asmat pāśaṃ varuṇo mumocat /
ṚV, 7, 88, 7.2 avo vanvānā aditer upasthād yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 89, 5.2 acittī yat tava dharmā yuyopima mā nas tasmād enaso deva rīriṣaḥ //
ṚV, 7, 90, 1.1 pra vīrayā śucayo dadrire vām adhvaryubhir madhumantaḥ sutāsaḥ /
ṚV, 7, 90, 2.1 īśānāya prahutiṃ yas ta ānaṭ chuciṃ somaṃ śucipās tubhyaṃ vāyo /
ṚV, 7, 90, 2.1 īśānāya prahutiṃ yas ta ānaṭ chuciṃ somaṃ śucipās tubhyaṃ vāyo /
ṚV, 7, 90, 5.2 indravāyū vīravāhaṃ rathaṃ vām īśānayor abhi pṛkṣaḥ sacante //
ṚV, 7, 90, 7.2 vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 91, 2.2 indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṃ ca navyam //
ṚV, 7, 91, 5.2 idaṃ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme //
ṚV, 7, 91, 6.1 yā vāṃ śataṃ niyuto yāḥ sahasram indravāyū viśvavārāḥ sacante /
ṚV, 7, 91, 7.2 vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 92, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
ṚV, 7, 92, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
ṚV, 7, 92, 2.2 pra yad vām madhvo agriyam bharanty adhvaryavo devayantaḥ śacībhiḥ //
ṚV, 7, 92, 5.2 vāyo asmin savane mādayasva yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 93, 1.2 ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā //
ṚV, 7, 93, 6.2 nū ciddhi parimamnāthe asmān ā vāṃ śaśvadbhir vavṛtīya vājaiḥ //
ṚV, 7, 93, 8.1 etā agna āśuṣāṇāsa iṣṭīr yuvoḥ sacābhy aśyāma vājān /
ṚV, 7, 93, 8.2 mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 94, 1.1 iyaṃ vām asya manmana indrāgnī pūrvyastutiḥ /
ṚV, 7, 94, 6.1 tā vāṃ gīrbhir vipanyavaḥ prayasvanto havāmahe /
ṚV, 7, 94, 9.1 gomaddhiraṇyavad vasu yad vām aśvāvad īmahe /
ṚV, 7, 95, 5.1 imā juhvānā yuṣmad ā namobhiḥ prati stomaṃ sarasvati juṣasva /
ṚV, 7, 95, 5.2 tava śarman priyatame dadhānā upa stheyāma śaraṇaṃ na vṛkṣam //
ṚV, 7, 95, 6.1 ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ /
ṚV, 7, 95, 6.2 vardha śubhre stuvate rāsi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 96, 2.1 ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ /
ṚV, 7, 96, 5.1 ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ /
ṚV, 7, 97, 9.1 iyaṃ vām brahmaṇaspate suvṛktir brahmendrāya vajriṇe akāri /
ṚV, 7, 97, 10.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 97, 10.2 dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 98, 3.1 jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca /
ṚV, 7, 98, 4.2 yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema //
ṚV, 7, 98, 6.1 tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya /
ṚV, 7, 98, 6.2 gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ //
ṚV, 7, 98, 7.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 98, 7.2 dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 99, 1.1 paro mātrayā tanvā vṛdhāna na te mahitvam anv aśnuvanti /
ṚV, 7, 99, 1.2 ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse //
ṚV, 7, 99, 1.2 ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse //
ṚV, 7, 99, 2.1 na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa /
ṚV, 7, 99, 6.2 rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra //
ṚV, 7, 99, 7.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam /
ṚV, 7, 99, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 99, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 100, 2.1 tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ /
ṚV, 7, 100, 5.1 pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān /
ṚV, 7, 100, 5.2 taṃ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke //
ṚV, 7, 100, 6.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
ṚV, 7, 100, 7.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam /
ṚV, 7, 100, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 100, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 101, 6.2 tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 104, 3.2 yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
ṚV, 7, 104, 5.1 indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ /
ṚV, 7, 104, 6.1 indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā /
ṚV, 7, 104, 6.2 yāṃ vāṃ hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam //
ṚV, 7, 104, 14.2 kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām //
ṚV, 8, 1, 3.1 yac ciddhi tvā janā ime nānā havanta ūtaye /
ṚV, 8, 1, 3.2 asmākam brahmedam indra bhūtu te 'hā viśvā ca vardhanam //
ṚV, 8, 1, 5.1 mahe cana tvām adrivaḥ parā śulkāya deyām /
ṚV, 8, 1, 7.1 kveyatha kved asi purutrā ciddhi te manaḥ /
ṚV, 8, 1, 9.1 ye te santi daśagvinaḥ śatino ye sahasriṇaḥ /
ṚV, 8, 1, 9.2 aśvāso ye te vṛṣaṇo raghudruvas tebhir nas tūyam ā gahi //
ṚV, 8, 1, 13.1 mā bhūma niṣṭyā ivendra tvad araṇā iva /
ṚV, 8, 1, 14.2 sakṛt su te mahatā śūra rādhasā anu stomam mudīmahi //
ṚV, 8, 1, 16.2 upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim //
ṚV, 8, 1, 16.2 upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim //
ṚV, 8, 1, 20.1 mā tvā somasya galdayā sadā yācann ahaṃ girā /
ṚV, 8, 1, 24.1 ā tvā sahasram ā śataṃ yuktā rathe hiraṇyaye /
ṚV, 8, 1, 25.1 ā tvā rathe hiraṇyaye harī mayūraśepyā /
ṚV, 8, 1, 28.1 tvam puraṃ cariṣṇvaṃ vadhaiḥ śuṣṇasya sam piṇak /
ṚV, 8, 1, 28.2 tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ //
ṚV, 8, 1, 29.1 mama tvā sūra udite mama madhyandine divaḥ /
ṚV, 8, 2, 1.2 anābhayin rarimā te //
ṚV, 8, 2, 3.1 taṃ te yavaṃ yathā gobhiḥ svādum akarma śrīṇantaḥ /
ṚV, 8, 2, 3.2 indra tvāsmin sadhamāde //
ṚV, 8, 2, 10.1 ime ta indra somās tīvrā asme sutāsaḥ /
ṚV, 8, 2, 11.2 revantaṃ hi tvā śṛṇomi //
ṚV, 8, 2, 16.1 vayam u tvā tadidarthā indra tvāyantaḥ sakhāyaḥ /
ṚV, 8, 2, 17.2 taved u stomaṃ ciketa //
ṚV, 8, 2, 29.1 stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya /
ṚV, 8, 2, 30.1 giraś ca yās te girvāha ukthā ca tubhyaṃ tāni /
ṚV, 8, 2, 30.1 giraś ca yās te girvāha ukthā ca tubhyaṃ tāni /
ṚV, 8, 3, 1.2 āpir no bodhi sadhamādyo vṛdhe 'smāṁ avantu te dhiyaḥ //
ṚV, 8, 3, 2.1 bhūyāma te sumatau vājino vayam mā na star abhimātaye /
ṚV, 8, 3, 3.1 imā u tvā purūvaso giro vardhantu yā mama /
ṚV, 8, 3, 7.1 abhi tvā pūrvapītaya indra stomebhir āyavaḥ /
ṚV, 8, 3, 9.1 tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye /
ṚV, 8, 3, 10.1 yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ /
ṚV, 8, 3, 11.1 śagdhī na indra yat tvā rayiṃ yāmi suvīryam /
ṚV, 8, 3, 18.1 ime hi te kāravo vāvaśur dhiyā viprāso medhasātaye /
ṚV, 8, 3, 18.2 sa tvaṃ no maghavann indra girvaṇo veno na śṛṇudhī havam //
ṚV, 8, 4, 2.2 kaṇvāsas tvā brahmabhi stomavāhasa indrā yacchanty ā gahi //
ṚV, 8, 4, 4.1 mandantu tvā maghavann indrendavo rādhodeyāya sunvate /
ṚV, 8, 4, 5.2 viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire //
ṚV, 8, 4, 6.1 sahasreṇeva sacate yavīyudhā yas ta ānaᄆ upastutim /
ṚV, 8, 4, 7.1 mā bhema mā śramiṣmograsya sakhye tava /
ṚV, 8, 4, 7.2 mahat te vṛṣṇo abhicakṣyaṃ kṛtam paśyema turvaśaṃ yadum //
ṚV, 8, 4, 9.1 aśvī rathī surūpa id gomāṁ id indra te sakhā /
ṚV, 8, 4, 11.1 adhvaryo drāvayā tvaṃ somam indraḥ pipāsati /
ṚV, 8, 4, 12.2 idaṃ te annaṃ yujyaṃ samukṣitaṃ tasyehi pra dravā piba //
ṚV, 8, 4, 14.2 arvāñcaṃ tvā saptayo 'dhvaraśriyo vahantu savaned upa //
ṚV, 8, 4, 16.2 tve tan naḥ suvedam usriyaṃ vasu yaṃ tvaṃ hinoṣi martyam //
ṚV, 8, 4, 16.2 tve tan naḥ suvedam usriyaṃ vasu yaṃ tvaṃ hinoṣi martyam //
ṚV, 8, 4, 17.1 vemi tvā pūṣann ṛñjase vemi stotava āghṛṇe /
ṚV, 8, 5, 3.1 yuvābhyāṃ vājinīvasū prati stomā adṛkṣata /
ṚV, 8, 5, 14.1 asya pibatam aśvinā yuvam madasya cāruṇaḥ /
ṚV, 8, 5, 16.1 purutrā ciddhi vāṃ narā vihvayante manīṣiṇaḥ /
ṚV, 8, 5, 17.2 yuvāṃ havante aśvinā //
ṚV, 8, 5, 18.1 asmākam adya vām ayaṃ stomo vāhiṣṭho antamaḥ /
ṚV, 8, 5, 18.2 yuvābhyām bhūtv aśvinā //
ṚV, 8, 5, 19.1 yo ha vām madhuno dṛtir āhito rathacarṣaṇe /
ṚV, 8, 5, 22.1 kadā vāṃ taugryo vidhat samudre jahito narā /
ṚV, 8, 5, 22.2 yad vāṃ ratho vibhiṣ patāt //
ṚV, 8, 5, 23.1 yuvaṃ kaṇvāya nāsatyā ṛpiriptāya harmye /
ṚV, 8, 5, 24.2 yad vāṃ vṛṣaṇvasū huve //
ṚV, 8, 5, 27.1 etāvad vāṃ vṛṣaṇvasū ato vā bhūyo aśvinā /
ṚV, 8, 5, 29.1 hiraṇyayī vāṃ rabhir īṣā akṣo hiraṇyayaḥ /
ṚV, 8, 5, 33.1 eha vām pruṣitapsavo vayo vahantu parṇinaḥ /
ṚV, 8, 5, 34.1 rathaṃ vām anugāyasaṃ ya iṣā vartate saha /
ṚV, 8, 5, 36.1 yuvam mṛgaṃ jāgṛvāṃsaṃ svadatho vā vṛṣaṇvasū /
ṚV, 8, 6, 12.1 ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 16.1 yas ta indra mahīr apa stabhūyamāna āśayat /
ṚV, 8, 6, 18.1 ya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 19.1 imās ta indra pṛśnayo ghṛtaṃ duhata āśiram /
ṚV, 8, 6, 20.1 yā indra prasvas tvāsā garbham acakriran /
ṚV, 8, 6, 21.1 tvām icchavasas pate kaṇvā ukthena vāvṛdhuḥ /
ṚV, 8, 6, 21.2 tvāṃ sutāsa indavaḥ //
ṚV, 8, 6, 22.1 taved indra praṇītiṣūta praśastir adrivaḥ /
ṚV, 8, 6, 27.1 taṃ tvā haviṣmatīr viśa upa bruvata ūtaye /
ṚV, 8, 6, 31.1 kaṇvāsa indra te matiṃ viśve vardhanti pauṃsyam /
ṚV, 8, 6, 33.1 uta brahmaṇyā vayaṃ tubhyam pravṛddha vajrivaḥ /
ṚV, 8, 6, 37.1 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ /
ṚV, 8, 6, 38.1 anu tvā rodasī ubhe cakraṃ na varty etaśam /
ṚV, 8, 6, 42.1 asmākaṃ tvā sutāṁ upa vītapṛṣṭhā abhi prayaḥ /
ṚV, 8, 6, 45.1 arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī /
ṚV, 8, 7, 1.1 pra yad vas triṣṭubham iṣam maruto vipro akṣarat /
ṚV, 8, 7, 5.1 ni yad yāmāya vo girir ni sindhavo vidharmaṇe /
ṚV, 8, 7, 6.1 yuṣmāṁ u naktam ūtaye yuṣmān divā havāmahe /
ṚV, 8, 7, 6.1 yuṣmāṁ u naktam ūtaye yuṣmān divā havāmahe /
ṚV, 8, 7, 6.2 yuṣmān prayaty adhvare //
ṚV, 8, 7, 11.1 maruto yaddha vo divaḥ sumnāyanto havāmahe /
ṚV, 8, 7, 12.1 yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame /
ṚV, 8, 7, 19.1 imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīr iṣaḥ /
ṚV, 8, 7, 20.2 brahmā ko vaḥ saparyati //
ṚV, 8, 7, 21.1 nahi ṣma yaddha vaḥ purā stomebhir vṛktabarhiṣaḥ /
ṚV, 8, 7, 31.2 ko vaḥ sakhitva ohate //
ṚV, 8, 8, 1.1 ā no viśvābhir ūtibhir aśvinā gacchataṃ yuvam /
ṚV, 8, 8, 4.2 putraḥ kaṇvasya vām iha suṣāva somyam madhu //
ṚV, 8, 8, 6.1 yacciddhi vām pura ṛṣayo juhūre 'vase narā /
ṚV, 8, 8, 8.2 putraḥ kaṇvasya vām ṛṣir gīrbhir vatso avīvṛdhat //
ṚV, 8, 8, 9.1 ā vāṃ vipra ihāvase 'hvat stomebhir aśvinā /
ṚV, 8, 8, 10.1 ā yad vāṃ yoṣaṇā ratham atiṣṭhad vājinīvasū /
ṚV, 8, 8, 10.2 viśvāny aśvinā yuvam pra dhītāny agacchatam //
ṚV, 8, 8, 11.2 vatso vām madhumad vaco 'śaṃsīt kāvyaḥ kaviḥ //
ṚV, 8, 8, 15.1 yo vāṃ nāsatyāv ṛṣir gīrbhir vatso avīvṛdhat /
ṚV, 8, 8, 16.1 prāsmā ūrjaṃ ghṛtaścutam aśvinā yacchataṃ yuvam /
ṚV, 8, 8, 16.2 yo vāṃ sumnāya tuṣṭavad vasūyād dānunas patī //
ṚV, 8, 8, 18.1 ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata /
ṚV, 8, 8, 19.1 ā no gantam mayobhuvāśvinā śambhuvā yuvam /
ṚV, 8, 8, 19.2 yo vāṃ vipanyū dhītibhir gīrbhir vatso avīvṛdhat //
ṚV, 8, 8, 22.1 pra vāṃ stomāḥ suvṛktayo giro vardhantv aśvinā /
ṚV, 8, 9, 1.1 ā nūnam aśvinā yuvaṃ vatsasya gantam avase /
ṚV, 8, 9, 3.1 ye vāṃ daṃsāṃsy aśvinā viprāsaḥ parimāmṛśuḥ /
ṚV, 8, 9, 4.1 ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate /
ṚV, 8, 9, 6.2 ayaṃ vāṃ vatso matibhir na vindhate haviṣmantaṃ hi gacchathaḥ //
ṚV, 8, 9, 8.2 ā vāṃ stomā ime mama nabho na cucyavīrata //
ṚV, 8, 9, 9.1 yad adya vāṃ nāsatyokthair ācucyuvīmahi /
ṚV, 8, 9, 10.1 yad vāṃ kakṣīvāṁ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva /
ṚV, 8, 9, 10.1 yad vāṃ kakṣīvāṁ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva /
ṚV, 8, 9, 10.2 pṛthī yad vāṃ vainyaḥ sādaneṣv eved ato aśvinā cetayethām //
ṚV, 8, 9, 14.1 ā nūnaṃ yātam aśvinemā havyāni vāṃ hitā /
ṚV, 8, 9, 14.2 ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha //
ṚV, 8, 10, 5.2 yad druhyavy anavi turvaśe yadau huve vām atha mā gatam //
ṚV, 8, 11, 1.1 tvam agne vratapā asi deva ā martyeṣv ā /
ṚV, 8, 11, 1.2 tvaṃ yajñeṣv īḍyaḥ //
ṚV, 8, 11, 2.1 tvam asi praśasyo vidatheṣu sahantya /
ṚV, 8, 11, 3.1 sa tvam asmad apa dviṣo yuyodhi jātavedaḥ /
ṚV, 8, 11, 5.1 martā amartyasya te bhūri nāma manāmahe /
ṚV, 8, 11, 7.1 ā te vatso mano yamat paramāc cit sadhasthāt /
ṚV, 8, 11, 8.2 samatsu tvā havāmahe //
ṚV, 8, 12, 8.2 ād it ta indriyam mahi pra vāvṛdhe //
ṚV, 8, 12, 10.1 iyaṃ ta ṛtviyāvatī dhītir eti navīyasī /
ṚV, 8, 12, 19.1 devaṃ devaṃ vo 'vasa indramindraṃ gṛṇīṣaṇi /
ṚV, 8, 12, 25.1 yad indra pṛtanājye devās tvā dadhire puraḥ /
ṚV, 8, 12, 25.2 ād it te haryatā harī vavakṣatuḥ //
ṚV, 8, 12, 26.2 ād it te haryatā harī vavakṣatuḥ //
ṚV, 8, 12, 27.1 yadā te viṣṇur ojasā trīṇi padā vicakrame /
ṚV, 8, 12, 27.2 ād it te haryatā harī vavakṣatuḥ //
ṚV, 8, 12, 28.1 yadā te haryatā harī vāvṛdhāte dive dive /
ṚV, 8, 12, 28.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 12, 29.1 yadā te mārutīr viśas tubhyam indra niyemire /
ṚV, 8, 12, 29.1 yadā te mārutīr viśas tubhyam indra niyemire /
ṚV, 8, 12, 29.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 12, 30.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 12, 31.1 imāṃ ta indra suṣṭutiṃ vipra iyarti dhītibhiḥ /
ṚV, 8, 13, 4.1 iyaṃ ta indra girvaṇo rātiḥ kṣarati sunvataḥ /
ṚV, 8, 13, 5.1 nūnaṃ tad indra daddhi no yat tvā sunvanta īmahe /
ṚV, 8, 13, 6.1 stotā yat te vicarṣaṇir atipraśardhayad giraḥ /
ṚV, 8, 13, 11.2 ā yāhi yajñam āśubhiḥ śam iddhi te //
ṚV, 8, 13, 13.1 have tvā sūra udite have madhyandine divaḥ /
ṚV, 8, 13, 19.1 stotā yat te anuvrata ukthāny ṛtuthā dadhe /
ṚV, 8, 13, 22.1 kadā ta indra girvaṇa stotā bhavāti śantamaḥ /
ṚV, 8, 13, 23.1 uta te suṣṭutā harī vṛṣaṇā vahato ratham /
ṚV, 8, 13, 26.1 indra tvam avited asītthā stuvato adrivaḥ /
ṚV, 8, 13, 26.2 ṛtād iyarmi te dhiyam manoyujam //
ṚV, 8, 13, 28.1 abhi svarantu ye tava rudrāsaḥ sakṣata śriyam /
ṚV, 8, 13, 31.1 vṛṣāyam indra te ratha uto te vṛṣaṇā harī /
ṚV, 8, 13, 31.1 vṛṣāyam indra te ratha uto te vṛṣaṇā harī /
ṚV, 8, 13, 31.2 vṛṣā tvaṃ śatakrato vṛṣā havaḥ //
ṚV, 8, 13, 33.1 vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhir ūtibhiḥ /
ṚV, 8, 14, 1.1 yad indrāhaṃ yathā tvam īśīya vasva eka it /
ṚV, 8, 14, 3.1 dhenuṣ ṭa indra sūnṛtā yajamānāya sunvate /
ṚV, 8, 14, 4.1 na te vartāsti rādhasa indra devo na martyaḥ /
ṚV, 8, 14, 6.1 vāvṛdhānasya te vayaṃ viśvā dhanāni jigyuṣaḥ /
ṚV, 8, 14, 10.2 vi te madā arājiṣuḥ //
ṚV, 8, 14, 11.1 tvaṃ hi stomavardhana indrāsy ukthavardhanaḥ /
ṚV, 8, 15, 4.1 taṃ te madaṃ gṛṇīmasi vṛṣaṇam pṛtsu sāsahim /
ṚV, 8, 15, 6.1 tad adyā cit ta ukthino 'nu ṣṭuvanti pūrvathā /
ṚV, 8, 15, 7.1 tava tyad indriyam bṛhat tava śuṣmam uta kratum /
ṚV, 8, 15, 7.1 tava tyad indriyam bṛhat tava śuṣmam uta kratum /
ṚV, 8, 15, 8.1 tava dyaur indra pauṃsyam pṛthivī vardhati śravaḥ /
ṚV, 8, 15, 8.2 tvām āpaḥ parvatāsaś ca hinvire //
ṚV, 8, 15, 9.1 tvāṃ viṣṇur bṛhan kṣayo mitro gṛṇāti varuṇaḥ /
ṚV, 8, 15, 9.2 tvāṃ śardho madaty anu mārutam //
ṚV, 8, 15, 10.1 tvaṃ vṛṣā janānām maṃhiṣṭha indra jajñiṣe /
ṚV, 8, 15, 11.1 satrā tvam puruṣṭutaṃ eko vṛtrāṇi tośase /
ṚV, 8, 16, 12.1 sa tvaṃ na indra vājebhir daśasyā ca gātuyā ca /
ṚV, 8, 17, 1.1 ā yāhi suṣumā hi ta indra somam pibā imam /
ṚV, 8, 17, 2.1 ā tvā brahmayujā harī vahatām indra keśinā /
ṚV, 8, 17, 3.1 brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
ṚV, 8, 17, 5.1 ā te siñcāmi kukṣyor anu gātrā vi dhāvatu /
ṚV, 8, 17, 6.1 svāduṣ ṭe astu saṃsude madhumān tanve tava /
ṚV, 8, 17, 6.1 svāduṣ ṭe astu saṃsude madhumān tanve tava /
ṚV, 8, 17, 6.2 somaḥ śam astu te hṛde //
ṚV, 8, 17, 7.1 ayam u tvā vicarṣaṇe janīr ivābhi saṃvṛtaḥ /
ṚV, 8, 17, 9.1 indra prehi puras tvaṃ viśvasyeśāna ojasā /
ṚV, 8, 17, 10.1 dīrghas te astv aṅkuśo yenā vasu prayacchasi /
ṚV, 8, 17, 11.1 ayaṃ ta indra somo nipūto adhi barhiṣi /
ṚV, 8, 17, 12.1 śācigo śācipūjanāyaṃ raṇāya te sutaḥ /
ṚV, 8, 17, 13.1 yas te śṛṅgavṛṣo napāt praṇapāt kuṇḍapāyyaḥ /
ṚV, 8, 18, 17.1 te no bhadreṇa śarmaṇā yuṣmākaṃ nāvā vasavaḥ /
ṚV, 8, 18, 19.1 yajño hīᄆo vo antara ādityā asti mṛᄆata /
ṚV, 8, 18, 19.2 yuṣme id vo api ṣmasi sajātye //
ṚV, 8, 18, 19.2 yuṣme id vo api ṣmasi sajātye //
ṚV, 8, 19, 3.1 yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāram amartyam /
ṚV, 8, 19, 7.1 svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate /
ṚV, 8, 19, 7.2 suvīras tvam asmayuḥ //
ṚV, 8, 19, 8.2 tve kṣemāso api santi sādhavas tvaṃ rājā rayīṇām //
ṚV, 8, 19, 8.2 tve kṣemāso api santi sādhavas tvaṃ rājā rayīṇām //
ṚV, 8, 19, 16.2 vayaṃ tat te śavasā gātuvittamā indra tvotā vidhemahi //
ṚV, 8, 19, 17.1 te ghed agne svādhyo ye tvā vipra nidadhire nṛcakṣasam /
ṚV, 8, 19, 18.2 ta id vājebhir jigyur mahad dhanaṃ ye tve kāmaṃ nyerire //
ṚV, 8, 19, 20.2 ava sthirā tanuhi bhūri śardhatāṃ vanemā te abhiṣṭibhiḥ //
ṚV, 8, 19, 25.1 yad agne martyas tvaṃ syām aham mitramaho amartyaḥ /
ṚV, 8, 19, 26.1 na tvā rāsīyābhiśastaye vaso na pāpatvāya santya /
ṚV, 8, 19, 28.1 tavāham agna ūtibhir nediṣṭhābhiḥ saceya joṣam ā vaso /
ṚV, 8, 19, 29.1 tava kratvā saneyaṃ tava rātibhir agne tava praśastibhiḥ /
ṚV, 8, 19, 29.1 tava kratvā saneyaṃ tava rātibhir agne tava praśastibhiḥ /
ṚV, 8, 19, 29.1 tava kratvā saneyaṃ tava rātibhir agne tava praśastibhiḥ /
ṚV, 8, 19, 29.2 tvām id āhuḥ pramatiṃ vaso mamāgne harṣasva dātave //
ṚV, 8, 19, 30.1 pra so agne tavotibhiḥ suvīrābhis tirate vājabharmabhiḥ /
ṚV, 8, 19, 30.2 yasya tvaṃ sakhyam āvaraḥ //
ṚV, 8, 19, 31.1 tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇav ā dade /
ṚV, 8, 19, 31.2 tvam mahīnām uṣasām asi priyaḥ kṣapo vastuṣu rājasi //
ṚV, 8, 19, 33.1 yasya te agne anye agnaya upakṣito vayā iva /
ṚV, 8, 19, 33.2 vipo na dyumnā ni yuve janānāṃ tava kṣatrāṇi vardhayan //
ṚV, 8, 19, 35.1 yūyaṃ rājānaḥ kaṃcic carṣaṇīsahaḥ kṣayantam mānuṣāṁ anu /
ṚV, 8, 19, 35.2 vayaṃ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ //
ṚV, 8, 20, 5.1 acyutā cid vo ajmann ā nānadati parvatāso vanaspatiḥ /
ṚV, 8, 20, 6.1 amāya vo maruto yātave dyaur jihīta uttarā bṛhat /
ṚV, 8, 20, 9.1 prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam /
ṚV, 8, 20, 12.2 sthirā dhanvāny āyudhā ratheṣu vo 'nīkeṣv adhi śriyaḥ //
ṚV, 8, 20, 15.1 subhagaḥ sa va ūtiṣv āsa pūrvāsu maruto vyuṣṭiṣu /
ṚV, 8, 20, 16.1 yasya vā yūyam prati vājino nara ā havyā vītaye gatha /
ṚV, 8, 20, 16.2 abhi ṣa dyumnair uta vājasātibhiḥ sumnā vo dhūtayo naśat //
ṚV, 8, 20, 22.1 martaś cid vo nṛtavo rukmavakṣasa upa bhrātṛtvam āyati /
ṚV, 8, 20, 22.2 adhi no gāta marutaḥ sadā hi va āpitvam asti nidhruvi //
ṚV, 8, 20, 23.2 yūyaṃ sakhāyaḥ saptayaḥ //
ṚV, 8, 21, 1.1 vayam u tvām apūrvya sthūraṃ na kaccid bharanto 'vasyavaḥ /
ṚV, 8, 21, 2.1 upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat /
ṚV, 8, 21, 2.2 tvām iddhy avitāraṃ vavṛmahe sakhāya indra sānasim //
ṚV, 8, 21, 4.1 vayaṃ hi tvā bandhumantam abandhavo viprāsa indra yemima /
ṚV, 8, 21, 4.2 yā te dhāmāni vṛṣabha tebhir ā gahi viśvebhiḥ somapītaye //
ṚV, 8, 21, 5.1 sīdantas te vayo yathā gośrīte madhau madire vivakṣaṇe /
ṚV, 8, 21, 5.2 abhi tvām indra nonumaḥ //
ṚV, 8, 21, 6.1 acchā ca tvainā namasā vadāmasi kim muhuś cid vi dīdhayaḥ /
ṚV, 8, 21, 6.2 santi kāmāso harivo dadiṣ ṭvaṃ smo vayaṃ santi no dhiyaḥ //
ṚV, 8, 21, 7.1 nūtnā id indra te vayam ūtī abhūma nahi nū te adrivaḥ /
ṚV, 8, 21, 7.1 nūtnā id indra te vayam ūtī abhūma nahi nū te adrivaḥ /
ṚV, 8, 21, 8.1 vidmā sakhitvam uta śūra bhojyam ā te tā vajrinn īmahe /
ṚV, 8, 21, 9.1 yo na idam idaṃ purā pra vasya ānināya tam u va stuṣe /
ṚV, 8, 21, 11.1 tvayā ha svid yujā vayam prati śvasantaṃ vṛṣabha bruvīmahi /
ṚV, 8, 21, 13.1 abhrātṛvyo anā tvam anāpir indra januṣā sanād asi /
ṚV, 8, 21, 14.1 nakī revantaṃ sakhyāya vindase pīyanti te surāśvaḥ /
ṚV, 8, 21, 15.1 mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ /
ṚV, 8, 21, 16.1 mā te godatra nir arāma rādhasa indra mā te gṛhāmahi /
ṚV, 8, 21, 16.1 mā te godatra nir arāma rādhasa indra mā te gṛhāmahi /
ṚV, 8, 21, 16.2 dṛᄆhā cid aryaḥ pra mṛśābhy ā bhara na te dāmāna ādabhe //
ṚV, 8, 21, 17.2 tvaṃ vā citra dāśuṣe //
ṚV, 8, 22, 4.1 yuvo rathasya pari cakram īyata īrmānyad vām iṣaṇyati /
ṚV, 8, 22, 4.1 yuvo rathasya pari cakram īyata īrmānyad vām iṣaṇyati /
ṚV, 8, 22, 4.2 asmāṃ acchā sumatir vāṃ śubhas patī ā dhenur iva dhāvatu //
ṚV, 8, 22, 5.1 ratho yo vāṃ trivandhuro hiraṇyābhīśur aśvinā /
ṚV, 8, 22, 6.2 tā vām adya sumatibhiḥ śubhas patī aśvinā pra stuvīmahi //
ṚV, 8, 22, 8.1 ayaṃ vām adribhiḥ sutaḥ somo narā vṛṣaṇvasū /
ṚV, 8, 22, 18.2 asminn ā vām āyāne vājinīvasū viśvā vāmāni dhīmahi //
ṚV, 8, 23, 7.1 agniṃ vaḥ pūrvyaṃ huve hotāraṃ carṣaṇīnām /
ṚV, 8, 23, 7.2 tam ayā vācā gṛṇe tam u va stuṣe //
ṚV, 8, 23, 11.1 agne tava tye ajarendhānāso bṛhad bhāḥ /
ṚV, 8, 23, 12.1 sa tvaṃ na ūrjām pate rayiṃ rāsva suvīryam /
ṚV, 8, 23, 16.1 vyaśvas tvā vasuvidam ukṣaṇyur aprīṇād ṛṣiḥ /
ṚV, 8, 23, 16.2 maho rāye tam u tvā sam idhīmahi //
ṚV, 8, 23, 17.1 uśanā kāvyas tvā ni hotāram asādayat /
ṚV, 8, 23, 17.2 āyajiṃ tvā manave jātavedasam //
ṚV, 8, 23, 18.1 viśve hi tvā sajoṣaso devāso dūtam akrata /
ṚV, 8, 23, 28.1 tvaṃ varo suṣāmṇe 'gne janāya codaya /
ṚV, 8, 23, 29.1 tvaṃ hi supratūr asi tvaṃ no gomatīr iṣaḥ /
ṚV, 8, 23, 29.1 tvaṃ hi supratūr asi tvaṃ no gomatīr iṣaḥ /
ṚV, 8, 23, 30.1 agne tvaṃ yaśā asy ā mitrāvaruṇā vaha /
ṚV, 8, 24, 1.2 stuṣa ū ṣu vo nṛtamāya dhṛṣṇave //
ṚV, 8, 24, 5.1 na te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ /
ṚV, 8, 24, 6.1 ā tvā gobhir iva vrajaṃ gīrbhir ṛṇomy adrivaḥ /
ṚV, 8, 24, 8.1 vayaṃ te asya vṛtrahan vidyāma śūra navyasaḥ /
ṚV, 8, 24, 9.1 indra yathā hy asti te 'parītaṃ nṛto śavaḥ /
ṚV, 8, 24, 11.1 nū anyatrā cid adrivas tvan no jagmur āśasaḥ /
ṚV, 8, 24, 11.2 maghavañchagdhi tava tan na ūtibhiḥ //
ṚV, 8, 24, 12.1 nahy aṅga nṛto tvad anyaṃ vindāmi rādhase /
ṚV, 8, 24, 15.1 nahy aṅga purā cana jajñe vīrataras tvat /
ṚV, 8, 24, 17.1 indra sthātar harīṇāṃ nakiṣ ṭe pūrvyastutim /
ṚV, 8, 24, 18.1 taṃ vo vājānām patim ahūmahi śravasyavaḥ /
ṚV, 8, 24, 26.1 tam u tvā nūnam īmahe navyaṃ daṃsiṣṭha sanyase /
ṚV, 8, 24, 26.2 sa tvaṃ no viśvā abhimātīḥ sakṣaṇiḥ //
ṚV, 8, 24, 30.1 yat tvā pṛcchād ījānaḥ kuhayā kuhayākṛte /
ṚV, 8, 25, 1.1 tā vāṃ viśvasya gopā devā deveṣu yajñiyā /
ṚV, 8, 25, 6.2 nabhasvatīr ā vāṃ carantu vṛṣṭayaḥ //
ṚV, 8, 25, 16.2 tasya vratāny anu vaś carāmasi //
ṚV, 8, 26, 1.1 yuvor u ṣū rathaṃ huve sadhastutyāya sūriṣu /
ṚV, 8, 26, 2.1 yuvaṃ varo suṣāmṇe mahe tane nāsatyā /
ṚV, 8, 26, 3.1 tā vām adya havāmahe havyebhir vājinīvasū /
ṚV, 8, 26, 4.1 ā vāṃ vāhiṣṭho aśvinā ratho yātu śruto narā /
ṚV, 8, 26, 5.2 yuvaṃ hi rudrā parṣatho ati dviṣaḥ //
ṚV, 8, 26, 9.1 vayaṃ hi vāṃ havāmaha ukṣaṇyanto vyaśvavat /
ṚV, 8, 26, 10.1 aśvinā sv ṛṣe stuhi kuvit te śravato havam /
ṚV, 8, 26, 13.1 yo vāṃ yajñebhir āvṛto 'dhivastrā vadhūr iva /
ṚV, 8, 26, 14.1 yo vām uruvyacastamaṃ ciketati nṛpāyyam /
ṚV, 8, 26, 16.1 vāhiṣṭho vāṃ havānāṃ stomo dūto huvan narā /
ṚV, 8, 26, 16.2 yuvābhyām bhūtv aśvinā //
ṚV, 8, 26, 18.1 uta syā śvetayāvarī vāhiṣṭhā vāṃ nadīnām /
ṚV, 8, 26, 20.1 yukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso /
ṚV, 8, 26, 21.1 tava vāyav ṛtaspate tvaṣṭur jāmātar adbhuta /
ṚV, 8, 26, 24.1 tvāṃ hi supsarastamaṃ nṛṣadaneṣu hūmahe /
ṚV, 8, 26, 25.1 sa tvaṃ no deva manasā vāyo mandāno agriyaḥ /
ṚV, 8, 27, 6.1 abhi priyā maruto yā vo aśvyā havyā mitra prayāthana /
ṚV, 8, 27, 7.1 vayaṃ vo vṛktabarhiṣo hitaprayasa ānuṣak /
ṚV, 8, 27, 10.1 asti hi vaḥ sajātyaṃ riśādaso devāso asty āpyam /
ṚV, 8, 27, 11.1 idā hi va upastutim idā vāmasya bhaktaye /
ṚV, 8, 27, 11.2 upa vo viśvavedaso namasyur āṃ asṛkṣy anyām iva //
ṚV, 8, 27, 12.1 ud u ṣya vaḥ savitā supraṇītayo 'sthād ūrdhvo vareṇyaḥ /
ṚV, 8, 27, 13.1 devaṃ devaṃ vo 'vase devaṃ devam abhiṣṭaye /
ṚV, 8, 27, 15.1 pra vaḥ śaṃsāmy adruhaḥ saṃstha upastutīnām /
ṚV, 8, 27, 15.2 na taṃ dhūrtir varuṇa mitra martyaṃ yo vo dhāmabhyo 'vidhat //
ṚV, 8, 27, 16.1 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati /
ṚV, 8, 27, 20.2 vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā //
ṚV, 8, 27, 22.1 vayaṃ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam /
ṚV, 8, 30, 1.1 nahi vo asty arbhako devāso na kumārakaḥ /
ṚV, 8, 31, 14.1 agniṃ vaḥ pūrvyaṃ girā devam īᄆe vasūnām /
ṚV, 8, 32, 4.1 prati śrutāya vo dhṛṣat tūrṇāśaṃ na girer adhi /
ṚV, 8, 32, 7.1 vayaṃ ghā te api ṣmasi stotāra indra girvaṇaḥ /
ṚV, 8, 32, 7.2 tvaṃ no jinva somapāḥ //
ṚV, 8, 32, 8.2 maghavan bhūri te vasu //
ṚV, 8, 32, 20.2 utāyam indra yas tava //
ṚV, 8, 32, 23.1 sūryo raśmiṃ yathā sṛjā tvā yacchantu me giraḥ /
ṚV, 8, 32, 27.1 pra va ugrāya niṣṭure 'ṣāᄆhāya prasakṣiṇe /
ṚV, 8, 32, 30.1 arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī /
ṚV, 8, 33, 1.1 vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ /
ṚV, 8, 33, 2.1 svaranti tvā sute naro vaso nireka ukthinaḥ /
ṚV, 8, 33, 8.2 nakiṣ ṭvā ni yamad ā sute gamo mahāṃś carasy ojasā //
ṚV, 8, 33, 11.1 vṛṣaṇas te abhīśavo vṛṣā kaśā hiraṇyayī /
ṚV, 8, 33, 11.2 vṛṣā ratho maghavan vṛṣaṇā harī vṛṣā tvaṃ śatakrato //
ṚV, 8, 33, 12.1 vṛṣā sotā sunotu te vṛṣann ṛjīpinn ā bhara /
ṚV, 8, 33, 12.2 vṛṣā dadhanve vṛṣaṇaṃ nadīṣv ā tubhyaṃ sthātar harīṇām //
ṚV, 8, 33, 14.1 vahantu tvā ratheṣṭhām ā harayo rathayujaḥ /
ṚV, 8, 33, 15.2 asmākaṃ te savanā santu śantamā madāya dyukṣa somapāḥ //
ṚV, 8, 33, 16.1 nahi ṣas tava no mama śāstre anyasya raṇyati /
ṚV, 8, 33, 19.2 mā te kaśaplakau dṛśan strī hi brahmā babhūvitha //
ṚV, 8, 34, 2.1 ā tvā grāvā vadann iha somī ghoṣeṇa yacchatu /
ṚV, 8, 34, 4.1 ā tvā kaṇvā ihāvase havante vājasātaye /
ṚV, 8, 34, 5.1 dadhāmi te sutānāṃ vṛṣṇe na pūrvapāyyam /
ṚV, 8, 34, 8.1 ā tvā hotā manurhito devatrā vakṣad īḍyaḥ /
ṚV, 8, 34, 9.1 ā tvā madacyutā harī śyenam pakṣeva vakṣataḥ /
ṚV, 8, 35, 22.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 23.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 24.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 36, 1.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 2.1 prāva stotāram maghavann ava tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 2.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 3.1 ūrjā devāṁ avasy ojasā tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 3.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 4.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 5.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 6.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 7.2 pra trasadasyum āvitha tvam eka in nṛṣāhya indra brahmāṇi vardhayan //
ṚV, 8, 37, 4.1 sasthāvānā yavayasi tvam eka icchacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 5.1 kṣemasya ca prayujaś ca tvam īśiṣe śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 6.1 kṣatrāya tvam avasi na tvam āvitha śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 7.2 pra trasadasyum āvitha tvam eka in nṛṣāhya indra kṣatrāṇi vardhayan //
ṚV, 8, 38, 3.1 idaṃ vām madiram madhv adhukṣann adribhir naraḥ /
ṚV, 8, 38, 9.1 evā vām ahva ūtaye yathāhuvanta medhirāḥ /
ṚV, 8, 39, 3.1 agne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani /
ṚV, 8, 39, 3.2 sa deveṣu pra cikiddhi tvaṃ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same //
ṚV, 8, 39, 10.1 tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi /
ṚV, 8, 39, 10.1 tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi /
ṚV, 8, 39, 10.2 tvām āpaḥ parisrutaḥ pari yanti svasetavo nabhantām anyake same //
ṚV, 8, 40, 1.1 indrāgnī yuvaṃ su naḥ sahantā dāsatho rayim /
ṚV, 8, 40, 2.1 nahi vāṃ vavrayāmahe 'thendram id yajāmahe śaviṣṭhaṃ nṛṇāṃ naram /
ṚV, 8, 40, 9.1 pūrvīṣ ṭa indropamātayaḥ pūrvīr uta praśastayaḥ sūno hinvasya harivaḥ /
ṚV, 8, 42, 4.1 ā vāṃ grāvāṇo aśvinā dhībhir viprā acucyavuḥ /
ṚV, 8, 42, 5.1 yathā vām atrir aśvinā gīrbhir vipro ajohavīt /
ṚV, 8, 42, 6.1 evā vām ahva ūtaye yathāhuvanta medhirāḥ /
ṚV, 8, 43, 2.1 asmai te pratiharyate jātavedo vicarṣaṇe /
ṚV, 8, 43, 3.1 ārokā iva ghed aha tigmā agne tava tviṣaḥ /
ṚV, 8, 43, 9.1 apsv agne sadhiṣ ṭava sauṣadhīr anu rudhyase /
ṚV, 8, 43, 10.1 ud agne tava tad ghṛtād arcī rocata āhutam /
ṚV, 8, 43, 12.1 uta tvā namasā vayaṃ hotar vareṇyakrato /
ṚV, 8, 43, 13.1 uta tvā bhṛguvacchuce manuṣvad agna āhuta /
ṚV, 8, 43, 14.1 tvaṃ hy agne agninā vipro vipreṇa san satā /
ṚV, 8, 43, 15.1 sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam /
ṚV, 8, 43, 17.1 uta tvāgne mama stuto vāśrāya pratiharyate /
ṚV, 8, 43, 18.1 tubhyaṃ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak /
ṚV, 8, 43, 20.1 taṃ tvām ajmeṣu vājinaṃ tanvānā agne adhvaram /
ṚV, 8, 43, 21.2 samatsu tvā havāmahe //
ṚV, 8, 43, 23.1 taṃ tvā vayaṃ havāmahe śṛṇvantaṃ jātavedasam /
ṚV, 8, 43, 27.1 yaṃ tvā janāsa indhate manuṣvad aṅgirastama /
ṚV, 8, 43, 28.2 taṃ tvā gīrbhir havāmahe //
ṚV, 8, 43, 29.1 tubhyaṃ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak /
ṚV, 8, 43, 32.1 sa tvam agne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ /
ṚV, 8, 43, 33.1 tat te sahasva īmahe dātraṃ yan nopadasyati /
ṚV, 8, 43, 33.2 tvad agne vāryaṃ vasu //
ṚV, 8, 44, 4.1 ut te bṛhanto arcayaḥ samidhānasya dīdivaḥ /
ṚV, 8, 44, 5.1 upa tvā juhvo mama ghṛtācīr yantu haryata /
ṚV, 8, 44, 11.1 agne ni pāhi nas tvam prati ṣma deva rīṣataḥ /
ṚV, 8, 44, 14.1 sa no mitramahas tvam agne śukreṇa śociṣā /
ṚV, 8, 44, 17.1 ud agne śucayas tava śukrā bhrājanta īrate /
ṚV, 8, 44, 17.2 tava jyotīṃṣy arcayaḥ //
ṚV, 8, 44, 18.2 stotā syāṃ tava śarmaṇi //
ṚV, 8, 44, 19.1 tvām agne manīṣiṇas tvāṃ hinvanti cittibhiḥ /
ṚV, 8, 44, 19.1 tvām agne manīṣiṇas tvāṃ hinvanti cittibhiḥ /
ṚV, 8, 44, 19.2 tvāṃ vardhantu no giraḥ //
ṚV, 8, 44, 22.1 uta tvā dhītayo mama giro vardhantu viśvahā /
ṚV, 8, 44, 23.1 yad agne syām ahaṃ tvaṃ tvaṃ vā ghā syā aham /
ṚV, 8, 44, 23.1 yad agne syām ahaṃ tvaṃ tvaṃ vā ghā syā aham /
ṚV, 8, 44, 23.2 syuṣ ṭe satyā ihāśiṣaḥ //
ṚV, 8, 44, 24.2 syāma te sumatāv api //
ṚV, 8, 44, 25.1 agne dhṛtavratāya te samudrāyeva sindhavaḥ /
ṚV, 8, 44, 28.1 ayam agne tve api jaritā bhūtu santya /
ṚV, 8, 45, 5.1 prati tvā śavasī vadad girāv apso na yodhiṣat /
ṚV, 8, 45, 5.2 yas te śatrutvam ācake //
ṚV, 8, 45, 6.1 uta tvam maghavañchṛṇu yas te vaṣṭi vavakṣi tat /
ṚV, 8, 45, 6.1 uta tvam maghavañchṛṇu yas te vaṣṭi vavakṣi tat /
ṚV, 8, 45, 10.1 vṛjyāma te pari dviṣo 'raṃ te śakra dāvane /
ṚV, 8, 45, 10.1 vṛjyāma te pari dviṣo 'raṃ te śakra dāvane /
ṚV, 8, 45, 12.1 ūrdhvā hi te dive dive sahasrā sūnṛtā śatā /
ṚV, 8, 45, 13.1 vidmā hi tvā dhanañjayam indra dṛᄆhā cid ārujam /
ṚV, 8, 45, 14.1 kakuhaṃ cit tvā kave mandantu dhṛṣṇav indavaḥ /
ṚV, 8, 45, 14.2 ā tvā paṇiṃ yad īmahe //
ṚV, 8, 45, 15.1 yas te revāṁ adāśuriḥ pramamarṣa maghattaye /
ṚV, 8, 45, 16.1 ima u tvā vi cakṣate sakhāya indra sominaḥ /
ṚV, 8, 45, 17.1 uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santam ūtaye /
ṚV, 8, 45, 19.1 yacciddhi te api vyathir jaganvāṃso amanmahi /
ṚV, 8, 45, 20.1 ā tvā rambhaṃ na jivrayo rarabhmā śavasas pate /
ṚV, 8, 45, 20.2 uśmasi tvā sadhastha ā //
ṚV, 8, 45, 22.1 abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye /
ṚV, 8, 45, 23.1 mā tvā mūrā aviṣyavo mopahasvāna ā dabhan /
ṚV, 8, 45, 24.1 iha tvā goparīṇasā mahe mandantu rādhase /
ṚV, 8, 45, 28.1 taraṇiṃ vo janānāṃ tradaṃ vājasya gomataḥ /
ṚV, 8, 45, 32.2 jigātv indra te manaḥ //
ṚV, 8, 45, 33.1 taved u tāḥ sukīrtayo 'sann uta praśastayaḥ /
ṚV, 8, 45, 36.2 āvṛtvad bhūtu te manaḥ //
ṚV, 8, 45, 39.1 ā ta etā vacoyujā harī gṛbhṇe sumadrathā /
ṚV, 8, 45, 42.1 yasya te viśvamānuṣo bhūrer dattasya vedati /
ṚV, 8, 46, 2.1 tvāṃ hi satyam adrivo vidma dātāram iṣām /
ṚV, 8, 46, 3.1 ā yasya te mahimānaṃ śatamūte śatakrato /
ṚV, 8, 46, 8.1 yas te mado vareṇyo ya indra vṛtrahantamaḥ /
ṚV, 8, 46, 11.1 nahi te śūra rādhaso 'ntaṃ vindāmi satrā /
ṚV, 8, 46, 14.1 abhi vo vīram andhaso madeṣu gāya girā mahā vicetasam /
ṚV, 8, 46, 17.1 mahaḥ su vo aram iṣe stavāmahe mīᄆhuṣe araṅgamāya jagmaye /
ṚV, 8, 46, 17.2 yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā //
ṚV, 8, 46, 25.2 vayaṃ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane //
ṚV, 8, 46, 32.2 te te vāyav ime janā madantīndragopā madanti devagopāḥ //
ṚV, 8, 47, 1.1 mahi vo mahatām avo varuṇa mitra dāśuṣe /
ṚV, 8, 47, 1.2 yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 1.2 yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 2.2 pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 2.2 pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 3.2 viśvāni viśvavedaso varūthyā manāmahe 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 3.2 viśvāni viśvavedaso varūthyā manāmahe 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 4.2 manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 4.2 manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 5.2 syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 5.2 syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 6.2 devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 6.2 devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 6.2 devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 7.2 yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 7.2 yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 8.1 yuṣme devā api ṣmasi yudhyanta iva varmasu /
ṚV, 8, 47, 8.2 yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 8.2 yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 8.2 yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 8.2 yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 9.2 mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 9.2 mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 10.2 tridhātu yad varūthyaṃ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 10.2 tridhātu yad varūthyaṃ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 11.2 sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 11.2 sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 12.2 gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 12.2 gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 13.2 trite tad viśvam āptya āre asmad dadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 13.2 trite tad viśvam āptya āre asmad dadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 14.2 tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 14.2 tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 15.2 trite duṣṣvapnyaṃ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 15.2 trite duṣṣvapnyaṃ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 16.2 tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 16.2 tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 17.2 evā duṣṣvapnyaṃ sarvam āptye saṃ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 17.2 evā duṣṣvapnyaṃ sarvam āptye saṃ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 18.2 uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 18.2 uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 6.2 athā hi te mada ā soma manye revāṁ iva pra carā puṣṭim accha //
ṚV, 8, 48, 7.1 iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ /
ṚV, 8, 48, 8.1 soma rājan mṛᄆayā naḥ svasti tava smasi vratyās tasya viddhi /
ṚV, 8, 48, 9.1 tvaṃ hi nas tanvaḥ soma gopā gātre gātre niṣasatthā nṛcakṣāḥ /
ṚV, 8, 48, 9.2 yat te vayam pramināma vratāni sa no mṛᄆa suṣakhā deva vasyaḥ //
ṚV, 8, 48, 13.1 tvaṃ soma pitṛbhiḥ saṃvidāno 'nu dyāvāpṛthivī ā tatantha /
ṚV, 8, 48, 13.2 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
ṚV, 8, 48, 15.1 tvaṃ naḥ soma viśvato vayodhās tvaṃ svarvid ā viśā nṛcakṣāḥ /
ṚV, 8, 48, 15.1 tvaṃ naḥ soma viśvato vayodhās tvaṃ svarvid ā viśā nṛcakṣāḥ /
ṚV, 8, 48, 15.2 tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt //
ṚV, 8, 49, 1.1 abhi pra vaḥ surādhasam indram arca yathā vide /
ṚV, 8, 49, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚV, 8, 49, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
ṚV, 8, 49, 8.1 ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ /
ṚV, 8, 49, 9.1 etāvatas ta īmaha indra sumnasya gomataḥ /
ṚV, 8, 50, 4.1 anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ /
ṚV, 8, 50, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚV, 8, 50, 5.2 yaṃ te svadāvan svadanti gūrtayaḥ paure chandayase havam //
ṚV, 8, 50, 8.1 rathirāso harayo ye te asridha ojo vātasya piprati /
ṚV, 8, 50, 9.1 etāvatas te vaso vidyāma śūra navyasaḥ /
ṚV, 8, 51, 6.1 yasmai tvaṃ vaso dānāya śikṣasi sa rāyas poṣam aśnute /
ṚV, 8, 51, 6.2 taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚV, 8, 51, 7.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚV, 8, 51, 9.2 tiraś cid arye ruśame parīravi tubhyet so ajyate rayiḥ //
ṚV, 8, 52, 4.1 yasya tvam indra stomeṣu cākano vāje vājiñchatakrato /
ṚV, 8, 52, 4.2 taṃ tvā vayaṃ sudughām iva goduho juhūmasi śravasyavaḥ //
ṚV, 8, 52, 6.1 yasmai tvaṃ vaso dānāya maṃhase sa rāyas poṣam invati /
ṚV, 8, 52, 7.2 turīyāditya havanaṃ ta indriyam ā tasthāv amṛtaṃ divi //
ṚV, 8, 52, 8.1 yasmai tvam maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe /
ṚV, 8, 53, 1.1 upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām /
ṚV, 8, 53, 2.2 taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe //
ṚV, 8, 53, 4.2 śīṣṭeṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi //
ṚV, 8, 53, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratum punata ānuṣak //
ṚV, 8, 53, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
ṚV, 8, 53, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
ṚV, 8, 53, 8.1 ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ /
ṚV, 8, 53, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚV, 8, 54, 1.1 etat ta indra vīryaṃ gīrbhir gṛṇanti kāravaḥ /
ṚV, 8, 54, 5.1 yad indra rādho asti te māghonam maghavattama /
ṚV, 8, 54, 6.1 ājipate nṛpate tvam iddhi no vāja ā vakṣi sukrato /
ṚV, 8, 54, 8.1 vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato /
ṚV, 8, 54, 8.1 vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato /
ṚV, 8, 55, 1.2 rādhas te dasyave vṛka //
ṚV, 8, 56, 1.1 prati te dasyave vṛka rādho adarśy ahrayam /
ṚV, 8, 57, 1.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚV, 8, 57, 2.1 yuvāṃ devās traya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt /
ṚV, 8, 57, 3.1 panāyyaṃ tad aśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ /
ṚV, 8, 57, 4.1 ayaṃ vām bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚV, 8, 58, 3.2 citrāmaghā yasya yoge 'dhijajñe taṃ vāṃ huve ati riktam pibadhyai //
ṚV, 8, 59, 1.1 imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚV, 8, 59, 1.1 imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚV, 8, 59, 3.1 satyaṃ tad indrāvaruṇā kṛśasya vām madhva ūrmiṃ duhate sapta vāṇīḥ /
ṚV, 8, 59, 3.2 tābhir dāśvāṃsam avataṃ śubhas patī yo vām adabdho abhipāti cittibhiḥ //
ṚV, 8, 59, 4.2 yā ha vām indrāvaruṇā ghṛtaścutas tābhir dhattaṃ yajamānāya śikṣatam //
ṚV, 8, 60, 1.1 agna ā yāhy agnibhir hotāraṃ tvā vṛṇīmahe /
ṚV, 8, 60, 1.2 ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade //
ṚV, 8, 60, 2.1 acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare /
ṚV, 8, 60, 5.1 tvam it saprathā asy agne trātar ṛtas kaviḥ /
ṚV, 8, 60, 5.2 tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ //
ṚV, 8, 60, 10.2 tvām iddhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe //
ṚV, 8, 60, 12.2 sa tvaṃ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ //
ṚV, 8, 60, 14.1 nahi te agne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭhase /
ṚV, 8, 60, 14.2 sa tvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru //
ṚV, 8, 60, 15.1 śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate /
ṚV, 8, 60, 16.1 sapta hotāras tam id īᄆate tvāgne sutyajam ahrayam /
ṚV, 8, 60, 17.1 agnim agniṃ vo adhriguṃ huvema vṛktabarhiṣaḥ /
ṚV, 8, 60, 18.1 ketena śarman sacate suṣāmaṇy agne tubhyaṃ cikitvanā /
ṚV, 8, 61, 2.2 utopamānām prathamo ni ṣīdasi somakāmaṃ hi te manaḥ //
ṚV, 8, 61, 3.2 vidmā hi tvā harivaḥ pṛtsu sāsahim adhṛṣṭaṃ cid dadhṛṣvaṇim //
ṚV, 8, 61, 4.2 sanema vājaṃ tava śiprinn avasā makṣū cid yanto adrivaḥ //
ṚV, 8, 61, 5.2 bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi //
ṚV, 8, 61, 6.2 nakir hi dānam parimardhiṣat tve yad yad yāmi tad ā bhara //
ṚV, 8, 61, 7.1 tvaṃ hy ehi cerave vidā bhagaṃ vasuttaye /
ṚV, 8, 61, 8.1 tvam purū sahasrāṇi śatāni ca yūthā dānāya maṃhase /
ṚV, 8, 61, 9.1 avipro vā yad avidhad vipro vendra te vacaḥ /
ṚV, 8, 61, 13.2 maghavañchagdhi tava tan na ūtibhir vi dviṣo vi mṛdho jahi //
ṚV, 8, 61, 14.1 tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ /
ṚV, 8, 61, 14.2 taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚV, 8, 61, 16.1 tvaṃ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ /
ṚV, 8, 61, 18.2 ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ //
ṚV, 8, 62, 3.2 pravācyam indra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 4.1 ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā /
ṚV, 8, 62, 5.1 dhṛṣataś cid dhṛṣan manaḥ kṛṇoṣīndra yat tvam /
ṚV, 8, 62, 7.1 viśve ta indra vīryaṃ devā anu kratuṃ daduḥ /
ṚV, 8, 62, 8.1 gṛṇe tad indra te śava upamaṃ devatātaye /
ṚV, 8, 62, 10.1 uj jātam indra te śava ut tvām ut tava kratum /
ṚV, 8, 62, 10.1 uj jātam indra te śava ut tvām ut tava kratum /
ṚV, 8, 62, 10.1 uj jātam indra te śava ut tvām ut tava kratum /
ṚV, 8, 62, 10.2 bhūrigo bhūri vāvṛdhur maghavan tava śarmaṇi bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 11.1 ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā /
ṚV, 8, 63, 5.1 ād ū nu te anu kratuṃ svāhā varasya yajyavaḥ /
ṚV, 8, 63, 8.1 iyam u te anuṣṭutiś cakṛṣe tāni pauṃsyā /
ṚV, 8, 63, 10.1 tad dadhānā avasyavo yuṣmābhir dakṣapitaraḥ /
ṚV, 8, 63, 11.2 jeṣāmendra tvayā yujā //
ṚV, 8, 64, 1.1 ut tvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ /
ṚV, 8, 64, 2.2 nahi tvā kaścana prati //
ṚV, 8, 64, 3.1 tvam īśiṣe sutānām indra tvam asutānām /
ṚV, 8, 64, 3.1 tvam īśiṣe sutānām indra tvam asutānām /
ṚV, 8, 64, 3.2 tvaṃ rājā janānām //
ṚV, 8, 64, 6.1 vayam u tvā divā sute vayaṃ naktaṃ havāmahe /
ṚV, 8, 64, 9.1 kaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā /
ṚV, 8, 64, 10.1 ayaṃ te mānuṣe jane somaḥ pūruṣu sūyate /
ṚV, 8, 64, 11.1 ayaṃ te śaryaṇāvati suṣomāyām adhi priyaḥ /
ṚV, 8, 65, 3.1 ā tvā gīrbhir mahām uruṃ huve gām iva bhojase /
ṚV, 8, 65, 4.1 ā ta indra mahimānaṃ harayo deva te mahaḥ /
ṚV, 8, 65, 4.1 ā ta indra mahimānaṃ harayo deva te mahaḥ /
ṚV, 8, 65, 6.1 sutāvantas tvā vayam prayasvanto havāmahe /
ṚV, 8, 65, 7.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 8, 65, 7.2 taṃ tvā vayaṃ havāmahe //
ṚV, 8, 65, 8.1 idaṃ te somyam madhv adhukṣann adribhir naraḥ /
ṚV, 8, 66, 1.1 tarobhir vo vidadvasum indraṃ sabādha ūtaye /
ṚV, 8, 66, 5.2 vayaṃ tat ta indra sam bharāmasi yajñam ukthaṃ turaṃ vacaḥ //
ṚV, 8, 66, 6.2 tvam iddhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ //
ṚV, 8, 66, 11.1 vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan /
ṚV, 8, 66, 12.1 pūrvīś ciddhi tve tuvikūrminn āśaso havanta indrotayaḥ /
ṚV, 8, 66, 13.1 vayaṃ ghā te tve id v indra viprā api ṣmasi /
ṚV, 8, 66, 13.1 vayaṃ ghā te tve id v indra viprā api ṣmasi /
ṚV, 8, 66, 13.2 nahi tvad anyaḥ puruhūta kaścana maghavann asti marḍitā //
ṚV, 8, 66, 14.1 tvaṃ no asyā amater uta kṣudho 'bhiśaster ava spṛdhi /
ṚV, 8, 66, 14.2 tvaṃ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit //
ṚV, 8, 66, 14.2 tvaṃ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit //
ṚV, 8, 66, 15.1 soma id vaḥ suto astu kalayo mā bibhītana /
ṚV, 8, 67, 4.1 mahi vo mahatām avo varuṇa mitrāryaman /
ṚV, 8, 67, 6.1 yad vaḥ śrāntāya sunvate varūtham asti yac chardiḥ /
ṚV, 8, 67, 10.1 uta tvām adite mahy ahaṃ devy upa bruve /
ṚV, 8, 67, 16.1 śaśvaddhi vaḥ sudānava ādityā ūtibhir vayam /
ṚV, 8, 67, 19.2 yūyam asmabhyam mṛᄆata //
ṚV, 8, 68, 1.1 ā tvā rathaṃ yathotaye sumnāya vartayāmasi /
ṚV, 8, 68, 3.1 yasya te mahinā mahaḥ pari jmāyantam īyatuḥ /
ṚV, 8, 68, 4.1 viśvānarasya vas patim anānatasya śavasaḥ /
ṚV, 8, 68, 8.1 na yasya te śavasāna sakhyam ānaṃśa martyaḥ /
ṚV, 8, 68, 8.2 nakiḥ śavāṃsi te naśat //
ṚV, 8, 68, 9.1 tvotāsas tvā yujāpsu sūrye mahad dhanam /
ṚV, 8, 68, 10.1 taṃ tvā yajñebhir īmahe taṃ gīrbhir girvaṇastama /
ṚV, 8, 68, 11.1 yasya te svādu sakhyaṃ svādvī praṇītir adrivaḥ /
ṚV, 8, 68, 19.1 na yuṣme vājabandhavo ninitsuś cana martyaḥ /
ṚV, 8, 69, 1.1 pra pra vas triṣṭubham iṣam mandadvīrāyendave /
ṚV, 8, 69, 1.2 dhiyā vo medhasātaye purandhyā vivāsati //
ṚV, 8, 69, 2.1 nadaṃ va odatīnāṃ nadaṃ yoyuvatīnām /
ṚV, 8, 69, 2.2 patiṃ vo aghnyānāṃ dhenūnām iṣudhyasi //
ṚV, 8, 69, 12.1 sudevo asi varuṇa yasya te sapta sindhavaḥ /
ṚV, 8, 70, 5.1 yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ /
ṚV, 8, 70, 5.2 na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī //
ṚV, 8, 70, 8.1 taṃ vo maho mahāyyam indraṃ dānāya sakṣaṇim /
ṚV, 8, 70, 10.1 tvaṃ na indra ṛtayus tvānido ni tṛmpasi /
ṚV, 8, 70, 12.1 tvaṃ na indrāsāṃ haste śaviṣṭha dāvane /
ṚV, 8, 71, 1.1 tvaṃ no agne mahobhiḥ pāhi viśvasyā arāteḥ /
ṚV, 8, 71, 2.1 nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta /
ṚV, 8, 71, 2.2 tvam id asi kṣapāvān //
ṚV, 8, 71, 5.1 yaṃ tvaṃ vipra medhasātāv agne hinoṣi dhanāya /
ṚV, 8, 71, 5.2 sa tavotī goṣu gantā //
ṚV, 8, 71, 6.1 tvaṃ rayim puruvīram agne dāśuṣe martāya /
ṚV, 8, 71, 8.1 agne mākiṣ ṭe devasya rātim adevo yuyota /
ṚV, 8, 71, 8.2 tvam īśiṣe vasūnām //
ṚV, 8, 71, 12.1 agniṃ vo devayajyayāgnim prayaty adhvare /
ṚV, 8, 73, 1.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 2.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 3.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 4.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 5.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 6.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 7.1 avantam atraye gṛhaṃ kṛṇutaṃ yuvam aśvinā /
ṚV, 8, 73, 7.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 8.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 9.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 10.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 11.1 kim idaṃ vām purāṇavaj jarator iva śasyate /
ṚV, 8, 73, 11.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 12.1 samānaṃ vāṃ sajātyaṃ samāno bandhur aśvinā /
ṚV, 8, 73, 12.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 13.1 yo vāṃ rajāṃsy aśvinā ratho viyāti rodasī /
ṚV, 8, 73, 13.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 14.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 15.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 16.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 17.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 18.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 74, 1.1 viśo viśo vo atithiṃ vājayantaḥ purupriyam /
ṚV, 8, 74, 1.2 agniṃ vo duryaṃ vaca stuṣe śūṣasya manmabhiḥ //
ṚV, 8, 74, 7.1 iyaṃ te navyasī matir agne adhāyy asmad ā /
ṚV, 8, 74, 8.1 sā te agne śantamā caniṣṭhā bhavatu priyā /
ṚV, 8, 74, 11.1 yaṃ tvā gopavano girā caniṣṭhad agne aṅgiraḥ /
ṚV, 8, 74, 12.1 yaṃ tvā janāsa īᄆate sabādho vājasātaye /
ṚV, 8, 74, 15.1 satyam it tvā mahenadi paruṣṇy ava dediśam /
ṚV, 8, 75, 3.1 tvaṃ ha yad yaviṣṭhya sahasaḥ sūnav āhuta /
ṚV, 8, 75, 10.1 namas te agna ojase gṛṇanti deva kṛṣṭayaḥ /
ṚV, 8, 75, 16.1 vidmā hi te purā vayam agne pitur yathāvasaḥ /
ṚV, 8, 75, 16.2 adhā te sumnam īmahe //
ṚV, 8, 76, 8.1 tubhyed indra marutvate sutāḥ somāso adrivaḥ /
ṚV, 8, 76, 11.1 anu tvā rodasī ubhe krakṣamāṇam akṛpetām /
ṚV, 8, 77, 7.1 śatabradhna iṣus tava sahasraparṇa eka it /
ṚV, 8, 77, 9.1 etā cyautnāni te kṛtā varṣiṣṭhāni parīṇasā /
ṚV, 8, 77, 10.1 viśvet tā viṣṇur ābharad urukramas tveṣitaḥ /
ṚV, 8, 77, 11.1 tuvikṣaṃ te sukṛtaṃ sūmayaṃ dhanuḥ sādhur bundo hiraṇyayaḥ /
ṚV, 8, 77, 11.2 ubhā te bāhū raṇyā susaṃskṛta ṛdūpe cid ṛdūvṛdhā //
ṚV, 8, 78, 3.2 tvaṃ hi śṛṇviṣe vaso //
ṚV, 8, 78, 4.1 nakīṃ vṛdhīka indra te na suṣā na sudā uta /
ṚV, 8, 78, 4.2 nānyas tvacchūra vāghataḥ //
ṚV, 8, 78, 8.1 tve vasūni saṃgatā viśvā ca soma saubhagā /
ṚV, 8, 78, 9.1 tvām id yavayur mama kāmo gavyur hiraṇyayuḥ /
ṚV, 8, 78, 9.2 tvām aśvayur eṣate //
ṚV, 8, 78, 10.1 taved indrāham āśasā haste dātraṃ canā dade /
ṚV, 8, 79, 3.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ /
ṚV, 8, 79, 4.1 tvaṃ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin /
ṚV, 8, 79, 4.1 tvaṃ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin /
ṚV, 8, 80, 1.2 tvaṃ na indra mṛᄆaya //
ṚV, 8, 80, 2.2 sa tvaṃ na indra mṛᄆaya //
ṚV, 8, 80, 6.1 avā no vājayuṃ rathaṃ sukaraṃ te kim it pari /
ṚV, 8, 80, 7.1 indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam /
ṚV, 8, 80, 10.1 avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ /
ṚV, 8, 81, 2.1 vidmā hi tvā tuvikūrmiṃ tuvideṣṇaṃ tuvīmagham /
ṚV, 8, 81, 3.1 nahi tvā śūra devā na martāso ditsantam /
ṚV, 8, 81, 8.1 indra ya u nu te asti vājo viprebhiḥ sanitvaḥ /
ṚV, 8, 81, 9.1 sadyojuvas te vājā asmabhyaṃ viśvaścandrāḥ /
ṚV, 8, 82, 3.1 iṣā mandasvād u te 'raṃ varāya manyave /
ṚV, 8, 82, 3.2 bhuvat ta indra śaṃ hṛde //
ṚV, 8, 82, 5.1 tubhyāyam adribhiḥ suto gobhiḥ śrīto madāya kam /
ṚV, 8, 82, 7.1 ya indra camaseṣv ā somaś camūṣu te sutaḥ /
ṚV, 8, 82, 7.2 pibed asya tvam īśiṣe //
ṚV, 8, 82, 8.2 pibed asya tvam īśiṣe //
ṚV, 8, 82, 9.1 yaṃ te śyenaḥ padābharat tiro rajāṃsy aspṛtam /
ṚV, 8, 82, 9.2 pibed asya tvam īśiṣe //
ṚV, 8, 83, 3.2 yūyam ṛtasya rathyaḥ //
ṚV, 8, 83, 6.1 vayam id vaḥ sudānavaḥ kṣiyanto yānto adhvann ā /
ṚV, 8, 83, 9.1 yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ /
ṚV, 8, 83, 9.2 adhā cid va uta bruve //
ṚV, 8, 84, 1.1 preṣṭhaṃ vo atithiṃ stuṣe mitram iva priyam /
ṚV, 8, 84, 3.1 tvaṃ yaviṣṭha dāśuṣo nṝṁḥ pāhi śṛṇudhī giraḥ /
ṚV, 8, 84, 4.1 kayā te agne aṅgira ūrjo napād upastutim /
ṚV, 8, 84, 6.1 adhā tvaṃ hi nas karo viśvā asmabhyaṃ sukṣitīḥ /
ṚV, 8, 84, 7.2 goṣātā yasya te giraḥ //
ṚV, 8, 85, 1.1 ā me havaṃ nāsatyāśvinā gacchataṃ yuvam /
ṚV, 8, 85, 3.1 ayaṃ vāṃ kṛṣṇo aśvinā havate vājinīvasū /
ṚV, 8, 85, 9.1 nū me giro nāsatyāśvinā prāvataṃ yuvam /
ṚV, 8, 86, 1.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 2.1 kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathur vasyaiṣṭaye /
ṚV, 8, 86, 2.1 kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathur vasyaiṣṭaye /
ṚV, 8, 86, 2.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 3.1 yuvaṃ hi ṣmā purubhujemam edhatuṃ viṣṇāpve dadathur vasyaiṣṭaye /
ṚV, 8, 86, 3.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 87, 1.1 dyumnī vāṃ stomo aśvinā krivir na seka ā gatam /
ṚV, 8, 87, 3.1 ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata /
ṚV, 8, 87, 6.1 vayaṃ hi vāṃ havāmahe vipanyavo viprāso vājasātaye /
ṚV, 8, 88, 1.1 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhasaḥ /
ṚV, 8, 88, 3.1 na tvā bṛhanto adrayo varanta indra vīᄆavaḥ /
ṚV, 8, 88, 3.2 yad ditsasi stuvate māvate vasu nakiṣ ṭad ā mināti te //
ṚV, 8, 88, 4.2 ā tvāyam arka ūtaye vavartati yaṃ gotamā ajījanan //
ṚV, 8, 88, 5.2 na tvā vivyāca raja indra pārthivam anu svadhāṃ vavakṣitha //
ṚV, 8, 88, 6.1 nakiḥ pariṣṭir maghavan maghasya te yad dāśuṣe daśasyasi /
ṚV, 8, 89, 2.2 devās ta indra sakhyāya yemire bṛhadbhāno marudgaṇa //
ṚV, 8, 89, 3.1 pra va indrāya bṛhate maruto brahmārcata /
ṚV, 8, 89, 4.1 abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat /
ṚV, 8, 89, 6.1 tat te yajño ajāyata tad arka uta haskṛtiḥ /
ṚV, 8, 90, 2.1 tvaṃ dātā prathamo rādhasām asy asi satya īśānakṛt /
ṚV, 8, 90, 3.1 brahmā ta indra girvaṇaḥ kriyante anatidbhutā /
ṚV, 8, 90, 3.2 imā juṣasva haryaśva yojanendra yā te amanmahi //
ṚV, 8, 90, 4.1 tvaṃ hi satyo maghavann anānato vṛtrā bhūri nyṛñjase /
ṚV, 8, 90, 4.2 sa tvaṃ śaviṣṭha vajrahasta dāśuṣe 'rvāñcaṃ rayim ā kṛdhi //
ṚV, 8, 90, 5.1 tvam indra yaśā asy ṛjīṣī śavasas pate /
ṚV, 8, 90, 5.2 tvaṃ vṛtrāṇi haṃsy apratīny eka id anuttā carṣaṇīdhṛtā //
ṚV, 8, 90, 6.1 tam u tvā nūnam asura pracetasaṃ rādho bhāgam ivemahe /
ṚV, 8, 90, 6.2 mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan //
ṚV, 8, 90, 6.2 mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan //
ṚV, 8, 91, 1.2 astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā //
ṚV, 8, 91, 1.2 astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā //
ṚV, 8, 91, 3.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
ṚV, 8, 91, 3.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
ṚV, 8, 92, 1.1 pāntam ā vo andhasa indram abhi pra gāyata /
ṚV, 8, 92, 7.1 tyam u vaḥ satrāsāhaṃ viśvāsu gīrṣv āyatam /
ṚV, 8, 92, 12.1 vayam u tvā śatakrato gāvo na yavaseṣv ā /
ṚV, 8, 92, 14.1 tve su putra śavaso 'vṛtran kāmakātayaḥ /
ṚV, 8, 92, 14.2 na tvām indrāti ricyate //
ṚV, 8, 92, 16.1 yas te nūnaṃ śatakratav indra dyumnitamo madaḥ /
ṚV, 8, 92, 17.1 yas te citraśravastamo ya indra vṛtrahantamaḥ /
ṚV, 8, 92, 18.1 vidmā hi yas te adrivas tvādattaḥ satya somapāḥ /
ṚV, 8, 92, 22.1 ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
ṚV, 8, 92, 22.2 na tvām indrāti ricyate //
ṚV, 8, 92, 23.2 ya indra jaṭhareṣu te //
ṚV, 8, 92, 24.1 araṃ ta indra kukṣaye somo bhavatu vṛtrahan /
ṚV, 8, 92, 26.2 araṃ te śakra dāvane //
ṚV, 8, 92, 27.1 parākāttāc cid adrivas tvāṃ nakṣanta no giraḥ /
ṚV, 8, 92, 27.2 araṃ gamāma te vayam //
ṚV, 8, 92, 28.2 evā te rādhyam manaḥ //
ṚV, 8, 92, 31.2 tvā yujā vanema tat //
ṚV, 8, 92, 32.1 tvayed indra yujā vayam prati bruvīmahi spṛdhaḥ /
ṚV, 8, 92, 32.2 tvam asmākaṃ tava smasi //
ṚV, 8, 92, 32.2 tvam asmākaṃ tava smasi //
ṚV, 8, 92, 33.1 tvām iddhi tvāyavo 'nunonuvataś carān /
ṚV, 8, 93, 4.2 sarvaṃ tad indra te vaśe //
ṚV, 8, 93, 5.2 uto tat satyam it tava //
ṚV, 8, 93, 10.2 tvaṃ ca maghavan vaśaḥ //
ṚV, 8, 93, 11.1 yasya te nū cid ādiśaṃ na minanti svarājyam /
ṚV, 8, 93, 12.1 adhā te apratiṣkutaṃ devī śuṣmaṃ saparyataḥ /
ṚV, 8, 93, 13.1 tvam etad adhārayaḥ kṛṣṇāsu rohiṇīṣu ca /
ṚV, 8, 93, 16.1 śrutaṃ vo vṛtrahantamam pra śardhaṃ carṣaṇīnām /
ṚV, 8, 93, 19.1 kayā tvaṃ na ūtyābhi pra mandase vṛṣan /
ṚV, 8, 93, 21.1 abhī ṣu ṇas tvaṃ rayim mandasānaḥ sahasriṇam /
ṚV, 8, 93, 25.1 tubhyaṃ somāḥ sutā ime stīrṇam barhir vibhāvaso /
ṚV, 8, 93, 26.1 ā te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe /
ṚV, 8, 93, 27.1 ā te dadhāmīndriyam ukthā viśvā śatakrato /
ṚV, 8, 93, 30.1 tvām id vṛtrahantama sutāvanto havāmahe /
ṚV, 8, 93, 33.1 tvaṃ hi vṛtrahann eṣām pātā somānām asi /
ṚV, 8, 94, 8.1 kad vo adya mahānāṃ devānām avo vṛṇe /
ṚV, 8, 94, 10.1 tyān nu pūtadakṣaso divo vo maruto huve /
ṚV, 8, 95, 1.1 ā tvā giro rathīr ivāsthuḥ suteṣu girvaṇaḥ /
ṚV, 8, 95, 1.2 abhi tvā sam anūṣatendra vatsaṃ na mātaraḥ //
ṚV, 8, 95, 2.1 ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ /
ṚV, 8, 95, 2.2 pibā tv asyāndhasa indra viśvāsu te hitam //
ṚV, 8, 95, 3.2 tvaṃ hi śaśvatīnām patī rājā viśām asi //
ṚV, 8, 95, 4.1 śrudhī havaṃ tiraścyā indra yas tvā saparyati /
ṚV, 8, 95, 5.1 indra yas te navīyasīṃ giram mandrām ajījanat /
ṚV, 8, 96, 4.1 manye tvā yajñiyaṃ yajñiyānām manye tvā cyavanam acyutānām /
ṚV, 8, 96, 4.1 manye tvā yajñiyaṃ yajñiyānām manye tvā cyavanam acyutānām /
ṚV, 8, 96, 4.2 manye tvā satvanām indra ketum manye tvā vṛṣabhaṃ carṣaṇīnām //
ṚV, 8, 96, 4.2 manye tvā satvanām indra ketum manye tvā vṛṣabhaṃ carṣaṇīnām //
ṚV, 8, 96, 7.1 vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ /
ṚV, 8, 96, 7.2 marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsi //
ṚV, 8, 96, 8.1 triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ /
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 8, 96, 9.1 tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa /
ṚV, 8, 96, 12.1 tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasā vivāsa /
ṚV, 8, 96, 14.2 nabho na kṛṣṇam avatasthivāṃsam iṣyāmi vo vṛṣaṇo yudhyatājau //
ṚV, 8, 96, 16.1 tvaṃ ha tyat saptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrur indra /
ṚV, 8, 96, 17.1 tvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha /
ṚV, 8, 96, 17.2 tvaṃ śuṣṇasyāvātiro vadhatrais tvaṃ gā indra śacyed avindaḥ //
ṚV, 8, 96, 17.2 tvaṃ śuṣṇasyāvātiro vadhatrais tvaṃ gā indra śacyed avindaḥ //
ṚV, 8, 96, 18.1 tvaṃ ha tyad vṛṣabha carṣaṇīnāṃ ghano vṛtrāṇāṃ taviṣo babhūtha /
ṚV, 8, 96, 18.2 tvaṃ sindhūṃr asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ //
ṚV, 8, 96, 18.2 tvaṃ sindhūṃr asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ //
ṚV, 8, 97, 1.2 stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ //
ṚV, 8, 97, 2.1 yam indra dadhiṣe tvam aśvaṃ gām bhāgam avyayam /
ṚV, 8, 97, 4.2 atas tvā gīrbhir dyugad indra keśibhiḥ sutāvāṁ ā vivāsati //
ṚV, 8, 97, 7.2 tvaṃ na ūtī tvam in na āpyam mā na indra parā vṛṇak //
ṚV, 8, 97, 7.2 tvaṃ na ūtī tvam in na āpyam mā na indra parā vṛṇak //
ṚV, 8, 97, 9.1 na tvā devāsa āśata na martyāso adrivaḥ /
ṚV, 8, 97, 9.2 viśvā jātāni śavasābhibhūr asi na tvā devāsa āśata //
ṚV, 8, 97, 12.2 sudītayo vo adruho 'pi karṇe tarasvinaḥ sam ṛkvabhiḥ //
ṚV, 8, 97, 14.1 tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai /
ṚV, 8, 97, 14.2 tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā //
ṚV, 8, 98, 2.1 tvam indrābhibhūr asi tvaṃ sūryam arocayaḥ /
ṚV, 8, 98, 2.1 tvam indrābhibhūr asi tvaṃ sūryam arocayaḥ /
ṚV, 8, 98, 3.2 devās ta indra sakhyāya yemire //
ṚV, 8, 98, 6.1 tvaṃ hi śaśvatīnām indra dartā purām asi /
ṚV, 8, 98, 7.1 adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe /
ṚV, 8, 98, 8.1 vār ṇa tvā yavyābhir vardhanti śūra brahmāṇi /
ṚV, 8, 98, 10.1 tvaṃ na indrā bharaṃ ojo nṛmṇaṃ śatakrato vicarṣaṇe /
ṚV, 8, 98, 11.1 tvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha /
ṚV, 8, 98, 11.1 tvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha /
ṚV, 8, 98, 11.2 adhā te sumnam īmahe //
ṚV, 8, 98, 12.1 tvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato /
ṚV, 8, 99, 1.1 tvām idā hyo naro 'pīpyan vajrin bhūrṇayaḥ /
ṚV, 8, 99, 2.1 matsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ /
ṚV, 8, 99, 2.2 tava śravāṃsy upamāny ukthyā suteṣv indra girvaṇaḥ //
ṚV, 8, 99, 5.1 tvam indra pratūrtiṣv abhi viśvā asi spṛdhaḥ /
ṚV, 8, 99, 5.2 aśastihā janitā viśvatūr asi tvaṃ tūrya taruṣyataḥ //
ṚV, 8, 99, 6.1 anu te śuṣmaṃ turayantam īyatuḥ kṣoṇī śiśuṃ na mātarā /
ṚV, 8, 99, 6.2 viśvās te spṛdhaḥ śnathayanta manyave vṛtraṃ yad indra tūrvasi //
ṚV, 8, 99, 7.1 ita ūtī vo ajaram prahetāram aprahitam /
ṚV, 8, 100, 1.1 ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt /
ṚV, 8, 100, 2.1 dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ /
ṚV, 8, 100, 2.1 dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ /
ṚV, 8, 100, 2.2 asaś ca tvaṃ dakṣiṇataḥ sakhā me 'dhā vṛtrāṇi jaṅghanāva bhūri //
ṚV, 8, 100, 3.2 nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma //
ṚV, 8, 100, 6.1 viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate /
ṚV, 8, 100, 7.1 pra nūnaṃ dhāvatā pṛthaṅ neha yo vo avāvarīt /
ṚV, 8, 101, 3.1 pra yo vām mitrāvaruṇājiro dūto adravat /
ṚV, 8, 101, 8.1 rātiṃ yad vām arakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū /
ṚV, 8, 101, 8.1 rātiṃ yad vām arakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū /
ṚV, 8, 101, 9.2 antaḥ pavitra upari śrīṇāno 'yaṃ śukro ayāmi te //
ṚV, 8, 101, 11.2 mahas te sato mahimā panasyate 'ddhā deva mahāṁ asi //
ṚV, 8, 102, 1.1 tvam agne bṛhad vayo dadhāsi deva dāśuṣe /
ṚV, 8, 102, 3.1 tvayā ha svid yujā vayaṃ codiṣṭhena yaviṣṭhya /
ṚV, 8, 102, 7.1 agniṃ vo vṛdhantam adhvarāṇām purūtamam /
ṚV, 8, 102, 13.1 upa tvā jāmayo giro dediśatīr haviṣkṛtaḥ /
ṚV, 8, 102, 17.1 taṃ tvājananta mātaraḥ kaviṃ devāso aṅgiraḥ /
ṚV, 8, 102, 18.1 pracetasaṃ tvā kave 'gne dūtaṃ vareṇyam /
ṚV, 8, 102, 19.2 athaitādṛg bharāmi te //
ṚV, 8, 102, 20.1 yad agne kāni kāni cid ā te dārūṇi dadhmasi /
ṚV, 8, 102, 21.2 sarvaṃ tad astu te ghṛtam //
ṚV, 8, 103, 4.1 pra yaṃ rāye ninīṣasi marto yas te vaso dāśat /
ṚV, 8, 103, 5.2 tve devatrā sadā purūvaso viśvā vāmāni dhīmahi //
ṚV, 8, 103, 13.2 kīriś ciddhi tvām īṭṭe dūtyāya rātahavyaḥ svadhvaraḥ //
ṚV, 9, 1, 5.1 tvām acchā carāmasi tad id arthaṃ dive dive /
ṚV, 9, 1, 5.2 indo tve na āśasaḥ //
ṚV, 9, 1, 6.1 punāti te parisrutaṃ somaṃ sūryasya duhitā /
ṚV, 9, 2, 4.1 mahāntaṃ tvā mahīr anv āpo arṣanti sindhavaḥ /
ṚV, 9, 2, 7.1 giras ta inda ojasā marmṛjyante apasyuvaḥ /
ṚV, 9, 2, 8.1 taṃ tvā madāya ghṛṣvaya u lokakṛtnum īmahe /
ṚV, 9, 2, 8.2 tava praśastayo mahīḥ //
ṚV, 9, 4, 5.1 tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ /
ṚV, 9, 4, 5.1 tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ /
ṚV, 9, 4, 5.1 tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ /
ṚV, 9, 4, 6.1 tava kratvā tavotibhir jyok paśyema sūryam /
ṚV, 9, 4, 6.1 tava kratvā tavotibhir jyok paśyema sūryam /
ṚV, 9, 4, 9.1 tvāṃ yajñair avīvṛdhan pavamāna vidharmaṇi /
ṚV, 9, 8, 4.1 mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ /
ṚV, 9, 8, 5.1 devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ /
ṚV, 9, 8, 9.1 nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam /
ṚV, 9, 9, 5.2 indum indra tava vrate //
ṚV, 9, 11, 2.1 abhi te madhunā payo 'tharvāṇo aśiśrayuḥ /
ṚV, 9, 16, 1.1 pra te sotāra oṇyo rasam madāya ghṛṣvaye /
ṚV, 9, 16, 5.1 pra tvā namobhir indava indra somā asṛkṣata /
ṚV, 9, 16, 8.1 tvaṃ soma vipaścitaṃ tanā punāna āyuṣu /
ṚV, 9, 17, 7.1 tam u tvā vājinaṃ naro dhībhir viprā avasyavaḥ /
ṚV, 9, 18, 2.1 tvaṃ vipras tvaṃ kavir madhu pra jātam andhasaḥ /
ṚV, 9, 18, 2.1 tvaṃ vipras tvaṃ kavir madhu pra jātam andhasaḥ /
ṚV, 9, 18, 3.1 tava viśve sajoṣaso devāsaḥ pītim āśata /
ṚV, 9, 19, 2.1 yuvaṃ hi sthaḥ svarpatī indraś ca soma gopatī /
ṚV, 9, 20, 5.1 tvaṃ rājeva suvrato giraḥ somā viveśitha /
ṚV, 9, 22, 7.1 tvaṃ soma paṇibhya ā vasu gavyāni dhārayaḥ /
ṚV, 9, 24, 4.1 tvaṃ soma nṛmādanaḥ pavasva carṣaṇīsahe /
ṚV, 9, 26, 6.1 taṃ tvā hinvanti vedhasaḥ pavamāna girāvṛdham /
ṚV, 9, 29, 3.1 suṣahā soma tāni te punānāya prabhūvaso /
ṚV, 9, 30, 5.1 apsu tvā madhumattamaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 31, 3.1 tubhyaṃ vātā abhipriyas tubhyam arṣanti sindhavaḥ /
ṚV, 9, 31, 3.1 tubhyaṃ vātā abhipriyas tubhyam arṣanti sindhavaḥ /
ṚV, 9, 31, 3.2 soma vardhanti te mahaḥ //
ṚV, 9, 31, 4.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
ṚV, 9, 31, 5.1 tubhyaṃ gāvo ghṛtam payo babhro duduhre akṣitam /
ṚV, 9, 31, 6.1 svāyudhasya te sato bhuvanasya pate vayam /
ṚV, 9, 35, 3.1 tvayā vīreṇa vīravo 'bhi ṣyāma pṛtanyataḥ /
ṚV, 9, 45, 2.1 sa no arṣābhi dūtyaṃ tvam indrāya tośase /
ṚV, 9, 45, 3.1 uta tvām aruṇaṃ vayaṃ gobhir añjmo madāya kam /
ṚV, 9, 48, 1.1 taṃ tvā nṛmṇāni bibhrataṃ sadhastheṣu maho divaḥ /
ṚV, 9, 48, 3.1 atas tvā rayim abhi rājānaṃ sukrato divaḥ /
ṚV, 9, 50, 1.1 ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ /
ṚV, 9, 50, 2.1 prasave ta ud īrate tisro vāco makhasyuvaḥ /
ṚV, 9, 51, 3.1 tava tya indo andhaso devā madhor vy aśnate /
ṚV, 9, 51, 4.1 tvaṃ hi soma vardhayan suto madāya bhūrṇaye /
ṚV, 9, 52, 2.1 tava pratnebhir adhvabhir avyo vāre pari priyaḥ /
ṚV, 9, 53, 1.1 ut te śuṣmāso asthū rakṣo bhindanto adrivaḥ /
ṚV, 9, 53, 3.2 ruja yas tvā pṛtanyati //
ṚV, 9, 55, 2.1 indo yathā tava stavo yathā te jātam andhasaḥ /
ṚV, 9, 55, 2.1 indo yathā tava stavo yathā te jātam andhasaḥ /
ṚV, 9, 56, 3.1 abhi tvā yoṣaṇo daśa jāraṃ na kanyānūṣata /
ṚV, 9, 56, 4.1 tvam indrāya viṣṇave svādur indo pari srava /
ṚV, 9, 57, 1.1 pra te dhārā asaścato divo na yanti vṛṣṭayaḥ /
ṚV, 9, 59, 3.1 tvaṃ soma pavamāno viśvāni duritā tara /
ṚV, 9, 60, 2.1 taṃ tvā sahasracakṣasam atho sahasrabharṇasam /
ṚV, 9, 61, 1.1 ayā vītī pari srava yas ta indo madeṣv ā /
ṚV, 9, 61, 4.1 pavamānasya te vayam pavitram abhyundataḥ /
ṚV, 9, 61, 5.1 ye te pavitram ūrmayo 'bhikṣaranti dhārayā /
ṚV, 9, 61, 10.1 uccā te jātam andhaso divi ṣad bhūmy ā dade /
ṚV, 9, 61, 17.1 pavamānasya te raso mado rājann aducchunaḥ /
ṚV, 9, 61, 18.1 pavamāna rasas tava dakṣo vi rājati dyumān /
ṚV, 9, 61, 19.1 yas te mado vareṇyas tenā pavasvāndhasā /
ṚV, 9, 61, 24.1 tvotāsas tavāvasā syāma vanvanta āmuraḥ /
ṚV, 9, 61, 27.1 na tvā śataṃ cana hruto rādho ditsantam ā minan /
ṚV, 9, 61, 29.1 asya te sakhye vayaṃ tavendo dyumna uttame /
ṚV, 9, 61, 29.1 asya te sakhye vayaṃ tavendo dyumna uttame /
ṚV, 9, 61, 30.1 yā te bhīmāny āyudhā tigmāni santi dhūrvaṇe /
ṚV, 9, 62, 7.1 yās te dhārā madhuścuto 'sṛgram inda ūtaye /
ṚV, 9, 62, 9.1 tvam indo pari srava svādiṣṭho aṅgirobhyaḥ /
ṚV, 9, 62, 20.1 ā ta indo madāya kam payo duhanty āyavaḥ /
ṚV, 9, 62, 26.1 tvaṃ samudriyā apo 'griyo vāca īrayan /
ṚV, 9, 62, 27.1 tubhyemā bhuvanā kave mahimne soma tasthire /
ṚV, 9, 62, 27.2 tubhyam arṣanti sindhavaḥ //
ṚV, 9, 62, 28.1 pra te divo na vṛṣṭayo dhārā yanty asaścataḥ /
ṚV, 9, 63, 22.1 pavasva devāyuṣag indraṃ gacchatu te madaḥ /
ṚV, 9, 64, 2.1 vṛṣṇas te vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā madaḥ /
ṚV, 9, 64, 7.1 pavamānasya viśvavit pra te sargā asṛkṣata /
ṚV, 9, 64, 11.1 ūrmir yas te pavitra ā devāvīḥ paryakṣarat /
ṚV, 9, 64, 23.1 taṃ tvā viprā vacovidaḥ pariṣkṛṇvanti vedhasaḥ /
ṚV, 9, 64, 23.2 saṃ tvā mṛjanty āyavaḥ //
ṚV, 9, 64, 24.1 rasaṃ te mitro aryamā pibanti varuṇaḥ kave /
ṚV, 9, 64, 25.1 tvaṃ soma vipaścitam punāno vācam iṣyasi /
ṚV, 9, 65, 4.1 vṛṣā hy asi bhānunā dyumantaṃ tvā havāmahe /
ṚV, 9, 65, 9.1 tasya te vājino vayaṃ viśvā dhanāni jigyuṣaḥ /
ṚV, 9, 65, 11.1 taṃ tvā dhartāram oṇyoḥ pavamāna svardṛśam /
ṚV, 9, 65, 15.1 yasya te madyaṃ rasaṃ tīvraṃ duhanty adribhiḥ /
ṚV, 9, 65, 27.1 taṃ tvā suteṣv ābhuvo hinvire devatātaye /
ṚV, 9, 65, 28.1 ā te dakṣam mayobhuvaṃ vahnim adyā vṛṇīmahe /
ṚV, 9, 66, 3.1 pari dhāmāni yāni te tvaṃ somāsi viśvataḥ /
ṚV, 9, 66, 3.1 pari dhāmāni yāni te tvaṃ somāsi viśvataḥ /
ṚV, 9, 66, 5.1 tava śukrāso arcayo divas pṛṣṭhe vi tanvate /
ṚV, 9, 66, 6.1 taveme sapta sindhavaḥ praśiṣaṃ soma sisrate /
ṚV, 9, 66, 6.2 tubhyaṃ dhāvanti dhenavaḥ //
ṚV, 9, 66, 8.1 sam u tvā dhībhir asvaran hinvatīḥ sapta jāmayaḥ /
ṚV, 9, 66, 9.1 mṛjanti tvā sam agruvo 'vye jīrāv adhi ṣvaṇi /
ṚV, 9, 66, 10.1 pavamānasya te kave vājin sargā asṛkṣata /
ṚV, 9, 66, 14.1 asya te sakhye vayam iyakṣantas tvotayaḥ /
ṚV, 9, 66, 18.1 tvaṃ soma sūra eṣas tokasya sātā tanūnām /
ṚV, 9, 66, 30.1 yasya te dyumnavat payaḥ pavamānābhṛtaṃ divaḥ /
ṚV, 9, 67, 1.1 tvaṃ somāsi dhārayur mandra ojiṣṭho adhvare /
ṚV, 9, 67, 2.1 tvaṃ suto nṛmādano dadhanvān matsarintamaḥ /
ṚV, 9, 67, 3.1 tvaṃ suṣvāṇo adribhir abhy arṣa kanikradat /
ṚV, 9, 67, 12.1 ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci /
ṚV, 9, 67, 15.1 pari pra soma te raso 'sarji kalaśe sutaḥ /
ṚV, 9, 67, 23.1 yat te pavitram arciṣy agne vitatam antar ā /
ṚV, 9, 67, 24.1 yat te pavitram arcivad agne tena punīhi naḥ /
ṚV, 9, 67, 26.1 tribhiṣ ṭvaṃ deva savitar varṣiṣṭhaiḥ soma dhāmabhiḥ /
ṚV, 9, 68, 7.1 tvām mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam /
ṚV, 9, 69, 8.2 yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ //
ṚV, 9, 72, 4.2 purandhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te //
ṚV, 9, 72, 5.1 nṛbāhubhyāṃ codito dhārayā suto 'nuṣvadham pavate soma indra te /
ṚV, 9, 74, 9.1 adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati /
ṚV, 9, 75, 5.2 ye te madā āhanaso vihāyasas tebhir indraṃ codaya dātave magham //
ṚV, 9, 78, 2.2 pūrvīr hi te srutayaḥ santi yātave sahasram aśvā harayaś camūṣadaḥ //
ṚV, 9, 79, 4.1 divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ /
ṚV, 9, 79, 4.1 divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ /
ṚV, 9, 79, 4.2 adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ //
ṚV, 9, 79, 4.2 adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ //
ṚV, 9, 79, 5.1 evā ta indo subhvaṃ supeśasaṃ rasaṃ tuñjanti prathamā abhiśriyaḥ /
ṚV, 9, 79, 5.2 nidaṃ nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ //
ṚV, 9, 80, 2.1 yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān /
ṚV, 9, 80, 4.1 taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ /
ṚV, 9, 80, 5.1 taṃ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṃ daśa kṣipaḥ /
ṚV, 9, 82, 4.1 jāyeva patyāv adhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te /
ṚV, 9, 82, 5.2 evā pavasva suvitāya navyase tava vratam anv āpaḥ sacante //
ṚV, 9, 83, 1.1 pavitraṃ te vitatam brahmaṇaspate prabhur gātrāṇi pary eṣi viśvataḥ /
ṚV, 9, 85, 1.2 mā te rasasya matsata dvayāvino draviṇasvanta iha santv indavaḥ //
ṚV, 9, 85, 8.2 mākir no asya pariṣūtir īśatendo jayema tvayā dhanaṃ dhanam //
ṚV, 9, 86, 1.1 pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā /
ṚV, 9, 86, 2.1 pra te madāso madirāsa āśavo 'sṛkṣata rathyāso yathā pṛthak /
ṚV, 9, 86, 4.1 pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgran payasā dharīmaṇi /
ṚV, 9, 86, 4.2 prāntar ṛṣaya sthāvirīr asṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ //
ṚV, 9, 86, 5.1 viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhos te sataḥ pari yanti ketavaḥ /
ṚV, 9, 86, 13.2 tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te //
ṚV, 9, 86, 13.2 tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te //
ṚV, 9, 86, 17.1 pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṃvasaneṣv akramuḥ /
ṚV, 9, 86, 23.2 tvaṃ nṛcakṣā abhavo vicakṣaṇa soma gotram aṅgirobhyo 'vṛṇor apa //
ṚV, 9, 86, 24.1 tvāṃ soma pavamānaṃ svādhyo 'nu viprāso amadann avasyavaḥ /
ṚV, 9, 86, 24.2 tvāṃ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam //
ṚV, 9, 86, 28.1 tavemāḥ prajā divyasya retasas tvaṃ viśvasya bhuvanasya rājasi /
ṚV, 9, 86, 28.1 tavemāḥ prajā divyasya retasas tvaṃ viśvasya bhuvanasya rājasi /
ṚV, 9, 86, 28.2 athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi //
ṚV, 9, 86, 28.2 athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi //
ṚV, 9, 86, 29.1 tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi /
ṚV, 9, 86, 29.1 tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi /
ṚV, 9, 86, 29.2 tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ //
ṚV, 9, 86, 29.2 tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ //
ṚV, 9, 86, 30.1 tvam pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase /
ṚV, 9, 86, 30.2 tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire //
ṚV, 9, 86, 30.2 tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire //
ṚV, 9, 86, 37.2 tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 9, 86, 37.2 tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 9, 86, 38.1 tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi /
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 86, 47.1 pra te dhārā aty aṇvāni meṣyaḥ punānasya saṃyato yanti raṃhayaḥ /
ṚV, 9, 87, 1.2 aśvaṃ na tvā vājinam marjayanto 'cchā barhī raśanābhir nayanti //
ṚV, 9, 87, 4.1 eṣa sya te madhumāṁ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ /
ṚV, 9, 87, 8.2 divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā //
ṚV, 9, 87, 9.2 pūrvīr iṣo bṛhatīr jīradāno śikṣā śacīvas tava tā upaṣṭut //
ṚV, 9, 88, 1.1 ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi /
ṚV, 9, 88, 1.1 ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi /
ṚV, 9, 88, 1.1 ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi /
ṚV, 9, 88, 1.2 tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa indum madāya yujyāya somam //
ṚV, 9, 88, 1.2 tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa indum madāya yujyāya somam //
ṚV, 9, 88, 4.2 paidvo na hi tvam ahināmnāṃ hantā viśvasyāsi soma dasyoḥ //
ṚV, 9, 88, 8.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 9, 88, 8.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 9, 88, 8.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 9, 89, 6.2 asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavata indriyāya //
ṚV, 9, 90, 6.2 indo sūktāya vacase vayo dhā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 91, 5.2 ye duḥṣahāso vanuṣā bṛhantas tāṃs te aśyāma purukṛt purukṣo //
ṚV, 9, 92, 4.1 tava tye soma pavamāna niṇye viśve devās traya ekādaśāsaḥ /
ṚV, 9, 92, 4.2 daśa svadhābhir adhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ //
ṚV, 9, 94, 5.2 viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn //
ṚV, 9, 96, 11.1 tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ /
ṚV, 9, 96, 21.2 krīᄆañ camvor ā viśa pūyamāna indraṃ te raso madiro mamattu //
ṚV, 9, 96, 24.1 ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ /
ṚV, 9, 97, 3.2 abhi svara dhanvā pūyamāno yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 97, 6.1 stotre rāye harir arṣā punāna indram mado gacchatu te bharāya /
ṚV, 9, 97, 6.2 devair yāhi sarathaṃ rādho acchā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 97, 31.1 pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān /
ṚV, 9, 97, 43.2 abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṃ tava vayaṃ sakhāyaḥ //
ṚV, 9, 97, 43.2 abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṃ tava vayaṃ sakhāyaḥ //
ṚV, 9, 97, 46.1 eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān /
ṚV, 9, 97, 48.1 nū nas tvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ /
ṚV, 9, 97, 58.1 tvayā vayam pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat /
ṚV, 9, 98, 4.1 sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe /
ṚV, 9, 98, 5.1 vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ /
ṚV, 9, 98, 8.1 asya vo hy avasā pānto dakṣasādhanam /
ṚV, 9, 98, 9.1 sa vāṃ yajñeṣu mānavī indur janiṣṭa rodasī /
ṚV, 9, 98, 12.1 taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ /
ṚV, 9, 100, 2.2 tvaṃ vasūni puṣyasi viśvāni dāśuṣo gṛhe //
ṚV, 9, 100, 3.1 tvaṃ dhiyam manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ /
ṚV, 9, 100, 3.2 tvaṃ vasūni pārthivā divyā ca soma puṣyasi //
ṚV, 9, 100, 4.1 pari te jigyuṣo yathā dhārā sutasya dhāvati /
ṚV, 9, 100, 7.1 tvāṃ rihanti mātaro harim pavitre adruhaḥ /
ṚV, 9, 100, 9.1 tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe /
ṚV, 9, 101, 1.1 purojitī vo andhasaḥ sutāya mādayitnave /
ṚV, 9, 101, 4.2 pavitravanto akṣaran devān gacchantu vo madāḥ //
ṚV, 9, 104, 4.1 asmabhyaṃ tvā vasuvidam abhi vāṇīr anūṣata /
ṚV, 9, 104, 4.2 gobhiṣ ṭe varṇam abhi vāsayāmasi //
ṚV, 9, 105, 1.1 taṃ vaḥ sakhāyo madāya punānam abhi gāyata /
ṚV, 9, 105, 4.2 śuciṃ te varṇam adhi goṣu dīdharam //
ṚV, 9, 105, 6.1 sanemi tvam asmad āṃ adevaṃ kaṃcid atriṇam /
ṚV, 9, 106, 8.1 tava drapsā udapruta indram madāya vāvṛdhuḥ /
ṚV, 9, 106, 8.2 tvāṃ devāso amṛtāya kam papuḥ //
ṚV, 9, 107, 2.2 sute cit tvāpsu madāmo andhasā śrīṇanto gobhir uttaram //
ṚV, 9, 107, 6.2 tvaṃ vipro abhavo 'ṅgirastamo madhvā yajñam mimikṣa naḥ //
ṚV, 9, 107, 7.2 tvaṃ kavir abhavo devavītama ā sūryaṃ rohayo divi //
ṚV, 9, 107, 19.1 tavāhaṃ soma rāraṇa sakhya indo dive dive /
ṚV, 9, 107, 20.1 utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani /
ṚV, 9, 107, 23.2 tvaṃ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ //
ṚV, 9, 107, 24.2 tvāṃ viprāso matibhir vicakṣaṇa śubhraṃ hinvanti dhītibhiḥ //
ṚV, 9, 108, 2.1 yasya te pītvā vṛṣabho vṛṣāyate 'sya pītā svarvidaḥ /
ṚV, 9, 108, 3.1 tvaṃ hy aṅga daivyā pavamāna janimāni dyumattamaḥ /
ṚV, 9, 109, 2.1 indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ //
ṚV, 9, 109, 11.1 taṃ te sotāro rasam madāya punanti somam mahe dyumnāya //
ṚV, 9, 109, 21.1 devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti //
ṚV, 9, 110, 2.1 anu hi tvā sutaṃ soma madāmasi mahe samaryarājye /
ṚV, 9, 110, 7.1 tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṃ dadhuḥ /
ṚV, 9, 110, 7.2 sa tvaṃ no vīra vīryāya codaya //
ṚV, 9, 111, 2.1 tvaṃ tyat paṇīnāṃ vido vasu sam mātṛbhir marjayasi sva ā dama ṛtasya dhītibhir dame /
ṚV, 9, 114, 1.2 tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava //
ṚV, 9, 114, 4.1 yat te rājañchṛtaṃ havis tena somābhi rakṣa naḥ /
ṚV, 10, 1, 4.1 ata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ /
ṚV, 10, 1, 4.2 tā īm praty eṣi punar anyarūpā asi tvaṃ vikṣu mānuṣīṣu hotā //
ṚV, 10, 2, 1.2 ye daivyā ṛtvijas tebhir agne tvaṃ hotṝṇām asy āyajiṣṭhaḥ //
ṚV, 10, 2, 4.1 yad vo vayam pra mināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ /
ṚV, 10, 2, 6.1 viśveṣāṃ hy adhvarāṇām anīkaṃ citraṃ ketuṃ janitā tvā jajāna /
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 4, 1.1 pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu /
ṚV, 10, 4, 1.1 pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu /
ṚV, 10, 4, 1.2 dhanvann iva prapā asi tvam agna iyakṣave pūrave pratna rājan //
ṚV, 10, 4, 2.1 yaṃ tvā janāso abhi saṃcaranti gāva uṣṇam iva vrajaṃ yaviṣṭha /
ṚV, 10, 4, 3.1 śiśuṃ na tvā jenyaṃ vardhayantī mātā bibharti sacanasyamānā /
ṚV, 10, 4, 4.1 mūrā amūra na vayaṃ cikitvo mahitvam agne tvam aṅga vitse /
ṚV, 10, 4, 6.2 iyaṃ te agne navyasī manīṣā yukṣvā rathaṃ na śucayadbhir aṅgaiḥ //
ṚV, 10, 4, 7.1 brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt /
ṚV, 10, 6, 7.2 taṃ te devāso anu ketam āyann adhāvardhanta prathamāsa ūmāḥ //
ṚV, 10, 7, 1.2 sacemahi tava dasma praketair uruṣyā ṇa urubhir deva śaṃsaiḥ //
ṚV, 10, 7, 2.1 imā agne matayas tubhyaṃ jātā gobhir aśvair abhi gṛṇanti rādhaḥ /
ṚV, 10, 7, 2.2 yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta //
ṚV, 10, 7, 6.1 svayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavad apracetāḥ /
ṚV, 10, 8, 4.1 uṣa uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā /
ṚV, 10, 9, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
ṚV, 10, 9, 3.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
ṚV, 10, 10, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavāti /
ṚV, 10, 10, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ //
ṚV, 10, 10, 12.1 na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt /
ṚV, 10, 10, 12.2 anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat //
ṚV, 10, 10, 13.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
ṚV, 10, 10, 13.2 anyā kila tvāṃ kakṣyeva yuktam pari ṣvajāte libujeva vṛkṣam //
ṚV, 10, 10, 14.1 anyam ū ṣu tvaṃ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam /
ṚV, 10, 10, 14.1 anyam ū ṣu tvaṃ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam /
ṚV, 10, 10, 14.2 tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
ṚV, 10, 10, 14.2 tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
ṚV, 10, 11, 7.1 yas te agne sumatim marto akṣat sahasaḥ sūno ati sa pra śṛṇve /
ṚV, 10, 12, 3.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtaṃ vāḥ //
ṚV, 10, 12, 4.1 arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me /
ṚV, 10, 13, 1.1 yuje vām brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
ṚV, 10, 13, 2.1 yame iva yatamāne yad aitam pra vām bharan mānuṣā devayantaḥ /
ṚV, 10, 14, 4.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva //
ṚV, 10, 14, 5.2 vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya //
ṚV, 10, 14, 11.1 yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau /
ṚV, 10, 15, 4.1 barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
ṚV, 10, 15, 6.2 mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma //
ṚV, 10, 15, 12.1 tvam agna īḍito jātavedo 'vāḍḍhavyāni surabhīṇi kṛtvī /
ṚV, 10, 15, 12.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
ṚV, 10, 15, 13.2 tvaṃ vettha yati te jātavedaḥ svadhābhir yajñaṃ sukṛtaṃ juṣasva //
ṚV, 10, 16, 3.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
ṚV, 10, 16, 4.1 ajo bhāgas tapasā taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
ṚV, 10, 16, 4.1 ajo bhāgas tapasā taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
ṚV, 10, 16, 4.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
ṚV, 10, 16, 5.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ /
ṚV, 10, 16, 6.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ /
ṚV, 10, 16, 7.2 net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣyan paryaṅkhayāte //
ṚV, 10, 16, 10.1 yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṃ jātavedasam /
ṚV, 10, 16, 12.1 uśantas tvā ni dhīmahy uśantaḥ sam idhīmahi /
ṚV, 10, 16, 13.1 yaṃ tvam agne samadahas tam u nir vāpayā punaḥ /
ṚV, 10, 17, 3.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
ṚV, 10, 17, 3.2 sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ //
ṚV, 10, 17, 4.1 āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt /
ṚV, 10, 17, 4.1 āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt /
ṚV, 10, 17, 4.2 yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu //
ṚV, 10, 17, 12.1 yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
ṚV, 10, 17, 12.1 yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
ṚV, 10, 17, 12.2 adhvaryor vā pari vā yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam //
ṚV, 10, 17, 13.1 yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā /
ṚV, 10, 17, 13.1 yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā /
ṚV, 10, 18, 1.1 param mṛtyo anu parehi panthāṃ yas te sva itaro devayānāt /
ṚV, 10, 18, 1.2 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān //
ṚV, 10, 18, 6.2 iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ //
ṚV, 10, 18, 8.2 hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha //
ṚV, 10, 18, 9.2 atraiva tvam iha vayaṃ suvīrā viśvā spṛdho abhimātīr jayema //
ṚV, 10, 18, 10.2 ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt //
ṚV, 10, 18, 13.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam /
ṚV, 10, 18, 13.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam /
ṚV, 10, 18, 13.2 etāṃ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu //
ṚV, 10, 18, 13.2 etāṃ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu //
ṚV, 10, 19, 7.1 pari vo viśvato dadha ūrjā ghṛtena payasā /
ṚV, 10, 20, 10.1 evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ /
ṚV, 10, 21, 1.1 āgniṃ na svavṛktibhir hotāraṃ tvā vṛṇīmahe /
ṚV, 10, 21, 1.2 yajñāya stīrṇabarhiṣe vi vo made śīram pāvakaśociṣaṃ vivakṣase //
ṚV, 10, 21, 2.1 tvām u te svābhuvaḥ śumbhanty aśvarādhasaḥ /
ṚV, 10, 21, 2.2 veti tvām upasecanī vi vo mada ṛjītir agna āhutir vivakṣase //
ṚV, 10, 21, 2.2 veti tvām upasecanī vi vo mada ṛjītir agna āhutir vivakṣase //
ṚV, 10, 21, 3.1 tve dharmāṇa āsate juhūbhiḥ siñcatīr iva /
ṚV, 10, 21, 3.2 kṛṣṇā rūpāṇy arjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase //
ṚV, 10, 21, 4.2 tam ā no vājasātaye vi vo made yajñeṣu citram ā bharā vivakṣase //
ṚV, 10, 21, 5.2 bhuvad dūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase //
ṚV, 10, 21, 6.1 tvāṃ yajñeṣv īḍate 'gne prayaty adhvare /
ṚV, 10, 21, 6.2 tvaṃ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase //
ṚV, 10, 21, 6.2 tvaṃ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase //
ṚV, 10, 21, 7.1 tvāṃ yajñeṣv ṛtvijaṃ cārum agne ni ṣedire /
ṚV, 10, 21, 7.2 ghṛtapratīkam manuṣo vi vo made śukraṃ cetiṣṭham akṣabhir vivakṣase //
ṚV, 10, 21, 8.2 abhikrandan vṛṣāyase vi vo made garbhaṃ dadhāsi jāmiṣu vivakṣase //
ṚV, 10, 22, 5.1 tvaṃ tyā cid vātasyāśvāgā ṛjrā tmanā vahadhyai /
ṚV, 10, 22, 6.1 adha gmantośanā pṛcchate vāṃ kadarthā na ā gṛham /
ṚV, 10, 22, 7.2 tat tvā yācāmahe 'vaḥ śuṣṇaṃ yaddhann amānuṣam //
ṚV, 10, 22, 8.2 tvaṃ tasyāmitrahan vadhar dāsasya dambhaya //
ṚV, 10, 22, 9.1 tvaṃ na indra śūra śūrair uta tvotāso barhaṇā /
ṚV, 10, 22, 9.2 purutrā te vi pūrtayo navanta kṣoṇayo yathā //
ṚV, 10, 22, 10.1 tvaṃ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ /
ṚV, 10, 22, 11.1 makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ /
ṚV, 10, 22, 12.2 vayaṃ vayaṃ ta āsāṃ sumne syāma vajrivaḥ //
ṚV, 10, 22, 13.1 asme tā ta indra santu satyāhiṃsantīr upaspṛśaḥ /
ṚV, 10, 23, 6.1 stomaṃ ta indra vimadā ajījanann apūrvyam purutamaṃ sudānave /
ṚV, 10, 23, 7.1 mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ /
ṚV, 10, 23, 7.2 vidmā hi te pramatiṃ deva jāmivad asme te santu sakhyā śivāni //
ṚV, 10, 23, 7.2 vidmā hi te pramatiṃ deva jāmivad asme te santu sakhyā śivāni //
ṚV, 10, 24, 1.2 asme rayiṃ ni dhāraya vi vo made sahasriṇam purūvaso vivakṣase //
ṚV, 10, 24, 2.1 tvāṃ yajñebhir ukthair upa havyebhir īmahe /
ṚV, 10, 24, 2.2 śacīpate śacīnāṃ vi vo made śreṣṭhaṃ no dhehi vāryaṃ vivakṣase //
ṚV, 10, 24, 3.2 indra stotṝṇām avitā vi vo made dviṣo naḥ pāhy aṃhaso vivakṣase //
ṚV, 10, 24, 4.1 yuvaṃ śakrā māyāvinā samīcī nir amanthatam /
ṚV, 10, 24, 6.2 tā no devā devatayā yuvam madhumatas kṛtam //
ṚV, 10, 25, 1.2 adhā te sakhye andhaso vi vo made raṇan gāvo na yavase vivakṣase //
ṚV, 10, 25, 1.2 adhā te sakhye andhaso vi vo made raṇan gāvo na yavase vivakṣase //
ṚV, 10, 25, 2.1 hṛdispṛśas ta āsate viśveṣu soma dhāmasu /
ṚV, 10, 25, 2.2 adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase //
ṚV, 10, 25, 3.1 uta vratāni soma te prāham mināmi pākyā /
ṚV, 10, 25, 3.2 adhā piteva sūnave vi vo made mṛḍā no abhi cid vadhād vivakṣase //
ṚV, 10, 25, 4.2 kratuṃ naḥ soma jīvase vi vo made dhārayā camasāṁ iva vivakṣase //
ṚV, 10, 25, 5.1 tava tye soma śaktibhir nikāmāso vy ṛṇvire /
ṚV, 10, 25, 5.2 gṛtsasya dhīrās tavaso vi vo made vrajaṃ gomantam aśvinaṃ vivakṣase //
ṚV, 10, 25, 6.2 samākṛṇoṣi jīvase vi vo made viśvā saṃpaśyan bhuvanā vivakṣase //
ṚV, 10, 25, 7.1 tvaṃ naḥ soma viśvato gopā adābhyo bhava /
ṚV, 10, 25, 7.2 sedha rājann apa sridho vi vo made mā no duḥśaṃsa īśatā vivakṣase //
ṚV, 10, 25, 8.1 tvaṃ naḥ soma sukratur vayodheyāya jāgṛhi /
ṚV, 10, 25, 8.2 kṣetravittaro manuṣo vi vo made druho naḥ pāhy aṃhaso vivakṣase //
ṚV, 10, 25, 9.1 tvaṃ no vṛtrahantamendrasyendo śivaḥ sakhā /
ṚV, 10, 25, 9.2 yat sīṃ havante samithe vi vo made yudhyamānās tokasātau vivakṣase //
ṚV, 10, 25, 10.2 ayaṃ kakṣīvato maho vi vo made matiṃ viprasya vardhayad vivakṣase //
ṚV, 10, 25, 11.2 ayaṃ saptabhya ā varaṃ vi vo made prāndhaṃ śroṇaṃ ca tāriṣad vivakṣase //
ṚV, 10, 26, 4.1 maṃsīmahi tvā vayam asmākaṃ deva pūṣan /
ṚV, 10, 26, 8.1 ā te rathasya pūṣann ajā dhuraṃ vavṛtyuḥ /
ṚV, 10, 27, 2.2 amā te tumraṃ vṛṣabham pacāni tīvraṃ sutam pañcadaśaṃ ni ṣiñcam //
ṚV, 10, 27, 24.1 sā te jīvātur uta tasya viddhi mā smaitādṛg apa gūhaḥ samarye /
ṚV, 10, 28, 3.1 adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām /
ṚV, 10, 28, 3.1 adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām /
ṚV, 10, 28, 3.2 pacanti te vṛṣabhāṁ atsi teṣām pṛkṣeṇa yan maghavan hūyamānaḥ //
ṚV, 10, 28, 5.1 kathā ta etad aham ā ciketaṃ gṛtsasya pākas tavaso manīṣām /
ṚV, 10, 28, 5.2 tvaṃ no vidvāṁ ṛtuthā vi voco yam ardhaṃ te maghavan kṣemyā dhūḥ //
ṚV, 10, 28, 5.2 tvaṃ no vidvāṁ ṛtuthā vi voco yam ardhaṃ te maghavan kṣemyā dhūḥ //
ṚV, 10, 29, 1.1 vane na vā yo ny adhāyi cākañ chucir vāṃ stomo bhuraṇāv ajīgaḥ /
ṚV, 10, 29, 2.1 pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām /
ṚV, 10, 29, 3.1 kas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva /
ṚV, 10, 29, 3.2 kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṃ rādho annaiḥ //
ṚV, 10, 29, 5.2 giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ //
ṚV, 10, 29, 6.1 mātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena /
ṚV, 10, 29, 6.2 varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantu pītaye madhūni //
ṚV, 10, 30, 3.2 sa vo dadad ūrmim adyā supūtaṃ tasmai somam madhumantaṃ sunota //
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 30, 8.1 prāsmai hinota madhumantam ūrmiṃ garbho yo vaḥ sindhavo madhva utsaḥ /
ṚV, 10, 30, 15.2 adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā //
ṚV, 10, 32, 2.2 ye tvā vahanti muhur adhvarāṁ upa te su vanvantu vagvanāṁ arādhasaḥ //
ṚV, 10, 32, 5.1 pra vo 'cchā ririce devayuṣ padam eko rudrebhir yāti turvaṇiḥ /
ṚV, 10, 32, 5.2 jarā vā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu //
ṚV, 10, 32, 6.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 10, 32, 9.2 dāna id vo maghavānaḥ so astv ayaṃ ca somo hṛdi yam bibharmi //
ṚV, 10, 33, 3.1 mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato /
ṚV, 10, 33, 7.2 pituṣ ṭe asmi vanditā //
ṚV, 10, 34, 12.1 yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva /
ṚV, 10, 34, 14.2 ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu //
ṚV, 10, 35, 14.2 yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ //
ṚV, 10, 36, 10.1 ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana /
ṚV, 10, 37, 3.1 na te adevaḥ pradivo ni vāsate yad etaśebhiḥ patarai ratharyasi /
ṚV, 10, 37, 5.2 yad adya tvā sūryopabravāmahai taṃ no devā anu maṃsīrata kratum //
ṚV, 10, 37, 7.1 viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ /
ṚV, 10, 37, 7.2 udyantaṃ tvā mitramaho dive dive jyog jīvāḥ prati paśyema sūrya //
ṚV, 10, 37, 8.1 mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ /
ṚV, 10, 37, 9.1 yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ /
ṚV, 10, 37, 12.1 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
ṚV, 10, 38, 2.2 syāma te jayataḥ śakra medino yathā vayam uśmasi tad vaso kṛdhi //
ṚV, 10, 38, 3.2 asmābhiṣ ṭe suṣahāḥ santu śatravas tvayā vayaṃ tān vanuyāma saṃgame //
ṚV, 10, 38, 3.2 asmābhiṣ ṭe suṣahāḥ santu śatravas tvayā vayaṃ tān vanuyāma saṃgame //
ṚV, 10, 38, 5.1 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanam /
ṚV, 10, 39, 1.1 yo vām parijmā suvṛd aśvinā ratho doṣām uṣāso havyo haviṣmatā /
ṚV, 10, 39, 1.2 śaśvattamāsas tam u vām idaṃ vayam pitur na nāma suhavaṃ havāmahe //
ṚV, 10, 39, 3.1 amājuraś cid bhavatho yuvam bhago 'nāśoś cid avitārāpamasya cit /
ṚV, 10, 39, 3.2 andhasya cin nāsatyā kṛśasya cid yuvām id āhur bhiṣajā rutasya cit //
ṚV, 10, 39, 4.1 yuvaṃ cyavānaṃ sanayaṃ yathā ratham punar yuvānaṃ carathāya takṣathuḥ /
ṚV, 10, 39, 4.2 niṣ ṭaugryam ūhathur adbhyas pari viśvet tā vāṃ savaneṣu pravācyā //
ṚV, 10, 39, 5.1 purāṇā vāṃ vīryā pra bravā jane 'tho hāsathur bhiṣajā mayobhuvā /
ṚV, 10, 39, 5.2 tā vāṃ nu navyāv avase karāmahe 'yaṃ nāsatyā śrad arir yathā dadhat //
ṚV, 10, 39, 6.1 iyaṃ vām ahve śṛṇutam me aśvinā putrāyeva pitarā mahyaṃ śikṣatam /
ṚV, 10, 39, 7.1 yuvaṃ rathena vimadāya śundhyuvaṃ ny ūhathuḥ purumitrasya yoṣaṇām /
ṚV, 10, 39, 7.2 yuvaṃ havaṃ vadhrimatyā agacchataṃ yuvaṃ suṣutiṃ cakrathuḥ purandhaye //
ṚV, 10, 39, 7.2 yuvaṃ havaṃ vadhrimatyā agacchataṃ yuvaṃ suṣutiṃ cakrathuḥ purandhaye //
ṚV, 10, 39, 8.1 yuvaṃ viprasya jaraṇām upeyuṣaḥ punaḥ kaler akṛṇutaṃ yuvad vayaḥ /
ṚV, 10, 39, 8.2 yuvaṃ vandanam ṛśyadād ud ūpathur yuvaṃ sadyo viśpalām etave kṛthaḥ //
ṚV, 10, 39, 8.2 yuvaṃ vandanam ṛśyadād ud ūpathur yuvaṃ sadyo viśpalām etave kṛthaḥ //
ṚV, 10, 39, 9.1 yuvaṃ ha rebhaṃ vṛṣaṇā guhā hitam ud airayatam mamṛvāṃsam aśvinā /
ṚV, 10, 39, 9.2 yuvam ṛbīsam uta taptam atraya omanvantaṃ cakrathuḥ saptavadhraye //
ṚV, 10, 39, 10.1 yuvaṃ śvetam pedave 'śvināśvaṃ navabhir vājair navatī ca vājinam /
ṚV, 10, 39, 12.1 ā tena yātam manaso javīyasā rathaṃ yaṃ vām ṛbhavaś cakrur aśvinā /
ṚV, 10, 39, 13.2 vṛkasya cid vartikām antar āsyād yuvaṃ śacībhir grasitām amuñcatam //
ṚV, 10, 39, 14.1 etaṃ vāṃ stomam aśvināv akarmātakṣāma bhṛgavo na ratham /
ṚV, 10, 40, 1.1 rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃ suvitāya bhūṣati /
ṚV, 10, 40, 2.2 ko vāṃ śayutrā vidhaveva devaram maryaṃ na yoṣā kṛṇute sadhastha ā //
ṚV, 10, 40, 4.1 yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastor haviṣā ni hvayāmahe /
ṚV, 10, 40, 4.2 yuvaṃ hotrām ṛtuthā juhvate nareṣaṃ janāya vahathaḥ śubhas patī //
ṚV, 10, 40, 5.1 yuvāṃ ha ghoṣā pary aśvinā yatī rājña ūce duhitā pṛcche vāṃ narā /
ṚV, 10, 40, 5.1 yuvāṃ ha ghoṣā pary aśvinā yatī rājña ūce duhitā pṛcche vāṃ narā /
ṚV, 10, 40, 6.1 yuvaṃ kavī ṣṭhaḥ pary aśvinā rathaṃ viśo na kutso jaritur naśāyathaḥ /
ṚV, 10, 40, 6.2 yuvor ha makṣā pary aśvinā madhv āsā bharata niṣkṛtaṃ na yoṣaṇā //
ṚV, 10, 40, 7.1 yuvaṃ ha bhujyuṃ yuvam aśvinā vaśaṃ yuvaṃ śiñjāram uśanām upārathuḥ /
ṚV, 10, 40, 7.1 yuvaṃ ha bhujyuṃ yuvam aśvinā vaśaṃ yuvaṃ śiñjāram uśanām upārathuḥ /
ṚV, 10, 40, 7.1 yuvaṃ ha bhujyuṃ yuvam aśvinā vaśaṃ yuvaṃ śiñjāram uśanām upārathuḥ /
ṚV, 10, 40, 7.2 yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake //
ṚV, 10, 40, 7.2 yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake //
ṚV, 10, 40, 8.1 yuvaṃ ha kṛśaṃ yuvam aśvinā śayuṃ yuvaṃ vidhantaṃ vidhavām uruṣyathaḥ /
ṚV, 10, 40, 8.1 yuvaṃ ha kṛśaṃ yuvam aśvinā śayuṃ yuvaṃ vidhantaṃ vidhavām uruṣyathaḥ /
ṚV, 10, 40, 8.1 yuvaṃ ha kṛśaṃ yuvam aśvinā śayuṃ yuvaṃ vidhantaṃ vidhavām uruṣyathaḥ /
ṚV, 10, 40, 8.2 yuvaṃ sanibhya stanayantam aśvināpa vrajam ūrṇuthaḥ saptāsyam //
ṚV, 10, 40, 12.1 ā vām agan sumatir vājinīvasū ny aśvinā hṛtsu kāmā ayaṃsata /
ṚV, 10, 42, 3.1 kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi /
ṚV, 10, 42, 3.1 kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi /
ṚV, 10, 42, 4.1 tvāṃ janā mamasatyeṣv indra saṃtasthānā vi hvayante samīke /
ṚV, 10, 43, 2.1 na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya /
ṚV, 10, 43, 2.2 rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te //
ṚV, 10, 43, 5.2 na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ //
ṚV, 10, 44, 2.1 suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau /
ṚV, 10, 44, 2.2 śībhaṃ rājan supathā yāhy arvāṅ vardhāma te papuṣo vṛṣṇyāni //
ṚV, 10, 44, 4.2 ojaḥ kṛṣva saṃ gṛbhāya tve apy aso yathā kenipānām ino vṛdhe //
ṚV, 10, 44, 5.2 tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā //
ṚV, 10, 44, 5.2 tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā //
ṚV, 10, 44, 9.1 imam bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañchaphārujaḥ /
ṚV, 10, 44, 9.2 asmin su te savane astv okyaṃ suta iṣṭau maghavan bodhy ābhagaḥ //
ṚV, 10, 45, 2.1 vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā /
ṚV, 10, 45, 2.1 vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā /
ṚV, 10, 45, 2.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha //
ṚV, 10, 45, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
ṚV, 10, 45, 3.2 tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan //
ṚV, 10, 45, 9.1 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
ṚV, 10, 45, 11.1 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi /
ṚV, 10, 45, 11.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 10, 46, 1.2 dadhir yo dhāyi sa te vayāṃsi yantā vasūni vidhate tanūpāḥ //
ṚV, 10, 46, 10.1 yaṃ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram /
ṚV, 10, 47, 1.1 jagṛbhmā te dakṣiṇam indra hastaṃ vasūyavo vasupate vasūnām /
ṚV, 10, 47, 1.2 vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 8.1 yat tvā yāmi daddhi tan na indra bṛhantaṃ kṣayam asamaṃ janānām /
ṚV, 10, 49, 11.2 viśvet tā te harivaḥ śacīvo 'bhi turāsaḥ svayaśo gṛṇanti //
ṚV, 10, 50, 1.1 pra vo mahe mandamānāyāndhaso 'rcā viśvānarāya viśvābhuve /
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 50, 4.1 bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ /
ṚV, 10, 50, 5.1 avā nu kaṃ jyāyān yajñavanaso mahīṃ ta omātrāṃ kṛṣṭayo viduḥ /
ṚV, 10, 50, 6.2 varāya te pātraṃ dharmaṇe tanā yajño mantro brahmodyataṃ vacaḥ //
ṚV, 10, 50, 7.1 ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane /
ṚV, 10, 50, 7.2 pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ //
ṚV, 10, 51, 1.2 viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ //
ṚV, 10, 51, 3.1 aicchāma tvā bahudhā jātavedaḥ praviṣṭam agne apsv oṣadhīṣu /
ṚV, 10, 51, 3.2 taṃ tvā yamo acikec citrabhāno daśāntaruṣyād ati rocamānam //
ṚV, 10, 51, 7.1 kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ /
ṚV, 10, 51, 9.1 tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ /
ṚV, 10, 51, 9.2 tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ //
ṚV, 10, 51, 9.2 tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ //
ṚV, 10, 52, 1.2 pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahāni //
ṚV, 10, 52, 1.2 pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahāni //
ṚV, 10, 52, 2.2 ahar ahar aśvinādhvaryavaṃ vām brahmā samid bhavati sāhutir vām //
ṚV, 10, 52, 2.2 ahar ahar aśvinādhvaryavaṃ vām brahmā samid bhavati sāhutir vām //
ṚV, 10, 52, 5.1 ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi /
ṚV, 10, 52, 5.1 ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi /
ṚV, 10, 54, 1.1 tāṃ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām /
ṚV, 10, 54, 1.1 tāṃ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām /
ṚV, 10, 54, 2.2 māyet sā te yāni yuddhāny āhur nādya śatruṃ nanu purā vivitse //
ṚV, 10, 54, 3.1 ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntam āpuḥ /
ṚV, 10, 54, 4.1 catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi /
ṚV, 10, 54, 4.2 tvam aṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañ cakartha //
ṚV, 10, 54, 5.1 tvaṃ viśvā dadhiṣe kevalāni yāny āvir yā ca guhā vasūni /
ṚV, 10, 54, 5.2 kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā //
ṚV, 10, 54, 5.2 kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā //
ṚV, 10, 55, 1.1 dūre tan nāma guhyam parācair yat tvā bhīte ahvayetāṃ vayodhai /
ṚV, 10, 55, 4.2 yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam //
ṚV, 10, 56, 1.1 idaṃ ta ekam para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva /
ṚV, 10, 56, 1.1 idaṃ ta ekam para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva /
ṚV, 10, 56, 2.1 tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam /
ṚV, 10, 56, 2.1 tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam /
ṚV, 10, 57, 4.1 ā ta etu manaḥ punaḥ kratve dakṣāya jīvase /
ṚV, 10, 57, 6.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
ṚV, 10, 58, 1.1 yat te yamaṃ vaivasvatam mano jagāma dūrakam /
ṚV, 10, 58, 1.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 2.1 yat te divaṃ yat pṛthivīm mano jagāma dūrakam /
ṚV, 10, 58, 2.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 3.1 yat te bhūmiṃ caturbhṛṣṭim mano jagāma dūrakam /
ṚV, 10, 58, 3.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 4.1 yat te catasraḥ pradiśo mano jagāma dūrakam /
ṚV, 10, 58, 4.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 5.1 yat te samudram arṇavam mano jagāma dūrakam /
ṚV, 10, 58, 5.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 6.1 yat te marīcīḥ pravato mano jagāma dūrakam /
ṚV, 10, 58, 6.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 7.1 yat te apo yad oṣadhīr mano jagāma dūrakam /
ṚV, 10, 58, 7.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 8.1 yat te sūryaṃ yad uṣasam mano jagāma dūrakam /
ṚV, 10, 58, 8.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 9.1 yat te parvatān bṛhato mano jagāma dūrakam /
ṚV, 10, 58, 9.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 10.1 yat te viśvam idaṃ jagan mano jagāma dūrakam /
ṚV, 10, 58, 10.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 11.1 yat te parāḥ parāvato mano jagāma dūrakam /
ṚV, 10, 58, 11.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 12.1 yat te bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam /
ṚV, 10, 58, 12.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 59, 5.2 rārandhi naḥ sūryasya saṃdṛśi ghṛtena tvaṃ tanvaṃ vardhayasva //
ṚV, 10, 59, 8.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 9.2 kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 10.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 60, 7.2 idaṃ tava prasarpaṇaṃ subandhav ehi nir ihi //
ṚV, 10, 60, 8.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 60, 9.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 60, 11.2 nīcīnam aghnyā duhe nyag bhavatu te rapaḥ //
ṚV, 10, 61, 4.1 kṛṣṇā yad goṣv aruṇīṣu sīdad divo napātāśvinā huve vām /
ṚV, 10, 61, 11.2 śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ //
ṚV, 10, 61, 18.1 tadbandhuḥ sūrir divi te dhiyandhā nābhānediṣṭho rapati pra venan /
ṚV, 10, 61, 21.2 śrudhi tvaṃ sudraviṇo nas tvaṃ yāḍ āśvaghnasya vāvṛdhe sūnṛtābhiḥ //
ṚV, 10, 61, 21.2 śrudhi tvaṃ sudraviṇo nas tvaṃ yāḍ āśvaghnasya vāvṛdhe sūnṛtābhiḥ //
ṚV, 10, 61, 22.1 adha tvam indra viddhy asmān maho rāye nṛpate vajrabāhuḥ /
ṚV, 10, 61, 22.2 rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau //
ṚV, 10, 61, 25.1 yuvor yadi sakhyāyāsme śardhāya stomaṃ jujuṣe namasvān /
ṚV, 10, 62, 1.2 tebhyo bhadram aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 62, 2.2 dīrghāyutvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 62, 3.2 suprajāstvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 62, 4.1 ayaṃ nābhā vadati valgu vo gṛhe devaputrā ṛṣayas tacchṛṇotana /
ṚV, 10, 62, 4.2 subrahmaṇyam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 63, 2.1 viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ /
ṚV, 10, 63, 2.1 viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ /
ṚV, 10, 63, 6.1 ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣo yati ṣṭhana /
ṚV, 10, 63, 6.2 ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥ parṣad aty aṃhaḥ svastaye //
ṚV, 10, 63, 11.2 satyayā vo devahūtyā huvema śṛṇvato devā avase svastaye //
ṚV, 10, 63, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 64, 7.1 pra vo vāyuṃ rathayujam purandhiṃ stomaiḥ kṛṇudhvaṃ sakhyāya pūṣaṇam /
ṚV, 10, 64, 12.1 yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam /
ṚV, 10, 64, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 65, 12.2 kamadyuvaṃ vimadāyohathur yuvaṃ viṣṇāpvaṃ viśvakāyāva sṛjathaḥ //
ṚV, 10, 65, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 66, 12.1 syāma vo manavo devavītaye prāñcaṃ no yajñam pra ṇayata sādhuyā /
ṚV, 10, 66, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 69, 3.1 yat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ /
ṚV, 10, 69, 4.1 yaṃ tvā pūrvam īḍito vadhryaśvaḥ samīdhe agne sa idaṃ juṣasva /
ṚV, 10, 69, 4.2 sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme //
ṚV, 10, 69, 5.1 bhavā dyumnī vādhryaśvota gopā mā tvā tārīd abhimātir janānām /
ṚV, 10, 69, 6.2 śūra iva dhṛṣṇuś cyavano janānāṃ tvam agne pṛtanāyūṃr abhi ṣyāḥ //
ṚV, 10, 69, 8.1 tve dhenuḥ sudughā jātavedo 'saścateva samanā sabardhuk /
ṚV, 10, 69, 8.2 tvaṃ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ //
ṚV, 10, 69, 9.1 devāś cit te amṛtā jātavedo mahimānaṃ vādhryaśva pra vocan /
ṚV, 10, 69, 9.2 yat saṃpṛccham mānuṣīr viśa āyan tvaṃ nṛbhir ajayas tvāvṛdhebhiḥ //
ṚV, 10, 69, 10.1 piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan /
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 70, 6.2 ā vāṃ devāsa uśatī uśanta urau sīdantu subhage upasthe //
ṚV, 10, 70, 8.1 tisro devīr barhir idaṃ varīya ā sīdata cakṛmā vaḥ syonam /
ṚV, 10, 72, 5.1 aditir hy ajaniṣṭa dakṣa yā duhitā tava /
ṚV, 10, 72, 6.2 atrā vo nṛtyatām iva tīvro reṇur apāyata //
ṚV, 10, 73, 3.1 ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra /
ṚV, 10, 73, 3.2 tvam indra sālāvṛkān sahasram āsan dadhiṣe aśvinā vavṛtyāḥ //
ṚV, 10, 73, 7.1 tvaṃ jaghantha namucim makhasyuṃ dāsaṃ kṛṇvāna ṛṣaye vimāyam /
ṚV, 10, 73, 7.2 tvaṃ cakartha manave syonān patho devatrāñjaseva yānān //
ṚV, 10, 73, 8.1 tvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau /
ṚV, 10, 73, 8.2 anu tvā devāḥ śavasā madanty uparibudhnān vaninaś cakartha //
ṚV, 10, 74, 4.1 ā tat ta indrāyavaḥ panantābhi ya ūrvaṃ gomantaṃ titṛtsān /
ṚV, 10, 75, 1.1 pra su va āpo mahimānam uttamaṃ kārur vocāti sadane vivasvataḥ /
ṚV, 10, 75, 2.1 pra te 'radad varuṇo yātave pathaḥ sindho yad vājāṁ abhy adravas tvam /
ṚV, 10, 75, 2.1 pra te 'radad varuṇo yātave pathaḥ sindho yad vājāṁ abhy adravas tvam /
ṚV, 10, 75, 4.1 abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ /
ṚV, 10, 75, 4.2 rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi //
ṚV, 10, 75, 6.2 tvaṃ sindho kubhayā gomatīṃ krumum mehatnvā sarathaṃ yābhir īyase //
ṚV, 10, 76, 1.1 ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana /
ṚV, 10, 76, 5.1 divaś cid ā vo 'mavattarebhyo vibhvanā cid āśvapastarebhyaḥ /
ṚV, 10, 76, 8.2 vāmaṃ vāmaṃ vo divyāya dhāmne vasu vasu vaḥ pārthivāya sunvate //
ṚV, 10, 76, 8.2 vāmaṃ vāmaṃ vo divyāya dhāmne vasu vasu vaḥ pārthivāya sunvate //
ṚV, 10, 77, 4.1 yuṣmākam budhne apāṃ na yāmani vithuryati na mahī śratharyati /
ṚV, 10, 77, 4.2 viśvapsur yajño arvāg ayaṃ su vaḥ prayasvanto na satrāca ā gata //
ṚV, 10, 77, 5.1 yūyaṃ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu /
ṚV, 10, 77, 6.1 pra yad vahadhve marutaḥ parākād yūyam mahaḥ saṃvaraṇasya vasvaḥ /
ṚV, 10, 78, 8.2 adhi stotrasya sakhyasya gāta sanāddhi vo ratnadheyāni santi //
ṚV, 10, 79, 4.1 tad vām ṛtaṃ rodasī pra bravīmi jāyamāno mātarā garbho atti /
ṚV, 10, 79, 5.2 tasmai sahasram akṣabhir vi cakṣe 'gne viśvataḥ pratyaṅṅ asi tvam //
ṚV, 10, 79, 6.1 kiṃ deveṣu tyaja enaś cakarthāgne pṛcchāmi nu tvām avidvān /
ṚV, 10, 81, 5.1 yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā /
ṚV, 10, 82, 7.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva /
ṚV, 10, 83, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
ṚV, 10, 83, 1.2 sāhyāma dāsam āryaṃ tvayā yujā sahaskṛtena sahasā sahasvatā //
ṚV, 10, 83, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
ṚV, 10, 83, 4.1 tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ /
ṚV, 10, 83, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
ṚV, 10, 83, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladeyāya mehi //
ṚV, 10, 83, 6.1 ayaṃ te asmy upa mehy arvāṅ pratīcīnaḥ sahure viśvadhāyaḥ /
ṚV, 10, 83, 7.2 juhomi te dharuṇam madhvo agram ubhā upāṃśu prathamā pibāva //
ṚV, 10, 84, 1.1 tvayā manyo saratham ārujanto harṣamāṇāso dhṛṣitā marutvaḥ /
ṚV, 10, 84, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayasa ekaja tvam //
ṚV, 10, 84, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayasa ekaja tvam //
ṚV, 10, 84, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
ṚV, 10, 84, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
ṚV, 10, 85, 4.2 grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ //
ṚV, 10, 85, 5.1 yat tvā deva prapibanti tata ā pyāyase punaḥ /
ṚV, 10, 85, 11.1 ṛksāmābhyām abhihitau gāvau te sāmanāv itaḥ /
ṚV, 10, 85, 11.2 śrotraṃ te cakre āstāṃ divi panthāś carācaraḥ //
ṚV, 10, 85, 12.1 śucī te cakre yātyā vyāno akṣa āhataḥ /
ṚV, 10, 85, 14.2 viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā //
ṚV, 10, 85, 15.2 kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ //
ṚV, 10, 85, 16.1 dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
ṚV, 10, 85, 21.2 anyām iccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi //
ṚV, 10, 85, 22.1 ud īrṣvāto viśvāvaso namaseḍāmahe tvā /
ṚV, 10, 85, 24.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
ṚV, 10, 85, 24.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
ṚV, 10, 85, 24.2 ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā saha patyā dadhāmi //
ṚV, 10, 85, 26.1 pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena /
ṚV, 10, 85, 26.1 pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena /
ṚV, 10, 85, 26.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi //
ṚV, 10, 85, 27.1 iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
ṚV, 10, 85, 36.1 gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ /
ṚV, 10, 85, 36.2 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ //
ṚV, 10, 85, 38.1 tubhyam agre pary avahan sūryāṃ vahatunā saha /
ṚV, 10, 85, 40.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ //
ṚV, 10, 85, 40.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ //
ṚV, 10, 85, 45.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
ṚV, 10, 86, 3.1 kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ /
ṚV, 10, 86, 4.1 yam imaṃ tvaṃ vṛṣākapim priyam indrābhirakṣasi /
ṚV, 10, 86, 8.2 kiṃ śūrapatni nas tvam abhy amīṣi vṛṣākapiṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 13.2 ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ //
ṚV, 10, 86, 15.2 manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ //
ṚV, 10, 86, 15.2 manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ //
ṚV, 10, 87, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānam mā tvā dabhan yātudhānā nṛcakṣaḥ //
ṚV, 10, 87, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
ṚV, 10, 87, 19.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
ṚV, 10, 87, 19.2 anudaha sahamūrān kravyādo mā te hetyā mukṣata daivyāyāḥ //
ṚV, 10, 87, 20.1 tvaṃ no agne adharād udaktāt tvam paścād uta rakṣā purastāt /
ṚV, 10, 87, 20.1 tvaṃ no agne adharād udaktāt tvam paścād uta rakṣā purastāt /
ṚV, 10, 87, 20.2 prati te te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu //
ṚV, 10, 87, 21.2 sakhe sakhāyam ajaro jarimṇe 'gne martāṁ amartyas tvaṃ naḥ //
ṚV, 10, 87, 22.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
ṚV, 10, 87, 24.2 saṃ tvā śiśāmi jāgṛhy adabdhaṃ vipra manmabhiḥ //
ṚV, 10, 88, 5.2 taṃ tvāhema matibhir gīrbhir ukthaiḥ sa yajñiyo abhavo rodasiprāḥ //
ṚV, 10, 88, 18.2 nopaspijaṃ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam //
ṚV, 10, 88, 18.2 nopaspijaṃ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam //
ṚV, 10, 89, 8.1 tvaṃ ha tyad ṛṇayā indra dhīro 'sir na parva vṛjinā śṛṇāsi /
ṚV, 10, 89, 12.1 pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ /
ṚV, 10, 89, 14.1 karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat /
ṚV, 10, 89, 16.1 purūṇi hi tvā savanā janānām brahmāṇi mandan gṛṇatām ṛṣīṇām /
ṚV, 10, 89, 17.1 evā te vayam indra bhuñjatīnāṃ vidyāma sumatīnāṃ navānām /
ṚV, 10, 89, 17.2 vidyāma vastor avasā gṛṇanto viśvāmitrā uta ta indra nūnam //
ṚV, 10, 91, 3.2 vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ //
ṚV, 10, 91, 4.1 prajānann agne tava yonim ṛtviyam iḍāyās pade ghṛtavantam āsadaḥ /
ṚV, 10, 91, 4.2 ā te cikitra uṣasām ivetayo 'repasaḥ sūryasyeva raśmayaḥ //
ṚV, 10, 91, 5.1 tava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṃ na ketavaḥ /
ṚV, 10, 91, 7.2 ā te yatante rathyo yathā pṛthak chardhāṃsy agne ajarāṇi dhakṣataḥ //
ṚV, 10, 91, 8.2 tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat //
ṚV, 10, 91, 9.1 tvām id atra vṛṇate tvāyavo hotāram agne vidatheṣu vedhasaḥ /
ṚV, 10, 91, 10.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 10, 91, 10.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 10, 91, 10.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 10, 91, 10.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 10, 91, 10.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 10, 91, 10.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 10, 91, 11.1 yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti /
ṚV, 10, 91, 15.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
ṚV, 10, 92, 1.1 yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāram aktor atithiṃ vibhāvasum /
ṚV, 10, 92, 9.1 stomaṃ vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana /
ṚV, 10, 93, 8.1 ṛbhur ṛbhukṣā ṛbhur vidhato mada ā te harī jūjuvānasya vājinā /
ṚV, 10, 93, 11.1 etaṃ śaṃsam indrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvann abhiṣṭaye /
ṚV, 10, 94, 10.1 vṛṣā vo aṃśur na kilā riṣāthaneḍāvantaḥ sadam it sthanāśitāḥ /
ṚV, 10, 94, 12.1 dhruvā eva vaḥ pitaro yuge yuge kṣemakāmāsaḥ sadaso na yuñjate /
ṚV, 10, 95, 2.1 kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva /
ṚV, 10, 95, 5.2 purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ //
ṚV, 10, 95, 7.2 mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ //
ṚV, 10, 95, 11.2 aśāsaṃ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi //
ṚV, 10, 95, 13.2 pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ //
ṚV, 10, 95, 13.2 pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ //
ṚV, 10, 95, 15.1 purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan /
ṚV, 10, 95, 17.2 upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me //
ṚV, 10, 95, 18.1 iti tvā devā ima āhur aiḍa yathem etad bhavasi mṛtyubandhuḥ /
ṚV, 10, 95, 18.2 prajā te devān haviṣā yajāti svarga u tvam api mādayāse //
ṚV, 10, 95, 18.2 prajā te devān haviṣā yajāti svarga u tvam api mādayāse //
ṚV, 10, 96, 1.1 pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryatam madam /
ṚV, 10, 96, 1.1 pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryatam madam /
ṚV, 10, 96, 1.2 ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ //
ṚV, 10, 96, 5.1 tvaṃ tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ /
ṚV, 10, 96, 5.1 tvaṃ tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ /
ṚV, 10, 96, 5.2 tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam //
ṚV, 10, 96, 5.2 tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam //
ṚV, 10, 96, 12.1 ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra /
ṚV, 10, 96, 13.1 apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te /
ṚV, 10, 97, 2.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
ṚV, 10, 97, 2.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
ṚV, 10, 97, 2.2 adhā śatakratvo yūyam imam me agadaṃ kṛta //
ṚV, 10, 97, 4.1 oṣadhīr iti mātaras tad vo devīr upa bruve /
ṚV, 10, 97, 4.2 saneyam aśvaṃ gāṃ vāsa ātmānaṃ tava pūruṣa //
ṚV, 10, 97, 5.1 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛtā /
ṚV, 10, 97, 5.1 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛtā /
ṚV, 10, 97, 8.2 dhanaṃ saniṣyantīnām ātmānaṃ tava pūruṣa //
ṚV, 10, 97, 9.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
ṚV, 10, 97, 9.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
ṚV, 10, 97, 14.1 anyā vo anyām avatv anyānyasyā upāvata /
ṚV, 10, 97, 18.2 tāsāṃ tvam asy uttamāraṃ kāmāya śaṃ hṛde //
ṚV, 10, 97, 20.1 mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
ṚV, 10, 97, 20.1 mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
ṚV, 10, 97, 23.1 tvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ /
ṚV, 10, 97, 23.1 tvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ /
ṚV, 10, 98, 2.1 ā devo dūto ajiraś cikitvān tvad devāpe abhi mām agacchat /
ṚV, 10, 98, 2.2 pratīcīnaḥ prati mām ā vavṛtsva dadhāmi te dyumatīṃ vācam āsan //
ṚV, 10, 98, 8.1 yaṃ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe /
ṚV, 10, 98, 9.1 tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve /
ṚV, 10, 98, 9.1 tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve /
ṚV, 10, 98, 10.1 etāny agne navatir nava tve āhutāny adhirathā sahasrā /
ṚV, 10, 100, 7.1 na vo guhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavo devaheḍanam /
ṚV, 10, 100, 12.1 citras te bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ /
ṚV, 10, 101, 1.2 dadhikrām agnim uṣasaṃ ca devīm indrāvato 'vase ni hvaye vaḥ //
ṚV, 10, 101, 8.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni /
ṚV, 10, 101, 8.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam //
ṚV, 10, 101, 9.1 ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha /
ṚV, 10, 102, 1.1 pra te ratham mithūkṛtam indro 'vatu dhṛṣṇuyā /
ṚV, 10, 102, 12.1 tvaṃ viśvasya jagataś cakṣur indrāsi cakṣuṣaḥ /
ṚV, 10, 103, 13.1 pretā jayatā nara indro vaḥ śarma yacchatu /
ṚV, 10, 103, 13.2 ugrā vaḥ santu bāhavo 'nādhṛṣyā yathāsatha //
ṚV, 10, 104, 1.1 asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñam upa yāhi tūyam /
ṚV, 10, 104, 1.2 tubhyaṃ giro vipravīrā iyānā dadhanvira indra pibā sutasya //
ṚV, 10, 104, 2.2 mimikṣur yam adraya indra tubhyaṃ tebhir vardhasva madam ukthavāhaḥ //
ṚV, 10, 104, 3.1 progrām pītiṃ vṛṣṇa iyarmi satyām prayai sutasya haryaśva tubhyam /
ṚV, 10, 104, 4.1 ūtī śacīvas tava vīryeṇa vayo dadhānā uśija ṛtajñāḥ /
ṚV, 10, 104, 5.1 praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ /
ṚV, 10, 104, 5.2 maṃhiṣṭhām ūtiṃ vitire dadhānā stotāra indra tava sūnṛtābhiḥ //
ṚV, 10, 104, 6.2 indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvāṁ asy adhvarasya praketaḥ //
ṚV, 10, 104, 9.2 indra yās tvaṃ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ //
ṚV, 10, 105, 8.2 nābrahmā yajña ṛdhag joṣati tve //
ṚV, 10, 105, 9.1 ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman /
ṚV, 10, 105, 10.1 śriye te pṛśnir upasecanī bhūcchriye darvir arepāḥ /
ṚV, 10, 105, 11.1 śataṃ vā yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut /
ṚV, 10, 106, 4.1 āpī vo asme pitareva putrogreva rucā nṛpatīva turyai /
ṚV, 10, 108, 2.1 indrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ /
ṚV, 10, 108, 5.2 kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā //
ṚV, 10, 108, 6.1 asenyā vaḥ paṇayo vacāṃsy aniṣavyās tanvaḥ santu pāpīḥ /
ṚV, 10, 108, 6.2 adhṛṣṭo va etavā astu panthā bṛhaspatir va ubhayā na mṛḍāt //
ṚV, 10, 108, 6.2 adhṛṣṭo va etavā astu panthā bṛhaspatir va ubhayā na mṛḍāt //
ṚV, 10, 108, 9.1 evā ca tvaṃ sarama ājagantha prabādhitā sahasā daivyena /
ṚV, 10, 108, 9.2 svasāraṃ tvā kṛṇavai mā punar gā apa te gavāṃ subhage bhajāma //
ṚV, 10, 108, 9.2 svasāraṃ tvā kṛṇavai mā punar gā apa te gavāṃ subhage bhajāma //
ṚV, 10, 110, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
ṚV, 10, 110, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
ṚV, 10, 111, 8.2 kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ //
ṚV, 10, 111, 10.2 astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ //
ṚV, 10, 112, 1.1 indra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītiḥ /
ṚV, 10, 112, 1.2 harṣasva hantave śūra śatrūn ukthebhiṣ ṭe vīryā pra bravāma //
ṚV, 10, 112, 2.1 yas te ratho manaso javīyān endra tena somapeyāya yāhi /
ṚV, 10, 112, 2.2 tūyam ā te harayaḥ pra dravantu yebhir yāsi vṛṣabhir mandamānaḥ //
ṚV, 10, 112, 4.1 yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām /
ṚV, 10, 112, 5.2 sa te purandhiṃ taviṣīm iyarti sa te madāya suta indra somaḥ //
ṚV, 10, 112, 5.2 sa te purandhiṃ taviṣīm iyarti sa te madāya suta indra somaḥ //
ṚV, 10, 112, 6.1 idaṃ te pātraṃ sanavittam indra pibā somam enā śatakrato /
ṚV, 10, 112, 7.1 vi hi tvām indra purudhā janāso hitaprayaso vṛṣabha hvayante /
ṚV, 10, 112, 7.2 asmākaṃ te madhumattamānīmā bhuvan savanā teṣu harya //
ṚV, 10, 112, 8.1 pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocam prathamā kṛtāni /
ṚV, 10, 112, 9.1 ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṃ kavīnām /
ṚV, 10, 112, 9.2 na ṛte tvat kriyate kiṃ canāre mahām arkam maghavañ citram arca //
ṚV, 10, 113, 3.2 viśve te atra marutaḥ saha tmanāvardhann ugra mahimānam indriyam //
ṚV, 10, 113, 8.1 viśve devāso adha vṛṣṇyāni te 'vardhayan somavatyā vacasyayā /
ṚV, 10, 113, 10.1 tvam purūṇy ā bharā svaśvyā yebhir maṃsai nivacanāni śaṃsan /
ṚV, 10, 115, 3.1 taṃ vo viṃ na druṣadaṃ devam andhasa indum prothantam pravapantam arṇavam /
ṚV, 10, 115, 8.1 ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk /
ṚV, 10, 115, 8.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 10, 115, 8.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 10, 115, 9.1 iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo 'vocan /
ṚV, 10, 116, 3.1 mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu /
ṚV, 10, 116, 5.2 ugrāya te saho balaṃ dadāmi pratītyā śatrūn vigadeṣu vṛśca //
ṚV, 10, 116, 7.1 idaṃ havir maghavan tubhyaṃ rātam prati samrāḍ ahṛṇāno gṛbhāya /
ṚV, 10, 116, 7.2 tubhyaṃ suto maghavan tubhyam pakvo 'ddhīndra piba ca prasthitasya //
ṚV, 10, 116, 7.2 tubhyaṃ suto maghavan tubhyam pakvo 'ddhīndra piba ca prasthitasya //
ṚV, 10, 116, 8.2 prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ //
ṚV, 10, 118, 2.2 yat tvā srucaḥ samasthiran //
ṚV, 10, 118, 5.2 taṃ tvā havanta martyāḥ //
ṚV, 10, 118, 7.1 adābhyena śociṣāgne rakṣas tvaṃ daha /
ṚV, 10, 118, 8.1 sa tvam agne pratīkena praty oṣa yātudhānyaḥ /
ṚV, 10, 118, 9.1 taṃ tvā gīrbhir urukṣayā havyavāhaṃ sam īdhire /
ṚV, 10, 120, 2.2 avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu //
ṚV, 10, 120, 3.1 tve kratum api vṛñjanti viśve dvir yad ete trir bhavanty ūmāḥ /
ṚV, 10, 120, 4.1 iti ciddhi tvā dhanā jayantam made made anumadanti viprāḥ /
ṚV, 10, 120, 4.2 ojīyo dhṛṣṇo sthiram ā tanuṣva mā tvā dabhan yātudhānā durevāḥ //
ṚV, 10, 120, 5.1 tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri /
ṚV, 10, 120, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
ṚV, 10, 120, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
ṚV, 10, 121, 10.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ṚV, 10, 121, 10.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ṚV, 10, 122, 2.2 ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam //
ṚV, 10, 122, 3.2 suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṃ juṣasva //
ṚV, 10, 122, 5.1 tvaṃ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva /
ṚV, 10, 122, 5.2 tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ //
ṚV, 10, 122, 5.2 tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ //
ṚV, 10, 122, 7.1 tvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ /
ṚV, 10, 122, 7.2 tvāṃ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare //
ṚV, 10, 122, 8.1 ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ /
ṚV, 10, 122, 8.2 rāyaspoṣaṃ yajamāneṣu dhāraya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 123, 6.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhy acakṣata tvā /
ṚV, 10, 124, 5.1 nirmāyā u tye asurā abhūvan tvaṃ ca mā varuṇa kāmayāse /
ṚV, 10, 124, 6.2 hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma //
ṚV, 10, 125, 4.2 amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddhivaṃ te vadāmi //
ṚV, 10, 126, 2.2 yenā nir aṃhaso yūyam pātha nethā ca martyam ati dviṣaḥ //
ṚV, 10, 126, 4.1 yūyaṃ viśvam pari pātha varuṇo mitro aryamā /
ṚV, 10, 126, 4.2 yuṣmākaṃ śarmaṇi priye syāma supraṇītayo 'ti dviṣaḥ //
ṚV, 10, 127, 4.1 sā no adya yasyā vayaṃ ni te yāmann avikṣmahi /
ṚV, 10, 127, 8.1 upa te gā ivākaraṃ vṛṇīṣva duhitar divaḥ /
ṚV, 10, 128, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
ṚV, 10, 128, 1.2 mahyaṃ namantām pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
ṚV, 10, 128, 6.1 agne manyum pratinudan pareṣām adabdho gopāḥ pari pāhi nas tvam /
ṚV, 10, 131, 1.2 apodīco apa śūrādharāca urau yathā tava śarman madema //
ṚV, 10, 131, 4.1 yuvaṃ surāmam aśvinā namucāv āsure sacā /
ṚV, 10, 131, 5.2 yat surāmaṃ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
ṚV, 10, 132, 2.1 tā vām mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatā yajāmasi /
ṚV, 10, 132, 2.2 yuvoḥ krāṇāya sakhyair abhi ṣyāma rakṣasaḥ //
ṚV, 10, 132, 3.1 adhā cin nu yad didhiṣāmahe vām abhi priyaṃ rekṇaḥ patyamānāḥ /
ṚV, 10, 132, 4.1 asāv anyo asura sūyata dyaus tvaṃ viśveṣāṃ varuṇāsi rājā /
ṚV, 10, 132, 6.1 yuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani /
ṚV, 10, 132, 7.1 yuvaṃ hy apnarājāv asīdataṃ tiṣṭhad rathaṃ na dhūrṣadaṃ vanarṣadam /
ṚV, 10, 133, 2.1 tvaṃ sindhūṁ avāsṛjo 'dharāco ahann ahim /
ṚV, 10, 133, 2.2 aśatrur indra jajñiṣe viśvam puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 3.2 astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātir dadir vasu nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 7.1 asmabhyaṃ su tvam indra tāṃ śikṣa yā dohate prati varaṃ jaritre /
ṚV, 10, 134, 1.2 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 4.1 ava yat tvaṃ śatakratav indra viśvāni dhūnuṣe /
ṚV, 10, 136, 3.2 śarīred asmākaṃ yūyam martāso abhi paśyatha //
ṚV, 10, 137, 2.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
ṚV, 10, 137, 3.2 tvaṃ hi viśvabheṣajo devānāṃ dūta īyase //
ṚV, 10, 137, 4.1 ā tvāgamaṃ śantātibhir atho ariṣṭatātibhiḥ /
ṚV, 10, 137, 4.2 dakṣaṃ te bhadram ābhārṣam parā yakṣmaṃ suvāmi te //
ṚV, 10, 137, 4.2 dakṣaṃ te bhadram ābhārṣam parā yakṣmaṃ suvāmi te //
ṚV, 10, 137, 6.2 āpaḥ sarvasya bheṣajīs tās te kṛṇvantu bheṣajam //
ṚV, 10, 137, 7.2 anāmayitnubhyāṃ tvā tābhyāṃ tvopa spṛśāmasi //
ṚV, 10, 137, 7.2 anāmayitnubhyāṃ tvā tābhyāṃ tvopa spṛśāmasi //
ṚV, 10, 138, 1.1 tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam /
ṚV, 10, 138, 6.1 etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam /
ṚV, 10, 138, 6.2 māsāṃ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā //
ṚV, 10, 140, 1.1 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso /
ṚV, 10, 140, 3.2 tve iṣaḥ saṃ dadhur bhūrivarpasaś citrotayo vāmajātāḥ //
ṚV, 10, 140, 6.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivyam mānuṣā yugā //
ṚV, 10, 141, 1.2 pra no yaccha viśas pate dhanadā asi nas tvam //
ṚV, 10, 141, 6.1 tvaṃ no agne agnibhir brahma yajñaṃ ca vardhaya /
ṚV, 10, 141, 6.2 tvaṃ no devatātaye rāyo dānāya codaya //
ṚV, 10, 142, 1.1 ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam /
ṚV, 10, 142, 1.2 bhadraṃ hi śarma trivarūtham asti ta āre hiṃsānām apa didyum ā kṛdhi //
ṚV, 10, 142, 2.1 pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase /
ṚV, 10, 142, 3.2 uta khilyā urvarāṇām bhavanti mā te hetiṃ taviṣīṃ cukrudhāma //
ṚV, 10, 142, 4.2 yadā te vāto anuvāti śocir vapteva śmaśru vapasi pra bhūma //
ṚV, 10, 142, 6.1 ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ /
ṚV, 10, 142, 6.1 ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ /
ṚV, 10, 142, 6.1 ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ /
ṚV, 10, 142, 6.2 ucchvañcasva ni nama vardhamāna ā tvādya viśve vasavaḥ sadantu //
ṚV, 10, 142, 8.1 āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ /
ṚV, 10, 143, 3.2 athā hi vāṃ divo narā puna stomo na viśase //
ṚV, 10, 143, 4.1 cite tad vāṃ surādhasā rātiḥ sumatir aśvinā /
ṚV, 10, 143, 5.1 yuvam bhujyuṃ samudra ā rajasaḥ pāra īṅkhitam /
ṚV, 10, 143, 6.1 ā vāṃ sumnaiḥ śaṃyū iva maṃhiṣṭhā viśvavedasā /
ṚV, 10, 144, 1.1 ayaṃ hi te amartya indur atyo na patyate /
ṚV, 10, 144, 5.1 yaṃ te śyenaś cārum avṛkam padābharad aruṇam mānam andhasaḥ /
ṚV, 10, 145, 5.1 aham asmi sahamānātha tvam asi sāsahiḥ /
ṚV, 10, 145, 6.1 upa te 'dhāṃ sahamānām abhi tvādhāṃ sahīyasā /
ṚV, 10, 145, 6.1 upa te 'dhāṃ sahamānām abhi tvādhāṃ sahīyasā /
ṚV, 10, 145, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
ṚV, 10, 146, 1.2 kathā grāmaṃ na pṛcchasi na tvā bhīr iva vindatīm //
ṚV, 10, 147, 1.1 śrat te dadhāmi prathamāya manyave 'han yad vṛtraṃ naryaṃ viver apaḥ /
ṚV, 10, 147, 1.2 ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ //
ṚV, 10, 147, 2.1 tvam māyābhir anavadya māyinaṃ śravasyatā manasā vṛtram ardayaḥ /
ṚV, 10, 147, 2.2 tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu //
ṚV, 10, 147, 2.2 tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu //
ṚV, 10, 147, 5.1 tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañchagdhi rāyaḥ /
ṚV, 10, 147, 5.2 tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā //
ṚV, 10, 148, 1.1 suṣvāṇāsa indra stumasi tvā sasavāṃsaś ca tuvinṛmṇa vājam /
ṚV, 10, 148, 2.1 ṛṣvas tvam indra śūra jāto dāsīr viśaḥ sūryeṇa sahyāḥ /
ṚV, 10, 148, 3.2 te syāma ye raṇayanta somair enota tubhyaṃ rathoḍha bhakṣaiḥ //
ṚV, 10, 148, 4.1 imā brahmendra tubhyaṃ śaṃsi dā nṛbhyo nṛṇāṃ śūra śavaḥ /
ṚV, 10, 148, 5.2 ā yas te yoniṃ ghṛtavantam asvār ūrmir na nimnair dravayanta vakvāḥ //
ṚV, 10, 149, 5.2 evā tvārcann avase vandamānaḥ somasyevāṃśum prati jāgarāham //
ṚV, 10, 150, 2.2 martāsas tvā samidhāna havāmahe mṛḍīkāya havāmahe //
ṚV, 10, 150, 3.1 tvām u jātavedasaṃ viśvavāraṃ gṛṇe dhiyā /
ṚV, 10, 153, 2.1 tvam indra balād adhi sahaso jāta ojasaḥ /
ṚV, 10, 153, 2.2 tvaṃ vṛṣan vṛṣed asi //
ṚV, 10, 153, 3.1 tvam indrāsi vṛtrahā vy antarikṣam atiraḥ /
ṚV, 10, 153, 4.1 tvam indra sajoṣasam arkam bibharṣi bāhvoḥ /
ṚV, 10, 153, 5.1 tvam indrābhibhūr asi viśvā jātāny ojasā /
ṚV, 10, 155, 1.2 śirimbiṭhasya satvabhis tebhiṣ ṭvā cātayāmasi //
ṚV, 10, 156, 2.1 yayā gā ākarāmahe senayāgne tavotyā /
ṚV, 10, 158, 2.1 joṣā savitar yasya te haraḥ śataṃ savāṁ arhati /
ṚV, 10, 158, 5.1 susaṃdṛśaṃ tvā vayam prati paśyema sūrya /
ṚV, 10, 160, 1.2 indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ //
ṚV, 10, 160, 1.2 indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ //
ṚV, 10, 160, 2.1 tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti /
ṚV, 10, 160, 2.1 tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti /
ṚV, 10, 160, 2.1 tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti /
ṚV, 10, 160, 5.1 aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u /
ṚV, 10, 160, 5.2 ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema //
ṚV, 10, 160, 5.2 ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema //
ṚV, 10, 161, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
ṚV, 10, 161, 5.1 āhārṣaṃ tvāvidaṃ tvā punar āgāḥ punarnava /
ṚV, 10, 161, 5.1 āhārṣaṃ tvāvidaṃ tvā punar āgāḥ punarnava /
ṚV, 10, 161, 5.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
ṚV, 10, 161, 5.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
ṚV, 10, 162, 1.2 amīvā yas te garbhaṃ durṇāmā yonim āśaye //
ṚV, 10, 162, 2.1 yas te garbham amīvā durṇāmā yonim āśaye /
ṚV, 10, 162, 3.1 yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam /
ṚV, 10, 162, 3.2 jātaṃ yas te jighāṃsati tam ito nāśayāmasi //
ṚV, 10, 162, 4.1 yas ta ūrū viharaty antarā dampatī śaye /
ṚV, 10, 162, 5.1 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
ṚV, 10, 162, 5.2 prajāṃ yas te jighāṃsati tam ito nāśayāmasi //
ṚV, 10, 162, 6.1 yas tvā svapnena tamasā mohayitvā nipadyate /
ṚV, 10, 162, 6.2 prajāṃ yas te jighāṃsati tam ito nāśayāmasi //
ṚV, 10, 163, 1.1 akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi /
ṚV, 10, 163, 1.2 yakṣmaṃ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te //
ṚV, 10, 163, 2.1 grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt /
ṚV, 10, 163, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyām bāhubhyāṃ vi vṛhāmi te //
ṚV, 10, 163, 3.1 āntrebhyas te gudābhyo vaniṣṭhor hṛdayād adhi /
ṚV, 10, 163, 3.2 yakṣmam matasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te //
ṚV, 10, 163, 4.1 ūrubhyāṃ te aṣṭhīvadbhyām pārṣṇibhyām prapadābhyām /
ṚV, 10, 163, 4.2 yakṣmaṃ śroṇibhyām bhāsadād bhaṃsaso vi vṛhāmi te //
ṚV, 10, 163, 5.1 mehanād vanaṅkaraṇāl lomabhyas te nakhebhyaḥ /
ṚV, 10, 163, 5.2 yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te //
ṚV, 10, 163, 6.2 yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te //
ṚV, 10, 166, 3.1 atraiva vo 'pi nahyāmy ubhe ārtnī iva jyayā /
ṚV, 10, 166, 4.2 ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade //
ṚV, 10, 166, 4.2 ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade //
ṚV, 10, 166, 4.2 ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade //
ṚV, 10, 166, 5.1 yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm /
ṚV, 10, 166, 5.1 yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm /
ṚV, 10, 167, 1.1 tubhyedam indra pari ṣicyate madhu tvaṃ sutasya kalaśasya rājasi /
ṚV, 10, 167, 1.1 tubhyedam indra pari ṣicyate madhu tvaṃ sutasya kalaśasya rājasi /
ṚV, 10, 167, 1.2 tvaṃ rayim puruvīrām u nas kṛdhi tvaṃ tapaḥ paritapyājayaḥ svaḥ //
ṚV, 10, 167, 1.2 tvaṃ rayim puruvīrām u nas kṛdhi tvaṃ tapaḥ paritapyājayaḥ svaḥ //
ṚV, 10, 167, 3.2 tavāham adya maghavann upastutau dhātar vidhātaḥ kalaśāṁ abhakṣayam //
ṚV, 10, 167, 4.2 sute sātena yady āgamaṃ vām prati viśvāmitrajamadagnī dame //
ṚV, 10, 171, 1.1 tvaṃ tyam iṭato ratham indra prāvaḥ sutāvataḥ /
ṚV, 10, 171, 2.1 tvam makhasya dodhataḥ śiro 'va tvaco bharaḥ /
ṚV, 10, 171, 3.1 tvaṃ tyam indra martyam āstrabudhnāya venyam /
ṚV, 10, 171, 4.1 tvaṃ tyam indra sūryam paścā santam puras kṛdhi /
ṚV, 10, 173, 1.1 ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ /
ṚV, 10, 173, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
ṚV, 10, 173, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
ṚV, 10, 173, 5.1 dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ /
ṚV, 10, 173, 5.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
ṚV, 10, 173, 6.2 atho ta indraḥ kevalīr viśo balihṛtas karat //
ṚV, 10, 174, 3.1 abhi tvā devaḥ savitābhi somo avīvṛtat /
ṚV, 10, 174, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
ṚV, 10, 175, 1.1 pra vo grāvāṇaḥ savitā devaḥ suvatu dharmaṇā /
ṚV, 10, 175, 4.1 grāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā /
ṚV, 10, 178, 2.2 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāma //
ṚV, 10, 179, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam //
ṚV, 10, 180, 1.1 pra sasāhiṣe puruhūta śatrūñ jyeṣṭhas te śuṣma iha rātir astu /
ṚV, 10, 183, 1.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
ṚV, 10, 183, 2.1 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvye nādhamānām /
ṚV, 10, 184, 1.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
ṚV, 10, 184, 2.2 garbhaṃ te aśvinau devāv ā dhattām puṣkarasrajā //
ṚV, 10, 184, 3.2 taṃ te garbhaṃ havāmahe daśame māsi sūtave //
ṚV, 10, 186, 3.1 yad ado vāta te gṛhe 'mṛtasya nidhir hitaḥ /
ṚV, 10, 191, 2.1 saṃ gacchadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām /
ṚV, 10, 191, 3.2 samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi //
ṚV, 10, 191, 3.2 samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi //
ṚV, 10, 191, 4.1 samānī va ākūtiḥ samānā hṛdayāni vaḥ /
ṚV, 10, 191, 4.1 samānī va ākūtiḥ samānā hṛdayāni vaḥ /
ṚV, 10, 191, 4.2 samānam astu vo mano yathā vaḥ susahāsati //
ṚV, 10, 191, 4.2 samānam astu vo mano yathā vaḥ susahāsati //
Ṛgvedakhilāni
ṚVKh, 1, 1, 3.1 udyantaṃ tvā mitramaha ārohantaṃ vicakṣaṇa /
ṚVKh, 1, 2, 1.1 śaśvan nāsatyā yuvayor mahitvaṃ gāvo arcanti sadam it purukṣū /
ṚVKh, 1, 2, 2.2 taṃ vāṃ ratiṃ vidatheṣu viprā rebhanto dasrāv agaman manasyum //
ṚVKh, 1, 2, 3.1 ā no vipanyū savanaṃ juṣethām ā vāṃ haṃsāḥ suyujo vahantu /
ṚVKh, 1, 2, 3.2 yuvāṃ stomāso janayo na maryā uśanto dasrā vṛṣaṇā sacante //
ṚVKh, 1, 2, 4.2 stīrṇaṃ vāṃ barhiḥ suṣutā madhūni yuktā hotāro rathināḥ suhastāḥ //
ṚVKh, 1, 2, 10.1 iheha vo maghavan ni dadhāmi dhruvaṃ tīvraṃ ca taṃ hṛdiyantaṃ bṛhaspatim /
ṚVKh, 1, 2, 14.2 āyāṃ indraḥ ṣoḍaśī śarma yacchatu ṣaḍvarmiṇam ekaṃ dhruvaṃ te sākam //
ṚVKh, 1, 3, 3.1 ye vām aśvāso rathirā vipaścito vātadhrājiṣaḥ suyujo ghṛtaścutaḥ /
ṚVKh, 1, 3, 4.1 yad vāṃ reto aśvinā poṣayitnu yad rāsabho vadhrimatyaiḥ sudānū /
ṚVKh, 1, 3, 6.1 vaṣaḍ vāṃ dasrāv asmin sute nāsatyā hotā kṛṇotu vedhāḥ /
ṚVKh, 1, 3, 7.1 evā niṣac copaniṣac ca viprā yuvāṃ rebhatyau sayujā suparṇyau /
ṚVKh, 1, 4, 1.2 citrāmaghā yasya yoge idhi jajñe taṃ vāṃ huve atiriktaṃ pibadhyai //
ṚVKh, 1, 4, 2.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚVKh, 1, 4, 3.1 yuvāṃ devās traya ekādaśāsaḥ satyā satyasya dadhire purastāt /
ṚVKh, 1, 4, 4.1 panāyyaṃ tad aśvinākṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ /
ṚVKh, 1, 4, 5.1 ayaṃ vāṃ bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚVKh, 1, 4, 7.2 saṃ vām aśvibhyām uṣasā sajūs tam ūrvaṃ gavyaṃ mahi gṛṇāna indra //
ṚVKh, 1, 4, 9.2 indrasyādhipatyam me bṛhaspate havīṃṣi te //
ṚVKh, 1, 4, 10.2 yas tvedam brāhmaṇo vidyāt tasya devā asan vaśe //
ṚVKh, 1, 5, 1.1 kṛśas tvaṃ bhuvanapate pāti devānām adbhutaḥ /
ṚVKh, 1, 5, 2.1 tvaṃ taṃ suparṇa ā bhara divas putrā niṣedire /
ṚVKh, 1, 5, 6.1 udyantaṃ tvā mitramaha ārohantaṃ vicakṣaṇa /
ṚVKh, 1, 5, 8.1 yo vāṃ somair haviṣā yo ghṛtena vedena yo manasā vāśa śakrā /
ṚVKh, 1, 5, 9.1 pra vāṃ narā saptavadhrir manīṣā giraṃ hinvat prativābhyām idānīm /
ṚVKh, 1, 5, 10.2 arūrujataṃ yuvam asya vṛkṣam adriṃ na vajrī suvṛṣāyamāṇaḥ //
ṚVKh, 1, 5, 11.2 brahmacakre yuvayor vardhanāni dhattaṃ tasmai sadam arātidabdhim //
ṚVKh, 1, 6, 1.1 imāni vāṃ bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚVKh, 1, 6, 1.1 imāni vāṃ bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚVKh, 1, 6, 3.2 tābhir dāśvāṃsam avataṃ śubhaspatī yo vām adabdho abhipāti cittibhiḥ //
ṚVKh, 1, 6, 4.2 yā ha vām indrāvaruṇā ghṛtaścutā tābhir dakṣaṃ yajamānāya śikṣatam //
ṚVKh, 1, 7, 1.2 gobhiḥ śrīto matsaraḥ sāmagīto makṣū parvate pari vāṃ suśiprā //
ṚVKh, 1, 7, 3.2 vi svā mandrā pururejamānā yuvāyatī havate vām manīṣā //
ṚVKh, 1, 7, 4.1 sukhaṃ nāsatyā ratham aṃśumantaṃ syonaṃ suvahnim adhi tiṣṭhataṃ yuvam /
ṚVKh, 1, 7, 4.2 yaṃ vāṃ vahanti harito vahiṣṭhā śatam aśvā yadi vā sapta devāḥ //
ṚVKh, 1, 7, 5.2 abībhayuḥ sadhamādaṃ cakānaś cyavano devān yuvayoḥ sa eṣaḥ //
ṚVKh, 1, 7, 6.2 śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau //
ṚVKh, 1, 8, 2.2 vācaṃ hinvānāḥ purupeśasaṃ vāṃ haviṣmatīṃ savane mandayadhyai //
ṚVKh, 1, 9, 2.1 yā daṃsāṃsi jaritā duṣṭarā vāṃ yā śaṃsanti jaritāraḥ suteṣu /
ṚVKh, 1, 9, 3.2 tad vāṃ matī madhunā taṃ yuvānā vaṣaṭkṛtaṃ bhasatho mandasānā //
ṚVKh, 1, 9, 4.1 mā voca ātharvaṇa yad bravīmi madhu te 'nyair vīratarair acittam /
ṚVKh, 1, 9, 4.2 yad anv aśāsan maghavā dadhīcaṃ tad vām avakṣacchirasā hayasya //
ṚVKh, 1, 9, 5.2 ā tireyaṃ duḥśute mā vadeti yadā vadat sā yuvayoḥ sukīrtiḥ //
ṚVKh, 1, 10, 1.1 ayaṃ somo devayā vāṃ sumedhā hṛdispṛg yāti dhiṣaṇāṃ miyānaḥ /
ṚVKh, 1, 10, 1.2 svādiṣṭho havyān madhuno ghṛtād vā nūtno vāṃ stomo aśvināham emi //
ṚVKh, 1, 10, 2.1 pra vāṃ mahī mandate devakāmā yayer ayāso vayunāni viśvā /
ṚVKh, 1, 10, 3.1 yo vāṃ gomān aśvavān sūnṛtāvān puruścandra spārhāṇi spārhayiṣṇuḥ /
ṚVKh, 1, 10, 4.1 suvṛd ratho vāṃ vṛṣaṇā suvahniḥ puruspṛho vasuvid yo vayodhāḥ /
ṚVKh, 1, 11, 2.2 tad vāṃ naraḥ sariraṃ cāru citraṃ sadā gṛṇanti kavayaḥ suteṣu //
ṚVKh, 1, 11, 5.1 yad vām mātā upa ātiṣṭhad ugraṃ suvṛdratham avyatheyaṃ saraṇyūḥ /
ṚVKh, 1, 11, 5.2 tatra vām mādhvī madhvāhitaṃ sunīthaṃ pratnam aśvinā mayobhu //
ṚVKh, 1, 11, 6.1 yuvaṃ stribhiś citayatho 'pi nākaṃ yuvaṃ payāṃsi śakvarīṣu dhattam /
ṚVKh, 1, 11, 6.1 yuvaṃ stribhiś citayatho 'pi nākaṃ yuvaṃ payāṃsi śakvarīṣu dhattam /
ṚVKh, 1, 11, 6.2 yuvaṃ vīrudbhiḥ sṛjatam mahīmaṃ yuvaṃ sartave sṛjataṃ vi sindhūn //
ṚVKh, 1, 11, 6.2 yuvaṃ vīrudbhiḥ sṛjatam mahīmaṃ yuvaṃ sartave sṛjataṃ vi sindhūn //
ṚVKh, 1, 11, 7.1 yuvaṃ mādhvī madhubhiḥ sāraghebhir yuvaṃ bheṣajā stho bhiṣajā supāṇī /
ṚVKh, 1, 11, 7.1 yuvaṃ mādhvī madhubhiḥ sāraghebhir yuvaṃ bheṣajā stho bhiṣajā supāṇī /
ṚVKh, 1, 11, 7.2 yuvaṃ rathebhī rathirai stha ugrā sumaṅgalāv amīvacātanebhiḥ //
ṚVKh, 1, 11, 8.2 yenābhikhyāya vidhavāma śakraṃ durhaṇād vām aśvinā śūrasātau //
ṚVKh, 1, 12, 1.2 yuvor dānāso divi nāditeyo yuvoḥ payāṃsi rurucire suśukrā //
ṚVKh, 1, 12, 1.2 yuvor dānāso divi nāditeyo yuvoḥ payāṃsi rurucire suśukrā //
ṚVKh, 1, 12, 2.2 un ninyathur aśvinā vadhrim āśuṃ tad vāṃ vrataṃ mahayanty ukthaśāsaḥ //
ṚVKh, 1, 12, 3.1 yā vāṃ nu sarire yā pṛthivyāṃ yā vīrutsu grāvasu yāntarikṣe /
ṚVKh, 1, 12, 4.1 yo vāṃ bharitrā stuvato maghāni prayantrīṇi dviṣato barhaṇāni /
ṚVKh, 1, 12, 5.1 yo vāṃ tricakraḥ supaviḥ suṣaptis trivandhuraḥ ketumān vātaraṃhāḥ /
ṚVKh, 1, 12, 6.1 yuvam ūhathur vimadāya jāyāṃ yuvaṃ vaśāṃ śayave dhenum akratām /
ṚVKh, 1, 12, 6.1 yuvam ūhathur vimadāya jāyāṃ yuvaṃ vaśāṃ śayave dhenum akratām /
ṚVKh, 1, 12, 6.2 yuvam āyuṣā tārayataṃ pra bandhanam attrim amuktaṃ yuvam aṁhaso vi //
ṚVKh, 1, 12, 6.2 yuvam āyuṣā tārayataṃ pra bandhanam attrim amuktaṃ yuvam aṁhaso vi //
ṚVKh, 1, 12, 8.1 yad vāṃ cakṣur divi yat suparṇo yena paśyatho bhuvanāny amartyā /
ṚVKh, 2, 1, 1.1 mā bibher na mariṣyasi pari tvā pāmi sarvataḥ /
ṚVKh, 2, 1, 1.3 tvam agne dyubhis tvam āśuśukṣaṇiḥ //
ṚVKh, 2, 1, 1.3 tvam agne dyubhis tvam āśuśukṣaṇiḥ //
ṚVKh, 2, 1, 5.1 bho sarpa bhadra bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 2, 1, 8.2 namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
ṚVKh, 2, 1, 9.2 tasya sarpo 'pi bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 2, 1, 9.3 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 2, 5.3 āvadaṃstvaṃ śakune bhadram ā vada //
ṚVKh, 2, 3, 1.1 jāgarṣi tvaṃ bhuvane jātavedo jāgarṣi yatra yajate haviṣmān /
ṚVKh, 2, 5, 1.1 varṣantu te vibhāvari divo abhrasya vidyutaḥ /
ṚVKh, 2, 6, 5.2 tām padmanemiṃ śaraṇaṃ pra padye alakṣmīr me naśyatāṃ tvāṃ vṛṇomi //
ṚVKh, 2, 6, 6.1 ādityavarṇe tapaso 'dhi jāto vanaspatis tava vṛkṣo 'tha bilvaḥ /
ṚVKh, 2, 6, 19.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 7, 5.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 8, 2.2 davidhvato vibhāvaso jāgāram uta te dhiyam //
ṚVKh, 2, 8, 5.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 10, 1.1 ā te garbho yonim etu pumān bāṇa iveṣudhim /
ṚVKh, 2, 10, 1.2 ā vīro atra jāyatāṃ putras te daśamāsyaḥ //
ṚVKh, 2, 10, 2.1 karomi te prājāpatyam ā garbho yonim etu te /
ṚVKh, 2, 10, 2.1 karomi te prājāpatyam ā garbho yonim etu te /
ṚVKh, 2, 10, 3.1 pumāṃs te putro jāyatāṃ pumān anujāyatām /
ṚVKh, 2, 10, 4.1 tāni bhadrāṇi bījāny ṛṣabhā janayantu te /
ṚVKh, 2, 10, 4.2 tais tvaṃ putraṃ janayeḥ sa jāyatāṃ vīratamaḥ svānām //
ṚVKh, 2, 10, 5.2 tais tvaṃ putrān vindasva sā prasūr dhenukā bhava //
ṚVKh, 2, 10, 6.1 saṃ vo manāṃsi jānātāṃ saṃ nābhiḥ saṃ tato 'sat /
ṚVKh, 2, 10, 6.2 saṃ tvā kāmasya yoktreṇa yuñjāny avimocanāya //
ṚVKh, 2, 11, 3.1 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
ṚVKh, 2, 11, 3.1 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
ṚVKh, 2, 11, 3.2 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvaputrā patiloke virāja prajāṃ paśyantī sumanasyamānā //
ṚVKh, 2, 11, 5.2 kravyādo mṛtyūn adharān pātayāmi dīrgham āyus tava jīvantu putrāḥ /
ṚVKh, 2, 11, 5.3 tvaṃ hy agne prathamo manotā //
ṚVKh, 2, 13, 4.2 mā tvā somasya barbṛhat sutasya madhumattamaḥ //
ṚVKh, 2, 13, 5.1 tvām agne aṅgiraḥ śocasva devavītamaḥ /
ṚVKh, 2, 14, 2.2 tasmin hi sarpaḥ sudhitas tena tvā svāpayāmasi //
ṚVKh, 2, 14, 6.2 tṛptāṃ juhur mātuᄆasyeva yoṣā bhāgas te paitṛṣvaseyī vapām iva //
ṚVKh, 2, 14, 8.2 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 14, 9.2 yamunanadī kāᄆikaṃ te viṣṇustotram anusmaram //
ṚVKh, 2, 14, 12.2 ye devā asurān parābhavan tāṃs tvaṃ vajreṇa maghavan nivāraya //
ṚVKh, 3, 1, 1.1 abhi pra vaḥ surādhasam indram arca yathā vide /
ṚVKh, 3, 1, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚVKh, 3, 1, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
ṚVKh, 3, 1, 8.1 ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ /
ṚVKh, 3, 1, 9.1 etāvatas ta īmaha indra sumnasya gomataḥ /
ṚVKh, 3, 2, 4.1 anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ /
ṚVKh, 3, 2, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚVKh, 3, 2, 5.2 yaṃ te svadhāvan svadhayanti gūrtayaḥ paure chandayase havam //
ṚVKh, 3, 2, 8.1 rathirāso harayo ye te asridha ojo vātasya piprati /
ṚVKh, 3, 2, 9.1 etāvatas te vaso vidyāma śūra navyasaḥ /
ṚVKh, 3, 3, 6.1 yasmai tvaṃ vaso dānāya śikṣasi sa rāyaspoṣam aśnute /
ṚVKh, 3, 3, 6.2 taṃ tvā vayaṃ maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚVKh, 3, 3, 7.2 upopennu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚVKh, 3, 3, 9.2 tiras cid arye ruśame pavīravi tubhyet so ajyate rayiḥ //
ṚVKh, 3, 4, 4.1 yasya tvam indra stomeṣu cākano vāje vājiñchatakrato /
ṚVKh, 3, 4, 4.2 taṃ tvā vayaṃ sudughām iva goduhe juhūmasi śravassu ca //
ṚVKh, 3, 4, 6.1 yasmai tvaṃ vaso dānāya maṃhase sa rāyaspoṣam invati /
ṚVKh, 3, 4, 7.2 turīyāditya savanaṃ ta indriyam ātasthāv amṛtaṃ divi //
ṚVKh, 3, 4, 8.1 yasmai tvaṃ maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe /
ṚVKh, 3, 5, 1.1 upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām /
ṚVKh, 3, 5, 2.2 taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe //
ṚVKh, 3, 5, 4.2 śīrṣṭeṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi //
ṚVKh, 3, 5, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratuṃ punata ānuṣak //
ṚVKh, 3, 5, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
ṚVKh, 3, 5, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
ṚVKh, 3, 5, 8.1 ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ /
ṚVKh, 3, 5, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚVKh, 3, 6, 1.1 etat ta indra vīryaṃ gīrbhir gṛṇanti kāravaḥ /
ṚVKh, 3, 6, 5.1 yad indra rādho asti te māghonaṃ maghavattama /
ṚVKh, 3, 6, 6.1 ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato /
ṚVKh, 3, 6, 8.1 vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato /
ṚVKh, 3, 6, 8.1 vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato /
ṚVKh, 3, 7, 1.2 rādhas te dasyave vṛka //
ṚVKh, 3, 8, 1.1 prati te dasyave vṛka rādho adarśy ahrayam /
ṚVKh, 3, 9, 1.1 tvaṃ drapsaṃ dhanuṣā yudhyamānam upātiṣṭho maghavann aṃśumatyāḥ /
ṚVKh, 3, 9, 1.2 pra śūra āpaḥ sanitā dhanānīndra tāni te purukṛt sahāṃsi /
ṚVKh, 3, 9, 1.3 tvaṃ ha tyat saptabhyo jāyamānaḥ //
ṚVKh, 3, 11, 1.1 iḍaiva vām anuvastāṃ ghṛtena yasyāḥ pade punate devayantaḥ /
ṚVKh, 3, 15, 1.1 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu /
ṚVKh, 3, 15, 1.1 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu /
ṚVKh, 3, 15, 1.2 mama vācam ekavratā juṣasva bṛhaspatis tvā niyunaktu mahyam //
ṚVKh, 3, 15, 2.1 dhātā tvā mahyam adadan mahyam dhātā dadhātu tvā /
ṚVKh, 3, 15, 2.1 dhātā tvā mahyam adadan mahyam dhātā dadhātu tvā /
ṚVKh, 3, 15, 2.2 pra dhātā tvā mahyaṃ prāyacchan mahyaṃ tvānumatir dadau //
ṚVKh, 3, 15, 2.2 pra dhātā tvā mahyaṃ prāyacchan mahyaṃ tvānumatir dadau //
ṚVKh, 3, 15, 4.1 āharayat te hṛdayaṃ tad astu hṛdayaṃ mama /
ṚVKh, 3, 15, 4.2 atho yan mama hṛdayaṃ tad astu hṛdayaṃ tava //
ṚVKh, 3, 15, 6.2 śriyaṃ yāṃ devā jagmus tayā badhnāmi te manaḥ //
ṚVKh, 3, 15, 7.2 badhnāmi satyagranthinā hṛdayaṃ ca manaś ca te //
ṚVKh, 3, 15, 8.1 āvartanaṃ nivartanaṃ mayā saṃvananaṃ tava /
ṚVKh, 3, 15, 9.1 yena cittena vadasi yena tvānyo 'bhidāsati /
ṚVKh, 3, 15, 10.2 gharmasya paśya rūpāṇi tena badhnāmi te manaḥ //
ṚVKh, 3, 15, 12.2 anantaro 'haṃ tubhyaṃ bhūyāsaṃ hṛdayam me bhūyāsam anantaram //
ṚVKh, 3, 15, 14.1 ya padena ta ā te prāṇān samādade /
ṚVKh, 3, 15, 14.1 ya padena ta ā te prāṇān samādade /
ṚVKh, 3, 15, 15.1 ahaṃ te cakṣuṣā cakṣur ahaṃ te manasā manaḥ /
ṚVKh, 3, 15, 15.1 ahaṃ te cakṣuṣā cakṣur ahaṃ te manasā manaḥ /
ṚVKh, 3, 15, 15.2 ahaṃ gandharvarūpeṇa san āvartayāmi te //
ṚVKh, 3, 15, 16.1 hatacitto hatamano hato anyeṣu te manaḥ /
ṚVKh, 3, 15, 16.2 sarveṣu kṛṣṇakeśeṣu hato anyeṣu te manaḥ //
ṚVKh, 3, 15, 17.1 sarvāsu śuddhadantīṣu hato anyāsu te manaḥ /
ṚVKh, 3, 15, 18.1 smṛtir asi kāmasañjananī mayi te kāmo astu /
ṚVKh, 3, 15, 18.2 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam //
ṚVKh, 3, 15, 19.1 samudram iva saritaḥ sarvaṃ tvānuvartayāmasi /
ṚVKh, 3, 15, 19.2 ādīpayāmi te hṛdayam agnā me 'vapradīpayāmasi //
ṚVKh, 3, 15, 20.1 eṣa te hṛdaye 'ṅgāro dīptas te asmi dahyase /
ṚVKh, 3, 15, 20.1 eṣa te hṛdaye 'ṅgāro dīptas te asmi dahyase /
ṚVKh, 3, 15, 20.2 mayā te dahyamānasyāgnir dāṃsena na tṛpyatu bhūmir dāṃsena tṛpyatu //
ṚVKh, 3, 15, 21.1 cittaṃ ca te manaś ca te mayi dhātā niyacchatu /
ṚVKh, 3, 15, 21.1 cittaṃ ca te manaś ca te mayi dhātā niyacchatu /
ṚVKh, 3, 15, 21.2 mayi te cittam āyattam manas te mayi samaśnute //
ṚVKh, 3, 15, 21.2 mayi te cittam āyattam manas te mayi samaśnute //
ṚVKh, 3, 15, 22.1 āvṛtās te mayā prā... //
ṚVKh, 3, 15, 26.1 naṣṭaṃ te kṛpam anyasmin mayi te ramatām manaḥ /
ṚVKh, 3, 15, 26.1 naṣṭaṃ te kṛpam anyasmin mayi te ramatām manaḥ /
ṚVKh, 3, 15, 27.1 cakṣuḥ śrotraṃ cādhītaṃ ca sarvaṃ te aham ādade /
ṚVKh, 3, 15, 30.2 kuśikābhyavarāṇāṃ ca mana āvartayāmi te //
ṚVKh, 3, 15, 31.1 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam /
ṚVKh, 3, 15, 31.2 tat ta āvartayāmasy adhriś cāhaś ca brāhmaṇaḥ //
ṚVKh, 3, 16, 6.1 ṛtubhiṣṭvārtavebhir āyuṣā saha varcasā /
ṚVKh, 3, 16, 7.1 anena brahmaṇāgne tvam ayaṃ cendro na īḍitaḥ /
ṚVKh, 3, 17, 1.1 dhruvaidhi poṣyā mayi mahyaṃ tvādād bṛhaspatiḥ /
ṚVKh, 3, 17, 3.2 bhartā te somapā nityaṃ bhaved dharmaparāyaṇaḥ //
ṚVKh, 3, 17, 4.1 aṣṭaputrā bhava tvaṃ ca subhagā ca pativratā /
ṚVKh, 3, 17, 6.2 kauśikasya yathā satī tathā tvam api bhartari //
ṚVKh, 3, 19, 1.3 pra te mahe vidathe śaṃsiṣaṃ harī //
ṚVKh, 3, 21, 2.2 teṣāṃ vo agnidagdhānām indro hantu varaṃ varam //
ṚVKh, 3, 22, 10.3 asāvi somaḥ puruhūta tubhyam //
ṚVKh, 4, 1, 1.2 anādhṛṣṭaṃ vipanyayā prati śrutāya vo dhṛṣat /
ṚVKh, 4, 2, 2.1 ye te rātri nṛcakṣaso yuktāso navatir nava /
ṚVKh, 4, 2, 6.2 ṛgvede tvaṃ samutpannārātīyato ni dahāti vedaḥ //
ṚVKh, 4, 2, 7.1 ye tvāṃ devi prapadyanti brāhmaṇā havyavāhanīm /
ṚVKh, 4, 2, 10.1 durgeṣu viṣameṣu tvaṃ saṃgrāmeṣu vaneṣu ca /
ṚVKh, 4, 3, 1.2 imaṃ no yajñaṃ vihave juṣasveha kurmo harivo vedinaṃ tvā //
ṚVKh, 4, 4, 1.1 namas te astu vidyute namas te stanayitnave /
ṚVKh, 4, 4, 1.1 namas te astu vidyute namas te stanayitnave /
ṚVKh, 4, 4, 1.2 namas te astv aśmane yo mā dūṇāso asyasi //
ṚVKh, 4, 4, 2.1 namas te pravato napād yattas tapaḥ samūhasi /
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /
ṚVKh, 4, 4, 3.2 vidmā te nāma paramaṃ guhā yat samudre antar nihitāpi nāsi //
ṚVKh, 4, 4, 4.1 yāṃ tvā devā ajaniṣṭa dhiṣva dhiyaṃ kṛṇvānā asanāya vājam /
ṚVKh, 4, 4, 4.2 sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi //
ṚVKh, 4, 5, 2.2 yaḥ pra hiṇomi hādya tvā vi tat tvaṃ yojayāśubhi //
ṚVKh, 4, 5, 2.2 yaḥ pra hiṇomi hādya tvā vi tat tvaṃ yojayāśubhi //
ṚVKh, 4, 5, 3.2 tam evaṃ te ni kṛtye ha māsmāṁ ṛṣyo anāgasaḥ //
ṚVKh, 4, 5, 5.1 yas tvā kṛtye cakāreha taṃ tvaṃ gaccha punarnave /
ṚVKh, 4, 5, 5.1 yas tvā kṛtye cakāreha taṃ tvaṃ gaccha punarnave /
ṚVKh, 4, 5, 7.1 yas tvā kṛtye pra jigāti ... //
ṚVKh, 4, 5, 10.1 yas te parūṃṣi saṃdadhau rathasyeva ṛbhur dhiyā /
ṚVKh, 4, 5, 10.2 taṃ gṛccha tatra te janam ajñātas te 'yaṃ janaḥ //
ṚVKh, 4, 5, 10.2 taṃ gṛccha tatra te janam ajñātas te 'yaṃ janaḥ //
ṚVKh, 4, 5, 11.2 tasya tvaṃ dror iveddho 'gnis tanuḥ pṛcchasva heḍitaḥ //
ṚVKh, 4, 5, 12.1 bh ...sya te pāpakṛtvane /
ṚVKh, 4, 5, 12.2 harasvatīs tvaṃ ca kṛtye nocchiṣas tasya kiṃcana //
ṚVKh, 4, 5, 20.2 tasya tvam bhinddhy adhiṣṭhāya padā viṣpūryate śiraḥ //
ṚVKh, 4, 5, 25.2 mṛgasya hi mṛgāris tvaṃ taṃ tvaṃ nikartum arhasi //
ṚVKh, 4, 5, 25.2 mṛgasya hi mṛgāris tvaṃ taṃ tvaṃ nikartum arhasi //
ṚVKh, 4, 5, 27.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 5, 27.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 5, 28.2 ahorātrāś cābdāś ca tvaṃ diśaḥ pradiśaś ca me //
ṚVKh, 4, 5, 29.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 5, 29.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 5, 31.2 tathā tvayā yujā vayaṃ tasya nikṛṇma sthās tu jaṅgamam //
ṚVKh, 4, 5, 32.2 grīvās te kṛtye padā cāpi kartsyāmi nirdrava //
ṚVKh, 4, 5, 33.1 svāyasā santi no 'sayo vidmaś caiva parūṃṣi te /
ṚVKh, 4, 5, 35.2 tatas tathā tvā nudatu yo 'yam antar mayi śritaḥ //
ṚVKh, 4, 5, 36.1 evaṃ tvaṃ nikṛtāsmābhir brahmaṇā devi sarvaśaḥ /
ṚVKh, 4, 5, 40.1 kuvīrān te sukhaṃ rudraṃ nandīmānaṃ vimatha ha /
ṚVKh, 4, 7, 1.1 bhūmir mātā nabhaḥ pitāryamā te pitāmahaḥ /
ṚVKh, 4, 7, 2.1 yas tvā pibati jīvati trāyase puruṣaṃ tvam /
ṚVKh, 4, 7, 2.1 yas tvā pibati jīvati trāyase puruṣaṃ tvam /
ṚVKh, 4, 7, 3.2 tasya tvam asi niṣkṛtis sānau niṣkṛtya oṣadhīḥ //
ṚVKh, 4, 7, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
ṚVKh, 4, 9, 1.4 ākramyā vājin pṛthivīm agnim iccha rucā tvam /
ṚVKh, 4, 9, 3.1 yadi te mātrā ... havyavāḍ agnir no dūto rodasī utottareṇa duhitā juhota madhumattamam agnaye jātavedase /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
ṚVKh, 4, 9, 7.4 saścato dāśuṣo gṛham evā tvām agne sahobhir gīrbhir vatso avīvṛdhat //
ṚVKh, 4, 10, 3.3 akṣībhyāṃ te nāsikābhyām //
ṚVKh, 4, 11, 13.3 tubhyedam indra pariṣicyate madhu //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 27.1 tad yathārhato brūyād ity ahe vaḥ paktāsmi tad āgacchatety evam evaitad devebhyaḥ sutyāṃ prāha //
ṢB, 1, 2, 9.1 sāsi subrahmaṇye tasyās te pṛthivī pāda ity āha /
ṢB, 1, 2, 9.3 sāsi subrahmaṇye tasyās te 'ntarikṣaṃ pāda ity āha /
ṢB, 1, 2, 9.5 sāsi subrahmaṇye tasyās te dyauḥ pāda ity āha /
ṢB, 1, 2, 9.7 sāsi subrahmaṇye tasyās te diśaḥ pāda ity āha /
ṢB, 1, 2, 9.9 parorajās te pañcamaḥ pāda ity āha /
ṢB, 1, 4, 8.1 taṃ ced brūyus tamo vai tvam agāsīr na jyotir iti //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
ṢB, 1, 6, 20.1 api vājñātaṃ yad anājñātaṃ yajñasya kriyate mithv agne kalpaya tvam /
ṢB, 1, 6, 20.3 api vā prājāpatyāṃ prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ṢB, 1, 6, 20.4 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti /
ṢB, 1, 7, 2.3 kathaṃ nu teṣāṃ śarkarā akṣasu jāyeran yās tvaṃ vidyā iti /
Arthaśāstra
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 5.1 senāpatir asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 16, 13.1 taṃ brūyāt dūtamukhā hi rājānaḥ tvaṃ cānye ca //
ArthaŚ, 1, 17, 34.1 sattriṇastvenaṃ tava smaḥ iti vadantaḥ pālayeyuḥ //
ArthaŚ, 4, 3, 42.1 caruṃ vaścarāmaḥ ityevaṃ sarvabhayeṣvahorātraṃ careyuḥ //
ArthaŚ, 4, 5, 13.1 gṛhītān samāhartā paurajānapadānāṃ darśayet coragrahaṇīṃ vidyām adhīte rājā tasyopadeśād ime corā gṛhītāḥ bhūyaśca grahīṣyāmi vārayitavyo vaḥ svajanaḥ pāpācāra iti //
ArthaŚ, 4, 6, 8.1 taccen niveditam āsādyeta rūpābhigṛhītam āgamaṃ pṛcchet kutaste labdham iti //
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
ArthaŚ, 14, 1, 40.1 adite namaste anumate namaste sarasvati namaste deva savitar namaste //
ArthaŚ, 14, 1, 40.1 adite namaste anumate namaste sarasvati namaste deva savitar namaste //
ArthaŚ, 14, 1, 40.1 adite namaste anumate namaste sarasvati namaste deva savitar namaste //
ArthaŚ, 14, 1, 40.1 adite namaste anumate namaste sarasvati namaste deva savitar namaste //
ArthaŚ, 14, 3, 20.2 eteṣām anuyogena kṛtaṃ te svāpanaṃ mahat //
ArthaŚ, 14, 3, 24.2 etebhyaḥ sarvasiddhebhyaḥ kṛtaṃ te svāpanaṃ mahat //
ArthaŚ, 14, 3, 38.1 prasuptāḥ sarvasiddhā hi etat te svāpanaṃ kṛtam /
Avadānaśataka
AvŚat, 1, 4.7 bhagavān āha yadi te parityaktaṃ dīyatām asmin pātra iti /
AvŚat, 1, 14.2 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 2, 2.5 yadi punar iyaṃ pratyayam āsādayet kuryād anuttarāyāṃ samyaksaṃbodhau praṇidhānam iti viditvoktavān dārike yadi hetuṃ samādāya vartiṣyasi tvam apy evaṃvidhā bhaviṣyasi yādṛśo bhagavān iti //
AvŚat, 6, 4.9 mamātyayāśaṅkayā mā bhūs tvam api mādṛśaḥ /
AvŚat, 6, 5.7 niṣadya bhagavān vaḍikam uvāca kiṃ te vaḍika bādhata iti /
AvŚat, 6, 5.9 tato 'sya bhagavatā sarvasatveṣu maitryupadiṣṭā ayaṃ te cetasikasya pratipakṣa iti /
AvŚat, 6, 5.12 bhagavatā ca svapāṇinā gṛhītvā vaḍikāya dattā iyaṃ te kāyikasya duḥkhasya paridāhaśamanīti //
AvŚat, 10, 5.7 yāvantaś ca kāśikośaleṣu janakāyāḥ prativasanti teṣāṃ dūtasaṃpreṣaṇaṃ kṛtam saptāhaṃ yūyaṃ sakalā yatheṣṭacāriṇaḥ sukhasparśaṃ viharata /
AvŚat, 10, 13.3 paśyasi tvam ānanda anena śreṣṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ kṛtam mahājanakāyaṃ ca kuśale niyuktam /
AvŚat, 11, 5.7 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 12, 6.6 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 13, 8.17 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 14, 1.6 sa nāḍakantheyān brāhmaṇagṛhapatīn idam avocat eta yūyaṃ buddhaṃ śaraṇaṃ gacchata taṃ ca bhagavantam āyācadhvam ihāgamanāya /
AvŚat, 14, 5.15 te svastir bhaviṣyatīti /
AvŚat, 14, 6.7 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 15, 6.7 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 16, 1.8 bhagavān āha alpotsukastvam ānanda bhava tathāgatā evātra kālajñāḥ /
AvŚat, 16, 7.7 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 17, 2.4 upasaṃkramya rājānaṃ prasenajitaṃ kauśalam idam avocat śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti /
AvŚat, 17, 2.5 yadi te aguru mīmāṃsasveti /
AvŚat, 17, 17.5 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 18, 6.6 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 19, 7.6 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 20, 13.5 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 21, 1.5 bhagavān āha icchatha yūyaṃ bhikṣavaḥ śrotuṃ yathā candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ca evaṃ bhadanta /
AvŚat, 21, 2.22 sahadarśanāt tena dārakeṇa rājā saṃbhāṣitaḥ ehi tāta ahaṃ te 'putrasya putra iti /
AvŚat, 21, 5.5 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 22, 9.9 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
AvŚat, 23, 1.5 tayā nārāyaṇasya praṇipatya pratijñātam yadi me śīghram āgacchati ahaṃ te sauvarṇacakraṃ pradāsyāmīti /
AvŚat, 23, 11.8 ity evaṃ vo bhikṣavaḥ śikṣitavyam //
Aṣṭasāhasrikā
ASāh, 1, 2.1 tatra khalu bhagavānāyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitā niryāyuriti //
ASāh, 1, 4.1 atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat yadbhagavānevamāha pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuriti /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 7.2 yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇām agratāyāṃ nirdiṣṭo nirdiśasi /
ASāh, 1, 16.7 yathāpi nāma tathāgatānubhāvena te pratibhāti tathāgatādhiṣṭhānenopadiśasi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.2 yathā te kṣamate tathā vyākuryāḥ /
ASāh, 1, 22.5 tāni tvayā buddhvā vivarjayitavyānīti /
ASāh, 1, 23.2 bhagavānāha pratibhātu te śāriputra yasyedānīṃ kālaṃ manyase /
ASāh, 1, 23.5 bhagavānāha pratibhātu te subhūte yasyedānīṃ kālaṃ manyase /
ASāh, 1, 25.3 yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇāmagratāyāṃ nirdiṣṭo nirdiśasi //
ASāh, 1, 35.9 āha anutpādo 'pi te āyuṣman subhūte pratibhāti jalpitum /
ASāh, 1, 38.2 api tu upālapsye tvā /
ASāh, 2, 2.2 tatkathaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ śikṣitavyam kathaṃ yogamāpattavyam sthaviraḥ subhūtirāha tena hi kauśika upadekṣyāmi te buddhānubhāvena buddhatejasā buddhādhiṣṭhānena /
ASāh, 2, 3.1 atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma sādhu sādhu subhūte sādhu khalu punastvaṃ subhūte yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi /
ASāh, 2, 3.1 atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma sādhu sādhu subhūte sādhu khalu punastvaṃ subhūte yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi /
ASāh, 2, 4.1 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam /
ASāh, 2, 4.20 na sakṛdāgāmiphale na anāgāmiphale nārhattve sthātavyam /
ASāh, 2, 4.20 na sakṛdāgāmiphale na anāgāmiphale nārhattve sthātavyam /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 3, 6.4 tān kauśika sarvān śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.2 yathā te kṣamate tathā vyākuryāḥ /
ASāh, 3, 15.11 atha khalu bhagavān śakraṃ devānāmindramāmantrayate sma udgṛhāṇa tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 15.12 dhāraya tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 15.13 vācaya tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 15.14 paryavāpnuhi tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 15.15 pravartaya tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 15.16 deśaya tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 15.17 upadiśa tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 15.18 uddiśaya tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 15.19 svādhyāya tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 3, 27.17 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.22 mā te 'tra kauśika evaṃ bhūdyathā brahmakāyikā eveti /
ASāh, 3, 27.30 mā te 'tra kauśika evaṃ bhūt ye asmin eva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti /
ASāh, 3, 27.31 na te kauśika evaṃ draṣṭavyam /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.30 anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.6 yathā te kṣamate vyākuryāḥ /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.3 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.4 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 13.5 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 19.4 evaṃ ca vācaṃ bhāṣeta eteṣām api tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānām iti /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.4 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 20.6 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
ASāh, 6, 12.2 śāstṛkṛtyaṃ tvaṃ subhūte karoṣi yastvaṃ bodhisattvānāṃ mahāsattvānāṃ dharmaṃ deśayasi /
ASāh, 6, 12.2 śāstṛkṛtyaṃ tvaṃ subhūte karoṣi yastvaṃ bodhisattvānāṃ mahāsattvānāṃ dharmaṃ deśayasi /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 7, 13.5 ihaiva te subhūte mohapuruṣāḥ svākhyāte dharmavinaye pravrajitā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ dūṣayitavyāṃ maṃsyante pratikṣeptavyāṃ maṃsyante pratibādhitavyāṃ maṃsyante /
ASāh, 8, 7.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte yastvaṃ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi /
ASāh, 8, 7.3 bhāṣiṣye 'haṃ te /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 18.7 tatkiṃ manyase kauśika pratibalastvaṃ pratiśrutkāyā rakṣāvaraṇaguptiṃ saṃvidhātum śakra āha na hyetadārya subhūte /
ASāh, 10, 4.2 sādhu khalu punastvaṃ kauśika yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamenamarthaṃ paripraṣṭavyaṃ paripraśnīkartavyaṃ manyase /
ASāh, 10, 4.2 sādhu khalu punastvaṃ kauśika yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamenamarthaṃ paripraṣṭavyaṃ paripraśnīkartavyaṃ manyase /
ASāh, 10, 4.3 idamapi te kauśika buddhānubhāvena pratibhānamutpannam /
ASāh, 10, 10.21 pratibhātu te śāriputra punarapyetatsthānam yathāpi nāmaitadbuddhānubhāvena vyāharasi vyāhariṣyasi ca //
ASāh, 10, 12.2 idamapi te śāriputra buddhānubhāvena pratibhāti /
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 11, 9.10 kaccitkulaputrā yūyamāgamiṣyatha mā paścādvipratisāriṇo bhaviṣyatha durbhikṣabhayaṃ praviṣṭāḥ evaṃ te tena dharmabhāṇakena sūkṣmeṇopāyena pratikṣepsyate /
ASāh, 11, 10.4 jānīdhvaṃ kulaputrāḥ śakyatha yūyametāni duḥkhāni pratyanubhavitum evaṃ tān sūkṣmeṇopāyena pratyākhyāsyati /
Buddhacarita
BCar, 1, 32.2 tvatputra eṣo 'sti kulapradīpaḥ nṛtyotsavaṃ tvadya vidhehi rājan //
BCar, 1, 33.1 vihāya cintāṃ bhava śāntacitto modasva vaṃśastava vṛddhibhāgī /
BCar, 1, 33.2 lokasya netā tava putrabhūtaḥ duḥkhārditānāṃ bhuvi eṣa trātā //
BCar, 1, 37.2 tārāsu candrastapatāṃ ca sūryaḥ putrastathā te dvipadeṣu varyaḥ //
BCar, 1, 55.1 mahātmani tvayyupapannam etat priyātithau tyāgini dharmakāme /
BCar, 1, 55.2 sattvānvayajñānavayo'nurūpā snigdhā yadevaṃ mayi te matiḥ syāt //
BCar, 1, 57.1 prayojanaṃ yattu mamopayāne tanme śṛṇu prītimupehi ca tvam /
BCar, 1, 57.2 divyā mayādityapathe śrutā vāgbodhāya jātastanayastaveti //
BCar, 1, 63.2 yasyottamaṃ bhāvinamāttha cārthaṃ taṃ prekṣya kasmāttava dhīra bāṣpaḥ //
BCar, 1, 67.2 mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi //
BCar, 1, 76.1 tanmā kṛthāḥ śokamimaṃ prati tvamasminsa śocyo 'sti manuṣyaloke /
BCar, 4, 11.1 śaktāścālayituṃ yūyaṃ vītarāgān ṛṣīnapi /
BCar, 4, 13.1 tāsāmevaṃvidhānāṃ vo viyuktānāṃ svagocare /
BCar, 4, 13.2 iyamevaṃvidhā ceṣṭā na tuṣṭo 'smyārjavena vaḥ //
BCar, 4, 14.1 idaṃ navavadhūnāṃ vo hrīnikuñcitacakṣuṣām /
BCar, 4, 63.1 ahaṃ nṛpatinā dattaḥ sakhā tubhyaṃ kṣamaḥ kila /
BCar, 4, 63.2 yasmāt tvayi vivakṣā me tayā praṇayavattayā //
BCar, 4, 65.2 yadi tvā samupekṣeya na bhavenmitratā mayi //
BCar, 4, 66.2 idaṃ na pratirūpaṃ te strīṣvadākṣiṇyamīdṛśam //
BCar, 4, 82.1 tvaṃ punarnyāyataḥ prāptān balavān rūpavānyuvā /
BCar, 4, 84.1 upapannamidaṃ vākyaṃ sauhārdavyañjakaṃ tvayi /
BCar, 4, 84.2 atra ca tvānuneṣyāmi yatra mā duṣṭhu manyase //
BCar, 4, 97.1 aho 'tidhīraṃ balavacca te manaścaleṣu kāmeṣu ca sāradarśinaḥ /
BCar, 5, 30.1 pratisaṃhara tāta buddhimetāṃ na hi kālastava dharmasaṃśrayasya /
BCar, 5, 32.1 mama tu priyadharma dharmakālastvayi lakṣmīmavasṛjya lakṣmabhūte /
BCar, 5, 32.2 sthiravikrama vikrameṇa dharmastava hitvā tu guruṃ bhavedadharmaḥ //
BCar, 5, 33.1 tadimaṃ vyavasāyamutsṛja tvaṃ bhava tāvannirato gṛhasthadharme /
BCar, 5, 34.2 yadi me pratibhūścaturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye //
BCar, 5, 75.1 bahuśaḥ kila śatravo nirastāḥ samare tvāmadhiruhya pārthivena /
BCar, 6, 8.1 tatprīto 'smi tavānena mahābhāgena karmaṇā /
BCar, 6, 8.2 yasya te mayi bhāvo 'yaṃ phalebhyo 'pi parāṅmukhaḥ //
BCar, 6, 23.1 evamādi tvayā saumya vijñāpyo vasudhādhipaḥ /
BCar, 6, 24.1 api nairguṇyamasmākaṃ vācyaṃ narapatau tvayā /
BCar, 6, 26.1 anena tava bhāvena bāndhavāyāsadāyinā /
BCar, 6, 27.1 kasya notpādayedbāṣpaṃ niścayaste 'yamīdṛśaḥ /
BCar, 6, 29.1 śrutvā tu vyavasāyaṃ te yadaśvo 'yaṃ mayāhṛtaḥ /
BCar, 6, 30.1 kathaṃ hyātmavaśo jānan vyavasāyamimaṃ tava /
BCar, 6, 35.2 māṃ nārhasi vibho tyaktuṃ tvatpādau hi gatirmama //
BCar, 6, 36.2 tvāmaraṇye parityajya sumantra iva rāghavam //
BCar, 6, 37.1 kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam /
BCar, 6, 37.2 vakṣyāmyucitadarśitvātkiṃ tavāntaḥpurāṇi vā //
BCar, 6, 38.2 kiṃ tadvakṣyāmyabhūtaṃ te nirdoṣasya muneriva //
BCar, 6, 40.2 sa doṣāṃstava doṣajña kathayecchraddadhīta vā //
BCar, 6, 55.2 mṛṣyatāṃ saphalaḥ śīghraṃ śramaste 'yaṃ bhaviṣyati //
BCar, 6, 61.1 śivaṃ ca kāṣāyamṛṣidhvajaste na yujyate hiṃsramidaṃ dhanuśca /
BCar, 7, 12.2 tasmādbhavānarhati bhāṣituṃ me yo niścayo yatprati vaḥ pravṛttaḥ //
BCar, 7, 38.1 tvayyāgate pūrṇa ivāśramo 'bhūt sampadyate śūnya eva prayāte /
BCar, 7, 42.2 dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ //
BCar, 7, 42.2 dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ //
BCar, 7, 43.2 vāsastvayā hīndrasamena sārdhaṃ bṛhaspaterabhyudayāvahaḥ syāt //
BCar, 7, 48.1 svargāya yuṣmākamayaṃ tu dharmo mamābhilāṣastvapunarbhavāya /
BCar, 7, 52.1 dhīmannudāraḥ khalu niścayaste yastvaṃ yuvā janmani dṛṣṭadoṣaḥ /
BCar, 7, 52.1 dhīmannudāraḥ khalu niścayaste yastvaṃ yuvā janmani dṛṣṭadoṣaḥ /
BCar, 7, 54.1 tadbuddhireṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyakoṣṭham /
BCar, 8, 9.2 kva rājaputraḥ purarāṣṭranandano hṛtastvayāsāviti pṛṣṭhato 'nvayuḥ //
BCar, 8, 32.2 upāgate ca tvayi kanthake ca me samaṃ gateṣu triṣu kampate manaḥ //
BCar, 8, 33.2 niyaccha bāṣpaṃ bhava tuṣṭamānaso na saṃvadatyaśru ca tacca karma te //
BCar, 8, 34.1 priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā /
BCar, 8, 34.2 gato 'ryaputro hyapunarnivṛttaye ramasva diṣṭyā saphalaḥ śramastava //
BCar, 8, 35.2 suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahānupaplavaḥ //
BCar, 8, 75.1 bahūni kṛtvā samare priyāṇi me mahattvayā kanthaka vipriyaṃ kṛtam /
BCar, 8, 80.1 pracakṣva me bhadra tadāśramājiraṃ hṛtastvayā yatra sa me jalāñjaliḥ /
BCar, 8, 85.2 bahuvidham iha yuddhamastu tāvattava tanayasya vidheśca tasya tasya //
BCar, 8, 86.1 narapatiratha tau śaśāsa tasmād drutamita eva yuvāmabhiprayātam /
BCar, 9, 13.1 tvacchokaśalye hṛdayāvagāḍhe mohaṃ gato bhūmitale muhūrtam /
BCar, 9, 13.2 kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha //
BCar, 9, 14.1 jānāmi dharmaṃ prati niścayaṃ te paraimi te bhāvinametamartham /
BCar, 9, 14.1 jānāmi dharmaṃ prati niścayaṃ te paraimi te bhāvinametamartham /
BCar, 9, 14.2 ahaṃ tvakāle vanasaṃśrayātte śokāgnināgnipratimena dahye //
BCar, 9, 22.1 icchāmi hi tvāmupaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdrameva /
BCar, 9, 24.1 śokāmbhasi tvatprabhave hyagādhe duḥkhārṇave majjati śākyarājaḥ /
BCar, 9, 25.2 śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitustvam apyarhasi kartumiṣṭam //
BCar, 9, 29.1 śokāgninā tvadvirahendhanena niḥśvāsadhūmena tamaḥśikhena /
BCar, 9, 29.2 tvaddarśanāmbvicchati dahyamānamantaḥpuraṃ caiva puraṃ ca kṛtsnam //
BCar, 9, 34.1 evaṃ ca te niścayametu buddhirdṛṣṭvā vicitraṃ jagataḥ pracāram /
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 9, 53.2 śokāya dattvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ //
BCar, 9, 54.1 nūnaṃ ca buddhistava nātisūkṣmā dharmārthakāmeṣvavicakṣaṇā vā /
BCar, 9, 54.2 hetoradṛṣṭasya phalasya yastvaṃ pratyakṣam arthaṃ paribhūya yāsi //
BCar, 9, 68.1 yā ca pravṛttā tava doṣabuddhistapovanebhyo bhavanaṃ praveṣṭum /
BCar, 9, 68.2 tatrāpi cintā tava tāta mā bhūt pūrve 'pi jagmuḥ svagṛhānvanebhyaḥ //
BCar, 10, 23.1 ādityapūrvaṃ vipulaṃ kulaṃ te navaṃ vayo dīptamidaṃ vapuśca /
BCar, 10, 23.2 kasmādiyaṃ te matirakrameṇa bhaikṣāka evābhiratā na rājye //
BCar, 10, 25.1 tatsaumya rājyaṃ yadi paitṛkaṃ tvaṃ snehātpiturnecchasi vikrameṇa /
BCar, 10, 25.2 na ca kramaṃ marṣayituṃ matiste bhuṅkṣvārdham asmadviṣayasya śīghram //
BCar, 10, 26.2 tasmātkuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ //
BCar, 10, 27.1 atha tvidānīṃ kulagarvitatvādasmāsu viśrambhaguṇo na te 'sti /
BCar, 10, 30.1 tasmāttrivargasya niṣevaṇena tvaṃ rūpametatsaphalaṃ kuruṣva /
BCar, 10, 32.2 imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ jātānukampo 'smyapi cāgatāśruḥ //
BCar, 10, 33.1 yāvat svavaṃśapratirūpaṃ rūpaṃ na te jarābhyetyabhibhūya bhūyaḥ /
BCar, 10, 39.1 atho cikīrṣā tava dharma eva yajasva yajñaṃ kuladharma eṣaḥ /
BCar, 11, 2.2 yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ //
BCar, 11, 6.1 suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste /
BCar, 11, 51.2 kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitadvacanaṃ yataste //
BCar, 11, 58.1 trivargasevāṃ nṛpa yattu kṛtsnataḥ paro manuṣyārtha iti tvamāttha mām /
BCar, 11, 69.2 prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ kṣamethā mama tattvaniṣṭhuram //
BCar, 12, 6.1 sarvathā dhṛtimaccaiva prājñaṃ caiva manastava /
BCar, 12, 6.2 yastvaṃ prāptaḥ śriyaṃ tyaktvā latāṃ viṣaphalāmiva //
BCar, 12, 13.2 tvaddarśanamahaṃ manye titīrṣuriva ca plavam //
BCar, 12, 66.1 ityupāyaśca mokṣaśca mayā saṃdarśitastava /
BCar, 12, 81.1 athājña iti siddho vaḥ kalpitena kimātmanā /
BCar, 12, 117.1 yathā mune tvaccaraṇāvapīḍitā muhurmuhurniṣṭanatīva medinī /
BCar, 12, 117.2 yathā ca te rājati sūryavatprabhā dhruvaṃ tvamiṣṭaṃ phalamadya bhokṣyase //
BCar, 12, 117.2 yathā ca te rājati sūryavatprabhā dhruvaṃ tvamiṣṭaṃ phalamadya bhokṣyase //
BCar, 12, 118.1 yathā bhramantyo divi cāṣapaṅktayaḥ pradakṣiṇaṃ tvāṃ kamalākṣa kurvate /
BCar, 12, 118.2 yathā ca saumyā divi vānti vāyavastvamadya buddho niyataṃ bhaviṣyasi //
BCar, 13, 57.2 naiṣa tvayā kampayituṃ hi śakyo mahāgirirmerurivānilena //
BCar, 13, 66.2 tasmin jighāṃsā tava nopapannā śrānte jagadbandhanamokṣahetoḥ //
BCar, 13, 69.1 tanmā kṛthāḥ śokamupehi śāntiṃ mā bhūnmahimnā tava māra mānaḥ /
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Vim., 2, 15.2 etattvāṃ dhīra pṛcchāmastanna ācakṣva buddhiman //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Śār., 8, 8.2 ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava /
Ca, Śār., 8, 8.2 ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava /
Ca, Śār., 8, 39.4 sagarbhāṃ tvāṃ sadā pāntu vaiśalyaṃ ca diśantu te /
Ca, Śār., 8, 39.4 sagarbhāṃ tvāṃ sadā pāntu vaiśalyaṃ ca diśantu te /
Ca, Śār., 8, 39.5 prasūṣva tvam avikliṣṭam avikliṣṭā śubhānane /
Ca, Cik., 3, 24.2 krodhāgniruktavān devamahaṃ kiṃ karavāṇi te //
Ca, Cik., 3, 25.2 janmādau nidhane ca tvamapacārāntareṣu ca //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Lalitavistara
LalVis, 2, 9.1 kiṃcāpyaninditayaśastvaṃ dharmaratirato na cāsi kāmarataḥ /
LalVis, 2, 12.1 kiṃcāpi tuṣitabhavanaṃ tava puṇyaśriyābhiśobhate śrīmān /
LalVis, 2, 14.1 nihatā ti mārakarmā jitāstvayānye kutīrthikā nāthā /
LalVis, 2, 15.1 kleśāgninā pradīpte loke tvaṃ vīra meghavad vyāpya /
LalVis, 2, 16.1 tvaṃ vaidya dhātukuśala cirāturān satyavaidya satyavān /
LalVis, 2, 19.1 samudīkṣante pālāścaturo ye tubhya dāsyate pātram /
LalVis, 2, 19.2 śakrāśca brahma nayutā ye jātaṃ tvāṃ grahīṣyanti //
LalVis, 4, 25.1 kimapi subahu vadeyaṃ dharmaṃ yuṣmākamarthasaṃyuktam /
LalVis, 5, 2.1 atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhur idaṃ khalu satpuruṣa tuṣitabhavanaṃ tvayā vihīnaṃ na bhrājiṣyate /
LalVis, 5, 2.2 atha bodhisattvastāṃ mahatīṃ devaparṣadamevamāha ayaṃ maitreyo bodhisattvo yuṣmākaṃ dharmaṃ deśayiṣyati /
LalVis, 5, 12.2 sādho śṛṇuṣva mama pārthiva bhūmipālā yācāmi te nṛpatiradya varaṃ prayaccha /
LalVis, 5, 77.23 pūrvakarmaśubhasaṃcitasya te dīrgharātrakuśaloditasya te /
LalVis, 5, 77.23 pūrvakarmaśubhasaṃcitasya te dīrgharātrakuśaloditasya te /
LalVis, 5, 77.24 satyadharmanayaśodhitasya te pūja adya vipulā pravartate //
LalVis, 6, 4.2 sā aśokavanikāyāṃ sukhopaviṣṭā rājñaḥ śuddhodanasya dūtaṃ preṣayati sma āgacchatu devo devī te draṣṭukāmeti //
LalVis, 6, 39.5 bhagavānāha icchasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭuṃ yo mātuḥ kukṣigatasya bodhisattvasya paribhogo 'bhūt /
LalVis, 6, 40.3 tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt /
LalVis, 6, 40.7 bhagavānāha tena hi tvaṃ brahman upadarśaya taṃ daśamāsikaṃ bodhisattvaparibhogaṃ jñāsyanti kiyatsaṃskṛtamiti //
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 6, 43.3 yo yuṣmākaṃ draṣṭukāmaḥ sa śīghramāgacchatviti //
LalVis, 6, 63.2 tatra khalu bhagavānāyuṣmantamānandamāmantrayate sma drakṣyasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ yatra bodhisattvo mātuḥ kukṣigato vyāhārṣīt /
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 41.20 yadānanda tathāgatena yuṣmākaṃ karaṇīyaṃ kṛtaṃ tattathāgatena śodhito mānaśalyaḥ /
LalVis, 7, 41.39 atrāhaṃ yuṣmān vijñāpayāmīti //
LalVis, 7, 82.3 syāt khalu punarbhikṣavo yuṣmākamevaṃ bodhisattvāparādhena māyādevī kālagateti na khalvevaṃ draṣṭavyam /
LalVis, 7, 88.2 atha khalvasito maharṣirdauvārikamupasaṃkramyaivamāha gaccha tvaṃ bhoḥ puruṣa rājñaḥ śuddhodanasya nivedaya dvāre ṛṣirvyavasthita iti /
LalVis, 7, 90.2 sukhopaviṣṭaṃ cainaṃ jñātvā sagauravaḥ supratīta evamāha na smarāmyahaṃ tava ṛṣe darśanam /
LalVis, 7, 90.4 evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti //
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
LalVis, 7, 102.2 tatte bhaviṣyati dīrgharātramarthāya hitāya sukhāyeti //
LalVis, 10, 9.3 āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śikṣāpayiṣyasi /
LalVis, 11, 26.2 ekadvirapi te nātha pādau vande vināyaka //
LalVis, 12, 2.6 tat prativedayiṣyāmastāvat kumārasya katamā te kanyā rocata iti /
LalVis, 12, 17.1 atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare /
LalVis, 12, 21.5 atha sā dārikā purohitasya caraṇau gṛhītvā evamāha kena te mahābrāhmaṇa kāryam /
LalVis, 12, 33.3 tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi /
LalVis, 12, 33.3 tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi /
LalVis, 12, 33.4 āha nāhaṃ tvāṃ vimānayāmi api tu khalu punastvamabhipaścādāgateti /
LalVis, 12, 33.4 āha nāhaṃ tvāṃ vimānayāmi api tu khalu punastvamabhipaścādāgateti /
LalVis, 12, 34.1 sā prāha idamahaṃ kumāra tavāntikādarhāmi āha imāni madīyānyābharaṇāni gṛhyatām /
LalVis, 12, 36.1 ityetatkhalu vacanaṃ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṃ dautyena preṣayati sma yā te duhitā sā mama kumārasya pradīyatāmiti //
LalVis, 12, 38.4 rājā āha alaṃ te kumāra anena /
LalVis, 12, 39.3 tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha śakyasi punastvaṃ putra śilpamupadarśayitum sa āha bāḍhaṃ śakyāmi deva /
LalVis, 12, 50.2 tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ /
LalVis, 12, 53.3 tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ sa sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro viśiṣyate saṃkhyājñānata iti /
LalVis, 12, 53.6 tato bodhisattva āha uddiśata yūyam ahaṃ nikṣepsyāmīti /
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
LalVis, 12, 59.2 athārjuno gaṇakamahāmātro bodhisattvamevamāha jānīṣe tvaṃ kumāra koṭiśatottarāṃ nāma gaṇanāgatiṃ bodhisattva āha śakyāmi deva /
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
LalVis, 12, 84.2 yatra ca pradeśe sa iṣurbhūmitalaṃ bhittvā praviṣṭastasmin pradeśe kūpaḥ saṃvṛttaḥ yadadyatve 'pi śarakūpa ityabhidhīyate /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 1, 1.14 .. tvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam /
MBh, 1, 1, 4.2 uvāca tān ṛṣīn sarvān dhanyo vo 'smyadya darśanāt /
MBh, 1, 1, 4.4 vakṣyāmi vo dvijaśreṣṭhāḥ śṛṇvantvadya tapodhanāḥ /
MBh, 1, 1, 8.1 kuta āgamyate saute kva cāyaṃ vihṛtas tvayā /
MBh, 1, 1, 63.35 manye śreṣṭhatamaṃ tvādya rahasyajñānavedanāt /
MBh, 1, 1, 63.36 janmaprabhṛti satyāṃ te vidma gāṃ brahmavādinīm /
MBh, 1, 1, 63.37 tvayā ca kāvyam ityuktaṃ tasmāt kāvyaṃ bhaviṣyati /
MBh, 1, 1, 63.41 yadi jñānahutāśena tvayā nojjvalitaṃ bhavet /
MBh, 1, 1, 63.45 tvayā bhāratasūryeṇa nṛṇāṃ vinihataṃ tamaḥ /
MBh, 1, 1, 73.1 putrāśca bhrātaraśceme śiṣyāśca suhṛdaśca vaḥ /
MBh, 1, 1, 123.1 yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ nāhaṃ yotsye yudhyamāne tvayīti /
MBh, 1, 1, 182.2 rājāno nidhanaṃ prāptās tava putrair mahattamāḥ //
MBh, 1, 1, 185.1 tava putrā durātmānaḥ prataptāścaiva manyunā /
MBh, 1, 1, 187.1 nigrahānugrahau cāpi viditau te narādhipa /
MBh, 1, 2, 2.2 śuśrūṣā yadi vo viprā bruvataśca kathāḥ śubhāḥ /
MBh, 1, 2, 6.3 rāma rāma mahābhāga prītāḥ sma tava bhārgava /
MBh, 1, 2, 6.4 anayā pitṛbhaktyā ca vikrameṇa ca te vibho /
MBh, 1, 2, 6.5 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute /
MBh, 1, 2, 11.2 puṇyaśca ramaṇīyaśca sa deśo vaḥ prakīrtitaḥ //
MBh, 1, 2, 12.1 tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ /
MBh, 1, 2, 13.2 akṣauhiṇya iti proktaṃ yat tvayā sūtanandana /
MBh, 1, 2, 14.2 yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava //
MBh, 1, 2, 23.2 yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ //
MBh, 1, 2, 29.1 yat tu śaunakasattre te bhāratākhyānavistaram /
MBh, 1, 2, 241.5 dharme matir bhavatu vaḥ satatotthitānāṃ sa hyeka eva paralokagatasya bandhuḥ /
MBh, 1, 3, 5.2 vyaktaṃ tvayā tatrāparāddhaṃ yenāsy abhihata iti //
MBh, 1, 3, 8.4 yasmāccāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti //
MBh, 1, 3, 14.2 bhagavann ayaṃ tava putro mama purohito 'stv iti //
MBh, 1, 3, 29.2 yasmāt tvayā madvaco 'nuṣṭhitaṃ tasmācchreyo 'vāpsyasīti /
MBh, 1, 3, 29.3 sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti //
MBh, 1, 3, 38.2 vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi /
MBh, 1, 3, 43.2 ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi /
MBh, 1, 3, 49.2 ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenam udgiranti /
MBh, 1, 3, 58.3 tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāv iti //
MBh, 1, 3, 67.1 yuvāṃ diśo janayatho daśāgre samānaṃ mūrdhni rathayā viyanti /
MBh, 1, 3, 68.1 yuvāṃ varṇān vikurutho viśvarūpāṃs te 'dhikṣiyanti bhuvanāni viśvā /
MBh, 1, 3, 69.1 tau nāsatyāv aśvināv āmahe vāṃ srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya /
MBh, 1, 3, 71.4 eṣa te 'pūpaḥ /
MBh, 1, 3, 73.4 tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti //
MBh, 1, 3, 75.2 prītau svas tavānayā guruvṛttyā /
MBh, 1, 3, 75.3 upādhyāyasya te kārṣṇāyasā dantāḥ /
MBh, 1, 3, 77.2 yathāśvināv āhatus tathā tvaṃ śreyo 'vāpsyasīti /
MBh, 1, 3, 77.3 sarve ca te vedāḥ pratibhāsyantīti //
MBh, 1, 3, 80.4 śreyas te bhaviṣyatīti //
MBh, 1, 3, 89.2 upādhyāyinī te ṛtumatī /
MBh, 1, 3, 90.4 akāryam api tvayā kāryam iti //
MBh, 1, 3, 92.2 vatsottaṅka kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 93.2 kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 95.2 so 'ham anujñāto bhavatā icchāmīṣṭaṃ te gurvartham upahartum iti //
MBh, 1, 3, 97.3 kiṃ te priyam upaharāmi gurvartham iti //
MBh, 1, 3, 99.3 tad icchāmīṣṭaṃ te gurvartham upahṛtyānṛṇo gantum /
MBh, 1, 3, 100.8 śreyo hi te syāt kṣaṇaṃ kurvata iti //
MBh, 1, 3, 104.4 upādhyāyenāpi te bhakṣitaṃ pūrvam iti //
MBh, 1, 3, 108.2 gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti //
MBh, 1, 3, 111.3 na hi te kṣatriyāntaḥpure saṃnihitā /
MBh, 1, 3, 116.2 svāgataṃ te bhagavan /
MBh, 1, 3, 127.2 yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti //
MBh, 1, 3, 130.3 bhūtvā tvam andho nacirād anandho bhaviṣyasīti /
MBh, 1, 3, 134.3 prāk ca te 'bhihitam /
MBh, 1, 4, 3.2 paramaṃ lomaharṣaṇe prakṣyāmastvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathāyogam /
MBh, 1, 4, 7.2 tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ //
MBh, 1, 5, 1.2 purāṇam akhilaṃ tāta pitā te 'dhītavān purā /
MBh, 1, 5, 1.4 kaccit tvam api tat sarvam adhīṣe lomaharṣaṇe //
MBh, 1, 5, 2.2 kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitustava //
MBh, 1, 5, 3.2 kathayasva kathām etāṃ kalyāḥ sma śravaṇe tava //
MBh, 1, 5, 6.1 imaṃ vaṃśam ahaṃ brahman bhārgavaṃ te mahāmune /
MBh, 1, 5, 8.2 pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt //
MBh, 1, 5, 18.2 satyastvam asi satyaṃ me vada pāvaka pṛcchate //
MBh, 1, 5, 23.1 tvam agne sarvabhūtānām antaścarasi nityadā /
MBh, 1, 5, 24.2 seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi //
MBh, 1, 5, 25.1 śrutvā tvatto bhṛgor bhāryāṃ hariṣyāmyaham āśramāt /
MBh, 1, 5, 25.2 jātavedaḥ paśyataste vada satyāṃ giraṃ mama //
MBh, 1, 5, 26.6 tvayā vṛtā pulomeyaṃ pūrvaṃ dānavanandana /
MBh, 1, 5, 26.7 kiṃ tviyaṃ vidhinā pūrvaṃ mantravan na vṛtā tvayā /
MBh, 1, 5, 26.9 dadāti na pitā tubhyaṃ varalobhān mahāyaśāḥ /
MBh, 1, 6, 9.3 na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm //
MBh, 1, 6, 10.1 tat tvam ākhyāhi taṃ hyadya śaptum icchāmyahaṃ ruṣā /
MBh, 1, 6, 12.1 sāhaṃ tava sutasyāsya tejasā parimokṣitā /
MBh, 1, 7, 5.1 śakto 'ham api śaptuṃ tvāṃ mānyāstu brāhmaṇā mama /
MBh, 1, 7, 5.2 jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat //
MBh, 1, 7, 18.1 lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca /
MBh, 1, 7, 18.2 tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ /
MBh, 1, 7, 19.2 tvaṃ pavitraṃ yadā loke sarvabhūtagataśca ha //
MBh, 1, 7, 20.1 na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi /
MBh, 1, 7, 20.2 upādāne 'rciṣo yāste sarvaṃ dhakṣyanti tāḥ śikhin /
MBh, 1, 7, 20.3 kravyādā ca tanur yā te sā sarvaṃ bhakṣayiṣyati //
MBh, 1, 7, 21.2 tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati //
MBh, 1, 7, 22.1 tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam /
MBh, 1, 7, 22.3 devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam //
MBh, 1, 8, 3.2 vistareṇa pravakṣyāmi tacchṛṇu tvam aśeṣataḥ //
MBh, 1, 9, 5.11 devaiḥ sarvair ahaṃ brahman preṣito 'smi tavāntikam /
MBh, 1, 9, 5.12 tvaddhitaṃ tvaddhitair uktaṃ śṛṇu vākyaṃ dvijottama /
MBh, 1, 9, 5.12 tvaddhitaṃ tvaddhitair uktaṃ śṛṇu vākyaṃ dvijottama /
MBh, 1, 9, 7.2 tasmācchoke manastāta mā kṛthāstvaṃ kathaṃcana //
MBh, 1, 9, 8.2 taṃ yadīcchasi kartuṃ tvaṃ prāpsyasīmāṃ pramadvarām //
MBh, 1, 9, 10.3 evam utthāsyati ruro tava bhāryā pramadvarā //
MBh, 1, 9, 22.1 nāparādhyāmi te kiṃcid aham adya tapodhana /
MBh, 1, 10, 2.2 tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase //
MBh, 1, 10, 3.3 ḍuṇḍubhān ahigandhena na tvaṃ hiṃsitum arhasi //
MBh, 1, 10, 4.2 ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi //
MBh, 1, 10, 8.2 kimarthaṃ śaptavān kruddho dvijastvāṃ bhujagottama /
MBh, 1, 10, 8.3 kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati //
MBh, 1, 11, 3.3 śaptaśca tvaṃ mayā vipra na nandāmi kadācana /
MBh, 1, 11, 4.1 yathāvīryastvayā sarpaḥ kṛto 'yaṃ madvibhīṣayā /
MBh, 1, 11, 4.2 tathāvīryo bhujaṃgastvaṃ mama kopād bhaviṣyasi //
MBh, 1, 11, 6.2 sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā //
MBh, 1, 11, 9.1 yat tu vakṣyāmi te vākyaṃ śṛṇu tan me dhṛtavrata /
MBh, 1, 11, 9.2 śrutvā ca hṛdi te vākyam idam astu tapodhana /
MBh, 1, 11, 10.2 taṃ dṛṣṭvā śāpamokṣaste bhavitā nacirād iva /
MBh, 1, 11, 11.1 sa tvaṃ rurur iti khyātaḥ pramater ātmajaḥ śuciḥ /
MBh, 1, 11, 11.3 svarūpaṃ pratilabhyāham adya vakṣyāmi te hitam /
MBh, 1, 11, 15.1 kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava /
MBh, 1, 11, 15.2 kṣatriyasya tu yo dharmaḥ sa te nārhati vai dvija /
MBh, 1, 12, 3.4 śroṣyasi tvaṃ ruro sarvam āstīkacaritaṃ mahat /
MBh, 1, 13, 8.2 idam āstīkam ākhyānaṃ tubhyaṃ śaunaka pṛcchate /
MBh, 1, 13, 17.2 kastvaṃ bandhur ivāsmākam anuśocasi sattama //
MBh, 1, 13, 20.2 pitaraste vayaṃ tāta saṃtāraya kulaṃ svayam /
MBh, 1, 13, 22.2 putrakāsmanniyogāt tvam etan naḥ paramaṃ hitam //
MBh, 1, 13, 33.2 kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama //
MBh, 1, 13, 34.4 tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama /
MBh, 1, 13, 35.3 janamejayasya vo yajñe dhakṣyatyanilasārathiḥ //
MBh, 1, 14, 2.1 madhuraṃ kathyate saumya ślakṣṇākṣarapadaṃ tvayā /
MBh, 1, 14, 3.1 asmacchuśrūṣaṇe nityaṃ pitā hi niratastava /
MBh, 1, 14, 3.2 ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada //
MBh, 1, 14, 3.2 ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada //
MBh, 1, 14, 4.2 āyuṣyam idam ākhyānam āstīkaṃ kathayāmi te /
MBh, 1, 14, 17.1 yo 'ham evaṃ kṛto mātastvayā lobhaparītayā /
MBh, 1, 14, 18.2 eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati //
MBh, 1, 14, 19.1 yadyenam api mātastvaṃ mām ivāṇḍavibhedanāt /
MBh, 1, 14, 20.1 pratipālayitavyaste janmakālo 'sya dhīrayā /
MBh, 1, 18, 1.2 etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā /
MBh, 1, 18, 3.2 śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe /
MBh, 1, 18, 3.3 brūhi varṇaṃ tvam apyasya tato 'tra vipaṇāvahe //
MBh, 1, 18, 8.1 sarpasatre vartamāne pāvako vaḥ pradhakṣyati /
MBh, 1, 18, 11.8 yad ete dandaśūkāśca sarpā jātāstvayānagha /
MBh, 1, 18, 11.10 tatra manyustvayā tāta na kartavyaḥ kathaṃcana /
MBh, 1, 20, 7.1 agne mā tvaṃ pravardhiṣṭhāḥ kaccin no na didhakṣasi /
MBh, 1, 20, 7.2 asau hi rāśiḥ sumahān samiddhastava sarpati //
MBh, 1, 20, 8.2 naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ /
MBh, 1, 20, 8.5 tejorāśim imaṃ dṛṣṭvā yuṣmān mohaḥ samāviśat /
MBh, 1, 20, 10.1 tvam ṛṣistvaṃ mahābhāgastvaṃ devaḥ patageśvaraḥ /
MBh, 1, 20, 10.1 tvam ṛṣistvaṃ mahābhāgastvaṃ devaḥ patageśvaraḥ /
MBh, 1, 20, 10.1 tvam ṛṣistvaṃ mahābhāgastvaṃ devaḥ patageśvaraḥ /
MBh, 1, 20, 10.2 tvaṃ prabhustapanaprakhyastvaṃ nastrāṇam anuttamam /
MBh, 1, 20, 10.3 tvaṃ vibhustapanaḥ sūryaḥ parameṣṭhī prajāpatiḥ /
MBh, 1, 20, 10.4 tvam indrastvaṃ hayamukhastvaṃ śarastvaṃ jagatpatiḥ /
MBh, 1, 20, 10.4 tvam indrastvaṃ hayamukhastvaṃ śarastvaṃ jagatpatiḥ /
MBh, 1, 20, 10.4 tvam indrastvaṃ hayamukhastvaṃ śarastvaṃ jagatpatiḥ /
MBh, 1, 20, 10.4 tvam indrastvaṃ hayamukhastvaṃ śarastvaṃ jagatpatiḥ /
MBh, 1, 20, 10.5 tvaṃ mukhaṃ padmajo viprastvam agniḥ pavanastathā /
MBh, 1, 20, 10.5 tvaṃ mukhaṃ padmajo viprastvam agniḥ pavanastathā /
MBh, 1, 20, 10.6 tvaṃ hi dhātā vidhātā ca tvaṃ viṣṇuḥ surasattamaḥ /
MBh, 1, 20, 10.6 tvaṃ hi dhātā vidhātā ca tvaṃ viṣṇuḥ surasattamaḥ /
MBh, 1, 20, 10.7 tvaṃ mahān abhibhūḥ śaśvad amṛtaṃ tvaṃ mahad yaśaḥ /
MBh, 1, 20, 10.7 tvaṃ mahān abhibhūḥ śaśvad amṛtaṃ tvaṃ mahad yaśaḥ /
MBh, 1, 20, 10.8 tvaṃ prabhāstvam abhipretaṃ tvaṃ nastrāṇam anuttamam /
MBh, 1, 20, 10.8 tvaṃ prabhāstvam abhipretaṃ tvaṃ nastrāṇam anuttamam /
MBh, 1, 20, 10.9 tvaṃ gatiḥ satataṃ tvattaḥ kathaṃ naḥ prāpnuyād bhayam //
MBh, 1, 20, 10.9 tvaṃ gatiḥ satataṃ tvattaḥ kathaṃ naḥ prāpnuyād bhayam //
MBh, 1, 20, 11.1 balormimān sādhur adīnasattvaḥ samṛddhimān duṣprasahastvam eva /
MBh, 1, 20, 12.1 tvam uttamaḥ sarvam idaṃ carācaraṃ gabhastibhir bhānur ivāvabhāsase /
MBh, 1, 20, 12.2 samākṣipan bhānumataḥ prabhāṃ muhustvam antakaḥ sarvam idaṃ dhruvādhruvam //
MBh, 1, 20, 14.5 tavaujasā sarvam idaṃ pratāpitaṃ jagat prabho taptasuvarṇavarcasā /
MBh, 1, 20, 14.7 vimānitā vipathagatiṃ prayānti te /
MBh, 1, 20, 14.8 ṛṣeḥ sutastvam asi dayāvataḥ prabho /
MBh, 1, 20, 14.10 sa mā krudhaḥ kuru jagato dayāṃ parāṃ tvam īśvaraḥ praśamam upaihi pāhi naḥ /
MBh, 1, 20, 14.11 mahāśanisphuritasamasvanena te /
MBh, 1, 20, 14.14 tava dyutiṃ kupitakṛtāntasaṃnibhāṃ niśāmya naścalati mano vyavasthitam /
MBh, 1, 20, 14.16 tvaṃ pāhi sarvāṃśca surān mahātmanaḥ //
MBh, 1, 20, 15.46 etat te sarvam ākhyātaṃ yat sūryaṃ manyur āviśat /
MBh, 1, 21, 7.1 namaste devadeveśa namaste balasūdana /
MBh, 1, 21, 7.1 namaste devadeveśa namaste balasūdana /
MBh, 1, 21, 7.2 namucighna namaste 'stu sahasrākṣa śacīpate //
MBh, 1, 21, 8.1 sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava /
MBh, 1, 21, 8.2 tvam eva paramaṃ trāṇam asmākam amarottama //
MBh, 1, 21, 9.1 īśo hyasi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara /
MBh, 1, 21, 9.2 tvam eva meghastvaṃ vāyustvam agnir vaidyuto 'mbare //
MBh, 1, 21, 9.2 tvam eva meghastvaṃ vāyustvam agnir vaidyuto 'mbare //
MBh, 1, 21, 9.2 tvam eva meghastvaṃ vāyustvam agnir vaidyuto 'mbare //
MBh, 1, 21, 10.1 tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam /
MBh, 1, 21, 10.1 tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam /
MBh, 1, 21, 10.2 tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃstvaṃ balāhakaḥ //
MBh, 1, 21, 10.2 tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃstvaṃ balāhakaḥ //
MBh, 1, 21, 11.1 sraṣṭā tvam eva lokānāṃ saṃhartā cāparājitaḥ /
MBh, 1, 21, 11.2 tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ //
MBh, 1, 21, 11.2 tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ //
MBh, 1, 21, 12.1 tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ /
MBh, 1, 21, 12.1 tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ /
MBh, 1, 21, 12.1 tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ /
MBh, 1, 21, 12.2 tvaṃ viṣṇustvaṃ sahasrākṣastvaṃ devastvaṃ parāyaṇam //
MBh, 1, 21, 12.2 tvaṃ viṣṇustvaṃ sahasrākṣastvaṃ devastvaṃ parāyaṇam //
MBh, 1, 21, 12.2 tvaṃ viṣṇustvaṃ sahasrākṣastvaṃ devastvaṃ parāyaṇam //
MBh, 1, 21, 12.2 tvaṃ viṣṇustvaṃ sahasrākṣastvaṃ devastvaṃ parāyaṇam //
MBh, 1, 21, 13.1 tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ /
MBh, 1, 21, 13.1 tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ /
MBh, 1, 21, 13.2 tvaṃ muhūrtastithiśca tvaṃ lavastvaṃ vai punaḥ kṣaṇaḥ //
MBh, 1, 21, 13.2 tvaṃ muhūrtastithiśca tvaṃ lavastvaṃ vai punaḥ kṣaṇaḥ //
MBh, 1, 21, 13.2 tvaṃ muhūrtastithiśca tvaṃ lavastvaṃ vai punaḥ kṣaṇaḥ //
MBh, 1, 21, 14.1 śuklastvaṃ bahulaścaiva kalā kāṣṭhā truṭistathā /
MBh, 1, 21, 15.1 tvam uttamā sagirivanā vasuṃdharā sabhāskaraṃ vitimiram ambaraṃ tathā /
MBh, 1, 21, 16.1 mahad yaśastvam iti sadābhipūjyase manīṣibhir muditamanā maharṣibhiḥ /
MBh, 1, 21, 17.1 tvaṃ vipraiḥ satatam ihejyase phalārthaṃ vedāṅgeṣvatulabalaugha gīyase ca /
MBh, 1, 21, 17.2 tvaddhetor yajanaparāyaṇā dvijendrā vedāṅgānyabhigamayanti sarvavedaiḥ //
MBh, 1, 23, 7.2 tvaṃ hi deśān bahūn ramyān patan paśyasi khecara //
MBh, 1, 23, 11.2 dāsyād vo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ //
MBh, 1, 23, 12.2 tato dāsyād vipramokṣo bhavitā tava khecara //
MBh, 1, 24, 3.1 na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃcana /
MBh, 1, 24, 4.3 sa te tāta na hantavyaḥ saṃkruddhenāpi sarvadā /
MBh, 1, 24, 4.7 tad etair vividhair liṅgaistvaṃ vidyāstaṃ dvijottamam /
MBh, 1, 24, 6.10 yaste kaṇṭham anuprāpto nigīrṇaṃ baḍiśaṃ yathā /
MBh, 1, 24, 8.1 pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka /
MBh, 1, 24, 8.2 śirastu pātu te vahnir bhāskaraḥ sarvam eva tu /
MBh, 1, 24, 8.3 viṣṇuḥ sarvagataḥ sarvam aṅgāni tava caiva ca //
MBh, 1, 24, 9.1 ahaṃ ca te sadā putra śāntisvastiparāyaṇā /
MBh, 1, 24, 9.4 bhaviṣyati na saṃdeho yāvad āgamanaṃ tava /
MBh, 1, 25, 2.3 kathaṃ ca tvam ihāyāto niṣādānāṃ mahālayam /
MBh, 1, 25, 7.3 kaccid vaḥ kuśalaṃ nityaṃ bhojane bahulaṃ suta /
MBh, 1, 25, 7.4 kaccicca mānuṣe loke tavānnaṃ vidyate bahu /
MBh, 1, 25, 7.8 kva gantāsīti vegena mama tvaṃ vaktum arhasi /
MBh, 1, 25, 10.4 tayor janma tu te kṛtsnaṃ pravakṣyāmyanupūrvaśaḥ /
MBh, 1, 25, 10.6 śṛṇu tvaṃ vatsa bhadraṃ te kathāṃ vairāgyavardhinīm /
MBh, 1, 25, 10.6 śṛṇu tvaṃ vatsa bhadraṃ te kathāṃ vairāgyavardhinīm /
MBh, 1, 25, 15.5 teṣāṃ madhye tvam apyekaśchadmakṛcca mahātmabhiḥ //
MBh, 1, 25, 16.1 niyantuṃ na hi śakyastvaṃ bhedato dhanam icchasi /
MBh, 1, 25, 17.2 tvam apyantarjalacaraḥ kacchapaḥ sambhaviṣyasi //
MBh, 1, 25, 26.3 yudhyataḥ saha devaiste yuddhe bhavatu maṅgalam /
MBh, 1, 25, 26.5 śubhaṃ svastyayanaṃ cāpi bhaviṣyati tavāṇḍaja /
MBh, 1, 25, 26.8 rahasyāni ca sarvāṇi sarve vedāśca te balam /
MBh, 1, 25, 32.2 etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau //
MBh, 1, 26, 11.2 mā tvā daheyuḥ saṃkruddhā vālakhilyā marīcipāḥ //
MBh, 1, 26, 35.2 tavāparādhād devendra pramādācca śatakrato /
MBh, 1, 26, 39.1 yuṣmān saṃbodhayāmyeṣa yathā sa na hared balāt /
MBh, 1, 26, 39.3 parivāryāmṛtaṃ sarve yūyaṃ madvacanād iha /
MBh, 1, 27, 4.2 viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 27, 23.1 tad idaṃ saphalaṃ karma tvayā vai pratigṛhyatām /
MBh, 1, 27, 26.1 ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ /
MBh, 1, 27, 27.2 bhaviṣyato mahābhāgau putrau te lokapūjitau //
MBh, 1, 27, 30.2 tvatsahāyau khagāvetau bhrātarau te bhaviṣyataḥ //
MBh, 1, 27, 30.2 tvatsahāyau khagāvetau bhrātarau te bhaviṣyataḥ //
MBh, 1, 27, 31.1 naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara /
MBh, 1, 27, 31.2 vyetu te śakra saṃtāpastvam evendro bhaviṣyasi //
MBh, 1, 27, 31.2 vyetu te śakra saṃtāpastvam evendro bhaviṣyasi //
MBh, 1, 27, 32.1 na cāpyevaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ /
MBh, 1, 27, 32.2 na cāvamānyā darpāt te vāgviṣā bhṛśakopanāḥ //
MBh, 1, 28, 8.2 vikṣipemāṃ rajovṛṣṭiṃ tavaitat karma māruta //
MBh, 1, 29, 13.2 sa vavre tava tiṣṭheyam uparītyantarikṣagaḥ //
MBh, 1, 29, 19.2 vajrasya ca kariṣyāmi tava caiva śatakrato //
MBh, 1, 29, 23.1 balaṃ vijñātum icchāmi yat te param anuttamam /
MBh, 1, 29, 23.2 sakhyaṃ cānantam icchāmi tvayā saha khagottama //
MBh, 1, 30, 2.2 sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara /
MBh, 1, 30, 4.1 sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmyahaṃ tvayā /
MBh, 1, 30, 5.2 pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam //
MBh, 1, 30, 7.5 evam eva yathāttha tvaṃ sarvaṃ saṃbhāvyate tvayi //
MBh, 1, 30, 7.5 evam eva yathāttha tvaṃ sarvaṃ saṃbhāvyate tvayi //
MBh, 1, 30, 8.2 na kāryaṃ tava somena mama somaḥ pradīyatām /
MBh, 1, 30, 8.3 asmāṃste hi prabādheyur yebhyo dadyād bhavān imam //
MBh, 1, 30, 10.2 tvam ādāya tatastūrṇaṃ harethāstridaśeśvara //
MBh, 1, 30, 11.2 vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja /
MBh, 1, 30, 13.1 īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām /
MBh, 1, 30, 15.7 parituṣṭāham etena karmaṇā tava putraka /
MBh, 1, 30, 16.1 idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ /
MBh, 1, 31, 1.3 vinatāyāstvayā proktaṃ kāraṇaṃ sūtanandana //
MBh, 1, 31, 2.2 nāmanī caiva te prokte pakṣiṇor vainateyayoḥ //
MBh, 1, 32, 7.1 tvaṃ hi tīvreṇa tapasā prajāstāpayase 'nagha /
MBh, 1, 32, 7.2 brūhi kāmaṃ ca me śeṣa yat te hṛdi ciraṃ sthitam //
MBh, 1, 32, 13.2 jānāmi śeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam /
MBh, 1, 32, 13.3 mātuścāpyaparādhād vai bhrātṝṇāṃ te mahad bhayam //
MBh, 1, 32, 14.2 bhrātṝṇāṃ tava sarveṣāṃ na śokaṃ kartum arhasi /
MBh, 1, 32, 15.1 vṛṇīṣva ca varaṃ mattaḥ śeṣa yat te 'bhikāṅkṣitam /
MBh, 1, 32, 15.2 ditsāmi hi varaṃ te 'dya prītir me paramā tvayi //
MBh, 1, 32, 15.2 ditsāmi hi varaṃ te 'dya prītir me paramā tvayi //
MBh, 1, 32, 16.1 diṣṭyā ca buddhir dharme te niviṣṭā pannagottama /
MBh, 1, 32, 16.2 ato bhūyaśca te buddhir dharme bhavatu susthirā //
MBh, 1, 32, 18.2 prīto 'smyanena te śeṣa damena praśamena ca /
MBh, 1, 32, 18.3 tvayā tvidaṃ vacaḥ kāryaṃ manniyogāt prajāhitam //
MBh, 1, 32, 19.2 tvaṃ śeṣa samyak calitāṃ yathāvat saṃgṛhya tiṣṭhasva yathācalā syāt /
MBh, 1, 32, 19.3 anyam eva varaṃ dadmi tavāhaṃ bhujagottama /
MBh, 1, 32, 21.2 adho mahīṃ gaccha bhujaṃgamottama svayaṃ tavaiṣā vivaraṃ pradāsyati /
MBh, 1, 32, 21.3 imāṃ dharāṃ dhārayatā tvayā hi me mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati //
MBh, 1, 33, 3.2 ayaṃ śāpo yathoddiṣṭo viditaṃ vastathānaghāḥ /
MBh, 1, 33, 11.2 janamejayaṃ taṃ bhikṣāmo yajñaste na bhaved iti //
MBh, 1, 33, 19.2 abuddhir eṣā yuṣmākaṃ brahmahatyā na śobhanā //
MBh, 1, 33, 30.1 naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ /
MBh, 1, 33, 31.4 na ca jānāti me buddhiḥ kiṃcit kartuṃ vaco hi vaḥ /
MBh, 1, 34, 1.5 heyeti yadi vo buddhistavāpi ca tathā prabho /
MBh, 1, 34, 1.5 heyeti yadi vo buddhistavāpi ca tathā prabho /
MBh, 1, 34, 7.3 ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ //
MBh, 1, 34, 8.1 tatheti ca vacastasyāstvayāpyuktaṃ pitāmaha /
MBh, 1, 34, 17.1 so 'ham evaṃ prapaśyāmi vāsuke bhaginīṃ tava /
MBh, 1, 34, 18.2 ṛṣaye suvratāya tvam eṣa mokṣaḥ śruto mayā //
MBh, 1, 35, 6.1 tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvam arhasi /
MBh, 1, 36, 1.2 jaratkārur iti proktaṃ yat tvayā sūtanandana /
MBh, 1, 36, 2.2 jaratkāruniruktaṃ tvaṃ yathāvad vaktum arhasi /
MBh, 1, 36, 17.2 mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi //
MBh, 1, 36, 24.1 tejasvinastava pitā tathaiva ca tapasvinaḥ /
MBh, 1, 36, 26.1 kva te puruṣamānitvaṃ kva te vācastathāvidhāḥ /
MBh, 1, 36, 26.1 kva te puruṣamānitvaṃ kva te vācastathāvidhāḥ /
MBh, 1, 36, 26.2 darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā /
MBh, 1, 36, 26.3 pitrā ca tava tat karma nānurūpam ivātmanaḥ /
MBh, 1, 37, 3.3 avasaktaḥ pituste 'dya mṛtaḥ skandhe bhujaṃgamaḥ //
MBh, 1, 37, 4.3 brūhi tvaṃ kṛśa tattvena paśya me tapaso balam //
MBh, 1, 37, 6.2 pitaraṃ te sa dṛṣṭvaiva papracchānabhibhāṣiṇam //
MBh, 1, 37, 7.2 punaḥ punar mṛgaṃ naṣṭaṃ papraccha pitaraṃ tava //
MBh, 1, 37, 9.1 śṛṅgiṃstava pitādyāsau tathaivāste yatavrataḥ /
MBh, 1, 37, 17.2 śrutvemāṃ dharṣaṇāṃ tāta tava tena durātmanā //
MBh, 1, 37, 27.1 tasmād idaṃ tvayā bālyāt sahasā duṣkṛtaṃ kṛtam /
MBh, 1, 37, 27.4 kṛtātmanastvayā tāta vipreṇeva pratigrahāt /
MBh, 1, 37, 27.5 ato 'haṃ tvāṃ prabravīmi śāpo 'sya na bhaved yathā /
MBh, 1, 38, 1.3 priyaṃ vāpyapriyaṃ vā te vāg uktā na mṛṣā mayā //
MBh, 1, 38, 2.1 naivānyathedaṃ bhavitā pitar eṣa bravīmi te /
MBh, 1, 38, 3.2 jānāmyugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā /
MBh, 1, 38, 3.3 nānṛtaṃ hyuktapūrvaṃ te naitan mithyā bhaviṣyati //
MBh, 1, 38, 5.1 kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho /
MBh, 1, 38, 6.1 so 'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara /
MBh, 1, 38, 6.2 putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam //
MBh, 1, 38, 7.1 sa tvaṃ śamayuto bhūtvā vanyam āhāram āharan /
MBh, 1, 38, 12.2 mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā //
MBh, 1, 38, 17.1 śamīko nāma rājendra viṣaye vartate tava /
MBh, 1, 38, 18.1 tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ /
MBh, 1, 38, 18.3 kṣāntavāṃstava tat karma putrastasya na cakṣame //
MBh, 1, 38, 19.2 takṣakaḥ saptarātreṇa mṛtyuste vai bhaviṣyati //
MBh, 1, 38, 21.2 tato 'haṃ preṣitastena tava rājan hitārthinā //
MBh, 1, 38, 38.3 nivartasva na śaktastvaṃ mayā daṣṭaṃ cikitsitum //
MBh, 1, 38, 39.2 ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭam apajvaram /
MBh, 1, 39, 1.2 daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃciccikitsitum /
MBh, 1, 39, 2.1 paraṃ mantrabalaṃ yat te tad darśaya yatasva ca /
MBh, 1, 39, 2.2 nyagrodham enaṃ dhakṣyāmi paśyataste dvijottama /
MBh, 1, 39, 3.2 daśa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase /
MBh, 1, 39, 3.3 aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama /
MBh, 1, 39, 8.2 ahaṃ saṃjīvayāmyenaṃ paśyataste bhujaṃgama //
MBh, 1, 39, 11.2 uvāca takṣako brahmann etad atyadbhutaṃ tvayi //
MBh, 1, 39, 12.2 kaṃ tvam artham abhiprepsur yāsi tatra tapodhana //
MBh, 1, 39, 13.1 yat te 'bhilaṣitaṃ prāptuṃ phalaṃ tasmān nṛpottamāt /
MBh, 1, 39, 13.2 aham eva pradāsyāmi tat te yadyapi durlabham //
MBh, 1, 39, 14.2 ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet //
MBh, 1, 39, 15.1 tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam /
MBh, 1, 39, 17.3 ahaṃ te 'dya pradāsyāmi nivartasva dvijottama /
MBh, 1, 39, 17.4 tad dhanaṃ tasya vo rājā na grahīṣyati kiṃcana /
MBh, 1, 39, 24.2 gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā /
MBh, 1, 41, 9.1 tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān /
MBh, 1, 41, 9.2 kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ //
MBh, 1, 41, 14.2 yena tvāṃ nābhijānīmo loke vikhyātapauruṣam //
MBh, 1, 41, 20.2 sa vaktavyastvayā dṛṣṭvā asmākaṃ nāthavattayā //
MBh, 1, 41, 21.1 pitaraste 'valambante garte dīnā adhomukhāḥ /
MBh, 1, 41, 21.8 tvaṃ tāta samyag jānīhi dharmajñaḥ san na vetsi kim /
MBh, 1, 41, 21.9 kulatantur hi naḥ śiṣṭastvam evaikastapodhana //
MBh, 1, 41, 29.1 sa tāta dṛṣṭvā brūyāstvaṃ jaratkāruṃ tapasvinam /
MBh, 1, 41, 29.2 yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣataḥ //
MBh, 1, 41, 30.2 tathā brahmaṃstvayā vācyaḥ so 'smākaṃ nāthavattayā /
MBh, 1, 41, 30.4 kastvaṃ bandhum ivāsmākam anuśocasi sattama /
MBh, 1, 42, 3.3 kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ /
MBh, 1, 42, 6.1 kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ /
MBh, 1, 43, 1.3 sanāmā tava kanyeyaṃ svasā me tapasānvitā //
MBh, 1, 43, 2.1 bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama /
MBh, 1, 43, 2.4 tvadarthaṃ rakṣyate caiṣā mayā munivarottama /
MBh, 1, 43, 8.1 tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe /
MBh, 1, 43, 8.1 tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe /
MBh, 1, 43, 19.1 uttiṣṭha tvaṃ mahābhāga sūryo 'stam upagacchati /
MBh, 1, 43, 22.1 avamānaḥ prayukto 'yaṃ tvayā mama bhujaṃgame /
MBh, 1, 43, 22.2 samīpe te na vatsyāmi gamiṣyāmi yathāgatam //
MBh, 1, 43, 26.1 nāvamānāt kṛtavatī tavāhaṃ pratibodhanam /
MBh, 1, 43, 26.2 dharmalopo na te vipra syād ityetat kṛtaṃ mayā //
MBh, 1, 43, 28.2 samayo hyeṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ //
MBh, 1, 43, 29.1 sukham asmyuṣito bhadre brūyāstvaṃ bhrātaraṃ śubhe /
MBh, 1, 43, 29.3 tvaṃ cāpi mayi niṣkrānte na śokaṃ kartum arhasi //
MBh, 1, 43, 33.1 pradāne kāraṇaṃ yacca mama tubhyaṃ dvijottama /
MBh, 1, 43, 34.2 apatyam īpsitaṃ tvattastacca tāvan na dṛśyate //
MBh, 1, 43, 35.1 tvatto hyapatyalābhena jñātīnāṃ me śivaṃ bhavet /
MBh, 1, 43, 35.2 saṃprayogo bhaven nāyaṃ mama moghastvayā dvija //
MBh, 1, 43, 36.1 jñātīnāṃ hitam icchantī bhagavaṃstvāṃ prasādaye /
MBh, 1, 43, 38.1 astyeṣa garbhaḥ subhage tava vaiśvānaropamaḥ /
MBh, 1, 44, 3.2 pannagānāṃ hitārthāya putraste syāt tato yadi //
MBh, 1, 44, 5.1 apyasti garbhaḥ subhage tasmāt te munisattamāt /
MBh, 1, 44, 6.1 kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛśam /
MBh, 1, 44, 6.2 kiṃ tu kāryagarīyastvāt tatastvāham acūcudam //
MBh, 1, 44, 7.1 durvāsatāṃ viditvā ca bhartuste 'titapasvinaḥ /
MBh, 1, 44, 8.1 ācakṣva bhadre bhartustvaṃ sarvam eva viceṣṭitam /
MBh, 1, 44, 12.1 na saṃtāpastvayā kāryaḥ kāryaṃ prati bhujaṃgame /
MBh, 1, 44, 12.2 utpatsyati hi te putro jvalanārkasamadyutiḥ //
MBh, 1, 44, 13.2 tasmād vyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam //
MBh, 1, 45, 6.1 śṛṇu pārthiva yad brūṣe pitustava mahātmanaḥ /
MBh, 1, 45, 6.3 dharmātmā ca mahātmā ca prajāpālaḥ pitā tava /
MBh, 1, 45, 12.1 govindasya priyaścāsīt pitā te janamejaya /
MBh, 1, 45, 15.2 prajā imāstava pitā ṣaṣṭiṃ varṣāṇyapālayat /
MBh, 1, 45, 16.1 tatastvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān /
MBh, 1, 45, 20.1 babhūva mṛgayāśīlastava rājan pitā sadā /
MBh, 1, 45, 22.2 na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava //
MBh, 1, 45, 26.2 sa taṃ manyusamāviṣṭo dharṣayāmāsa te pitā //
MBh, 1, 46, 3.3 sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā //
MBh, 1, 46, 4.1 mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya /
MBh, 1, 46, 7.2 śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava //
MBh, 1, 46, 8.1 śaśāpātha sa tacchrutvā pitaraṃ te ruṣānvitaḥ /
MBh, 1, 46, 9.2 pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva //
MBh, 1, 46, 12.1 sa cāpi muniśārdūlaḥ preṣayāmāsa te pituḥ /
MBh, 1, 46, 12.5 takṣakastvāṃ mahārāja tejasā sādayiṣyati //
MBh, 1, 46, 13.1 śrutvā tu tad vaco ghoraṃ pitā te janamejaya /
MBh, 1, 46, 18.4 na śaktastvaṃ mayā daṣṭaṃ taṃ saṃjīvayituṃ nṛpam /
MBh, 1, 46, 18.10 brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām //
MBh, 1, 46, 20.2 gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha //
MBh, 1, 46, 22.2 taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava //
MBh, 1, 46, 23.2 tatastvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ //
MBh, 1, 46, 24.2 asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam //
MBh, 1, 46, 32.1 etat te kathitaṃ rājan yathāvṛttaṃ yathāśrutam /
MBh, 1, 47, 6.2 asti rājan mahat satraṃ tvadarthaṃ devanirmitam /
MBh, 1, 47, 7.1 āhartā tasya satrasya tvan nānyo 'sti narādhipa /
MBh, 1, 48, 4.2 hanta te kathayiṣyāmi nāmānīha manīṣiṇām /
MBh, 1, 48, 16.1 tam indraḥ prāha suprīto na tavāstīha takṣaka /
MBh, 1, 48, 17.1 prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ /
MBh, 1, 48, 17.2 tasmāt tava bhayaṃ nāsti vyetu te mānaso jvaraḥ //
MBh, 1, 48, 17.2 tasmāt tava bhayaṃ nāsti vyetu te mānaso jvaraḥ //
MBh, 1, 48, 26.2 mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam //
MBh, 1, 49, 2.1 ahaṃ tava pituḥ putra bhrātrā dattā nimittataḥ /
MBh, 1, 49, 3.2 kiṃnimittaṃ mama pitur dattā tvaṃ mātulena me /
MBh, 1, 49, 7.1 janamejayasya vo yajñe dhakṣyatyanilasārathiḥ /
MBh, 1, 49, 14.3 prādān mām amaraprakhya tava pitre mahātmane /
MBh, 1, 49, 14.4 prāg evānāgate kāle tatra tvaṃ mayyajāyathāḥ //
MBh, 1, 49, 16.1 amoghaṃ naḥ kṛtaṃ tat syād yad ahaṃ tava dhīmate /
MBh, 1, 49, 18.1 ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama /
MBh, 1, 49, 18.2 tasmācchāpān mahāsattva satyam etad bravīmi te //
MBh, 1, 49, 19.1 bhava svasthamanā nāga na hi te vidyate bhayam /
MBh, 1, 49, 21.2 na te mayi mano jātu mithyā bhavitum arhati //
MBh, 1, 49, 23.2 na saṃtāpastvayā kāryaḥ kathaṃcit pannagottama /
MBh, 1, 49, 23.3 dīptād agneḥ samutpannaṃ nāśayiṣyāmi te bhayam //
MBh, 1, 49, 24.2 nāśayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathaṃcana //
MBh, 1, 50, 1.3 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 2.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 3.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 4.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 5.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 6.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ /
MBh, 1, 50, 7.2 tathā yajño 'yaṃ tava bhāratāgrya pārikṣita svasti no 'stu priyebhyaḥ //
MBh, 1, 50, 10.2 pradakṣiṇāvartaśikhaḥ pradīpto havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ //
MBh, 1, 50, 11.1 neha tvad anyo vidyate jīvaloke samo nṛpaḥ pālayitā prajānām /
MBh, 1, 50, 11.2 dhṛtyā ca te prītamanāḥ sadāhaṃ tvaṃ vā rājā dharmarājo yamo vā //
MBh, 1, 50, 11.2 dhṛtyā ca te prītamanāḥ sadāhaṃ tvaṃ vā rājā dharmarājo yamo vā //
MBh, 1, 50, 12.1 śakraḥ sākṣād vajrapāṇir yatheha trātā loke 'smiṃstvaṃ tatheha prajānām /
MBh, 1, 50, 12.2 matastvaṃ naḥ puruṣendreha loke na ca tvad anyo gṛhapatir asti yajñe //
MBh, 1, 50, 12.2 matastvaṃ naḥ puruṣendreha loke na ca tvad anyo gṛhapatir asti yajñe //
MBh, 1, 50, 13.2 ādityatejaḥpratimānatejā bhīṣmo yathā bhrājasi suvratastvam //
MBh, 1, 50, 14.1 vālmīkivat te nibhṛtaṃ sudhairyaṃ vasiṣṭhavat te niyataśca kopaḥ /
MBh, 1, 50, 14.1 vālmīkivat te nibhṛtaṃ sudhairyaṃ vasiṣṭhavat te niyataśca kopaḥ /
MBh, 1, 51, 2.3 prasādayainaṃ tvam ato narendra /
MBh, 1, 51, 2.5 sarvān kāmāṃstvatta eṣo 'rhate 'dya yathā ca nastakṣaka eti śīghram //
MBh, 1, 51, 5.4 āste viṣadharo nāgo nihantā janakasya te //
MBh, 1, 51, 7.2 vaseha tvaṃ matsakāśe sugupto na pāvakastvāṃ pradahiṣyatīti //
MBh, 1, 51, 7.2 vaseha tvaṃ matsakāśe sugupto na pāvakastvāṃ pradahiṣyatīti //
MBh, 1, 51, 12.2 ayam āyāti vai tūrṇaṃ takṣakaste vaśaṃ nṛpa /
MBh, 1, 51, 14.1 vartate tava rājendra karmaitad vidhivat prabho /
MBh, 1, 51, 14.2 asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi //
MBh, 1, 51, 15.2 bālābhirūpasya tavāprameya varaṃ prayacchāmi yathānurūpam /
MBh, 1, 51, 15.3 vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ tat te pradāsyāmyapi ced adeyam //
MBh, 1, 51, 15.3 vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ tat te pradāsyāmyapi ced adeyam //
MBh, 1, 51, 17.2 satraṃ te viramatvetan na pateyur ihoragāḥ //
MBh, 1, 51, 19.2 tat te dadyāṃ varaṃ vipra na nivartet kratur mama //
MBh, 1, 51, 20.2 suvarṇaṃ rajataṃ gāśca na tvāṃ rājan vṛṇomyaham /
MBh, 1, 51, 20.3 satraṃ te viramatvetat svasti mātṛkulasya naḥ //
MBh, 1, 51, 22.1 anyaṃ varaya bhadraṃ te varaṃ dvijavarottama /
MBh, 1, 53, 19.1 bhūyo bhūyaḥ sarvaśaste 'bruvaṃstaṃ kiṃ te priyaṃ karavāmo 'dya vidvan /
MBh, 1, 53, 19.2 prītā vayaṃ mokṣitāścaiva sarve kāmaṃ kiṃ te karavāmo 'dya vatsa //
MBh, 1, 53, 21.3 prītyā yuktā īpsitaṃ sarvaśaste kartāraḥ sma pravaṇā bhāgineya //
MBh, 1, 53, 22.7 sarpāpasarpa bhadraṃ te gaccha sarpa mahāviṣa /
MBh, 1, 53, 25.1 ityākhyānaṃ mayāstīkaṃ yathāvat kīrtitaṃ tava /
MBh, 1, 53, 25.3 yan māṃ tvaṃ pṛṣṭavān brahmañ śrutvā ḍuṇḍubhabhāṣitam /
MBh, 1, 53, 25.4 vyetu te sumahad brahman kautūhalam ariṃdama //
MBh, 1, 53, 26.3 yathā kathitavān brahman pramatiḥ pūrvajastava /
MBh, 1, 53, 27.2 bhṛguvaṃśāt prabhṛtyeva tvayā me kathitaṃ mahat /
MBh, 1, 53, 27.3 ākhyānam akhilaṃ tāta saute prīto 'smi tena te //
MBh, 1, 53, 28.1 prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana /
MBh, 1, 53, 30.2 tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ //
MBh, 1, 53, 30.2 tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ //
MBh, 1, 53, 35.2 hanta te kathayiṣyāmi mahad ākhyānam uttamam /
MBh, 1, 54, 18.2 teṣāṃ caritam icchāmi kathyamānaṃ tvayā dvija //
MBh, 1, 55, 1.2 pātu vaḥ kavimātaṅgo vyāsaḥ satyavatīsutaḥ /
MBh, 1, 55, 3.1 śrotuṃ pātraṃ ca rājaṃstvaṃ prāpyemāṃ bhāratīṃ kathām /
MBh, 1, 55, 3.8 sarvajñaḥ sarvadarśī ca na te hyaviditaṃ kvacit /
MBh, 1, 55, 3.19 dhig dhik te ceṣṭitaṃ rājan brāhmaṇān hatavān asi /
MBh, 1, 55, 3.20 brahmahatyāṣṭādaśa vai kṛtāstvayā narādhipa /
MBh, 1, 55, 3.27 śṛṇu tvaṃ bhārataṃ ca tataḥ śuddhim avāpsyasi /
MBh, 1, 55, 5.2 tat te 'haṃ sampravakṣyāmi pṛcchate bharatarṣabha //
MBh, 1, 55, 23.2 bhrātṛbhir vigrahastāta kathaṃ vo na bhaved iti /
MBh, 1, 55, 23.3 asmābhiḥ khāṇḍavaprasthe yuṣmadvāso 'nucintitaḥ //
MBh, 1, 56, 1.2 kathitaṃ vai samāsena tvayā sarvaṃ dvijottama /
MBh, 1, 56, 2.1 kathāṃ tvanagha citrārthām imāṃ kathayati tvayi /
MBh, 1, 57, 4.2 tvaṃ no gatir mahārājann iti vajryavadan muhuḥ /
MBh, 1, 57, 5.2 devān ahaṃ pālayitā pālaya tvaṃ hi mānuṣān /
MBh, 1, 57, 6.1 lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ /
MBh, 1, 57, 7.1 diviṣṭhasya bhuviṣṭhastvaṃ sakhā bhūtvā mama priyaḥ /
MBh, 1, 57, 12.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu yad bhavet //
MBh, 1, 57, 13.2 ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate //
MBh, 1, 57, 14.1 tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ /
MBh, 1, 57, 15.1 dadāmi te vaijayantīṃ mālām amlānapaṅkajām /
MBh, 1, 57, 15.2 dhārayiṣyati saṃgrāme yā tvāṃ śastrair avikṣatam //
MBh, 1, 57, 16.1 lakṣaṇaṃ caitad eveha bhavitā te narādhipa /
MBh, 1, 57, 52.3 mānuṣau janayitvā tvaṃ śāpamokṣam avāpsyasi //
MBh, 1, 57, 54.2 rājñā dattātha dāśāya iyaṃ tava bhavatviti /
MBh, 1, 57, 57.21 divyajñānena dṛṣṭaṃ hi dṛṣṭamātreṇa te vapuḥ /
MBh, 1, 57, 57.24 teṣāṃ tvaṃ mānasī kanyā acchodā nāma viśrutā /
MBh, 1, 57, 57.26 tvayā na dṛṣṭapūrvāstu pitaraste kadācana /
MBh, 1, 57, 57.40 bhraṣṭaiśvaryā svadoṣeṇa patasi tvaṃ śucismite /
MBh, 1, 57, 57.45 tasmāt tvaṃ patase putri pretya tvaṃ prāpsyase phalam /
MBh, 1, 57, 57.46 pitṛhīnā tu kanyā tvaṃ vasor hi tvaṃ samāgatā /
MBh, 1, 57, 57.46 pitṛhīnā tu kanyā tvaṃ vasor hi tvaṃ samāgatā /
MBh, 1, 57, 57.49 parāśarasya dāyādaṃ tvaṃ putraṃ janayiṣyasi /
MBh, 1, 57, 57.53 etān utpādya putrāṃstvaṃ punar evāgamiṣyasi /
MBh, 1, 57, 57.55 asyaiva rājñastvaṃ kanyā hyadrikāyāṃ bhaviṣyasi /
MBh, 1, 57, 57.56 aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā /
MBh, 1, 57, 57.57 evam uktā purā taistvaṃ jātā satyavatī śubhā /
MBh, 1, 57, 57.59 mīnabhāvam anuprāptā tvāṃ janitvā gatā divam /
MBh, 1, 57, 57.61 tasmād vāsavi bhadraṃ te yāce vaṃśakaraṃ sutam /
MBh, 1, 57, 61.2 tvatsaṃyogācca duṣyeta kanyābhāvo mamānagha //
MBh, 1, 57, 63.2 uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi //
MBh, 1, 57, 64.1 vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini /
MBh, 1, 57, 68.75 matsyayonau samutpannā tava putrī viśeṣataḥ /
MBh, 1, 57, 68.87 dakṣiṇābandhasaṃyuktā yoginaḥ prapatanti te /
MBh, 1, 57, 68.89 sutātvaṃ tava samprāptāṃ satīṃ bhikṣāṃ dadasva vai /
MBh, 1, 57, 68.96 parāśara mahāprājña tava dāsyāmyahaṃ sutām /
MBh, 1, 57, 68.97 pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā /
MBh, 1, 57, 69.11 mama pitrā tu saṃsparśān mātastvam abhavaḥ śuciḥ /
MBh, 1, 57, 69.17 mā tvam evaṃvidhaṃ kārṣīr naitad dharmyaṃ mataṃ hi naḥ /
MBh, 1, 57, 69.31 dharmanetā maharṣīṇāṃ manuṣyāṇāṃ tvam eva ca /
MBh, 1, 57, 69.46 mayā tvaṃ hi mahāprājña labdho 'mṛtam ivāmaraiḥ /
MBh, 1, 57, 69.47 tasmāt tvaṃ mām ṛṣeḥ putra tyaktuṃ nārhasi sāṃpratam /
MBh, 1, 57, 69.50 tvayā spṛṣṭaḥ pariṣvakto mūrdhni cāghrāyito muhuḥ /
MBh, 1, 57, 75.7 tvām āhur matsyagandheti kathaṃ bāle sugandhatā /
MBh, 1, 57, 80.2 tasmāt tvaṃ kilbiṣād asmācchūdrayonau janiṣyasi //
MBh, 1, 58, 3.3 tat tu te kathayiṣyāmi namaskṛtvā svayaṃbhuve //
MBh, 1, 59, 9.2 hanta te kathayiṣyāmi namaskṛtvā svayaṃbhuve /
MBh, 1, 59, 14.2 ye rājan nāmatastāṃste kīrtayiṣyāmi bhārata //
MBh, 1, 59, 37.1 ityeṣa vaṃśaprabhavaḥ kathitaste tarasvinām /
MBh, 1, 59, 51.1 iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā /
MBh, 1, 60, 36.1 trayastriṃśata ityete devāsteṣām ahaṃ tava /
MBh, 1, 60, 39.2 eṣa devagaṇo rājan kīrtitaste 'nupūrvaśaḥ /
MBh, 1, 60, 56.2 cakravākāṃśca bhadraṃ te prajajñe sā tu bhāminī //
MBh, 1, 60, 62.2 golāṅgūlāṃśca bhadraṃ te haryāḥ putrān pracakṣate //
MBh, 1, 60, 65.2 rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm /
MBh, 1, 60, 65.3 vimalām api bhadraṃ te amalām api bhārata /
MBh, 1, 61, 54.1 gaṇaḥ krodhavaśo nāma yaste rājan prakīrtitaḥ /
MBh, 1, 61, 78.7 pāṇḍur jajñe mahābhāga tava pūrvapitāmahaḥ //
MBh, 1, 61, 86.13 yatrāṃśā vaḥ kariṣyanti karma dānavasūdanam /
MBh, 1, 61, 86.27 evaṃ te kathitaṃ rājaṃstava janma pituḥ pituḥ //
MBh, 1, 61, 86.27 evaṃ te kathitaṃ rājaṃstava janma pituḥ pituḥ //
MBh, 1, 61, 87.1 agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham /
MBh, 1, 61, 88.19 uvāca caināṃ bhagavān prīto 'smi subhage tava /
MBh, 1, 61, 88.20 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 61, 88.21 tasya tasya prasādāt tvaṃ devi putrāñ janiṣyasi /
MBh, 1, 61, 99.1 iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā /
MBh, 1, 61, 100.5 ete tu mukhyāḥ kathitā mayā te rājasattama //
MBh, 1, 62, 1.2 tvattaḥ śrutam idaṃ brahman devadānavarakṣasām /
MBh, 1, 62, 2.7 kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau //
MBh, 1, 65, 4.2 svāgataṃ ta iti kṣipram uvāca pratipūjya ca //
MBh, 1, 65, 6.3 āśramasyābhigamane kiṃ tvaṃ kāryaṃ cikīrṣasi /
MBh, 1, 65, 6.4 kastvam adyeha samprāpto maharṣer āśramaṃ śubham //
MBh, 1, 65, 7.6 svāgataṃ te mahārāja phalamūlodakaṃ ca naḥ /
MBh, 1, 65, 7.7 parigṛhyopabhuṅkṣva tvaṃ kiṃ ca te karavāṇyaham //
MBh, 1, 65, 7.7 parigṛhyopabhuṅkṣva tvaṃ kiṃ ca te karavāṇyaham //
MBh, 1, 65, 12.2 evaṃrūpaguṇopetā kutastvam asi śobhane //
MBh, 1, 65, 13.1 darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ /
MBh, 1, 65, 13.2 icchāmi tvām ahaṃ jñātuṃ tan mamācakṣva śobhane /
MBh, 1, 65, 13.6 vṛṇe tvām adya suśroṇi duḥṣanto varavarṇini /
MBh, 1, 65, 13.10 tasya me tvayi bhāvo 'sti kṣatriyā hyasi kā vada /
MBh, 1, 65, 13.12 bhaje tvām āyatāpāṅge bhaktaṃ bhajitum arhasi /
MBh, 1, 65, 17.1 kathaṃ tvaṃ tasya duhitā sambhūtā varavarṇinī /
MBh, 1, 65, 19.2 ūrdhvaretā yathāsi tvaṃ kutasteyaṃ śakuntalā /
MBh, 1, 65, 19.3 putrī tvattaḥ kathaṃ jātā tat tvaṃ me brūhi kāśyapa /
MBh, 1, 65, 19.3 putrī tvattaḥ kathaṃ jātā tat tvaṃ me brūhi kāśyapa /
MBh, 1, 65, 22.2 śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tacchṛṇu //
MBh, 1, 65, 24.1 menake tava bhāro 'yaṃ viśvāmitraḥ sumadhyame /
MBh, 1, 65, 28.2 tvam apyudvijase yasya nodvijeyam ahaṃ katham //
MBh, 1, 65, 33.2 tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara //
MBh, 1, 65, 40.1 tvayaivam uktā ca kathaṃ samīpam ṛṣer na gaccheyam ahaṃ surendra /
MBh, 1, 65, 40.2 rakṣāṃ tu me cintaya devarāja yathā tvadarthaṃ rakṣitāhaṃ careyam //
MBh, 1, 65, 41.2 bhavecca me manmathastatra kārye sahāyabhūtastava devaprasādāt //
MBh, 1, 66, 8.5 maharṣer ugratapasas tejastvam avināśinī /
MBh, 1, 66, 12.5 kāmakrodhāvajitavān sakhā te kauśikīṃ gataḥ /
MBh, 1, 66, 12.6 tasmāt poṣaya putrīṃ te dayāvann iti te 'bruvan /
MBh, 1, 66, 16.2 sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa //
MBh, 1, 66, 17.2 iti te kathitaṃ rājan yathāvṛttaṃ śrutaṃ mayā //
MBh, 1, 67, 1.2 suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase /
MBh, 1, 67, 1.3 bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te //
MBh, 1, 67, 3.1 āharāmi tavādyāhaṃ niṣkādīnyajināni ca /
MBh, 1, 67, 3.2 sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane //
MBh, 1, 67, 5.3 taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati /
MBh, 1, 67, 6.2 icchāmi tvāṃ varārohe bhajamānām anindite /
MBh, 1, 67, 6.3 tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama //
MBh, 1, 67, 6.3 tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama //
MBh, 1, 67, 14.1 sā tvaṃ mama sakāmasya sakāmā varavarṇini /
MBh, 1, 67, 14.2 tvayaivaṃ kā samā nārī na gandharvī tathāpsarāḥ /
MBh, 1, 67, 14.4 cārvaṅgī vasukeśī ca yathā tvaṃ mattakāśini /
MBh, 1, 67, 14.7 īṣacca gadgadāṃ vācaṃ rambhoru tvaṃ śucismite /
MBh, 1, 67, 16.1 satyaṃ me pratijānīhi yat tvāṃ vakṣyāmyahaṃ rahaḥ /
MBh, 1, 67, 16.3 mama jāyeta yaḥ putraḥ sa bhavet tvadanantaram //
MBh, 1, 67, 17.2 yadyetad evaṃ duḥṣanta astu me saṃgamastvayā /
MBh, 1, 67, 17.12 tasmād ājyaṃ havir lājāḥ sikatā brāhmaṇāstava /
MBh, 1, 67, 18.10 api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ śucismite /
MBh, 1, 67, 18.11 yathā tvam arhā suśroṇi satyam etad bravīmi te //
MBh, 1, 67, 18.11 yathā tvam arhā suśroṇi satyam etad bravīmi te //
MBh, 1, 67, 20.2 preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm /
MBh, 1, 67, 20.8 tayā tvām ānayiṣyāmi nivāsaṃ svaṃ śucismite /
MBh, 1, 67, 20.10 anyathā tvāṃ na neṣyāmi svaniveśam asatkṛtām /
MBh, 1, 67, 20.11 sarvamaṅgalasatkārair ahaṃ satyaṃ bravīmi te /
MBh, 1, 67, 23.24 tasya tāta prasīda tvaṃ bhartā me sumahāyaśāḥ /
MBh, 1, 67, 25.1 tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ /
MBh, 1, 67, 26.3 kiṃ punar vidhivat kṛtvā suprajāstvaṃ bhaviṣyasi //
MBh, 1, 67, 27.2 abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale //
MBh, 1, 67, 28.1 mahātmā janitā loke putrastava mahābalaḥ /
MBh, 1, 67, 31.3 tasmai sasacivāya tvaṃ prasādaṃ kartum arhasi //
MBh, 1, 67, 32.2 prasanna eva tasyāhaṃ tvatkṛte varavarṇini /
MBh, 1, 67, 32.3 ṛtavo bahavaste vai gatā vyarthāḥ śucismite /
MBh, 1, 67, 32.4 sārthakaṃ sāṃprataṃ hyetan na ca pāpo 'sti te 'naghe /
MBh, 1, 67, 33.9 adya prabhṛti devi tvaṃ duḥṣantasya mahātmanaḥ /
MBh, 1, 68, 1.13 śṛṇu bhadre lokavṛttaṃ śrutvā yad rocate tava /
MBh, 1, 68, 1.17 sūtikāle prasūyeti bhagavāṃste pitābravīt /
MBh, 1, 68, 1.18 kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet /
MBh, 1, 68, 2.6 śakuntale tava sutaścakravartī bhaviṣyati /
MBh, 1, 68, 9.15 anujñātā mayā pūrvaṃ pūjayaitad vrataṃ tava /
MBh, 1, 68, 9.19 svayaṃ nāyāti matvā te gataṃ kālaṃ śucismite /
MBh, 1, 68, 9.25 prativākyaṃ na dadyāstvaṃ śāpitā mama pādayoḥ /
MBh, 1, 68, 9.29 tasyāgramahiṣī caiṣā tava mātā śucivratā /
MBh, 1, 68, 9.30 gantukāmā bhartṛpārśvaṃ tvayā saha sumadhyamā /
MBh, 1, 68, 9.32 sa pitā tava rājendrastasya tvaṃ vaśago bhava /
MBh, 1, 68, 9.32 sa pitā tava rājendrastasya tvaṃ vaśago bhava /
MBh, 1, 68, 9.36 tvaṃ pitā mama viprarṣe tvaṃ mātā tvaṃ gatiśca me /
MBh, 1, 68, 9.36 tvaṃ pitā mama viprarṣe tvaṃ mātā tvaṃ gatiśca me /
MBh, 1, 68, 9.36 tvaṃ pitā mama viprarṣe tvaṃ mātā tvaṃ gatiśca me /
MBh, 1, 68, 9.37 na cānyaṃ pitaraṃ manye tvām ṛte tu mahātapaḥ /
MBh, 1, 68, 9.38 tava śuśrūṣaṇaṃ puṇyam iha loke paratra ca /
MBh, 1, 68, 9.40 ahaṃ śuśrūṣaṇaparaḥ pādamūle vasāmi vaḥ /
MBh, 1, 68, 9.42 tvacchāsanaparo nityaṃ svādhyāyaṃ ca karomyaham /
MBh, 1, 68, 9.48 gantavyaṃ kālya utthāya bhartṛprītistavāsti cet /
MBh, 1, 68, 9.68 dauhitro mama pautrastvam ililasya mahātmanaḥ /
MBh, 1, 68, 9.69 śṛṇuṣva vacanaṃ satyaṃ prabravīmi tavānagha /
MBh, 1, 68, 9.72 śaktastvaṃ pratigantuṃ ca munibhiḥ saha paurava //
MBh, 1, 68, 11.8 kiṃ cirāyasi mātastvaṃ gamiṣyāmo nṛpālayam /
MBh, 1, 68, 15.3 abhivādaya rājānaṃ pitaraṃ te dṛḍhavratam /
MBh, 1, 68, 15.9 kim āgamanakāryaṃ te brūhi tvaṃ varavarṇini /
MBh, 1, 68, 15.9 kim āgamanakāryaṃ te brūhi tvaṃ varavarṇini /
MBh, 1, 68, 15.12 ayaṃ putrastvayā rājan yauvarājye 'bhiṣicyatām //
MBh, 1, 68, 16.1 tvayā hyayaṃ suto rājan mayyutpannaḥ suropamaḥ /
MBh, 1, 68, 17.1 yathā samāgame pūrvaṃ kṛtaḥ sa samayastvayā /
MBh, 1, 68, 18.2 abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi /
MBh, 1, 68, 18.4 nābhijānāmi kalyāṇi tvayā saha samāgamam //
MBh, 1, 68, 19.1 dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha /
MBh, 1, 68, 25.1 atra te hṛdayaṃ veda satyasyaivānṛtasya ca /
MBh, 1, 68, 27.1 eko 'ham asmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam /
MBh, 1, 68, 27.2 yo veditā karmaṇaḥ pāpakasya tasyāntike tvaṃ vṛjinaṃ karoṣi /
MBh, 1, 68, 35.2 duḥṣanta śatadhā mūrdhā tataste 'dya phaliṣyati //
MBh, 1, 68, 53.1 sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam /
MBh, 1, 68, 54.2 na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam /
MBh, 1, 68, 54.4 kiṃ punastvaṃ na manyethāḥ sarvajñaḥ putram īdṛśam /
MBh, 1, 68, 57.1 spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ /
MBh, 1, 68, 58.2 adyāyaṃ manniyogāt tu tavāhvānaṃ pratīkṣate /
MBh, 1, 68, 58.3 imaṃ kumāraṃ rājendra tava śokapraṇāśanam //
MBh, 1, 68, 61.2 jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā //
MBh, 1, 68, 63.1 poṣo hi tvadadhīno me saṃtānam api cākṣayam /
MBh, 1, 68, 63.2 tasmāt tvaṃ jīva me vatsa susukhī śaradāṃ śatam /
MBh, 1, 68, 64.1 tvadaṅgebhyaḥ prasūto 'yaṃ puruṣāt puruṣo 'paraḥ /
MBh, 1, 68, 64.3 sarasīvāmale somaṃ prekṣātmānaṃ tvam ātmani //
MBh, 1, 68, 65.2 tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ //
MBh, 1, 68, 65.2 tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ //
MBh, 1, 68, 66.1 mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā /
MBh, 1, 68, 69.16 vāgbhistvaṃ sūnṛtābhir mām apatyārtham acūcudaḥ /
MBh, 1, 68, 69.20 svadharmaṃ ca puraskṛtya tvām adya śaraṇaṃ gatā /
MBh, 1, 68, 69.23 tvannāthāṃ lokanāthastvaṃ nārhasi tvam anāgasam //
MBh, 1, 68, 69.23 tvannāthāṃ lokanāthastvaṃ nārhasi tvam anāgasam //
MBh, 1, 68, 70.2 yad ahaṃ bāndhavaistyaktā bālye saṃprati ca tvayā /
MBh, 1, 68, 71.1 kāmaṃ tvayā parityaktā gamiṣyāmyaham āśramam /
MBh, 1, 68, 72.2 na putram abhijānāmi tvayi jātaṃ śakuntale /
MBh, 1, 68, 72.3 asatyavacanā nāryaḥ kaste śraddhāsyate vacaḥ //
MBh, 1, 68, 73.1 menakā niranukrośā bandhakī jananī tava /
MBh, 1, 68, 74.1 sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava /
MBh, 1, 68, 74.4 aho jānāmi te janma kutsitaṃ kulaṭe janaiḥ //
MBh, 1, 68, 75.1 menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā /
MBh, 1, 68, 75.2 tayor apatyaṃ kasmāt tvaṃ puṃścalīvābhidhāsyasi /
MBh, 1, 68, 75.3 jātiścāpi nikṛṣṭā te kulīneti vijalpase /
MBh, 1, 68, 75.6 aśraddheyam idaṃ vākyaṃ yat tvaṃ jalpasi tāpasi /
MBh, 1, 68, 77.2 kva ca tvam evaṃ kṛpaṇā tāpasīveṣadhāriṇī //
MBh, 1, 68, 78.1 atikāyaśca putraste bālo 'pi balavān ayam /
MBh, 1, 68, 79.1 sunikṛṣṭā ca yoniste puṃścalī pratibhāsi me /
MBh, 1, 68, 80.1 sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi /
MBh, 1, 68, 80.5 nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā //
MBh, 1, 68, 80.5 nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā //
MBh, 1, 69, 2.2 mamaivodricyate janma duḥṣanta tava janmataḥ //
MBh, 1, 69, 3.1 kṣitāvaṭasi rājaṃstvam antarikṣe carāmyaham /
MBh, 1, 69, 4.4 āyur nāma mahārāja tava pūrvapitāmahaḥ /
MBh, 1, 69, 5.1 satyaścāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha /
MBh, 1, 69, 20.1 sa tvaṃ nṛpatiśārdūla na putraṃ tyaktum arhasi /
MBh, 1, 69, 20.5 narendrasiṃha kapaṭaṃ na voḍhuṃ tvam ihārhasi //
MBh, 1, 69, 25.2 mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te /
MBh, 1, 69, 25.5 yasya te hṛdayaṃ veda satyasyaivānṛtasya ca /
MBh, 1, 69, 26.1 anṛte cet prasaṅgaste śraddadhāsi na cet svayam /
MBh, 1, 69, 26.6 samā yasya yadi syuste tasya putro na saṃśayaḥ /
MBh, 1, 69, 26.7 sādṛśyenoddhṛtaṃ bimbaṃ tava dehād viśāṃpate /
MBh, 1, 69, 27.1 ṛte 'pi tvayi duḥṣanta śailarājāvataṃsakām /
MBh, 1, 69, 29.5 ātmā caiva suto nāma tenaiva tava paurava /
MBh, 1, 69, 29.7 ananyāṃ tvaṃ pratīkṣasva /
MBh, 1, 69, 29.11 āhitastvattanor eṣa //
MBh, 1, 69, 30.2 tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā /
MBh, 1, 69, 33.1 bhartavyo 'yaṃ tvayā yasmād asmākaṃ vacanād api /
MBh, 1, 69, 33.2 tasmād bhavatvayaṃ nāmnā bharato nāma te sutaḥ /
MBh, 1, 69, 40.1 kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha /
MBh, 1, 69, 40.5 tasmād etan mayā devi tvacchuddhyarthaṃ vicāritam /
MBh, 1, 69, 40.7 tvāṃ devi pūjayiṣyanti nirviśaṅkaṃ pativratām //
MBh, 1, 69, 41.1 manyate caiva lokaste strībhāvān mayi saṃgatam /
MBh, 1, 69, 42.1 yacca kopitayātyarthaṃ tvayokto 'smyapriyaṃ priye /
MBh, 1, 69, 42.2 praṇayinyā viśālākṣi tat kṣāntaṃ te mayā śubhe /
MBh, 1, 69, 42.4 tvayāpyevaṃ viśālākṣi kṣantavyaṃ mama durvacaḥ /
MBh, 1, 69, 43.6 mama putro vane jātastava śokapraṇāśanaḥ /
MBh, 1, 69, 43.7 ṛṇād adya vimukto 'haṃ tava pautreṇa śobhane /
MBh, 1, 69, 43.9 snuṣā tava mahābhāge prasīdasva śakuntalām /
MBh, 1, 69, 43.14 tava putro viśālākṣi cakravartī bhaviṣyati /
MBh, 1, 69, 43.15 tava bhartā viśālākṣi trailokyavijayī bhavet /
MBh, 1, 69, 43.16 divyān bhogān anuprāptā bhava tvaṃ varavarṇini /
MBh, 1, 69, 51.2 teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata /
MBh, 1, 70, 2.3 dhanyaṃ yaśasyam āyuṣyaṃ kīrtayiṣyāmi te 'nagha //
MBh, 1, 70, 39.1 māmakena śarīreṇa rājyam ekaḥ praśāstu vaḥ /
MBh, 1, 70, 41.2 ahaṃ jarāṃ samāsthāya rājye sthāsyāmi te ājñayā //
MBh, 1, 70, 45.1 tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ /
MBh, 1, 70, 45.1 tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ /
MBh, 1, 70, 45.2 pauravo vaṃśa iti te khyātiṃ loke gamiṣyati //
MBh, 1, 71, 4.1 tat te 'haṃ sampravakṣyāmi pṛcchato janamejaya /
MBh, 1, 71, 12.1 vṛṣaparvasamīpe sa śakyo draṣṭuṃ tvayā dvijaḥ /
MBh, 1, 71, 14.1 tvam ārādhayituṃ śakto nānyaḥ kaścana vidyate /
MBh, 1, 71, 18.1 brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ gurau /
MBh, 1, 71, 19.2 kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ /
MBh, 1, 71, 19.2 kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ /
MBh, 1, 71, 19.3 arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ //
MBh, 1, 71, 28.1 ahutaṃ cāgnihotraṃ te sūryaścāstaṃ gataḥ prabho /
MBh, 1, 71, 29.2 taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te //
MBh, 1, 71, 31.9 asurāstatra māṃ dṛṣṭvā kastvam ityabhyacodayan /
MBh, 1, 71, 31.14 tvatsamīpam ihāyātaḥ kathaṃcit samajīvitaḥ /
MBh, 1, 71, 36.2 yasyāstava brahma ca brāhmaṇāśca /
MBh, 1, 71, 43.2 brāhmīṃ māyām āsurī caiva māyā tvayi sthite katham evātivartet //
MBh, 1, 71, 44.2 kiṃ te priyaṃ karavāṇyadya vatse vadhena me jīvitaṃ syāt kacasya /
MBh, 1, 71, 45.2 dvau māṃ śokāvagnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ /
MBh, 1, 71, 45.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MBh, 1, 71, 46.2 saṃsiddharūpo 'si bṛhaspateḥ suta yat tvāṃ bhaktaṃ bhajate devayānī /
MBh, 1, 71, 46.3 vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ na ced indraḥ kacarūpī tvam adya //
MBh, 1, 71, 46.3 vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ na ced indraḥ kacarūpī tvam adya //
MBh, 1, 71, 57.1 ācakṣe vo dānavā bāliśāḥ stha siddhaḥ kaco vatsyati matsakāśe /
MBh, 1, 72, 4.2 vratasthe niyamopete yathā vartāmyahaṃ tvayi //
MBh, 1, 72, 6.2 pūjyo mānyaśca bhagavān yathā tava pitā mama /
MBh, 1, 72, 6.3 tathā tvam anavadyāṅgi pūjanīyatarā mama //
MBh, 1, 72, 7.2 tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama /
MBh, 1, 72, 8.1 yathā mama gurur nityaṃ mānyaḥ śukraḥ pitā tava /
MBh, 1, 72, 8.2 devayāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi //
MBh, 1, 72, 9.2 guruputrasya putro vai na tu tvam asi me pituḥ /
MBh, 1, 72, 9.3 tasmān mānyaśca pūjyaśca mamāpi tvaṃ dvijottama //
MBh, 1, 72, 10.1 asurair hanyamāne ca kaca tvayi punaḥ punaḥ /
MBh, 1, 72, 10.2 tadā prabhṛti yā prītistāṃ tvam eva smarasva me //
MBh, 1, 72, 12.3 prasīda subhru tvaṃ mahyaṃ guror gurutarī śubhe //
MBh, 1, 72, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MBh, 1, 72, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MBh, 1, 72, 15.1 āpṛcche tvāṃ gamiṣyāmi śivam āśaṃsa me pathi /
MBh, 1, 72, 18.1 ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā /
MBh, 1, 72, 19.2 ṛṣiputro na te kaścij jātu pāṇiṃ grahīṣyati //
MBh, 1, 72, 20.1 phaliṣyati na te vidyā yat tvaṃ mām āttha tat tathā /
MBh, 1, 72, 20.1 phaliṣyati na te vidyā yat tvaṃ mām āttha tat tathā /
MBh, 1, 72, 23.1 yat tvam asmaddhitaṃ karma cakartha paramādbhutam /
MBh, 1, 72, 23.2 na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi //
MBh, 1, 73, 2.2 kālaste vikramasyādya jahi śatrūn puraṃdara //
MBh, 1, 73, 8.3 samudācārahīnāyā na te śreyo bhaviṣyati //
MBh, 1, 73, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MBh, 1, 73, 10.1 yācatastvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ /
MBh, 1, 73, 11.3 lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmyaham /
MBh, 1, 73, 17.1 kā tvaṃ tāmranakhī śyāmā sumṛṣṭamaṇikuṇḍalā /
MBh, 1, 73, 18.2 duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame //
MBh, 1, 73, 19.6 pṛcchase māṃ kastvam asi rūpavīryabalānvitaḥ /
MBh, 1, 73, 19.9 kvacid atrāgato bhadre dṛṣṭavān asmi tvām iha //
MBh, 1, 73, 20.2 samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ //
MBh, 1, 73, 21.1 jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam /
MBh, 1, 73, 23.4 gaccha bhadre yathākāmaṃ na bhayaṃ vidyate tava /
MBh, 1, 73, 23.7 gṛhītāhaṃ tvayā pāṇau tasmād bhartā bhaviṣyasi /
MBh, 1, 73, 23.9 tvaṃ bhadre brāhmaṇī tasmān mayā nārhasi saṃgamam /
MBh, 1, 73, 23.10 sarvalokaguruḥ kāvyastvaṃ tasya duhitāsi vai /
MBh, 1, 73, 23.13 tvām eva varaye pitrā paścājjñāsyasi gaccha hi /
MBh, 1, 73, 23.19 dhātri tvam ānaya kṣipraṃ devayānīṃ śucismitām /
MBh, 1, 73, 23.23 vṛttaṃ te kim idaṃ bhadre śīghraṃ vada pitāhvayat /
MBh, 1, 73, 26.1 ācakṣe te mahāprājña devayānī vane hatā /
MBh, 1, 73, 29.2 manye duścaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā //
MBh, 1, 73, 31.2 evaṃ mām āha śarmiṣṭhā śiṣyā tava mahāmune /
MBh, 1, 73, 32.1 stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ /
MBh, 1, 73, 35.2 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ /
MBh, 1, 73, 36.12 puṣṇāmyauṣadhayaḥ sarvā iti satyaṃ bravīmi te /
MBh, 1, 75, 3.6 vaseyam iha tasmāt te tyajāmi viṣayaṃ nṛpa //
MBh, 1, 75, 4.2 vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam /
MBh, 1, 75, 4.3 mā śocīr vṛṣaparvastvaṃ mā krudhyasva viśāṃ pate /
MBh, 1, 75, 4.4 sthātuṃ tvadviṣaye rājan na śakṣyāmi tvayā saha /
MBh, 1, 75, 4.4 sthātuṃ tvadviṣaye rājan na śakṣyāmi tvayā saha /
MBh, 1, 75, 6.2 nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava /
MBh, 1, 75, 6.3 tvayi dharmaśca satyaṃ ca tat prasīdatu no bhavān //
MBh, 1, 75, 7.4 pātālam atha vā cāgniṃ yadyeva devān gacchestvaṃ māṃ ca tyaktvā gṛhādhipa /
MBh, 1, 75, 9.3 yogakṣemakaraste 'ham indrasyeva bṛhaspatiḥ //
MBh, 1, 75, 10.3 bhuvi hastigavāśvaṃ vā tasya tvaṃ mama ceśvaraḥ //
MBh, 1, 75, 11.3 tasyeśvaro 'smi yadi te devayānī prasādyatām /
MBh, 1, 75, 11.6 uvāca caināṃ subhage pratipannaṃ vacastava /
MBh, 1, 75, 12.2 yadi tvam īśvarastāta rājño vittasya bhārgava /
MBh, 1, 75, 12.3 nābhijānāmi tat te 'haṃ rājā tu vadatu svayam //
MBh, 1, 75, 13.2 stutyo vandyaśca satataṃ mayā tātaśca te śubhe /
MBh, 1, 75, 13.4 tat te 'haṃ sampradāsyāmi yadi ced api durlabham //
MBh, 1, 75, 17.2 sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe //
MBh, 1, 75, 20.2 ahaṃ kanyāsahasreṇa dāsī te paricārikā /
MBh, 1, 75, 20.5 anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MBh, 1, 75, 20.5 anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MBh, 1, 75, 21.2 stuvato duhitā te 'haṃ bandinaḥ pratigṛhṇataḥ /
MBh, 1, 75, 22.5 atastvām anuyāsyāmi yatra dāsyati te pitā //
MBh, 1, 75, 22.5 atastvām anuyāsyāmi yatra dāsyati te pitā //
MBh, 1, 75, 24.2 amoghaṃ tava vijñānam asti vidyābalaṃ ca te //
MBh, 1, 75, 24.2 amoghaṃ tava vijñānam asti vidyābalaṃ ca te //
MBh, 1, 76, 7.3 gotre ca nāmanī caiva dvayoḥ pṛcchāmi vām aham //
MBh, 1, 76, 10.2 kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī /
MBh, 1, 76, 10.9 asyā rūpeṇa te rūpaṃ na kiṃcit sadṛśaṃ bhavet /
MBh, 1, 76, 10.10 purā duścariteneyaṃ tava dāsī bhavatyaho //
MBh, 1, 76, 12.1 rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca /
MBh, 1, 76, 12.2 kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me //
MBh, 1, 76, 16.3 tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava /
MBh, 1, 76, 16.3 tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava /
MBh, 1, 76, 17.2 viddhyauśanasi bhadraṃ te na tvām arho 'smi bhāmini /
MBh, 1, 76, 17.2 viddhyauśanasi bhadraṃ te na tvām arho 'smi bhāmini /
MBh, 1, 76, 17.3 avivāhyā hi rājāno devayāni pitustava /
MBh, 1, 76, 20.3 taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ //
MBh, 1, 76, 20.3 taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ //
MBh, 1, 76, 21.2 gṛhītam ṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā //
MBh, 1, 76, 25.2 ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
MBh, 1, 76, 26.2 dattāṃ vahasva pitrā māṃ tvaṃ hi rājan vṛto mayā /
MBh, 1, 76, 26.4 tiṣṭha rājan muhūrtaṃ tvaṃ preṣayiṣyāmyahaṃ pituḥ /
MBh, 1, 76, 26.5 gaccha tvaṃ dhātrike śīghraṃ brahmakalpam ihānaya /
MBh, 1, 76, 27.11 gaccha gacchāgrato bhadre gacchāmi sahitastvayā /
MBh, 1, 76, 29.4 namaste dehi mām asmai nānyaṃ loke patiṃ vṛṇe //
MBh, 1, 76, 30.2 anyo dharmaḥ priyastvanyo vṛtaste nāhuṣaḥ patiḥ /
MBh, 1, 76, 30.3 kacaśāpāt tvayā pūrvaṃ nānyad bhavitum arhati /
MBh, 1, 76, 30.4 vṛto 'nayā patir vīra sutayā tvaṃ mameṣṭayā /
MBh, 1, 76, 31.3 varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomyaham //
MBh, 1, 76, 32.2 adharmāt tvāṃ vimuñcāmi varayasva yathepsitam /
MBh, 1, 76, 32.3 asmin vivāhe mā glāsīr ahaṃ pāpaṃ nudāmi te //
MBh, 1, 76, 34.1 iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 76, 34.6 vahasva bhāryāṃ bhadraṃ te yathākāmam avāpsyasi //
MBh, 1, 77, 6.8 tvannāmānaṃ kuru kṣipraṃ priyasaṃdarśanāddhi mām /
MBh, 1, 77, 12.2 tava vā nāhuṣa kule kaḥ striyaṃ spraṣṭum arhati //
MBh, 1, 77, 13.1 rūpābhijanaśīlair hi tvaṃ rājan vettha māṃ sadā /
MBh, 1, 77, 13.2 sā tvāṃ yāce prasādyāham ṛtuṃ dehi narādhipa //
MBh, 1, 77, 14.2 vedmi tvāṃ śīlasampannāṃ daityakanyām aninditām /
MBh, 1, 77, 14.3 rūpe ca te na paśyāmi sūcyagram api ninditam /
MBh, 1, 77, 14.4 tadā prabhṛti tvāṃ dṛṣṭvā smarāmyaniśam uttame //
MBh, 1, 77, 15.2 neyam āhvayitavyā te śayane vārṣaparvaṇī /
MBh, 1, 77, 20.3 tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te /
MBh, 1, 77, 20.3 tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te /
MBh, 1, 77, 21.4 tvatto 'patyavatī loke careyaṃ dharmam uttamam /
MBh, 1, 77, 22.6 yācatāṃ hi dadāsi tvaṃ gogrāmādīni yāni ca /
MBh, 1, 77, 22.11 ityuktvā nagare rājaṃstrikālaṃ ghoṣitaṃ tvayā /
MBh, 1, 77, 22.12 anṛtaṃ tvayoktaṃ rājendra vṛthā ghoṣitam eva ca /
MBh, 1, 77, 23.1 devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī /
MBh, 1, 77, 23.2 sā cāhaṃ ca tvayā rājan bharaṇīye bhajasva mām //
MBh, 1, 78, 2.2 kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā //
MBh, 1, 78, 4.2 tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te //
MBh, 1, 78, 7.3 apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt //
MBh, 1, 78, 9.9 rājavad rūpaveṣau te kimarthaṃ tvam ihāgataḥ /
MBh, 1, 78, 9.9 rājavad rūpaveṣau te kimarthaṃ tvam ihāgataḥ /
MBh, 1, 78, 13.2 varcasā rūpataścaiva sadṛśā me matāstava //
MBh, 1, 78, 14.5 kiṃ na brūta kumārā vaḥ pitaraṃ vai dvijarṣabham /
MBh, 1, 78, 14.6 kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā /
MBh, 1, 78, 17.8 yayātim eva nūnaṃ tvaṃ protsāhayasi bhāmini /
MBh, 1, 78, 17.9 pūrvam eva mayā proktaṃ tvayā tu vṛjinaṃ kṛtam //
MBh, 1, 78, 18.2 tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim //
MBh, 1, 78, 19.3 nyāyato dharmataścaiva carantī na bibhemi te //
MBh, 1, 78, 20.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MBh, 1, 78, 21.2 tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat /
MBh, 1, 78, 21.3 tava pitrā me guruṇā sahadatte ubhe śubhe /
MBh, 1, 78, 22.3 rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā /
MBh, 1, 78, 28.2 durbhagāyā mama dvau tu putrau tāta bravīmi te //
MBh, 1, 78, 29.2 atikrāntaśca maryādāṃ kāvyaitat kathayāmi te //
MBh, 1, 78, 30.3 tasmājjarā tvām acirād dharṣayiṣyati durjayā //
MBh, 1, 78, 33.4 tvayāpi sā ca dattā me nānyaṃ nātham ihecchati /
MBh, 1, 78, 35.2 nanvahaṃ pratyavekṣyaste madadhīno 'si pārthiva /
MBh, 1, 78, 38.3 jarāṃ tvetāṃ tvam anyasmai saṃkrāmaya yadīcchasi //
MBh, 1, 78, 40.2 putro jyeṣṭhaḥ kaniṣṭho vā yo dadāti vayastava /
MBh, 1, 78, 41.1 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati /
MBh, 1, 79, 3.1 tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 4.1 pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham /
MBh, 1, 79, 6.5 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa /
MBh, 1, 79, 7.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 7.3 tasmād arājyabhāk tāta prajā te vai bhaviṣyati /
MBh, 1, 79, 8.2 yauvanena careyaṃ vai viṣayāṃstava putraka //
MBh, 1, 79, 11.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 11.3 turvaśo tvaṃ priyaṃ kāmaṃ naitat sampatsyate kvacit /
MBh, 1, 79, 11.4 tasmāt prajā samucchedaṃ turvaso tava yāsyati //
MBh, 1, 79, 15.1 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm /
MBh, 1, 79, 18.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 18.3 tasmād druhyo priyaḥ kāmo na te sampatsyate kvacit /
MBh, 1, 79, 19.2 arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ //
MBh, 1, 79, 20.1 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 20.2 ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te //
MBh, 1, 79, 22.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 22.3 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ pratipatsyase //
MBh, 1, 79, 22.3 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ pratipatsyase //
MBh, 1, 79, 23.1 prajāśca yauvanaprāptā vinaśiṣyantyano tava /
MBh, 1, 79, 23.2 agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi /
MBh, 1, 79, 23.11 yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 23.12 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ nābhipadyase /
MBh, 1, 79, 23.12 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ nābhipadyase /
MBh, 1, 79, 23.13 prajāśca yauvanaṃ prāptā vinaśiṣyantyatastava /
MBh, 1, 79, 23.14 agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi /
MBh, 1, 79, 23.15 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 23.16 ekaṃ varṣasahasraṃ vai careyaṃ tava rūpadhṛk /
MBh, 1, 79, 23.17 pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham /
MBh, 1, 79, 23.21 yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 23.26 arājā tava jātaśca bhaviṣyati ca durmate /
MBh, 1, 79, 24.1 pūro tvaṃ me priyaḥ putrastvaṃ varīyān bhaviṣyasi /
MBh, 1, 79, 24.1 pūro tvaṃ me priyaḥ putrastvaṃ varīyān bhaviṣyasi /
MBh, 1, 79, 25.1 pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 25.2 kaṃcit kālaṃ careyaṃ vai viṣayān vayasā tava //
MBh, 1, 79, 27.3 yathāttha māṃ mahārāja tat kariṣyāmi te vacaḥ /
MBh, 1, 79, 28.1 pratipatsyāmi te rājan pāpmānaṃ jarayā saha /
MBh, 1, 79, 29.1 jarayāhaṃ praticchanno vayorūpadharastava /
MBh, 1, 79, 30.2 pūro prīto 'smi te vatsa prītaścedaṃ dadāmi te /
MBh, 1, 79, 30.2 pūro prīto 'smi te vatsa prītaścedaṃ dadāmi te /
MBh, 1, 79, 30.3 sarvakāmasamṛddhā te prajā rājye bhaviṣyati /
MBh, 1, 80, 9.2 sevitā viṣayāḥ putra yauvanena mayā tava /
MBh, 1, 80, 9.3 tejasā tava satputra pūrṇaṃ yauvanam uttamam /
MBh, 1, 80, 10.1 pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam /
MBh, 1, 80, 10.2 rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ /
MBh, 1, 80, 14.1 yadur jyeṣṭhastava suto jātastam anu turvasuḥ /
MBh, 1, 80, 15.2 etat saṃbodhayāmastvāṃ dharmaṃ tvam anupālaya /
MBh, 1, 80, 15.2 etat saṃbodhayāmastvāṃ dharmaṃ tvam anupālaya /
MBh, 1, 80, 21.2 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MBh, 1, 80, 23.1 arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava /
MBh, 1, 81, 6.4 kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau //
MBh, 1, 81, 9.2 hanta te kathayiṣyāmi yayāter uttarāṃ kathām /
MBh, 1, 82, 4.2 yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra bhūmau /
MBh, 1, 82, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kim uktaḥ kathayeha satyam //
MBh, 1, 82, 5.2 gaṅgāyamunayor madhye kṛtsno 'yaṃ viṣayastava /
MBh, 1, 82, 5.3 madhye pṛthivyāstvaṃ rājā bhrātaro 'ntyādhipāstava /
MBh, 1, 82, 5.3 madhye pṛthivyāstvaṃ rājā bhrātaro 'ntyādhipāstava /
MBh, 1, 82, 5.20 tvaṃ hi vai dharmado rājan kathyase dharmam uttamam /
MBh, 1, 83, 1.3 tat tvāṃ pṛcchāmi nahuṣasya putra kenāsi tulyastapasā yayāte //
MBh, 1, 83, 3.3 tasmāllokā antavantastaveme kṣīṇe puṇye patitāsyadya rājan //
MBh, 1, 83, 5.3 evaṃ viditvā tu punar yayāte na te 'vamānyāḥ sadṛśaḥ śreyasaśca //
MBh, 1, 83, 7.1 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ /
MBh, 1, 83, 8.1 dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ vaiśvānarārkadyutim aprameyam /
MBh, 1, 83, 9.1 dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MBh, 1, 83, 9.2 abhyudgatāstvāṃ vayam adya sarve tattvaṃ pāte tava jijñāsamānāḥ //
MBh, 1, 83, 9.2 abhyudgatāstvāṃ vayam adya sarve tattvaṃ pāte tava jijñāsamānāḥ //
MBh, 1, 83, 10.1 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre na ca tvam asmān pṛcchasi ye vayaṃ smaḥ /
MBh, 1, 83, 10.1 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre na ca tvam asmān pṛcchasi ye vayaṃ smaḥ /
MBh, 1, 83, 10.2 tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ //
MBh, 1, 83, 10.2 tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ //
MBh, 1, 83, 10.2 tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ //
MBh, 1, 83, 11.1 bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa /
MBh, 1, 83, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe nālaṃ prasoḍhuṃ balahāpi śakraḥ //
MBh, 1, 83, 12.2 te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu //
MBh, 1, 84, 12.2 ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kālaṃ yathā ca /
MBh, 1, 84, 12.3 tan me rājan brūhi sarvaṃ yathāvat kṣetrajñavad bhāṣase tvaṃ hi dharmān //
MBh, 1, 85, 1.3 kiṃ kāraṇaṃ kārtayugapradhāna hitvā tattvaṃ vasudhām anvapadyaḥ //
MBh, 1, 85, 3.3 kiṃviśiṣṭāḥ kasya dhāmopayānti tad vai brūhi kṣetravit tvaṃ mato me //
MBh, 1, 85, 5.2 ākhyātaṃ te pārthiva sarvam etad bhūyaścedānīṃ vada kiṃ te vadāmi //
MBh, 1, 85, 5.2 ākhyātaṃ te pārthiva sarvam etad bhūyaścedānīṃ vada kiṃ te vadāmi //
MBh, 1, 85, 13.2 etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ tāta manyāma sarve //
MBh, 1, 87, 5.3 kuta āgataḥ katarasyāṃ diśi tvam utāho svit pārthivaṃ sthānam asti //
MBh, 1, 87, 6.4 uktvāhaṃ vaḥ prapatiṣyāmyanantaraṃ tvaranti māṃ brāhmaṇā lokapālāḥ //
MBh, 1, 87, 8.2 pṛcchāmi tvāṃ mā prapata prapātaṃ yadi lokāḥ pārthiva santi me 'tra /
MBh, 1, 87, 8.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 87, 10.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi /
MBh, 1, 87, 13.2 pṛcchāmi tvāṃ spṛhaṇīyarūpa pratardano 'haṃ yadi me santi lokāḥ /
MBh, 1, 87, 13.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 87, 15.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 87, 15.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 88, 1.2 pṛcchāmi tvāṃ vasumanā rauśadaśvir yadyasti loko divi mahyaṃ narendra /
MBh, 1, 88, 1.3 yadyantarikṣe prathito mahātman kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 88, 3.2 tāṃste dadāmi pata mā prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 88, 3.2 tāṃste dadāmi pata mā prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 88, 3.3 krīṇīṣvaināṃstṛṇakenāpi rājan pratigrahaste yadi samyak praduṣṭaḥ //
MBh, 1, 88, 5.2 tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste /
MBh, 1, 88, 5.2 tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste /
MBh, 1, 88, 5.3 ahaṃ na tān vai pratigantā narendra sarve lokāstava te vai bhavantu //
MBh, 1, 88, 6.2 pṛcchāmi tvāṃ śibir auśīnaro 'haṃ mamāpi lokā yadi santīha tāta /
MBh, 1, 88, 6.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 88, 7.2 na tvaṃ vācā hṛdayenāpi vidvan parīpsamānān nāvamaṃsthā narendra /
MBh, 1, 88, 8.2 tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste /
MBh, 1, 88, 8.2 tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste /
MBh, 1, 88, 8.3 na cāhaṃ tān pratipatsye ha dattvā yatra gatvā tvam upāsse ha lokān //
MBh, 1, 88, 9.2 yathā tvam indrapratimaprabhāvas te cāpyanantā naradeva lokāḥ /
MBh, 1, 88, 9.2 yathā tvam indrapratimaprabhāvas te cāpyanantā naradeva lokāḥ /
MBh, 1, 88, 12.40 yadi dharmaphalaṃ hyetacchobhanaṃ bhavitā tava /
MBh, 1, 88, 13.2 yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ /
MBh, 1, 88, 20.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kasyāsi sutaśca kasya /
MBh, 1, 88, 20.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvad anyaḥ kṣatriyo brāhmaṇo vā //
MBh, 1, 88, 20.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvad anyaḥ kṣatriyo brāhmaṇo vā //
MBh, 1, 88, 26.4 yataḥ sarvaṃ vistarato yathāvad ākhyātaṃ te caritaṃ nāhuṣasya /
MBh, 1, 88, 26.5 vaṃśo yasya prathitaḥ kauraveyo yasmiñ jātastvaṃ manujendrakarmā /
MBh, 1, 89, 4.2 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 89, 4.2 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 89, 30.2 ṛkṣāt saṃvaraṇo jajñe rājan vaṃśakarastava //
MBh, 1, 90, 1.2 śrutastvatto mayā vipra pūrveṣāṃ saṃbhavo mahān /
MBh, 1, 91, 6.4 yayā hṛtamanāścāsi gaṅgayā tvaṃ sudurmate /
MBh, 1, 91, 6.5 sā te vai mānuṣe loke vipriyāṇyācariṣyati /
MBh, 1, 91, 6.6 yadā te bhavitā manyustadā śāpād vimokṣyase //
MBh, 1, 91, 14.1 tvaṃ tasmān mānuṣī bhūtvā sūṣva putrān vasūn bhuvi /
MBh, 1, 91, 15.2 martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati /
MBh, 1, 91, 17.3 priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpsitam //
MBh, 1, 91, 18.2 jātān kumārān svān apsu prakṣeptuṃ vai tvam arhasi /
MBh, 1, 91, 20.3 tena vīryeṇa putraste bhavitā tasya cepsitaḥ //
MBh, 1, 91, 21.2 tasmād aputraḥ putraste bhaviṣyati sa vīryavān //
MBh, 1, 92, 4.3 karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam //
MBh, 1, 92, 4.3 karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam //
MBh, 1, 92, 5.2 tvām ahaṃ kāmaye rājan kuruśreṣṭha bhajasva mām /
MBh, 1, 92, 7.3 bhaja māṃ bhajamānāṃ tvaṃ rājan kanyāṃ varastriyam //
MBh, 1, 92, 8.2 mayātivṛttam etat te yan māṃ codayasi priyam /
MBh, 1, 92, 9.1 prāpya dakṣiṇam ūruṃ me tvam āśliṣṭā varāṅgane /
MBh, 1, 92, 10.1 savyataḥ kāminībhāgastvayā sa ca vivarjitaḥ /
MBh, 1, 92, 10.2 tasmād ahaṃ nācariṣye tvayi kāmaṃ varāṅgane //
MBh, 1, 92, 11.1 snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomyaham /
MBh, 1, 92, 11.2 snuṣāpakṣaṃ hi vāmoru tvam āgamya samāśritā //
MBh, 1, 92, 12.2 evam apyastu dharmajña saṃyujyeyaṃ sutena te /
MBh, 1, 92, 12.3 tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam //
MBh, 1, 92, 13.1 pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam /
MBh, 1, 92, 13.3 kulasya ye vaḥ prasthitāstatsādhutvam anuttamam //
MBh, 1, 92, 14.2 tat sarvam eva putraste na mīmāṃseta karhicit //
MBh, 1, 92, 15.1 evaṃ vasantī putre te vardhayiṣyāmyahaṃ priyam /
MBh, 1, 92, 15.2 putraiḥ puṇyaiḥ priyaiścāpi svargaṃ prāpsyati te sutaḥ //
MBh, 1, 92, 20.2 purā māṃ strī samabhyāgācchaṃtano bhūtaye tava //
MBh, 1, 92, 21.1 tvām āvrajed yadi rahaḥ sā putra varavarṇinī /
MBh, 1, 92, 21.3 sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane //
MBh, 1, 92, 22.1 yacca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha /
MBh, 1, 92, 30.2 devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ //
MBh, 1, 92, 31.2 yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane /
MBh, 1, 92, 31.3 tvadgatā hi mama prāṇā vasu yan me 'sti kiṃcana //
MBh, 1, 92, 32.7 abravīcchaṃtanuṃ gaṅgā bhaja māṃ tvaṃ narādhipa /
MBh, 1, 92, 33.2 bhaviṣyāmi mahīpāla mahiṣī te vaśānugā /
MBh, 1, 92, 33.3 jñāto 'si mahyaṃ pitrā te bhartā me tvaṃ bhava prabho /
MBh, 1, 92, 33.3 jñāto 'si mahyaṃ pitrā te bhartā me tvaṃ bhava prabho /
MBh, 1, 92, 33.4 nanu tvaṃ vā dvitīyo vā jñātum iccheḥ kathaṃcana //
MBh, 1, 92, 35.1 evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva /
MBh, 1, 92, 35.2 vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam /
MBh, 1, 92, 35.3 eṣa me samayo rājan bhaja māṃ tvaṃ yathepsitam /
MBh, 1, 92, 35.4 anunītāsmi te pitrā bhartā me tvaṃ bhava prabho //
MBh, 1, 92, 35.4 anunītāsmi te pitrā bhartā me tvaṃ bhava prabho //
MBh, 1, 92, 44.3 prīṇāmi tvāham ityuktvā gaṅgāsrotasyamajjayat //
MBh, 1, 92, 48.2 putrakāma na te hanmi putraṃ putravatāṃ vara /
MBh, 1, 92, 49.2 devakāryārthasiddhyartham uṣitāhaṃ tvayā saha //
MBh, 1, 92, 51.1 teṣāṃ janayitā nānyastvad ṛte bhuvi vidyate /
MBh, 1, 92, 52.3 janayitvā vasūn aṣṭau jitā lokāstvayākṣayāḥ //
MBh, 1, 92, 54.2 svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam /
MBh, 1, 92, 54.3 ayaṃ tava sutasteṣāṃ vīryeṇa kulanandanaḥ /
MBh, 1, 93, 36.1 uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ /
MBh, 1, 93, 37.1 ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati /
MBh, 1, 93, 38.1 nānṛtaṃ taccikīrṣāmi yuṣmān kruddho yad abruvam /
MBh, 1, 93, 40.3 jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi //
MBh, 1, 93, 42.3 ayaṃ kumāraḥ putraste vivṛddhaḥ punar eṣyati /
MBh, 1, 93, 42.4 ahaṃ ca te bhaviṣyāmi āhvānopagatā nṛpa //
MBh, 1, 94, 31.2 yaṃ putram aṣṭamaṃ rājaṃstvaṃ purā mayyajāyithāḥ /
MBh, 1, 94, 31.3 sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam /
MBh, 1, 94, 34.3 tava putre mahābāhau sāṅgopāṅgaṃ mahātmani //
MBh, 1, 94, 43.2 kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi //
MBh, 1, 94, 44.2 pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ //
MBh, 1, 94, 48.1 yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha /
MBh, 1, 94, 49.1 samayena pradadyāṃ te kanyām aham imāṃ nṛpa /
MBh, 1, 94, 49.2 na hi me tvatsamaḥ kaścid varo jātu bhaviṣyati //
MBh, 1, 94, 50.2 śrutvā tava varaṃ dāśa vyavasyeyam ahaṃ na vā /
MBh, 1, 94, 51.3 tvad ūrdhvam abhiṣektavyo nānyaḥ kaścana pārthiva //
MBh, 1, 94, 55.6 vyādhim icchāmi te jñātuṃ pratikuryāṃ hi tatra vai /
MBh, 1, 94, 57.1 apatyaṃ nastvam evaikaḥ kule mahati bhārata /
MBh, 1, 94, 58.1 kathaṃcit tava gāṅgeya vipattau nāsti naḥ kulam /
MBh, 1, 94, 58.2 asaṃśayaṃ tvam evaikaḥ śatād api varaḥ sutaḥ //
MBh, 1, 94, 59.2 saṃtānasyāvināśāya kāmaye bhadram astu te /
MBh, 1, 94, 62.1 tvaṃ ca śūraḥ sadāmarṣī śastranityaśca bhārata /
MBh, 1, 94, 62.2 nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha //
MBh, 1, 94, 63.1 so 'smi saṃśayam āpannastvayi śānte kathaṃ bhavet /
MBh, 1, 94, 63.2 iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ //
MBh, 1, 94, 64.9 tvaṃ sārathe pitur mahyaṃ sakhāsi rathadhūrgataḥ /
MBh, 1, 94, 64.14 yo 'syāṃ pumān bhaved garbhaḥ sa rājā tvadanantaram /
MBh, 1, 94, 64.15 nākāmayata taṃ dātuṃ pitā tava varaṃ tadā /
MBh, 1, 94, 64.17 evaṃ te kathitaṃ vīra kuruṣva yad anantaram /
MBh, 1, 94, 69.1 tvam eva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha /
MBh, 1, 94, 69.2 putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ /
MBh, 1, 94, 71.1 apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ /
MBh, 1, 94, 72.1 tena me bahuśastāta pitā te parikīrtitaḥ /
MBh, 1, 94, 74.3 bhūyāṃsaṃ tvayi paśyāmi taṃ doṣam aparājita //
MBh, 1, 94, 75.1 yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā /
MBh, 1, 94, 75.2 na sa jātu sukhaṃ jīvet tvayi kruddhe paraṃtapa //
MBh, 1, 94, 76.2 etajjānīhi bhadraṃ te dānādāne paraṃtapa //
MBh, 1, 94, 79.1 evam etat kariṣyāmi yathā tvam anubhāṣase /
MBh, 1, 94, 81.1 tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ /
MBh, 1, 94, 83.1 yat tvayā satyavatyarthe satyadharmaparāyaṇa /
MBh, 1, 94, 83.2 rājamadhye pratijñātam anurūpaṃ tavaiva tat //
MBh, 1, 94, 84.2 nāsti tasyānyathā bhāvastvatto ripunibarhaṇaḥ /
MBh, 1, 94, 84.3 vidyate puruṣavyāghra tvayi satyaṃ mahāvrata /
MBh, 1, 94, 84.4 tavāpatyaṃ bhaved yat tu tatra naḥ saṃśayo mahān //
MBh, 1, 94, 88.7 ūrdhvaretā bhaviṣyāmi dāśa satyaṃ bravīmi te //
MBh, 1, 94, 94.5 na te prabhavitā mṛtyur yāvad icchasi jīvitum /
MBh, 1, 94, 94.6 tvatto hyanujñāṃ samprāpya mṛtyuḥ prabhavitānagha /
MBh, 1, 94, 94.7 svena kāmena kartāsi nākāmastvaṃ kathaṃcana //
MBh, 1, 95, 7.3 tvaṃ vai sadṛśanāmāsi yuddhaṃ dehi nṛpātmaja /
MBh, 1, 95, 7.5 tvayāhaṃ yuddham icchāmi tvatsakāśāt tu nāmataḥ /
MBh, 1, 95, 7.5 tvayāhaṃ yuddham icchāmi tvatsakāśāt tu nāmataḥ /
MBh, 1, 96, 36.4 na bhetavyaṃ tvayā sūta tasmāt sālvanṛpātmajāt /
MBh, 1, 96, 36.5 paśyataste vadhiṣyāmi sālveśaṃ paśya me balam /
MBh, 1, 96, 36.6 patet tvayi śaraḥ kaścin nāhaṃ sālvasya śaṃtanuḥ //
MBh, 1, 96, 49.2 etad vijñāya dharmajña tatastvaṃ dharmam ācara //
MBh, 1, 96, 53.18 pratiṣṭhitaḥ śaṃtanor vai tāta yasya tvam anvayaḥ /
MBh, 1, 96, 53.19 akāmavṛtto dharmātman sādhu manye mataṃ tava /
MBh, 1, 96, 53.21 visṛṣṭā hyasi gaccha tvaṃ yathākāmam anindite /
MBh, 1, 96, 53.24 atastvāṃ na niyokṣyāmi anyakāmāsi gamyatām /
MBh, 1, 96, 53.30 purā nirdiṣṭabhāvā tvām āgatāsmi varānana /
MBh, 1, 96, 53.32 pratigṛhṇīṣva bhadraṃ te vidhivan māṃ samudyatām /
MBh, 1, 96, 53.38 ambābravīt tato bhīṣmaṃ tvayāhaṃ sahasā hṛtā /
MBh, 1, 96, 53.39 kṣatradharmam avekṣasva tvaṃ bhartā mama dharmataḥ /
MBh, 1, 96, 53.42 atastvam eva bhartā me tvayāhaṃ nirjitā yataḥ /
MBh, 1, 96, 53.42 atastvam eva bhartā me tvayāhaṃ nirjitā yataḥ /
MBh, 1, 96, 53.43 tasmād vahasva māṃ bhīṣma nirjitāṃ saṃsadi tvayā /
MBh, 1, 96, 53.48 tam eva sālvaṃ gaccha tvaṃ yaḥ purā manasā vṛtaḥ /
MBh, 1, 96, 53.49 anyasaktaṃ kimarthaṃ tvam ātmānam avadaḥ purā /
MBh, 1, 96, 53.51 nāham udvāhayiṣye tvāṃ mama bhrātre yavīyase /
MBh, 1, 96, 53.71 ambe tvacchokaśamanī mālā bhuvi bhaviṣyati /
MBh, 1, 96, 53.77 iyaṃ vaḥ kṣatriyā mālā yā bhīṣmaṃ nihaniṣyati /
MBh, 1, 96, 53.93 tvatprasādād vivāhe 'smin mā dharmo mā parājayet /
MBh, 1, 96, 53.95 jānāmi tvāṃ bodhayāmi rājaputri viśeṣataḥ /
MBh, 1, 96, 53.97 anyasmāt pārthivād yat te bhayaṃ syāt pārthivātmaje /
MBh, 1, 96, 53.107 evam eva tvayā kāryam iti sma pratikāṅkṣate /
MBh, 1, 96, 53.121 aham apyatra sācivyaṃ kartāsmi tava śobhane /
MBh, 1, 96, 53.122 taṃ tadācara bhadraṃ te sa te śreyo vidhāsyati /
MBh, 1, 96, 53.122 taṃ tadācara bhadraṃ te sa te śreyo vidhāsyati /
MBh, 1, 96, 53.126 idaṃ gṛhṇīṣva puṃliṅgaṃ vṛṇe strīliṅgam eva te /
MBh, 1, 97, 3.2 tvayi piṇḍaśca kīrtiśca saṃtānaṃ ca pratiṣṭhitam /
MBh, 1, 97, 3.3 bhrātā vicitravīryaste bhūtānām antam eyivān //
MBh, 1, 97, 4.2 yathā cāyur dhruvaṃ satye tvayi dharmastathā dhruvaḥ //
MBh, 1, 97, 5.2 vividhāstvaṃ śrutīr vettha vettha vedāṃśca sarvaśaḥ //
MBh, 1, 97, 6.1 vyavasthānaṃ ca te dharme kulācāraṃ ca lakṣaye /
MBh, 1, 97, 7.1 tasmāt subhṛśam āśvasya tvayi dharmabhṛtāṃ vara /
MBh, 1, 97, 7.2 kārye tvāṃ viniyokṣyāmi tacchrutvā kartum arhasi //
MBh, 1, 97, 8.1 mama putrastava bhrātā vīryavān supriyaśca te /
MBh, 1, 97, 8.1 mama putrastava bhrātā vīryavān supriyaśca te /
MBh, 1, 97, 9.1 ime mahiṣyau bhrātuste kāśirājasute śubhe /
MBh, 1, 97, 13.1 asaṃśayaṃ paro dharmastvayā mātar udāhṛtaḥ /
MBh, 1, 97, 13.2 tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām /
MBh, 1, 97, 14.1 jānāsi ca yathāvṛttaṃ śulkahetostvadantare /
MBh, 1, 97, 14.2 sa satyavati satyaṃ te pratijānāmyahaṃ punaḥ //
MBh, 1, 97, 20.1 jānāmi te sthitiṃ satye parāṃ satyaparākrama /
MBh, 1, 97, 20.2 icchan sṛjethāstrīṃllokān anyāṃstvaṃ svena tejasā //
MBh, 1, 97, 22.1 yathā te kulatantuśca dharmaśca na parābhavet /
MBh, 1, 97, 25.2 tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam //
MBh, 1, 98, 10.1 amogharetāstvaṃ cāpi nūnaṃ bhavitum arhasi /
MBh, 1, 98, 10.2 tasmād evaṃgate 'dya tvam upāramitum arhasi //
MBh, 1, 98, 15.1 yasmāt tvam īdṛśe kāle sarvabhūtepsite sati /
MBh, 1, 98, 17.19 ahaṃ tvāṃ bharaṇaṃ kṛtvā jātyandhaṃ sasutā sadā /
MBh, 1, 98, 17.23 nīyatāṃ kṣatriyakule dhanārthī tvaṃ bhaviṣyasi /
MBh, 1, 98, 17.24 tvayā dattaṃ dhanaṃ vipra neccheyaṃ duḥkhakārakam /
MBh, 1, 98, 29.1 andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava /
MBh, 1, 98, 31.2 bhaviṣyati kumāraste tejasvī satyavāg iti //
MBh, 1, 98, 32.2 aṅgo vaṅgaḥ kaliṅgaśca puṇḍraḥ suhmaśca te sutāḥ /
MBh, 1, 98, 33.2 etacchrutvā tvam apyatra mātaḥ kuru yathepsitam //
MBh, 1, 99, 3.13 tvaṃ hi putra kulasyāsya jyeṣṭhaḥ śreṣṭhaśca bhārata /
MBh, 1, 99, 3.14 yathā ca te pitur vākyaṃ mama kāryaṃ tavānagha /
MBh, 1, 99, 3.14 yathā ca te pitur vākyaṃ mama kāryaṃ tavānagha /
MBh, 1, 99, 3.15 mama putrastava bhrātā yavīyān supriyaśca te /
MBh, 1, 99, 3.15 mama putrastava bhrātā yavīyān supriyaśca te /
MBh, 1, 99, 3.21 asaṃśayaṃ paro dharmastvayā mātaḥ prakīrtitaḥ /
MBh, 1, 99, 3.22 tvam apyetāṃ pratijñāṃ tu vettha yā paramā mayi /
MBh, 1, 99, 3.23 jānīṣe yat tadā vṛttaṃ śulkahetostvadantare /
MBh, 1, 99, 3.24 tat satyavati satyaṃ vai punar eva bravīmi te /
MBh, 1, 99, 3.35 jānāmi tvayi dharmajña satyaṃ satyavatāṃ vara /
MBh, 1, 99, 3.36 icchaṃstvam iha lokāṃstrīn sṛjer anyān ariṃdama /
MBh, 1, 99, 3.37 yathā tu vaḥ kulaṃ caiva dharmaśca na parābhavet /
MBh, 1, 99, 3.38 suhṛdaśca suhṛṣṭāḥ syustathā tvaṃ kartum arhasi /
MBh, 1, 99, 3.39 tvam eva kulavṛddhāsi gauravaṃ tu paraṃ tvayi /
MBh, 1, 99, 3.39 tvam eva kulavṛddhāsi gauravaṃ tu paraṃ tvayi /
MBh, 1, 99, 4.2 viśvāsāt te pravakṣyāmi saṃtānāya kulasya ca /
MBh, 1, 99, 4.5 rocate me vacastubhyaṃ mamāpi vacanaṃ śṛṇu /
MBh, 1, 99, 4.6 na te śakyam anākhyātum āpaddhīyaṃ tathāvidhā //
MBh, 1, 99, 5.1 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ parā gatiḥ /
MBh, 1, 99, 5.1 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ parā gatiḥ /
MBh, 1, 99, 5.1 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ parā gatiḥ /
MBh, 1, 99, 5.2 yat tvaṃ vakṣyasi tat kāryam asmābhir iti me matiḥ /
MBh, 1, 99, 5.7 yastu rājā vasur nāma śrutaste bharatarṣabha /
MBh, 1, 99, 12.2 dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi /
MBh, 1, 99, 15.3 sa niyukto mayā vyaktaṃ tvayā ca amitadyute /
MBh, 1, 99, 16.2 taṃ smariṣye mahābāho yadi bhīṣma tvam icchasi /
MBh, 1, 99, 16.3 tava cānumate kāmam ābhyām utpādayet prajāḥ //
MBh, 1, 99, 17.1 tava hyanumate bhīṣma niyataṃ sa mahātapāḥ /
MBh, 1, 99, 25.2 śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava //
MBh, 1, 99, 29.1 vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ /
MBh, 1, 99, 30.1 yathaiva pitṛto bhīṣmastathā tvam api mātṛtaḥ /
MBh, 1, 99, 34.1 yavīyasastava bhrātur bhārye surasutopame /
MBh, 1, 99, 36.3 yathā ca tava dharmajñe dharme praṇihitā matiḥ //
MBh, 1, 99, 37.1 tasmād ahaṃ tvanniyogād dharmam uddiśya kāraṇam /
MBh, 1, 99, 37.2 īpsitaṃ te kariṣyāmi dṛṣṭaṃ hyetat purātanam //
MBh, 1, 99, 45.1 kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me /
MBh, 1, 99, 46.3 ahaṃ tvām adya vakṣyāmi buddhyā niścitya bhāmini /
MBh, 1, 99, 47.1 sā ca buddhistavādhīnā putri jñātaṃ mayeti ha /
MBh, 1, 100, 2.1 kausalye devaraste 'sti so 'dya tvānupravekṣyati /
MBh, 1, 100, 2.1 kausalye devaraste 'sti so 'dya tvānupravekṣyati /
MBh, 1, 100, 17.2 tasmād eṣa sutastubhyaṃ pāṇḍur eva bhaviṣyati //
MBh, 1, 100, 26.2 ayaṃ ca te śubhe garbhaḥ śrīmān udaram āgataḥ /
MBh, 1, 101, 15.6 tat te dvijavaraśreṣṭha saṃśayaḥ sumahān iha /
MBh, 1, 101, 18.2 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //
MBh, 1, 101, 18.2 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //
MBh, 1, 101, 24.2 pataṃgakānāṃ puccheṣu tvayeṣīkā praveśitā /
MBh, 1, 101, 24.3 karmaṇastasya te prāptaṃ phalam etat tapodhana /
MBh, 1, 101, 24.8 tenokto dharmarājo 'tha bālabhāve tvayā kṛtam //
MBh, 1, 101, 25.2 alpe 'parādhe vipulo mama daṇḍastvayā kṛtaḥ /
MBh, 1, 103, 3.2 samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu //
MBh, 1, 103, 4.2 tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ //
MBh, 1, 103, 6.2 ucitāścaiva saṃbandhe te 'smākaṃ kṣatriyarṣabhāḥ //
MBh, 1, 104, 7.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 104, 7.2 tasya tasya prasādena putrastava bhaviṣyati //
MBh, 1, 104, 9.7 ayam asmyasitāpāṅge brūhi kiṃ karavāṇi te /
MBh, 1, 104, 9.9 yad vijijñāsayāhvānaṃ kṛtavatyasmi te vibho /
MBh, 1, 104, 9.10 tad asminn aparādhe tvāṃ śirasābhiprasādaye /
MBh, 1, 104, 9.12 vedāhaṃ sarvam evaitad yad durvāsā dadau tava /
MBh, 1, 104, 9.14 amoghaṃ darśanaṃ mahyam āhūtaścāsmi te śubhe /
MBh, 1, 104, 9.15 vṛthāhvānāddhi te bhīru doṣo hi syād asaṃśayam /
MBh, 1, 104, 9.20 matprasādān na te rājñi bhavitā doṣa ityuta /
MBh, 1, 104, 9.28 sābravīd bhagavan kastvaṃ prādurbhūto mamāgrataḥ /
MBh, 1, 104, 9.31 putraste nirmitaḥ subhru śṛṇu yādṛk śubhānane /
MBh, 1, 104, 9.41 mantradānena yasya tvam avalepena darpitā /
MBh, 1, 104, 9.42 kulaṃ ca te 'dya dhakṣyāmi krodhadīptena cakṣuṣā /
MBh, 1, 104, 9.45 vyapayātu bhayaṃ te 'dya kumāraṃ prasamīkṣyase /
MBh, 1, 104, 9.46 mayā tvaṃ cāpyanujñātā punaḥ kanyā bhaviṣyasi /
MBh, 1, 104, 17.8 prabhātāyāṃ rajanyāṃ tvām āgamiṣyati vāsavaḥ /
MBh, 1, 104, 17.10 niścayo 'syāpahartuṃ te kavacaṃ kuṇḍale tathā /
MBh, 1, 104, 17.11 atastvāṃ bodhayāmyeṣa smartāsi vacanaṃ mama /
MBh, 1, 104, 17.16 yadyevaṃ śṛṇu me vīra varaṃ te so 'pi dāsyati /
MBh, 1, 104, 17.17 śaktiṃ tvam api yācethāḥ sarvaśatruvighātinīm /
MBh, 1, 104, 19.10 amoghām apratihatāṃ tvattaḥ suragaṇeśvara //
MBh, 1, 105, 7.24 yuktarūpo hi saṃbandhe tvaṃ no rājan vayaṃ tava /
MBh, 1, 105, 7.27 na hi me 'nyo varastvattaḥ śreyān iti matir mama /
MBh, 1, 105, 7.33 tena tvāṃ na bravīmyetad asaṃdigdhaṃ vaco 'rihan /
MBh, 1, 105, 7.37 viditeyaṃ ca te śalya maryādā sādhusaṃmatā /
MBh, 1, 107, 14.1 tato 'bravīt saubaleyīṃ kim idaṃ te cikīrṣitam /
MBh, 1, 107, 16.1 śataṃ ca kila putrāṇāṃ vitīrṇaṃ me tvayā purā /
MBh, 1, 107, 30.1 vyaktaṃ kulāntakaraṇo bhavitaiṣa sutastava /
MBh, 1, 107, 31.1 śatam ekonam apyastu putrāṇāṃ te mahīpate /
MBh, 1, 107, 37.4 dhṛtarāṣṭrasya rājendra yathā te kathitaṃ mayā /
MBh, 1, 107, 37.9 dhṛtarāṣṭrasya putrāṇām āditaḥ kathitaṃ tvayā /
MBh, 1, 107, 37.19 sādhvayaṃ praśna uddiṣṭaḥ pāṇḍaveya bravīmi te /
MBh, 1, 107, 37.41 eṣā te subhage kanyā bhaviṣyati yathepsitā /
MBh, 1, 107, 37.44 etat te kathitaṃ rājan duḥśalājanma bhārata /
MBh, 1, 107, 37.45 brūhi rājendra kiṃ bhūyo vartayiṣyāmi te 'nagha //
MBh, 1, 109, 2.2 tvattaḥ śrutāni me brahman pāṇḍavānāṃ tu kīrtaya //
MBh, 1, 109, 3.2 tvayaivāṃśāvataraṇe devabhāgāḥ prakīrtitāḥ //
MBh, 1, 109, 11.2 kāmalobhābhibhūtasya kathaṃ te calitā matiḥ //
MBh, 1, 109, 12.3 rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitum arhasi //
MBh, 1, 109, 15.2 agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā //
MBh, 1, 109, 17.4 maithunasthaṃ mahārāja yat tvaṃ hanyā hyakāraṇe //
MBh, 1, 109, 18.3 maithunaṃ tu pratīkṣyaṃ me syāt tvayehānṛśaṃsataḥ //
MBh, 1, 109, 19.4 puruṣārthaphalaṃ kāntaṃ yat tvayā vitathaṃ kṛtam //
MBh, 1, 109, 20.2 vaṃśe jātasya kauravya nānurūpam idaṃ tava //
MBh, 1, 109, 22.2 nārhastvaṃ surasaṃkāśa kartum asvargyam īdṛśam //
MBh, 1, 109, 23.1 tvayā nṛśaṃsakartāraḥ pāpācārāśca mānavāḥ /
MBh, 1, 109, 24.1 kiṃ kṛtaṃ te naraśreṣṭha nighnato mām anāgasam /
MBh, 1, 109, 25.1 tvayāhaṃ hiṃsito yasmāt tasmāt tvām apyasaṃśayam /
MBh, 1, 109, 25.1 tvayāhaṃ hiṃsito yasmāt tasmāt tvām apyasaṃśayam /
MBh, 1, 109, 27.7 na tu te brahmahatyeyaṃ bhaviṣyatyavijānataḥ /
MBh, 1, 109, 28.1 asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśam eva hi /
MBh, 1, 109, 28.3 tvam apyasyām avasthāyāṃ pretalokaṃ gamiṣyasi //
MBh, 1, 109, 29.3 bhaktyā matimatāṃ śreṣṭha saiva tvām anuyāsyati //
MBh, 1, 109, 30.1 vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitastvayā /
MBh, 1, 109, 30.2 tathā sukhaṃ tvāṃ samprāptaṃ duḥkham abhyāgamiṣyati //
MBh, 1, 110, 26.5 tvam eva bhavitā sārthaḥ svargasyāpi na saṃśayaḥ //
MBh, 1, 110, 28.1 yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate /
MBh, 1, 110, 29.2 yadi vyavasitaṃ hyetad yuvayor dharmasaṃhitam /
MBh, 1, 111, 4.15 aham apyāgamiṣyāmi yatra yūyaṃ gamiṣyatha //
MBh, 1, 111, 11.3 svarge tenābhitapto 'ham aprajastad bravīmi vaḥ /
MBh, 1, 111, 18.2 asti vai tava dharmātman vidma devopamaṃ śubham /
MBh, 1, 111, 32.1 tasmāt praheṣyāmyadya tvāṃ hīnaḥ prajananāt svayam /
MBh, 1, 111, 32.2 sadṛśācchreyaso vā tvaṃ viddhyapatyaṃ yaśasvini /
MBh, 1, 111, 32.3 yā hi te bhaginī sādhvī śrutasenā yaśasvinī /
MBh, 1, 111, 36.1 tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt /
MBh, 1, 112, 2.2 dharmapatnīm abhiratāṃ tvayi rājīvalocana //
MBh, 1, 112, 3.1 tvam eva tu mahābāho mayyapatyāni bhārata /
MBh, 1, 112, 4.1 svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā /
MBh, 1, 112, 4.2 apatyāya ca māṃ gaccha tvam eva kurunandana //
MBh, 1, 112, 5.1 na hyahaṃ manasāpyanyaṃ gaccheyaṃ tvad ṛte naram /
MBh, 1, 112, 5.2 tvattaḥ prativiśiṣṭaśca ko 'nyo 'sti bhuvi mānavaḥ //
MBh, 1, 112, 6.1 imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām /
MBh, 1, 112, 20.2 tvadgatiṃ gantum icchāmi prasīdasva nayasva mām //
MBh, 1, 112, 21.1 tvayā hīnā kṣaṇam api nāhaṃ jīvitum utsahe /
MBh, 1, 112, 22.2 tvām ahaṃ naraśārdūla gacchantam anivartinam //
MBh, 1, 112, 24.2 ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa //
MBh, 1, 112, 25.3 tena me viprayogo 'yam upapannastvayā saha /
MBh, 1, 112, 26.2 duḥkhaṃ mām anusaṃprāptaṃ rājaṃstvadviprayogajam //
MBh, 1, 112, 27.2 bhaviṣyāmyasukhāviṣṭā tvaddarśanaparāyaṇā //
MBh, 1, 112, 30.1 uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava /
MBh, 1, 112, 30.1 uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava /
MBh, 1, 112, 30.2 janayiṣyāmyapatyāni tvayyahaṃ cāruhāsini //
MBh, 1, 112, 34.1 tathā tvam api mayyeva manasā bharatarṣabha /
MBh, 1, 113, 2.2 yathā tvayoktaṃ kalyāṇi sa hyāsīd amaropamaḥ //
MBh, 1, 113, 10.17 uddālaka maharṣe tvaṃ satyaṃ me brūhi mānṛtam /
MBh, 1, 113, 10.19 tava putram imaṃ manye kṛtakṛtyo 'si tad vada /
MBh, 1, 113, 10.28 prajāraṇī tu patnī te kulaśīlasamādhinī /
MBh, 1, 113, 12.5 durbrāhmaṇa vimuñca tvaṃ mātaraṃ me pativratām /
MBh, 1, 113, 12.10 apradānena te brahman mātṛbhūtāṃ vimuñca me /
MBh, 1, 113, 12.14 pitā te ṛṇanirmuktastvayā putreṇa kāśyapa /
MBh, 1, 113, 12.17 prajāraṇīm imāṃ patnīṃ vimuñca tvaṃ mahātapaḥ /
MBh, 1, 113, 12.18 ekayā prajayā pitror mātaraṃ te dadāmyaham /
MBh, 1, 113, 13.3 mā tāta kopaṃ kārṣīstvam eṣa dharmaḥ sanātanaḥ //
MBh, 1, 113, 23.1 asmākam api te janma viditaṃ kamalekṣaṇe /
MBh, 1, 113, 29.2 prasādārthaṃ mayā te 'yaṃ śirasyabhyudyato 'ñjaliḥ //
MBh, 1, 113, 30.3 tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim /
MBh, 1, 113, 35.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 113, 35.2 akāmo vā sakāmo vā sa te vaśam upaiṣyati /
MBh, 1, 113, 35.3 tasya tasya prasādāt te rājñi putro bhaviṣyati //
MBh, 1, 113, 37.1 anujñātā tvayā devam āhvayeyam ahaṃ nṛpa /
MBh, 1, 113, 37.6 anapatyakṛtaṃ yaste śokaṃ vīra vineṣyati /
MBh, 1, 113, 37.9 anujānīhi bhadraṃ te daivataṃ hi patiḥ striyaḥ /
MBh, 1, 113, 37.10 yaṃ tvaṃ vakṣyasi dharmajña devaṃ brāhmaṇam eva ca /
MBh, 1, 113, 37.11 yathoddiṣṭaṃ tvayā vīra tat kartāsmi mahābhuja /
MBh, 1, 113, 38.2 tvatto 'nujñāpratīkṣāṃ māṃ viddhyasmin karmaṇi sthitām /
MBh, 1, 113, 38.5 dhanyo 'smyanugṛhīto 'smi tvaṃ no dhātrī kulasya hi /
MBh, 1, 113, 38.6 namo maharṣaye tasmai yena datto varastava /
MBh, 1, 113, 38.8 tasmāt tvaṃ putralābhāya saṃtānāya mamaiva ca /
MBh, 1, 113, 39.2 adyaiva tvaṃ varārohe prayatasva yathāvidhi /
MBh, 1, 113, 42.1 tasmād dharmaṃ puraskṛtya niyatā tvaṃ śucismite /
MBh, 1, 114, 2.12 vihasya tāṃ tato brūyāḥ kunti kiṃ te dadāmyaham /
MBh, 1, 114, 8.9 āvāhaya tvaṃ niyamāt putrārthaṃ varavarṇini /
MBh, 1, 114, 9.3 kiṃ te kunti dadāmyadya brūhi yat te hṛdi sthitam /
MBh, 1, 114, 9.3 kiṃ te kunti dadāmyadya brūhi yat te hṛdi sthitam /
MBh, 1, 114, 11.7 etad icchāmi bhagavaṃstvattaḥ śrotuṃ dvijottama /
MBh, 1, 114, 11.9 sādhvayaṃ praśnam uddiṣṭaḥ pāṇḍaveya bravīmi te /
MBh, 1, 114, 22.2 putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam //
MBh, 1, 114, 23.3 sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam //
MBh, 1, 114, 24.5 udarkastava kalyāṇi tuṣṭo devagaṇeśvaraḥ /
MBh, 1, 114, 24.6 dātum icchati te putraṃ yathā saṃkalpitaṃ hṛdā /
MBh, 1, 114, 29.4 eṣa śakra ivājeyo yaśaste prathayiṣyati //
MBh, 1, 114, 30.2 tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te 'rjunaḥ //
MBh, 1, 114, 34.6 śakrājñayā mahābāhustān vadhiṣyati te sutaḥ //
MBh, 1, 114, 63.8 pitṛtvād devatānāṃ hi nāsti puṇyatarastvayā /
MBh, 1, 114, 66.1 sa tvaṃ vidvan dharmam imaṃ buddhigamyaṃ kathaṃ nu mām /
MBh, 1, 115, 2.1 na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa /
MBh, 1, 115, 5.2 kuryād anugraho me syāt tava cāpi hitaṃ bhavet //
MBh, 1, 115, 6.2 yadi tu tvaṃ prasanno me svayam enāṃ pracodaya //
MBh, 1, 115, 7.3 na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā //
MBh, 1, 115, 8.1 tava tvidaṃ mataṃ jñātvā prayatiṣyāmyataḥ param /
MBh, 1, 115, 10.4 mama ceṣṭasya nirvṛttistava cāpi paraṃ yaśaḥ //
MBh, 1, 115, 11.1 yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram /
MBh, 1, 115, 14.1 sā tvaṃ mādrīṃ plaveneva tārayemām anindite /
MBh, 1, 115, 15.2 tasmāt te bhavitāpatyam anurūpam asaṃśayam /
MBh, 1, 115, 24.2 tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama //
MBh, 1, 115, 28.17 pāṇḍoḥ priyahitānveṣī preṣaya tvaṃ purohitam /
MBh, 1, 115, 28.50 pāṇḍavānāṃ tathāyustvaṃ śṛṇu kauravanandana /
MBh, 1, 116, 15.2 ekaiva tvam ihāgaccha tiṣṭhantvatraiva dārakāḥ //
MBh, 1, 116, 18.2 kathaṃ tvam abhyatikrāntaḥ śāpaṃ jānan vanaukasaḥ //
MBh, 1, 116, 19.1 nanu nāma tvayā mādri rakṣitavyo janādhipaḥ /
MBh, 1, 116, 19.2 sā kathaṃ lobhitavatī vijane tvaṃ narādhipam /
MBh, 1, 116, 20.1 kathaṃ dīnasya satataṃ tvām āsādya rahogatām /
MBh, 1, 116, 21.1 dhanyā tvam asi bāhlīki matto bhāgyatarā tathā /
MBh, 1, 116, 22.37 nūnaṃ tvāṃ tridaśā devāḥ pratinandanti bhārata /
MBh, 1, 116, 22.38 yathā hi tapa ugraṃ te caritaṃ viprasaṃsadi /
MBh, 1, 116, 22.41 nanu nāma sahāvābhyāṃ gamiṣyāmīti nastvayā /
MBh, 1, 116, 22.44 muhūrtaṃ kṣamyatāṃ rājann ārokṣyāvaścitāṃ tava /
MBh, 1, 116, 22.51 tvadvihīnā mahāprājña kathaṃ vartāma bālakāḥ /
MBh, 1, 116, 22.55 tvadvināśācca rājendra rājyapraskhalanāt tathā /
MBh, 1, 116, 22.59 tvayā labdhāḥ sma rājendra mahatā tapasā vayam /
MBh, 1, 116, 22.61 śākamūlaphalair vanyair bharaṇaṃ vai tvayā kṛtam /
MBh, 1, 116, 22.72 putralābhasya mahataḥ śuśrūṣādiphalaṃ tvayā /
MBh, 1, 116, 24.2 uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān /
MBh, 1, 116, 27.1 na cāpyahaṃ vartayantī nirviśeṣaṃ suteṣu te /
MBh, 1, 116, 27.3 tvaṃ tu matsutayor nityaṃ tvatsuteṣu samā sadā //
MBh, 1, 116, 27.3 tvaṃ tu matsutayor nityaṃ tvatsuteṣu samā sadā //
MBh, 1, 116, 30.25 yuvābhyāṃ duṣkaraṃ caitad vadanti dvijapuṃgavāḥ /
MBh, 1, 116, 30.30 tasmājjīvitam evaitad yuvayor vidma śobhanam /
MBh, 1, 116, 30.38 nāhaṃ tvam iva putrāṇāṃ samarthā dhāraṇe tathā /
MBh, 1, 116, 30.48 kuntī mātā ahaṃ dhātrī yuṣmākaṃ tu pitā mṛtaḥ /
MBh, 1, 116, 30.55 dhanyā tvam asi vārṣṇeyi nāsti strī sadṛśī tvayā /
MBh, 1, 116, 30.55 dhanyā tvam asi vārṣṇeyi nāsti strī sadṛśī tvayā /
MBh, 1, 116, 30.61 jyeṣṭhā variṣṭhā tvaṃ devi bhūṣitā svaguṇaiḥ śubhaiḥ /
MBh, 1, 116, 30.62 abhyanujñātum icchāmi tvayā yādavanandini /
MBh, 1, 116, 30.63 dharmaṃ svargaṃ ca kīrtiṃ ca tvatkṛte 'ham avāpnuyām /
MBh, 1, 116, 30.66 anujñātāsi kalyāṇi tridive saṃgamo 'stu te /
MBh, 1, 116, 30.68 saṃgatā svargaloke tvaṃ ramethāḥ śāśvatīḥ samāḥ /
MBh, 1, 117, 20.10 anapatyasya rājendra puṇyalokā na santi te /
MBh, 1, 117, 20.14 tapasā divyacakṣuṣṭvāt paśyāmaste tathā sutān /
MBh, 1, 117, 23.8 so 'haṃ tvām āviśaṃ bhadre jāto 'haṃ phalgunāhvayaḥ /
MBh, 1, 119, 8.1 gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane /
MBh, 1, 119, 9.2 ambike tava putrasya durnayāt kila bhāratāḥ /
MBh, 1, 119, 10.2 vanam ādāya bhadraṃ te gacchāvo yadi manyase //
MBh, 1, 119, 38.11 pothayantaṃ mahābāhuṃ taṃ vai tvaṃ jñātum arhasi /
MBh, 1, 119, 38.21 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 119, 38.46 ihāgamya kva nu gatastvayā vā preṣitaḥ kva nu /
MBh, 1, 119, 38.64 pratyādiṣṭo hi duṣṭātmā śeṣe 'pi praharet tava /
MBh, 1, 119, 38.65 dīrghāyuṣastava sutā yathovāca mahāmuniḥ /
MBh, 1, 119, 38.66 āgamiṣyati te putraḥ prītiṃ cotpādayiṣyati /
MBh, 1, 119, 38.73 yaste pīto mahābāho raso 'yaṃ vīryasaṃbhṛtaḥ /
MBh, 1, 119, 38.75 gacchādya ca tvaṃ svagṛhaṃ snāto divyair imair jalaiḥ /
MBh, 1, 119, 38.76 bhrātaraste nu tapyanti tvāṃ vinā kurupuṃgava /
MBh, 1, 119, 38.76 bhrātaraste nu tapyanti tvāṃ vinā kurupuṃgava /
MBh, 1, 119, 38.98 tūṣṇīṃ bhava na te jalpyam idaṃ kāryaṃ kathaṃcana /
MBh, 1, 119, 43.76 pothayāno mahābāhustaṃ vai tvaṃ jñātum arhasi /
MBh, 1, 119, 43.86 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 119, 43.119 dīrghāyuṣaḥ sutāstubhyaṃ tathā hy ṛṣir abhāṣata /
MBh, 1, 119, 43.120 āgamiṣyati te putraḥ prītiṃ te vardhayiṣyati /
MBh, 1, 119, 43.120 āgamiṣyati te putraḥ prītiṃ te vardhayiṣyati /
MBh, 1, 120, 20.5 kṛpam āhūya gāṅgeyastava śiṣyā iti bruvan /
MBh, 1, 121, 16.16 svāgataṃ te dvijaśreṣṭha yad icchasi vadasva me /
MBh, 1, 121, 17.2 bharadvājāt samutpannaṃ tathā tvaṃ mām ayonijam /
MBh, 1, 121, 20.4 vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat //
MBh, 1, 121, 21.9 varaṃ tava dadāmyadya yad uktaṃ te dvijottama /
MBh, 1, 121, 21.9 varaṃ tava dadāmyadya yad uktaṃ te dvijottama /
MBh, 1, 121, 21.11 saputrasya dadāmyetat tava droṇa mahad varam /
MBh, 1, 122, 2.2 akṛteyaṃ tava prajñā brahman nātisamañjasī /
MBh, 1, 122, 2.3 yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija //
MBh, 1, 122, 4.2 sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam //
MBh, 1, 122, 6.2 āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam //
MBh, 1, 122, 9.5 evam eva kṛtaprajña na rājñā vipra te kvacit /
MBh, 1, 122, 15.1 aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām /
MBh, 1, 122, 19.2 ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe /
MBh, 1, 122, 29.3 bhaviṣyati ca te bhojyaṃ sakhyuḥ sakhi dhanaṃ yathā //
MBh, 1, 122, 30.1 tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape /
MBh, 1, 122, 30.1 tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape /
MBh, 1, 122, 30.2 mama bhogāśca vittaṃ ca tvadadhīnaṃ sukhāni ca /
MBh, 1, 122, 30.3 mama rājyaṃ mahābhāga tvayā bhoktavyam icchatā //
MBh, 1, 122, 35.1 akṛteyaṃ tava prajñā brahman nātisamañjasī /
MBh, 1, 122, 35.2 yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija /
MBh, 1, 122, 35.4 sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam /
MBh, 1, 122, 35.9 maivaṃ jīrṇam upāssva tvaṃ sakhyaṃ bhavad upākṛdhi /
MBh, 1, 122, 35.10 āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam /
MBh, 1, 122, 36.3 ahaṃ tvayā na jānāmi rājyārthe saṃvidaṃ kṛtām /
MBh, 1, 122, 36.4 ekarātraṃ tu te brahman kāmaṃ dāsyāmi bhojanam /
MBh, 1, 122, 38.6 idaṃ nāgapuraṃ ramyaṃ brūhi kiṃ karavāṇi te /
MBh, 1, 122, 38.11 tvam eva paramo rājā sarve ca kuravastava /
MBh, 1, 122, 38.11 tvam eva paramo rājā sarve ca kuravastava /
MBh, 1, 122, 38.12 yacca te prārthitaṃ brahman kṛtaṃ tad iti cintyatām /
MBh, 1, 122, 44.4 sakhāyaṃ viddhi te pārthaṃ mayā dattaṃ pragṛhyatām /
MBh, 1, 122, 44.7 śiṣyo 'haṃ tvatprasādena jīvāmi dvijasattama /
MBh, 1, 123, 2.2 andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃcana /
MBh, 1, 123, 2.3 na cākhyeyam idaṃ cāpi madvākyaṃ vijaye tvayā //
MBh, 1, 123, 6.2 astravān nānviyeṣāstraṃ yathā tvaṃ nādya kaścana /
MBh, 1, 123, 6.20 sasaṃhāraprayogaṃ ca tvam adhīṣva vrataṃ cara /
MBh, 1, 123, 6.31 tvatsamo bhavitā loke satyam etad bravīmi te //
MBh, 1, 123, 6.31 tvatsamo bhavitā loke satyam etad bravīmi te //
MBh, 1, 123, 27.2 bhavatokto na me śiṣyastvadviśiṣṭo bhaviṣyati //
MBh, 1, 123, 35.2 tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṃ mama /
MBh, 1, 123, 35.3 yadyavaśyaṃ tvayā deyam ekalavya prayaccha me /
MBh, 1, 123, 37.5 manīṣitaṃ tvayā vīra guror dattaṃ mamojasā /
MBh, 1, 123, 55.2 naitacchakyaṃ tvayā veddhuṃ lakṣyam ityeva kutsayan //
MBh, 1, 123, 58.2 tvayedānīṃ prahartavyam etallakṣyaṃ niśamyatām //
MBh, 1, 123, 59.1 madvākyasamakālaṃ te moktavyo 'tra bhaveccharaḥ /
MBh, 1, 123, 75.1 na ca te mānuṣeṣvetat prayoktavyaṃ kathaṃcana /
MBh, 1, 123, 77.1 bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaścana /
MBh, 1, 123, 78.3 bhavitā tvatsamo nānyaḥ pumāṃl loke dhanurdharaḥ //
MBh, 1, 124, 3.2 te darśayeyuḥ svāṃ śikṣāṃ rājann anumate tava //
MBh, 1, 124, 4.2 bhāradvāja mahat karma kṛtaṃ te dvijasattama //
MBh, 1, 126, 9.1 pārtha yat te kṛtaṃ karma viśeṣavad ahaṃ tataḥ /
MBh, 1, 126, 14.1 svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada /
MBh, 1, 126, 15.2 kṛtaṃ sarveṇa me 'nyena sakhitvaṃ ca tvayā vṛṇe /
MBh, 1, 126, 18.2 ye lokāstān hataḥ karṇa mayā tvaṃ pratipatsyase //
MBh, 1, 126, 19.2 raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna /
MBh, 1, 126, 20.2 guroḥ samakṣaṃ yāvat te harāmyadya śiraḥ śaraiḥ //
MBh, 1, 126, 32.1 tvam apyevaṃ mahābāho mātaraṃ pitaraṃ kulam /
MBh, 1, 126, 32.2 kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ /
MBh, 1, 126, 32.3 tato viditvā pārthastvāṃ pratiyotsyati vā na vā /
MBh, 1, 126, 38.1 asya rājyapradānasya sadṛśaṃ kiṃ dadāni te /
MBh, 1, 127, 6.1 na tvam arhasi pārthena sūtaputra raṇe vadham /
MBh, 1, 127, 6.2 kulasya sadṛśastūrṇaṃ pratodo gṛhyatāṃ tvayā //
MBh, 1, 127, 7.1 aṅgarājyaṃ ca nārhastvam upabhoktuṃ narādhama /
MBh, 1, 127, 10.2 vṛkodara na yuktaṃ te vacanaṃ vaktum īdṛśam //
MBh, 1, 128, 2.2 paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā //
MBh, 1, 128, 7.1 pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā /
MBh, 1, 128, 9.1 āśrame krīḍitaṃ yat tu tvayā bālye mayā saha /
MBh, 1, 128, 9.2 tena saṃvardhitaḥ snehastvayā me kṣatriyarṣabha //
MBh, 1, 128, 10.1 prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha /
MBh, 1, 128, 10.2 varaṃ dadāmi te rājan rājyasyārdham avāpnuhi //
MBh, 1, 128, 11.2 ataḥ prayatitaṃ rājye yajñasena mayā tava //
MBh, 1, 128, 13.3 prīye tvayāhaṃ tvattaśca prītim icchāmi śāśvatīm //
MBh, 1, 128, 13.3 prīye tvayāhaṃ tvattaśca prītim icchāmi śāśvatīm //
MBh, 1, 129, 12.5 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam //
MBh, 1, 129, 14.2 tvam apyaguṇasaṃyogāt prāptaṃ rājyaṃ na labdhavān //
MBh, 1, 129, 17.3 atha tvam api rājendra rājavaṃśo bhaviṣyasi //
MBh, 1, 129, 18.1 abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa /
MBh, 1, 129, 18.3 yadi tvaṃ ca mahārāja rājavaṃśāccariṣyasi /
MBh, 1, 129, 18.64 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam /
MBh, 1, 129, 18.71 atha tvam api rājendra rājavaṃśo bhaviṣyasi /
MBh, 1, 129, 18.72 yadi hi tvaṃ purā rājye bhavān āsthāpito nṛpaḥ /
MBh, 1, 131, 6.3 adhītāni ca śāstrāṇi yuṣmābhir iha kṛtsnaśaḥ /
MBh, 1, 131, 17.1 svastyastu vaḥ pathi sadā bhūtebhyaścaiva sarvaśaḥ /
MBh, 1, 131, 17.2 mā ca vo 'stvaśubhaṃ kiṃcit sarvataḥ pāṇḍunandanāḥ //
MBh, 1, 132, 3.2 yatheyaṃ mama tadvat te sa tāṃ rakṣitum arhasi //
MBh, 1, 132, 4.1 na hi me kaścid anyo 'sti vaiśvāsikatarastvayā /
MBh, 1, 132, 4.2 sahāyo yena saṃdhāya mantrayeyaṃ yathā tvayā //
MBh, 1, 132, 7.1 sa tvaṃ rāsabhayuktena syandanenāśugāminā /
MBh, 1, 132, 10.2 mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ /
MBh, 1, 132, 12.1 yathā ca tvāṃ na śaṅkeran parīkṣanto 'pi pāṇḍavāḥ /
MBh, 1, 132, 16.2 agnistatastvayā deyo dvāratastasya veśmanaḥ //
MBh, 1, 133, 26.2 tvayā ca tat tathetyukto jānīmo na ca tad vayam //
MBh, 1, 133, 27.2 śrotum icchāmi tat sarvaṃ saṃvādaṃ tava tasya ca //
MBh, 1, 133, 28.3 panthāśca vo nāviditaḥ kaścit syād iti cābravīt //
MBh, 1, 134, 18.14 tebhyo bhītyānyathā gantuṃ daurbalyaṃ te kuto nṛpa /
MBh, 1, 135, 2.2 pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ //
MBh, 1, 135, 3.2 pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ //
MBh, 1, 135, 4.2 bhavanasya tava dvāri pradāsyati hutāśanam //
MBh, 1, 135, 6.2 tvayā ca tat tathetyuktam etad viśvāsakāraṇam //
MBh, 1, 135, 7.2 abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai //
MBh, 1, 135, 9.1 yathā naḥ sa tathā nastvaṃ nirviśeṣā vayaṃ tvayi /
MBh, 1, 135, 9.1 yathā naḥ sa tathā nastvaṃ nirviśeṣā vayaṃ tvayi /
MBh, 1, 135, 15.2 purocanasyāviditān asmāṃstvaṃ vipramocaya //
MBh, 1, 136, 19.24 mocayiṣyati vaḥ sarvān asmād deśān na saṃśayaḥ /
MBh, 1, 136, 19.27 viduro mūrdhnyupāghrāya pariṣvajya ca vo muhuḥ /
MBh, 1, 137, 6.2 saṃvṛttaste paraḥ kāmaḥ pāṇḍavān dagdhavān asi //
MBh, 1, 137, 16.17 hā pṛthe saha putraistvam ekarātreṇa svargatā /
MBh, 1, 137, 16.55 mā śocastvaṃ naravyāghra jahi śokaṃ mahāvrata /
MBh, 1, 137, 16.77 tasmāt te mā sma bhūd duḥkhaṃ muktāḥ pāpāt tu pāṇḍavāḥ /
MBh, 1, 137, 22.2 tvaṃ hi no balavān eko yathā satatagastathā //
MBh, 1, 138, 8.13 śṛṇu bhīma vaco mahyaṃ tava bāhubalāt puraḥ /
MBh, 1, 138, 29.5 prayacchati vadhe tubhyaṃ tena jīvasi durmate /
MBh, 1, 138, 29.8 kiṃ nu śakyaṃ mayā kartuṃ yat te na krudhyate nṛpaḥ /
MBh, 1, 139, 9.2 asmadviṣayasuptebhyo naitebhyo bhayam asti te //
MBh, 1, 139, 19.1 kutastvam asi samprāptaḥ kaścāsi puruṣarṣabha /
MBh, 1, 139, 20.1 keyaṃ ca bṛhatī śyāmā sukumārī tavānagha /
MBh, 1, 139, 22.2 bibhakṣayiṣyatā māṃsaṃ yuṣmākam amaropama //
MBh, 1, 139, 23.1 sāhaṃ tvām abhisamprekṣya devagarbhasamaprabham /
MBh, 1, 139, 23.2 nānyaṃ bhartāram icchāmi satyam etad bravīmi te //
MBh, 1, 139, 25.1 trāsye 'haṃ tvāṃ mahābāho rākṣasāt puruṣādakāt /
MBh, 1, 139, 25.3 icchāmi vīra bhadraṃ te mā mā prāṇān vihāsiṣuḥ /
MBh, 1, 139, 25.4 tvayā hyahaṃ parityaktā na jīveyam ariṃdama //
MBh, 1, 139, 28.5 ekaṃ tvāṃ mokṣayiṣyāmi saha mātrā paraṃtapa /
MBh, 1, 139, 28.6 sodarān utsṛjaitāṃstvam āroha jaghanaṃ mama /
MBh, 1, 139, 28.8 yathāgataṃ vrajaikā tvaṃ vipriyaṃ me prabhāṣase //
MBh, 1, 139, 29.2 yat te priyaṃ tat kariṣye sarvān etān prabodhaya /
MBh, 1, 139, 29.3 mokṣayiṣyāmi vaḥ kāmaṃ rākṣasāt puruṣādakāt //
MBh, 1, 139, 30.3 na bhayād bodhayiṣyāmi bhrātustava durātmanaḥ //
MBh, 1, 140, 4.2 tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru //
MBh, 1, 140, 5.2 āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā //
MBh, 1, 140, 6.2 sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā //
MBh, 1, 140, 7.2 mā bhaistvaṃ vipulaśroṇi naiṣa kaścin mayi sthite /
MBh, 1, 140, 7.5 aham enaṃ haniṣyāmi prekṣantyāste sumadhyame //
MBh, 1, 140, 11.2 nāvamanye naravyāghra tvām ahaṃ devarūpiṇam /
MBh, 1, 140, 18.1 dhik tvām asati puṃskāme mama vipriyakāriṇi /
MBh, 1, 140, 19.2 eṣa tān adya vai sarvān haniṣyāmi tvayā saha //
MBh, 1, 141, 2.1 kiṃ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ /
MBh, 1, 141, 2.2 mām āsādaya durbuddhe tarasā tvaṃ narāśana //
MBh, 1, 141, 3.1 mayyeva praharaihi tvaṃ na striyaṃ hantum arhasi /
MBh, 1, 141, 4.3 bhaginī tava durbuddhe rākṣasānāṃ yaśohara //
MBh, 1, 141, 5.1 tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca /
MBh, 1, 141, 6.1 anaṅgena kṛte doṣe nemāṃ tvam iha rākṣasa /
MBh, 1, 141, 6.4 madarthaṃ kāmabāṇārtāṃ tvām ahaṃ hanmi rākṣasa //
MBh, 1, 141, 7.2 aham eva nayiṣyāmi tvām adya yamasādanam //
MBh, 1, 141, 8.1 adya te talaniṣpiṣṭaṃ śiro rākṣasa dīryatām /
MBh, 1, 141, 9.1 adya gātrāṇi kravyādāḥ śyenā gomāyavaśca te /
MBh, 1, 141, 10.2 purastād dūṣitaṃ nityaṃ tvayā bhakṣayatā narān //
MBh, 1, 141, 11.1 adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi /
MBh, 1, 141, 12.1 nirābādhāstvayi hate mayā rākṣasapāṃsana /
MBh, 1, 141, 13.2 garjitena vṛthā kiṃ te katthitena ca mānuṣa /
MBh, 1, 141, 13.3 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te /
MBh, 1, 141, 15.2 eṣa tvām eva durbuddhe nihanmyadyāpriyaṃvadam //
MBh, 1, 141, 16.1 pītvā tavāsṛg gātrebhyastataḥ paścād imān api /
MBh, 1, 142, 3.1 kasya tvaṃ suragarbhābhe kā cāsi varavarṇini /
MBh, 1, 142, 3.2 kena kāryeṇa suśroṇi kutaścāgamanaṃ tava //
MBh, 1, 142, 6.2 bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā //
MBh, 1, 142, 7.2 adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam //
MBh, 1, 142, 8.2 coditā tava putrasya manmathena vaśānugā //
MBh, 1, 142, 9.1 tato vṛto mayā bhartā tava putro mahābalaḥ /
MBh, 1, 142, 10.2 svayam evāgato hantum imān sarvāṃstavātmajān //
MBh, 1, 142, 11.1 sa tena mama kāntena tava putreṇa dhīmatā /
MBh, 1, 142, 18.1 bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam /
MBh, 1, 142, 20.2 udāsīno nirīkṣasva na kāryaḥ saṃbhramastvayā /
MBh, 1, 142, 25.3 vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi /
MBh, 1, 142, 26.2 atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi /
MBh, 1, 142, 26.3 karomi tava sāhāyyaṃ śīghram eva nihanyatām //
MBh, 1, 142, 33.2 śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ //
MBh, 1, 143, 1.6 ahaṃ te darśanād eva manmathasya vaśaṃ gatā /
MBh, 1, 143, 1.7 krūraṃ bhrātṛvaco hitvā sā tvām evānurundhatī /
MBh, 1, 143, 1.8 rākṣase raudrasaṃkāśe tavāpaśyaṃ viceṣṭitam /
MBh, 1, 143, 1.9 ahaṃ śuśrūṣur iccheyaṃ tava gātraṃ niṣevitum //
MBh, 1, 143, 2.3 hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam //
MBh, 1, 143, 3.4 śaraṇāgatagūhyā tvaṃ dharmaṃ gopāya pāṇḍava //
MBh, 1, 143, 4.1 vadhābhiprāyam āyāntam avadhīstvaṃ mahābalam /
MBh, 1, 143, 8.2 vṛto 'yaṃ puruṣavyāghrastava putraḥ patiḥ śubhe //
MBh, 1, 143, 9.1 vareṇāpi tathānena tvayā cāpi yaśasvini /
MBh, 1, 143, 9.2 tad arhasi kṛpāṃ kartuṃ mayi tvaṃ varavarṇini /
MBh, 1, 143, 10.1 tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā /
MBh, 1, 143, 10.2 bhartrānena mahābhāge saṃyojaya sutena te //
MBh, 1, 143, 11.9 putreṇa tava saṃyuktā yuvatir devavarṇinī /
MBh, 1, 143, 11.10 sarvān vo 'ham upasthāsye puraskṛtya vṛkodaram /
MBh, 1, 143, 12.1 ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā /
MBh, 1, 143, 13.1 pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ /
MBh, 1, 143, 13.2 yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām /
MBh, 1, 143, 16.8 tasmād vakṣyāmi vaḥ śreya āsannaṃ sara uttamam /
MBh, 1, 143, 16.13 trāṇaṃ ca vidurāt tubhyaṃ viditaṃ jñānacakṣuṣā /
MBh, 1, 143, 16.14 āvāse śālihotrasya sa vo vāsaṃ vidhāsyati /
MBh, 1, 143, 16.22 tvaṃ hi dharmabhṛtāṃ śreṣṭha mayoktaṃ śṛṇu bhārata /
MBh, 1, 143, 17.2 evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ /
MBh, 1, 143, 17.3 sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame /
MBh, 1, 143, 18.2 bhīmasenaṃ bhajethāstvaṃ prāg astagamanād raveḥ //
MBh, 1, 143, 19.2 ayaṃ tv ānayitavyaste bhīmasenaḥ sadā niśi /
MBh, 1, 143, 19.6 eṣa te samayo bhadre śuśrūṣyaścāpramattayā /
MBh, 1, 143, 19.7 nityānukūlayā bhūtvā kartavyaṃ śobhanaṃ tvayā /
MBh, 1, 143, 19.24 yathā pāṇḍustathā mānyastava jyeṣṭho yudhiṣṭhiraḥ /
MBh, 1, 143, 19.25 ahaṃ dharmavidhānena mānyā gurutarī tava /
MBh, 1, 143, 19.32 dṛṣṭvaiva tvāṃ mahāprājña anaṅgenābhicoditā /
MBh, 1, 143, 19.34 dharmārthaṃ dehi putraṃ tvaṃ sa naḥ śreyaḥ kariṣyati /
MBh, 1, 143, 20.4 śāsanaṃ te kariṣyāmi devaśāsanam ityapi /
MBh, 1, 143, 20.6 śṛṇu rākṣasi satyena samayaṃ te vadāmyaham /
MBh, 1, 143, 20.8 tāvatkālaṃ gamiṣyāmi tvayā saha sumadhyame /
MBh, 1, 143, 36.10 tvaṃ kurūṇāṃ kule jātaḥ sākṣād bhīmasamo hyasi /
MBh, 1, 143, 37.4 yadā me tvaṃ smareḥ kānta riraṃsū rahasi prabho /
MBh, 1, 143, 37.5 tadā tava vaśaṃ bhūya āgantāsmyāśu bhārata /
MBh, 1, 144, 8.2 na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ /
MBh, 1, 144, 8.5 samāpte duṣkṛte caiva yūyaṃ caiva na saṃśayaḥ /
MBh, 1, 144, 9.1 samāste caiva me sarve yūyaṃ caiva na saṃśayaḥ /
MBh, 1, 144, 10.1 tasmād abhyadhikaḥ sneho yuṣmāsu mama sāṃpratam /
MBh, 1, 144, 10.2 snehapūrvaṃ cikīrṣāmi hitaṃ vastan nibodhata //
MBh, 1, 144, 13.1 jīvaputri sutaste 'yaṃ dharmaputro yudhiṣṭhiraḥ /
MBh, 1, 144, 15.1 putrāstava ca mādryāśca sarva eva mahārathāḥ /
MBh, 1, 144, 17.2 pitṛpaitāmahaṃ rājyam iha bhokṣyanti te sutāḥ /
MBh, 1, 145, 26.1 yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi /
MBh, 1, 145, 26.2 yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam //
MBh, 1, 145, 28.1 svargato hi pitā vṛddhastathā mātā ciraṃ tava /
MBh, 1, 145, 29.1 so 'yaṃ te bandhukāmāyā aśṛṇvantyā vaco mama /
MBh, 1, 145, 29.5 mām eva preṣaya tvaṃ tu bakāya karam adya vai /
MBh, 1, 145, 29.8 tava vā tava putryāśca atra vāsasya tat phalam /
MBh, 1, 145, 29.8 tava vā tava putryāśca atra vāsasya tat phalam /
MBh, 1, 145, 33.2 tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm /
MBh, 1, 146, 1.2 na saṃtāpastvayā kāryaḥ prākṛteneva karhicit /
MBh, 1, 146, 1.3 na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate //
MBh, 1, 146, 3.2 vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai //
MBh, 1, 146, 5.1 tacca tatra kṛtaṃ karma tavāpīha sukhāvaham /
MBh, 1, 146, 6.1 eṣa caiva gurur dharmo yaṃ pravakṣyāmyahaṃ tava /
MBh, 1, 146, 6.2 arthaśca tava dharmaśca bhūyān atra pradṛśyate //
MBh, 1, 146, 7.1 yadartham iṣyate bhāryā prāptaḥ so 'rthastvayā mayi /
MBh, 1, 146, 7.2 kanyā caiva kumāraśca kṛtāham anṛṇā tvayā //
MBh, 1, 146, 9.1 mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ /
MBh, 1, 146, 10.1 kathaṃ hi vidhavānāthā bālaputrā vinā tvayā /
MBh, 1, 146, 11.2 ayuktaistava saṃbandhe kathaṃ śakṣyāmi rakṣitum //
MBh, 1, 146, 14.1 kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām /
MBh, 1, 146, 15.2 anāthe sarvato lupte yathā tvaṃ dharmadarśivān /
MBh, 1, 146, 16.1 imām api ca te bālām anāthāṃ paribhūya mām /
MBh, 1, 146, 17.1 tāṃ ced ahaṃ na ditseyaṃ tvadguṇair upabṛṃhitām /
MBh, 1, 146, 18.2 anarhavaśam āpannām imāṃ cāpi sutāṃ tava //
MBh, 1, 146, 19.4 aśaktatvād anāthatvān mṛte tvayi mayāvaśyaṃ sahāgamanam iṣyate /
MBh, 1, 146, 20.1 tau vihīnau mayā bālau tvayā caiva mamātmajau /
MBh, 1, 146, 21.2 tvayā vihīnaṃ tasmāt tvaṃ māṃ parityaktum arhasi //
MBh, 1, 146, 21.2 tvayā vihīnaṃ tasmāt tvaṃ māṃ parityaktum arhasi //
MBh, 1, 146, 23.2 bāndhavāśca parityaktāstvadarthaṃ jīvitaṃ ca me //
MBh, 1, 146, 25.2 iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca //
MBh, 1, 146, 27.5 vidyante dvijaśārdūla ātmā rakṣyaḥ sadā tvayā /
MBh, 1, 146, 28.3 kiṃ cānyacchṛṇu me nātha yad vakṣyāmi hitaṃ tava /
MBh, 1, 146, 28.4 śrutvāvadhāryatāṃ tan me tataste taddhitaṃ kuru //
MBh, 1, 146, 31.2 tvacchuśrūṣaṇasambhūtā kīrtiścāpyatulā mama /
MBh, 1, 146, 31.3 tvatprasūtiḥ priyā prāptā na māṃ tapsyatyajīvitam //
MBh, 1, 146, 32.1 jātaputrā ca vṛddhā ca priyakāmā ca te sadā /
MBh, 1, 146, 33.2 labhasva kulajāṃ kanyāṃ dharmaste bhavitā punaḥ /
MBh, 1, 146, 33.4 tataḥ pratiṣṭhito dharmo bhaviṣyati punastava //
MBh, 1, 146, 35.1 etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam /
MBh, 1, 147, 3.1 dharmato 'haṃ parityājyā yuvayor nātra saṃśayaḥ /
MBh, 1, 147, 7.1 bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi /
MBh, 1, 147, 10.1 tvayi tvaroge nirmukte mātā bhrātā ca me śiśuḥ /
MBh, 1, 147, 12.2 bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata //
MBh, 1, 147, 16.1 avaśyakaraṇīye 'rthe mā tvāṃ kālo 'tyagād ayam /
MBh, 1, 147, 16.2 tvayā dattena toyena bhaviṣyati hitaṃ ca me //
MBh, 1, 147, 17.1 kiṃ nvataḥ paramaṃ duḥkhaṃ yad vayaṃ svargate tvayi /
MBh, 1, 147, 18.1 tvayi tvaroge nirmukte kleśād asmāt sabāndhave /
MBh, 1, 147, 18.4 ityetad ubhayaṃ tāta niśāmya tava yaddhitam /
MBh, 1, 147, 21.1 mā rodīstāta mā mātar mā svasastvam iti bruvan /
MBh, 1, 148, 5.11 māsmān kāmād vadhī rakṣo dāsyāmaste sadā vayam /
MBh, 1, 148, 5.20 prāpsyasi tvam asaṃkruddho rakṣobhāgaṃ prakalpitam /
MBh, 1, 149, 1.2 na viṣādastvayā kāryo bhayād asmāt kathaṃcana /
MBh, 1, 149, 2.1 ekastava suto bālaḥ kanyā caikā tapasvinī /
MBh, 1, 149, 2.2 na te tayostathā patnyā gamanaṃ tatra rocaye //
MBh, 1, 149, 3.2 tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ //
MBh, 1, 150, 6.2 lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā //
MBh, 1, 150, 11.1 tasya vyavasitastyāgo buddhim āsthāya kāṃ tvayā /
MBh, 1, 150, 11.2 kaccin na duḥkhair buddhiste viplutā gatacetasaḥ //
MBh, 1, 150, 15.2 yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt //
MBh, 1, 150, 26.2 upapannam idaṃ mātastvayā yad buddhipūrvakam /
MBh, 1, 151, 1.9 āpadastvāṃ mocayeyaṃ saputraṃ brāhmaṇapriya /
MBh, 1, 151, 1.14 vyavasyeyaṃ mama prāṇair yuṣmān rakṣitum adya vai /
MBh, 1, 151, 13.9 bahukālaṃ supuṣṭaṃ te śarīraṃ rākṣasādhama /
MBh, 1, 151, 13.10 madbāhubalam āśritya na tvaṃ bhūyastvaśiṣyasi /
MBh, 1, 151, 13.14 adya yuddhe śarīraṃ te kaṅkagomāyuvāyasāḥ /
MBh, 1, 151, 25.33 iti vaḥ sarvam ākhyātaṃ yathādṛṣṭaṃ yathāśrutam /
MBh, 1, 151, 25.79 mayā dṛṣṭam idaṃ satyaṃ śṛṇu tvaṃ manujādhipa /
MBh, 1, 151, 25.99 tava putrā mahātmāno darśanīyā viśeṣataḥ /
MBh, 1, 152, 3.1 na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhicit /
MBh, 1, 152, 14.3 adya te rākṣaso vāraḥ pūrvedyur jñāpito mama /
MBh, 1, 154, 23.2 prārthayāmi tvayā sakhyaṃ punar eva narādhipa /
MBh, 1, 154, 24.1 ataḥ prayatitaṃ rājye yajñasena mayā tava /
MBh, 1, 154, 24.5 kanyākubje ca kāmpilye vasethāstvaṃ narottama /
MBh, 1, 154, 25.6 evaṃ bhavatu bhadraṃ te bhāradvāja mahāmate /
MBh, 1, 155, 11.3 upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam //
MBh, 1, 155, 12.1 yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet /
MBh, 1, 155, 12.2 sarvaṃ tat te pradātāhaṃ na hi me 'styatra saṃśayaḥ //
MBh, 1, 155, 19.2 taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati //
MBh, 1, 155, 21.2 droṇavairābhisaṃtaptaṃ tvaṃ hlādayitum arhasi //
MBh, 1, 155, 32.2 iṣyate yadvidho rājan bhavitā te tathāvidhaḥ //
MBh, 1, 155, 34.2 praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam /
MBh, 1, 155, 36.3 kathaṃ kāmaṃ na saṃdadhyāt sā tvaṃ vipraihi tiṣṭha vā //
MBh, 1, 156, 8.2 te tatra sādhu gacchāmo yadi tvaṃ putra manyase //
MBh, 1, 157, 4.2 api vipreṣu vaḥ pūjā pūjārheṣu na hīyate //
MBh, 1, 157, 9.2 varaṃ varaya bhadraṃ te varado 'smīti bhāmini //
MBh, 1, 157, 11.2 pañca te patayo bhadre bhaviṣyantīti śaṃkaraḥ /
MBh, 1, 157, 13.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 157, 13.2 deham anyaṃ gatāyāste yathoktaṃ tad bhaviṣyati //
MBh, 1, 157, 16.41 darśanīyāṃśca vaḥ sarvān ekarūpān avasthitān /
MBh, 1, 157, 16.43 ayam ekaśca vo bhrātā darśanīyo mahābhujaḥ /
MBh, 1, 158, 16.1 vayaṃ ca śaktisampannā akāle tvām adhṛṣṇumaḥ /
MBh, 1, 158, 16.2 aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ //
MBh, 1, 158, 21.1 anivāryam asaṃbādhaṃ tava vācā kathaṃ vayam /
MBh, 1, 158, 32.2 trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me /
MBh, 1, 158, 34.3 pradiśatyabhayaṃ te 'dya kururājo yudhiṣṭhiraḥ //
MBh, 1, 158, 43.2 anuneṣyāmyahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte //
MBh, 1, 158, 45.2 bhrātṛbhyastava pañcabhyaḥ pṛthag dātā śataṃ śatam //
MBh, 1, 158, 51.2 ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ //
MBh, 1, 158, 53.3 jīvitasya pradānena prīto vidyāṃ dadāmi te //
MBh, 1, 158, 54.1 tvatto hyahaṃ grahīṣyāmi astram āgneyam uttamam /
MBh, 1, 158, 55.2 tvatto 'streṇa vṛṇomyaśvān saṃyogaḥ śāśvato 'stu nau /
MBh, 1, 159, 2.3 yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana //
MBh, 1, 159, 3.3 jānatā ca mayā tasmāt tejaścābhijanaṃ ca vaḥ /
MBh, 1, 159, 3.5 ko hi vastriṣu lokeṣu na veda bharatarṣabha /
MBh, 1, 159, 4.2 guṇān kathayatāṃ vīra pūrveṣāṃ tava dhīmatām //
MBh, 1, 159, 5.2 imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te //
MBh, 1, 159, 6.1 vede dhanuṣi cācāryam abhijānāmi te 'rjuna /
MBh, 1, 159, 9.2 jānann api ca vaḥ pārtha kṛtavān iha dharṣaṇām //
MBh, 1, 159, 12.1 so 'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana /
MBh, 1, 159, 13.1 brahmacaryaṃ paro dharmaḥ sa cāpi niyatastvayi /
MBh, 1, 159, 13.2 yasmāt tasmād ahaṃ pārtha raṇe 'smin vijitastvayā //
MBh, 1, 160, 2.3 tat sarvaṃ tvam aśeṣeṇa tad brūhyaṅgāraparṇaka //
MBh, 1, 160, 4.2 hanta te kathayiṣyāmi kathām etāṃ manoramām /
MBh, 1, 160, 5.1 uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ /
MBh, 1, 160, 5.2 tat te 'haṃ kathayiṣyāmi śṛṇuṣvaikamanā mama //
MBh, 1, 160, 35.1 tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā /
MBh, 1, 160, 37.2 na tāsāṃ sadṛśīṃ manye tvām ahaṃ mattakāśini /
MBh, 1, 160, 37.3 dṛṣṭvaiva cāruvadane candrāt kāntataraṃ tava /
MBh, 1, 161, 4.1 uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasyariṃdama /
MBh, 1, 161, 4.1 uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasyariṃdama /
MBh, 1, 161, 8.1 tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ /
MBh, 1, 161, 9.2 sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane //
MBh, 1, 161, 10.1 tvayyadhīnā hi me prāṇāḥ kiṃnarodgītabhāṣiṇi /
MBh, 1, 161, 11.1 na hyahaṃ tvad ṛte bhīru śakṣye jīvitum ātmanā /
MBh, 1, 161, 12.2 tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini /
MBh, 1, 161, 12.3 tvaddarśanakṛtasnehaṃ manaścalati me bhṛśam /
MBh, 1, 161, 12.4 na tvāṃ dṛṣṭvā punar anyāṃ draṣṭuṃ kalyāṇi rocaye /
MBh, 1, 161, 12.5 prasīda vaśago 'haṃ te bhaktaṃ māṃ bhaja bhāvini /
MBh, 1, 161, 12.6 dṛṣṭvaiva tvāṃ varārohe manmatho bhṛśam aṅgane /
MBh, 1, 161, 12.11 tvaddarśanasamudbhūtaṃ vidhyantaṃ duḥsahaiḥ śaraiḥ /
MBh, 1, 161, 14.3 mayi ced asti te prītir yācasva pitaraṃ mama //
MBh, 1, 161, 15.1 yathā hi te mayā prāṇāḥ saṃgṛhītā nareśvara /
MBh, 1, 161, 15.2 darśanād eva bhūyastvaṃ tathā prāṇān mamāharaḥ //
MBh, 1, 161, 19.1 sa cet kāmayate dātuṃ tava mām arimardana /
MBh, 1, 161, 19.2 bhaviṣyāmyatha te rājan satataṃ vaśavartinī //
MBh, 1, 162, 6.3 mā bhair manujaśārdūla bhadraṃ cāstu tavānagha //
MBh, 1, 162, 15.3 bhadraṃ te rājaśārdūla tapatī yācate hyaham /
MBh, 1, 162, 18.2 maharṣe svāgataṃ te 'stu kathayasva yathecchasi /
MBh, 1, 162, 18.16 stuto 'smi varadaste 'haṃ varaṃ varaya suvrata /
MBh, 1, 162, 18.17 stutistvayoktā bhaktānāṃ japyeyaṃ varado 'smyaham /
MBh, 1, 162, 18.23 tat te dadyām abhipretaṃ yadyapi syāt sudurlabham /
MBh, 1, 163, 1.2 yaiṣā te tapatī nāma sāvitryavarajā sutā /
MBh, 1, 163, 1.3 tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso //
MBh, 1, 163, 2.2 yuktaḥ saṃvaraṇo bhartā duhituste vihaṃgama //
MBh, 1, 163, 4.1 varaḥ saṃvaraṇo rājñāṃ tvam ṛṣīṇāṃ varo mune /
MBh, 1, 163, 12.4 tiṣṭha suśroṇi yāsyāmi tvam āśraya patiṃ śubhe //
MBh, 1, 163, 22.2 tava vaivasvatī pārtha tāpatyastvaṃ yayā mataḥ //
MBh, 1, 163, 22.2 tava vaivasvatī pārtha tāpatyastvaṃ yayā mataḥ //
MBh, 1, 163, 23.2 tapatyāṃ tapatāṃ śreṣṭha tāpatyastvaṃ tato 'rjuna /
MBh, 1, 163, 23.6 kurūdbhavā yato yūyaṃ kauravāḥ kuravastathā /
MBh, 1, 163, 23.8 tāpatyam akhilaṃ proktaṃ vṛttāntaṃ tava pūrvikam /
MBh, 1, 163, 23.9 purohitamukhā yūyaṃ bhuṅkṣadhvaṃ pṛthivīm imām //
MBh, 1, 164, 3.1 vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam /
MBh, 1, 164, 14.2 tasmāt purohitaḥ kaścid guṇavān astu vo dvijaḥ /
MBh, 1, 164, 14.3 vidvān bhavatu vo vipro dharmakāmārthatattvavit //
MBh, 1, 165, 17.3 adeyā nandinīyaṃ me rājyenāpi tavānagha //
MBh, 1, 165, 19.1 arbudena gavāṃ yastvaṃ na dadāsi mamepsitām /
MBh, 1, 165, 19.2 svadharmaṃ na prahāsyāmi nayiṣye te balena gām /
MBh, 1, 165, 20.3 yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya /
MBh, 1, 165, 24.2 śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ /
MBh, 1, 165, 29.3 atyaktāhaṃ tvayā brahman na śakyā nayituṃ balāt //
MBh, 1, 165, 30.2 na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate /
MBh, 1, 165, 30.3 dṛḍhena dāmnā baddhvaiṣa vatsaste hriyate balāt /
MBh, 1, 165, 30.4 yena kenāpyupāyena tvayā vatso nivāryatām //
MBh, 1, 165, 40.19 yadi te 'sti paraṃ śauryaṃ tad darśaya mayi sthite /
MBh, 1, 166, 10.2 tasmāt tvam adya prabhṛti puruṣādo bhaviṣyasi //
MBh, 1, 166, 16.3 śāpānto dvādaśe varṣe tava rājan bhaviṣyati /
MBh, 1, 166, 22.2 āssva brahmaṃstvam atraiva muhūrtam iti sāntvayan //
MBh, 1, 166, 23.1 nivṛttaḥ pratidāsyāmi bhojanaṃ te yathepsitam /
MBh, 1, 166, 26.2 annārthī tvaṃ tam annena samāṃsenopapādaya //
MBh, 1, 166, 36.1 yasmād asadṛśaḥ śāpaḥ prayukto 'yaṃ tvayā mayi /
MBh, 1, 166, 36.2 tasmāt tvattaḥ pravartiṣye khādituṃ mānuṣān aham //
MBh, 1, 167, 14.2 ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te /
MBh, 1, 167, 20.2 tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara //
MBh, 1, 168, 1.2 mā bhaiḥ putri na bhetavyaṃ rakṣasaste kathaṃcana /
MBh, 1, 168, 1.3 naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam //
MBh, 1, 168, 8.1 saudāso 'haṃ mahābhāga yājyaste dvijasattama /
MBh, 1, 168, 8.2 asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te //
MBh, 1, 168, 8.2 asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te //
MBh, 1, 168, 10.3 tvannideśe sthitaḥ śaśvat pūjayiṣyāmyahaṃ dvijān //
MBh, 1, 168, 11.2 tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara //
MBh, 1, 169, 7.2 rakṣasā bhakṣitastāta tava tāto vanāntare //
MBh, 1, 169, 8.1 manyase yaṃ tu tāteti naiṣa tātastavānagha /
MBh, 1, 169, 8.2 āryastveṣa pitā tasya pitustava mahātmanaḥ //
MBh, 1, 169, 21.3 tataścakṣurviyuktāste giridurgeṣu babhramuḥ //
MBh, 1, 169, 25.1 saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartum arhasi /
MBh, 1, 170, 1.2 nāhaṃ gṛhṇāmi vastāta dṛṣṭīr nāsti ruṣānvitā /
MBh, 1, 170, 1.3 ayaṃ tu bhārgavo nūnam ūrujaḥ kupito 'dya vaḥ //
MBh, 1, 170, 2.1 tena cakṣūṃṣi vastāta nūnaṃ kopān mahātmanā /
MBh, 1, 170, 3.1 garbhān api yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ /
MBh, 1, 170, 5.1 so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati /
MBh, 1, 170, 5.2 tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ //
MBh, 1, 170, 6.2 ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīr vimokṣyati //
MBh, 1, 170, 14.1 aurva dṛṣṭaḥ prabhāvaste tapasograsya putraka /
MBh, 1, 170, 19.3 etasya parihārārthaṃ tvaṃ tu dharmaṃ samācara //
MBh, 1, 171, 17.2 ya eṣa manyujaste 'gnir lokān ādātum icchati /
MBh, 1, 171, 17.3 apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ /
MBh, 1, 171, 19.1 ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau /
MBh, 1, 171, 20.1 evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati /
MBh, 1, 171, 23.1 tasmāt tvam api bhadraṃ te na lokān hantum arhasi /
MBh, 1, 171, 23.1 tasmāt tvam api bhadraṃ te na lokān hantum arhasi /
MBh, 1, 172, 11.1 kaccit tātāpavighnaṃ te kaccin nandasi putraka /
MBh, 1, 172, 12.4 adharmiṣṭhaṃ variṣṭhaḥ san kuruṣe tvaṃ parāśara /
MBh, 1, 172, 14.2 nimittabhūtastvaṃ cātra kratau vāsiṣṭhanandana /
MBh, 1, 172, 14.3 sa satraṃ muñca bhadraṃ te samāptam idam astu te //
MBh, 1, 172, 14.3 sa satraṃ muñca bhadraṃ te samāptam idam astu te //
MBh, 1, 173, 4.2 dhanaṃjaya nibodhedaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 173, 5.1 kathitaṃ te mayā pūrvaṃ yathā śaptaḥ sa pārthivaḥ /
MBh, 1, 173, 11.2 śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi suvrata //
MBh, 1, 173, 12.1 ādityavaṃśaprabhavastvaṃ hi lokapariśrutaḥ /
MBh, 1, 173, 12.4 yena tvayā purā viṣṇustoṣitaḥ śubhakarmaṇā /
MBh, 1, 173, 12.6 tadāsi rakṣitastvaṃ vai viṣṇunā prabhaviṣṇunā //
MBh, 1, 173, 18.1 yasmān mamākṛtārthāyāstvayā kṣudra nṛśaṃsavat /
MBh, 1, 173, 19.1 tasmāt tvam api durbuddhe macchāpaparivikṣataḥ /
MBh, 1, 173, 20.1 yasya carṣer vasiṣṭhasya tvayā putrā vināśitāḥ /
MBh, 1, 173, 20.2 tena saṃgamya te bhāryā tanayaṃ janayiṣyati /
MBh, 1, 173, 20.3 sa te vaṃśakaraḥ putro bhaviṣyati nṛpādhama //
MBh, 1, 173, 25.7 evaṃ vasiṣṭho yuṣmākaṃ purodhāḥ saṃvṛto 'bhavat //
MBh, 1, 174, 1.3 purohitastam ācakṣva sarvaṃ hi viditaṃ tava //
MBh, 1, 174, 4.1 tvayyeva tāvat tiṣṭhantu hayā gandharvasattama /
MBh, 1, 174, 4.2 karmakāle grahīṣyāmi svasti te 'stviti cābravīt //
MBh, 1, 175, 18.1 darśanīyāṃśca vaḥ sarvān devarūpān avasthitān /
MBh, 1, 175, 19.1 ayaṃ bhrātā tava śrīmān darśanīyo mahābhujaḥ /
MBh, 1, 175, 19.3 āhariṣyann ayaṃ nūnaṃ prītiṃ vo vardhayiṣyati //
MBh, 1, 177, 4.2 karṇena sahitā vīrāstvadarthaṃ samupāgatāḥ /
MBh, 1, 177, 6.2 samavetau mahātmānau tvadarthe samalaṃkṛtau //
MBh, 1, 177, 18.3 āgatāstava hetośca kṛṣṇe jānīhi satvaram /
MBh, 1, 177, 18.8 uśīnaraśca vikrānto vṛṣṇayaste prakīrtitāḥ //
MBh, 1, 177, 21.2 tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi //
MBh, 1, 177, 22.1 ete vetsyanti vikrāntāstvadarthaṃ lakṣyam uttamam /
MBh, 1, 180, 22.5 balaṃ vijānan puruṣottamastadā na kāryam āryeṇa ca saṃbhramastvayā /
MBh, 1, 181, 2.2 uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ //
MBh, 1, 181, 15.2 tuṣyāmi te vipramukhya bhujavīryasya saṃyuge /
MBh, 1, 181, 16.1 kiṃ tvaṃ sākṣād dhanurvedo rāmo vā viprasattama /
MBh, 1, 181, 18.4 kastvaṃ vadārjuno vipra pinākī svayam eva vā /
MBh, 1, 181, 18.7 tvām āsādya mahābāho balaṃ me pratihanyate /
MBh, 1, 181, 20.2 sthito 'smyadya raṇe jetuṃ tvāṃ vīrāvicalo bhava /
MBh, 1, 181, 20.3 na tvāṃ saṃyodhayed vipro na me jīvan gamiṣyasi /
MBh, 1, 182, 4.1 iyaṃ hi kanyā drupadasya rājñas tavānujābhyāṃ mayi saṃnisṛṣṭā /
MBh, 1, 182, 7.1 tvayā jitā pāṇḍava yājñasenī tvayā ca toṣiṣyati rājaputrī /
MBh, 1, 182, 7.1 tvayā jitā pāṇḍava yājñasenī tvayā ca toṣiṣyati rājaputrī /
MBh, 1, 182, 7.2 prajvālyatāṃ hūyatāṃ cāpi vahnir gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ //
MBh, 1, 182, 8.2 mā māṃ narendra tvam adharmabhājaṃ kṛthā na dharmo hyayam īpsito 'nyaiḥ /
MBh, 1, 182, 10.2 pāñcālarājasya ca yat priyaṃ syāt tad brūhi sarve sma vaśe sthitāste //
MBh, 1, 183, 6.2 kathaṃ vayaṃ vāsudeva tvayeha gūḍhā vasanto viditāḥ sma sarve //
MBh, 1, 183, 8.1 diṣṭyā tasmāt pāvakāt sampramuktā yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ /
MBh, 1, 183, 9.1 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ vivardhadhvaṃ jvalana ivedhyamānaḥ /
MBh, 1, 183, 9.2 mā vo vidyuḥ pārthivāḥ kecaneha yāsyāvahe śibirāyaiva tāvat /
MBh, 1, 185, 14.2 vidyāma yuṣmān iti bhāṣamāṇo mahātmanaḥ pāṇḍusutāḥ stha kaccit //
MBh, 1, 185, 16.1 vijñātum icchatyavanīśvaro vaḥ pāñcālarājo drupado varārhāḥ /
MBh, 1, 187, 6.1 kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate /
MBh, 1, 187, 7.1 śrutvā hyamarasaṃkāśa tava vākyam ariṃdama /
MBh, 1, 187, 8.2 mā rājan vimanā bhūstvaṃ pāñcālya prītir astu te /
MBh, 1, 187, 8.2 mā rājan vimanā bhūstvaṃ pāñcālya prītir astu te /
MBh, 1, 187, 8.3 īpsitaste dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam //
MBh, 1, 187, 9.3 yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi //
MBh, 1, 187, 10.2 vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha /
MBh, 1, 187, 10.3 padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā //
MBh, 1, 187, 11.1 iti tathyaṃ mahārāja sarvam etad bravīmi te /
MBh, 1, 187, 23.2 pārthena vijitā caiṣā ratnabhūtā ca te sutā //
MBh, 1, 187, 24.4 nirjitā caiva pārthena ratnabhūtā ca te sutā //
MBh, 1, 187, 27.2 kartum arhasi kaunteya kasmāt te buddhir īdṛśī //
MBh, 1, 187, 30.2 mā ca te 'tra viśaṅkā bhūt kathaṃcid api pārthiva //
MBh, 1, 188, 22.22 mā bhūd rājaṃstava tāpo manaḥsthaḥ pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 188, 22.25 sā dharmataḥ pāṇḍuputrair avāptā bhāryā kṛṣṇā modatāṃ vai kulaṃ te /
MBh, 1, 188, 22.26 loke nānyo nāthavāṃstvadviśiṣṭaḥ sarvārīṇām apradhṛṣyo 'si rājan /
MBh, 1, 188, 22.27 bhūyastu me śṛṇvidaṃ tvaṃ viśoko yathāgamaṃ pañcapatitvam asyāḥ /
MBh, 1, 188, 22.40 kathaṃ tvāṃ ramayāmīha kathaṃ tvāṃ vāsayāmyaham /
MBh, 1, 188, 22.40 kathaṃ tvāṃ ramayāmīha kathaṃ tvāṃ vāsayāmyaham /
MBh, 1, 188, 22.41 vada kalyāṇi bhadraṃ te yathā tvaṃ manasecchasi /
MBh, 1, 188, 22.41 vada kalyāṇi bhadraṃ te yathā tvaṃ manasecchasi /
MBh, 1, 188, 22.46 ramaya tvam acintyātman punaścaikatvam āsthitaḥ /
MBh, 1, 188, 22.73 etat tathyaṃ mahārāja mā te bhūd buddhir anyathā /
MBh, 1, 188, 22.75 rājaṃstavātmajā kṛṣṇā vedyāṃ tejasvinī śubhā /
MBh, 1, 188, 22.81 yadarthaṃ caiva sambhūtā tava yajñe yaśasvinī /
MBh, 1, 188, 22.82 ahaṃ te kathayiṣyāmi kṛṣṇāyāḥ paurvadehikam /
MBh, 1, 188, 22.96 yasmāt tvaṃ mayi niḥśaṅkā hyavaktavyaṃ prabhāṣase /
MBh, 1, 188, 22.98 bhaviṣyasi nṛloke tvaṃ rājaputrī yaśasvinī /
MBh, 1, 188, 22.100 bhavitārastu te tatra patayaḥ pañca viśrutāḥ /
MBh, 1, 188, 22.109 bhaviṣyanti ca te bhadre patayaḥ pañca suvratāḥ /
MBh, 1, 188, 22.111 tatrasthā ca mahat karma surāṇāṃ tvaṃ kariṣyasi /
MBh, 1, 188, 22.114 pañcakṛtvastvayā hyuktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 188, 22.115 pañca te patayo bhadre bhaviṣyanti sukhāvahāḥ /
MBh, 1, 188, 22.127 sakṛd uktaṃ tvayā naitān nādharmaste bhaviṣyati /
MBh, 1, 188, 22.127 sakṛd uktaṃ tvayā naitān nādharmaste bhaviṣyati /
MBh, 1, 188, 22.134 anyadehāntare ca tvaṃ rūpabhāgyaguṇānvitā /
MBh, 1, 189, 5.2 kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ /
MBh, 1, 189, 5.2 kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ /
MBh, 1, 189, 5.3 mā vo martyasakāśād vai bhayaṃ bhavatu karhicit //
MBh, 1, 189, 8.1 vaivasvatasyāpi tanur vibhūtā vīryeṇa yuṣmākam uta prayuktā /
MBh, 1, 189, 12.2 kā tvaṃ kathaṃ rodiṣi kasya hetor vākyaṃ tathyaṃ kāmayeha bravīhi //
MBh, 1, 189, 13.2 tvaṃ vetsyase mām iha yāsmi śakra yadarthaṃ cāhaṃ rodimi mandabhāgyā /
MBh, 1, 189, 15.1 tam abravīd devarājo mamedaṃ tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam /
MBh, 1, 189, 19.1 vivartayainaṃ ca mahādrirājaṃ balaṃ ca vīryaṃ ca tavāprameyam /
MBh, 1, 189, 21.2 darīm etāṃ praviśa tvaṃ śatakrato yan māṃ bālyād avamaṃsthāḥ purastāt //
MBh, 1, 189, 23.2 uvāca cedaṃ bahurūpam ugraṃ draṣṭā śeṣasya bhagavaṃstvaṃ bhavādya //
MBh, 1, 189, 25.1 śeṣo 'pyevaṃ bhavitā vo na saṃśayo yoniṃ sarve mānuṣīm āviśadhvam /
MBh, 1, 189, 25.2 tatra yūyaṃ karma kṛtvāviṣahyaṃ bahūn anyān nidhanaṃ prāpayitvā /
MBh, 1, 189, 35.1 idaṃ cānyat prītipūrvaṃ narendra dadāmi te varam atyadbhutaṃ ca /
MBh, 1, 189, 35.2 divyaṃ cakṣuḥ paśya kuntīsutāṃstvaṃ puṇyair divyaiḥ pūrvadehair upetān //
MBh, 1, 189, 40.2 naitaccitraṃ paramarṣe tvayīti prasannacetāḥ sa uvāca cainam //
MBh, 1, 189, 44.2 pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṃkaraḥ //
MBh, 1, 189, 45.2 ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā /
MBh, 1, 189, 46.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 189, 46.2 tat tathā bhavitā bhadre tava tad bhadram astu te /
MBh, 1, 189, 46.2 tat tathā bhavitā bhadre tava tad bhadram astu te /
MBh, 1, 189, 46.3 deham anyaṃ gatāyāste yathoktaṃ tad bhaviṣyati /
MBh, 1, 189, 46.17 ekaiva draupadī rājan paulomī te na saṃśayaḥ /
MBh, 1, 189, 46.19 yacchrutvā saṃśayaste 'dya śatadhā viphaliṣyati /
MBh, 1, 189, 46.22 idam anyad rahasyaṃ te devaguhyaṃ sanātanam /
MBh, 1, 189, 46.33 tasmāt te saṃśayo mā bhūt pāṇḍavebhyaḥ pradīyatām /
MBh, 1, 189, 46.34 kṛṣṇā tava sutā rājan pañcabhiḥ pūrvasaṃbhavāt /
MBh, 1, 189, 47.1 drupadaiṣā hi sā jajñe sutā te devarūpiṇī /
MBh, 1, 189, 48.2 seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā //
MBh, 1, 189, 49.18 bhaumāśvī nāma bhadraṃ te tadā rūpaguṇānvitā /
MBh, 1, 190, 1.2 aśrutvaivaṃ vacanaṃ te maharṣe mayā pūrvaṃ yatitaṃ kāryam etat /
MBh, 1, 190, 5.3 adya pauṣyaṃ yogam upaiti candramāḥ pāṇiṃ kṛṣṇāyāstvaṃ gṛhāṇādya pūrvam /
MBh, 1, 190, 5.4 pāṇiṃ gṛhāṇa prathamaṃ tvam asyāḥ /
MBh, 1, 191, 6.4 yathā nārāyaṇe lakṣmīstathā tvaṃ bhava bhartṛṣu /
MBh, 1, 191, 6.7 sthirā ca vallabhā ca tvam //
MBh, 1, 191, 8.2 pūjayantyā yathānyāyaṃ śaśvad gacchantu te samāḥ //
MBh, 1, 191, 9.2 anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam //
MBh, 1, 191, 11.2 tānyāpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śatam //
MBh, 1, 191, 12.1 yathā ca tvābhinandāmi vadhvadya kṣaumasaṃvṛtām /
MBh, 1, 192, 7.13 evaṃ parājitāḥ sarve yadi yūyaṃ gamiṣyatha /
MBh, 1, 192, 7.14 akṛtvā saṃvidaṃ kāṃcit tad vastapsyatyasaṃśayam /
MBh, 1, 192, 7.58 śreyaśca yadi manyadhvaṃ manmataṃ yadi vo matam /
MBh, 1, 192, 7.99 yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram /
MBh, 1, 192, 21.3 kauravā iti sāmānyān na manyethāstavātmajān /
MBh, 1, 192, 21.10 evaṃ vidura bhadraṃ te yadi jīvanti pāṇḍavāḥ /
MBh, 1, 192, 21.15 na mamau me tanau prītistvadvākyāmṛtasaṃbhavā /
MBh, 1, 192, 22.5 nityo 'yaṃ niścitaḥ kṣattaḥ satyaṃ satyena te śape /
MBh, 1, 192, 24.3 buddhir eṣā mahārāja rūḍhamūlā ca te hṛdi /
MBh, 1, 192, 24.5 nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ /
MBh, 1, 192, 26.1 saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ /
MBh, 1, 192, 26.2 viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam //
MBh, 1, 192, 28.1 anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha /
MBh, 1, 193, 2.2 aham apyevam evaitaccintayāmi yathā yuvām /
MBh, 1, 193, 4.1 yacca tvaṃ manyase prāptaṃ tad brūhi tvaṃ suyodhana /
MBh, 1, 193, 4.1 yacca tvaṃ manyase prāptaṃ tad brūhi tvaṃ suyodhana /
MBh, 1, 193, 4.2 rādheya manyase tvaṃ ca yat prāptaṃ tad bravīhi me //
MBh, 1, 193, 18.1 eteṣām abhyupāyānāṃ yaste nirdoṣavān mataḥ /
MBh, 1, 193, 19.2 tāvad evādya te śakyā na śakyāstu tataḥ param //
MBh, 1, 194, 1.2 duryodhana tava prajñā na samyag iti me matiḥ /
MBh, 1, 194, 2.1 pūrvam eva hi te sūkṣmair upāyair yatitāstvayā /
MBh, 1, 194, 2.2 nigrahītuṃ yadā vīra śakitā na tadā tvayā //
MBh, 1, 194, 3.1 ihaiva vartamānāste samīpe tava pārthiva /
MBh, 1, 194, 11.3 tāvat praharaṇīyāste rocatāṃ tava vikramaḥ //
MBh, 1, 194, 14.3 sadā ca vairī drupadaḥ satataṃ nikṛtastvayā /
MBh, 1, 194, 19.1 te balena vayaṃ rājan mahatā caturaṅgiṇā /
MBh, 1, 194, 23.2 tvayi vikramasampannam idaṃ vacanam īdṛśam //
MBh, 1, 194, 24.2 yuvāṃ ca kurutāṃ buddhiṃ bhaved yā naḥ sukhodayā //
MBh, 1, 195, 2.2 yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava //
MBh, 1, 195, 5.1 duryodhana yathā rājyaṃ tvam idaṃ tāta paśyasi /
MBh, 1, 195, 6.2 kuta eva tavāpīdaṃ bhāratasya ca kasyacit //
MBh, 1, 195, 7.1 atha dharmeṇa rājyaṃ tvaṃ prāptavān bharatarṣabha /
MBh, 1, 195, 9.2 tavāpyakīrtiḥ sakalā bhaviṣyati na saṃśayaḥ //
MBh, 1, 195, 15.2 yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati //
MBh, 1, 195, 16.1 tad idaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam /
MBh, 1, 195, 19.1 yadi dharmastvayā kāryo yadi kāryaṃ priyaṃ ca me /
MBh, 1, 196, 5.1 saṃprīyamāṇaṃ tvāṃ brūyād rājan duryodhanaṃ tathā /
MBh, 1, 196, 7.2 vacanāt tava rājendra draupadyāḥ samprayacchatu //
MBh, 1, 196, 11.1 tataste pārthivaśreṣṭha pūjyamānāḥ sadā tvayā /
MBh, 1, 196, 12.1 evaṃ tava mahārāja teṣu putreṣu caiva ha /
MBh, 1, 196, 13.3 na mantrayetāṃ tvacchreyaḥ kim adbhutataraṃ tataḥ //
MBh, 1, 196, 23.3 yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate //
MBh, 1, 196, 24.1 miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam /
MBh, 1, 196, 26.2 vidma te bhāvadoṣeṇa yadartham idam ucyate /
MBh, 1, 196, 26.3 duṣṭaḥ pāṇḍavahetostvaṃ doṣaṃ khyāpayase hi naḥ //
MBh, 1, 196, 27.2 atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam //
MBh, 1, 197, 1.2 rājan niḥsaṃśayaṃ śreyo vācyastvam asi bāndhavaiḥ /
MBh, 1, 197, 2.1 hitaṃ hi tava tad vākyam uktavān kurusattamaḥ /
MBh, 1, 197, 3.2 tacca rādhāsutaḥ karṇo manyate na hitaṃ tava //
MBh, 1, 197, 4.1 cintayaṃśca na paśyāmi rājaṃstava suhṛttamam /
MBh, 1, 197, 5.2 samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca //
MBh, 1, 197, 7.2 na cāpyapakṛtaṃ kiṃcid anayor lakṣyate tvayi //
MBh, 1, 197, 8.1 tāvimau puruṣavyāghrāvanāgasi nṛpa tvayi /
MBh, 1, 197, 8.2 na mantrayetāṃ tvacchreyaḥ kathaṃ satyaparākramau //
MBh, 1, 197, 9.2 tvannimittam ato nemau kiṃcij jihmaṃ vadiṣyataḥ /
MBh, 1, 197, 10.2 etaddhi paramaṃ śreyo menāte tava bhārata //
MBh, 1, 197, 11.1 duryodhanaprabhṛtayaḥ putrā rājan yathā tava /
MBh, 1, 197, 12.2 mantriṇaste na te śreyaḥ prapaśyanti viśeṣataḥ //
MBh, 1, 197, 12.2 mantriṇaste na te śreyaḥ prapaśyanti viśeṣataḥ //
MBh, 1, 197, 13.1 atha te hṛdaye rājan viśeṣasteṣu vartate /
MBh, 1, 197, 14.2 nocatur vivṛtaṃ kiṃcin na hyeṣa tava niścayaḥ //
MBh, 1, 197, 15.2 tat tathā puruṣavyāghra tava tad bhadram astu te //
MBh, 1, 197, 15.2 tat tathā puruṣavyāghra tava tad bhadram astu te //
MBh, 1, 197, 17.7 udyogaṃ tvatkṛtaṃ śrutvā yuddhārthaṃ pāṇḍavaiḥ saha /
MBh, 1, 197, 29.1 uktam etan mayā rājan purā guṇavatastava /
MBh, 1, 197, 29.25 bodhayadhvaṃ tathā yūyaṃ tathaiva śaradāṃ śatam /
MBh, 1, 197, 29.26 mā putravaśago bhūpa tava putraḥ sudurmatiḥ /
MBh, 1, 197, 29.31 putra tvaṃ ca na me brūhi pārthānām ahitaṃ kvacit /
MBh, 1, 198, 1.3 hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām //
MBh, 1, 198, 6.3 tvam eva gatvā vidura tān ihānaya mācirāt //
MBh, 1, 198, 15.2 dhṛtarāṣṭraḥ saputrastvāṃ sahāmātyaḥ sabāndhavaḥ //
MBh, 1, 198, 16.2 prītimāṃste dṛḍhaṃ cāpi saṃbandhena narādhipa //
MBh, 1, 198, 17.2 kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati //
MBh, 1, 198, 18.1 bhāradvājo maheṣvāso droṇaḥ priyasakhastava /
MBh, 1, 198, 18.2 samāśleṣam upetya tvāṃ kuśalaṃ paripṛcchati //
MBh, 1, 198, 19.1 dhṛtarāṣṭraśca pāñcālya tvayā saṃbandham īyivān /
MBh, 1, 198, 20.2 yathā saṃbandhakaṃ prāpya yajñasena tvayā saha //
MBh, 1, 198, 25.1 visṛṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu /
MBh, 1, 199, 5.2 paravanto vayaṃ rājaṃstvayi sarve sahānugāḥ /
MBh, 1, 199, 9.10 vaicitravīrya te putrāḥ kathaṃcijjīvitāstvayā /
MBh, 1, 199, 9.10 vaicitravīrya te putrāḥ kathaṃcijjīvitāstvayā /
MBh, 1, 199, 9.11 tvatprasādājjatugṛhe trātāḥ pratyāgatāstava /
MBh, 1, 199, 9.11 tvatprasādājjatugṛhe trātāḥ pratyāgatāstava /
MBh, 1, 199, 9.14 tava putrāstu jīvanti tvaṃ trātā bharatarṣabha /
MBh, 1, 199, 9.14 tava putrāstu jīvanti tvaṃ trātā bharatarṣabha /
MBh, 1, 199, 9.16 tathaiva tava putrāstu mayā tāta surakṣitāḥ /
MBh, 1, 199, 9.21 na vinaśyanti lokeṣu tava putrā mahābalāḥ /
MBh, 1, 199, 24.6 tasmāt tvam api kaunteya śāsanaṃ kuru māciram /
MBh, 1, 199, 24.10 punar vo vigraho mā bhūt khāṇḍavaprastham āviśa //
MBh, 1, 199, 25.1 na ca vo vasatastatra kaścicchaktaḥ prabādhitum /
MBh, 1, 199, 25.57 abhiṣekaṃ tvayā prāptaṃ duṣprāpam akṛtātmabhiḥ /
MBh, 1, 199, 25.58 gaccha tvam adyaiva nṛpa kṛtakṛtyo 'si kaurava /
MBh, 1, 199, 25.63 tasmāt tvaṃ khāṇḍavaprasthaṃ puraṃ rāṣṭraṃ ca vardhaya /
MBh, 1, 199, 25.65 tvadbhaktyā jantavaścānye bhajantyeva puraṃ śubham /
MBh, 1, 199, 49.10 tava prasādād vārṣṇeya rājyaṃ prāptaṃ mayānagha /
MBh, 1, 199, 49.11 prasādād eva te vīra śūnyaṃ rāṣṭraṃ sudurgamam /
MBh, 1, 199, 49.12 tavaiva tatprasādena rājyasthāstu bhavāmahe /
MBh, 1, 199, 49.13 gatistvam antakāle ca pāṇḍavānāṃ tu mādhava /
MBh, 1, 199, 49.15 jñātvā tu kṛtyaṃ kartavyaṃ pāṇḍavānāṃ tvayānagha /
MBh, 1, 199, 49.16 tvatprabhāvān mahābhāga rājyaṃ prāptaṃ svadharmataḥ /
MBh, 1, 199, 49.17 pitṛpaitāmahaṃ rājyaṃ kathaṃ na syāt tava prabho /
MBh, 1, 199, 49.24 uvāca ślakṣṇayā vācā gamiṣyāmi namo 'stu te /
MBh, 1, 199, 49.26 āryeṇāpi tava jñātaṃ kuntibhojena cānagha /
MBh, 1, 199, 49.27 tvayā nāthena govinda duḥkhaṃ prāptaṃ mahattaram /
MBh, 1, 199, 49.28 kiṃ punastvam anāthānāṃ daridrāṇāṃ viśeṣataḥ /
MBh, 1, 199, 49.29 sarvaduḥkhāni śāmyanti tava saṃdarśanān mama /
MBh, 1, 200, 17.2 yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām //
MBh, 1, 200, 20.2 yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira /
MBh, 1, 201, 20.2 ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati /
MBh, 1, 201, 21.2 yuvayor hetunānena nāmaratvaṃ vidhīyate //
MBh, 1, 201, 22.2 hetunānena daityendrau na vāṃ kāmaṃ karomyaham //
MBh, 1, 201, 24.2 yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām /
MBh, 1, 201, 24.3 mṛtyor vidhānam etacca yathāvad vāṃ bhaviṣyati //
MBh, 1, 203, 19.1 tvatkṛte darśanād eva rūpasaṃpatkṛtena vai /
MBh, 1, 204, 16.1 mama bhāryā tava gurur iti sundo 'bhyabhāṣata /
MBh, 1, 204, 16.2 mama bhāryā tava vadhūr upasundo 'bhyabhāṣata //
MBh, 1, 204, 17.1 naiṣā tava mamaiṣeti tatra tau manyur āviśat /
MBh, 1, 204, 23.2 tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaścana //
MBh, 1, 204, 26.1 tasmād bravīmi vaḥ snehāt sarvān bharatasattamān /
MBh, 1, 204, 26.2 yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadīkṛte /
MBh, 1, 204, 26.3 tathā kuruta bhadraṃ vo mama cet priyam icchatha /
MBh, 1, 204, 30.3 etad vistarataḥ sarvam ākhyātaṃ te nareśvara /
MBh, 1, 205, 7.2 prasahya vo 'smād viṣayād abhidhāvata pāṇḍavāḥ //
MBh, 1, 205, 20.2 yāvad āvartayāmyadya corahastād dhanaṃ tava //
MBh, 1, 205, 26.1 pramāṇam asmi yadi te mattaḥ śṛṇu vaco 'nagha /
MBh, 1, 205, 26.2 anupraveśe yad vīra kṛtavāṃstvaṃ mamāpriyam /
MBh, 1, 205, 28.2 na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā //
MBh, 1, 206, 17.2 kaścāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā //
MBh, 1, 206, 19.1 sāhaṃ tvām abhiṣekārtham avatīrṇaṃ samudragām /
MBh, 1, 206, 20.1 tāṃ mām anaṅgamathitāṃ tvatkṛte kurunandana /
MBh, 1, 206, 22.1 tava cāpi priyaṃ kartum icchāmi jalacāriṇi /
MBh, 1, 206, 23.1 kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet /
MBh, 1, 206, 24.3 yathā ca te brahmacaryam idam ādiṣṭavān guruḥ //
MBh, 1, 206, 25.3 vane cared brahmacaryam iti vaḥ samayaḥ kṛtaḥ //
MBh, 1, 206, 26.5 kṛtaṃ vastatra dharmārtham atra dharmo na duṣyati /
MBh, 1, 206, 26.6 tvayā kāmapracārāya preritaṃ na hi yan manaḥ /
MBh, 1, 206, 26.7 tasmāt tava pratyavāyo yujyate na hi kutracit //
MBh, 1, 206, 27.2 kṛtvā mama paritrāṇaṃ tava dharmo na lupyate //
MBh, 1, 206, 28.2 sa ca te dharma eva syād dattvā prāṇān mamārjuna //
MBh, 1, 206, 30.2 śaraṇaṃ ca prapannāsmi tvām adya puruṣottama //
MBh, 1, 206, 32.1 yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam /
MBh, 1, 206, 32.2 sa tvam ātmapradānena sakāmāṃ kartum arhasi //
MBh, 1, 207, 21.3 tasmād ekaḥ suto yo 'syāṃ jāyate bhārata tvayā //
MBh, 1, 208, 13.1 kā vai tvam asi kalyāṇi kuto vāsi jalecarī /
MBh, 1, 208, 21.2 grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ //
MBh, 1, 209, 3.2 yad vayaṃ saṃśitātmānaṃ pralobdhuṃ tvām ihāgatāḥ //
MBh, 1, 209, 6.2 śaraṇaṃ tvāṃ prapannāḥ sma tasmāt tvaṃ kṣantum arhasi //
MBh, 1, 209, 6.2 śaraṇaṃ tvāṃ prapannāḥ sma tasmāt tvaṃ kṣantum arhasi //
MBh, 1, 209, 9.1 yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñ jale /
MBh, 1, 209, 10.1 tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha /
MBh, 1, 209, 18.1 tatrāśu puruṣavyāghraḥ pāṇḍavo vo dhanaṃjayaḥ /
MBh, 1, 209, 19.2 tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha //
MBh, 1, 209, 24.7 ihaiva bhava bhadre tvaṃ babhruvāhanavardhanā /
MBh, 1, 209, 24.11 bāndhavaiḥ sahitā bhadre nandase tvam anindite /
MBh, 1, 209, 24.15 bahūni ratnānyādāya āgamiṣyati te pitā /
MBh, 1, 209, 24.17 drakṣyāmi rājasūye tvāṃ putraṃ pālaya mā śucaḥ /
MBh, 1, 209, 24.22 viprayogena saṃtāpaṃ mā kṛthāstvam anindite /
MBh, 1, 210, 2.41 bhrātaraṃ tava paśyeti satyabhāmām adarśayat /
MBh, 1, 211, 17.2 subhadrā nāma bhadraṃ te pitur me dayitā sutā /
MBh, 1, 211, 17.3 yadi te vartate buddhir vakṣyāmi pitaraṃ svayam /
MBh, 1, 211, 19.2 yadi syān mama vārṣṇeyī mahiṣīyaṃ svasā tava /
MBh, 1, 211, 19.3 devavṛndaḥ sadā tvāṃ tu smṛtvā vijayate 'surān /
MBh, 1, 211, 19.4 tava saṃdarśanāt svāminn aprāpyaṃ na hi tat kimu //
MBh, 1, 211, 23.1 sa tvam arjuna kalyāṇīṃ prasahya bhaginīṃ mama /
MBh, 1, 211, 23.3 yatirūpadharastvaṃ tu yadā kālavipākatā //
MBh, 1, 212, 1.31 prasādaṃ kuru me vipra kutastvaṃ cāgato hyasi /
MBh, 1, 212, 1.32 tvayā dṛṣṭāni puṇyāni vadasva vadatāṃ vara /
MBh, 1, 212, 1.48 tvayi sthite mahābhāga paravān asmi dharmataḥ /
MBh, 1, 212, 1.55 labdhānujñāstvayā tatra manyante sarvayādavāḥ /
MBh, 1, 212, 1.59 tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacastava /
MBh, 1, 212, 1.59 tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacastava /
MBh, 1, 212, 1.64 tvam imaṃ puṇḍarīkākṣa nītvā kanyāpuraṃ śubham /
MBh, 1, 212, 1.81 prāpnotu satataṃ pūjāṃ tava kanyāpure vasan /
MBh, 1, 212, 1.111 arjuno 'pi na me tulyaḥ kutastvam iti te 'bruvan /
MBh, 1, 212, 1.155 yathā tava gato bhāvaḥ śravaṇān mayi bhāmini /
MBh, 1, 212, 1.156 tvadgataḥ satataṃ bhāvastathā śataguṇo mama /
MBh, 1, 212, 1.158 satyavān iva sāvitryā bhaviṣyāmi patistava /
MBh, 1, 212, 1.173 nivedayiṣye tvāṃ rāme kṛṣṇe caiva nararṣabhe /
MBh, 1, 212, 1.174 paścājjānāmi te vārttāṃ mā śokaṃ kuru mādhavi /
MBh, 1, 212, 1.208 tām uvāca hṛṣīkeśaḥ kastvad anyo viśeṣataḥ /
MBh, 1, 212, 1.210 tvam evāsmanmatenāsya maharṣer vaśavartinī /
MBh, 1, 212, 1.213 saṃvidhānaparā bhadre bhava tvaṃ vaśavartinī /
MBh, 1, 212, 1.255 mayoktam akriyaṃ cāpi kartavyaṃ mādhavi tvayā /
MBh, 1, 212, 1.286 devadeva namaste 'stu lokanātha jagatpate /
MBh, 1, 212, 1.288 kṛtaprasādāstu vayaṃ tava vākyena viśvajit /
MBh, 1, 212, 1.320 yativeṣeṇa nirato vasa tvaṃ rukmiṇīgṛhe /
MBh, 1, 212, 1.350 rathenānena bhadre tvaṃ yatheṣṭaṃ kriyatām iti /
MBh, 1, 212, 1.354 ratho 'yaṃ rathināṃ śreṣṭha ānītastava śāsanāt /
MBh, 1, 212, 1.376 sarvasīmantinīnāṃ tvaṃ śreṣṭhā kṛṣṇasahodare /
MBh, 1, 212, 1.377 yasmāt sarvamanuṣyāṇāṃ śreṣṭho bhartā tavārjunaḥ /
MBh, 1, 212, 1.378 upapannastvayā vīraḥ sarvalokamahārathaḥ /
MBh, 1, 212, 1.379 svasti yāhi gṛhaṃ bhadre suhṛdbhiḥ saṃgamo 'stu te /
MBh, 1, 212, 1.418 yudhyamānasya saṃgrāme rathaṃ tava nararṣabha /
MBh, 1, 212, 1.440 avāptārthāsmi bhadraṃ te yāhi pārtha yathāsukham /
MBh, 1, 212, 1.447 so 'bravīt pārtham āsādya dīrghakālam idaṃ tava /
MBh, 1, 212, 1.449 na me 'styaviditaṃ kiṃcid yad yad ācaritaṃ tvayā /
MBh, 1, 212, 1.450 subhadrāsaṃprayogena prītastava janārdanaḥ /
MBh, 1, 212, 1.453 tvam imāṃ vīra dāśārhāṃ śacīm iva śacīpatiḥ /
MBh, 1, 212, 1.455 bandhur bhava subhadrāyā gatiśca tvaṃ dhanaṃjaya /
MBh, 1, 212, 1.458 antareṇa subhadrāṃ ca tvāṃ ca tāta dhanaṃjaya /
MBh, 1, 212, 1.462 dīrghakālāvaruddhaṃ tvāṃ samprāptaṃ priyayā saha /
MBh, 1, 212, 1.467 naṣṭaśokair viśokasya suhṛdbhiḥ saṃgamo 'stu te /
MBh, 1, 212, 26.1 satkṛtastvatkṛte pārthaḥ sarvair asmābhir acyuta /
MBh, 1, 212, 30.2 tvayā cen nābhyanujñāto dharṣayiṣyati mādhava /
MBh, 1, 213, 3.1 arthalubdhān na vaḥ pārtho manyate sātvatān sadā /
MBh, 1, 213, 11.1 yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram /
MBh, 1, 213, 11.2 praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ /
MBh, 1, 213, 12.7 tvadarthaṃ yoddhukāmāste madaraktāntalocanāḥ /
MBh, 1, 213, 12.17 parivādabhayān muktā tvatprasādād bhavāmyaham /
MBh, 1, 213, 12.51 gopālikānāṃ veṣeṇa gaccha tvaṃ vṛjinaṃ puram /
MBh, 1, 213, 12.52 kāmavyāhāriṇī kṛṣṇā rocatāṃ te vaco mama /
MBh, 1, 213, 12.54 anyaveṣeṇa tu gatāṃ dṛṣṭvā sā tvāṃ priyaṃ vadet /
MBh, 1, 213, 12.58 evam etat kariṣyāmi yathā tvaṃ pārtha bhāṣase /
MBh, 1, 213, 20.2 sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ /
MBh, 1, 213, 20.3 vīrasūr bhava bhadre tvaṃ bhava bhartṛpriyā tathā /
MBh, 1, 213, 76.2 jātaḥ putrastavetyevaṃ śrutakarmā tato 'bhavat //
MBh, 1, 215, 2.2 bhikṣe vārṣṇeyapārthau vām ekāṃ tṛptiṃ prayacchatām //
MBh, 1, 215, 5.2 yadannam anurūpaṃ me tad yuvāṃ samprayacchatam //
MBh, 1, 215, 10.1 sa yuvābhyāṃ sahāyābhyām astravidbhyāṃ samāgataḥ /
MBh, 1, 215, 11.1 yuvāṃ hyudakadhārāstā bhūtāni ca samantataḥ /
MBh, 1, 215, 11.14 hanta te kathayiṣyāmi purāṇam ṛṣisaṃstutam /
MBh, 1, 215, 11.31 āśu tyājyo 'smi yuṣmābhir brāhmaṇaiśca jugupsitaḥ /
MBh, 1, 215, 11.34 prapanna eva vo viprāḥ prasādaṃ kartum arhatha /
MBh, 1, 215, 11.42 tava karmāṇyajasraṃ vai vartante pārthivottama /
MBh, 1, 215, 11.44 śramād asmāt pariśrāntān sa tvaṃ nastyaktum arhasi /
MBh, 1, 215, 11.46 gaccha rudrasakāśaṃ tvaṃ sa hi tvāṃ yājayiṣyati /
MBh, 1, 215, 11.46 gaccha rudrasakāśaṃ tvaṃ sa hi tvāṃ yājayiṣyati /
MBh, 1, 215, 11.58 prīto 'smi rājaśārdūla tapasā te paraṃtapa /
MBh, 1, 215, 11.59 varaṃ vṛṇīṣva bhadraṃ te yaṃ tvam icchasi pārthiva /
MBh, 1, 215, 11.59 varaṃ vṛṇīṣva bhadraṃ te yaṃ tvam icchasi pārthiva /
MBh, 1, 215, 11.67 tvayā ca sumahat taptaṃ tapo rājan varārthinā /
MBh, 1, 215, 11.68 yājayiṣyāmi rājaṃstvāṃ samayena paraṃtapa /
MBh, 1, 215, 11.71 kāmaṃ prārthayase yaṃ tvaṃ mattaḥ prāpsyasi taṃ nṛpa /
MBh, 1, 215, 11.77 toṣito 'haṃ nṛpaśreṣṭha tvayeha svena karmaṇā /
MBh, 1, 215, 11.79 ato 'haṃ tvāṃ svayaṃ nādya yājayāmi paraṃtapa /
MBh, 1, 215, 11.81 durvāsā iti vikhyātaḥ sa hi tvāṃ yājayiṣyati /
MBh, 1, 215, 11.82 manniyogān mahātejāḥ saṃbhārāḥ saṃbhriyantu te /
MBh, 1, 215, 11.87 tvatprasādān mahādeva śvo me dīkṣā bhaved iti /
MBh, 1, 215, 11.105 iccheyaṃ tvatprasādena svātmanaḥ prakṛtiṃ sthirām /
MBh, 1, 215, 11.108 tvayā dvādaśa varṣāṇi vasor dhārāhutaṃ haviḥ /
MBh, 1, 215, 11.109 upayuktaṃ mahābhāga tena tvāṃ glānir āviśat /
MBh, 1, 215, 11.111 mā gamastvaṃ vyathāṃ vahne prakṛtistho bhaviṣyasi /
MBh, 1, 215, 11.112 purā devaniyogena yat tvayā bhasmasāt kṛtam /
MBh, 1, 215, 11.115 teṣāṃ tvaṃ medasā tṛptaḥ prakṛtistho bhaviṣyasi /
MBh, 1, 215, 11.116 gaccha śīghraṃ pradagdhuṃ tvaṃ tato mokṣyasi kilbiṣāt /
MBh, 1, 215, 11.135 upāyaḥ paridṛṣṭo me yathā tvaṃ dhakṣyase 'nala /
MBh, 1, 215, 11.141 tau tvaṃ yācasva sāhāyye dāhārthaṃ khāṇḍavasya ca /
MBh, 1, 215, 11.147 taṃ te kathitavān asmi pūrvam eva nṛpottama //
MBh, 1, 216, 3.1 somena rājñā yad dattaṃ dhanuścaiveṣudhī ca te /
MBh, 1, 216, 3.3 tvam asmai savyasācine divyair aśvaiḥ samāyuktam //
MBh, 1, 216, 23.1 anena tvaṃ manuṣyāṇāṃ devānām api cāhave /
MBh, 1, 216, 23.4 tavaitaccakram astraṃ yan nāmataśca sudarśanam /
MBh, 1, 216, 24.1 kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu /
MBh, 1, 216, 24.2 hatvāpratihataṃ saṃkhye pāṇim eṣyati te punaḥ //
MBh, 1, 216, 25.5 ajitastvam ajeyaśca jetā tvam asi pāṇḍava /
MBh, 1, 216, 25.5 ajitastvam ajeyaśca jetā tvam asi pāṇḍava /
MBh, 1, 217, 1.26 tau prārthaya mahāśūrau sāhāyyaṃ te kariṣyataḥ //
MBh, 1, 219, 13.1 na te sakhā saṃnihitastakṣakaḥ pannagottamaḥ /
MBh, 1, 219, 14.1 na ca śakyau tvayā jetuṃ yuddhe 'smin samavasthitau /
MBh, 1, 220, 4.4 tat te sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata //
MBh, 1, 220, 12.2 tapasvī yajñakṛccāsi na tu te vidyate prajā //
MBh, 1, 220, 13.1 ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ /
MBh, 1, 220, 22.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 1, 220, 22.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 1, 220, 22.3 tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi pāvaka //
MBh, 1, 220, 23.1 tvām ekam āhuḥ kavayastvām āhustrividhaṃ punaḥ /
MBh, 1, 220, 23.1 tvām ekam āhuḥ kavayastvām āhustrividhaṃ punaḥ /
MBh, 1, 220, 23.2 tvām aṣṭadhā kalpayitvā yajñavāham akalpayan //
MBh, 1, 220, 24.1 tvayā sṛṣṭam idaṃ viśvaṃ vadanti paramarṣayaḥ /
MBh, 1, 220, 24.2 tvad ṛte hi jagat kṛtsnaṃ sadyo na syāddhutāśana //
MBh, 1, 220, 25.1 tubhyaṃ kṛtvā namo viprāḥ svakarmavijitāṃ gatim /
MBh, 1, 220, 26.1 tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ /
MBh, 1, 220, 26.2 dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ //
MBh, 1, 220, 27.1 jātavedastavaiveyaṃ viśvasṛṣṭir mahādyute /
MBh, 1, 220, 27.2 tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram //
MBh, 1, 220, 28.1 tvayāpo vihitāḥ pūrvaṃ tvayi sarvam idaṃ jagat /
MBh, 1, 220, 28.1 tvayāpo vihitāḥ pūrvaṃ tvayi sarvam idaṃ jagat /
MBh, 1, 220, 28.2 tvayi havyaṃ ca kavyaṃ ca yathāvat sampratiṣṭhitam //
MBh, 1, 220, 29.1 agne tvam eva jvalanastvaṃ dhātā tvaṃ bṛhaspatiḥ /
MBh, 1, 220, 29.1 agne tvam eva jvalanastvaṃ dhātā tvaṃ bṛhaspatiḥ /
MBh, 1, 220, 29.1 agne tvam eva jvalanastvaṃ dhātā tvaṃ bṛhaspatiḥ /
MBh, 1, 220, 29.2 tvam aśvinau yamau mitraḥ somastvam asi cānilaḥ /
MBh, 1, 220, 29.2 tvam aśvinau yamau mitraḥ somastvam asi cānilaḥ /
MBh, 1, 220, 29.6 tvam ātmā jagataḥ stutyo devadeva namo 'stu te /
MBh, 1, 220, 29.6 tvam ātmā jagataḥ stutyo devadeva namo 'stu te /
MBh, 1, 220, 30.4 uvāca cainaṃ prītātmā kim iṣṭaṃ karavāṇi te //
MBh, 1, 220, 31.4 patantu hetayaḥ sarve svanyad asmat tavābhibho /
MBh, 1, 221, 7.2 cintayānā vimokṣaṃ vo nādhigacchāmi kiṃcana /
MBh, 1, 221, 7.3 chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha //
MBh, 1, 221, 9.2 ityevam uktvā prayayau pitā vo nirghṛṇaḥ purā /
MBh, 1, 221, 12.1 sneham utsṛjya mātastvaṃ pata yatra na havyavāṭ /
MBh, 1, 221, 12.2 asmāsu hi vinaṣṭeṣu bhavitāraḥ sutāstava /
MBh, 1, 221, 12.3 tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ //
MBh, 1, 221, 13.2 tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava //
MBh, 1, 221, 15.3 tad āviśadhvaṃ tvaritā vahner atra na vo bhayam //
MBh, 1, 222, 4.2 cara khe tvaṃ yathānyāyaṃ putrān vetsyasi śobhanān //
MBh, 1, 222, 6.3 namo 'stu te śyenarāja rakṣitā rājavat tvayā //
MBh, 1, 222, 6.3 namo 'stu te śyenarāja rakṣitā rājavat tvayā //
MBh, 1, 222, 7.2 bhava tvaṃ divam āsthāya niramitro hiraṇmayaḥ //
MBh, 1, 222, 9.1 praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam /
MBh, 1, 222, 12.2 na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat /
MBh, 1, 222, 13.2 pīḍyamānā bharasyasmān kā satī ke vayaṃ tava //
MBh, 1, 222, 15.2 athāsmān na dahed agnir āyāstvaṃ punar eva naḥ /
MBh, 1, 222, 15.3 samāgamaśca bhavitā tvaṃ vai śokaṃ ca mā kṛthāḥ //
MBh, 1, 223, 3.2 dhīrastvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ /
MBh, 1, 223, 7.3 yonir āpaśca te śukra yonistvam asi cāmbhasaḥ //
MBh, 1, 223, 7.3 yonir āpaśca te śukra yonistvam asi cāmbhasaḥ //
MBh, 1, 223, 8.2 arciṣaste mahāvīrya raśmayaḥ savitur yathā //
MBh, 1, 223, 9.3 na nastrātā vidyate 'gne tvad anyas tasmāddhi naḥ parirakṣaikavīra //
MBh, 1, 223, 10.1 yad agne te śivaṃ rūpaṃ ye ca te sapta hetayaḥ /
MBh, 1, 223, 11.1 tvam evaikastapase jātavedo nānyastaptā vidyate goṣu deva /
MBh, 1, 223, 12.2 sarvam agne tvam evaikastvayi sarvam idaṃ jagat /
MBh, 1, 223, 12.2 sarvam agne tvam evaikastvayi sarvam idaṃ jagat /
MBh, 1, 223, 12.3 tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca //
MBh, 1, 223, 12.3 tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca //
MBh, 1, 223, 13.1 tvam agnir havyavāhastvaṃ tvam eva paramaṃ haviḥ /
MBh, 1, 223, 13.1 tvam agnir havyavāhastvaṃ tvam eva paramaṃ haviḥ /
MBh, 1, 223, 13.1 tvam agnir havyavāhastvaṃ tvam eva paramaṃ haviḥ /
MBh, 1, 223, 13.2 manīṣiṇastvāṃ yajante bahudhā caikadhaiva ca //
MBh, 1, 223, 14.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 1, 223, 15.2 nityaṃ pravṛddhaḥ pacasi tvayi sarvaṃ pratiṣṭhitam //
MBh, 1, 223, 17.1 tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ /
MBh, 1, 223, 21.1 ṛṣir droṇastvam asi vai brahmaitad vyāhṛtaṃ tvayā /
MBh, 1, 223, 21.1 ṛṣir droṇastvam asi vai brahmaitad vyāhṛtaṃ tvayā /
MBh, 1, 223, 21.2 īpsitaṃ te kariṣyāmi na ca te vidyate bhayam //
MBh, 1, 223, 21.2 īpsitaṃ te kariṣyāmi na ca te vidyate bhayam //
MBh, 1, 223, 22.1 mandapālena yūyaṃ hi mama pūrvaṃ niveditāḥ /
MBh, 1, 223, 23.1 yacca tad vacanaṃ tasya tvayā yacceha bhāṣitam /
MBh, 1, 223, 23.2 ubhayaṃ me garīyastad brūhi kiṃ karavāṇi te /
MBh, 1, 223, 23.3 bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho //
MBh, 1, 223, 23.3 bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho //
MBh, 1, 223, 24.2 tvadbhaktān sarvadeveśa jātavedo mahāyaśāḥ /
MBh, 1, 224, 8.1 na te suteṣvavekṣāsti tān ṛṣīn uktavān asi /
MBh, 1, 224, 9.1 tathāgnau te parīttāśca tvayā hi mama saṃnidhau /
MBh, 1, 224, 10.2 samarthāste ca vaktāro na te teṣvasti mānasam //
MBh, 1, 224, 11.2 dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat //
MBh, 1, 224, 13.1 gaccha tvaṃ jaritām eva yadarthaṃ paritapyase /
MBh, 1, 224, 14.2 nāham evaṃ care loke yathā tvam abhimanyase /
MBh, 1, 224, 22.2 jyeṣṭhaḥ sutaste katamaḥ katamastadanantaraḥ /
MBh, 1, 224, 22.3 madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaśca te //
MBh, 1, 224, 24.2 kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā /
MBh, 1, 224, 24.3 kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini //
MBh, 1, 224, 25.1 yastvaṃ māṃ sarvaśo hīnām utsṛjyāsi gataḥ purā /
MBh, 1, 224, 30.1 apatyahetoḥ samprāptaṃ tathā tvam api mām iha /
MBh, 1, 225, 1.2 yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā /
MBh, 1, 225, 2.1 agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ /
MBh, 1, 225, 2.2 yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvam ihāgataḥ //
MBh, 1, 225, 3.1 na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati /
MBh, 1, 225, 3.2 ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ //
MBh, 1, 225, 8.1 kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram /
MBh, 1, 225, 10.2 tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ //
MBh, 1, 225, 11.2 tapasā mahatā cāpi dāsyāmi tava tāny aham //
MBh, 1, 225, 17.1 yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham /
MBh, 1, 225, 17.2 anujānāmi vāṃ vīrau carataṃ yatra vāñchitam //
MBh, 2, 1, 1.1 śṛṇu rājann avahitaścaritaṃ pūrvakasya te /
MBh, 2, 1, 3.2 tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te /
MBh, 2, 1, 3.2 tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te /
MBh, 2, 1, 3.4 tasmāt te vismayaṃ kiṃcit kuryām anyaiḥ suduṣkaram /
MBh, 2, 1, 4.2 kṛtam eva tvayā sarvaṃ svasti gaccha mahāsura /
MBh, 2, 1, 4.3 prītimān bhava me nityaṃ prītimanto vayaṃ ca te /
MBh, 2, 1, 5.2 yuktam etat tvayi vibho yathāttha puruṣarṣabha /
MBh, 2, 1, 6.2 so 'haṃ vai tvatkṛte kiṃcit kartum icchāmi pāṇḍava /
MBh, 2, 1, 7.2 prāṇakṛcchrād vimuktaṃ tvam ātmānaṃ manyase mayā /
MBh, 2, 1, 7.3 evaṃ gate na śakṣyāmi kiṃcit kārayituṃ tvayā //
MBh, 2, 1, 8.1 na cāpi tava saṃkalpaṃ mogham icchāmi dānava /
MBh, 2, 1, 10.2 yadi tvaṃ kartukāmo 'si priyaṃ śilpavatāṃ vara /
MBh, 2, 1, 12.1 yatra divyān abhiprāyān paśyema vihitāṃstvayā /
MBh, 2, 3, 1.3 āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpyaham //
MBh, 2, 3, 3.3 viśrutāṃ triṣu lokeṣu pārtha divyāṃ sabhāṃ tava /
MBh, 2, 3, 3.4 prāṇināṃ vismayakarīṃ tava prītivivardhinīm /
MBh, 2, 4, 1.3 tava viṣphāraghoṣeṇa meghavanninadiṣyati /
MBh, 2, 4, 1.11 eṣā sabhā savyasācin dhvajo 'gryaste bhaviṣyati //
MBh, 2, 5, 13.1 kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha /
MBh, 2, 5, 14.2 tvatto vā tava vāmātyair bhidyate jātu mantritam /
MBh, 2, 5, 14.2 tvatto vā tava vāmātyair bhidyate jātu mantritam /
MBh, 2, 5, 16.2 kulīnāścānuraktāśca kṛtāste vīra mantriṇaḥ //
MBh, 2, 5, 19.2 kaccit te mantrito mantro na rāṣṭram anudhāvati //
MBh, 2, 5, 21.1 kaccinna sarve karmāntāḥ parokṣāste viśaṅkitāḥ /
MBh, 2, 5, 22.2 viduste vīra karmāṇi nānavāptāni kānicit //
MBh, 2, 5, 29.2 anasūyur anupraṣṭā satkṛtaste purohitaḥ //
MBh, 2, 5, 30.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
MBh, 2, 5, 31.2 utpāteṣu ca sarveṣu daivajñaḥ kuśalastava //
MBh, 2, 5, 33.2 śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu //
MBh, 2, 5, 34.2 rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha //
MBh, 2, 5, 35.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
MBh, 2, 5, 35.3 kaccinna vidyate rāṣṭre tava kīrtivināśakāḥ //
MBh, 2, 5, 36.2 kulīnaścānuraktaśca dakṣaḥ senāpatistava //
MBh, 2, 5, 37.1 kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ /
MBh, 2, 5, 37.2 dṛṣṭāpadānā vikrāntāstvayā satkṛtya mānitāḥ //
MBh, 2, 5, 39.3 kaccit sarve mahīpālāstvadājñā mūrdhni dhāritāḥ /
MBh, 2, 5, 39.5 kaccid antapurā devā kāle saṃsevitāstvayā /
MBh, 2, 5, 39.8 kaccit teṣāṃ ca putrāṇāṃ vivāhaḥ kriyate tvayā /
MBh, 2, 5, 40.1 kaccit sarve 'nuraktāstvāṃ kulaputrāḥ pradhānataḥ /
MBh, 2, 5, 40.2 kaccit prāṇāṃstavārtheṣu saṃtyajanti sadā yudhi //
MBh, 2, 5, 44.1 kaccid dārānmanuṣyāṇāṃ tavārthe mṛtyum eyuṣām /
MBh, 2, 5, 46.1 kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate /
MBh, 2, 5, 51.1 kaccit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ /
MBh, 2, 5, 53.2 balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī //
MBh, 2, 5, 55.1 kaccit svapararāṣṭreṣu bahavo 'dhikṛtāstava /
MBh, 2, 5, 56.2 ghreyāṇi ca mahārāja rakṣantyanumatāstava //
MBh, 2, 5, 57.2 āyaśca kṛtakalyāṇaistava bhaktair anuṣṭhitaḥ //
MBh, 2, 5, 59.2 pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava //
MBh, 2, 5, 60.2 pādabhāgaistribhir vāpi vyayaḥ saṃśodhyate tava //
MBh, 2, 5, 62.2 anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava //
MBh, 2, 5, 64.2 tvaṃ karmasvanurūpeṣu niyojayasi bhārata //
MBh, 2, 5, 65.2 aprāptavyavahārā vā tava karmasvanuṣṭhitāḥ //
MBh, 2, 5, 66.2 tvayā vā pīḍyate rāṣṭraṃ kaccit puṣṭāḥ kṛṣīvalāḥ //
MBh, 2, 5, 68.3 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ //
MBh, 2, 5, 69.1 kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ /
MBh, 2, 5, 70.2 kṣemaṃ kurvanti saṃhatya rājañ janapade tava //
MBh, 2, 5, 72.2 purāṇacaurāḥ sādhyakṣāścaranti viṣaye tava //
MBh, 2, 5, 77.2 abhitastvām upāsante rakṣaṇārtham ariṃdama //
MBh, 2, 5, 80.2 suhṛdaścānuraktāśca śarīre te hitāḥ sadā //
MBh, 2, 5, 82.2 āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca /
MBh, 2, 5, 83.1 kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ /
MBh, 2, 5, 83.2 tvayā saha virudhyante paraiḥ krītāḥ kathaṃcana //
MBh, 2, 5, 84.1 kaccit te durbalaḥ śatrur balenopanipīḍitaḥ /
MBh, 2, 5, 85.1 kaccit sarve 'nuraktāstvāṃ bhūmipālāḥ pradhānataḥ /
MBh, 2, 5, 85.2 kaccit prāṇāṃstvadartheṣu saṃtyajanti tvayā hṛtāḥ //
MBh, 2, 5, 85.2 kaccit prāṇāṃstvadartheṣu saṃtyajanti tvayā hṛtāḥ //
MBh, 2, 5, 86.1 kaccit te sarvavidyāsu guṇato 'rcā pravartate /
MBh, 2, 5, 86.2 brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā /
MBh, 2, 5, 86.3 dakṣiṇāstvaṃ dadāsyeṣāṃ nityaṃ svargāpavargadāḥ //
MBh, 2, 5, 88.1 kaccit tava gṛhe 'nnāni svādūnyaśnanti vai dvijāḥ /
MBh, 2, 5, 88.2 guṇavanti guṇopetāstavādhyakṣaṃ sadakṣiṇam //
MBh, 2, 5, 90.3 kaccicchoko na manyur vā tvayā protpādyate 'nagha /
MBh, 2, 5, 91.1 kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha /
MBh, 2, 5, 91.1 kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha /
MBh, 2, 5, 95.2 arthānna mithyā paśyanti tavāmātyā hṛtā dhanaiḥ //
MBh, 2, 5, 98.2 kaccit tvaṃ varjayasyetān rājadoṣāṃścaturdaśa /
MBh, 2, 5, 99.1 kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam /
MBh, 2, 5, 99.1 kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam /
MBh, 2, 5, 99.2 kaccit te saphalā dārāḥ kaccit te saphalaṃ śrutam //
MBh, 2, 5, 99.2 kaccit te saphalā dārāḥ kaccit te saphalaṃ śrutam //
MBh, 2, 5, 104.1 kaccit te puruṣā rājan pure rāṣṭre ca mānitāḥ /
MBh, 2, 5, 106.1 kaccit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca /
MBh, 2, 5, 110.1 kaccid abhyasyate śaśvad gṛhe te bharatarṣabha /
MBh, 2, 5, 111.1 kaccid astrāṇi sarvāṇi brahmadaṇḍaśca te 'nagha /
MBh, 2, 5, 111.2 viṣayogāśca te sarve viditāḥ śatrunāśanāḥ //
MBh, 2, 5, 113.3 ṣaḍanarthā mahārāja kaccit te pṛṣṭhataḥ kṛtāḥ /
MBh, 2, 5, 115.1 evaṃ kariṣyāmi yathā tvayoktaṃ prajñā hi me bhūya evābhivṛddhā /
MBh, 2, 6, 10.2 sabhā maṇimayī rājan yatheyaṃ tava bhārata //
MBh, 2, 6, 12.5 yadi te śravaṇe buddhir vartate bharatarṣabha //
MBh, 2, 6, 17.1 etat sarvaṃ yathātattvaṃ devarṣe vadatastava /
MBh, 2, 8, 22.5 śaṃtanuścaiva rājarṣiḥ pāṇḍuścaiva pitā tava //
MBh, 2, 8, 38.3 tvam ekāgramanā rājann avadhāraya pārthiva //
MBh, 2, 11, 6.5 brahmavratam upāssva tvaṃ prayatenāntarātmanā /
MBh, 2, 11, 41.2 sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava //
MBh, 2, 11, 42.2 taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā //
MBh, 2, 11, 43.2 prāyaśo rājalokaste kathito vadatāṃ vara /
MBh, 2, 11, 48.2 kathitaste sabhānityo devendrasya mahātmanaḥ /
MBh, 2, 11, 50.1 pitṛlokagataś cāpi tvayā vipra pitā mama /
MBh, 2, 11, 51.2 anāgatam atikrāntaṃ tat sarvaṃ tvayi niṣṭhitam /
MBh, 2, 11, 51.3 tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me //
MBh, 2, 11, 52.3 tat te 'haṃ sampravakṣyāmi māhātmyaṃ tasya dhīmataḥ /
MBh, 2, 11, 65.4 provāca praṇato bhūtvā vadethāstvaṃ yudhiṣṭhiram //
MBh, 2, 11, 66.1 samartho 'si mahīṃ jetuṃ bhrātaraste vaśe sthitāḥ /
MBh, 2, 11, 66.3 tvayīṣṭavati putre 'haṃ hariścandravad āśu vai /
MBh, 2, 11, 66.5 evaṃ bhavatu vakṣye 'haṃ tava putraṃ narādhipam /
MBh, 2, 11, 67.1 tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava /
MBh, 2, 11, 67.2 gantāraste mahendrasya pūrve sarve pitāmahāḥ /
MBh, 2, 11, 67.4 gantāraste mahendrasya pūrvaiḥ saha salokatām //
MBh, 2, 11, 69.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ karavāṇi te //
MBh, 2, 11, 69.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ karavāṇi te //
MBh, 2, 11, 71.1 etat te vistareṇoktaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 2, 11, 71.1 etat te vistareṇoktaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 2, 11, 71.2 āpṛcche tvāṃ gamiṣyāmi dāśārhanagarīṃ prati //
MBh, 2, 12, 12.2 rājasūyasya samayaṃ manyante suhṛdastava //
MBh, 2, 12, 15.1 samartho 'si mahābāho sarve te vaśagā vayam /
MBh, 2, 12, 15.2 acirāt tvaṃ mahārāja rājasūyam avāpsyasi /
MBh, 2, 12, 20.4 arhastvam asi dharmajña rājasūyaṃ mahākratum //
MBh, 2, 12, 29.7 tvaddarśanaṃ mahābāho kāṅkṣate sa yudhiṣṭhiraḥ /
MBh, 2, 12, 35.3 prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaśaḥ //
MBh, 2, 12, 37.2 tatra me niścitatamaṃ tava kṛṣṇa girā bhavet //
MBh, 2, 12, 40.1 tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca /
MBh, 2, 13, 1.2 sarvair guṇair mahārāja rājasūyaṃ tvam arhasi /
MBh, 2, 13, 1.3 jānatastveva te sarvaṃ kiṃcid vakṣyāmi bhārata //
MBh, 2, 13, 3.2 nideśavāgbhistat te ha viditaṃ bharatarṣabha //
MBh, 2, 13, 14.1 bhagadatto mahārāja vṛddhastava pituḥ sakhā /
MBh, 2, 13, 15.1 snehabaddhastu pitṛvanmanasā bhaktimāṃstvayi /
MBh, 2, 13, 16.2 sa te saṃnatimān ekaḥ snehataḥ śatrutāpanaḥ //
MBh, 2, 13, 60.1 sa tvaṃ samrāḍguṇair yuktaḥ sadā bharatasattama /
MBh, 2, 13, 61.2 rājasūyastvayā prāptum eṣā rājanmatir mama //
MBh, 2, 14, 1.2 uktaṃ tvayā buddhimatā yannānyo vaktum arhati /
MBh, 2, 14, 1.3 saṃśayānāṃ hi nirmoktā tvannānyo vidyate bhuvi //
MBh, 2, 14, 6.5 ahaṃ hi tava durdharṣa bhujavīryāśrayaḥ prabho /
MBh, 2, 14, 6.6 nātmānaṃ balinaṃ manye tvayi tasmād viśaṅkite /
MBh, 2, 14, 6.7 tvatsakāśācca rāmācca bhīmasenācca mādhava /
MBh, 2, 14, 6.10 tvaṃ me pramāṇabhūto 'si sarvakāryeṣu keśava /
MBh, 2, 14, 9.3 tvadbuddhibalam āśritya sarvaṃ prāpsyati dharmarāṭ /
MBh, 2, 14, 11.4 sāmrājyam icchataste tu sarvākāraṃ yudhiṣṭhira /
MBh, 2, 14, 16.4 kathaṃ jitvā punar yūyam asmān saṃpratiyāsyatha //
MBh, 2, 15, 1.2 samrāḍguṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ /
MBh, 2, 15, 3.2 śramo hi vaḥ parājayyāt kim u tatra viceṣṭitam //
MBh, 2, 15, 16.2 sāmrājyaṃ tu tavecchanto vayaṃ yotsyāmahe paraiḥ //
MBh, 2, 16, 10.3 yastvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā //
MBh, 2, 16, 24.2 parituṣṭo 'smi te rājan varaṃ varaya suvrata //
MBh, 2, 16, 30.3 eṣa te tanayo rājanmā tapsīstvaṃ tapovane /
MBh, 2, 16, 30.3 eṣa te tanayo rājanmā tapsīstvaṃ tapovane /
MBh, 2, 16, 30.7 aṣṭau varān prayacchāmi tava putrasya pārthiva /
MBh, 2, 16, 47.2 bṛhadratha sutaste 'yaṃ maddattaḥ pratigṛhyatām //
MBh, 2, 16, 48.1 tava patnīdvaye jāto dvijātivaraśāsanāt /
MBh, 2, 16, 51.1 kā tvaṃ kamalagarbhābhe mama putrapradāyinī /
MBh, 2, 17, 1.2 jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī /
MBh, 2, 17, 1.3 tava veśmani rājendra pūjitā nyavasaṃ sukham /
MBh, 2, 17, 1.9 tvadgṛhe tiṣṭhamānā tu pūjitāhaṃ sadā vibho /
MBh, 2, 17, 2.2 taveme putraśakale dṛṣṭavatyasmi dhārmika //
MBh, 2, 17, 3.2 tava bhāgyair mahārāja hetumātram ahaṃ tviha /
MBh, 2, 17, 3.3 meruṃ vā khādituṃ śaktā kiṃ punastava bālakam /
MBh, 2, 17, 3.4 gṛhasampūjanāt tuṣṭyā mayā pratyarpitastava /
MBh, 2, 17, 12.4 eṣa śriyā samuditaḥ putrastava na saṃśayaḥ /
MBh, 2, 17, 26.1 yau tau mayā te kathitau pūrvam eva mahābalau /
MBh, 2, 18, 7.1 yadi te hṛdayaṃ vetti yadi te pratyayo mayi /
MBh, 2, 18, 7.1 yadi te hṛdayaṃ vetti yadi te pratyayo mayi /
MBh, 2, 18, 10.2 na hi tvam agratasteṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī /
MBh, 2, 18, 10.3 yeṣām abhimukhī lakṣmīsteṣāṃ kṛṣṇa tvam agrataḥ //
MBh, 2, 18, 11.2 rājasūyaśca me labdho nideśe tava tiṣṭhataḥ //
MBh, 2, 18, 15.2 yuvābhyāṃ sahito vīraḥ kiṃ na kuryānmahāyaśāḥ //
MBh, 2, 19, 30.1 uvāca caitān rājāsau svāgataṃ vo 'stviti prabhuḥ /
MBh, 2, 19, 39.1 te yūyaṃ puṣpavantaśca bhujair jyāghātalakṣaṇaiḥ /
MBh, 2, 19, 40.2 satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate //
MBh, 2, 20, 1.2 na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ityuta /
MBh, 2, 20, 7.1 tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ /
MBh, 2, 20, 8.2 tad rājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi //
MBh, 2, 20, 9.1 asmāṃstad eno gaccheta tvayā bārhadrathe kṛtam /
MBh, 2, 20, 11.2 ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthāmatiḥ //
MBh, 2, 20, 12.1 te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ /
MBh, 2, 20, 13.2 manyase sa ca te rājan sumahān buddhiviplavaḥ //
MBh, 2, 20, 18.1 svargam āsthāya kasya syād vigrahitvaṃ yathā tava /
MBh, 2, 20, 19.2 samaṃ tejastvayā caiva kevalaṃ manujeśvara //
MBh, 2, 20, 20.1 yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava /
MBh, 2, 20, 20.2 viṣahyam etad asmākam ato rājan bravīmi te //
MBh, 2, 20, 21.1 jahi tvaṃ sadṛśeṣveva mānaṃ darpaṃ ca māgadha /
MBh, 2, 20, 23.1 mumukṣamāṇāstvattaśca na vayaṃ brāhmaṇabruvāḥ /
MBh, 2, 20, 24.1 tvām āhvayāmahe rājan sthiro yudhyasva māgadha /
MBh, 2, 20, 24.2 muñca vā nṛpatīn sarvānmā gamastvaṃ yamakṣayam //
MBh, 2, 21, 2.1 trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ /
MBh, 2, 21, 7.2 bhīma yotsye tvayā sārdhaṃ śreyasā nirjitaṃ varam //
MBh, 2, 21, 21.1 tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ /
MBh, 2, 22, 4.1 yat te daivaṃ paraṃ sattvaṃ yacca te mātariśvanaḥ /
MBh, 2, 22, 4.1 yat te daivaṃ paraṃ sattvaṃ yacca te mātariśvanaḥ /
MBh, 2, 22, 31.1 naitaccitraṃ mahābāho tvayi devakinandana /
MBh, 2, 22, 32.2 rājñāṃ samabhyuddharaṇaṃ yad idaṃ kṛtam adya te //
MBh, 2, 22, 33.2 diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama //
MBh, 2, 23, 6.3 vijayaste dhruvaṃ pārtha priyaṃ kāmam avāpnuhi //
MBh, 2, 23, 12.2 dhanaṃjayasya vakṣyāmi vijayaṃ pūrvam eva te /
MBh, 2, 23, 21.1 upapannaṃ mahābāho tvayi pāṇḍavanandana /
MBh, 2, 23, 22.2 na ca śaknomi te tāta sthātuṃ pramukhato yudhi //
MBh, 2, 23, 23.1 kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te /
MBh, 2, 23, 25.2 tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām //
MBh, 2, 23, 26.2 kuntīmātar yathā me tvaṃ tathā rājā yudhiṣṭhiraḥ /
MBh, 2, 23, 26.3 sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te //
MBh, 2, 25, 9.1 pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃcana /
MBh, 2, 25, 10.2 prīyāmahe tvayā vīra paryāpto vijayastava //
MBh, 2, 25, 10.2 prīyāmahe tvayā vīra paryāpto vijayastava //
MBh, 2, 25, 13.2 tad bravīhi kariṣyāmo vacanāt tava bhārata //
MBh, 2, 25, 15.1 na pravekṣyāmi vo deśaṃ bādhyatvaṃ yadi mānuṣaiḥ /
MBh, 2, 28, 27.2 tvadartho 'yaṃ samārambhaḥ kṛṣṇavartmannamo 'stu te //
MBh, 2, 28, 27.2 tvadartho 'yaṃ samārambhaḥ kṛṣṇavartmannamo 'stu te //
MBh, 2, 28, 28.1 mukhaṃ tvam asi devānāṃ yajñastvam asi pāvaka /
MBh, 2, 28, 28.1 mukhaṃ tvam asi devānāṃ yajñastvam asi pāvaka /
MBh, 2, 28, 29.1 vedāstvadarthaṃ jātāśca jātavedāstato hyasi /
MBh, 2, 28, 29.2 yajñavighnam imaṃ kartuṃ nārhastvaṃ havyavāhana //
MBh, 2, 28, 33.2 vedmi sarvam abhiprāyaṃ tava dharmasutasya ca //
MBh, 2, 28, 34.3 īpsitaṃ tu kariṣyāmi manasastava pāṇḍava //
MBh, 2, 30, 9.2 yajñakālastava vibho kriyatām atra sāṃpratam //
MBh, 2, 30, 18.1 tvatkṛte pṛthivī sarvā madvaśe kṛṣṇa vartate /
MBh, 2, 30, 18.2 dhanaṃ ca bahu vārṣṇeya tvatprasādād upārjitam //
MBh, 2, 30, 20.1 tad ahaṃ yaṣṭum icchāmi dāśārha sahitastvayā /
MBh, 2, 30, 21.1 sa dīkṣāpaya govinda tvam ātmānaṃ mahābhuja /
MBh, 2, 30, 21.2 tvayīṣṭavati dāśārha vipāpmā bhavitā hyaham //
MBh, 2, 30, 22.2 anujñātastvayā kṛṣṇa prāpnuyāṃ kratum uttamam //
MBh, 2, 30, 23.2 tvam eva rājaśārdūla samrāḍ arho mahākratum /
MBh, 2, 30, 23.3 samprāpnuhi tvayā prāpte kṛtakṛtyāstato vayam //
MBh, 2, 30, 24.2 niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ //
MBh, 2, 30, 25.3 yasya me tvaṃ hṛṣīkeśa yathepsitam upasthitaḥ //
MBh, 2, 30, 40.1 āmantraṇārthaṃ dūtāṃstvaṃ preṣayasvāśugān drutam /
MBh, 2, 32, 2.2 idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama /
MBh, 2, 34, 3.1 bālā yūyaṃ na jānīdhvaṃ dharmaḥ sūkṣmo hi pāṇḍavāḥ /
MBh, 2, 34, 5.2 arhaṇām arhati tathā yathā yuṣmābhir arcitaḥ //
MBh, 2, 34, 9.2 dvaipāyane sthite vipre kathaṃ kṛṣṇo 'rcitastvayā //
MBh, 2, 34, 11.1 atha vāpyarcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ /
MBh, 2, 34, 17.2 nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati //
MBh, 2, 34, 18.2 pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi //
MBh, 2, 34, 19.1 ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase /
MBh, 2, 34, 20.2 tvām eva kuravo vyaktaṃ pralambhante janārdana //
MBh, 2, 34, 21.2 arājño rājavat pūjā tathā te madhusūdana //
MBh, 2, 35, 2.1 nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān /
MBh, 2, 35, 4.1 paśya cemānmahīpālāṃstvatto vṛddhatamān bahūn /
MBh, 2, 35, 4.2 mṛṣyante cārhaṇāṃ kṛṣṇe tadvat tvaṃ kṣantum arhasi //
MBh, 2, 35, 5.2 na hyenaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ //
MBh, 2, 35, 11.2 evaṃ vaktuṃ na cārhastvaṃ mā bhūt te buddhir īdṛśī //
MBh, 2, 35, 11.2 evaṃ vaktuṃ na cārhastvaṃ mā bhūt te buddhir īdṛśī //
MBh, 2, 36, 2.2 pūjyamānaṃ mayā yo vaḥ kṛṣṇaṃ na sahate nṛpāḥ //
MBh, 2, 36, 14.1 sthitaḥ senāpatir vo 'haṃ manyadhvaṃ kiṃ nu sāṃpratam /
MBh, 2, 37, 6.1 mā bhaistvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati /
MBh, 2, 37, 12.1 viplutā cāsya bhadraṃ te buddhir buddhimatāṃ vara /
MBh, 2, 38, 2.1 yuktam etat tṛtīyāyāṃ prakṛtau vartatā tvayā /
MBh, 2, 38, 2.2 vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ //
MBh, 2, 38, 3.2 tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ //
MBh, 2, 38, 4.2 tvayā kīrtayatāsmākaṃ bhūyaḥ pracyāvitaṃ manaḥ //
MBh, 2, 38, 5.2 kathaṃ bhīṣma na te jihvā śatadheyaṃ vidīryate //
MBh, 2, 38, 10.2 iti te bhīṣma śṛṇvānāḥ paraṃ vismayam āgatāḥ //
MBh, 2, 38, 12.1 na te śrutam idaṃ bhīṣma nūnaṃ kathayatāṃ satām /
MBh, 2, 38, 12.2 yad vakṣye tvām adharmajña vākyaṃ kurukulādhama //
MBh, 2, 38, 14.2 bhīṣma loke hi tat sarvaṃ vitathaṃ tvayi dṛśyate //
MBh, 2, 38, 16.2 saṃbhāvayati yadyevaṃ tvadvākyācca janārdanaḥ /
MBh, 2, 38, 18.1 nūnaṃ prakṛtir eṣā te jaghanyā nātra saṃśayaḥ /
MBh, 2, 38, 19.1 yeṣām arcyatamaḥ kṛṣṇastvaṃ ca yeṣāṃ pradarśakaḥ /
MBh, 2, 38, 19.2 dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ //
MBh, 2, 38, 20.2 kuryād yathā tvayā bhīṣma kṛtaṃ dharmam avekṣatā //
MBh, 2, 38, 21.2 ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā //
MBh, 2, 38, 21.2 ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā //
MBh, 2, 38, 22.1 yāṃ tvayāpahṛtāṃ bhīṣma kanyāṃ naiṣitavānnṛpaḥ /
MBh, 2, 38, 22.2 bhrātā vicitravīryaste satāṃ vṛttam anuṣṭhitaḥ //
MBh, 2, 38, 23.2 tava jātānyapatyāni sajjanācarite pathi //
MBh, 2, 38, 24.1 na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā /
MBh, 2, 38, 25.1 na tvahaṃ tava dharmajña paśyāmyupacayaṃ kvacit /
MBh, 2, 38, 25.2 na hi te sevitā vṛddhā ya evaṃ dharmam abruvan //
MBh, 2, 38, 28.2 haṃsavat tvam apīdānīṃ jñātibhyaḥ prāpnuyā vadham //
MBh, 2, 38, 29.2 bhīṣma yat tad ahaṃ samyag vakṣyāmi tava śṛṇvataḥ //
MBh, 2, 38, 38.1 te tvāṃ haṃsasadharmāṇam apīme vasudhādhipāḥ /
MBh, 2, 38, 39.2 bhīṣma yāṃ tāṃ ca te samyak kathayiṣyāmi bhārata //
MBh, 2, 38, 40.2 aṇḍabhakṣaṇam aśuci te karma vācam atiśayate //
MBh, 2, 39, 7.1 idaṃ tvāścaryabhūtaṃ me yad ime pāṇḍavāstvayā /
MBh, 2, 39, 8.1 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata /
MBh, 2, 40, 4.1 eṣa te nṛpate putraḥ śrīmāñjāto mahābalaḥ /
MBh, 2, 40, 5.1 na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ /
MBh, 2, 40, 19.1 tvaṃ hyārtānāṃ samāśvāso bhītānām abhayaṃkaraḥ /
MBh, 2, 40, 20.2 śakyaṃ vā yadi vāśakyaṃ kariṣyāmi vacastava //
MBh, 2, 40, 21.2 śiśupālasyāparādhān kṣamethāstvaṃ mahābala //
MBh, 2, 40, 22.3 putrasya te vadhārhāṇāṃ mā tvaṃ śoke manaḥ kṛthāḥ //
MBh, 2, 40, 22.3 putrasya te vadhārhāṇāṃ mā tvaṃ śoke manaḥ kṛthāḥ //
MBh, 2, 40, 23.3 tvāṃ samāhvayate vīra govindavaradarpitaḥ //
MBh, 2, 41, 1.2 naiṣā cedipater buddhir yayā tvāhvayate 'cyutam /
MBh, 2, 41, 6.3 yasya saṃstavavaktā tvaṃ bandivat satatotthitaḥ //
MBh, 2, 41, 7.2 yadi saṃstauṣi rājñastvam imaṃ hitvā janārdanam //
MBh, 2, 41, 10.1 droṇaṃ drauṇiṃ ca sādhu tvaṃ pitāputrau mahārathau /
MBh, 2, 41, 13.1 śalyādīn api kasmāt tvaṃ na stauṣi vasudhādhipān /
MBh, 2, 41, 13.2 stavāya yadi te buddhir vartate bhīṣma sarvadā //
MBh, 2, 41, 14.1 kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa /
MBh, 2, 41, 16.2 keśavaṃ tacca te bhīṣma na kaścid anumanyate //
MBh, 2, 41, 18.1 atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata /
MBh, 2, 41, 22.2 tadvat tvam apyadharmajña sadā vācaḥ prabhāṣase //
MBh, 2, 41, 31.2 kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam //
MBh, 2, 41, 32.2 yasya vastvarate buddhir maraṇāya sa mādhavam //
MBh, 2, 42, 2.1 āhvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana /
MBh, 2, 42, 2.2 yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ //
MBh, 2, 42, 3.1 saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā /
MBh, 2, 42, 3.2 nṛpatīn samatikramya yair arājā tvam arcitaḥ //
MBh, 2, 42, 4.1 ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim /
MBh, 2, 42, 19.2 anyapūrvāṃ striyaṃ jātu tvad anyo madhusūdana //
MBh, 2, 42, 20.1 kṣama vā yadi te śraddhā mā vā kṛṣṇa mama kṣama /
MBh, 2, 42, 20.2 kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati //
MBh, 2, 42, 36.2 ājamīḍhājamīḍhānāṃ yaśaḥ saṃvardhitaṃ tvayā /
MBh, 2, 42, 39.3 te 'nuvrajata bhadraṃ vo viṣayāntaṃ nṛpottamān //
MBh, 2, 42, 46.1 āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana /
MBh, 2, 42, 46.2 rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi //
MBh, 2, 42, 47.2 tava prasādād govinda prāptavān asmi vai kratum //
MBh, 2, 42, 48.1 samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaśānugam /
MBh, 2, 42, 49.1 na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃcana /
MBh, 2, 42, 49.2 avaśyaṃ cāpi gantavyā tvayā dvāravatī purī //
MBh, 2, 42, 51.1 sāmrājyaṃ samanuprāptāḥ putrāste 'dya pitṛṣvasaḥ /
MBh, 2, 42, 51.2 siddhārthā vasumantaśca sā tvaṃ prītim avāpnuhi //
MBh, 2, 42, 52.1 anujñātastvayā cāhaṃ dvārakāṃ gantum utsahe /
MBh, 2, 42, 58.3 bāndhavāstvopajīvantu sahasrākṣam ivāmarāḥ //
MBh, 2, 44, 1.2 duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram /
MBh, 2, 44, 2.1 anekair abhyupāyaiśca tvayārabdhāḥ purāsakṛt /
MBh, 2, 44, 10.1 droṇastava maheṣvāsaḥ saha putreṇa dhīmatā /
MBh, 2, 44, 11.2 etaistvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām //
MBh, 2, 44, 12.2 tvayā ca sahito rājann etaiścānyair mahārathaiḥ /
MBh, 2, 44, 12.3 etān eva vijeṣyāmi yadi tvam anumanyase //
MBh, 2, 44, 19.2 triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya //
MBh, 2, 44, 20.2 rājyaṃ śriyaṃ ca tāṃ dīptāṃ tvadarthaṃ puruṣarṣabha //
MBh, 2, 44, 21.1 idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya /
MBh, 2, 44, 21.2 anujñātastu te pitrā vijeṣye taṃ na saṃśayaḥ //
MBh, 2, 44, 22.2 tvam eva kurumukhyāya dhṛtarāṣṭrāya saubala /
MBh, 2, 45, 5.2 jyeṣṭhaputrasya śokaṃ tvaṃ kimarthaṃ nāvabudhyase //
MBh, 2, 45, 7.1 ayaṃ tvāṃ śakuniḥ prāha vivarṇaṃ hariṇaṃ kṛśam /
MBh, 2, 45, 7.2 cintayaṃśca na paśyāmi śokasya tava saṃbhavam //
MBh, 2, 45, 8.1 aiśvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam /
MBh, 2, 45, 8.2 bhrātaraḥ suhṛdaścaiva nācaranti tavāpriyam //
MBh, 2, 45, 9.2 ājāneyā vahanti tvāṃ kenāsi hariṇaḥ kṛśaḥ //
MBh, 2, 45, 11.1 devānām iva te sarvaṃ vāci baddhaṃ na saṃśayaḥ /
MBh, 2, 45, 43.2 nivartayiṣyati tvāsau yadi kṣattā sameṣyati /
MBh, 2, 45, 43.3 nivṛtte tvayi rājendra mariṣye 'ham asaṃśayam //
MBh, 2, 45, 44.1 sa mayi tvaṃ mṛte rājan vidureṇa sukhī bhava /
MBh, 2, 45, 44.2 bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi //
MBh, 2, 45, 52.1 nābhinandāmi te rājan vyavasāyam imaṃ prabho /
MBh, 2, 45, 56.1 gaccha tvaṃ ratham āsthāya hayair vātasamair jave /
MBh, 2, 45, 57.1 na vāryo vyavasāyo me viduraitad bravīmi te /
MBh, 2, 46, 3.1 vistareṇaitad icchāmi kathyamānaṃ tvayā dvija /
MBh, 2, 46, 5.3 bhūya eva mahārāja yadi te śravaṇe matiḥ //
MBh, 2, 46, 8.2 kriyatāṃ putra tat sarvam etanmanye hitaṃ tava //
MBh, 2, 46, 13.2 prāptastvam asi tat tāta pitṛpaitāmahaṃ padam //
MBh, 2, 46, 17.1 tasya te viditaprajña śokamūlam idaṃ katham /
MBh, 2, 46, 20.2 sthiro 'smi yo 'haṃ jīvāmi duḥkhād etad bravīmi te //
MBh, 2, 48, 35.1 bhṛtyāstu ye pāṇḍavānāṃ tāṃste vakṣyāmi bhārata /
MBh, 2, 50, 1.2 tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavān dviṣaḥ /
MBh, 2, 50, 4.2 ṛtvijastava tanvantu saptatantuṃ mahādhvaram //
MBh, 2, 50, 5.1 āhariṣyanti rājānastavāpi vipulaṃ dhanam /
MBh, 2, 50, 10.3 svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān //
MBh, 2, 50, 11.1 na santīme dhārtarāṣṭrā yeṣāṃ tvam anuśāsitā /
MBh, 2, 50, 11.2 bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmanaḥ //
MBh, 2, 50, 25.1 ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata /
MBh, 2, 51, 1.2 yāṃ tvam etāṃ śriyaṃ dṛṣṭvā pāṇḍuputre yudhiṣṭhire /
MBh, 2, 51, 4.3 dyūtena pāṇḍuputrebhyastat tubhyaṃ tāta rocatām //
MBh, 2, 51, 6.2 vihaniṣyati te buddhiṃ viduro muktasaṃśayaḥ /
MBh, 2, 51, 10.2 sarvathā putra balibhir vigrahaṃ te na rocaye /
MBh, 2, 51, 12.3 tad rocatāṃ śakuner vākyam adya sabhāṃ kṣipraṃ tvam ihājñāpayasva //
MBh, 2, 51, 13.2 bhaved evaṃ hyātmanā tulyam eva durodaraṃ pāṇḍavaistvaṃ kuruṣva //
MBh, 2, 51, 14.2 vākyaṃ na me rocate yat tvayoktaṃ yat te priyaṃ tat kriyatāṃ narendra /
MBh, 2, 51, 14.2 vākyaṃ na me rocate yat tvayoktaṃ yat te priyaṃ tat kriyatāṃ narendra /
MBh, 2, 51, 24.2 putrair bhinnaiḥ kalahaste dhruvaṃ syād etacchaṅke dyūtakṛte narendra //
MBh, 2, 52, 5.2 vijñāyate te manaso na praharṣaḥ kaccit kṣattaḥ kuśalenāgato 'si /
MBh, 2, 52, 7.1 idaṃ tu tvāṃ kururājo 'bhyuvāca pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca /
MBh, 2, 52, 7.2 iyaṃ sabhā tvatsabhātulyarūpā bhrātṝṇāṃ te paśya tām etya putra //
MBh, 2, 52, 7.2 iyaṃ sabhā tvatsabhātulyarūpā bhrātṝṇāṃ te paśya tām etya putra //
MBh, 2, 52, 11.3 rājā tu māṃ prāhiṇot tvatsakāśaṃ śrutvā vidvañ śreya ihācarasva //
MBh, 2, 52, 12.3 pṛcchāmi tvāṃ vidura brūhi nastān yair dīvyāmaḥ śataśaḥ saṃnipatya //
MBh, 2, 53, 2.3 na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi //
MBh, 2, 53, 12.1 evaṃ tvaṃ mām ihābhyetya nikṛtiṃ yadi manyase /
MBh, 2, 53, 12.2 devanād vinivartasva yadi te vidyate bhayam //
MBh, 2, 53, 23.1 etad rājan dhanaṃ mahyaṃ pratipāṇastu kastava /
MBh, 2, 54, 2.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 6.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 10.2 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 14.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 17.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 20.3 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 22.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 26.2 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 54, 28.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 55, 1.2 mahārāja vijānīhi yat tvāṃ vakṣyāmi tacchṛṇu /
MBh, 2, 55, 1.3 mumūrṣor auṣadham iva na rocetāpi te śrutam //
MBh, 2, 55, 3.1 gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase /
MBh, 2, 55, 6.1 viditaṃ te mahārāja rājasvevāsamañjasam /
MBh, 2, 55, 7.2 evaṃ te jñātayaḥ sarve modamānāḥ śataṃ samāḥ //
MBh, 2, 55, 8.1 tvanniyuktaḥ savyasācī nigṛhṇātu suyodhanam /
MBh, 2, 55, 14.1 tadātvakāmaḥ pāṇḍūṃstvaṃ mā druho bharatarṣabha /
MBh, 2, 56, 5.1 duryodhano glahate pāṇḍavena priyāyase tvaṃ jayatīti tacca /
MBh, 2, 56, 6.1 ākarṣaste 'vākphalaḥ kupraṇīto hṛdi prauḍho mantrapadaḥ samādhiḥ /
MBh, 2, 56, 7.1 prātipīyāḥ śāṃtanavāśca rājan kāvyāṃ vācaṃ śṛṇuta mātyagād vaḥ /
MBh, 2, 56, 8.2 vṛkodaraḥ savyasācī yamau ca ko 'tra dvīpaḥ syāt tumule vastadānīm //
MBh, 2, 56, 9.1 mahārāja prabhavastvaṃ dhanānāṃ purā dyūtānmanasā yāvad iccheḥ /
MBh, 2, 56, 9.2 bahu vittaṃ pāṇḍavāṃścejjayestvaṃ kiṃ tena syād vasu vindeha pārthān //
MBh, 2, 57, 1.2 pareṣām eva yaśasā ślāghase tvaṃ sadā channaḥ kutsayan dhārtarāṣṭrān /
MBh, 2, 57, 1.3 jānīmastvāṃ vidura yatpriyastvaṃ bālān ivāsmān avamanyase tvam //
MBh, 2, 57, 1.3 jānīmastvāṃ vidura yatpriyastvaṃ bālān ivāsmān avamanyase tvam //
MBh, 2, 57, 1.3 jānīmastvāṃ vidura yatpriyastvaṃ bālān ivāsmān avamanyase tvam //
MBh, 2, 57, 2.2 jihvā manaste hṛdayaṃ nirvyanakti jyāyo nirāha manasaḥ prātikūlyam //
MBh, 2, 57, 4.2 dviṣadbhistvaṃ saṃprayogābhinandī muhur dveṣaṃ yāsi naḥ saṃpramohāt //
MBh, 2, 57, 5.2 tadāśritāpatrapā kiṃ na bādhate yad icchasi tvaṃ tad ihādya bhāṣase //
MBh, 2, 57, 6.1 mā no 'vamaṃsthā vidma manastavedaṃ śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt /
MBh, 2, 57, 6.2 yaśo rakṣasva vidura sampraṇītaṃ mā vyāpṛtaḥ parakāryeṣu bhūstvam //
MBh, 2, 57, 7.2 na tvāṃ pṛcchāmi vidura yaddhitaṃ me svasti kṣattar mā titikṣūn kṣiṇu tvam //
MBh, 2, 57, 7.2 na tvāṃ pṛcchāmi vidura yaddhitaṃ me svasti kṣattar mā titikṣūn kṣiṇu tvam //
MBh, 2, 57, 14.1 abālastvaṃ manyase rājaputra bālo 'ham ityeva sumandabuddhe /
MBh, 2, 57, 16.1 anupriyaṃ ced anukāṅkṣase tvaṃ sarveṣu kāryeṣu hitāhiteṣu /
MBh, 2, 57, 16.2 striyaśca rājañ jaḍapaṅgukāṃśca pṛccha tvaṃ vai tādṛśāṃścaiva mūḍhān //
MBh, 2, 57, 20.2 yathā tathā vo 'stu namaśca vo 'stu mamāpi ca svasti diśantu viprāḥ //
MBh, 2, 57, 20.2 yathā tathā vo 'stu namaśca vo 'stu mamāpi ca svasti diśantu viprāḥ //
MBh, 2, 57, 21.2 evaṃ te 'haṃ vadāmīdaṃ prayataḥ kurunandana //
MBh, 2, 58, 1.3 ācakṣva vittaṃ kaunteya yadi te 'styaparājitam //
MBh, 2, 58, 2.3 atha tvaṃ śakune kasmād vittaṃ samanupṛcchasi //
MBh, 2, 58, 3.3 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 5.4 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 7.4 etad rājan dhanaṃ mahyaṃ tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 9.4 etanmama dhanaṃ rājaṃs tena dīvyāmyahaṃ tvayā //
MBh, 2, 58, 12.2 priyaste nakulo rājan rājaputro yudhiṣṭhira /
MBh, 2, 58, 12.3 asmākaṃ dhanatāṃ prāpto bhūyastvaṃ kena dīvyasi //
MBh, 2, 58, 14.3 anarhatā rājaputreṇa tena tvayā dīvyāmyapriyavat priyeṇa //
MBh, 2, 58, 16.2 mādrīputrau priyau rājaṃstavemau vijitau mayā /
MBh, 2, 58, 16.3 garīyāṃsau tu te manye bhīmasenadhanaṃjayau //
MBh, 2, 58, 18.3 jyeṣṭho rājan variṣṭho 'si namaste bharatarṣabha //
MBh, 2, 58, 22.3 bhīmena rājan dayitena dīvya yat kaitavyaṃ pāṇḍava te 'vaśiṣṭam //
MBh, 2, 58, 26.3 ācakṣva vittaṃ kaunteya yadi te 'styaparājitam //
MBh, 2, 58, 31.2 asti vai te priyā devī glaha eko 'parājitaḥ /
MBh, 2, 58, 32.3 sarāgaraktanetrā ca tayā dīvyāmyahaṃ tvayā //
MBh, 2, 59, 2.3 prapāte tvaṃ lambamāno na vetsi vyāghrānmṛgaḥ kopayase 'tibālyāt //
MBh, 2, 59, 3.1 āśīviṣāḥ śirasi te pūrṇakośā mahāviṣāḥ /
MBh, 2, 59, 3.2 mā kopiṣṭhāḥ sumandātmanmā gamastvaṃ yamakṣayam //
MBh, 2, 59, 10.2 tvām anvetāro bahavaḥ kurūṇāṃ dyūtodaye saha duḥśāsanena //
MBh, 2, 60, 2.1 tvaṃ prātikāmin draupadīm ānayasva na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 2, 60, 2.1 tvaṃ prātikāmin draupadīm ānayasva na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 2, 60, 4.2 yudhiṣṭhire dyūtamadena matte duryodhano draupadi tvām ajaiṣīt /
MBh, 2, 60, 4.3 sā prapadya tvaṃ dhṛtarāṣṭrasya veśma nayāmi tvāṃ karmaṇe yājñaseni //
MBh, 2, 60, 4.3 sā prapadya tvaṃ dhṛtarāṣṭrasya veśma nayāmi tvāṃ karmaṇe yājñaseni //
MBh, 2, 60, 7.2 gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja /
MBh, 2, 60, 7.4 etajjñātvā tvam āgaccha tato māṃ naya sūtaja //
MBh, 2, 60, 8.3 kasyeśo naḥ parājaiṣīr iti tvām āha draupadī /
MBh, 2, 60, 12.2 na vai samṛddhiṃ pālayate laghīyān yat tvaṃ sabhām eṣyasi rājaputri //
MBh, 2, 60, 18.3 svayaṃ pragṛhyānaya yājñasenīṃ kiṃ te kariṣyantyavaśāḥ sapatnāḥ //
MBh, 2, 60, 26.2 kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca trāṇāya vikrośa nayāmi hi tvām //
MBh, 2, 60, 30.1 nṛśaṃsakarmaṃstvam anāryavṛtta mā māṃ vivastrāṃ kṛdhi mā vikārṣīḥ /
MBh, 2, 60, 30.2 na marṣayeyustava rājaputrāḥ sendrāpi devā yadi te sahāyāḥ //
MBh, 2, 60, 30.2 na marṣayeyustava rājaputrāḥ sendrāpi devā yadi te sahāyāḥ //
MBh, 2, 60, 32.2 na cāpi kaścit kurute 'tra pūjāṃ dhruvaṃ tavedaṃ matam anvapadyan //
MBh, 2, 60, 40.2 na dharmasaukṣmyāt subhage vivaktuṃ śaknomi te praśnam imaṃ yathāvat /
MBh, 2, 60, 42.2 na manyate tāṃ nikṛtiṃ mahātmā tasmānna te praśnam imaṃ bravīmi //
MBh, 2, 61, 5.2 tvatkṛte kliśyate kṣudrair nṛśaṃsair nikṛtipriyaiḥ //
MBh, 2, 61, 6.1 asyāḥ kṛte manyur ayaṃ tvayi rājannipātyate /
MBh, 2, 61, 6.2 bāhū te sampradhakṣyāmi sahadevāgnim ānaya //
MBh, 2, 61, 7.2 na purā bhīmasena tvam īdṛśīr vaditā giraḥ /
MBh, 2, 61, 7.3 paraiste nāśitaṃ nūnaṃ nṛśaṃsair dharmagauravam //
MBh, 2, 61, 29.1 tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase /
MBh, 2, 61, 33.2 bhavatyavijitā kena hetunaiṣā matā tava //
MBh, 2, 61, 63.2 śatadhā te śiro vajrī vajreṇa prahariṣyati //
MBh, 2, 61, 65.2 tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca /
MBh, 2, 61, 77.3 śreyān sudhanvā tvatto vai mattaḥ śreyāṃstathāṅgirāḥ //
MBh, 2, 61, 78.1 mātā sudhanvanaścāpi śreyasī mātṛtastava /
MBh, 2, 61, 78.2 virocana sudhanvāyaṃ prāṇānām īśvarastava //
MBh, 2, 61, 79.2 putrasnehaṃ parityajya yastvaṃ dharme pratiṣṭhitaḥ /
MBh, 2, 61, 79.3 anujānāmi te putraṃ jīvatveṣa śataṃ samāḥ //
MBh, 2, 62, 16.1 na vivektuṃ ca te praśnam etaṃ śaknomi niścayāt /
MBh, 2, 62, 18.2 dharmyānmārgānna cyavante yathā nastvaṃ vadhūḥ sthitā //
MBh, 2, 62, 19.1 upapannaṃ ca pāñcāli tavedaṃ vṛttam īdṛśam /
MBh, 2, 62, 24.2 patyau ca te nakule yājñaseni vadantvete vacanaṃ tvatprasūtam //
MBh, 2, 62, 24.2 patyau ca te nakule yājñaseni vadantvete vacanaṃ tvatprasūtam //
MBh, 2, 62, 25.1 anīśvaraṃ vibruvantvāryamadhye yudhiṣṭhiraṃ tava pāñcāli hetoḥ /
MBh, 2, 62, 25.2 kurvantu sarve cānṛtaṃ dharmarājaṃ pāñcāli tvaṃ mokṣyase dāsabhāvāt //
MBh, 2, 62, 26.2 īśo vā te yadyanīśo 'tha vaiṣa vākyād asya kṣipram ekaṃ bhajasva //
MBh, 2, 62, 27.1 sarve hīme kauraveyāḥ sabhāyāṃ duḥkhāntare vartamānāstavaiva /
MBh, 2, 62, 27.2 na vibruvantyāryasattvā yathāvat patīṃśca te samavekṣyālpabhāgyān //
MBh, 2, 62, 38.2 kṣamyatām evam ityevaṃ sarvaṃ sambhavati tvayi //
MBh, 2, 63, 1.3 dāsasya patnī tvaṃ dhanam asya bhadre hīneśvarā dāsadhanaṃ ca dāsī //
MBh, 2, 63, 2.1 praviśya sā naḥ paricārair bhajasva tat te kāryaṃ śiṣṭam āveśya veśma /
MBh, 2, 63, 2.2 īśāḥ sma sarve tava rājaputri bhavanti te dhārtarāṣṭrā na pārthāḥ //
MBh, 2, 63, 3.2 anavadyā vai patiṣu kāmavṛttir nityaṃ dāsye viditaṃ vai tavāstu //
MBh, 2, 63, 4.2 dāsībhūtā praviśa yājñaseni parājitāste patayo na santi //
MBh, 2, 63, 7.3 kiṃ vidviṣo vādya māṃ dhārayeyur nādevīstvaṃ yadyanayā narendra //
MBh, 2, 63, 9.1 bhīmārjunau yamau caiva sthitau te nṛpa śāsane /
MBh, 2, 63, 9.2 praśnaṃ prabrūhi kṛṣṇāṃ tvam ajitāṃ yadi manyase //
MBh, 2, 63, 14.2 yadyetam ūruṃ gadayā na bhindyāṃ te mahāhave //
MBh, 2, 63, 17.2 yogakṣemo dṛśyate vo mahābhayaḥ pāpānmantrān kuravo mantrayanti //
MBh, 2, 63, 25.1 hato 'si duryodhana mandabuddhe yastvaṃ sabhāyāṃ kurupuṃgavānām /
MBh, 2, 63, 27.3 vadhūnāṃ hi viśiṣṭā me tvaṃ dharmaparamā satī //
MBh, 2, 63, 31.2 dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām /
MBh, 2, 63, 31.3 mano hi me vitarati naikaṃ tvaṃ varam arhasi //
MBh, 2, 63, 33.3 tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī //
MBh, 2, 65, 1.2 rājan kiṃ karavāmaste praśādhyasmāṃstvam īśvaraḥ /
MBh, 2, 65, 1.2 rājan kiṃ karavāmaste praśādhyasmāṃstvam īśvaraḥ /
MBh, 2, 65, 1.3 nityaṃ hi sthātum icchāmastava bhārata śāsane //
MBh, 2, 65, 2.2 ajātaśatro bhadraṃ te ariṣṭaṃ svasti gacchata /
MBh, 2, 65, 4.1 vettha tvaṃ tāta dharmāṇāṃ gatiṃ sūkṣmāṃ yudhiṣṭhira /
MBh, 2, 65, 10.1 tathācaritam āryeṇa tvayāsmin satsamāgame /
MBh, 2, 65, 11.1 mātaraṃ caiva gāndhārīṃ māṃ ca tvadguṇakāṅkṣiṇam /
MBh, 2, 65, 13.1 aśocyāḥ kuravo rājan yeṣāṃ tvam anuśāsitā /
MBh, 2, 65, 14.1 tvayi dharmo 'rjune vīryaṃ bhīmasene parākramaḥ /
MBh, 2, 65, 15.1 ajātaśatro bhadraṃ te khāṇḍavaprastham āviśa /
MBh, 2, 65, 15.2 bhrātṛbhiste 'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ //
MBh, 2, 65, 15.2 bhrātṛbhiste 'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ //
MBh, 2, 66, 7.2 na tvayedaṃ śrutaṃ rājan yajjagāda bṛhaspatiḥ /
MBh, 2, 66, 8.2 purā yuddhād balād vāpi prakurvanti tavāhitam //
MBh, 2, 66, 17.1 punar dīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ /
MBh, 2, 66, 23.2 jeṣyāmastān vayaṃ rājan rocatāṃ te paraṃtapa //
MBh, 2, 66, 31.2 mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi //
MBh, 2, 66, 33.1 smarantaṃ tvām ājamīḍha smārayiṣyāmyahaṃ punaḥ /
MBh, 2, 66, 34.2 tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ //
MBh, 2, 66, 34.2 tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ //
MBh, 2, 66, 34.2 tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ //
MBh, 2, 66, 35.1 śamena dharmeṇa parasya buddhyā jātā buddhiḥ sāstu te mā pratīpā /
MBh, 2, 67, 2.2 ehi pāṇḍava dīvyeti pitā tvām āha bhārata //
MBh, 2, 67, 8.2 amuñcat sthaviro yad vo dhanaṃ pūjitam eva tat /
MBh, 2, 67, 9.1 vayaṃ dvādaśa varṣāṇi yuṣmābhir dyūtanirjitāḥ /
MBh, 2, 67, 11.1 asmābhir vā jitā yūyaṃ vane varṣāṇi dvādaśa /
MBh, 2, 67, 17.3 āhūto vinivarteta dīvyāmi śakune tvayā //
MBh, 2, 67, 19.2 yūyaṃ vayaṃ vā vijitā vasema vanam āśritāḥ //
MBh, 2, 68, 9.1 ayaṃ hi vāsodaya īdṛśānāṃ manasvināṃ kaurava mā bhaved vaḥ /
MBh, 2, 68, 11.2 kāṃ tvaṃ prītiṃ lapsyase yājñaseni patiṃ vṛṇīṣva yam ihānyam icchasi //
MBh, 2, 68, 12.2 eṣāṃ vṛṇīṣvaikatamaṃ patitve na tvāṃ tapet kālaviparyayo 'yam //
MBh, 2, 68, 14.1 kiṃ pāṇḍavāṃstvaṃ patitān upāsse moghaḥ śramaḥ ṣaṇḍhatilān upāsya /
MBh, 2, 68, 16.3 gāndhāravidyayā hi tvaṃ rājamadhye vikatthase //
MBh, 2, 68, 17.2 tathā smārayitā te 'haṃ kṛntanmarmāṇi saṃyuge //
MBh, 2, 68, 18.1 ye ca tvām anuvartante kāmalobhavaśānugāḥ /
MBh, 2, 68, 20.2 nṛśaṃsaṃ paruṣaṃ krūraṃ śakyaṃ duḥśāsana tvayā /
MBh, 2, 68, 21.2 yadi vakṣasi bhittvā te na pibecchoṇitaṃ raṇe //
MBh, 2, 68, 22.2 śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ //
MBh, 2, 68, 24.2 śīghraṃ hi tvā nihataṃ sānubandhaṃ saṃsmāryāhaṃ prativakṣyāmi mūḍha //
MBh, 2, 68, 32.2 bhīmasena niyogāt te hantāhaṃ karṇam āhave //
MBh, 2, 68, 39.2 naite 'kṣā niśitā bāṇāstvayaite samare vṛtāḥ //
MBh, 2, 68, 40.1 yathā caivoktavān bhīmastvām uddiśya sabāndhavam /
MBh, 2, 68, 41.1 hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam /
MBh, 2, 69, 3.2 sarvān āmantrya gacchāmi draṣṭāsmi punar etya vaḥ //
MBh, 2, 69, 6.2 iti pārthā vijānīdhvam agadaṃ vo 'stu sarvaśaḥ //
MBh, 2, 69, 8.1 tvaṃ vai dharmān vijānīṣe yudhāṃ vettā dhanaṃjayaḥ /
MBh, 2, 69, 10.2 parair abhedyāḥ saṃtuṣṭāḥ ko vo na spṛhayed iha //
MBh, 2, 69, 11.1 eṣa vai sarvakalyāṇaḥ samādhistava bhārata /
MBh, 2, 69, 14.1 draṣṭā sadā nāradasya dhaumyaste 'yaṃ purohitaḥ /
MBh, 2, 69, 14.2 mā hārṣīḥ sāṃparāye tvaṃ buddhiṃ tām ṛṣipūjitām //
MBh, 2, 69, 18.1 vāyor balaṃ viddhi sa tvaṃ bhūtebhyaścātmasaṃbhavam /
MBh, 2, 69, 18.2 agadaṃ vo 'stu bhadraṃ vo drakṣyāmi punarāgatān //
MBh, 2, 69, 18.2 agadaṃ vo 'stu bhadraṃ vo drakṣyāmi punarāgatān //
MBh, 2, 69, 20.2 kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmaḥ punarāgatam //
MBh, 2, 70, 4.1 vatse śoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat /
MBh, 2, 70, 5.1 na tvāṃ saṃdeṣṭum arhāmi bhartṝn prati śucismite /
MBh, 2, 70, 5.2 sādhvīguṇasamādhānair bhūṣitaṃ te kuladvayam //
MBh, 2, 70, 6.1 sabhāgyāḥ kuravaśceme ye na dagdhāstvayānaghe /
MBh, 2, 70, 14.1 vyasanaṃ vaḥ samabhyāgāt ko 'yaṃ vidhiviparyayaḥ /
MBh, 2, 70, 14.2 kasyāpadhyānajaṃ cedam āgaḥ paśyāmi vo dhiyā //
MBh, 2, 70, 15.1 syāt tu madbhāgyadoṣo 'yaṃ yāhaṃ yuṣmān ajījanam /
MBh, 2, 70, 17.1 yadyetad aham ajñāsyaṃ vanavāso hi vo dhruvam /
MBh, 2, 70, 18.1 dhanyaṃ vaḥ pitaraṃ manye tapomedhānvitaṃ tathā /
MBh, 2, 71, 9.2 nikṛtasyāpi te putrair hṛte rājye dhaneṣu ca /
MBh, 2, 71, 28.2 bhāratānām abhāvāya rājan durmantrite tava //
MBh, 2, 71, 41.2 sṛṣṭaprāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ //
MBh, 2, 71, 42.2 nūnaṃ so 'yam anuprāptastvatkṛte kālaparyayaḥ //
MBh, 2, 72, 5.2 tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati /
MBh, 2, 72, 7.1 prāhiṇod ānayeheti putro duryodhanas tava /
MBh, 2, 72, 27.2 etadantāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā //
MBh, 2, 72, 35.1 tasya te śama evāstu pāṇḍavair bharatarṣabha /
MBh, 3, 1, 7.3 kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me //
MBh, 3, 1, 18.1 kva gamiṣyatha bhadraṃ vas tyaktvāsmān duḥkhabhāginaḥ /
MBh, 3, 1, 18.2 vayam apy anuyāsyāmo yatra yūyaṃ gamiṣyatha //
MBh, 3, 1, 19.1 adharmeṇa jitāñśrutvā yuṣmāṃs tyaktaghṛṇaiḥ paraiḥ /
MBh, 3, 1, 30.1 te yuṣmāsu samastāś ca vyastāś caiveha sadguṇāḥ /
MBh, 3, 1, 32.1 tad ahaṃ bhrātṛsahitaḥ sarvān vijñāpayāmi vaḥ /
MBh, 3, 1, 34.2 yuṣmābhiḥ sahitaiḥ sarvaiḥ śokasaṃtāpavihvalāḥ //
MBh, 3, 2, 3.2 parikleśaś ca vo manye dhruvaṃ tatra bhaviṣyati //
MBh, 3, 2, 11.1 anudhyānena japyena vidhāsyāmaḥ śivaṃ tava /
MBh, 3, 2, 13.1 kathaṃ drakṣyāmi vaḥ sarvān svayam āhṛtabhojanān /
MBh, 3, 2, 17.2 śrutismṛtisamāyuktāṃ sā rājaṃs tvayy avasthitā //
MBh, 3, 2, 48.2 dharmeṇa yadi te kāryaṃ vimukteccho bhavārthataḥ //
MBh, 3, 2, 77.1 tathā tvam api kaunteya śamam āsthāya puṣkalam /
MBh, 3, 2, 78.1 pitṛmātṛmayī siddhiḥ prāptā karmamayī ca te /
MBh, 3, 3, 12.1 tathā tvam api dharmātman karmaṇā ca viśodhitaḥ /
MBh, 3, 3, 31.2 varakanakahutāśanaprabhaṃ tvam api manasy abhidhehi bhāskaram //
MBh, 3, 4, 2.1 yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi /
MBh, 3, 4, 2.2 aham annaṃ pradāsyāmi sapta pañca ca te samāḥ //
MBh, 3, 4, 3.2 caturvidhaṃ tadannādyam akṣayyaṃ te bhaviṣyati /
MBh, 3, 4, 3.3 dhanaṃ ca vividhaṃ tubhyam ity uktvāntaradhīyata //
MBh, 3, 5, 2.1 prajñā ca te bhārgavasyeva śuddhā dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam /
MBh, 3, 5, 2.1 prajñā ca te bhārgavasyeva śuddhā dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam /
MBh, 3, 5, 2.2 samaś ca tvaṃ saṃmataḥ kauravāṇāṃ pathyaṃ caiṣāṃ mama caiva bravīhi //
MBh, 3, 5, 5.2 āhūya kuntīsutam akṣavatyāṃ parājaiṣīt satyasaṃdhaṃ sutas te //
MBh, 3, 5, 6.1 etasya te duṣpraṇītasya rājañ śeṣasyāhaṃ paripaśyāmy upāyam /
MBh, 3, 5, 6.2 yathā putras tava kauravya pāpān mukto loke pratitiṣṭheta sādhu //
MBh, 3, 5, 7.1 tad vai sarvaṃ pāṇḍuputrā labhantāṃ yat tad rājann atisṛṣṭaṃ tvayāsīt /
MBh, 3, 5, 8.1 etat kāryaṃ tava sarvapradhānaṃ teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ /
MBh, 3, 5, 8.2 evaṃ śeṣaṃ yadi putreṣu te syād etad rājaṃs tvaramāṇaḥ kuruṣva //
MBh, 3, 5, 11.1 uktaṃ pūrvaṃ jātamātre sute te mayā yat te hitam āsīt tadānīm /
MBh, 3, 5, 11.1 uktaṃ pūrvaṃ jātamātre sute te mayā yat te hitam āsīt tadānīm /
MBh, 3, 5, 11.2 putraṃ tyajemam ahitaṃ kulasyetyetad rājan na ca tat tvaṃ cakartha /
MBh, 3, 5, 11.3 idānīṃ te hitam uktaṃ na cet tvaṃ kartāsi rājan paritaptāsi paścāt //
MBh, 3, 5, 11.3 idānīṃ te hitam uktaṃ na cet tvaṃ kartāsi rājan paritaptāsi paścāt //
MBh, 3, 5, 12.1 yady etad evam anumantā sutas te saṃprīyamāṇaḥ pāṇḍavair ekarājyam /
MBh, 3, 5, 12.2 tāpo na te vai bhavitā prītiyogāt tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ /
MBh, 3, 5, 12.2 tāpo na te vai bhavitā prītiyogāt tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ /
MBh, 3, 5, 15.1 yudhiṣṭhiraṃ tvaṃ parisāntvayasva rājye cainaṃ sthāpayasvābhipūjya /
MBh, 3, 5, 15.2 tvayā pṛṣṭaḥ kim aham anyad vadeyam etat kṛtvā kṛtakṛtyo 'si rājan //
MBh, 3, 5, 16.2 etad vākyaṃ vidura yat te sabhāyām iha proktaṃ pāṇḍavān prāpya māṃ ca /
MBh, 3, 5, 18.1 asaṃśayaṃ te 'pi mamaiva putrā duryodhanas tu mama dehāt prasūtaḥ /
MBh, 3, 5, 19.1 sa mā jihmaṃ vidura sarvaṃ bravīṣi mānaṃ ca te 'ham adhikaṃ dhārayāmi /
MBh, 3, 5, 19.2 yathecchakaṃ gaccha vā tiṣṭha vā tvaṃ susāntvyamānāpyasatī strī jahāti //
MBh, 3, 6, 17.2 nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ mahīm imāṃ pālayituṃ puraṃ vā //
MBh, 3, 6, 18.1 so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs tvāṃ śāsitum upayātas tvarāvān /
MBh, 3, 7, 15.1 rājā smarati te kṣattar dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 3, 7, 15.2 taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam //
MBh, 3, 7, 19.1 adya rātrau divā cāhaṃ tvatkṛte bharatarṣabha /
MBh, 3, 7, 21.3 tathā hyasmy āgataḥ kṣipraṃ tvaddarśanaparāyaṇaḥ //
MBh, 3, 7, 23.1 pāṇḍoḥ sutā yādṛśā me tādṛśā me sutās tava /
MBh, 3, 8, 8.2 pitus te vacanaṃ tāta na grahīṣyanti karhicit //
MBh, 3, 8, 11.3 nityaṃ hi me kathayatas tava buddhir hi rocate //
MBh, 3, 8, 12.2 kāmam īkṣāmahe sarve duryodhana tavepsitam /
MBh, 3, 9, 1.3 vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitam uttamam //
MBh, 3, 9, 4.1 tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ /
MBh, 3, 9, 5.1 vāryatāṃ sādhvayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ /
MBh, 3, 9, 9.1 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ /
MBh, 3, 9, 10.1 tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṇḍavaiḥ /
MBh, 3, 9, 10.2 yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeśvara //
MBh, 3, 10, 6.1 atra te vartayiṣyāmi mahad ākhyānam uttamam /
MBh, 3, 10, 9.2 vinipāto na vaḥ kaścid dṛśyate tridaśādhipa /
MBh, 3, 10, 15.2 tava putrasahasreṣu pīḍyamāneṣu śobhane /
MBh, 3, 10, 19.1 tad yathā surabhiḥ prāha samam evāstu te tathā /
MBh, 3, 10, 21.1 cirāya tava putrāṇāṃ śatam ekaś ca pārthiva /
MBh, 3, 10, 23.2 duryodhanas tava sutaḥ śamaṃ gacchatu pāṇḍavaiḥ //
MBh, 3, 11, 5.1 eṣa duryodhanaṃ putraṃ tava rājan mahān ṛṣiḥ /
MBh, 3, 11, 5.2 anuśāstā yathānyāyaṃ śamāyāsya kulasya te //
MBh, 3, 11, 6.2 akriyāyāṃ hi kāryasya putraṃ te śapsyate ruṣā //
MBh, 3, 11, 13.1 tatrāśrauṣaṃ mahārāja putrāṇāṃ tava vibhramam /
MBh, 3, 11, 14.1 tato 'haṃ tvām anuprāptaḥ kauravāṇām avekṣayā /
MBh, 3, 11, 14.2 sadā hyabhyadhikaḥ snehaḥ prītiś ca tvayi me prabho //
MBh, 3, 11, 15.1 naitad aupayikaṃ rājaṃs tvayi bhīṣme ca jīvati /
MBh, 3, 11, 15.2 yad anyonyena te putrā virudhyante narādhipa //
MBh, 3, 11, 19.2 vacanaṃ me mahāprājña bruvato yaddhitaṃ tava //
MBh, 3, 11, 27.1 tasya te śama evāstu pāṇḍavair bharatarṣabha /
MBh, 3, 11, 33.1 yasmāt tvaṃ mām anādṛtya nemāṃ vācaṃ cikīrṣasi /
MBh, 3, 11, 34.1 tvadabhidrohasaṃyuktaṃ yuddham utpatsyate mahat /
MBh, 3, 11, 34.2 yatra bhīmo gadāpātais tavoruṃ bhetsyate balī //
MBh, 3, 11, 36.2 śamaṃ yāsyati cet putras tava rājan yathā tathā /
MBh, 3, 11, 38.2 nāhaṃ vakṣyāmyasūyā te na te śuśrūṣate sutaḥ /
MBh, 3, 11, 38.2 nāhaṃ vakṣyāmyasūyā te na te śuśrūṣate sutaḥ /
MBh, 3, 11, 38.3 eṣa te viduraḥ sarvam ākhyāsyati gate mayi //
MBh, 3, 12, 21.2 ko bhavān kasya vā kiṃ te kriyatāṃ kāryam ucyatām //
MBh, 3, 12, 24.1 ke yūyam iha samprāptā bhakṣyabhūtā mamāntikam /
MBh, 3, 12, 24.2 yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ //
MBh, 3, 12, 26.1 pāṇḍavo dharmarājo 'haṃ yadi te śrotram āgataḥ /
MBh, 3, 12, 27.2 vanam abhyāgato ghoram idaṃ tava parigraham //
MBh, 3, 12, 36.2 adyainaṃ bhakṣayiṣyāmi paśyatas te yudhiṣṭhira //
MBh, 3, 12, 66.1 hiḍimbabakayoḥ pāpa na tvam aśrupramārjanam /
MBh, 3, 13, 10.3 vyacaras tvaṃ purā kṛṣṇa parvate gandhamādane //
MBh, 3, 13, 11.2 puṣkareṣvavasaḥ kṛṣṇa tvam apo bhakṣayan purā //
MBh, 3, 13, 15.2 nidhānaṃ tapasāṃ kṛṣṇa yajñas tvaṃ ca sanātanaḥ //
MBh, 3, 13, 17.2 avadhīs tvaṃ raṇe sarvān sametān daityadānavān //
MBh, 3, 13, 19.1 sa tvaṃ nārāyaṇo bhūtvā harir āsīḥ paraṃtapa /
MBh, 3, 13, 20.2 ajaś carācaraguruḥ sraṣṭā tvaṃ puruṣottama //
MBh, 3, 13, 23.2 tvaṃ viṣṇur iti vikhyāta indrād avarajo bhuvi //
MBh, 3, 13, 29.2 hataḥ saubhapatiḥ śālvas tvayā saubhaṃ ca pātitam //
MBh, 3, 13, 30.2 gopatis tālaketuś ca tvayā vinihatāvubhau //
MBh, 3, 13, 32.2 tvayi tiṣṭhati dāśārha na nṛśaṃsyaṃ kuto 'nṛju //
MBh, 3, 13, 33.1 āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā /
MBh, 3, 13, 35.1 naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te /
MBh, 3, 13, 35.2 karmāṇi yāni deva tvaṃ bāla eva mahādyute //
MBh, 3, 13, 38.1 mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te /
MBh, 3, 13, 38.1 mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te /
MBh, 3, 13, 38.1 mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te /
MBh, 3, 13, 38.2 yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu //
MBh, 3, 13, 38.2 yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu //
MBh, 3, 13, 39.1 naras tvam asi durdharṣa harir nārāyaṇo hy aham /
MBh, 3, 13, 40.1 ananyaḥ pārtha mattas tvam ahaṃ tvattaś ca bhārata /
MBh, 3, 13, 40.1 ananyaḥ pārtha mattas tvam ahaṃ tvattaś ca bhārata /
MBh, 3, 13, 43.1 pūrve prajānisarge tvām āhur ekaṃ prajāpatim /
MBh, 3, 13, 44.1 viṣṇus tvam asi durdharṣa tvaṃ yajño madhusūdana /
MBh, 3, 13, 44.1 viṣṇus tvam asi durdharṣa tvaṃ yajño madhusūdana /
MBh, 3, 13, 44.2 yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt //
MBh, 3, 13, 45.1 ṛṣayas tvāṃ kṣamām āhuḥ satyaṃ ca puruṣottama /
MBh, 3, 13, 45.2 satyād yajño 'si sambhūtaḥ kaśyapas tvāṃ yathābravīt //
MBh, 3, 13, 46.2 lokabhāvana lokeśa yathā tvāṃ nārado 'bravīt //
MBh, 3, 13, 47.1 divaṃ te śirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho /
MBh, 3, 13, 47.2 jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ //
MBh, 3, 13, 49.2 sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣottama //
MBh, 3, 13, 50.1 tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ /
MBh, 3, 13, 50.1 tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ /
MBh, 3, 13, 50.1 tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ /
MBh, 3, 13, 50.1 tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ /
MBh, 3, 13, 50.3 nabhaś candraś ca sūryaś ca tvayi sarvaṃ pratiṣṭhitam //
MBh, 3, 13, 51.2 tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam //
MBh, 3, 13, 52.1 sā te 'haṃ duḥkham ākhyāsye praṇayānmadhusūdana /
MBh, 3, 13, 52.2 īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ //
MBh, 3, 13, 53.1 kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho /
MBh, 3, 13, 69.2 anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana //
MBh, 3, 13, 82.2 tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate //
MBh, 3, 13, 102.2 yathā tvayā jitā kṛṣṇa rukmiṇī bhīṣmakātmajā //
MBh, 3, 13, 112.2 na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ //
MBh, 3, 13, 116.2 satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi //
MBh, 3, 14, 4.2 putrāṇāṃ tava rājendra tvannimittam iti prabho //
MBh, 3, 14, 4.2 putrāṇāṃ tava rājendra tvannimittam iti prabho //
MBh, 3, 14, 15.2 aśrauṣaṃ tvāṃ vyasaninaṃ yuyudhānād yathātatham //
MBh, 3, 14, 16.2 tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viśāṃ pate //
MBh, 3, 14, 17.2 ye vayaṃ tvāṃ vyasaninaṃ paśyāmaḥ saha sodaraiḥ //
MBh, 3, 15, 1.2 asāṃnidhyaṃ kathaṃ kṛṣṇa tavāsīd vṛṣṇinandana /
MBh, 3, 15, 1.3 kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsakaḥ //
MBh, 3, 15, 4.1 yajñe te bharataśreṣṭha rājasūye 'rhaṇāṃ prati /
MBh, 3, 19, 5.1 saute kiṃ te vyavasitaṃ kasmād yāsi parāṅmukhaḥ /
MBh, 3, 19, 6.1 kaccit saute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave /
MBh, 3, 19, 6.2 viṣādo vā raṇaṃ dṛṣṭvā brūhi me tvaṃ yathātatham //
MBh, 3, 19, 7.3 atibhāraṃ tu te manye śālvaṃ keśavanandana //
MBh, 3, 19, 9.1 āyuṣmaṃs tvaṃ mayā nityaṃ rakṣitavyas tvayāpyaham /
MBh, 3, 19, 9.1 āyuṣmaṃs tvaṃ mayā nityaṃ rakṣitavyas tvayāpyaham /
MBh, 3, 19, 12.1 dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃcana /
MBh, 3, 19, 13.2 yo vā nipatitaṃ hanti tavāsmīti ca vādinam //
MBh, 3, 19, 15.1 tvaṃ ca sūtakule jāto vinītaḥ sūtakarmaṇi /
MBh, 3, 19, 23.2 mṛtyunābhyadhikaḥ saute sa tvaṃ mā vyapayāḥ punaḥ //
MBh, 3, 19, 25.2 śālvaṃ nivārayiṣye 'haṃ tiṣṭha tvam iti sūtaja //
MBh, 3, 19, 29.2 tvayāpanīto vivaśo na jīveyaṃ kathaṃcana //
MBh, 3, 19, 32.1 kadā vā sūtaputra tvaṃ jānīṣe māṃ bhayārditam /
MBh, 3, 19, 33.2 mayi yuddhārthini bhṛśaṃ sa tvaṃ yāhi yato raṇam //
MBh, 3, 20, 3.2 sarvārtheṣu rathī rakṣyas tvaṃ cāpi bhṛśapīḍitaḥ //
MBh, 3, 20, 4.1 tvaṃ hi śālvaprayuktena pattriṇābhihato bhṛśam /
MBh, 3, 20, 5.1 sa tvaṃ sātvatamukhyādya labdhasaṃjño yadṛcchayā /
MBh, 3, 20, 22.2 naiṣa vadhyas tvayā vīra śālvarājaḥ kathaṃcana //
MBh, 3, 20, 23.1 saṃharasva punar bāṇam avadhyo 'yaṃ tvayā raṇe /
MBh, 3, 21, 1.3 mahākratau rājasūye nivṛtte nṛpate tava //
MBh, 3, 21, 9.2 saśālvaṃ saubhanagaraṃ hatvā draṣṭāsmi vaḥ punaḥ /
MBh, 3, 22, 12.1 dvārakādhipatir vīra āha tvām āhuko vacaḥ /
MBh, 3, 22, 12.2 keśaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt //
MBh, 3, 22, 13.2 viṣakte tvayi durdharṣa hataḥ śūrasuto balāt //
MBh, 3, 22, 14.2 dvārakām eva rakṣasva kāryam etan mahat tava //
MBh, 3, 23, 24.1 sa tvaṃ puruṣaśārdūla sarvayatnair imaṃ prabho /
MBh, 3, 23, 24.2 jahi vṛṣṇikulaśreṣṭha mā tvāṃ kālo 'tyagāt punaḥ //
MBh, 3, 23, 25.1 naiṣa mārdavasādhyo vai mato nāpi sakhā tava /
MBh, 3, 23, 25.2 yena tvaṃ yodhito vīra dvārakā cāvamarditā //
MBh, 3, 23, 26.2 tattvam etad iti jñātvā yuddhe matim adhārayam //
MBh, 3, 24, 10.2 anartham icchanti narendra pāpā ye dharmanityasya satas tavogrāḥ //
MBh, 3, 25, 6.1 tvayā hyupāsitā nityaṃ brāhmaṇā bharatarṣabha /
MBh, 3, 25, 8.2 prabhāvāṃś caiva vettha tvaṃ sarveṣām eva pārthiva //
MBh, 3, 25, 9.1 tvam eva rājañ jānāsi śreyaḥkāraṇam eva ca /
MBh, 3, 25, 11.2 yadi te 'numataṃ rājan kiṃ vānyan manyate bhavān //
MBh, 3, 25, 12.2 mamāpy etan mataṃ pārtha tvayā yat samudāhṛtam /
MBh, 3, 26, 7.3 tavāpadaṃ tvadya samīkṣya rāmaṃ satyavrataṃ dāśarathiṃ smarāmi //
MBh, 3, 26, 16.2 yaśaś ca tejaś ca tavāpi dīptaṃ vibhāvasor bhāskarasyeva pārtha //
MBh, 3, 27, 7.1 caranti dharmaṃ puṇye 'smiṃs tvayā guptā dhṛtavratāḥ /
MBh, 3, 27, 8.2 sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṃgatās tvayā //
MBh, 3, 27, 9.2 bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava //
MBh, 3, 27, 20.1 brāhmaṇeṣūttamā vṛttis tava nityaṃ yudhiṣṭhira /
MBh, 3, 27, 20.2 tena te sarvalokeṣu dīpyate prathitaṃ yaśaḥ //
MBh, 3, 28, 4.1 yas tvāṃ rājan mayā sārdham ajinaiḥ prativāsitam /
MBh, 3, 28, 5.2 yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇyaśrāvayattadā //
MBh, 3, 28, 7.2 tvayi bhārata niṣkrānte vanāyājinavāsasi //
MBh, 3, 28, 10.1 idaṃ ca śayanaṃ dṛṣṭvā yaccāsīt te purātanam /
MBh, 3, 28, 10.2 śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam //
MBh, 3, 28, 12.1 yad apaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam /
MBh, 3, 28, 13.1 yā tvāhaṃ candanādigdham apaśyaṃ sūryavarcasam /
MBh, 3, 28, 13.2 sā tvā paṅkamalādigdhaṃ dṛṣṭvā muhyāmi bhārata //
MBh, 3, 28, 14.1 yā vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā /
MBh, 3, 28, 14.2 dṛṣṭavatyasmi rājendra sā tvāṃ paśyāmi cīriṇam //
MBh, 3, 28, 15.2 hriyate te gṛhād annaṃ saṃskṛtaṃ sārvakāmikam //
MBh, 3, 28, 16.1 yatīnām agṛhāṇāṃ te tathaiva gṛhamedhinām /
MBh, 3, 28, 17.1 yāṃste bhrātṝn mahārāja yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 28, 19.2 dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate //
MBh, 3, 28, 21.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 22.2 tvatprasādaṃ pratīkṣaṃs tu sahate 'yaṃ vṛkodaraḥ //
MBh, 3, 28, 24.2 yajñe tava mahārāja brāhmaṇān upatasthire //
MBh, 3, 28, 26.2 na ca te vardhate manyus tena muhyāmi bhārata //
MBh, 3, 28, 27.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 29.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 30.2 nakulaṃ te vane dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 32.2 māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 33.1 nūnaṃ ca tava naivāsti manyur bharatasattama /
MBh, 3, 28, 33.2 yat te bhrātṝṃś ca māṃ caiva dṛṣṭvā na vyathate manaḥ //
MBh, 3, 28, 34.2 tad adya tvayi paśyāmi kṣatriye viparītavat //
MBh, 3, 28, 36.1 tat tvayā na kṣamā kāryā śatrūn prati kathaṃcana /
MBh, 3, 29, 28.1 sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet /
MBh, 3, 29, 33.2 tad ahaṃ tejasaḥ kālaṃ tava manye narādhipa /
MBh, 3, 30, 44.2 śrutvā gāthāḥ kṣamāyās tvaṃ tuṣya draupadi mā krudhaḥ //
MBh, 3, 31, 1.2 namo dhātre vidhātre ca yau mohaṃ cakratus tava /
MBh, 3, 31, 1.3 pitṛpaitāmahe vṛtte voḍhavye te 'nyathā matiḥ //
MBh, 3, 31, 3.1 tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham /
MBh, 3, 31, 3.2 yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ //
MBh, 3, 31, 3.2 yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ //
MBh, 3, 31, 4.1 na hi te 'dhyagamajjātu tadānīṃ nādya bhārata /
MBh, 3, 31, 5.1 dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te /
MBh, 3, 31, 5.1 dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te /
MBh, 3, 31, 6.2 tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ //
MBh, 3, 31, 7.2 iti me śrutam āryāṇāṃ tvāṃ tu manye na rakṣati //
MBh, 3, 31, 8.1 ananyā hi naravyāghra nityadā dharmam eva te /
MBh, 3, 31, 9.2 avāpya pṛthivīṃ kṛtsnāṃ na te śṛṅgam avardhata //
MBh, 3, 31, 11.1 brāhmaṇāḥ sarvakāmais te satataṃ pārtha tarpitāḥ /
MBh, 3, 31, 12.2 nādeyaṃ brāhmaṇebhyas te gṛhe kiṃcana vidyate //
MBh, 3, 31, 15.2 rāṣṭrād apetya vasato dhārmas te nāvasīdati //
MBh, 3, 31, 16.2 etair api mahāyajñair iṣṭaṃ te bhūridakṣiṇaiḥ //
MBh, 3, 31, 18.2 katham akṣavyasanajā buddhir āpatitā tava //
MBh, 3, 31, 19.2 niśāmya te duḥkham idam imāṃ cāpadam īdṛśīm //
MBh, 3, 31, 39.1 tavemām āpadaṃ dṛṣṭvā samṛddhiṃ ca suyodhane /
MBh, 3, 32, 1.2 valgu citrapadaṃ ślakṣṇaṃ yājñaseni tvayā vacaḥ /
MBh, 3, 32, 10.1 pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ /
MBh, 3, 32, 30.1 tvayy etad vai vijānīhi janma kṛṣṇe yathāśrutam /
MBh, 3, 32, 38.1 tasmāt te saṃśayaḥ kṛṣṇe nīhāra iva naśyatu /
MBh, 3, 32, 39.2 śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī //
MBh, 3, 33, 42.2 na tu niḥsaṃśayaṃ na syāt tvayi karmaṇy avasthite //
MBh, 3, 33, 43.1 athavā siddhir eva syān mahimā tu tathaiva te /
MBh, 3, 34, 35.1 vyaktaṃ te vidito rājann artho dravyaparigrahaḥ /
MBh, 3, 34, 44.1 viditaś caiva te dharmaḥ satataṃ caritaś ca te /
MBh, 3, 34, 44.1 viditaś caiva te dharmaḥ satataṃ caritaś ca te /
MBh, 3, 34, 44.2 jānate tvayi śaṃsanti suhṛdaḥ karmacodanām //
MBh, 3, 34, 49.1 pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ /
MBh, 3, 34, 53.1 prajāpālanasambhūtaṃ phalaṃ tava na garhitam /
MBh, 3, 34, 53.2 eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ //
MBh, 3, 34, 63.2 bījaupamyena kaunteya mā te bhūd atra saṃśayaḥ //
MBh, 3, 34, 69.2 atti caiva tathaiva tvaṃ savituḥ sadṛśo bhava //
MBh, 3, 34, 73.1 idam abhyadhikaṃ rājan brāhmaṇā guravaś ca te /
MBh, 3, 34, 74.2 anṛtaṃ kiṃcid uktaṃ te na kāmānnārthakāraṇāt //
MBh, 3, 34, 77.2 savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira //
MBh, 3, 35, 1.3 na tvā vigarhe pratikūlam etan mamānayāddhi vyasanaṃ va āgāt //
MBh, 3, 35, 1.3 na tvā vigarhe pratikūlam etan mamānayāddhi vyasanaṃ va āgāt //
MBh, 3, 35, 5.2 na te vācaṃ bhīmasenābhyasūye manye tathā tad bhavitavyam āsīt //
MBh, 3, 35, 7.1 tvaṃ cāpi tad vettha dhanaṃjayaś ca punardyūtāyāgatānāṃ sabhāṃ naḥ /
MBh, 3, 35, 9.1 tvāṃ cecchrutvā tāta tathā carantam avabhotsyante bhāratānāṃ carāḥ sma /
MBh, 3, 35, 9.2 anyāṃś carethās tāvato'bdāṃstatas tvaṃ niścitya tat pratijānīhi pārtha //
MBh, 3, 35, 10.2 bravīmi satyaṃ kurusaṃsadīha tavaiva tā bhārata pañca nadyaḥ //
MBh, 3, 35, 11.1 vayaṃ caivaṃ bhrātaraḥ sarva eva tvayā jitāḥ kālam apāsya bhogān /
MBh, 3, 36, 14.2 tavaiva priyam icchanta āsate jaḍamūkavat //
MBh, 3, 36, 15.1 sarve te priyam icchanti bāndhavāḥ saha sṛñjayaiḥ /
MBh, 3, 36, 20.1 aśrauṣīs tvaṃ rājadharmān yathā vai manur abravīt /
MBh, 3, 36, 23.2 divīva pārtha sūryeṇa na śakyā carituṃ tvayā //
MBh, 3, 36, 34.1 tasmācchatruvadhe rājan kriyatāṃ niścayas tvayā /
MBh, 3, 37, 6.1 tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam /
MBh, 3, 37, 17.2 aśakyo hy asahāyena hantuṃ duryodhanas tvayā //
MBh, 3, 37, 22.1 yudhiṣṭhira mahābāho vedmi te hṛdi mānasam /
MBh, 3, 37, 23.2 yat te bhayam amitraghna hṛdi samparivartate //
MBh, 3, 37, 24.1 tat te 'haṃ nāśayiṣyāmi vidhidṛṣṭena hetunā /
MBh, 3, 37, 26.1 śreyasas te paraḥ kālaḥ prāpto bharatasattama /
MBh, 3, 37, 27.2 vidyāṃ pratismṛtiṃ nāma prapannāya bravīmi te /
MBh, 3, 37, 31.2 nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate //
MBh, 3, 38, 8.2 tvayi vyapāśrayo 'smākaṃ tvayi bhāraḥ samāhitaḥ /
MBh, 3, 38, 8.2 tvayi vyapāśrayo 'smākaṃ tvayi bhāraḥ samāhitaḥ /
MBh, 3, 38, 9.3 tena tvaṃ brahmaṇā tāta saṃyuktaḥ susamāhitaḥ //
MBh, 3, 38, 12.2 tānyekasthāni sarvāṇi tatas tvaṃ pratipatsyase //
MBh, 3, 38, 13.1 śakram eva prapadyasva sa te 'strāṇi pradāsyati /
MBh, 3, 38, 13.2 dīkṣito 'dyaiva gaccha tvaṃ draṣṭuṃ devaṃ puraṃdaram //
MBh, 3, 38, 20.1 yat te kuntī mahābāho jātasyaicchad dhanaṃjaya /
MBh, 3, 38, 20.2 tat te 'stu sarvaṃ kaunteya yathā ca svayam icchasi //
MBh, 3, 38, 22.1 nūnaṃ te bhrātaraḥ sarve tvatkathābhiḥ prajāgare /
MBh, 3, 38, 22.1 nūnaṃ te bhrātaraḥ sarve tvatkathābhiḥ prajāgare /
MBh, 3, 38, 23.2 tuṣṭir buddhir bhavitrī vā tvayi dīrghapravāsini //
MBh, 3, 38, 24.1 tvayi naḥ pārtha sarveṣāṃ sukhaduḥkhe samāhite /
MBh, 3, 38, 25.2 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaś ca bhārata /
MBh, 3, 38, 32.2 kas tvaṃ tāteha samprāpto dhanuṣmān kavacī śarī /
MBh, 3, 38, 36.2 varaṃ vṛṇīṣva bhadraṃ te śakro 'ham arisūdana //
MBh, 3, 38, 38.2 tvatto 'dya bhagavann astraṃ kṛtsnam icchāmi veditum //
MBh, 3, 38, 39.2 iha prāptasya kiṃ kāryam astrais tava dhanaṃjaya /
MBh, 3, 38, 43.2 tadā dātāsmi te tāta divyānyastrāṇi sarvaśaḥ //
MBh, 3, 39, 4.1 etad icchāmyahaṃ śrotuṃ tvatprasādād dvijottama /
MBh, 3, 39, 4.2 tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha //
MBh, 3, 39, 8.2 kathayiṣyāmi te tāta kathām etāṃ mahātmanaḥ /
MBh, 3, 40, 10.2 tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam //
MBh, 3, 40, 18.2 na tvam asmin vane ghore bibheṣi kanakaprabha //
MBh, 3, 40, 19.1 kimarthaṃ ca tvayā viddho mṛgo 'yaṃ matparigrahaḥ /
MBh, 3, 40, 20.2 na hyeṣa mṛgayādharmo yas tvayādya kṛto mayi /
MBh, 3, 40, 20.3 tena tvāṃ bhraṃśayiṣyāmi jīvitāt parvatāśraya //
MBh, 3, 40, 24.2 ghaṭasva parayā śaktyā muñca tvam api sāyakān //
MBh, 3, 40, 52.2 bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te /
MBh, 3, 40, 52.3 śauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ //
MBh, 3, 40, 53.1 samaṃ tejaś ca vīryaṃ ca mamādya tava cānagha /
MBh, 3, 40, 53.2 prītas te 'haṃ mahābāho paśya māṃ puruṣarṣabha //
MBh, 3, 40, 54.1 dadāni te viśālākṣa cakṣuḥ pūrvaṛṣir bhavān /
MBh, 3, 40, 58.2 dayitaṃ tava deveśa tāpasālayam uttamam //
MBh, 3, 40, 59.1 prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta /
MBh, 3, 40, 60.1 kṛto mayā yad ajñānād vimardo 'yaṃ tvayā saha /
MBh, 3, 41, 1.2 naras tvaṃ pūrvadehe vai nārāyaṇasahāyavān /
MBh, 3, 41, 2.1 tvayi vā paramaṃ tejo viṣṇau vā puruṣottame /
MBh, 3, 41, 2.2 yuvābhyāṃ puruṣāgryābhyāṃ tejasā dhāryate jagat //
MBh, 3, 41, 3.2 pragṛhya dānavāḥ śastās tvayā kṛṣṇena ca prabho //
MBh, 3, 41, 4.1 etat tad eva gāṇḍīvaṃ tava pārtha karocitam /
MBh, 3, 41, 4.3 tūṇau cāpy akṣayau bhūyas tava pārtha yathocitau //
MBh, 3, 41, 5.1 prītimān asmi vai pārtha tava satyaparākrama /
MBh, 3, 41, 6.1 na tvayā sadṛśaḥ kaścit pumān martyeṣu mānada /
MBh, 3, 41, 6.2 divi vā vidyate kṣatraṃ tvatpradhānam ariṃdama //
MBh, 3, 41, 12.2 tvatprasādād vinirvṛttaḥ samarthaḥ syām ahaṃ yathā //
MBh, 3, 41, 13.2 dadāni te 'straṃ dayitam ahaṃ pāśupataṃ mahat /
MBh, 3, 42, 17.2 dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darśanam //
MBh, 3, 42, 18.1 pūrvarṣir amitātmā tvaṃ naro nāma mahābalaḥ /
MBh, 3, 42, 18.3 tvaṃ vāsavasamudbhūto mahāvīryaparākramaḥ //
MBh, 3, 42, 20.2 karṇaḥ sa sumahāvīryastvayā vadhyo dhanaṃjaya //
MBh, 3, 42, 22.1 akṣayā tava kīrtiś ca loke sthāsyati phalguna /
MBh, 3, 42, 22.2 tvayā sākṣān mahādevas toṣito hi mahāmṛdhe /
MBh, 3, 42, 23.2 anenāstreṇa sumahat tvaṃ hi karma kariṣyasi //
MBh, 3, 42, 29.2 gṛhāṇa na hi te mucyed antako 'py ātatāyinaḥ //
MBh, 3, 42, 30.1 anena tvaṃ yadāstreṇa saṃgrāme vicariṣyasi /
MBh, 3, 42, 33.1 matto 'pi tvaṃ gṛhāṇāstram antardhānaṃ priyaṃ mama /
MBh, 3, 42, 36.1 kuntīmātar mahābāho tvam īśānaḥ purātanaḥ /
MBh, 3, 42, 37.1 devakāryaṃ hi sumahat tvayā kāryam ariṃdama /
MBh, 3, 42, 37.2 āroḍhavyas tvayā svargaḥ sajjībhava mahādyute //
MBh, 3, 42, 38.1 ratho mātalisaṃyukta āgantā tvatkṛte mahīm /
MBh, 3, 42, 38.2 tatra te 'haṃ pradāsyāmi divyānyastrāṇi kaurava //
MBh, 3, 43, 11.1 bho bho śakrātmaja śrīmāñśakras tvāṃ draṣṭum icchati /
MBh, 3, 43, 12.1 āha mām amaraśreṣṭhaḥ pitā tava śatakratuḥ /
MBh, 3, 43, 13.2 gandharvair apsarobhiś ca tvāṃ didṛkṣuḥ pratīkṣate //
MBh, 3, 43, 14.2 āroha tvaṃ mayā sārdhaṃ labdhāstraḥ punar eṣyasi //
MBh, 3, 43, 15.2 mātale gaccha śīghraṃ tvam ārohasva rathottamam /
MBh, 3, 43, 18.1 tvayi pratiṣṭhite sādho rathasthe sthiravājini /
MBh, 3, 43, 22.2 tvaṃ sadā saṃśrayaḥ śaila svargamārgābhikāṅkṣiṇām //
MBh, 3, 43, 23.1 tvatprasādāt sadā śaila brāhmaṇāḥ kṣatriyā viśaḥ /
MBh, 3, 43, 24.2 gacchāmy āmantrayāmi tvāṃ sukham asmyuṣitas tvayi //
MBh, 3, 43, 24.2 gacchāmy āmantrayāmi tvāṃ sukham asmyuṣitas tvayi //
MBh, 3, 43, 25.1 tava sānūni kuñjāś ca nadyaḥ prasravaṇāni ca /
MBh, 3, 45, 7.2 tad arjayasva kaunteya śreyo vai te bhaviṣyati //
MBh, 3, 45, 15.1 brahmarṣe śrūyatāṃ yat te manasaitad vivakṣitam /
MBh, 3, 46, 3.2 kaccit tavāpi viditaṃ yathātathyena sārathe //
MBh, 3, 46, 19.2 yad etat kathitaṃ rājaṃs tvayā duryodhanaṃ prati /
MBh, 3, 46, 19.3 sarvam etad yathāttha tvaṃ naitan mithyā mahīpate //
MBh, 3, 46, 22.1 śrutaṃ hi te mahārāja yathā pārthena saṃyuge /
MBh, 3, 46, 29.1 ūrū bhetsyāmi te pāpa gadayā vajrakalpayā /
MBh, 3, 46, 31.1 manye manyusamuddhūtāḥ putrāṇāṃ tava saṃyuge /
MBh, 3, 48, 11.2 vyatikramo 'yaṃ sumahāṃs tvayā rājann upekṣitaḥ /
MBh, 3, 48, 11.3 samarthenāpi yan mohāt putras te na nivāritaḥ //
MBh, 3, 48, 14.2 cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te //
MBh, 3, 48, 22.2 āgatān aham adrākṣaṃ yajñe te pariveṣakān //
MBh, 3, 48, 23.1 sā te samṛddhir yair āttā capalā pratisāriṇī /
MBh, 3, 48, 26.1 tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan /
MBh, 3, 48, 28.1 pratigṛhṇāmi te vācaṃ satyām etāṃ janārdana /
MBh, 3, 48, 31.2 duryodhanas tava krodhād devi tyakṣyati jīvitam /
MBh, 3, 48, 32.1 ye sma te kupitāṃ kṛṣṇe dṛṣṭvā tvāṃ prāhasaṃs tadā /
MBh, 3, 48, 33.2 uttamāṅgāni karṣanto yais tvaṃ kṛṣṭā sabhātale //
MBh, 3, 48, 40.2 yanmābravīd viduro dyūtakāle tvaṃ pāṇḍavāñjeṣyasi cen narendra /
MBh, 3, 49, 5.2 nideśāt te mahārāja gato 'sau puruṣarṣabhaḥ /
MBh, 3, 49, 17.2 evaṃ kṛte na te doṣo bhaviṣyati viśāṃ pate //
MBh, 3, 49, 23.1 yadi vedāḥ pramāṇaṃ te divasād ūrdhvam acyuta /
MBh, 3, 49, 28.2 hantā tvam asi durdharṣa sānubandhaṃ suyodhanam //
MBh, 3, 49, 36.1 atra te kathayiṣyāmi yadi śuśrūṣase 'nagha /
MBh, 3, 49, 36.2 yas tvatto duḥkhitataro rājāsīt pṛthivīpate //
MBh, 3, 49, 38.3 yas tvatto duḥkhitataro rājāsīt pṛthivīpate //
MBh, 3, 50, 19.2 na hantavyo 'smi te rājan kariṣyāmi hi te priyam //
MBh, 3, 50, 19.2 na hantavyo 'smi te rājan kariṣyāmi hi te priyam //
MBh, 3, 50, 20.1 damayantīsakāśe tvāṃ kathayiṣyāmi naiṣadha /
MBh, 3, 50, 20.2 yathā tvadanyaṃ puruṣaṃ na sā maṃsyati karhicit //
MBh, 3, 50, 27.1 tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini /
MBh, 3, 50, 27.2 saphalaṃ te bhavej janma rūpaṃ cedaṃ sumadhyame //
MBh, 3, 50, 29.1 tvaṃ cāpi ratnaṃ nārīṇāṃ nareṣu ca nalo varaḥ /
MBh, 3, 52, 5.1 sa vai tvam āgatān asmān damayantyai nivedaya /
MBh, 3, 52, 5.2 lokapālāḥ sahendrāstvāṃ samāyānti didṛkṣavaḥ //
MBh, 3, 52, 6.1 prāptum icchanti devās tvāṃ śakro 'gnir varuṇo yamaḥ /
MBh, 3, 52, 8.3 na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram //
MBh, 3, 52, 19.1 kastvaṃ sarvānavadyāṅga mama hṛcchayavardhana /
MBh, 3, 52, 19.2 prāpto 'syamaravad vīra jñātum icchāmi te 'nagha //
MBh, 3, 52, 22.1 devāstvāṃ prāptum icchanti śakro 'gnir varuṇo yamaḥ /
MBh, 3, 53, 1.3 praṇayasva yathāśraddhaṃ rājan kiṃ karavāṇi te //
MBh, 3, 53, 2.2 sarvaṃ tat tava viśrabdhaṃ kuru praṇayam īśvara //
MBh, 3, 53, 3.2 tvatkṛte hi mayā vīra rājānaḥ saṃnipātitāḥ //
MBh, 3, 53, 4.2 viṣam agniṃ jalaṃ rajjum āsthāsye tava kāraṇāt //
MBh, 3, 53, 6.2 na pādarajasā tulyo manas te teṣu vartatām //
MBh, 3, 53, 9.2 yena doṣo na bhavitā tava rājan kathaṃcana //
MBh, 3, 53, 10.1 tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ /
MBh, 3, 53, 11.1 tato 'haṃ lokapālānāṃ saṃnidhau tvāṃ nareśvara /
MBh, 3, 53, 14.2 kaccid dṛṣṭā tvayā rājan damayantī śucismitā /
MBh, 3, 53, 19.2 tvayā saha naraśreṣṭha mama yatra svayaṃvaraḥ //
MBh, 3, 53, 20.1 teṣām ahaṃ saṃnidhau tvāṃ varayiṣye narottama /
MBh, 3, 53, 20.2 evaṃ tava mahābāho doṣo na bhaviteti ha //
MBh, 3, 55, 13.2 tvam apyakṣān samāviśya kartuṃ sāhāyyam arhasi //
MBh, 3, 56, 15.1 rājan paurajano dvāri tvāṃ didṛkṣur avasthitaḥ /
MBh, 3, 57, 12.1 jānīṣe tvaṃ yathā rājā samyagvṛttaḥ sadā tvayi /
MBh, 3, 57, 12.1 jānīṣe tvaṃ yathā rājā samyagvṛttaḥ sadā tvayi /
MBh, 3, 57, 16.2 śaraṇaṃ tvāṃ prapannāsmi sārathe kuru madvacaḥ /
MBh, 3, 58, 2.2 dyūtaṃ pravartatāṃ bhūyaḥ pratipāṇo 'sti kastava //
MBh, 3, 58, 3.1 śiṣṭā te damayantyekā sarvam anyaddhṛtaṃ mayā /
MBh, 3, 58, 15.1 vayam akṣāḥ sudurbuddhe tava vāso jihīrṣavaḥ /
MBh, 3, 58, 15.2 āgatā na hi naḥ prītiḥ savāsasi gate tvayi //
MBh, 3, 58, 19.2 bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmanaḥ //
MBh, 3, 58, 24.2 tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ punaḥ //
MBh, 3, 58, 25.2 katham utsṛjya gaccheyam ahaṃ tvāṃ vijane vane //
MBh, 3, 58, 26.1 śrāntasya te kṣudhārtasya cintayānasya tat sukham /
MBh, 3, 58, 26.2 vane ghore mahārāja nāśayiṣyāmi te klamam //
MBh, 3, 58, 27.2 auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te //
MBh, 3, 58, 28.2 evam etad yathāttha tvaṃ damayanti sumadhyame /
MBh, 3, 58, 29.1 na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase /
MBh, 3, 58, 29.2 tyajeyam aham ātmānaṃ na tveva tvām anindite //
MBh, 3, 58, 30.2 yadi māṃ tvaṃ mahārāja na vihātum ihecchasi /
MBh, 3, 58, 31.1 avaimi cāhaṃ nṛpate na tvaṃ māṃ tyaktum arhasi /
MBh, 3, 58, 33.1 yadi cāyam abhiprāyas tava rājan vrajed iti /
MBh, 3, 58, 34.1 vidarbharājas tatra tvāṃ pūjayiṣyati mānada /
MBh, 3, 58, 34.2 tena tvaṃ pūjito rājan sukhaṃ vatsyasi no gṛhe //
MBh, 3, 59, 1.2 yathā rājyaṃ pitus te tat tathā mama na saṃśayaḥ /
MBh, 3, 59, 2.1 kathaṃ samṛddho gatvāhaṃ tava harṣavivardhanaḥ /
MBh, 3, 59, 2.2 paridyūno gamiṣyāmi tava śokavivardhanaḥ //
MBh, 3, 60, 6.2 yās tvayā lokapālānāṃ saṃnidhau kathitāḥ purā //
MBh, 3, 60, 10.2 kathaṃ nu bhavitāsyeka iti tvāṃ nṛpa śocimi //
MBh, 3, 60, 24.1 śrāntasya te kṣudhārtasya pariglānasya naiṣadha /
MBh, 3, 60, 29.1 kasya tvaṃ mṛgaśāvākṣi kathaṃ cābhyāgatā vanam /
MBh, 3, 61, 14.1 yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute /
MBh, 3, 61, 15.1 yathoktaṃ vihagair haṃsaiḥ samīpe tava bhūmipa /
MBh, 3, 61, 18.1 hā vīra nanu nāmāham iṣṭā kila tavānagha /
MBh, 3, 61, 20.1 na me tvad anyā subhage priyā ityabravīs tadā /
MBh, 3, 61, 25.2 nādya tvām anupaśyāmi girāvasmin narottama /
MBh, 3, 61, 27.1 kaṃ nu pṛcchāmi duḥkhārtā tvadarthe śokakarśitā /
MBh, 3, 61, 27.2 kaccid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ //
MBh, 3, 61, 31.1 bhavān mṛgāṇām adhipas tvam asmin kānane prabhuḥ /
MBh, 3, 61, 32.3 āśvāsaya mṛgendreha yadi dṛṣṭas tvayā nalaḥ //
MBh, 3, 61, 39.2 śaraṇya bahukalyāṇa namas te 'stu mahīdhara //
MBh, 3, 61, 40.1 praṇame tvābhigamyāhaṃ rājaputrīṃ nibodha mām /
MBh, 3, 61, 44.2 tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām //
MBh, 3, 61, 50.1 kham ullikhadbhir etair hi tvayā śṛṅgaśatair nṛpaḥ /
MBh, 3, 61, 51.3 niṣadhānām adhipatiḥ kaccid dṛṣṭastvayā nalaḥ //
MBh, 3, 61, 64.2 svāgataṃ ta iti proktā taiḥ sarvais tāpasaiś ca sā //
MBh, 3, 61, 66.3 kuśalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca //
MBh, 3, 61, 67.2 brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 3, 61, 71.1 mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ /
MBh, 3, 61, 87.1 udarkas tava kalyāṇi kalyāṇo bhavitā śubhe /
MBh, 3, 61, 99.2 vītaśokabhayābādhaṃ kaccit tvaṃ dṛṣṭavān nṛpam //
MBh, 3, 61, 113.2 tvāṃ dṛṣṭvā vyathitāḥ smeha kaccit tvam asi mānuṣī //
MBh, 3, 61, 113.2 tvāṃ dṛṣṭvā vyathitāḥ smeha kaccit tvam asi mānuṣī //
MBh, 3, 61, 114.2 devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ //
MBh, 3, 61, 114.2 devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ //
MBh, 3, 61, 115.1 yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā /
MBh, 3, 61, 116.2 tathā vidhatsva kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ //
MBh, 3, 62, 24.1 na hi te mānuṣaṃ rūpaṃ bhūṣaṇair api varjitam /
MBh, 3, 62, 35.1 vasasva mayi kalyāṇi prītir me tvayi vartate /
MBh, 3, 62, 35.2 mṛgayiṣyanti te bhadre bhartāraṃ puruṣā mama //
MBh, 3, 62, 37.2 samayenotsahe vastuṃ tvayi vīraprajāyini //
MBh, 3, 62, 39.1 prārthayed yadi māṃ kaścid daṇḍyas te sa pumān bhavet /
MBh, 3, 62, 41.2 sarvam etat kariṣyāmi diṣṭyā te vratam īdṛśam //
MBh, 3, 63, 6.2 upadekṣyāmi te śreyas trātum arhati māṃ bhavān //
MBh, 3, 63, 7.1 sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ /
MBh, 3, 63, 7.2 laghuś ca te bhaviṣyāmi śīghram ādāya gaccha mām //
MBh, 3, 63, 10.2 tatra te 'haṃ mahārāja śreyo dhāsyāmi yat param //
MBh, 3, 63, 13.2 mayā te 'ntarhitaṃ rūpaṃ na tvā vidyur janā iti //
MBh, 3, 63, 13.2 mayā te 'ntarhitaṃ rūpaṃ na tvā vidyur janā iti //
MBh, 3, 63, 14.2 viṣeṇa sa madīyena tvayi duḥkhaṃ nivatsyati //
MBh, 3, 63, 15.1 viṣeṇa saṃvṛtair gātrair yāvat tvāṃ na vimokṣyati /
MBh, 3, 63, 15.2 tāvat tvayi mahārāja duḥkhaṃ vai sa nivatsyati //
MBh, 3, 63, 16.1 anāgā yena nikṛtas tvam anarho janādhipa /
MBh, 3, 63, 17.1 na te bhayaṃ naravyāghra daṃṣṭribhyaḥ śatruto 'pi vā /
MBh, 3, 63, 18.1 rājan viṣanimittā ca na te pīḍā bhaviṣyati /
MBh, 3, 63, 20.1 sa te 'kṣahṛdayaṃ dātā rājāśvahṛdayena vai /
MBh, 3, 63, 21.2 sameṣyasi ca dārais tvaṃ mā sma śoke manaḥ kṛthāḥ /
MBh, 3, 63, 21.3 rājyena tanayābhyāṃ ca satyam etad bravīmi te //
MBh, 3, 63, 22.1 svarūpaṃ ca yadā draṣṭum icchethās tvaṃ narādhipa /
MBh, 3, 63, 22.2 saṃsmartavyas tadā te 'haṃ vāsaś cedaṃ nivāsayeḥ //
MBh, 3, 64, 5.2 vasa bāhuka bhadraṃ te sarvam etat kariṣyasi /
MBh, 3, 64, 6.1 sa tvam ātiṣṭha yogaṃ taṃ yena śīghrā hayā mama /
MBh, 3, 64, 6.2 bhaveyur aśvādhyakṣo 'si vetanaṃ te śataṃ śatāḥ //
MBh, 3, 64, 7.1 tvām upasthāsyataścemau nityaṃ vārṣṇeyajīvalau /
MBh, 3, 65, 3.2 gavāṃ sahasraṃ dāsyāmi yo vas tāvānayiṣyati /
MBh, 3, 65, 27.1 ahaṃ sudevo vaidarbhi bhrātus te dayitaḥ sakhā /
MBh, 3, 65, 27.2 bhīmasya vacanād rājñas tvām anveṣṭum ihāgataḥ //
MBh, 3, 65, 28.1 kuśalī te pitā rājñi janitrī bhrātaraś ca te /
MBh, 3, 65, 28.1 kuśalī te pitā rājñi janitrī bhrātaraś ca te /
MBh, 3, 65, 28.2 āyuṣmantau kuśalinau tatrasthau dārakau ca te /
MBh, 3, 65, 28.3 tvatkṛte bandhuvargāś ca gatasattvā ivāsate //
MBh, 3, 65, 35.2 tvayā ca viditā vipra katham evaṃgatā satī //
MBh, 3, 65, 36.1 etad icchāmyahaṃ tvatto jñātuṃ sarvam aśeṣataḥ /
MBh, 3, 66, 4.2 seyam āsāditā bālā tava putraniveśane //
MBh, 3, 66, 12.2 ahaṃ ca tava mātā ca rājanyasya mahātmanaḥ /
MBh, 3, 66, 13.2 tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu pitur gṛhe //
MBh, 3, 66, 14.1 yathaiva te pitur gehaṃ tathedam api bhāmini /
MBh, 3, 66, 14.2 yathaiva hi mamaiśvaryaṃ damayanti tathā tava //
MBh, 3, 66, 16.2 sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā //
MBh, 3, 67, 1.2 māṃ ced icchasi jīvantīṃ mātaḥ satyaṃ bravīmi te /
MBh, 3, 67, 4.2 damayantī tava sutā bhartāram anuśocati //
MBh, 3, 67, 5.2 prayatantu tava preṣyāḥ puṇyaślokasya darśane //
MBh, 3, 67, 9.1 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama /
MBh, 3, 67, 10.1 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī /
MBh, 3, 67, 13.2 tan naṣṭam ubhayaṃ kasmād dharmajñasya satas tava //
MBh, 3, 67, 14.1 khyātaḥ prājñaḥ kulīnaś ca sānukrośaś ca tvaṃ sadā /
MBh, 3, 67, 15.2 ānṛśaṃsyaṃ paro dharmas tvatta eva hi me śrutam //
MBh, 3, 67, 16.1 evaṃ bruvāṇān yadi vaḥ pratibrūyāddhi kaścana /
MBh, 3, 67, 17.1 yacca vo vacanaṃ śrutvā brūyāt prativaco naraḥ /
MBh, 3, 67, 18.1 yathā ca vo na jānīyāccarato bhīmaśāsanāt /
MBh, 3, 68, 14.2 tvatsaṃnidhau samādekṣye sudevaṃ dvijasattamam //
MBh, 3, 68, 15.2 tathā tvayā prayattavyaṃ mama cetpriyam icchasi //
MBh, 3, 68, 18.1 nale cehāgate vipra bhūyo dāsyāmi te vasu /
MBh, 3, 68, 18.2 tvayā hi me bahu kṛtaṃ yathā nānyaḥ kariṣyati /
MBh, 3, 68, 23.1 yadi saṃbhāvanīyaṃ te gaccha śīghram ariṃdama /
MBh, 3, 69, 9.1 pratijānāmi te satyaṃ gamiṣyasi narādhipa /
MBh, 3, 69, 15.3 athānyān manyase rājan brūhi kān yojayāmi te //
MBh, 3, 69, 16.2 tvam eva hayatattvajñaḥ kuśalaś cāsi bāhuka /
MBh, 3, 69, 16.3 yān manyase samarthāṃs tvaṃ kṣipraṃ tān eva yojaya //
MBh, 3, 70, 5.1 nalas taṃ pratyuvācātha dūre bhraṣṭaḥ paṭas tava /
MBh, 3, 70, 5.2 yojanaṃ samatikrānto na sa śakyas tvayā punaḥ //
MBh, 3, 70, 7.2 mamāpi sūta paśya tvaṃ saṃkhyāne paramaṃ balam //
MBh, 3, 70, 12.1 atha te gaṇite rājan vidyate na parokṣatā /
MBh, 3, 70, 12.2 pratyakṣaṃ te mahārāja gaṇayiṣye vibhītakam //
MBh, 3, 70, 13.2 saṃkhyāsyāmi phalānyasya paśyataste janādhipa /
MBh, 3, 70, 15.1 pratīkṣasva muhūrtaṃ tvam athavā tvarate bhavān /
MBh, 3, 70, 16.2 tvam eva yantā nānyo 'sti pṛthivyām api bāhuka //
MBh, 3, 70, 17.1 tvatkṛte yātum icchāmi vidarbhān hayakovida /
MBh, 3, 70, 17.2 śaraṇaṃ tvāṃ prapanno 'smi na vighnaṃ kartum arhasi //
MBh, 3, 70, 18.1 kāmaṃ ca te kariṣyāmi yan māṃ vakṣyasi bāhuka /
MBh, 3, 70, 22.1 atyadbhutam idaṃ rājan dṛṣṭavān asmi te balam /
MBh, 3, 70, 26.1 yatheṣṭaṃ tvaṃ gṛhāṇedam akṣāṇāṃ hṛdayaṃ param /
MBh, 3, 70, 26.2 nikṣepo me 'śvahṛdayaṃ tvayi tiṣṭhatu bāhuka /
MBh, 3, 70, 30.2 kopaṃ saṃyaccha nṛpate kīrtiṃ dāsyāmi te parām //
MBh, 3, 70, 31.2 yadā tvayā parityaktā tato 'haṃ bhṛśapīḍitaḥ //
MBh, 3, 70, 32.1 avasaṃ tvayi rājendra suduḥkham aparājita /
MBh, 3, 70, 33.1 ye ca tvāṃ manujā loke kīrtayiṣyantyatandritāḥ /
MBh, 3, 71, 21.1 kiṃ kāryaṃ svāgataṃ te 'stu rājñā pṛṣṭaś ca bhārata /
MBh, 3, 72, 4.1 brūyāś cainaṃ kathānte tvaṃ parṇādavacanaṃ yathā /
MBh, 3, 72, 4.2 prativākyaṃ ca suśroṇi budhyethāstvam anindite //
MBh, 3, 72, 6.2 svāgataṃ te manuṣyendra kuśalaṃ te bravīmyaham /
MBh, 3, 72, 6.2 svāgataṃ te manuṣyendra kuśalaṃ te bravīmyaham /
MBh, 3, 72, 7.1 kadā vai prasthitā yūyaṃ kimartham iha cāgatāḥ /
MBh, 3, 72, 7.2 tat tvaṃ brūhi yathānyāyaṃ vaidarbhī śrotum icchati //
MBh, 3, 72, 10.2 atha yo 'sau tṛtīyo vaḥ sa kutaḥ kasya vā punaḥ /
MBh, 3, 72, 10.3 tvaṃ ca kasya kathaṃ cedaṃ tvayi karma samāhitam //
MBh, 3, 72, 10.3 tvaṃ ca kasya kathaṃ cedaṃ tvayi karma samāhitam //
MBh, 3, 72, 13.3 kathaṃcit tvayi vaitena kathitaṃ syāt tu bāhuka //
MBh, 3, 72, 18.1 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama /
MBh, 3, 72, 19.1 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī /
MBh, 3, 72, 22.1 etacchrutvā prativacas tasya dattaṃ tvayā kila /
MBh, 3, 72, 22.2 yat purā tat punas tvatto vaidarbhī śrotum icchati //
MBh, 3, 73, 2.1 gaccha keśini bhūyas tvaṃ parīkṣāṃ kuru bāhuke /
MBh, 3, 73, 3.2 tatra saṃceṣṭamānasya saṃlakṣyaṃ te viceṣṭitam //
MBh, 3, 73, 5.1 etat sarvaṃ samīkṣya tvaṃ caritaṃ me nivedaya /
MBh, 3, 73, 5.2 yaccānyadapi paśyethās taccākhyeyaṃ tvayā mama //
MBh, 3, 73, 28.1 bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ /
MBh, 3, 73, 28.2 vayaṃ ca deśātithayo gaccha bhadre namo 'stu te //
MBh, 3, 74, 9.1 dṛṣṭapūrvas tvayā kaścid dharmajño nāma bāhuka /
MBh, 3, 74, 16.2 kalinā tat kṛtaṃ bhīru yac ca tvām aham atyajam //
MBh, 3, 74, 17.1 tvayā tu dharmabhṛcchreṣṭhe śāpenābhihataḥ purā /
MBh, 3, 74, 18.1 sa maccharīre tvacchāpād dahyamāno 'vasat kaliḥ /
MBh, 3, 74, 18.2 tvacchāpadagdhaḥ satataṃ so 'gnāviva samāhitaḥ //
MBh, 3, 74, 20.2 tvadarthaṃ vipulaśroṇi na hi me 'nyat prayojanam //
MBh, 3, 75, 1.3 mayā hi devān utsṛjya vṛtastvaṃ niṣadhādhipa //
MBh, 3, 75, 2.1 tavābhigamanārthaṃ tu sarvato brāhmaṇā gatāḥ /
MBh, 3, 75, 3.1 tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva /
MBh, 3, 75, 4.2 upāyo 'yaṃ mayā dṛṣṭo naiṣadhānayane tava //
MBh, 3, 75, 5.1 tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate /
MBh, 3, 75, 6.1 tathā cemau mahīpāla bhaje 'haṃ caraṇau tava /
MBh, 3, 75, 11.2 naiṣā kṛtavatī pāpaṃ nala satyaṃ bravīmi te //
MBh, 3, 75, 13.1 upāyo vihitaś cāyaṃ tvadartham atulo 'nayā /
MBh, 3, 75, 13.2 na hyekāhnā śataṃ gantā tvad ṛte 'nyaḥ pumān iha //
MBh, 3, 75, 14.1 upapannā tvayā bhaimī tvaṃ ca bhaimyā mahīpate /
MBh, 3, 75, 14.1 upapannā tvayā bhaimī tvaṃ ca bhaimyā mahīpate /
MBh, 3, 75, 14.2 nātra śaṅkā tvayā kāryā saṃgaccha saha bhāryayā //
MBh, 3, 76, 11.1 kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha /
MBh, 3, 76, 13.2 na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva /
MBh, 3, 76, 13.3 kṛte 'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava //
MBh, 3, 76, 14.2 ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi //
MBh, 3, 76, 15.1 sarvakāmaiḥ suvihitaḥ sukham asmy uṣitastvayi /
MBh, 3, 76, 15.2 na tathā svagṛhe rājan yathā tava gṛhe sadā //
MBh, 3, 77, 5.2 eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara //
MBh, 3, 77, 6.2 ekapāṇena bhadraṃ te prāṇayoś ca paṇāvahe //
MBh, 3, 77, 8.2 dvairathenāstu vai śāntis tava vā mama vā nṛpa //
MBh, 3, 77, 12.1 diṣṭyā tvayārjitaṃ vittaṃ pratipāṇāya naiṣadha /
MBh, 3, 77, 14.1 nityaśo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha /
MBh, 3, 77, 18.2 ekapāṇena bhadraṃ te nalena sa parājitaḥ /
MBh, 3, 77, 20.1 vaidarbhī na tvayā śakyā rājāpasada vīkṣitum /
MBh, 3, 77, 20.2 tasyās tvaṃ saparīvāro mūḍha dāsatvam āgataḥ //
MBh, 3, 77, 21.1 na tat tvayā kṛtaṃ karma yenāhaṃ nirjitaḥ purā /
MBh, 3, 77, 21.2 kalinā tat kṛtaṃ karma tvaṃ tu mūḍha na budhyase /
MBh, 3, 77, 21.3 nāhaṃ parakṛtaṃ doṣaṃ tvayyādhāsye kathaṃcana //
MBh, 3, 77, 22.1 yathāsukhaṃ tvaṃ jīvasva prāṇān abhyutsṛjāmi te /
MBh, 3, 77, 22.2 tathaiva ca mama prītis tvayi vīra na saṃśayaḥ //
MBh, 3, 77, 23.1 saubhrātraṃ caiva me tvatto na kadācit prahāsyati /
MBh, 3, 77, 23.2 puṣkara tvaṃ hi me bhrātā saṃjīvasva śataṃ samāḥ //
MBh, 3, 77, 26.1 kīrtir astu tavākṣayyā jīva varṣāyutaṃ sukhī /
MBh, 3, 78, 5.2 tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt //
MBh, 3, 78, 8.1 tvaṃ punar bhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava /
MBh, 3, 78, 14.1 bhayaṃ paśyasi yac ca tvam āhvayiṣyati māṃ punaḥ /
MBh, 3, 78, 14.2 akṣajña iti tat te 'haṃ nāśayiṣyāmi pārthiva //
MBh, 3, 78, 15.2 upapadyasva kaunteya prasanno 'haṃ bravīmi te //
MBh, 3, 80, 6.2 brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te //
MBh, 3, 80, 8.1 tvayi tuṣṭe mahābhāga sarvalokābhipūjite /
MBh, 3, 80, 8.2 kṛtam ityeva manye 'haṃ prasādāt tava suvrata //
MBh, 3, 80, 19.1 bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata /
MBh, 3, 80, 19.1 bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata /
MBh, 3, 80, 19.2 tava saṃdarśanād eva mukto 'haṃ sarvakilbiṣaiḥ //
MBh, 3, 80, 22.2 anena tava dharmajña praśrayeṇa damena ca /
MBh, 3, 80, 22.3 satyena ca mahābhāga tuṣṭo 'smi tava sarvaśaḥ //
MBh, 3, 80, 23.1 yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha /
MBh, 3, 80, 23.2 tena paśyasi māṃ putra prītiś cāpi mama tvayi //
MBh, 3, 80, 24.1 amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te /
MBh, 3, 80, 24.2 yad vakṣyasi kuruśreṣṭha tasya dātāsmi te 'nagha //
MBh, 3, 80, 25.2 prīte tvayi mahābhāga sarvalokābhipūjite /
MBh, 3, 80, 26.1 yadi tvaham anugrāhyas tava dharmabhṛtāṃ vara /
MBh, 3, 80, 26.2 vakṣyāmi hṛtsthaṃ saṃdehaṃ tan me tvaṃ vaktum arhasi //
MBh, 3, 80, 27.2 tam ahaṃ śrotum icchāmi pṛthak saṃkīrtitaṃ tvayā //
MBh, 3, 80, 29.2 hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam /
MBh, 3, 80, 128.3 adya prabhṛti yuṣmākaṃ dharmavṛddhir bhaviṣyati //
MBh, 3, 81, 24.1 rāma rāma mahābhāga prītāḥ sma tava bhārgava /
MBh, 3, 81, 24.2 anayā pitṛbhaktyā ca vikrameṇa ca te vibho /
MBh, 3, 81, 24.3 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute //
MBh, 3, 81, 27.2 tataś ca pāpān mucyeyaṃ yuṣmākaṃ tejasā hyaham /
MBh, 3, 81, 29.1 tapas te vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ /
MBh, 3, 81, 29.2 yacca roṣābhibhūtena kṣatram utsāditaṃ tvayā //
MBh, 3, 81, 30.1 tataś ca pāpān muktas tvaṃ karmabhis te ca pātitāḥ /
MBh, 3, 81, 30.2 hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ //
MBh, 3, 81, 101.3 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi //
MBh, 3, 81, 103.2 harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava //
MBh, 3, 81, 108.2 surāsurasya jagato gatis tvam asi śūladhṛk //
MBh, 3, 81, 109.1 tvayā sṛṣṭam idaṃ viśvaṃ trailokyaṃ sacarācaram /
MBh, 3, 81, 109.2 tvām eva bhagavan sarve praviśanti yugakṣaye //
MBh, 3, 81, 110.1 devair api na śakyas tvaṃ parijñātuṃ kuto mayā /
MBh, 3, 81, 110.2 tvayi sarve ca dṛśyante surā brahmādayo 'nagha //
MBh, 3, 81, 111.1 sarvas tvam asi lokānāṃ kartā kārayitā ca ha /
MBh, 3, 81, 111.2 tvatprasādāt surāḥ sarve modantīhākutobhayāḥ /
MBh, 3, 81, 112.2 tvatprasādān mahādeva tapo me na kṣareta vai /
MBh, 3, 81, 112.5 tapas te vardhatāṃ vipra matprasādāt sahasradhā //
MBh, 3, 81, 113.1 āśrame ceha vatsyāmi tvayā sārdhaṃ mahāmune /
MBh, 3, 82, 18.2 tvanmukhaṃ ca jagat kṛtsnaṃ bhaviṣyati na saṃśayaḥ //
MBh, 3, 83, 78.2 matir utkramaṇīyā te prayāgamaraṇaṃ prati //
MBh, 3, 83, 90.1 evaṃ tvam api kauravya vidhinānena suvrata /
MBh, 3, 83, 93.1 tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā /
MBh, 3, 83, 94.2 tava dharmeṇa dharmajña nityam evābhitoṣitāḥ //
MBh, 3, 83, 99.2 netā ca tvam ṛṣīn yasmāt tena te 'ṣṭaguṇaṃ phalam //
MBh, 3, 83, 99.2 netā ca tvam ṛṣīn yasmāt tena te 'ṣṭaguṇaṃ phalam //
MBh, 3, 83, 100.2 na gatir vidyate 'nyasya tvām ṛte kurunandana //
MBh, 3, 83, 105.1 ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ /
MBh, 3, 83, 106.2 sameṣyati tvayā caiva tena sārdham anuvraja //
MBh, 3, 83, 108.2 tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase //
MBh, 3, 83, 109.2 tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva //
MBh, 3, 83, 110.2 yathā vainyo mahātejās tathā tvam api viśrutaḥ //
MBh, 3, 83, 111.2 tathā śatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi //
MBh, 3, 85, 3.2 ramyāṃ te kīrtayiṣyāmi yudhiṣṭhira yathāsmṛti //
MBh, 3, 85, 22.2 prācyāṃ diśi mahārāja kīrtitāni mayā tava //
MBh, 3, 87, 1.2 avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi /
MBh, 3, 88, 1.3 tāni te kīrtayiṣyāmi puṇyānyāyatanāni ca //
MBh, 3, 88, 27.2 puṇyānām api tat puṇyaṃ tatra te saṃśayo 'stu mā //
MBh, 3, 89, 6.1 tava ca bhrātaraṃ vīram apaśyaṃ savyasācinam /
MBh, 3, 89, 7.2 so 'ham abhyāgataḥ kṣipraṃ didṛkṣus tvāṃ sahānujam //
MBh, 3, 89, 8.2 ākhyāsye te priyaṃ tāta mahat pāṇḍavanandana //
MBh, 3, 89, 9.2 yattvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha //
MBh, 3, 89, 14.2 sukhaṃ vasati bībhatsur anujasyānujas tava //
MBh, 3, 89, 15.2 tacca te kathayiṣyāmi yudhiṣṭhira nibodha me //
MBh, 3, 89, 17.1 āgamiṣyati te bhrātā kṛtāstraḥ kṣipram arjunaḥ /
MBh, 3, 89, 18.1 tapasā tu tvam ātmānaṃ bhrātṛbhiḥ saha yojaya /
MBh, 3, 89, 20.1 yaccāpi te bhayaṃ tasmān manasistham ariṃdama /
MBh, 3, 89, 21.1 yacca te mānasaṃ vīra tīrthayātrām imāṃ prati /
MBh, 3, 89, 21.2 tacca te lomaśaḥ sarvaṃ kathayiṣyaty asaṃśayam //
MBh, 3, 90, 2.1 tvaṃ hi dharmān parān vettha tapāṃsi ca tapodhana /
MBh, 3, 90, 7.2 tvayābhiguptān kaunteyān nātivarteyur antikāt //
MBh, 3, 90, 8.2 rakṣamāṇo bhayebhyas tvāṃ cariṣyāmi tvayā saha //
MBh, 3, 90, 8.2 rakṣamāṇo bhayebhyas tvāṃ cariṣyāmi tvayā saha //
MBh, 3, 90, 12.1 tvaṃ tu dharmamatir nityaṃ dharmajñaḥ satyasaṃgaraḥ /
MBh, 3, 90, 13.2 yathā yayātiḥ kaunteya tathā tvam api pāṇḍava //
MBh, 3, 90, 21.2 asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati //
MBh, 3, 91, 3.2 asmābhir hi na śakyāni tvad ṛte tāni kaurava //
MBh, 3, 91, 7.1 tava vīryaparitrātāḥ śuddhās tīrthapariplutāḥ /
MBh, 3, 91, 10.3 tvayā saha mahīpāla draṣṭum icchāmahe vayam //
MBh, 3, 91, 11.1 yadi te brāhmaṇeṣvasti kācit prītir janādhipa /
MBh, 3, 91, 22.1 te yūyaṃ mānasaiḥ śuddhāḥ śarīraniyamavrataiḥ /
MBh, 3, 92, 3.2 nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃcana /
MBh, 3, 92, 16.1 tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ /
MBh, 3, 92, 19.2 tathā tvam api rājendra labdhāsi vipulāṃ śriyam //
MBh, 3, 92, 21.2 devarṣayaśca kārtsnyena tathā tvam api vetsyase //
MBh, 3, 94, 13.1 te tasmai kathayāmāsur vayaṃ te pitaraḥ svakāḥ /
MBh, 3, 94, 14.1 yadi no janayethās tvam agastyāpatyam uttamam /
MBh, 3, 94, 14.2 syān no 'smān nirayānmokṣas tvaṃ ca putrāpnuyā gatim //
MBh, 3, 94, 15.2 kariṣye pitaraḥ kāmaṃ vyetu vo mānaso jvaraḥ //
MBh, 3, 95, 2.2 varaye tvāṃ mahīpāla lopāmudrāṃ prayaccha me //
MBh, 3, 95, 16.2 yā tu tvayi mama prītis tām ṛṣe kartum arhasi //
MBh, 3, 95, 18.1 icchāmi tvāṃ sragviṇaṃ ca bhūṣaṇaiś ca vibhūṣitam /
MBh, 3, 95, 19.3 yathāvidhāni kalyāṇi pitus tava sumadhyame //
MBh, 3, 95, 21.2 evam etad yathāttha tvaṃ tapovyayakaraṃ tu me /
MBh, 3, 95, 22.3 na cānyathāham icchāmi tvām upaituṃ kathaṃcana //
MBh, 3, 95, 23.1 na cāpi dharmam icchāmi viloptuṃ te tapodhana /
MBh, 3, 95, 24.2 yadyeṣa kāmaḥ subhage tava buddhyā viniścitaḥ /
MBh, 3, 97, 4.2 viṣādo vo na kartavyo 'haṃ bhokṣye mahāsuram //
MBh, 3, 97, 8.2 kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ //
MBh, 3, 97, 9.2 īśaṃ hyasura vidmas tvāṃ vayaṃ sarve dhaneśvaram //
MBh, 3, 97, 11.2 ditsitaṃ yadi vetsi tvaṃ tato dāsyāmi te vasu //
MBh, 3, 97, 11.2 ditsitaṃ yadi vetsi tvaṃ tato dāsyāmi te vasu //
MBh, 3, 97, 12.3 tāvad eva suvarṇasya ditsitaṃ te mahāsura //
MBh, 3, 97, 13.2 manojavau vājinau ca ditsitaṃ te mahāsura /
MBh, 3, 97, 18.2 tuṣṭo 'ham asmi kalyāṇi tava vṛttena śobhane /
MBh, 3, 97, 18.3 vicāraṇām apatye tu tava vakṣyāmi tāṃ śṛṇu //
MBh, 3, 97, 19.1 sahasraṃ te 'stu putrāṇāṃ śataṃ vā daśasaṃmitam /
MBh, 3, 98, 6.2 viditaṃ me surāḥ sarvaṃ yad vaḥ kāryaṃ cikīrṣitam //
MBh, 3, 98, 8.2 sa vo dāsyati dharmātmā suprītenāntarātmanā //
MBh, 3, 98, 11.2 etad vaḥ sarvam ākhyātaṃ tasmācchīghraṃ vidhīyatām //
MBh, 3, 98, 20.2 karomi yad vo hitam adya devāḥ svaṃ cāpi dehaṃ tvaham utsṛjāmi //
MBh, 3, 100, 18.2 tvaṃ naḥ sraṣṭā ca pātā ca bhartā ca jagataḥ prabho /
MBh, 3, 100, 18.3 tvayā sṛṣṭam idaṃ sarvaṃ yacceṅgaṃ yacca neṅgati //
MBh, 3, 100, 19.1 tvayā bhūmiḥ purā naṣṭā samudrāt puṣkarekṣaṇa /
MBh, 3, 100, 20.1 ādidaityo mahāvīryo hiraṇyakaśipus tvayā /
MBh, 3, 100, 21.2 vāmanaṃ vapur āśritya trailokyād bhraṃśitas tvayā //
MBh, 3, 100, 22.2 yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ //
MBh, 3, 100, 23.2 asmākaṃ bhayabhītānāṃ tvaṃ gatir madhusūdana //
MBh, 3, 100, 24.1 tasmāt tvāṃ deva deveśa lokārthaṃ jñāpayāmahe /
MBh, 3, 101, 2.2 tvatprasādān nirudvignās tvayaiva parirakṣitāḥ //
MBh, 3, 101, 2.2 tvatprasādān nirudvignās tvayaiva parirakṣitāḥ //
MBh, 3, 101, 5.1 tvatprasādān mahābāho lokāḥ sarve jagatpate /
MBh, 3, 101, 5.2 vināśaṃ nādhigaccheyus tvayā vai parirakṣitāḥ //
MBh, 3, 101, 14.2 nahuṣeṇābhitaptānāṃ tvaṃ lokānāṃ gatiḥ purā /
MBh, 3, 101, 15.2 vacas tavānatikrāman vindhyaḥ śailo na vardhate //
MBh, 3, 101, 16.2 tvām eva nātham āsādya nirvṛtiṃ paramāṃ gatāḥ //
MBh, 3, 101, 17.2 tatas tvārtāḥ prayācāmas tvāṃ varaṃ varado hyasi //
MBh, 3, 102, 9.2 ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya //
MBh, 3, 102, 12.1 yāvadāgamanaṃ mahyaṃ tāvat tvaṃ pratipālaya /
MBh, 3, 102, 14.1 etat te sarvam ākhyātaṃ yathā vindhyo na vardhate /
MBh, 3, 102, 14.2 agastyasya prabhāvena yan māṃ tvaṃ paripṛcchasi //
MBh, 3, 102, 17.1 evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman /
MBh, 3, 103, 5.1 tvaṃ nas trātā vidhātā ca lokānāṃ lokabhāvanaḥ /
MBh, 3, 103, 5.2 tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat //
MBh, 3, 103, 14.1 tvatprasādān mahābhāga lokaiḥ prāptaṃ mahat sukham /
MBh, 3, 103, 14.2 tvattejasā ca nihatāḥ kāleyāḥ krūravikramāḥ //
MBh, 3, 103, 15.2 yat tvayā salilaṃ pītaṃ tad asmin punar utsṛja //
MBh, 3, 104, 4.2 kathyamānaṃ tvayā vipra rājñāṃ caritam uttamam //
MBh, 3, 104, 13.2 yasmin vṛto muhūrte 'haṃ tvayeha nṛpate varam //
MBh, 3, 104, 14.2 ekasyāṃ sambhaviṣyanti patnyāṃ tava narottama //
MBh, 3, 104, 22.1 mahādevena diṣṭaṃ te putrajanma narādhipa /
MBh, 3, 105, 15.1 asmābhir vicitā rājañ śāsanāt tava pārthiva /
MBh, 3, 106, 8.1 tava cāpi pitā tāta parityakto mayānagha /
MBh, 3, 106, 12.1 tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ /
MBh, 3, 106, 14.2 yadi vo matpriyaṃ kāryam etacchīghraṃ vidhīyatām //
MBh, 3, 106, 16.1 etat te sarvam ākhyātaṃ yathā putro mahātmanā /
MBh, 3, 106, 17.2 tat te sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me //
MBh, 3, 106, 18.2 pituś ca te 'haṃ tyāgena putrāṇāṃ nidhanena ca /
MBh, 3, 106, 25.2 dadāni tava bhadraṃ te yad yat prārthayase 'nagha //
MBh, 3, 106, 25.2 dadāni tava bhadraṃ te yad yat prārthayase 'nagha //
MBh, 3, 106, 26.1 tvayi kṣamā ca dharmaś ca satyaṃ cāpi pratiṣṭhitam /
MBh, 3, 106, 26.2 tvayā kṛtārthaḥ sagaraḥ putravāṃś ca tvayā pitā //
MBh, 3, 106, 26.2 tvayā kṛtārthaḥ sagaraḥ putravāṃś ca tvayā pitā //
MBh, 3, 106, 27.1 tava caiva prabhāvena svargaṃ yāsyanti sāgarāḥ /
MBh, 3, 106, 27.2 pautraś ca te tripathagāṃ tridivād ānayiṣyati /
MBh, 3, 106, 28.1 hayaṃ nayasva bhadraṃ te yajñiyaṃ narapuṃgava /
MBh, 3, 107, 15.2 kim icchasi mahārāja mattaḥ kiṃ ca dadāni te /
MBh, 3, 107, 15.3 tad bravīhi naraśreṣṭha kariṣyāmi vacas tava //
MBh, 3, 107, 19.2 teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi //
MBh, 3, 107, 21.1 kariṣyāmi mahārāja vacas te nātra saṃśayaḥ /
MBh, 3, 107, 23.3 kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā //
MBh, 3, 108, 2.2 divyāṃ devanadīṃ puṇyāṃ tvatkṛte nṛpasattama //
MBh, 3, 108, 13.2 tvadartham avatīrṇāsmi pṛthivīṃ pṛthivīpate //
MBh, 3, 108, 18.1 etat te sarvam ākhyātaṃ gaṅgā tripathagā yathā /
MBh, 3, 108, 19.3 agastyena mahārāja yanmāṃ tvaṃ paripṛcchasi //
MBh, 3, 109, 19.1 tato nandāplutāṅgas tvaṃ kauśikīm abhiyāsyasi /
MBh, 3, 110, 24.2 kupitāstava rājendra brāhmaṇā niṣkṛtiṃ cara //
MBh, 3, 110, 26.1 sa ced avatared rājan viṣayaṃ te mahātapāḥ /
MBh, 3, 111, 7.2 kaccin mune kuśalaṃ tāpasānāṃ kaccicca vo mūlaphalaṃ prabhūtam /
MBh, 3, 111, 7.3 kaccid bhavān ramate cāśrame 'smiṃs tvāṃ vai draṣṭuṃ sāmpratam āgato 'smi //
MBh, 3, 111, 8.1 kaccit tapo vardhate tāpasānāṃ pitā ca te kaccid ahīnatejāḥ /
MBh, 3, 111, 8.2 kaccit tvayā prīyate caiva vipra kaccit svādhyāyaḥ kriyate ṛśyaśṛṅga //
MBh, 3, 111, 9.2 ṛddho bhavāñjyotir iva prakāśate manye cāhaṃ tvām abhivādanīyam /
MBh, 3, 111, 9.3 pādyaṃ vai te sampradāsyāmi kāmād yathādharmaṃ phalamūlāni caiva //
MBh, 3, 111, 10.2 kva cāśramas tava kiṃ nāma cedaṃ vrataṃ brahmaṃścarasi hi devavat tvam //
MBh, 3, 111, 10.2 kva cāśramas tava kiṃ nāma cedaṃ vrataṃ brahmaṃścarasi hi devavat tvam //
MBh, 3, 111, 12.2 phalāni pakvāni dadāni te 'haṃ bhallātakānyāmalakāni caiva /
MBh, 3, 111, 21.1 na kalpyante samidhaḥ kiṃ nu tāta kacciddhutaṃ cāgnihotraṃ tvayādya /
MBh, 3, 111, 21.2 sunirṇiktaṃ sruksruvaṃ homadhenuḥ kaccit savatsā ca kṛtā tvayādya //
MBh, 3, 111, 22.2 dīno 'timātraṃ tvam ihādya kiṃ nu pṛcchāmi tvāṃ ka ihādyāgato 'bhūt //
MBh, 3, 113, 12.2 samādiśat putragṛddhī maharṣir vibhāṇḍakaḥ paripṛcched yadā vaḥ //
MBh, 3, 113, 13.1 sa vaktavyaḥ prāñjalibhir bhavadbhiḥ putrasya te paśavaḥ karṣaṇaṃ ca /
MBh, 3, 113, 13.2 kiṃ te priyaṃ vai kriyatāṃ maharṣe dāsāḥ sma sarve tava vāci baddhāḥ //
MBh, 3, 113, 13.2 kiṃ te priyaṃ vai kriyatāṃ maharṣe dāsāḥ sma sarve tava vāci baddhāḥ //
MBh, 3, 113, 17.2 ūcus tatas te 'bhyupagamya sarve dhanaṃ tavedaṃ vihitaṃ sutasya //
MBh, 3, 114, 15.1 sarvāṃllokān prapaśyāmi prasādāt tava suvrata /
MBh, 3, 114, 20.2 pradānaṃ mogham etat te yāsyāmyeṣā rasātalam //
MBh, 3, 114, 24.1 ahaṃ ca te svastyayanaṃ prayokṣye yathā tvam enām adhirokṣyase 'dya /
MBh, 3, 114, 24.1 ahaṃ ca te svastyayanaṃ prayokṣye yathā tvam enām adhirokṣyase 'dya /
MBh, 3, 114, 25.1 agnir mitro yonir āpo 'tha devyo viṣṇo retastvam amṛtasya nābhiḥ /
MBh, 3, 114, 25.2 evaṃ bruvan pāṇḍava satyavākyaṃ vedīm imāṃ tvaṃ tarasādhiroha //
MBh, 3, 115, 5.3 prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati //
MBh, 3, 115, 5.3 prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati //
MBh, 3, 115, 14.3 dāsyāmyaśvasahasraṃ te mama bhāryā sutāstu te //
MBh, 3, 115, 14.3 dāsyāmyaśvasahasraṃ te mama bhāryā sutāstu te //
MBh, 3, 115, 21.2 varaṃ vṛṇīṣva subhage dātā hyasmi tavepsitam //
MBh, 3, 115, 23.2 ṛtau tvaṃ caiva mātā ca snāte puṃsavanāya vai /
MBh, 3, 115, 23.3 āliṅgetāṃ pṛthag vṛkṣau sāśvatthaṃ tvam udumbaram //
MBh, 3, 115, 25.2 brāhmaṇaḥ kṣatravṛttir vai tava putro bhaviṣyati //
MBh, 3, 115, 26.1 kṣatriyo brāhmaṇācāro mātus tava suto mahān /
MBh, 3, 116, 16.1 mamedaṃ vacanāt tāta kṛtaṃ te karma duṣkaram /
MBh, 3, 117, 1.2 mamāparādhāt taiḥ kṣudrair hatas tvaṃ tāta bāliśaiḥ /
MBh, 3, 120, 6.1 tvaṃ hyeva kopāt pṛthivīm apīmāṃ saṃveṣṭayes tiṣṭhatu śārṅgadhanvā /
MBh, 3, 120, 11.2 jānāmi vīryaṃ ca tavātmajasya kārṣṇir bhavatyeṣa yathā raṇasthaḥ //
MBh, 3, 120, 22.2 asaṃśayaṃ mādhava satyam etad gṛhṇīma te vākyam adīnasattva /
MBh, 3, 120, 27.2 tadā raṇe tvaṃ ca śinipravīra suyodhanaṃ jeṣyasi keśavaś ca //
MBh, 3, 121, 14.1 tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 122, 21.2 ajñānād bālayā yat te kṛtaṃ tat kṣantum arhasi //
MBh, 3, 122, 23.1 tām eva pratigṛhyāhaṃ rājan duhitaraṃ tava /
MBh, 3, 122, 23.2 kṣamiṣyāmi mahīpāla satyam etad bravīmi te //
MBh, 3, 123, 3.1 kasya tvam asi vāmoru kiṃ vane vai karoṣi ca /
MBh, 3, 123, 3.2 icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi śobhane //
MBh, 3, 123, 3.2 icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi śobhane //
MBh, 3, 123, 5.2 kathaṃ tvam asi kalyāṇi pitrā dattā gatādhvane //
MBh, 3, 123, 6.1 bhrājase vanamadhye tvaṃ vidyut saudāminī yathā /
MBh, 3, 123, 6.2 na deveṣvapi tulyāṃ hi tvayā paśyāva bhāmini //
MBh, 3, 123, 8.2 tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam //
MBh, 3, 123, 11.2 yuvānaṃ rūpasampannaṃ kariṣyāvaḥ patiṃ tava //
MBh, 3, 123, 15.2 ūcatū rājaputrīṃ tāṃ patis tava viśatv apaḥ //
MBh, 3, 123, 22.1 tasmād yuvāṃ kariṣyāmi prītyāhaṃ somapīthinau /
MBh, 3, 123, 22.2 miṣato devarājasya satyam etad bravīmi vām //
MBh, 3, 124, 4.2 yājayiṣyāmi rājaṃstvāṃ sambhārān upakalpaya //
MBh, 3, 124, 11.1 ṛte tvāṃ vibudhāṃścānyān kathaṃ vai nārhataḥ savam /
MBh, 3, 124, 15.2 vajraṃ te prahariṣyāmi ghorarūpam anuttamam //
MBh, 3, 125, 3.2 bhaviṣyataḥ satyam etad vaco brahman bravīmi te //
MBh, 3, 125, 4.1 na te mithyā samārambho bhavatveṣa paro vidhiḥ /
MBh, 3, 125, 4.2 jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi //
MBh, 3, 125, 5.1 somārhāvaśvināvetau yathaivādya kṛtau tvayā /
MBh, 3, 125, 5.2 bhūya eva tu te vīryaṃ prakāśed iti bhārgava //
MBh, 3, 125, 6.2 ato mayaitad vihitaṃ tava vīryaprakāśanam /
MBh, 3, 125, 11.2 atra tvaṃ saha sodaryaiḥ pitṝn devāṃś ca tarpaya //
MBh, 3, 126, 19.2 putrārthaṃ tava rājarṣe mahābalaparākrama //
MBh, 3, 126, 21.2 abbhakṣaṇaṃ tvayā rājann ayuktaṃ kṛtam adya vai //
MBh, 3, 126, 23.2 āpas tvayā mahārāja mattapovīryasaṃbhṛtāḥ /
MBh, 3, 126, 23.3 tābhyas tvam ātmanā putram evaṃvīryaṃ janiṣyasi //
MBh, 3, 126, 24.1 vidhāsyāmo vayaṃ tatra taveṣṭiṃ paramādbhutām /
MBh, 3, 126, 43.1 etat te sarvam ākhyātaṃ māndhātuś caritaṃ mahat /
MBh, 3, 126, 43.2 janma cāgryaṃ mahīpāla yanmāṃ tvaṃ paripṛcchasi //
MBh, 3, 127, 19.2 yajasva jantunā rājaṃs tvaṃ mayā vitate kratau /
MBh, 3, 127, 19.3 tataḥ putraśataṃ śrīmad bhaviṣyatyacireṇa te //
MBh, 3, 127, 20.2 tatas tāḥ sumahāvīryāñ janayiṣyanti te sutān //
MBh, 3, 127, 21.1 tasyām eva tu te jantur bhavitā punar ātmajaḥ /
MBh, 3, 128, 1.3 putrakāmatayā sarvaṃ kariṣyāmi vacas tava //
MBh, 3, 128, 10.2 tam apṛcchat kimarthaṃ tvaṃ narake pacyase dvija //
MBh, 3, 128, 11.2 tvaṃ mayā yājito rājaṃs tasyedaṃ karmaṇaḥ phalam //
MBh, 3, 128, 13.3 imāni tava dṛśyante phalāni dadatāṃ vara //
MBh, 3, 129, 10.2 etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā //
MBh, 3, 130, 16.1 samādhīnāṃ samāsas tu pāṇḍaveya śrutas tvayā /
MBh, 3, 131, 3.2 saṃtrastarūpas trāṇārthī tvatto bhīto mahādvija /
MBh, 3, 131, 4.2 apradāne paro 'dharmaḥ kiṃ tvaṃ śyena prapaśyasi //
MBh, 3, 131, 9.2 rakṣamāṇaḥ kapotaṃ tvaṃ bahūn prāṇān naśiṣyasi //
MBh, 3, 131, 13.3 suparṇaḥ pakṣirāṭ kiṃ tvaṃ dharmajñaś cāsyasaṃśayam /
MBh, 3, 131, 14.1 na te 'styaviditaṃ kiṃcid iti tvā lakṣayāmyaham /
MBh, 3, 131, 14.1 na te 'styaviditaṃ kiṃcid iti tvā lakṣayāmyaham /
MBh, 3, 131, 15.1 āhārārthaṃ samārambhas tava cāyaṃ vihaṃgama /
MBh, 3, 131, 15.2 śakyaś cāpyanyathā kartum āhāro 'pyadhikas tvayā //
MBh, 3, 131, 16.2 tvadartham adya kriyatāṃ yad vānyad abhikāṅkṣase //
MBh, 3, 131, 20.3 yad vā kāmayase kiṃcicchyena sarvaṃ dadāni te /
MBh, 3, 131, 21.1 yenemaṃ varjayethās tvaṃ karmaṇā pakṣisattama /
MBh, 3, 131, 22.2 uśīnara kapote te yadi sneho narādhipa /
MBh, 3, 131, 23.1 yadā samaṃ kapotena tava māṃsaṃ bhaven nṛpa /
MBh, 3, 131, 24.3 tasmāt te 'dya pradāsyāmi svamāṃsaṃ tulayā dhṛtam //
MBh, 3, 131, 28.3 jijñāsamānau dharme tvāṃ yajñavāṭam upāgatau //
MBh, 3, 131, 29.1 yat te māṃsāni gātrebhya utkṛttāni viśāṃ pate /
MBh, 3, 131, 29.2 eṣā te bhāsvarī kīrtir lokān abhibhaviṣyati //
MBh, 3, 131, 30.1 yāvalloke manuṣyās tvāṃ kathayiṣyanti pārthiva /
MBh, 3, 131, 30.2 tāvat kīrtiś ca lokāś ca sthāsyanti tava śāśvatāḥ //
MBh, 3, 132, 12.2 na cāsti te vasu kiṃcit prajātā yenāham etām āpadaṃ nistareyam //
MBh, 3, 132, 16.2 apākarṣad gṛhya pāṇau rudantaṃ nāyaṃ tavāṅkaḥ pitur ityuktavāṃś ca //
MBh, 3, 133, 2.2 panthā ayaṃ te 'dya mayā nisṛṣṭo yenecchase tena kāmaṃ vrajasva /
MBh, 3, 133, 3.3 āvāṃ prāptāvatithī saṃpraveśaṃ kāṅkṣāvahe dvārapate tavājñām //
MBh, 3, 133, 15.2 kathaṃ yajñaṃ daśavarṣo viśes tvaṃ vinītānāṃ viduṣāṃ sampraveśyam /
MBh, 3, 133, 15.3 upāyataḥ prayatiṣye tavāhaṃ praveśane kuru yatnaṃ yathāvat //
MBh, 3, 133, 16.2 bho bho rājañjanakānāṃ variṣṭha sabhājyas tvaṃ tvayi sarvaṃ samṛddham /
MBh, 3, 133, 16.2 bho bho rājañjanakānāṃ variṣṭha sabhājyas tvaṃ tvayi sarvaṃ samṛddham /
MBh, 3, 133, 16.3 tvaṃ vā kartā karmaṇāṃ yajñiyānāṃ yayātir eko nṛpatir vā purastāt //
MBh, 3, 133, 17.2 tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir jale sarvān majjayatīti naḥ śrutam //
MBh, 3, 133, 19.2 āśaṃsase bandinaṃ tvaṃ vijetum avijñātvā vākyabalaṃ parasya /
MBh, 3, 133, 22.2 caturviṃśatiparva tvāṃ ṣaṇṇābhi dvādaśapradhi /
MBh, 3, 133, 24.2 mā sma te te gṛhe rājañ śātravāṇām api dhruvam /
MBh, 3, 133, 27.2 na tvā manye mānuṣaṃ devasattvaṃ na tvaṃ bālaḥ sthaviras tvaṃ mato me /
MBh, 3, 133, 27.2 na tvā manye mānuṣaṃ devasattvaṃ na tvaṃ bālaḥ sthaviras tvaṃ mato me /
MBh, 3, 133, 27.2 na tvā manye mānuṣaṃ devasattvaṃ na tvaṃ bālaḥ sthaviras tvaṃ mato me /
MBh, 3, 133, 27.3 na te tulyo vidyate vākpralāpe tasmād dvāraṃ vitarāmyeṣa bandī //
MBh, 3, 134, 6.3 ukte vākye cottaraṃ me bravīhi vākyasya cāpyuttaraṃ te bravīmi //
MBh, 3, 134, 25.2 viprāḥ samudrāmbhasi majjitās te vācā jitā medhayā āvidānāḥ /
MBh, 3, 134, 27.1 śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi utāho tvāṃ stutayo mādayanti /
MBh, 3, 134, 27.2 hastīva tvaṃ janaka vitudyamāno na māmikāṃ vācam imāṃ śṛṇoṣi //
MBh, 3, 134, 28.2 śṛṇomi vācaṃ tava divyarūpām amānuṣīṃ divyarūpo 'si sākṣāt /
MBh, 3, 134, 28.3 ajaiṣīr yad bandinaṃ tvaṃ vivāde nisṛṣṭa eṣa tava kāmo 'dya bandī //
MBh, 3, 134, 28.3 ajaiṣīr yad bandinaṃ tvaṃ vivāde nisṛṣṭa eṣa tava kāmo 'dya bandī //
MBh, 3, 134, 34.2 śitena te paraśunā svayam evāntako nṛpa /
MBh, 3, 134, 34.3 śirāṃsyapāharatvājau ripūṇāṃ bhadram astu te //
MBh, 3, 134, 38.1 atra kaunteya sahito bhrātṛbhis tvaṃ sukhoṣitaḥ saha vipraiḥ pratītaḥ /
MBh, 3, 135, 18.2 abravīt kasya hetos tvam āsthitas tapa uttamam //
MBh, 3, 135, 22.2 amārga eṣa viprarṣe yena tvaṃ yātum icchasi /
MBh, 3, 135, 22.3 kiṃ vighātena te vipra gacchādhīhi guror mukhāt //
MBh, 3, 135, 26.1 aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava /
MBh, 3, 135, 26.2 pratibhāsyanti vai vedās tava caiva pituś ca te //
MBh, 3, 135, 26.2 pratibhāsyanti vai vedās tava caiva pituś ca te //
MBh, 3, 135, 35.1 kim idaṃ vartate brahman kiṃ ca te ha cikīrṣitam /
MBh, 3, 135, 37.2 nāyaṃ śakyas tvayā baddhuṃ mahān oghaḥ kathaṃcana /
MBh, 3, 135, 39.2 yathā tava nirartho 'yam ārambhas tridaśeśvara /
MBh, 3, 135, 41.3 pratibhāsyanti te vedāḥ pitrā saha yathepsitāḥ //
MBh, 3, 136, 2.2 darpas te bhavitā tāta varāṃllabdhvā yathepsitān /
MBh, 3, 136, 16.1 sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā /
MBh, 3, 138, 4.2 tvaṃ cāpi na yathāpūrvaṃ kaccit kṣemam ihāśrame //
MBh, 3, 138, 6.2 raibhyaṃ gato nūnam asau sutas te mandacetanaḥ /
MBh, 3, 138, 10.1 brāhmaṇānāṃ kilārthāya nanu tvaṃ taptavāṃs tapaḥ /
MBh, 3, 138, 14.2 tyakṣyāmi tvām ṛte putra prāṇān iṣṭatamān bhuvi //
MBh, 3, 139, 8.1 idaṃ karma na śaktas tvaṃ voḍhum ekaḥ kathaṃcana /
MBh, 3, 139, 9.1 so 'smadarthe vrataṃ sādhu cara tvaṃ brahmahiṃsanam /
MBh, 3, 139, 10.3 brahmahatyāṃ cariṣye 'haṃ tvadarthaṃ niyatendriyaḥ //
MBh, 3, 139, 13.1 eṣa te brahmahā yajñaṃ mā draṣṭuṃ praviśed iti /
MBh, 3, 139, 13.2 brahmahā prekṣitenāpi pīḍayet tvāṃ na saṃśayaḥ //
MBh, 3, 139, 18.1 anāgastvaṃ tathā bhrātuḥ pituś cāsmaraṇaṃ vadhe /
MBh, 3, 139, 21.3 ṛte gurum adhītā hi sukhaṃ vedās tvayā purā //
MBh, 3, 140, 13.1 svasti te varuṇo rājā yamaś ca samitiṃjayaḥ /
MBh, 3, 140, 13.2 gaṅgā ca yamunā caiva parvataś ca dadhātu te //
MBh, 3, 140, 14.1 indrasya jāmbūnadaparvatāgre śṛṇomi ghoṣaṃ tava devi gaṅge /
MBh, 3, 140, 16.3 śūnye'rjune'saṃnihite ca tāta tvam eva kṛṣṇāṃ bhajase 'sukheṣu //
MBh, 3, 141, 3.1 ṛṣes tvayā śrutaṃ vākyaṃ kailāsaṃ parvataṃ prati /
MBh, 3, 141, 5.2 sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa //
MBh, 3, 141, 9.1 tava cāpyaratis tīvrā vardhate tam apaśyataḥ /
MBh, 3, 141, 12.2 tvām ṛte puruṣavyāghra notsahed vinivartitum //
MBh, 3, 141, 13.1 tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ /
MBh, 3, 141, 18.2 evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām /
MBh, 3, 141, 18.3 yas tvam utsahase voḍhuṃ draupadīṃ vipule 'dhvani //
MBh, 3, 141, 19.1 yamajau cāpi bhadraṃ te naitad anyatra vidyate /
MBh, 3, 141, 19.2 balaṃ ca te yaśaś caiva dharmaḥ kīrtiś ca vardhatām //
MBh, 3, 141, 20.1 yas tvam utsahase netuṃ bhrātarau saha kṛṣṇayā /
MBh, 3, 141, 20.2 mā te glānir mahābāho mā ca te 'stu parābhavaḥ //
MBh, 3, 141, 20.2 mā te glānir mahābāho mā ca te 'stu parābhavaḥ //
MBh, 3, 141, 23.2 ahaṃ ca tvaṃ ca kaunteya drakṣyāmaḥ śvetavāhanam //
MBh, 3, 142, 6.2 carāmi saha yuṣmābhis tasya darśanakāṅkṣayā //
MBh, 3, 142, 20.1 saṃkarṣaṇaṃ mahāvīryaṃ tvāṃ ca bhīmāparājitam /
MBh, 3, 144, 23.2 tvāṃ rājan rājaputrīṃ ca yamau ca puruṣarṣabhau /
MBh, 3, 144, 24.2 vahed anagha sarvān no vacanāt te ghaṭotkacaḥ //
MBh, 3, 145, 2.1 tava bhīma balenāham atibhīmaparākrama /
MBh, 3, 145, 4.1 haiḍimbeya pariśrāntā tava mātāparājitā /
MBh, 3, 145, 4.2 tvaṃ ca kāmagamas tāta balavān vaha tāṃ khaga //
MBh, 3, 145, 5.1 skandham āropya bhadraṃ te madhye 'smākaṃ vihāyasā /
MBh, 3, 146, 11.1 yadi te 'haṃ priyā pārtha bahūnīmānyupāhara /
MBh, 3, 146, 75.2 kimarthaṃ sarujas te 'haṃ sukhasuptaḥ prabodhitaḥ //
MBh, 3, 146, 76.1 nanu nāma tvayā kāryā dayā bhūteṣu jānatā /
MBh, 3, 146, 78.1 na tvaṃ dharmaṃ vijānāsi vṛddhā nopāsitās tvayā /
MBh, 3, 146, 78.1 na tvaṃ dharmaṃ vijānāsi vṛddhā nopāsitās tvayā /
MBh, 3, 146, 79.1 brūhi kas tvaṃ kimarthaṃ vā vanaṃ tvam idam āgataḥ /
MBh, 3, 146, 79.1 brūhi kas tvaṃ kimarthaṃ vā vanaṃ tvam idam āgataḥ /
MBh, 3, 146, 81.1 kāruṇyāt sauhṛdāccaiva vāraye tvāṃ mahābala /
MBh, 3, 146, 81.2 nātaḥ paraṃ tvayā śakyaṃ gantum āśvasihi prabho //
MBh, 3, 147, 2.2 brāhmaṇānantaro varṇaḥ kṣatriyas tvānupṛcchati //
MBh, 3, 147, 5.1 vānaro 'haṃ na te mārgaṃ pradāsyāmi yathepsitam /
MBh, 3, 147, 5.2 sādhu gaccha nivartasva mā tvaṃ prāpsyasi vaiśasam //
MBh, 3, 147, 6.2 vaiśasaṃ vāstu yad vānyan na tvā pṛcchāmi vānara /
MBh, 3, 147, 6.3 prayacchottiṣṭha mārgaṃ me mā tvaṃ prāpsyasi vaiśasam //
MBh, 3, 147, 8.2 nirguṇaḥ paramātmeti dehaṃ te vyāpya tiṣṭhati /
MBh, 3, 147, 9.2 krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram //
MBh, 3, 147, 10.3 pṛcchāmi tvā kuruśreṣṭha kathyatāṃ yadi śakyate //
MBh, 3, 147, 13.2 bale parākrame yuddhe śakto 'haṃ tava nigrahe //
MBh, 3, 147, 14.2 macchāsanam akurvāṇaṃ mā tvā neṣye yamakṣayam //
MBh, 3, 147, 22.2 pṛṣṭaḥ san kāmayā brūhi kas tvaṃ vānararūpadhṛk //
MBh, 3, 147, 23.2 yat te mama parijñāne kautūhalam ariṃdama /
MBh, 3, 147, 23.3 tat sarvam akhilena tvaṃ śṛṇu pāṇḍavanandana //
MBh, 3, 147, 40.2 tato 'haṃ ruddhavān mārgaṃ tavemaṃ devasevitam /
MBh, 3, 148, 2.2 anugraho me sumahāṃs tṛptiśca tava darśanāt //
MBh, 3, 148, 3.1 evaṃ tu kṛtam icchāmi tvayāryādya priyaṃ mama /
MBh, 3, 148, 3.2 yat te tadāsīt plavataḥ sāgaraṃ makarālayam /
MBh, 3, 148, 4.1 evaṃ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ /
MBh, 3, 148, 5.1 na tacchakyaṃ tvayā draṣṭuṃ rūpaṃ nānyena kenacit /
MBh, 3, 148, 8.1 tad alaṃ tava tad rūpaṃ draṣṭuṃ kurukulodvaha /
MBh, 3, 148, 22.2 tretām api nibodha tvaṃ yasmin sattraṃ pravartate //
MBh, 3, 148, 38.1 yacca te matparijñāne kautūhalam ariṃdama /
MBh, 3, 148, 39.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 148, 39.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 149, 1.2 pūrvarūpam adṛṣṭvā te na yāsyāmi kathaṃcana /
MBh, 3, 149, 1.3 yadi te 'ham anugrāhyo darśayātmānam ātmanā //
MBh, 3, 149, 12.1 dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho /
MBh, 3, 149, 13.1 na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam /
MBh, 3, 149, 14.2 yad rāmas tvayi pārśvasthe svayaṃ rāvaṇam abhyagāt //
MBh, 3, 149, 15.1 tvam eva śaktas tāṃ laṅkāṃ sayodhāṃ sahavāhanām /
MBh, 3, 149, 16.1 na hi te kiṃcid aprāpyaṃ mārutātmaja vidyate /
MBh, 3, 149, 16.2 tava naikasya paryāpto rāvaṇaḥ sagaṇo yudhi //
MBh, 3, 149, 22.1 eṣa panthāḥ kuruśreṣṭha saugandhikavanāya te /
MBh, 3, 149, 23.1 na ca te tarasā kāryaḥ kusumāvacayaḥ svayam /
MBh, 3, 149, 37.1 kṣatradharmo 'tra kaunteya tava dharmābhirakṣaṇam /
MBh, 3, 149, 50.1 eṣa te vihitaḥ pārtha ghoro dharmo duranvayaḥ /
MBh, 3, 150, 6.2 mānuṣaṃ gātrasaṃsparśaṃ gatvā bhīma tvayā saha //
MBh, 3, 150, 7.1 tad asmaddarśanaṃ vīra kaunteyāmogham astu te /
MBh, 3, 150, 7.2 bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata //
MBh, 3, 150, 9.2 yāvad adya karomyetat kāmaṃ tava mahābala //
MBh, 3, 150, 11.1 kṛtam eva tvayā sarvaṃ mama vānarapuṃgava /
MBh, 3, 150, 11.2 svasti te 'stu mahābāho kṣāmaye tvāṃ prasīda me //
MBh, 3, 150, 11.2 svasti te 'stu mahābāho kṣāmaye tvāṃ prasīda me //
MBh, 3, 150, 12.1 sanāthāḥ pāṇḍavāḥ sarve tvayā nāthena vīryavan /
MBh, 3, 150, 12.2 tavaiva tejasā sarvān vijeṣyāmo vayaṃ ripūn //
MBh, 3, 150, 13.2 bhrātṛtvāt sauhṛdāccāpi kariṣyāmi tava priyam //
MBh, 3, 150, 14.3 tadāhaṃ bṛṃhayiṣyāmi svaraveṇa ravaṃ tava //
MBh, 3, 150, 15.2 śatrūṇāṃ te prāṇaharān ityuktvāntaradhīyata //
MBh, 3, 151, 14.2 tejoyuktam apṛcchanta kas tvam ākhyātum arhasi //
MBh, 3, 153, 7.1 sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ /
MBh, 3, 153, 17.2 tvam apyamarasaṃkāśa vaha kṛṣṇāṃ ghaṭotkaca //
MBh, 3, 153, 27.1 sāhasaṃ bata bhadraṃ te devānām api cāpriyam /
MBh, 3, 154, 8.2 dharmas te hīyate mūḍha na cainaṃ samavekṣase //
MBh, 3, 154, 9.3 manuṣyān upajīvanti tatastvam upajīvasi //
MBh, 3, 154, 10.1 samṛddhyā hyasya lokasya loko yuṣmākam ṛdhyate /
MBh, 3, 154, 14.1 sa tvaṃ pratiśraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ /
MBh, 3, 154, 15.2 vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi //
MBh, 3, 154, 16.1 atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ /
MBh, 3, 154, 17.1 atha cet tvam avijñāya idaṃ karma kariṣyasi /
MBh, 3, 154, 18.2 viṣam etat samāloḍya kumbhena prāśitaṃ tvayā //
MBh, 3, 154, 32.2 āsthā tu tvayi me nāsti yato 'si na hatas tadā /
MBh, 3, 154, 33.1 priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam /
MBh, 3, 154, 34.1 apakvasya ca kālena vadhas tava na vidyate /
MBh, 3, 154, 34.2 nūnam adyāsi sampakvo yathā te matir īdṛśī /
MBh, 3, 154, 35.1 baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ /
MBh, 3, 154, 36.1 yaṃ cāsi prasthito deśaṃ manaḥ pūrvaṃ gataṃ ca te /
MBh, 3, 154, 38.2 na me mūḍhā diśaḥ pāpa tvadarthaṃ me vilambanam //
MBh, 3, 154, 39.1 śrutā me rākṣasā ye ye tvayā vinihatā raṇe /
MBh, 3, 154, 39.2 teṣām adya kariṣyāmi tavāsreṇodakakriyām //
MBh, 3, 156, 6.2 mātāpitroś ca te vṛttiḥ kaccit pārtha na sīdati //
MBh, 3, 156, 7.1 kaccit te guravaḥ sarve vṛddhā vaidyāś ca pūjitāḥ /
MBh, 3, 156, 9.1 yathārhaṃ mānitāḥ kaccit tvayā nandanti sādhavaḥ /
MBh, 3, 156, 10.1 kaccid dhaumyas tvadācārair na pārtha paritapyate /
MBh, 3, 156, 20.2 na kāryā vaḥ kathaṃcit syāt tatrābhisaraṇe matiḥ //
MBh, 3, 157, 20.1 khāṇḍave satyasaṃdhena bhrātrā tava nareśvara /
MBh, 3, 157, 21.1 tavāpi sumahat tejo mahad bāhubalaṃ ca te /
MBh, 3, 157, 21.1 tavāpi sumahat tejo mahad bāhubalaṃ ca te /
MBh, 3, 157, 22.1 tvadbāhubalavegena trāsitāḥ sarvarākṣasāḥ /
MBh, 3, 157, 23.2 vyapetabhayasammohāḥ paśyantu suhṛdas tava //
MBh, 3, 157, 24.2 draṣṭum icchāmi śailāgraṃ tvadbāhubalam āśritā //
MBh, 3, 158, 10.2 naitat te sadṛśaṃ vīra muner iva mṛṣāvacaḥ //
MBh, 3, 158, 11.2 tridaśānām idaṃ dviṣṭaṃ bhīmasena tvayā kṛtam //
MBh, 3, 158, 17.2 rākṣasā nihatāḥ sarve tava deva puraḥsarāḥ //
MBh, 3, 158, 20.1 labdhaḥ śailo vayaṃ muktā maṇimāṃs te sakhā hataḥ /
MBh, 3, 158, 41.1 vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam /
MBh, 3, 158, 41.2 nirbhayaś cāpi śailāgre vasa tvaṃ saha bandhubhiḥ //
MBh, 3, 158, 42.1 na ca manyus tvayā kāryo bhīmasenasya pāṇḍava /
MBh, 3, 158, 42.2 kālenaite hatāḥ pūrvaṃ nimittam anujas tava //
MBh, 3, 158, 46.2 svabāhubalam āśritya tenāhaṃ prītimāṃs tvayi /
MBh, 3, 158, 48.2 na tavātrāparādho 'sti kathaṃcid api śatruhan //
MBh, 3, 158, 49.3 śrotum icchāmyahaṃ deva tavaitacchāpakāraṇam //
MBh, 3, 158, 50.2 tadaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ //
MBh, 3, 158, 55.2 mām avajñāya duṣṭātmā yasmād eṣa sakhā tava //
MBh, 3, 158, 56.1 dharṣaṇāṃ kṛtavān etāṃ paśyatas te dhaneśvara /
MBh, 3, 158, 56.2 tasmāt sahaibhiḥ sainyais te vadhaṃ prāpsyati mānuṣāt //
MBh, 3, 158, 57.1 tvaṃ cāpyebhir hataiḥ sainyaiḥ kleśaṃ prāpsyasi durmate /
MBh, 3, 158, 58.1 sainyānāṃ tu tavaiteṣāṃ putrapautrabalānvitam /
MBh, 3, 158, 58.2 na śāpaṃ prāpsyate ghoraṃ gaccha te ājñāṃ kariṣyati //
MBh, 3, 158, 59.2 sa bhīmena mahārāja bhrātrā tava vimokṣitaḥ //
MBh, 3, 159, 10.1 ārṣṭiṣeṇasya rājarṣeḥ prāpya bhūyas tvam āśramam /
MBh, 3, 159, 11.3 rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ //
MBh, 3, 159, 12.2 vāryatāṃ sādhvayaṃ rājaṃs tvayā dharmabhṛtāṃ vara //
MBh, 3, 159, 14.2 upasthāsyanti vo gṛhya matpreṣyāḥ puruṣarṣabha //
MBh, 3, 159, 15.2 dharmasya tvaṃ yathā tāta yogotpanno nijaḥ sutaḥ //
MBh, 3, 159, 16.2 rakṣyās tadvan mamāpīha yūyaṃ sarve yudhiṣṭhira //
MBh, 3, 159, 22.2 sa śaṃtanur mahātejāḥ pitus tava pitāmahaḥ /
MBh, 3, 159, 24.1 adhirājaḥ sa rājaṃs tvāṃ śaṃtanuḥ prapitāmahaḥ /
MBh, 3, 159, 27.2 kāmān upahariṣyanti yakṣā vo bharatarṣabhāḥ //
MBh, 3, 162, 12.1 tvam imāṃ pṛthivīṃ rājan praśāsiṣyasi pāṇḍava /
MBh, 3, 163, 3.1 katham arjuna kālo 'yaṃ svarge vyatigatas tava /
MBh, 3, 163, 4.1 samyag vā te gṛhītāni kaccid astrāṇi bhārata /
MBh, 3, 163, 4.2 kaccit surādhipaḥ prīto rudraścāstrāṇyadāt tava //
MBh, 3, 163, 5.1 yathā dṛṣṭaś ca te śakro bhagavān vā pinākadhṛk /
MBh, 3, 163, 5.2 yathā cāstrāṇyavāptāni yathā cārādhitaśca te //
MBh, 3, 163, 6.1 yathoktavāṃs tvāṃ bhagavāñ śatakratur ariṃdama /
MBh, 3, 163, 6.2 kṛtapriyas tvayāsmīti tacca te kiṃ priyaṃ kṛtam /
MBh, 3, 163, 6.2 kṛtapriyas tvayāsmīti tacca te kiṃ priyaṃ kṛtam /
MBh, 3, 163, 7.1 yathā tuṣṭo mahādevo devarājaśca te 'nagha /
MBh, 3, 163, 7.2 yaccāpi vajrapāṇes te priyaṃ kṛtam ariṃdama /
MBh, 3, 163, 9.1 vidyām adhītya tāṃ rājaṃs tvayoktām arimardana /
MBh, 3, 163, 13.2 tapasvī nacireṇa tvaṃ drakṣyase vibudhādhipam //
MBh, 3, 163, 22.2 mṛgayādharmam utsṛjya kimarthaṃ tāḍitas tvayā //
MBh, 3, 163, 23.1 eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava /
MBh, 3, 163, 45.1 tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te /
MBh, 3, 163, 45.1 tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te /
MBh, 3, 163, 45.2 yat te manogataṃ vīra tad brūhi vitarāmyaham /
MBh, 3, 163, 45.3 amaratvam apāhāya brūhi yat te manogatam //
MBh, 3, 163, 48.1 raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava /
MBh, 3, 163, 50.1 pīḍyamānena balavat prayojyaṃ te dhanaṃjaya /
MBh, 3, 164, 4.2 dṛṣṭas tvayā mahādevo yathā nānyena kenacit //
MBh, 3, 164, 5.2 draṣṭāsyanagha devendraṃ sa ca te 'strāṇi dāsyati //
MBh, 3, 164, 16.2 asmatto 'pi gṛhāṇa tvam astrāṇīti samantataḥ //
MBh, 3, 164, 20.1 puraivāgamanād asmād vedāhaṃ tvāṃ dhanaṃjaya /
MBh, 3, 164, 20.2 ataḥ paraṃ tvahaṃ vai tvāṃ darśaye bharatarṣabha //
MBh, 3, 164, 21.1 tvayā hi tīrtheṣu purā samāplāvaḥ kṛto 'sakṛt /
MBh, 3, 164, 23.1 mātalir manniyogāt tvāṃ tridivaṃ prāpayiṣyati /
MBh, 3, 164, 23.2 viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām //
MBh, 3, 164, 24.2 ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara //
MBh, 3, 164, 25.3 yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi //
MBh, 3, 164, 28.2 parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya /
MBh, 3, 164, 28.3 mamātmajasya vacanaṃ sūpapannam idaṃ tava //
MBh, 3, 164, 32.2 draṣṭum icchati śakras tvāṃ devarājo mahādyute //
MBh, 3, 164, 33.1 saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam /
MBh, 3, 164, 39.1 tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha /
MBh, 3, 164, 39.2 atiśakram idaṃ sattvaṃ taveti pratibhāti me //
MBh, 3, 165, 2.1 na tvam adya yudhā jetuṃ śakyaḥ suragaṇair api /
MBh, 3, 165, 3.2 astrayuddhe samo vīra na te kaścid bhaviṣyati //
MBh, 3, 165, 5.1 astrāṇi samavāptāni tvayā daśa ca pañca ca /
MBh, 3, 165, 5.2 pañcabhir vidhibhiḥ pārtha na tvayā vidyate samaḥ //
MBh, 3, 165, 6.2 prāyaścittaṃ ca vettha tvaṃ pratighātaṃ ca sarvaśaḥ //
MBh, 3, 165, 7.1 tava gurvarthakālo 'yam upapannaḥ paraṃtapa /
MBh, 3, 165, 9.2 nāviṣahyaṃ tavādyāsti triṣu lokeṣu kiṃcana //
MBh, 3, 165, 11.2 tāṃs tatra jahi kaunteya gurvarthas te bhaviṣyati //
MBh, 3, 165, 20.1 tvam apyetena kaunteya nivātakavacān raṇe /
MBh, 3, 169, 12.2 arjunārjuna mā bhais tvaṃ vajram astram udīraya //
MBh, 3, 169, 20.2 naitad arjuna deveṣu tvayi vīryaṃ yadīkṣyate //
MBh, 3, 169, 31.2 bhavitāntas tvam evaiṣāṃ dehenānyena vṛtrahan //
MBh, 3, 169, 32.1 tata eṣāṃ vadhārthāya śakro 'strāṇi dadau tava /
MBh, 3, 169, 32.2 na hi śakyāḥ surair hantuṃ ya ete nihatās tvayā //
MBh, 3, 169, 33.1 kālasya pariṇāmena tatas tvam iha bhārata /
MBh, 3, 169, 33.2 eṣām antakaraḥ prāptas tat tvayā ca kṛtaṃ tathā //
MBh, 3, 169, 34.2 grāhitas tvaṃ mahendreṇa puruṣendra tad uttamam //
MBh, 3, 170, 53.2 surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā /
MBh, 3, 170, 54.2 tvayā vimathitaṃ vīra svavīryāstratapobalāt //
MBh, 3, 170, 66.1 atidevāsuraṃ karma kṛtam etat tvayā raṇe /
MBh, 3, 170, 68.1 aviṣahyo raṇe hi tvaṃ devadānavarākṣasaiḥ /
MBh, 3, 170, 69.1 vasudhāṃ cāpi kaunteya tvadbāhubalanirjitām /
MBh, 3, 171, 2.1 divyānyastrāṇi sarvāṇi tvayi tiṣṭhanti bhārata /
MBh, 3, 171, 2.2 na tvābhibhavituṃ śakto mānuṣo bhuvi kaścana //
MBh, 3, 171, 3.2 saṃgrāmasthasya te putra kalāṃ nārhanti ṣoḍaśīm //
MBh, 3, 171, 8.2 samayo 'rjuna gantuṃ te bhrātaro hi smaranti te //
MBh, 3, 171, 8.2 samayo 'rjuna gantuṃ te bhrātaro hi smaranti te //
MBh, 3, 171, 11.2 diṣṭyā dhanaṃjayāstrāṇi tvayā prāptāni bhārata /
MBh, 3, 171, 12.2 sākṣād dṛṣṭaḥ suyuddhena toṣitaś ca tvayānagha //
MBh, 3, 171, 15.1 tāni tvicchāmi te draṣṭuṃ divyānyastrāṇi bhārata /
MBh, 3, 172, 2.2 darśayāstrāṇi kaunteya yair jitā dānavāstvayā //
MBh, 3, 172, 22.1 ajātaśatro tvaṃ caiva drakṣyase tāni saṃyuge /
MBh, 3, 173, 7.1 tava pratijñāṃ kururāja satyāṃ cikīrṣamāṇās tvadanu priyaṃ ca /
MBh, 3, 173, 7.1 tava pratijñāṃ kururāja satyāṃ cikīrṣamāṇās tvadanu priyaṃ ca /
MBh, 3, 173, 9.1 tavājñayā pārthiva nirviśaṅkā vihāya mānaṃ vicaran vanāni /
MBh, 3, 173, 12.1 kīrtiś ca te bhārata puṇyagandhā naśyeta lokeṣu carācareṣu /
MBh, 3, 173, 13.1 idaṃ tu śakyaṃ satataṃ narendra prāptuṃ tvayā yallabhase kuberāt /
MBh, 3, 173, 14.1 tejas tavograṃ na saheta rājan sametya sākṣād api vajrapāṇiḥ /
MBh, 3, 173, 15.1 tvadarthasiddhyartham abhipravṛttau suparṇaketuś ca śineś ca naptā /
MBh, 3, 173, 16.1 tavārthasiddhyartham abhipravṛttau yathaiva kṛṣṇaḥ saha yādavais taiḥ /
MBh, 3, 173, 16.3 tvadarthayogaprabhavapradhānāḥ samaṃ kariṣyāma parān sametya //
MBh, 3, 173, 19.2 śailendra bhūyas tapase dhṛtātmā draṣṭā tavāsmīti matiṃ cakāra //
MBh, 3, 176, 2.2 kastvaṃ bho bhujagaśreṣṭha kiṃ mayā ca kariṣyasi //
MBh, 3, 176, 3.2 nāgāyutasamaprāṇas tvayā nītaḥ kathaṃ vaśam //
MBh, 3, 176, 6.1 kiṃ nu vidyābalaṃ kiṃ vā varadānam atho tava /
MBh, 3, 176, 6.2 udyogam api kurvāṇo vaśago 'smi kṛtas tvayā //
MBh, 3, 176, 7.2 yathedaṃ me tvayā nāga balaṃ pratihataṃ mahat //
MBh, 3, 176, 10.1 diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja /
MBh, 3, 176, 11.2 tad avaśyaṃ mayā khyāpyaṃ tavādya śṛṇu sattama //
MBh, 3, 176, 13.1 nahuṣo nāma rājarṣir vyaktaṃ te śrotram āgataḥ /
MBh, 3, 176, 13.2 tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ //
MBh, 3, 176, 15.1 tvāṃ ced avadhyam āyāntam atīva priyadarśanam /
MBh, 3, 176, 19.2 mokṣas te bhavitā rājan kasmāccit kālaparyayāt //
MBh, 3, 176, 21.1 yas tu te vyāhṛtān praśnān pratibrūyād viśeṣavit /
MBh, 3, 176, 21.2 sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ //
MBh, 3, 176, 22.1 gṛhītasya tvayā rājan prāṇino 'pi balīyasaḥ /
MBh, 3, 176, 25.2 na te kupye mahāsarpa na cātmānaṃ vigarhaye //
MBh, 3, 177, 2.1 kuntīmātaḥ katham imām āpadaṃ tvam avāptavān /
MBh, 3, 177, 4.3 satyaṃ sarpa vaco brūhi pṛcchati tvāṃ yudhiṣṭhiraḥ //
MBh, 3, 177, 5.1 kim āhṛtya viditvā vā prītis te syād bhujaṃgama /
MBh, 3, 177, 6.2 nahuṣo nāma rājāham āsaṃ pūrvas tavānagha /
MBh, 3, 177, 11.1 ṣaṣṭhe kāle mamāhāraḥ prāpto 'yam anujas tava /
MBh, 3, 177, 12.1 praśnān uccāritāṃs tu tvaṃ vyāhariṣyasi cenmama /
MBh, 3, 177, 12.2 atha paścād vimokṣyāmi bhrātaraṃ te vṛkodaram //
MBh, 3, 177, 13.2 brūhi sarpa yathākāmaṃ prativakṣyāmi te vacaḥ /
MBh, 3, 177, 13.3 api cecchaknuyāṃ prītim āhartuṃ te bhujaṃgama //
MBh, 3, 177, 14.2 sarparāja tataḥ śrutvā prativakṣyāmi te vacaḥ //
MBh, 3, 177, 15.3 bravīhyatimatiṃ tvāṃ hi vākyair anumimīmahe //
MBh, 3, 177, 25.2 yadi te vṛttato rājan brāhmaṇaḥ prasamīkṣitaḥ /
MBh, 3, 177, 33.2 śrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira /
MBh, 3, 177, 33.3 bhakṣayeyam ahaṃ kasmād bhrātaraṃ te vṛkodaram //
MBh, 3, 178, 7.2 yad abhipretam anyat te brūhi yāvad bravīmyaham //
MBh, 3, 178, 17.1 kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate /
MBh, 3, 178, 27.2 tvam apyatrābhisaṃbuddhaḥ kathaṃ vā manyate bhavān //
MBh, 3, 178, 28.2 aho buddhimatāṃ śreṣṭha śubhā buddhir iyaṃ tava /
MBh, 3, 178, 28.3 viditaṃ veditavyaṃ te kasmān mām anupṛcchasi //
MBh, 3, 178, 29.1 sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam /
MBh, 3, 178, 31.2 patitaḥ pratisaṃbuddhas tvāṃ tu saṃbodhayāmyaham //
MBh, 3, 178, 32.1 kṛtaṃ kāryaṃ mahārāja tvayā mama paraṃtapa /
MBh, 3, 178, 32.2 kṣīṇaḥ śāpaḥ sukṛcchro me tvayā sambhāṣya sādhunā //
MBh, 3, 178, 40.2 yudhiṣṭhiro dharmarājaḥ śāpāt tvāṃ mokṣayiṣyati //
MBh, 3, 178, 42.2 brahma ca brāhmaṇatvaṃ ca yena tvāham acūcudam //
MBh, 3, 178, 44.1 ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ /
MBh, 3, 178, 44.2 svasti te 'stu mahārāja gamiṣyāmi divaṃ punaḥ //
MBh, 3, 180, 4.1 viditā hi harer yūyam ihāyātāḥ kurūdvahāḥ /
MBh, 3, 180, 4.2 sadā hi darśanākāṅkṣī śreyo 'nveṣī ca vo hariḥ //
MBh, 3, 180, 5.2 svādhyāyatapasā yuktaḥ kṣipraṃ yuṣmān sameṣyati //
MBh, 3, 180, 16.2 satyārjavābhyāṃ caratā svadharmaṃ jitas tavāyaṃ ca paraśca lokaḥ //
MBh, 3, 180, 18.1 na grāmyadharmeṣu ratis tavāsti kāmānna kiṃcit kuruṣe narendra /
MBh, 3, 180, 19.2 avāpya rāṣṭrāṇi vasūni bhogān eṣā parā pārtha sadā ratis te //
MBh, 3, 180, 20.2 apetadharmavyavahāravṛttaṃ saheta tat pāṇḍava kastvad anyaḥ //
MBh, 3, 180, 23.2 kṛṣṇe dhanurvedaratipradhānāḥ satyavratās te śiśavaḥ suśīlāḥ /
MBh, 3, 180, 23.3 sadbhiḥ sadaivācaritaṃ samādhiṃ caranti putrās tava yājñaseni //
MBh, 3, 180, 24.1 rājyena rāṣṭraiś ca nimantryamāṇāḥ pitrā ca kṛṣṇe tava sodaraiś ca /
MBh, 3, 180, 25.2 tavātmajā vṛṣṇipuraṃ praviśya na daivatebhyaḥ spṛhayanti kṛṣṇe //
MBh, 3, 180, 26.1 yathā tvam evārhasi teṣu vṛttiṃ prayoktum āryā ca yathaiva kuntī /
MBh, 3, 180, 27.2 tathā vinetā ca gatiś ca kṛṣṇe tavātmajānām api raukmiṇeyaḥ //
MBh, 3, 180, 29.2 tavātmajānāṃ ca tathābhimanyoḥ parākramais tuṣyati raukmiṇeyaḥ //
MBh, 3, 180, 30.1 yadā vihāraṃ prasamīkṣamāṇāḥ prayānti putrās tava yājñaseni /
MBh, 3, 180, 31.2 ete nideśaṃ tava pālayanti tiṣṭhanti yatrecchasi tatra rājan //
MBh, 3, 180, 32.2 senā tavārtheṣu narendra yattā sasādipattyaśvarathā sanāgā //
MBh, 3, 180, 34.1 kāmaṃ tathā tiṣṭha narendra tasmin yathā kṛtas te samayaḥ sabhāyām /
MBh, 3, 180, 37.1 asaṃśayaṃ keśava pāṇḍavānāṃ bhavān gatis tvaccharaṇā hi pārthāḥ /
MBh, 3, 180, 47.2 brahmarṣe kathyatāṃ yat te pāṇḍaveṣu vivakṣitam //
MBh, 3, 181, 9.2 tvadyukto 'yam anupraśno yathāvad vadatāṃ vara /
MBh, 3, 181, 9.3 viditaṃ veditavyaṃ te sthityartham anupṛcchasi //
MBh, 3, 181, 10.1 atra te vartayiṣyāmi tad ihaikamanāḥ śṛṇu /
MBh, 3, 181, 22.2 iti te darśanaṃ yacca tatrāpyanunayaṃ śṛṇu //
MBh, 3, 181, 32.2 prāpnuvanti narā rājan mā te 'stvanyā vicāraṇā //
MBh, 3, 181, 41.2 mā bhūd viśaṅkā tava kauravendra dṛṣṭvātmanaḥ kleśam imaṃ sukhārha //
MBh, 3, 182, 10.2 tvatto 'rhāḥ karmadoṣeṇa brāhmaṇo hiṃsito hi naḥ //
MBh, 3, 182, 11.1 tān abravīt sa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ /
MBh, 3, 182, 13.2 syād ayaṃ brāhmaṇaḥ so 'tha yo yuṣmābhir vināśitaḥ /
MBh, 3, 182, 16.2 kāraṇaṃ vaḥ pravakṣyāmi hetuyogaṃ samāsataḥ //
MBh, 3, 182, 20.1 etad vai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ /
MBh, 3, 182, 20.2 gacchadhvaṃ sahitāḥ sarve na pāpād bhayam asti vaḥ //
MBh, 3, 183, 3.2 araṇyagamanaṃ kṣipraṃ rocatāṃ vo guṇādhikam //
MBh, 3, 183, 4.3 sa te dāsyati rājarṣir yajamāno 'rthine dhanam //
MBh, 3, 183, 9.1 gamiṣyāmi mahāprājñe rocate me vacas tava /
MBh, 3, 183, 11.1 rājan vainya tvam īśaś ca bhuvi tvaṃ prathamo nṛpaḥ /
MBh, 3, 183, 11.2 stuvanti tvāṃ munigaṇās tvadanyo nāsti dharmavit //
MBh, 3, 183, 11.2 stuvanti tvāṃ munigaṇās tvadanyo nāsti dharmavit //
MBh, 3, 183, 12.2 maivam atre punar brūyā na te prajñā samāhitā /
MBh, 3, 183, 13.3 tvam eva muhyase mohān na prajñānaṃ tavāsti ha //
MBh, 3, 183, 13.3 tvam eva muhyase mohān na prajñānaṃ tavāsti ha //
MBh, 3, 183, 15.2 bālastvam asi mūḍhaś ca vṛddhaḥ kenāpi hetunā //
MBh, 3, 183, 29.3 tasmāt te 'haṃ pradāsyāmi vividhaṃ vasu bhūri ca //
MBh, 3, 183, 30.3 etad dadāni te vipra sarvajñas tvaṃ hi me mataḥ //
MBh, 3, 183, 30.3 etad dadāni te vipra sarvajñas tvaṃ hi me mataḥ //
MBh, 3, 184, 2.3 ācakṣva me cārusarvāṅgi sarvaṃ tvayānuśiṣṭo na cyaveyaṃ svadharmāt //
MBh, 3, 184, 12.3 tvayānuśiṣṭo 'ham ihādya vidyāṃ yad agnihotrasya vrataṃ purāṇam //
MBh, 3, 184, 16.3 prajñāṃ ca devīṃ subhage vimṛśya pṛcchāmi tvāṃ kā hyasi cārurūpe //
MBh, 3, 184, 17.3 tvatsaṃyogād aham etad abruvaṃ bhāve sthitā tathyam arthaṃ yathāvat //
MBh, 3, 184, 18.2 na hi tvayā sadṛśī kācid asti vibhrājase hyatimātraṃ yathā śrīḥ /
MBh, 3, 184, 18.3 rūpaṃ ca te divyam atyantakāntaṃ prajñāṃ ca devīṃ subhage bibharṣi //
MBh, 3, 185, 7.2 matsyebhyo hi tato māṃ tvaṃ trātum arhasi suvrata //
MBh, 3, 185, 9.2 trātum arhasi kartāsmi kṛte pratikṛtaṃ tava //
MBh, 3, 185, 25.1 bhagavan kṛtā hi me rakṣā tvayā sarvā viśeṣataḥ /
MBh, 3, 185, 25.2 prāptakālaṃ tu yat kāryaṃ tvayā tacchrūyatāṃ mama //
MBh, 3, 185, 27.2 tasmāt tvāṃ bodhayāmyadya yat te hitam anuttamam //
MBh, 3, 185, 27.2 tasmāt tvāṃ bodhayāmyadya yat te hitam anuttamam //
MBh, 3, 185, 29.1 nauś ca kārayitavyā te dṛḍhā yuktavaṭākarā /
MBh, 3, 185, 32.1 evam etat tvayā kāryam āpṛṣṭo 'si vrajāmyaham /
MBh, 3, 185, 32.2 nātiśaṅkyam idaṃ cāpi vacanaṃ te mamābhibho //
MBh, 3, 185, 48.3 matsyarūpeṇa yūyaṃ ca mayāsmān mokṣitā bhayāt //
MBh, 3, 186, 2.1 naike yugasahasrāntās tvayā dṛṣṭā mahāmune /
MBh, 3, 186, 2.2 na cāpīha samaḥ kaścid āyuṣā tava vidyate /
MBh, 3, 186, 3.2 tvam eva pralaye vipra brahmāṇam upatiṣṭhasi //
MBh, 3, 186, 4.2 tvam eva sṛjyamānāni bhūtānīha prapaśyasi //
MBh, 3, 186, 6.1 tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ /
MBh, 3, 186, 7.2 na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ //
MBh, 3, 186, 10.2 tvam ekaḥ sarvabhūteśaṃ brahmāṇam upatiṣṭhasi //
MBh, 3, 186, 12.1 anubhūtaṃ hi bahuśas tvayaikena dvijottama /
MBh, 3, 186, 12.2 na te 'styaviditaṃ kiṃcit sarvalokeṣu nityadā //
MBh, 3, 186, 13.2 hanta te kathayiṣyāmi namaskṛtvā svayambhuve /
MBh, 3, 186, 88.1 jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam /
MBh, 3, 186, 88.2 mārkaṇḍeya ihāssva tvaṃ yāvad icchasi bhārgava //
MBh, 3, 186, 89.2 āssva bho vihito vāsaḥ prasādas te kṛto mayā //
MBh, 3, 186, 117.2 uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me //
MBh, 3, 186, 122.2 jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām //
MBh, 3, 186, 122.2 jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām //
MBh, 3, 186, 123.1 āsyenānupraviṣṭo 'haṃ śarīraṃ bhagavaṃs tava /
MBh, 3, 186, 123.2 dṛṣṭavān akhilāṃllokān samastāñ jaṭhare tava //
MBh, 3, 186, 124.1 tava deva śarīrasthā devadānavarākṣasāḥ /
MBh, 3, 186, 125.1 tvatprasādācca me deva smṛtir na parihīyate /
MBh, 3, 186, 125.2 drutam antaḥ śarīre te satataṃ paridhāvataḥ //
MBh, 3, 186, 126.1 icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita /
MBh, 3, 186, 127.1 kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha /
MBh, 3, 186, 127.2 kiyantaṃ ca tvayā kālam iha stheyam ariṃdama //
MBh, 3, 186, 128.2 tvattaḥ kamalapattrākṣa vistareṇa yathātatham /
MBh, 3, 187, 1.3 tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmyaham //
MBh, 3, 187, 2.2 ato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat //
MBh, 3, 187, 2.2 ato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat //
MBh, 3, 187, 18.2 mama rūpāṇyathaitāni viddhi tvaṃ dvijasattama //
MBh, 3, 187, 36.1 yacca kiṃcit tvayā prāptaṃ mayi kleśātmakaṃ dvija /
MBh, 3, 187, 36.2 sukhodayāya tat sarvaṃ śreyase ca tavānagha //
MBh, 3, 187, 37.1 yacca kiṃcit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 187, 41.1 mayā ca vipra datto 'yaṃ varas te brahmarūpiṇā /
MBh, 3, 187, 42.2 viklavo 'si mayā jñātas tatas te darśitaṃ jagat //
MBh, 3, 187, 44.2 ākhyātaste mayā cātmā durjñeyo 'pi surāsuraiḥ //
MBh, 3, 187, 50.2 sa eṣa puruṣavyāghra sambandhī te janārdanaḥ //
MBh, 3, 189, 13.3 paścime yugakāle ca yaḥ sa te saṃprakīrtitaḥ //
MBh, 3, 189, 14.2 etat te sarvam ākhyātam atītānāgataṃ mayā /
MBh, 3, 189, 15.2 dṛṣṭāś caivānubhūtāś ca tāṃs te kathitavān aham //
MBh, 3, 189, 17.1 dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara /
MBh, 3, 189, 18.1 nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha /
MBh, 3, 189, 18.2 na brāhmaṇe paribhavaḥ kartavyas te kadācana /
MBh, 3, 189, 22.1 pramādād yat kṛtaṃ te 'bhūt samyag dānena tajjaya /
MBh, 3, 189, 22.2 alaṃ te mānam āśritya satataṃ paravān bhava //
MBh, 3, 189, 23.2 eṣa bhūto bhaviṣyaśca dharmas te samudīritaḥ //
MBh, 3, 189, 24.1 na te 'styaviditaṃ kiṃcid atītānāgataṃ bhuvi /
MBh, 3, 189, 24.2 tasmād imaṃ parikleśaṃ tvaṃ tāta hṛdi mā kṛthāḥ //
MBh, 3, 189, 26.1 mā ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha /
MBh, 3, 189, 26.1 mā ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha /
MBh, 3, 189, 26.2 atiśaṅkya vaco hyetad dharmalopo bhavet tava //
MBh, 3, 189, 28.2 yat tvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam /
MBh, 3, 189, 29.2 kariṣyāmi hi tat sarvam uktaṃ yat te mayi prabho //
MBh, 3, 190, 12.2 kasyāsi subhage tvam iti //
MBh, 3, 190, 14.2 arthī tvayāham iti //
MBh, 3, 190, 15.2 samayenāhaṃ śakyā tvayā labdhum /
MBh, 3, 190, 34.1 mā maṇḍūkāñ jighāṃsa tvaṃ kopaṃ saṃdhārayācyuta /
MBh, 3, 190, 35.1 pratijānīhi naitāṃstvaṃ prāpya krodhaṃ vimokṣyase /
MBh, 3, 190, 35.2 alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te //
MBh, 3, 190, 35.2 alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te //
MBh, 3, 190, 40.2 yasmāt tvayā rājāno vipralabdhāstasmād abrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāt taveti //
MBh, 3, 190, 40.2 yasmāt tvayā rājāno vipralabdhāstasmād abrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāt taveti //
MBh, 3, 190, 40.2 yasmāt tvayā rājāno vipralabdhāstasmād abrahmaṇyāni tavāpatyāni bhaviṣyantyanṛtakatvāt taveti //
MBh, 3, 190, 46.3 naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti //
MBh, 3, 190, 46.3 naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti //
MBh, 3, 190, 47.3 hanmi vā tvām iti //
MBh, 3, 190, 51.2 dadāni te vāmyau /
MBh, 3, 190, 60.2 prayaccha vāmyau mama pārthiva tvaṃ kṛtaṃ hi te kāryam anyair aśakyam /
MBh, 3, 190, 60.2 prayaccha vāmyau mama pārthiva tvaṃ kṛtaṃ hi te kāryam anyair aśakyam /
MBh, 3, 190, 60.3 mā tvā vadhīd varuṇo ghorapāśair brahmakṣatrasyāntare vartamānaḥ //
MBh, 3, 190, 61.3 tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe chandāṃsi vai tvādṛśaṃ saṃvahanti //
MBh, 3, 190, 63.2 catvāro vā gardabhāstvāṃ vahantu śreṣṭhāśvataryo harayo vā turaṃgāḥ /
MBh, 3, 190, 63.3 taistvaṃ yāhi kṣatriyasyaiṣa vāho mama vāmyau na tavaitau hi viddhi //
MBh, 3, 190, 63.3 taistvaṃ yāhi kṣatriyasyaiṣa vāho mama vāmyau na tavaitau hi viddhi //
MBh, 3, 190, 64.3 ayasmayā ghorarūpā mahānto vahantu tvāṃ śitaśūlāścaturdhā //
MBh, 3, 190, 65.2 ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā /
MBh, 3, 190, 65.3 te tvāṃ saśiṣyam iha pātayantu madvākyanunnāḥ śitaśūlāsihastāḥ //
MBh, 3, 190, 71.1 bibheṣi cet tvam adharmānnarendra prayaccha me śīghram evādya vāmyau /
MBh, 3, 190, 73.2 jānāmi putraṃ daśavarṣaṃ tavāhaṃ jātaṃ mahiṣyāṃ śyenajitaṃ narendra /
MBh, 3, 190, 73.3 taṃ jahi tvaṃ madvacanāt praṇunnas tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ //
MBh, 3, 190, 75.1 ikṣvākavo hanta carāmi vaḥ priyaṃ nihanmīmaṃ vipram adya pramathya /
MBh, 3, 190, 76.2 yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ viṣeṇa digdhaṃ mama saṃdadhāsi /
MBh, 3, 190, 76.3 na tvam enaṃ śaravaryaṃ vimoktuṃ saṃdhātuṃ vā śakṣyasi mānavendra //
MBh, 3, 190, 78.2 saṃspṛśaināṃ mahiṣīṃ sāyakena tatastasmād enaso mokṣyase tvam //
MBh, 3, 190, 80.2 tvayā trātaṃ rājakulaṃ śubhekṣaṇe varaṃ vṛṇīṣvāpratimaṃ dadāni te /
MBh, 3, 190, 80.2 tvayā trātaṃ rājakulaṃ śubhekṣaṇe varaṃ vṛṇīṣvāpratimaṃ dadāni te /
MBh, 3, 191, 2.3 kīrtiste vyucchinneti /
MBh, 3, 191, 20.2 prastutaste svargaḥ /
MBh, 3, 192, 2.1 viditās tava dharmajña devadānavarākṣasāḥ /
MBh, 3, 192, 2.3 na te 'styaviditaṃ kiṃcid asmiṃlloke dvijottama //
MBh, 3, 192, 6.2 hanta te kathayiṣyāmi śṛṇu rājan yudhiṣṭhira /
MBh, 3, 192, 11.1 tvayā deva prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 3, 192, 11.3 brahma vedāś ca vedyaṃ ca tvayā sṛṣṭaṃ mahādyute //
MBh, 3, 192, 12.1 śiras te gaganaṃ deva netre śaśidivākarau /
MBh, 3, 192, 12.2 niḥśvāsaḥ pavanaś cāpi tejo 'gniś ca tavācyuta /
MBh, 3, 192, 12.3 bāhavas te diśaḥ sarvāḥ kukṣiś cāpi mahārṇavaḥ //
MBh, 3, 192, 13.1 ūrū te parvatā deva khaṃ nābhir madhusūdana /
MBh, 3, 192, 13.2 pādau te pṛthivī devī romāṇyoṣadhayas tathā //
MBh, 3, 192, 14.2 prahvās tvām upatiṣṭhanti stuvanto vividhaiḥ stavaiḥ //
MBh, 3, 192, 15.1 tvayā vyāptāni sarvāṇi bhūtāni bhuvaneśvara /
MBh, 3, 192, 15.2 yoginaḥ sumahāvīryāḥ stuvanti tvāṃ maharṣayaḥ //
MBh, 3, 192, 16.1 tvayi tuṣṭe jagat svasthaṃ tvayi kruddhe mahad bhayam /
MBh, 3, 192, 16.1 tvayi tuṣṭe jagat svasthaṃ tvayi kruddhe mahad bhayam /
MBh, 3, 192, 16.2 bhayānām apanetāsi tvam ekaḥ puruṣottama //
MBh, 3, 192, 17.2 tribhir vikramaṇair deva trayo lokās tvayāhṛtāḥ /
MBh, 3, 192, 17.3 asurāṇāṃ samṛddhānāṃ vināśaś ca tvayā kṛtaḥ //
MBh, 3, 192, 18.1 tava vikramaṇair devā nirvāṇam agaman param /
MBh, 3, 192, 18.2 parābhavaṃ ca daityendrās tvayi kruddhe mahādyute //
MBh, 3, 192, 19.1 tvaṃ hi kartā vikartā ca bhūtānām iha sarvaśaḥ /
MBh, 3, 192, 19.2 ārādhayitvā tvāṃ devāḥ sukham edhanti sarvaśaḥ //
MBh, 3, 192, 20.2 uttaṅkam abravīd viṣṇuḥ prītas te 'haṃ varaṃ vṛṇu //
MBh, 3, 192, 22.2 prītas te 'ham alaulyena bhaktyā ca dvijasattama /
MBh, 3, 192, 22.3 avaśyaṃ hi tvayā brahman matto grāhyo varo dvija //
MBh, 3, 192, 24.3 abhyāsaś ca bhaved bhaktyā tvayi nityaṃ maheśvara //
MBh, 3, 192, 25.2 sarvam etaddhi bhavitā matprasādāt tava dvija /
MBh, 3, 192, 29.2 śāsanāt tava viprarṣe dhundhumāro bhaviṣyati //
MBh, 3, 193, 10.3 nirudvignā vayaṃ rājaṃs tvatprasādād vasemahi //
MBh, 3, 193, 11.1 tvayā hi pṛthivī rājan rakṣyamāṇā mahātmanā /
MBh, 3, 193, 12.2 na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī //
MBh, 3, 193, 13.3 rakṣitavyāḥ prajā rājñā tās tvaṃ rakṣitum arhasi //
MBh, 3, 193, 17.2 taṃ nihatya mahārāja vanaṃ tvaṃ gantum arhasi //
MBh, 3, 193, 20.1 taṃ vināśaya bhadraṃ te mā te buddhir ato 'nyathā /
MBh, 3, 193, 20.1 taṃ vināśaya bhadraṃ te mā te buddhir ato 'nyathā /
MBh, 3, 193, 24.1 tvaṃ hi tasya vināśāya paryāpta iti me matiḥ /
MBh, 3, 193, 24.2 tejasā tava tejaś ca viṣṇur āpyāyayiṣyati //
MBh, 3, 193, 26.1 tat tejas tvaṃ samādhāya rājendra bhuvi duḥsaham /
MBh, 3, 194, 2.1 na te 'bhigamanaṃ brahman mogham etad bhaviṣyati /
MBh, 3, 194, 3.2 priyaṃ vai sarvam etat te kariṣyati na saṃśayaḥ //
MBh, 3, 194, 18.2 dṛṣṭvā tāvabravīd devaḥ svāgataṃ vāṃ mahābalau /
MBh, 3, 194, 18.3 dadāni vāṃ varaṃ śreṣṭhaṃ prītir hi mama jāyate //
MBh, 3, 194, 20.1 āvāṃ varaya deva tvaṃ varadau svaḥ surottama /
MBh, 3, 194, 20.2 dātārau svo varaṃ tubhyaṃ tad bravīhyavicārayan //
MBh, 3, 194, 21.3 yuvāṃ hi vīryasampannau na vām asti samaḥ pumān //
MBh, 3, 194, 21.3 yuvāṃ hi vīryasampannau na vām asti samaḥ pumān //
MBh, 3, 194, 26.1 āvām icchāvahe deva kṛtam ekaṃ tvayā vibho /
MBh, 3, 194, 27.1 putratvam abhigacchāva tava caiva sulocana /
MBh, 3, 195, 37.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 195, 37.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 196, 2.2 kathyamānaṃ tvayā vipra sūkṣmaṃ dharmaṃ ca tattvataḥ //
MBh, 3, 196, 13.2 śrotuṃ bhṛgukulaśreṣṭha śuśrūṣe tava suvrata //
MBh, 3, 196, 14.2 hanta te sarvam ākhyāsye praśnam etaṃ sudurvacam /
MBh, 3, 197, 18.2 kim idaṃ bhavati tvaṃ māṃ tiṣṭhetyuktvā varāṅgane /
MBh, 3, 197, 21.2 brāhmaṇā na garīyāṃso garīyāṃs te patiḥ kṛtaḥ /
MBh, 3, 197, 22.2 avalipte na jānīṣe vṛddhānāṃ na śrutaṃ tvayā /
MBh, 3, 197, 30.2 balākā hi tvayā dagdhā roṣāt tad viditaṃ mama //
MBh, 3, 197, 41.2 mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati /
MBh, 3, 197, 41.3 tatra gacchasva bhadraṃ te yathākāmaṃ dvijottama //
MBh, 3, 197, 43.2 prīto 'smi tava bhadraṃ te gataḥ krodhaśca śobhane /
MBh, 3, 197, 43.2 prīto 'smi tava bhadraṃ te gataḥ krodhaśca śobhane /
MBh, 3, 197, 43.3 upālambhas tvayā hyukto mama niḥśreyasaṃ param /
MBh, 3, 197, 43.4 svasti te 'stu gamiṣyāmi sādhayiṣyāmi śobhane //
MBh, 3, 198, 12.2 abhivādaye tvā bhagavan svāgataṃ te dvijottama /
MBh, 3, 198, 12.2 abhivādaye tvā bhagavan svāgataṃ te dvijottama /
MBh, 3, 198, 12.3 ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām //
MBh, 3, 198, 13.1 ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti /
MBh, 3, 198, 13.2 jānāmyetad ahaṃ sarvaṃ yadarthaṃ tvam ihāgataḥ //
MBh, 3, 198, 15.1 adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam /
MBh, 3, 198, 18.3 anutapye bhṛśaṃ tāta tava ghoreṇa karmaṇā //
MBh, 3, 198, 94.1 etat te sarvam ākhyātaṃ yathāprajñaṃ yathāśrutam /
MBh, 3, 199, 13.3 śāpābhibhūtena bhṛśam atra kiṃ pratibhāti te //
MBh, 3, 199, 19.3 jīvān anyāṃś ca bahuśas tatra kiṃ pratibhāti te //
MBh, 3, 199, 20.2 sarvāṇyetāni jīvāni tatra kiṃ pratibhāti te //
MBh, 3, 199, 22.2 udake bahavaś cāpi tatra kiṃ pratibhāti te //
MBh, 3, 199, 23.2 matsyā grasante matsyāṃś ca tatra kiṃ pratibhāti te //
MBh, 3, 199, 24.2 prāṇino 'nyonyabhakṣāś ca tatra kiṃ pratibhāti te //
MBh, 3, 199, 25.2 padbhyāṃ ghnanti narā vipra tatra kiṃ pratibhāti te //
MBh, 3, 199, 26.2 jñānavijñānavantaś ca tatra kiṃ pratibhāti te //
MBh, 3, 199, 27.2 avijñānācca hiṃsanti tatra kiṃ pratibhāti te //
MBh, 3, 199, 33.2 dharmayuktam adharmaṃ ca tatra kiṃ pratibhāti te //
MBh, 3, 200, 30.3 samāsena tu te kṣipraṃ pravakṣyāmi dvijottama //
MBh, 3, 201, 14.1 yat teṣāṃ ca priyaṃ tat te vakṣyāmi dvijasattama /
MBh, 3, 201, 20.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 202, 3.3 guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān //
MBh, 3, 202, 6.2 apām ete guṇā brahman kīrtitās tava suvrata //
MBh, 3, 203, 3.2 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 203, 3.2 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 203, 12.2 guṇās te kīrtitāḥ sarve kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 203, 49.2 etad brāhmaṇa te vṛttam āhur ekapadaṃ sukham //
MBh, 3, 203, 51.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 204, 2.2 na te 'styaviditaṃ kiṃcid dharmeṣviha hi dṛśyate //
MBh, 3, 204, 8.2 uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu /
MBh, 3, 204, 8.3 prītau svas tava śaucena dīrgham āyur avāpnuhi /
MBh, 3, 204, 8.4 satputreṇa tvayā putra nityakālaṃ supūjitau //
MBh, 3, 204, 9.1 na te 'nyad daivataṃ kiṃcid daivateṣvapi vartate /
MBh, 3, 204, 11.2 na cānyā vitathā buddhir dṛśyate sāmprataṃ tava //
MBh, 3, 204, 12.2 tathā tvayā kṛtaṃ sarvaṃ tadviśiṣṭaṃ ca putraka //
MBh, 3, 204, 14.2 saputrābhyāṃ sabhṛtyābhyāṃ kaccid vāṃ kuśalaṃ gṛhe /
MBh, 3, 204, 14.3 anāmayaṃ ca vāṃ kaccit sadaiveha śarīrayoḥ //
MBh, 3, 204, 15.3 kaccit tvam apyavighnena samprāpto bhagavann iha //
MBh, 3, 205, 3.2 mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati //
MBh, 3, 205, 5.2 yat tadā tvaṃ dvijaśreṣṭha tayokto māṃ prati prabho /
MBh, 3, 205, 6.1 tvadanugrahabuddhyā tu vipraitad darśitaṃ mayā /
MBh, 3, 205, 6.2 vākyaṃ ca śṛṇu me tāta yat te vakṣye hitaṃ dvija //
MBh, 3, 205, 7.1 tvayā vinikṛtā mātā pitā ca dvijasattama /
MBh, 3, 205, 7.3 vedoccāraṇakāryārtham ayuktaṃ tat tvayā kṛtam //
MBh, 3, 205, 8.1 tava śokena vṛddhau tāvandhau jātau tapasvinau /
MBh, 3, 205, 8.2 tau prasādayituṃ gaccha mā tvā dharmo 'tyagān mahān //
MBh, 3, 205, 9.1 tapasvī tvaṃ mahātmā ca dharme ca nirataḥ sadā /
MBh, 3, 205, 9.2 sarvam etad apārthaṃ te kṣipraṃ tau saṃprasādaya //
MBh, 3, 205, 10.2 gamyatām adya viprarṣe śreyas te kathayāmyaham //
MBh, 3, 205, 11.3 prīto 'smi tava dharmajña sādhvācāra guṇānvita //
MBh, 3, 205, 12.2 daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ /
MBh, 3, 205, 12.2 daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ /
MBh, 3, 205, 14.2 ihāham āgato diṣṭyā diṣṭyā me saṃgataṃ tvayā /
MBh, 3, 205, 15.2 prīto 'smi tava satyena bhadraṃ te puruṣottama //
MBh, 3, 205, 15.2 prīto 'smi tava satyena bhadraṃ te puruṣottama //
MBh, 3, 205, 18.1 mātāpitṛbhyāṃ śuśrūṣāṃ kariṣye vacanāt tava /
MBh, 3, 205, 19.2 na tvāṃ śūdram ahaṃ manye bhavitavyaṃ hi kāraṇam /
MBh, 3, 205, 19.3 yena karmavipākena prāpteyaṃ śūdratā tvayā //
MBh, 3, 205, 20.2 kāmayā brūhi me tathyaṃ sarvaṃ tvaṃ prayatātmavān //
MBh, 3, 205, 29.2 vyādhas tvaṃ bhavitā krūra śūdrayonāviti dvija //
MBh, 3, 206, 3.3 ānṛśaṃsyād ahaṃ kiṃcit kartānugraham adya te //
MBh, 3, 206, 8.1 etat te sarvam ākhyātaṃ yathā mama purābhavat /
MBh, 3, 206, 13.2 kṣīṇadoṣam ahaṃ manye cābhitas tvāṃ narottama //
MBh, 3, 206, 27.2 kṛtaprajño 'si medhāvī buddhiś ca vipulā tava /
MBh, 3, 206, 28.1 āpṛcche tvāṃ svasti te 'stu dharmas tvā parirakṣatu /
MBh, 3, 206, 28.1 āpṛcche tvāṃ svasti te 'stu dharmas tvā parirakṣatu /
MBh, 3, 206, 28.1 āpṛcche tvāṃ svasti te 'stu dharmas tvā parirakṣatu /
MBh, 3, 206, 31.1 etat te sarvam ākhyātaṃ nikhilena yudhiṣṭhira /
MBh, 3, 207, 5.1 etad icchāmyahaṃ tvattaḥ śrotuṃ bhārgavanandana /
MBh, 3, 207, 12.2 śīghram eva bhavasvāgnis tvaṃ punar lokabhāvanaḥ /
MBh, 3, 207, 13.1 tvam agne prathamaḥ sṛṣṭo brahmaṇā timirāpahaḥ /
MBh, 3, 207, 15.1 nikṣipāmyaham agnitvaṃ tvam agniḥ prathamo bhava /
MBh, 3, 212, 8.2 devānāṃ vaha havyaṃ tvam ahaṃ vīra sudurbalaḥ /
MBh, 3, 213, 1.2 agnīnāṃ vividho vaṃśaḥ kīrtitas te mayānagha /
MBh, 3, 213, 8.1 puraṃdaras tu tām āha mā bhair nāsti bhayaṃ tava /
MBh, 3, 213, 10.1 anāryakarman kasmāt tvam imāṃ kanyāṃ jihīrṣasi /
MBh, 3, 213, 11.2 visṛjasva tvam evaināṃ śakraiṣā prārthitā mayā /
MBh, 3, 213, 11.3 kṣamaṃ te jīvato gantuṃ svapuraṃ pākaśāsana //
MBh, 3, 213, 15.2 kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane //
MBh, 3, 213, 19.1 sā hṛtā tena bhagavan muktāhaṃ tvadbalena tu /
MBh, 3, 213, 19.2 tvayā devendra nirdiṣṭaṃ patim icchāmi durjayam //
MBh, 3, 213, 20.2 mama mātṛṣvaseyā tvaṃ mātā dākṣāyaṇī mama /
MBh, 3, 213, 20.3 ākhyātaṃ tvaham icchāmi svayam ātmabalaṃ tvayā //
MBh, 3, 213, 22.2 kīdṛśaṃ vai balaṃ devi patyus tava bhaviṣyati /
MBh, 3, 213, 22.3 etad icchāmyahaṃ śrotuṃ tava vākyam anindite //
MBh, 3, 213, 24.1 yas tu sarvāṇi bhūtāni tvayā saha vijeṣyati /
MBh, 3, 213, 34.3 uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa //
MBh, 3, 213, 35.2 yathaitaccintitaṃ kāryaṃ tvayā dānavasūdana /
MBh, 3, 213, 36.1 sa bhaviṣyati senānīs tvayā saha śatakrato /
MBh, 3, 214, 2.1 mām agne kāmasaṃtaptāṃ tvaṃ kāmayitum arhasi /
MBh, 3, 214, 4.2 kathaṃ māṃ tvaṃ vijānīṣe kāmārtam itarāḥ katham /
MBh, 3, 214, 4.3 yās tvayā kīrtitāḥ sarvāḥ saptarṣīṇāṃ priyāḥ striyaḥ //
MBh, 3, 214, 5.2 asmākaṃ tvaṃ priyo nityaṃ bibhīmas tu vayaṃ tava /
MBh, 3, 214, 5.2 asmākaṃ tvaṃ priyo nityaṃ bibhīmas tu vayaṃ tava /
MBh, 3, 214, 5.3 tvaccittam iṅgitair jñātvā preṣitāsmi tavāntikam //
MBh, 3, 214, 5.3 tvaccittam iṅgitair jñātvā preṣitāsmi tavāntikam //
MBh, 3, 215, 3.1 apare garuḍīm āhus tvayānartho 'yam āhṛtaḥ /
MBh, 3, 215, 4.2 upagamya śanaiḥ skandam āhāhaṃ jananī tava //
MBh, 3, 215, 14.2 trailokyaṃ saṃnigṛhyāsmāṃs tvāṃ ca śakra mahābalaḥ //
MBh, 3, 215, 18.1 ūcuś cāpi tvam asmākaṃ putro 'smābhir dhṛtaṃ jagat /
MBh, 3, 216, 11.1 dahyamānāḥ prapannās te śaraṇaṃ pāvakātmajam /
MBh, 3, 217, 7.3 prasādāt tava pūjyāś ca priyam etat kuruṣva naḥ //
MBh, 3, 218, 6.1 hiraṇyavarṇa bhadraṃ te lokānāṃ śaṃkaro bhava /
MBh, 3, 218, 6.2 tvayā ṣaḍrātrajātena sarve lokā vaśīkṛtāḥ //
MBh, 3, 218, 7.1 abhayaṃ ca punar dattaṃ tvayaivaiṣāṃ surottama /
MBh, 3, 218, 12.2 tvaṃ ca vīra balaśreṣṭhas tasmād indro bhavasva naḥ //
MBh, 3, 218, 14.2 śādhi tvam eva trailokyam avyagro vijaye rataḥ /
MBh, 3, 218, 14.3 ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam //
MBh, 3, 218, 15.2 balaṃ tavādbhutaṃ vīra tvaṃ devānām arīñjahi /
MBh, 3, 218, 15.2 balaṃ tavādbhutaṃ vīra tvaṃ devānām arīñjahi /
MBh, 3, 218, 15.3 avajñāsyanti māṃ lokā vīryeṇa tava vismitāḥ //
MBh, 3, 218, 17.1 bhedite ca tvayi vibho loko dvaidham upeṣyati /
MBh, 3, 218, 18.1 tatra tvaṃ māṃ raṇe tāta yathāśraddhaṃ vijeṣyasi /
MBh, 3, 218, 19.2 tvam eva rājā bhadraṃ te trailokyasya mamaiva ca /
MBh, 3, 218, 19.2 tvam eva rājā bhadraṃ te trailokyasya mamaiva ca /
MBh, 3, 218, 19.3 karomi kiṃ ca te śakra śāsanaṃ tad bravīhi me //
MBh, 3, 218, 20.2 yadi satyam idaṃ vākyaṃ niścayād bhāṣitaṃ tvayā /
MBh, 3, 218, 21.2 aham indro bhaviṣyāmi tava vākyān mahābala //
MBh, 3, 218, 40.2 asmākaṃ tvaṃ patir iti bruvāṇāḥ sarvatodiśam //
MBh, 3, 218, 44.2 ajāte tvayi nirdiṣṭā tava patnī svayambhuvā //
MBh, 3, 218, 44.2 ajāte tvayi nirdiṣṭā tava patnī svayambhuvā //
MBh, 3, 218, 45.1 tasmāt tvam asyā vidhivat pāṇiṃ mantrapuraskṛtam /
MBh, 3, 219, 4.1 asmābhiḥ kila jātas tvam iti kenāpyudāhṛtam /
MBh, 3, 219, 5.1 akṣayaś ca bhavet svargas tvatprasādāddhi naḥ prabho /
MBh, 3, 219, 5.2 tvāṃ putraṃ cāpyabhīpsāmaḥ kṛtvaitad anṛṇo bhava //
MBh, 3, 219, 6.2 mātaro hi bhavatyo me suto vo 'ham aninditāḥ /
MBh, 3, 219, 6.3 yaccābhīpsatha tat sarvaṃ sambhaviṣyati vas tathā //
MBh, 3, 219, 9.1 tatra mūḍho 'smi bhadraṃ te nakṣatraṃ gaganāccyutam /
MBh, 3, 219, 12.1 vinatā cābravīt skandaṃ mama tvaṃ piṇḍadaḥ sutaḥ /
MBh, 3, 219, 12.2 icchāmi nityam evāhaṃ tvayā putra sahāsitum //
MBh, 3, 219, 13.2 evam astu namas te 'stu putrasnehāt praśādhi mām /
MBh, 3, 219, 14.4 icchāmo mātaras tubhyaṃ bhavituṃ pūjayasva naḥ //
MBh, 3, 219, 17.2 prajāsmākaṃ hṛtās tābhis tvatkṛte tāḥ prayaccha naḥ //
MBh, 3, 219, 18.3 anyāṃ vaḥ kāṃ prayacchāmi prajāṃ yāṃ manasecchatha //
MBh, 3, 219, 19.3 tvayā saha pṛthagbhūtā ye ca tāsām atheśvarāḥ //
MBh, 3, 219, 20.2 prajā vo dadmi kaṣṭaṃ tu bhavatībhir udāhṛtam /
MBh, 3, 219, 20.3 parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ //
MBh, 3, 219, 21.2 parirakṣāma bhadraṃ te prajāḥ skanda yathecchasi /
MBh, 3, 219, 21.3 tvayā no rocate skanda sahavāsaś ciraṃ prabho //
MBh, 3, 219, 23.1 ahaṃ ca vaḥ pradāsyāmi raudram ātmānam avyayam /
MBh, 3, 219, 59.1 ityeṣa te grahoddeśo mānuṣāṇāṃ prakīrtitaḥ /
MBh, 3, 220, 1.3 athainam abravīt svāhā mama putras tvam aurasaḥ //
MBh, 3, 220, 2.1 icchāmyahaṃ tvayā dattāṃ prītiṃ paramadurlabhām /
MBh, 3, 220, 6.2 evam agnis tvayā sārdhaṃ sadā vatsyati śobhane //
MBh, 3, 220, 12.2 tava pāriṣadā ghorā ya ete piśitāśanāḥ //
MBh, 3, 221, 28.2 kāryeṣvahaṃ tvayā putra saṃdraṣṭavyaḥ sadaiva hi /
MBh, 3, 221, 40.1 bhayaṃ tyajata bhadraṃ vaḥ śūrāḥ śastrāṇi gṛhṇata /
MBh, 3, 221, 40.2 kurudhvaṃ vikrame buddhiṃ mā vaḥ kācid vyathā bhavet //
MBh, 3, 221, 41.2 abhidravata bhadraṃ vo mayā saha mahāsurān //
MBh, 3, 221, 73.1 brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ /
MBh, 3, 221, 73.3 so 'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ //
MBh, 3, 221, 74.1 śataṃ mahiṣatulyānāṃ dānavānāṃ tvayā raṇe /
MBh, 3, 221, 76.1 etat te prathamaṃ deva khyātaṃ karma bhaviṣyati /
MBh, 3, 221, 76.2 triṣu lokeṣu kīrtiś ca tavākṣayyā bhaviṣyati /
MBh, 3, 221, 76.3 vaśagāś ca bhaviṣyanti surās tava surātmaja //
MBh, 3, 222, 4.3 kathaṃ ca vaśagās tubhyaṃ na kupyanti ca te śubhe //
MBh, 3, 222, 4.3 kathaṃ ca vaśagās tubhyaṃ na kupyanti ca te śubhe //
MBh, 3, 222, 5.1 tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane /
MBh, 3, 222, 5.2 mukhaprekṣāś ca te sarve tattvam etad bravīhi me //
MBh, 3, 222, 10.1 anupraśnaḥ saṃśayo vā naitat tvayyupapadyate /
MBh, 3, 222, 10.2 tathā hyupetā buddhyā tvaṃ kṛṣṇasya mahiṣī priyā //
MBh, 3, 223, 1.2 imaṃ tu te mārgam apetadoṣaṃ vakṣyāmi cittagrahaṇāya bhartuḥ /
MBh, 3, 223, 5.2 asyāḥ priyo 'smīti yathā viditvā tvām eva saṃśliṣyati sarvabhāvaiḥ //
MBh, 3, 223, 6.2 dṛṣṭvā praviṣṭaṃ tvaritāsanena pādyena caiva pratipūjaya tvam //
MBh, 3, 223, 7.2 jānātu kṛṣṇas tava bhāvam etaṃ sarvātmanā māṃ bhajatīti satye //
MBh, 3, 223, 8.1 tvatsaṃnidhau yat kathayet patis te yadyapy aguhyaṃ parirakṣitavyam /
MBh, 3, 223, 8.1 tvatsaṃnidhau yat kathayet patis te yadyapy aguhyaṃ parirakṣitavyam /
MBh, 3, 223, 8.2 kācit sapatnī tava vāsudevaṃ pratyādiśet tena bhaved virāgaḥ //
MBh, 3, 223, 10.2 pradyumnasāmbāvapi te kumārau nopāsitavyau rahite kadācit //
MBh, 3, 223, 11.1 mahākulīnābhir apāpikābhiḥ strībhiḥ satībhis tava sakhyam astu /
MBh, 3, 224, 4.1 kṛṣṇe mā bhūt tavotkaṇṭhā mā vyathā mā prajāgaraḥ /
MBh, 3, 224, 5.2 prāpnuvanti ciraṃ kleśaṃ yathā tvam asitekṣaṇe //
MBh, 3, 224, 6.1 avaśyaṃ ca tvayā bhūmir iyaṃ nihatakaṇṭakā /
MBh, 3, 224, 8.1 yās tāḥ pravrājamānāṃ tvāṃ prāhasan darpamohitāḥ /
MBh, 3, 224, 8.2 tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kurustriyaḥ //
MBh, 3, 224, 9.1 tava duḥkhopapannāyā yair ācaritam apriyam /
MBh, 3, 224, 10.1 putras te prativindhyaś ca sutasomas tathā vibhuḥ /
MBh, 3, 224, 10.3 sahadevācca yo jātaḥ śrutasenas tavātmajaḥ //
MBh, 3, 224, 11.1 sarve kuśalino vīrāḥ kṛtāstrāś ca sutās tava /
MBh, 3, 224, 12.1 tvam ivaiṣāṃ subhadrā ca prītyā sarvātmanā sthitā /
MBh, 3, 226, 4.2 sādya lakṣmīs tvayā rājann avāptā bhrātṛbhiḥ saha //
MBh, 3, 226, 6.2 tvayākṣiptā mahābāho dīpyamāneva dṛśyate //
MBh, 3, 226, 7.1 tathaiva tava rājendra rājānaḥ paravīrahan /
MBh, 3, 226, 8.1 tavādya pṛthivī rājan nikhilā sāgarāmbarā /
MBh, 3, 226, 10.2 kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva //
MBh, 3, 226, 11.1 ye sma te nādriyanta ājñā nodvijante kadācana /
MBh, 3, 226, 13.2 pratapan pāṇḍuputrāṃs tvaṃ raśmivān iva tejasā //
MBh, 3, 226, 15.2 pāṇḍavāstvābhivīkṣantāṃ yayātim iva nāhuṣam //
MBh, 3, 226, 20.1 suvāsaso hi te bhāryā valkalājinavāsasam /
MBh, 3, 226, 21.2 vaimanasyaṃ yathā dṛṣṭvā tava bhāryāḥ svalaṃkṛtāḥ //
MBh, 3, 227, 6.2 abravīd yacca māṃ tvāṃ ca saubalaṃ ca vacas tadā //
MBh, 3, 227, 19.1 ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa /
MBh, 3, 227, 20.2 evaṃ ca tvāṃ pitā rājan samanujñātum arhati //
MBh, 3, 227, 23.1 ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa /
MBh, 3, 228, 5.1 mṛgayā cocitā rājann asmin kāle sutasya te /
MBh, 3, 228, 5.2 duryodhanasya gamanaṃ tvam anujñātum arhasi //
MBh, 3, 228, 7.2 ato nābhyanujānāmi gamanaṃ tatra vaḥ svayam //
MBh, 3, 228, 10.1 yūyaṃ cāpyaparādhyeyur darpamohasamanvitāḥ /
MBh, 3, 228, 12.1 atha yūyaṃ bahutvāt tān ārabhadhvaṃ kathaṃcana /
MBh, 3, 228, 14.2 kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ //
MBh, 3, 228, 16.2 tad abuddhikṛtaṃ karma doṣam utpādayecca vaḥ //
MBh, 3, 228, 17.2 na svayaṃ tatra gamanaṃ rocaye tava bhārata //
MBh, 3, 229, 26.1 na cetayati vo rājā mandabuddhiḥ suyodhanaḥ /
MBh, 3, 229, 27.1 yūyaṃ mumūrṣavaś cāpi mandaprajñā na saṃśayaḥ /
MBh, 3, 231, 20.2 anṛśaṃsās tu kaunteyās tasyādhyakṣān bravīmi vaḥ //
MBh, 3, 232, 1.3 kauravān viṣamaprāptān kathaṃ brūyās tvam īdṛśam //
MBh, 3, 232, 7.1 arjunaś ca yamau caiva tvaṃ ca bhīmāparājitaḥ /
MBh, 3, 232, 10.2 paraṃ śaktyābhirakṣeta kiṃ punas tvaṃ vṛkodara //
MBh, 3, 232, 13.2 tvadbāhubalam āśritya jīvitaṃ parimārgati //
MBh, 3, 235, 2.1 kiṃ te vyavasitaṃ vīra kauravāṇāṃ vinigrahe /
MBh, 3, 235, 5.2 gaccha duryodhanaṃ baddhvā sāmātyaṃ tvam ihānaya //
MBh, 3, 235, 6.1 dhanaṃjayaś ca te rakṣyaḥ saha bhrātṛbhir āhave /
MBh, 3, 235, 6.2 sa hi priyaḥ sakhā tubhyaṃ śiṣyaś ca tava pāṇḍavaḥ //
MBh, 3, 235, 6.2 sa hi priyaḥ sakhā tubhyaṃ śiṣyaś ca tava pāṇḍavaḥ //
MBh, 3, 235, 15.1 ājñāpayadhvam iṣṭāni prīyāmo darśanena vaḥ /
MBh, 3, 236, 4.2 praveśaṃ vistareṇa tvaṃ vaiśampāyana kīrtaya //
MBh, 3, 236, 9.2 diṣṭyā tvayā jitāś caiva gandharvāḥ kāmarūpiṇaḥ //
MBh, 3, 236, 10.1 diṣṭyā samagrān paśyāmi bhrātṝṃste kurunandana /
MBh, 3, 236, 11.1 ahaṃ tvabhidrutaḥ sarvair gandharvaiḥ paśyatas tava /
MBh, 3, 236, 12.2 idaṃ tvatyadbhutaṃ manye yad yuṣmān iha bhārata //
MBh, 3, 236, 14.2 yatkṛtaṃ te mahārāja saha bhrātṛbhir āhave //
MBh, 3, 237, 1.2 ajānatas te rādheya nābhyasūyāmyahaṃ vacaḥ /
MBh, 3, 237, 1.3 jānāsi tvaṃ jitāñśatrūn gandharvāṃstejasā mayā //
MBh, 3, 237, 7.1 taṃ mokṣayata bhadraṃ vaḥ sahadāraṃ narādhipam /
MBh, 3, 238, 10.2 iha prāyam upāsiṣye yūyaṃ vrajata vai gṛhān /
MBh, 3, 238, 22.1 pratīccha tvaṃ mayā dattam abhiṣekaṃ nṛpo bhava /
MBh, 3, 238, 23.2 bāndhavās tvopajīvantu devā iva śatakratum //
MBh, 3, 238, 24.2 bandhūnāṃ suhṛdāṃ caiva bhavethās tvaṃ gatiḥ sadā //
MBh, 3, 238, 25.2 guravaḥ pālanīyās te gaccha pālaya medinīm //
MBh, 3, 238, 31.1 na cāhaṃ tvadṛte rājan praśāseyaṃ vasuṃdharām /
MBh, 3, 238, 31.3 tvam eva naḥ kule rājā bhaviṣyasi śataṃ samāḥ //
MBh, 3, 238, 36.1 kartavyaṃ hi kṛtaṃ rājan pāṇḍavais tava mokṣaṇam /
MBh, 3, 238, 36.3 pālyamānās tvayā te hi nivasanti gatajvarāḥ //
MBh, 3, 238, 37.2 viṣaṇṇās tava sodaryās tvayi prāyaṃ samāsthite /
MBh, 3, 238, 37.2 viṣaṇṇās tava sodaryās tvayi prāyaṃ samāsthite /
MBh, 3, 238, 37.3 uttiṣṭha vraja bhadraṃ te samāśvāsaya sodarān //
MBh, 3, 238, 38.1 rājann adyāvagacchāmi taveha laghusattvatām /
MBh, 3, 238, 43.1 na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama /
MBh, 3, 238, 44.2 bhavatas te sabhāyāṃ vai preṣyatāṃ pūrvam āgatāḥ //
MBh, 3, 238, 45.1 pāṇḍaveyāni ratnāni tvam adyāpyupabhuñjase /
MBh, 3, 238, 45.2 sattvasthān pāṇḍavān paśya na te prāyam upāviśan /
MBh, 3, 238, 45.3 uttiṣṭha rājan bhadraṃ te na cintāṃ kartum arhasi //
MBh, 3, 238, 48.1 notsahe jīvitum ahaṃ tvadvihīno nararṣabha /
MBh, 3, 239, 2.1 samyag uktaṃ hi karṇena tacchrutaṃ kaurava tvayā /
MBh, 3, 239, 2.3 tvam abuddhyā nṛpavara prāṇān utsraṣṭum icchasi //
MBh, 3, 239, 3.1 adya cāpyavagacchāmi na vṛddhāḥ sevitās tvayā /
MBh, 3, 239, 5.1 satkṛtasya hi te śoko viparīte kathaṃ bhavet /
MBh, 3, 239, 6.1 yatra harṣas tvayā kāryaḥ satkartavyāś ca pāṇḍavāḥ /
MBh, 3, 239, 6.2 tatra śocasi rājendra viparītam idaṃ tava //
MBh, 3, 239, 14.2 yā gatis tava rājendra sāsmākam api bhārata /
MBh, 3, 239, 14.3 kathaṃ vā sampravekṣyāmas tvadvihīnāḥ puraṃ vayam //
MBh, 3, 240, 6.1 purā tvaṃ tapasāsmābhir labdho devān maheśvarāt /
MBh, 3, 240, 6.2 pūrvakāyaś ca sarvas te nirmito vajrasaṃcayaiḥ //
MBh, 3, 240, 7.1 astrair abhedyaḥ śastraiś cāpyadhaḥkāyaś ca te 'nagha /
MBh, 3, 240, 8.1 evam īśvarasaṃyuktas tava deho nṛpottama /
MBh, 3, 240, 8.2 devyā ca rājaśārdūla divyas tvaṃ hi na mānuṣaḥ //
MBh, 3, 240, 10.1 tad alaṃ te viṣādena bhayaṃ tava na vidyate /
MBh, 3, 240, 10.1 tad alaṃ te viṣādena bhayaṃ tava na vidyate /
MBh, 3, 240, 11.2 yair āviṣṭā ghṛṇāṃ tyaktvā yotsyante tava vairibhiḥ //
MBh, 3, 240, 17.2 yotsyanti yudhi vikramya śatrubhis tava pārthiva /
MBh, 3, 240, 18.1 yacca te 'ntargataṃ vīra bhayam arjunasambhavam /
MBh, 3, 240, 20.1 sa te vikramaśauṇḍīro raṇe pārthaṃ vijeṣyati /
MBh, 3, 240, 23.1 asapatnā tvayā hīyaṃ bhoktavyā vasudhā nṛpa /
MBh, 3, 240, 23.2 mā viṣādaṃ nayasvāsmān naitat tvayyupapadyate /
MBh, 3, 240, 23.3 vinaṣṭe tvayi cāsmākaṃ pakṣo hīyeta kaurava //
MBh, 3, 240, 24.2 tvam asmākaṃ gatir nityaṃ devatānāṃ ca pāṇḍavāḥ //
MBh, 3, 240, 38.1 atha vā te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam /
MBh, 3, 240, 38.2 satyaṃ te pratijānāmi vadhiṣyāmi raṇe 'rjunam //
MBh, 3, 240, 39.2 ānayiṣyāmyahaṃ pārthān vaśaṃ tava janādhipa //
MBh, 3, 241, 4.1 uktaṃ tāta mayā pūrvaṃ gacchatas te tapovanam /
MBh, 3, 241, 4.2 gamanaṃ me na rucitaṃ tava tanna kṛtaṃ ca te //
MBh, 3, 241, 4.2 gamanaṃ me na rucitaṃ tava tanna kṛtaṃ ca te //
MBh, 3, 241, 5.1 tataḥ prāptaṃ tvayā vīra grahaṇaṃ śatrubhir balāt /
MBh, 3, 241, 6.1 pratyakṣaṃ tava gāndhāre sasainyasya viśāṃ pate /
MBh, 3, 241, 6.3 krośatas tava rājendra sasainyasya nṛpātmaja //
MBh, 3, 241, 7.1 dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām /
MBh, 3, 241, 9.1 tasya te 'haṃ kṣamaṃ manye pāṇḍavais tair mahātmabhiḥ /
MBh, 3, 241, 15.2 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 3, 241, 16.1 tavādya pṛthivī vīra niḥsapatnā nṛpottama /
MBh, 3, 241, 17.3 na kiṃcid durlabhaṃ tasya yasya tvaṃ puruṣarṣabha //
MBh, 3, 241, 20.2 tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama //
MBh, 3, 241, 23.2 pravartatāṃ mahāyajñas tavāpi bharatarṣabha //
MBh, 3, 241, 25.2 āhara tvaṃ mama kṛte yathānyāyaṃ yathākramam //
MBh, 3, 241, 26.3 āhartuṃ kauravaśreṣṭha kule tava nṛpottama //
MBh, 3, 241, 27.1 dīrghāyur jīvati ca vai dhṛtarāṣṭraḥ pitā tava /
MBh, 3, 241, 27.2 ataś cāpi viruddhas te kratur eṣa nṛpottama //
MBh, 3, 241, 28.2 tena tvaṃ yaja rājendra śṛṇu cedaṃ vaco mama //
MBh, 3, 241, 29.1 ya ime pṛthivīpālāḥ karadās tava pārthiva /
MBh, 3, 241, 30.1 tena te kriyatām adya lāṅgalaṃ nṛpasattama /
MBh, 3, 241, 30.2 yajñavāṭasya te bhūmiḥ kṛṣyatāṃ tena bhārata //
MBh, 3, 241, 32.1 eṣa te vaiṣṇavo nāma yajñaḥ satpuruṣocitaḥ /
MBh, 3, 241, 33.2 asmākaṃ rocate caiva śreyaś ca tava bhārata /
MBh, 3, 241, 33.3 avighnaśca bhaved eṣa saphalā syāt spṛhā tava //
MBh, 3, 241, 35.2 rocate yadi yuṣmākaṃ tan mā prabrūta māciram //
MBh, 3, 242, 10.2 āmantrayati vo rājā dhārtarāṣṭro janeśvaraḥ /
MBh, 3, 242, 15.2 āgantāras tadā smeti vācyas te sa suyodhanaḥ //
MBh, 3, 243, 2.2 ūcur diṣṭyā nṛpāvighnāt samāpto 'yaṃ kratus tava //
MBh, 3, 243, 9.2 diṣṭyā te bharataśreṣṭha samāpto 'yaṃ mahākratuḥ //
MBh, 3, 243, 10.1 hateṣu yudhi pārtheṣu rājasūye tathā tvayā /
MBh, 3, 243, 10.2 āhṛte 'haṃ naraśreṣṭha tvāṃ sabhājayitā punaḥ //
MBh, 3, 243, 11.2 satyam etat tvayā vīra pāṇḍaveṣu durātmasu //
MBh, 3, 243, 12.2 rājasūye punar vīra tvaṃ māṃ saṃvardhayiṣyasi //
MBh, 3, 244, 7.2 vivardhemahi rājendra prasādāt te yudhiṣṭhira //
MBh, 3, 244, 11.2 tanubhūtāḥ sma bhadraṃ te dayā naḥ kriyatām iti //
MBh, 3, 246, 14.1 svāgataṃ te 'stviti muniṃ mudgalaḥ pratyabhāṣata /
MBh, 3, 246, 23.2 tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ //
MBh, 3, 246, 28.1 dayā satyaṃ ca dharmaśca tvayi sarvaṃ pratiṣṭhitam /
MBh, 3, 246, 28.2 jitāste karmabhir lokāḥ prāpto 'si paramāṃ gatim //
MBh, 3, 246, 29.1 aho dānaṃ vighuṣṭaṃ te sumahat svargavāsibhiḥ /
MBh, 3, 246, 35.2 mitratāṃ ca puraskṛtya pṛcchāmi tvām ahaṃ vibho //
MBh, 3, 246, 36.2 śrutvā tathā kariṣyāmi vyavasāyaṃ girā tava //
MBh, 3, 247, 1.2 maharṣe 'kāryabuddhistvaṃ yaḥ svargasukham uttamam /
MBh, 3, 247, 27.2 guṇāḥ svargasya proktāste doṣān api nibodha me //
MBh, 3, 247, 36.1 etat te sarvam ākhyātaṃ yanmāṃ pṛcchasi mudgala /
MBh, 3, 247, 36.2 tavānukampayā sādho sādhu gacchāma māciram //
MBh, 3, 247, 38.1 devadūta namas te 'stu gaccha tāta yathāsukham /
MBh, 3, 247, 44.1 tasmāt tvam api kaunteya na śokaṃ kartum arhasi /
MBh, 3, 247, 46.2 varṣāt trayodaśād ūrdhvaṃ vyetu te mānaso jvaraḥ //
MBh, 3, 249, 1.2 kā tvaṃ kadambasya vinamya śākhām ekāśrame tiṣṭhasi śobhamānā /
MBh, 3, 249, 2.1 atīva rūpeṇa samanvitā tvaṃ na cāpyaraṇyeṣu bibheṣi kiṃ nu /
MBh, 3, 249, 4.1 dhātur vidhātuḥ savitur vibhor vā śakrasya vā tvaṃ sadanāt prapannā /
MBh, 3, 249, 4.2 na hyeva naḥ pṛcchasi ye vayaṃ sma na cāpi jānīma taveha nātham //
MBh, 3, 249, 5.1 vayaṃ hi mānaṃ tava vardhayantaḥ pṛcchāma bhadre prabhavaṃ prabhuṃ ca /
MBh, 3, 249, 7.2 nirīkṣate tvāṃ vipulāyatāṃsaḥ suvismitaḥ parvatavāsanityaḥ //
MBh, 3, 249, 11.2 jayadratho nāma yadi śrutas te sauvīrarājaḥ subhage sa eṣaḥ //
MBh, 3, 250, 2.1 buddhyābhijānāmi narendraputra na mādṛśī tvām abhibhāṣṭum arhā /
MBh, 3, 250, 2.2 na tveha vaktāsti taveha vākyam anyo naro vāpyatha vāpi nārī //
MBh, 3, 250, 2.2 na tveha vaktāsti taveha vākyam anyo naro vāpyatha vāpi nārī //
MBh, 3, 250, 3.2 ahaṃ hyaraṇye katham ekam ekā tvām ālapeyaṃ niratā svadharme //
MBh, 3, 250, 4.1 jānāmi ca tvāṃ surathasya putraṃ yaṃ koṭikāśyeti vidur manuṣyāḥ /
MBh, 3, 250, 4.2 tasmād ahaṃ śaibya tathaiva tubhyam ākhyāmi bandhūn prati tannibodha //
MBh, 3, 250, 8.2 priyātithir dharmasuto mahātmā prīto bhaviṣyatyabhivīkṣya yuṣmān //
MBh, 3, 251, 3.2 pratibhānti mahābāho satyam etad bravīmi te //
MBh, 3, 251, 9.1 kuśalaṃ te varārohe bhartāras te 'pyanāmayāḥ /
MBh, 3, 251, 11.2 mṛgān pañcāśataṃ caiva prātarāśaṃ dadāni te //
MBh, 3, 251, 13.2 pradāsyati svayaṃ tubhyaṃ kuntīputro yudhiṣṭhiraḥ //
MBh, 3, 251, 15.2 araṇyavāsinaḥ pārthān nānuroddhuṃ tvam arhasi //
MBh, 3, 251, 17.2 alaṃ te pāṇḍuputrāṇāṃ bhaktyā kleśam upāsitum //
MBh, 3, 252, 4.1 ahaṃ tu manye tava nāsti kaścid etādṛśe kṣatriyasaṃniveśe /
MBh, 3, 252, 4.2 yastvādya pātālamukhe patantaṃ pāṇau gṛhītvā pratisaṃhareta //
MBh, 3, 252, 5.2 daṇḍīva yūthād apasedhase tvaṃ yo jetum āśaṃsasi dharmarājam //
MBh, 3, 252, 8.2 yaḥ pāṇḍavābhyāṃ puruṣottamābhyāṃ jaghanyajābhyāṃ prayuyutsase tvam //
MBh, 3, 252, 10.3 na tvevam etena vibhīṣaṇena śakyā vayaṃ trāsayituṃ tvayādya //
MBh, 3, 252, 12.2 āśaṃsa vā tvaṃ kṛpaṇaṃ vadantī sauvīrarājasya punaḥ prasādam //
MBh, 3, 252, 15.2 madantare tvaddhvajinīṃ praveṣṭā kakṣaṃ dahann agnir ivoṣṇageṣu //
MBh, 3, 252, 18.3 yadā śarān arpayitā tavorasi tadā manas te kim ivābhaviṣyat //
MBh, 3, 252, 18.3 yadā śarān arpayitā tavorasi tadā manas te kim ivābhaviṣyat //
MBh, 3, 252, 20.2 tenādya satyena vaśīkṛtaṃ tvāṃ draṣṭāsmi pārthaiḥ parikṛṣyamāṇam //
MBh, 3, 252, 21.1 na sambhramaṃ gantum ahaṃ hi śakṣye tvayā nṛśaṃsena vikṛṣyamāṇā /
MBh, 3, 252, 25.2 neyaṃ śakyā tvayā netum avijitya mahārathān /
MBh, 3, 252, 26.1 kṣudraṃ kṛtvā phalaṃ pāpaṃ prāpsyasi tvam asaṃśayam /
MBh, 3, 253, 11.1 kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ kiṃ te mukhaṃ śuṣyati dīnavarṇam /
MBh, 3, 253, 11.1 kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ kiṃ te mukhaṃ śuṣyati dīnavarṇam /
MBh, 3, 253, 14.2 mā tvaṃ śucas tāṃ prati bhīru viddhi yathādya kṛṣṇā punar eṣyatīti /
MBh, 3, 253, 20.1 mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ candraprabhācchaṃ vadanaṃ prasannam /
MBh, 3, 253, 20.3 etāni vartmānyanuyāta śīghraṃ mā vaḥ kālaḥ kṣipram ihātyagād vai //
MBh, 3, 254, 3.1 āyāntīme pañca rathā mahānto manye ca kṛṣṇe patayas tavaite /
MBh, 3, 254, 4.2 kiṃ te jñātair mūḍha mahādhanurdharair anāyuṣyaṃ karma kṛtvātighoram /
MBh, 3, 254, 4.3 ete vīrāḥ patayo me sametā na vaḥ śeṣaḥ kaścid ihāsti yuddhe //
MBh, 3, 254, 5.1 ākhyātavyaṃ tveva sarvaṃ mumūrṣor mayā tubhyaṃ pṛṣṭayā dharma eṣaḥ /
MBh, 3, 254, 5.2 na me vyathā vidyate tvadbhayaṃ vā saṃpaśyantyāḥ sānujaṃ dharmarājam //
MBh, 3, 254, 8.2 paraihyenaṃ mūḍha javena bhūtaye tvam ātmanaḥ prāñjalir nyastaśastraḥ //
MBh, 3, 254, 19.2 senāṃ tavemāṃ hatasarvayodhāṃ vikṣobhitāṃ drakṣyasi pāṇḍuputraiḥ //
MBh, 3, 254, 20.1 ityete vai kathitāḥ pāṇḍuputrā yāṃstvaṃ mohād avamanya pravṛttaḥ /
MBh, 3, 254, 20.2 yadyetais tvaṃ mucyase 'riṣṭadehaḥ punarjanma prāpsyase jīva eva //
MBh, 3, 255, 38.1 tam evānviṣa bhadraṃ te kiṃ te yodhair nipātitaiḥ /
MBh, 3, 255, 38.1 tam evānviṣa bhadraṃ te kiṃ te yodhair nipātitaiḥ /
MBh, 3, 255, 58.2 rājaputra nivartasva na te yuktaṃ palāyanam /
MBh, 3, 256, 8.2 tvaṃ ca bāliśayā buddhyā sadaivāsmān prabādhase //
MBh, 3, 256, 11.1 dāso 'smīti tvayā vācyaṃ saṃsatsu ca sabhāsu ca /
MBh, 3, 256, 11.2 evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ //
MBh, 3, 256, 17.2 muñcainam adhamācāraṃ pramāṇaṃ yadi te vayam //
MBh, 3, 256, 18.2 dāso 'yaṃ mucyatāṃ rājñas tvayā pañcasaṭaḥ kṛtaḥ //
MBh, 3, 256, 21.2 strīkāmuka dhig astu tvāṃ kṣudraḥ kṣudrasahāyavān /
MBh, 3, 256, 21.3 evaṃvidhaṃ hi kaḥ kuryāt tvad anyaḥ puruṣādhamaḥ //
MBh, 3, 256, 23.1 dharme te vardhatāṃ buddhir mā cādharme manaḥ kṛthāḥ /
MBh, 3, 258, 10.1 etad rāmasya te janma sītāyāśca prakīrtitam /
MBh, 3, 258, 10.2 rāvaṇasyāpi te janma vyākhyāsyāmi janeśvara //
MBh, 3, 259, 22.2 prīto 'smi vo nivartadhvaṃ varān vṛṇuta putrakāḥ /
MBh, 3, 259, 23.1 yad yad agnau hutaṃ sarvaṃ śiras te mahad īpsayā /
MBh, 3, 259, 23.2 tathaiva tāni te dehe bhaviṣyanti yathepsitam //
MBh, 3, 259, 24.1 vairūpyaṃ ca na te dehe kāmarūpadharas tathā /
MBh, 3, 259, 26.2 ya ete kīrtitāḥ sarve na tebhyo 'sti bhayaṃ tava /
MBh, 3, 259, 26.3 ṛte manuṣyād bhadraṃ te tathā tad vihitaṃ mayā //
MBh, 3, 259, 29.2 varaṃ vṛṇīṣva putra tvaṃ prīto 'smīti punaḥ punaḥ //
MBh, 3, 259, 31.2 yasmādrākṣasayonau te jātasyāmitrakarśana /
MBh, 3, 259, 31.3 nādharme ramate buddhir amaratvaṃ dadāmi te //
MBh, 3, 259, 34.2 śaśāpa taṃ vaiśravaṇo na tvām etad vahiṣyati //
MBh, 3, 259, 35.1 yastu tvāṃ samare hantā tam evaitad vahiṣyati /
MBh, 3, 259, 35.2 avamanya guruṃ māṃ ca kṣipraṃ tvaṃ na bhaviṣyasi //
MBh, 3, 261, 14.2 abhyabhāṣata bhadraṃ te prīyamāṇaḥ purohitam //
MBh, 3, 261, 17.1 adya kaikeyi daurbhāgyaṃ rājñā te khyāpitaṃ mahat /
MBh, 3, 261, 17.2 āśīviṣas tvāṃ saṃkruddhaścaṇḍo daśati durbhage //
MBh, 3, 261, 18.2 kuto hi tava saubhāgyaṃ yasyāḥ putro na rājyabhāk //
MBh, 3, 261, 21.1 satyapratijña yanme tvaṃ kāmam ekaṃ nisṛṣṭavān /
MBh, 3, 261, 22.2 varaṃ dadāni te hanta tad gṛhāṇa yad icchasi /
MBh, 3, 261, 25.1 ābhiṣecanikaṃ yat te rāmārtham upakalpitam /
MBh, 3, 261, 28.2 sītā ca bhāryā bhadraṃ te vaidehī janakātmajā //
MBh, 3, 261, 32.1 tām uvāca sa dharmātmā nṛśaṃsaṃ bata te kṛtam /
MBh, 3, 261, 33.1 ayaśaḥ pātayitvā me mūrdhni tvaṃ kulapāṃsane /
MBh, 3, 262, 3.1 na te prakṛtimān varṇaḥ kaccit kṣemaṃ pure tava /
MBh, 3, 262, 3.1 na te prakṛtimān varṇaḥ kaccit kṣemaṃ pure tava /
MBh, 3, 262, 3.2 kaccit prakṛtayaḥ sarvā bhajante tvāṃ yathā purā //
MBh, 3, 262, 4.1 kim ihāgamane cāpi kāryaṃ te rākṣaseśvara /
MBh, 3, 262, 6.1 alaṃ te rāmam āsādya vīryajño hyasmi tasya vai /
MBh, 3, 262, 7.2 vināśamukham etat te kenākhyātaṃ durātmanā //
MBh, 3, 262, 8.2 akurvato 'smadvacanaṃ syānmṛtyur api te dhruvam //
MBh, 3, 262, 10.2 kiṃ te sāhyaṃ mayā kāryaṃ kariṣyāmyavaśo 'pi tat //
MBh, 3, 262, 12.1 dhruvaṃ sītā samālakṣya tvāṃ rāmaṃ codayiṣyati /
MBh, 3, 262, 24.1 alaṃ te śaṅkayā bhīru ko rāmaṃ viṣahiṣyati /
MBh, 3, 262, 26.2 naiṣa kālo bhavenmūḍha yaṃ tvaṃ prārthayase hṛdā //
MBh, 3, 262, 28.1 rāmaṃ bhartāram utsṛjya na tvahaṃ tvāṃ kathaṃcana /
MBh, 3, 263, 17.2 gṛdhrarājo 'smi bhadraṃ vāṃ sakhā daśarathasya ha //
MBh, 3, 263, 29.1 nāhaṃ tvāṃ saha vaidehyā sametaṃ kosalāgatam /
MBh, 3, 263, 37.1 papraccha rāmas taṃ vāgmī kastvaṃ prabrūhi pṛcchataḥ /
MBh, 3, 263, 39.2 sugrīvam abhigacchasva sa te sāhyaṃ kariṣyati //
MBh, 3, 264, 4.1 na tvām evaṃvidho bhāvaḥ spraṣṭum arhati mānada /
MBh, 3, 264, 5.1 pravṛttir upalabdhā te vaidehyā rāvaṇasya ca /
MBh, 3, 264, 5.2 tāṃ tvaṃ puruṣakāreṇa buddhyā caivopapādaya //
MBh, 3, 264, 19.1 sarvabhūtarutajñā tvaṃ paśya buddhyā samanvitā /
MBh, 3, 264, 24.2 alaṃ tava vināśāya rāmavīryavyapāśrayāt //
MBh, 3, 264, 27.1 asakṛt tvaṃ mayā mūḍha nirjito jīvitapriyaḥ /
MBh, 3, 264, 29.1 hṛtadārasya me rājan hṛtarājyasya ca tvayā /
MBh, 3, 264, 54.1 sīte vakṣyāmi te kiṃcid viśvāsaṃ kuru me sakhi /
MBh, 3, 264, 54.2 bhayaṃ te vyetu vāmoru śṛṇu cedaṃ vaco mama //
MBh, 3, 264, 55.2 sa rāmasya hitānveṣī tvadarthe hi sa māvadat //
MBh, 3, 264, 56.2 bhartā te kuśalī rāmo lakṣmaṇānugato balī //
MBh, 3, 264, 57.2 kṛtavān rāghavaḥ śrīmāṃs tvadarthe ca samudyataḥ //
MBh, 3, 264, 58.1 mā ca te 'stu bhayaṃ bhīru rāvaṇāllokagarhitāt /
MBh, 3, 264, 60.1 kṣipram eṣyati te bhartā sugrīveṇābhirakṣitaḥ /
MBh, 3, 264, 60.2 saumitrisahito dhīmāṃs tvāṃ ceto mokṣayiṣyati //
MBh, 3, 264, 68.2 yaśasā pṛthivīṃ kṛtsnāṃ pūrayiṣyati te patiḥ //
MBh, 3, 264, 70.2 asakṛt tvaṃ mayā dṛṣṭā gacchantī diśam uttarām //
MBh, 3, 264, 71.2 rāghaveṇa saha bhrātrā sīte tvam acirād iva //
MBh, 3, 265, 8.2 prasādaṃ kuru tanvaṅgi kriyatāṃ parikarma te //
MBh, 3, 265, 16.1 kṣīyatāṃ duṣkṛtaṃ karma vanavāsakṛtaṃ tava /
MBh, 3, 265, 19.2 viṣādayuktam etat te mayā śrutam abhāgyayā //
MBh, 3, 265, 20.1 tad bhadrasukha bhadraṃ te mānasaṃ vinivartyatām /
MBh, 3, 265, 21.1 na caivopayikī bhāryā mānuṣī kṛpaṇā tava /
MBh, 3, 265, 21.2 vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītim avāpsyasi //
MBh, 3, 265, 22.1 prajāpatisamo vipro brahmayoniḥ pitā tava /
MBh, 3, 265, 27.2 na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm //
MBh, 3, 265, 28.1 kiṃ nu śakyaṃ mayā kartuṃ yat tvam adyāpi mānuṣam /
MBh, 3, 266, 7.2 tvayā saha mahābāho kiṣkindhopavane tadā //
MBh, 3, 266, 10.2 netavyo vālimārgeṇa sarvabhūtagatiṃ tvayā //
MBh, 3, 266, 26.2 tvayā ca plavagaśreṣṭha tad bhuṅkte pavanātmajaḥ //
MBh, 3, 266, 27.2 vicetuṃ dakṣiṇām āśāṃ rājan prasthāpitās tvayā //
MBh, 3, 266, 33.2 api māṃ jīvayiṣyadhvam api vaḥ kṛtakṛtyatā //
MBh, 3, 266, 36.2 priyam ākhyāmi te rāma dṛṣṭā sā jānakī mayā //
MBh, 3, 266, 60.2 tvaddarśanam abhiprepsur iha prāpto vihāyasā //
MBh, 3, 266, 62.1 kuśalaṃ tvābravīd rāmaḥ sīte saumitriṇā saha /
MBh, 3, 266, 62.2 sakhibhāvācca sugrīvaḥ kuśalaṃ tvānupṛcchati //
MBh, 3, 266, 63.1 kṣipram eṣyati te bhartā sarvaśākhāmṛgaiḥ saha /
MBh, 3, 266, 64.2 avaimi tvāṃ hanūmantam avindhyavacanād aham //
MBh, 3, 267, 27.2 krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ //
MBh, 3, 267, 35.1 brūhi kiṃ te karomyatra sāhāyyaṃ puruṣarṣabha /
MBh, 3, 267, 35.2 ikṣvākur asmi te jñātir iti rāmas tam abravīt //
MBh, 3, 267, 37.2 śaraistvāṃ śoṣayiṣyāmi divyāstrapratimantritaiḥ //
MBh, 3, 267, 39.1 necchāmi pratighātaṃ te nāsmi vighnakaras tava /
MBh, 3, 267, 39.1 necchāmi pratighātaṃ te nāsmi vighnakaras tava /
MBh, 3, 267, 40.1 yadi dāsyāmi te mārgaṃ sainyasya vrajato ''jñayā /
MBh, 3, 267, 42.2 sarvaṃ tad dhārayiṣyāmi sa te setur bhaviṣyati //
MBh, 3, 267, 43.2 kuru setuṃ samudre tvaṃ śakto hyasi mato mama //
MBh, 3, 268, 10.1 āha tvāṃ rāghavo rājan kosalendro mahāyaśāḥ /
MBh, 3, 268, 12.1 tvayaikenāparāddhaṃ me sītām āharatā balāt /
MBh, 3, 268, 13.1 ye tvayā baladarpābhyām āviṣṭena vanecarāḥ /
MBh, 3, 268, 14.2 tad idaṃ samanuprāptaṃ phalaṃ tasyānayasya te //
MBh, 3, 268, 15.1 hantāsmi tvāṃ sahāmātyaṃ yudhyasva puruṣo bhava /
MBh, 3, 270, 22.1 dhanyo 'si yasya te nidrā kumbhakarṇeyam īdṛśī /
MBh, 3, 270, 25.2 tasya nānyo nihantāsti tvad ṛte śatrukarśana //
MBh, 3, 270, 26.1 sa daṃśito 'bhiniryāya tvam adya balināṃ vara /
MBh, 3, 270, 27.2 tau tvāṃ balena mahatā sahitāvanuyāsyataḥ //
MBh, 3, 272, 3.1 tvayā hi mama satputra yaśo dīptam upārjitam /
MBh, 3, 272, 5.1 rāmalakṣmaṇasugrīvāḥ śarasparśaṃ na te 'nagha /
MBh, 3, 272, 7.1 tvam adya niśitair bāṇair hatvā śatrūn sasainikān /
MBh, 3, 273, 9.2 guhyako 'bhyāgataḥ śvetāt tvatsakāśam ariṃdama //
MBh, 3, 273, 10.1 idam ambhaḥ kuberas te mahārājaḥ prayacchati /
MBh, 3, 273, 29.2 hataivaiṣā yadā strī ca bandhanasthā ca te gṛhe //
MBh, 3, 273, 31.1 na hi te vikrame tulyaḥ sākṣād api śatakratuḥ /
MBh, 3, 273, 31.2 asakṛddhi tvayā sendrās trāsitās tridaśā yudhi //
MBh, 3, 275, 10.2 gaccha vaidehi muktā tvaṃ yat kāryaṃ tan mayā kṛtam //
MBh, 3, 275, 11.1 mām āsādya patiṃ bhadre na tvaṃ rākṣasaveśmani /
MBh, 3, 275, 13.1 suvṛttām asuvṛttāṃ vāpyahaṃ tvām adya maithili /
MBh, 3, 275, 22.1 rājaputra na te kopaṃ karomi viditā hi me /
MBh, 3, 275, 28.3 ahaṃ vai tvāṃ prabravīmi maithilī pratigṛhyatām //
MBh, 3, 275, 29.2 putra naitadihāścaryaṃ tvayi rājarṣidharmiṇi /
MBh, 3, 275, 30.1 śatrur eṣa tvayā vīra devagandharvabhoginām /
MBh, 3, 275, 34.1 nātra śaṅkā tvayā kāryā pratīcchemāṃ mahādyute /
MBh, 3, 275, 34.2 kṛtaṃ tvayā mahat kāryaṃ devānām amaraprabha //
MBh, 3, 275, 35.2 prīto 'smi vatsa bhadraṃ te pitā daśaratho 'smi te /
MBh, 3, 275, 35.2 prīto 'smi vatsa bhadraṃ te pitā daśaratho 'smi te /
MBh, 3, 275, 36.2 abhivādaye tvāṃ rājendra yadi tvaṃ janako mama /
MBh, 3, 275, 36.2 abhivādaye tvāṃ rājendra yadi tvaṃ janako mama /
MBh, 3, 275, 36.3 gamiṣyāmi purīṃ ramyām ayodhyāṃ śāsanāt tava //
MBh, 3, 275, 37.3 gacchāyodhyāṃ praśādhi tvaṃ rāma raktāntalocana //
MBh, 3, 275, 40.2 kausalyāmātar iṣṭāṃste varān adya dadāni kān //
MBh, 3, 275, 43.2 rāmakīrtyā samaṃ putra jīvitaṃ te bhaviṣyati //
MBh, 3, 275, 44.1 divyās tvām upabhogāś ca matprasādakṛtāḥ sadā /
MBh, 3, 275, 47.2 apanītaṃ tvayā duḥkham idaṃ satyaparākrama //
MBh, 3, 275, 48.2 kathayiṣyanti lokās tvāṃ yāvad bhūmir dhariṣyati //
MBh, 3, 276, 3.1 na hi te vṛjinaṃ kiṃcid dṛśyate param aṇvapi /
MBh, 3, 276, 6.3 ebhiḥ sahāyaiḥ kasmāt tvaṃ viṣīdasi paraṃtapa //
MBh, 3, 276, 7.2 tvam apyebhirmaheṣvāsaiḥ sahāyair devarūpibhiḥ /
MBh, 3, 276, 8.1 itaśca tvam imāṃ paśya saindhavena durātmanā /
MBh, 3, 276, 12.1 tasmāt tvaṃ kuruśārdūla mā śuco bharatarṣabha /
MBh, 3, 277, 12.2 sarvātmanā ca madbhaktyā tuṣṭāsmi tava pārthiva //
MBh, 3, 277, 13.2 na pramādaśca dharmeṣu kartavyas te kathaṃcana //
MBh, 3, 277, 16.2 pūrvam eva mayā rājann abhiprāyam imaṃ tava /
MBh, 3, 277, 16.3 jñātvā putrārtham ukto vai tava hetoḥ pitāmahaḥ //
MBh, 3, 277, 17.1 prasādāccaiva tasmāt te svayambhuvihitād bhuvi /
MBh, 3, 277, 18.1 uttaraṃ ca na te kiṃcid vyāhartavyaṃ kathaṃcana /
MBh, 3, 277, 18.2 pitāmahanisargeṇa tuṣṭā hyetad bravīmi te //
MBh, 3, 277, 32.2 putri pradānakālas te na ca kaścid vṛṇoti mām /
MBh, 3, 277, 33.1 prārthitaḥ puruṣo yaśca sa nivedyas tvayā mama /
MBh, 3, 277, 33.2 vimṛśyāhaṃ pradāsyāmi varaya tvaṃ yathepsitam //
MBh, 3, 277, 34.2 tathā tvam api kalyāṇi gadato me vacaḥ śṛṇu //
MBh, 3, 278, 4.2 kva gatābhūt suteyaṃ te kutaścaivāgatā nṛpa /
MBh, 3, 278, 23.2 ehi sāvitri gaccha tvam anyaṃ varaya śobhane /
MBh, 3, 278, 28.2 sthirā buddhir naraśreṣṭha sāvitryā duhitus tava /
MBh, 3, 278, 29.2 pradānam eva tasmān me rocate duhitus tava //
MBh, 3, 278, 31.2 avighnam astu sāvitryāḥ pradāne duhitus tava /
MBh, 3, 278, 31.3 sādhayiṣyāmahe tāvat sarveṣāṃ bhadram astu vaḥ //
MBh, 3, 279, 8.3 tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me //
MBh, 3, 279, 9.3 kathaṃ tvanarhā vanavāsam āśrame sahiṣyate kleśam imaṃ sutā tava //
MBh, 3, 279, 10.3 na madvidhe yujyati vākyam īdṛśaṃ viniścayenābhigato 'smi te nṛpa //
MBh, 3, 279, 12.1 anurūpo hi saṃyoge tvaṃ mamāhaṃ tavāpi ca /
MBh, 3, 279, 12.1 anurūpo hi saṃyoge tvaṃ mamāhaṃ tavāpi ca /
MBh, 3, 279, 13.2 pūrvam evābhilaṣitaḥ sambandho me tvayā saha /
MBh, 3, 280, 5.1 atitīvro 'yam ārambhas tvayārabdho nṛpātmaje /
MBh, 3, 280, 7.2 vrataṃ bhinddhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃcana /
MBh, 3, 280, 16.2 vrato yathopadiṣṭo 'yaṃ yathāvat pāritas tvayā /
MBh, 3, 280, 19.1 sāvitrī tvāha bhartāraṃ naikastvaṃ gantum arhasi /
MBh, 3, 280, 19.2 saha tvayāgamiṣyāmi na hi tvāṃ hātum utsahe //
MBh, 3, 280, 19.2 saha tvayāgamiṣyāmi na hi tvāṃ hātum utsahe //
MBh, 3, 280, 20.2 vanaṃ na gatapūrvaṃ te duḥkhaḥ panthāśca bhāmini /
MBh, 3, 280, 22.2 yadi te gamanotsāhaḥ kariṣyāmi tava priyam /
MBh, 3, 280, 22.2 yadi te gamanotsāhaḥ kariṣyāmi tava priyam /
MBh, 3, 280, 22.3 mama tvāmantraya gurūn na māṃ doṣaḥ spṛśed ayam //
MBh, 3, 280, 25.1 gurvagnihotrārthakṛte prasthitaśca sutastava /
MBh, 3, 281, 11.1 daivataṃ tvābhijānāmi vapur etaddhyamānuṣam /
MBh, 3, 281, 11.2 kāmayā brūhi me deva kastvaṃ kiṃ ca cikīrṣasi //
MBh, 3, 281, 12.3 atas tvām abhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam //
MBh, 3, 281, 12.3 atas tvām abhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam //
MBh, 3, 281, 13.1 ayaṃ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ /
MBh, 3, 281, 19.3 kṛtaṃ bhartus tvayānṛṇyaṃ yāvad gamyaṃ gataṃ tvayā //
MBh, 3, 281, 19.3 kṛtaṃ bhartus tvayānṛṇyaṃ yāvad gamyaṃ gataṃ tvayā //
MBh, 3, 281, 21.2 tava caiva prasādena na me pratihatā gatiḥ //
MBh, 3, 281, 25.2 nivarta tuṣṭo 'smi tavānayā girā svarākṣaravyañjanahetuyuktayā /
MBh, 3, 281, 25.3 varaṃ vṛṇīṣveha vināsya jīvitaṃ dadāni te sarvam anindite varam //
MBh, 3, 281, 26.3 sa labdhacakṣur balavān bhaven nṛpas tava prasādājjvalanārkasaṃnibhaḥ //
MBh, 3, 281, 27.2 dadāni te sarvam anindite varaṃ yathā tvayoktaṃ bhavitā ca tat tathā /
MBh, 3, 281, 27.2 dadāni te sarvam anindite varaṃ yathā tvayoktaṃ bhavitā ca tat tathā /
MBh, 3, 281, 27.3 tavādhvanā glānim ivopalakṣaye nivarta gacchasva na te śramo bhavet //
MBh, 3, 281, 27.3 tavādhvanā glānim ivopalakṣaye nivarta gacchasva na te śramo bhavet //
MBh, 3, 281, 30.2 mano'nukūlaṃ budhabuddhivardhanaṃ tvayāham ukto vacanaṃ hitāśrayam /
MBh, 3, 281, 31.3 jahyāt svadharmaṃ na ca me gurur yathā dvitīyam etaṃ varayāmi te varam //
MBh, 3, 281, 32.3 kṛtena kāmena mayā nṛpātmaje nivarta gacchasva na te śramo bhavet //
MBh, 3, 281, 33.2 prajāstvayemā niyamena saṃyatā niyamya caitā nayase na kāmayā /
MBh, 3, 281, 33.3 ato yamatvaṃ tava deva viśrutaṃ nibodha cemāṃ giram īritāṃ mayā //
MBh, 3, 281, 36.2 pipāsitasyeva yathā bhavet payas tathā tvayā vākyam idaṃ samīritam /
MBh, 3, 281, 37.3 kulasya saṃtānakaraṃ ca yad bhavet tṛtīyam etaṃ varayāmi te varam //
MBh, 3, 281, 38.2 kulasya saṃtānakaraṃ suvarcasaṃ śataṃ sutānāṃ pitur astu te śubhe /
MBh, 3, 281, 38.3 kṛtena kāmena narādhipātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 3, 281, 40.1 vivasvatas tvaṃ tanayaḥ pratāpavāṃs tato hi vaivasvata ucyase budhaiḥ /
MBh, 3, 281, 40.2 śamena dharmeṇa ca rañjitāḥ prajās tatas taveheśvara dharmarājatā //
MBh, 3, 281, 43.2 udāhṛtaṃ te vacanaṃ yad aṅgane śubhe na tādṛk tvad ṛte mayā śrutam /
MBh, 3, 281, 43.2 udāhṛtaṃ te vacanaṃ yad aṅgane śubhe na tādṛk tvad ṛte mayā śrutam /
MBh, 3, 281, 44.3 śataṃ sutānāṃ balavīryaśālinām idaṃ caturthaṃ varayāmi te varam //
MBh, 3, 281, 45.2 śataṃ sutānāṃ balavīryaśālināṃ bhaviṣyati prītikaraṃ tavābale /
MBh, 3, 281, 45.3 pariśramaste na bhaven nṛpātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 3, 281, 45.3 pariśramaste na bhaven nṛpātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 3, 281, 50.3 tathā tathā me tvayi bhaktir uttamā varaṃ vṛṇīṣvāpratimaṃ yatavrate //
MBh, 3, 281, 51.2 na te 'pavargaḥ sukṛtād vinākṛtas tathā yathānyeṣu vareṣu mānada /
MBh, 3, 281, 53.1 varātisargaḥ śataputratā mama tvayaiva datto hriyate ca me patiḥ /
MBh, 3, 281, 53.2 varaṃ vṛṇe jīvatu satyavān ayaṃ tavaiva satyaṃ vacanaṃ bhaviṣyati //
MBh, 3, 281, 55.1 eṣa bhadre mayā mukto bhartā te kulanandini /
MBh, 3, 281, 55.2 arogas tava neyaś ca siddhārthaś ca bhaviṣyati //
MBh, 3, 281, 56.1 caturvarṣaśataṃ cāyus tvayā sārdham avāpsyati /
MBh, 3, 281, 57.1 tvayi putraśataṃ caiva satyavāñjanayiṣyati /
MBh, 3, 281, 58.1 pituśca te putraśataṃ bhavitā tava mātari /
MBh, 3, 281, 58.1 pituśca te putraśataṃ bhavitā tava mātari /
MBh, 3, 281, 67.1 phalāhāro 'smi niṣkrāntas tvayā saha sumadhyame /
MBh, 3, 281, 68.2 tavotsaṅge prasupto 'ham iti sarvaṃ smare śubhe //
MBh, 3, 281, 69.1 tvayopagūḍhasya ca me nidrayāpahṛtaṃ manaḥ /
MBh, 3, 281, 70.1 tad yadi tvaṃ vijānāsi kiṃ tad brūhi sumadhyame /
MBh, 3, 281, 71.2 śvas te sarvaṃ yathāvṛttam ākhyāsyāmi nṛpātmaja //
MBh, 3, 281, 72.1 uttiṣṭhottiṣṭha bhadraṃ te pitarau paśya suvrata /
MBh, 3, 281, 78.1 yadi notsahase gantuṃ sarujaṃ tvābhilakṣaye /
MBh, 3, 281, 79.1 śvaḥ prabhāte vane dṛśye yāsyāvo 'numate tava /
MBh, 3, 281, 79.2 vasāveha kṣapām etāṃ rucitaṃ yadi te 'nagha //
MBh, 3, 281, 80.3 mātāpitṛbhyām icchāmi saṃgamaṃ tvatprasādajam //
MBh, 3, 281, 86.1 tvayā hīnau na jīvāva muhūrtam api putraka /
MBh, 3, 281, 87.1 vṛddhayor andhayor yaṣṭis tvayi vaṃśaḥ pratiṣṭhitaḥ /
MBh, 3, 281, 87.2 tvayi piṇḍaś ca kīrtiśca saṃtānaṃ cāvayor iti //
MBh, 3, 281, 99.1 yadi dharme ca te buddhir māṃ cej jīvantam icchasi /
MBh, 3, 281, 102.2 yogakṣemārtham etat te neṣyāmi paraśuṃ tvaham //
MBh, 3, 282, 13.2 satyam etan nibodha tvaṃ dhriyate satyavān iti //
MBh, 3, 282, 17.2 yathā dṛṣṭiḥ pravṛttā te sāvitryāś ca yathā vratam /
MBh, 3, 282, 18.3 pārthivī ca pravṛttis te tathā jīvati satyavān //
MBh, 3, 282, 19.2 sarvair guṇair upetas te yathā putro janapriyaḥ /
MBh, 3, 282, 22.2 putreṇa saṃgataṃ tvādya cakṣuṣmantaṃ nirīkṣya ca /
MBh, 3, 282, 22.3 sarve vayaṃ vai pṛcchāmo vṛddhiṃ te pṛthivīpate //
MBh, 3, 282, 24.2 bhūyo bhūyaśca vṛddhis te kṣipram eva bhaviṣyati //
MBh, 3, 282, 28.1 prāg eva nāgataṃ kasmāt sabhāryeṇa tvayā vibho /
MBh, 3, 282, 28.2 virātre cāgataṃ kasmāt ko 'nubandhaśca te 'bhavat //
MBh, 3, 282, 33.2 akasmāccakṣuṣaḥ prāptir dyumatsenasya te pituḥ /
MBh, 3, 282, 33.3 nāsya tvaṃ kāraṇaṃ vettha sāvitrī vaktum arhati //
MBh, 3, 282, 34.1 śrotum icchāmi sāvitri tvaṃ hi vettha parāvaram /
MBh, 3, 282, 34.2 tvāṃ hi jānāmi sāvitri sāvitrīm iva tejasā //
MBh, 3, 282, 35.1 tvam atra hetuṃ jānīṣe tasmāt satyaṃ nirucyatām /
MBh, 3, 282, 35.2 rahasyaṃ yadi te nāsti kiṃcid atra vadasva naḥ //
MBh, 3, 282, 36.2 evam etad yathā vettha saṃkalpo nānyathā hi vaḥ /
MBh, 3, 282, 42.1 etat satyaṃ mayākhyātaṃ kāraṇaṃ vistareṇa vaḥ /
MBh, 3, 282, 43.3 tvayā suśīle dhṛtadharmapuṇyayā samuddhṛtaṃ sādhvi punaḥ kulīnayā //
MBh, 3, 283, 6.2 prāptānīmāni yānāni caturaṅgaṃ ca te balam //
MBh, 3, 283, 7.1 prayāhi rājan bhadraṃ te ghuṣṭas te nagare jayaḥ /
MBh, 3, 283, 7.1 prayāhi rājan bhadraṃ te ghuṣṭas te nagare jayaḥ /
MBh, 3, 283, 15.2 tārayiṣyati vaḥ sarvān sāvitrīva kulāṅganā //
MBh, 3, 284, 2.1 yaccāpi te bhayaṃ tīvraṃ na ca kīrtayase kvacit /
MBh, 3, 284, 4.2 ahaṃ te rājaśārdūla kathayāmi kathām imām /
MBh, 3, 284, 11.1 upāyāsyati śakrastvāṃ pāṇḍavānāṃ hitepsayā /
MBh, 3, 284, 12.1 viditaṃ tena śīlaṃ te sarvasya jagatas tathā /
MBh, 3, 284, 12.2 yathā tvaṃ bhikṣitaḥ sadbhir dadāsyeva na yācase //
MBh, 3, 284, 13.1 tvaṃ hi tāta dadāsyeva brāhmaṇebhyaḥ prayācitaḥ /
MBh, 3, 284, 14.1 taṃ tvām evaṃvidhaṃ jñātvā svayaṃ vai pākaśāsanaḥ /
MBh, 3, 284, 15.1 tasmai prayācamānāya na deye kuṇḍale tvayā /
MBh, 3, 284, 15.2 anuneyaḥ paraṃ śaktyā śreya etaddhi te param //
MBh, 3, 284, 16.1 kuṇḍalārthe bruvaṃstāta kāraṇair bahubhistvayā /
MBh, 3, 284, 18.1 yadi dāsyasi karṇa tvaṃ sahaje kuṇḍale śubhe /
MBh, 3, 284, 19.2 avadhyastvaṃ raṇe 'rīṇām iti viddhi vaco mama //
MBh, 3, 284, 20.2 tasmād rakṣyaṃ tvayā karṇa jīvitaṃ cet priyaṃ tava //
MBh, 3, 284, 20.2 tasmād rakṣyaṃ tvayā karṇa jīvitaṃ cet priyaṃ tava //
MBh, 3, 284, 22.2 ahaṃ tāta sahasrāṃśuḥ sauhṛdāt tvāṃ nidarśaye /
MBh, 3, 284, 22.3 kuruṣvaitad vaco me tvam etacchreyaḥ paraṃ hi te //
MBh, 3, 284, 22.3 kuruṣvaitad vaco me tvam etacchreyaḥ paraṃ hi te //
MBh, 3, 284, 24.1 prasādaye tvāṃ varadaṃ praṇayācca bravīmyaham /
MBh, 3, 284, 24.2 na nivāryo vratād asmād ahaṃ yadyasmi te priyaḥ //
MBh, 3, 285, 1.2 māhitaṃ karṇa kārṣīs tvam ātmanaḥ suhṛdāṃ tathā /
MBh, 3, 285, 3.1 yastvaṃ prāṇavirodhena kīrtim icchasi śāśvatīm /
MBh, 3, 285, 3.2 sā te prāṇān samādāya gamiṣyati na saṃśayaḥ //
MBh, 3, 285, 6.2 ahaṃ tu tvāṃ bravīmyetad bhakto 'sīti hitepsayā //
MBh, 3, 285, 7.3 mamāpi bhaktir utpannā sa tvaṃ kuru vaco mama //
MBh, 3, 285, 8.2 ataśca tvāṃ bravīmyetat kriyatām aviśaṅkayā //
MBh, 3, 285, 9.1 devaguhyaṃ tvayā jñātuṃ na śakyaṃ puruṣarṣabha /
MBh, 3, 285, 9.2 tasmān nākhyāmi te guhyaṃ kāle vetsyati tad bhavān //
MBh, 3, 285, 10.1 punar uktaṃ ca vakṣyāmi tvaṃ rādheya nibodha tat /
MBh, 3, 285, 10.2 māsmai te kuṇḍale dadyā bhikṣave vajrapāṇaye //
MBh, 3, 285, 12.2 pratyākhyeyastvayā tāta kuṇḍalārthe puraṃdaraḥ //
MBh, 3, 285, 13.1 śakyā bahuvidhair vākyaiḥ kuṇḍalepsā tvayānagha /
MBh, 3, 285, 14.2 puraṃdarasya karṇa tvaṃ buddhim etām apānuda //
MBh, 3, 285, 15.1 tvaṃ hi nityaṃ naravyāghra spardhase savyasācinā /
MBh, 3, 285, 15.2 savyasācī tvayā caiva yudhi śūraḥ sameṣyati //
MBh, 3, 285, 16.1 na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam /
MBh, 3, 285, 17.1 tasmān na deye śakrāya tvayaite kuṇḍale śubhe /
MBh, 3, 286, 2.2 tatheṣṭā vai sadā bhaktyā yathā tvaṃ gopate mama //
MBh, 3, 286, 3.2 kurvanti bhaktim iṣṭāṃ ca jānīṣe tvaṃ ca bhāskara //
MBh, 3, 286, 5.2 iti bravīmi tigmāṃśo tvaṃ tu me kṣantum arhasi //
MBh, 3, 286, 7.1 yacca mām āttha deva tvaṃ pāṇḍavaṃ phalgunaṃ prati /
MBh, 3, 286, 7.2 vyetu saṃtāpajaṃ duḥkhaṃ tava bhāskara mānasam /
MBh, 3, 286, 8.1 tavāpi viditaṃ deva mamāpyastrabalaṃ mahat /
MBh, 3, 286, 9.1 idaṃ tvam anujānīhi suraśreṣṭha vrataṃ mama /
MBh, 3, 286, 10.3 tvam apyenam atho brūyā vijayārthaṃ mahābala //
MBh, 3, 286, 11.1 niyamena pradadyāstvaṃ kuṇḍale vai śatakratoḥ /
MBh, 3, 286, 12.1 arjunena vināśaṃ hi tava dānavasūdanaḥ /
MBh, 3, 286, 12.2 prārthayāno raṇe vatsa kuṇḍale te jihīrṣati //
MBh, 3, 286, 13.1 sa tvam apyenam ārādhya sūnṛtābhiḥ punaḥ punaḥ /
MBh, 3, 286, 14.2 dāsyāmi te sahasrākṣa kuṇḍale varma cottamam //
MBh, 3, 286, 15.1 ityevaṃ niyamena tvaṃ dadyāḥ śakrāya kuṇḍale /
MBh, 3, 286, 15.2 tayā tvaṃ karṇa saṃgrāme haniṣyasi raṇe ripūn //
MBh, 3, 286, 20.1 tatastattvam iti jñātvā rādheyaḥ paravīrahā /
MBh, 3, 287, 6.2 bhikṣām icchāmyahaṃ bhoktuṃ tava gehe vimatsara //
MBh, 3, 287, 7.1 na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ /
MBh, 3, 287, 7.1 na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ /
MBh, 3, 287, 7.2 evaṃ vatsyāmi te gehe yadi te rocate 'nagha //
MBh, 3, 287, 7.2 evaṃ vatsyāmi te gehe yadi te rocate 'nagha //
MBh, 3, 287, 11.1 upasthāsyati sā tvāṃ vai pūjayānavamanya ca /
MBh, 3, 287, 14.1 tvayi vatse parāśvasya brāhmaṇasyābhirādhanam /
MBh, 3, 287, 14.2 tan me vākyaṃ na mithyā tvaṃ kartum arhasi karhicit //
MBh, 3, 287, 18.1 so 'yaṃ vatse mahābhāra āhitastvayi sāmpratam /
MBh, 3, 287, 18.2 tvaṃ sadā niyatā kuryā brāhmaṇasyābhirādhanam //
MBh, 3, 287, 19.1 jānāmi praṇidhānaṃ te bālyāt prabhṛti nandini /
MBh, 3, 287, 20.2 mayi caiva yathāvat tvaṃ sarvam ādṛtya vartase //
MBh, 3, 287, 21.1 na hyatuṣṭo jano 'stīha pure cāntaḥpure ca te /
MBh, 3, 287, 21.2 samyagvṛttyānavadyāṅgi tava bhṛtyajaneṣvapi //
MBh, 3, 287, 22.1 saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati /
MBh, 3, 287, 23.1 vṛṣṇīnāṃ tvaṃ kule jātā śūrasya dayitā sutā /
MBh, 3, 287, 28.1 sā tvaṃ darpaṃ parityajya dambhaṃ mānaṃ ca bhāmini /
MBh, 3, 288, 2.2 tava caiva priyaṃ kāryaṃ śreyaś caitat paraṃ mama //
MBh, 3, 288, 4.2 ādeśe tava tiṣṭhantī hitaṃ kuryāṃ narottama //
MBh, 3, 288, 5.2 vasan prāpsyati te gehe satyam etad bravīmi te //
MBh, 3, 288, 5.2 vasan prāpsyati te gehe satyam etad bravīmi te //
MBh, 3, 288, 6.1 yat priyaṃ ca dvijasyāsya hitaṃ caiva tavānagha /
MBh, 3, 288, 6.2 yatiṣyāmi tathā rājan vyetu te mānaso jvaraḥ //
MBh, 3, 288, 10.2 yathā tvayā narendredaṃ bhāṣitaṃ brāhmaṇaṃ prati //
MBh, 3, 288, 11.2 evam etat tvayā bhadre kartavyam aviśaṅkayā /
MBh, 3, 288, 13.2 aparādhyeta yat kiṃcin na tat kāryaṃ hṛdi tvayā //
MBh, 3, 289, 10.2 api tuṣyati te putri brāhmaṇaḥ paricaryayā //
MBh, 3, 289, 13.2 prīto 'smi paramaṃ bhadre paricāreṇa te śubhe //
MBh, 3, 289, 14.2 yaistvaṃ sīmantinīḥ sarvā yaśasābhibhaviṣyasi //
MBh, 3, 289, 15.3 tvaṃ prasannaḥ pitā caiva kṛtaṃ vipra varair mama //
MBh, 3, 289, 16.2 yadi necchasi bhadre tvaṃ varaṃ mattaḥ śucismite /
MBh, 3, 289, 16.3 imaṃ mantraṃ gṛhāṇa tvam āhvānāya divaukasām //
MBh, 3, 289, 17.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 3, 289, 17.2 tena tena vaśe bhadre sthātavyaṃ te bhaviṣyati //
MBh, 3, 289, 18.1 akāmo vā sakāmo vā na sa naiṣyati te vaśam /
MBh, 3, 289, 22.1 tava gehe suvihitaḥ sadā supratipūjitaḥ /
MBh, 3, 290, 10.1 āgato 'smi vaśaṃ bhadre tava mantrabalātkṛtaḥ /
MBh, 3, 290, 10.2 kiṃ karomyavaśo rājñi brūhi kartā tad asmi te //
MBh, 3, 290, 12.2 gamiṣye 'haṃ yathā māṃ tvaṃ bravīṣi tanumadhyame /
MBh, 3, 290, 13.1 tavābhisaṃdhiḥ subhage sūryāt putro bhaved iti /
MBh, 3, 290, 14.1 sā tvam ātmapradānaṃ vai kuruṣva gajagāmini /
MBh, 3, 290, 14.2 utpatsyati hi putraste yathāsaṃkalpam aṅgane //
MBh, 3, 290, 15.1 atha gacchāmyahaṃ bhadre tvayāsaṃgamya susmite /
MBh, 3, 290, 15.2 śapsyāmi tvām ahaṃ kruddho brāhmaṇaṃ pitaraṃ ca te //
MBh, 3, 290, 15.2 śapsyāmi tvām ahaṃ kruddho brāhmaṇaṃ pitaraṃ ca te //
MBh, 3, 290, 16.1 tvatkṛte tān pradhakṣyāmi sarvān api na saṃśayaḥ /
MBh, 3, 290, 16.2 pitaraṃ caiva te mūḍhaṃ yo na vetti tavānayam //
MBh, 3, 290, 16.2 pitaraṃ caiva te mūḍhaṃ yo na vetti tavānayam //
MBh, 3, 290, 17.1 tasya ca brāhmaṇasyādya yo 'sau mantram adāt tava /
MBh, 3, 290, 18.2 tvayā pralabdhaṃ paśyanti smayanta iva bhāmini //
MBh, 3, 290, 19.1 paśya cainān suragaṇān divyaṃ cakṣur idaṃ hi te /
MBh, 3, 290, 21.2 gaccha tvaṃ vai gopate svaṃ vimānaṃ kanyābhāvād duḥkha eṣopacāraḥ //
MBh, 3, 290, 23.1 mayā mantrabalaṃ jñātum āhūtas tvaṃ vibhāvaso /
MBh, 3, 290, 24.2 bāleti kṛtvānunayaṃ tavāhaṃ dadāni nānyānunayaṃ labheta /
MBh, 3, 290, 24.3 ātmapradānaṃ kuru kuntikanye śāntis tavaivaṃ hi bhavecca bhīru //
MBh, 3, 290, 26.1 sā tvaṃ mayā samāgaccha putraṃ lapsyasi mādṛśam /
MBh, 3, 291, 9.1 tvayā me saṃgamo deva yadi syād vidhivarjitaḥ /
MBh, 3, 291, 10.1 atha vā dharmam etaṃ tvaṃ manyase tapatāṃ vara /
MBh, 3, 291, 10.2 ṛte pradānād bandhubhyastava kāmaṃ karomyaham //
MBh, 3, 291, 11.1 ātmapradānaṃ durdharṣa tava kṛtvā satī tvaham /
MBh, 3, 291, 11.2 tvayi dharmo yaśaś caiva kīrtir āyuśca dehinām //
MBh, 3, 291, 12.2 na te pitā na te mātā guravo vā śucismite /
MBh, 3, 291, 12.2 na te pitā na te mātā guravo vā śucismite /
MBh, 3, 291, 12.3 prabhavanti varārohe bhadraṃ te śṛṇu me vacaḥ //
MBh, 3, 291, 14.1 nādharmaścaritaḥ kaścit tvayā bhavati bhāmini /
MBh, 3, 291, 16.2 putraś ca te mahābāhur bhaviṣyati mahāyaśāḥ //
MBh, 3, 291, 17.2 yadi putro mama bhavet tvattaḥ sarvatamo'paha /
MBh, 3, 291, 19.3 mama putrasya yaṃ vai tvaṃ matta utpādayiṣyasi //
MBh, 3, 291, 20.1 astu me saṃgamo deva yathoktaṃ bhagavaṃstvayā /
MBh, 3, 291, 20.2 tvadvīryarūpasattvaujā dharmayukto bhavet sa ca //
MBh, 3, 291, 22.2 paramaṃ bhagavan deva saṃgamiṣye tvayā saha /
MBh, 3, 292, 10.1 svasti te 'stvāntarikṣebhyaḥ pārthivebhyaś ca putraka /
MBh, 3, 292, 11.1 śivāste santu panthāno mā ca te paripanthinaḥ /
MBh, 3, 292, 11.1 śivāste santu panthāno mā ca te paripanthinaḥ /
MBh, 3, 292, 12.1 pātu tvāṃ varuṇo rājā salile salileśvaraḥ /
MBh, 3, 292, 13.1 pitā tvāṃ pātu sarvatra tapanas tapatāṃ varaḥ /
MBh, 3, 292, 15.1 rakṣantu tvāṃ surāḥ sarve sameṣu viṣameṣu ca /
MBh, 3, 292, 15.2 vetsyāmi tvāṃ videśe 'pi kavacenopasūcitam //
MBh, 3, 292, 16.1 dhanyas te putra janako devo bhānur vibhāvasuḥ /
MBh, 3, 292, 16.2 yastvāṃ drakṣyati divyena cakṣuṣā vāhinīgatam //
MBh, 3, 292, 17.1 dhanyā sā pramadā yā tvāṃ putratve kalpayiṣyati /
MBh, 3, 292, 17.2 yasyāstvaṃ tṛṣitaḥ putra stanaṃ pāsyasi devaja //
MBh, 3, 292, 18.1 ko nu svapnastayā dṛṣṭo yā tvām ādityavarcasam /
MBh, 3, 292, 20.1 dhanyā drakṣyanti putra tvāṃ bhūmau saṃsarpamāṇakam /
MBh, 3, 292, 21.1 dhanyā drakṣyanti putra tvāṃ punar yauvanage mukhe /
MBh, 3, 294, 4.1 yad etat sahajaṃ varma kuṇḍale ca tavānagha /
MBh, 3, 294, 5.1 etad icchāmyahaṃ kṣipraṃ tvayā dattaṃ paraṃtapa /
MBh, 3, 294, 6.3 tat te vipra pradāsyāmi na tu varma na kuṇḍale //
MBh, 3, 294, 11.2 pratigṛhṇīṣva mattas tvaṃ sādhu brāhmaṇapuṃgava //
MBh, 3, 294, 14.2 na tu nyāyyaṃ mayā dātuṃ tava śakra vṛthā varam //
MBh, 3, 294, 15.1 tvaṃ hi deveśvaraḥ sākṣāt tvayā deyo varo mama /
MBh, 3, 294, 15.1 tvaṃ hi deveśvaraḥ sākṣāt tvayā deyo varo mama /
MBh, 3, 294, 16.1 yadi dāsyāmi te deva kuṇḍale kavacaṃ tathā /
MBh, 3, 294, 16.2 vadhyatām upayāsyāmi tvaṃ ca śakrāvahāsyatām //
MBh, 3, 294, 18.2 vidito 'haṃ raveḥ pūrvam āyanneva tavāntikam /
MBh, 3, 294, 18.3 tena te sarvam ākhyātam evam etan na saṃśayaḥ //
MBh, 3, 294, 19.1 kāmam astu tathā tāta tava karṇa yathecchasi /
MBh, 3, 294, 23.2 gṛhāṇa karṇa śaktiṃ tvam anena samayena me //
MBh, 3, 294, 25.1 seyaṃ tava karaṃ prāpya hatvaikaṃ ripum ūrjitam /
MBh, 3, 294, 27.3 tvaṃ tu yaṃ prārthayasyekaṃ rakṣyate sa mahātmanā //
MBh, 3, 294, 30.1 utkṛtya tu pradāsyāmi kuṇḍale kavacaṃ ca te /
MBh, 3, 294, 31.3 vraṇaś cāpi na gātreṣu yas tvaṃ nānṛtam icchasi //
MBh, 3, 294, 32.1 yādṛśas te pitur varṇas tejaśca vadatāṃ vara /
MBh, 3, 294, 32.2 tādṛśenaiva varṇena tvaṃ karṇa bhavitā punaḥ //
MBh, 3, 294, 33.2 pramatto mokṣyase cāpi tvayyevaiṣā patiṣyati //
MBh, 3, 294, 34.3 yathā mām āttha śakra tvaṃ satyam etad bravīmi te //
MBh, 3, 294, 34.3 yathā mām āttha śakra tvaṃ satyam etad bravīmi te //
MBh, 3, 296, 4.2 śakunistvāṃ yadājaiṣīd akṣadyūtena bhārata /
MBh, 3, 296, 6.2 ime hi bhrātaraḥ śrāntās tava tāta pipāsitāḥ //
MBh, 3, 296, 15.1 bhrātā cirāyate tāta sahadeva tavāgrajaḥ /
MBh, 3, 296, 15.2 taṃ caivānaya sodaryaṃ pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 20.2 bhrātarau te ciragatau bībhatso śatrukarśana /
MBh, 3, 296, 20.3 tau caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 20.3 tau caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 25.2 kim āsīd asi pānīyaṃ naitacchakyaṃ balāt tvayā //
MBh, 3, 296, 30.2 kiṃ vighātena te pārtha praśnān uktvā tataḥ piba /
MBh, 3, 296, 33.2 tāṃś caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 33.2 tāṃś caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya //
MBh, 3, 297, 11.2 ahaṃ bakaḥ śaivalamatsyabhakṣo mayā nītāḥ pretavaśaṃ tavānujāḥ /
MBh, 3, 297, 11.3 tvaṃ pañcamo bhavitā rājaputra na cet praśnān pṛcchato vyākaroṣi //
MBh, 3, 297, 15.1 atīva te mahat karma kṛtaṃ balavatāṃ vara /
MBh, 3, 297, 16.1 viṣaheran mahāyuddhe kṛtaṃ te tan mahādbhutam //
MBh, 3, 297, 17.1 na te jānāmi yat kāryaṃ nābhijānāmi kāṅkṣitam /
MBh, 3, 297, 19.2 yakṣo 'ham asmi bhadraṃ te nāsmi pakṣī jalecaraḥ /
MBh, 3, 297, 19.3 mayaite nihatāḥ sarve bhrātaraste mahaujasaḥ //
MBh, 3, 297, 23.2 ime te bhrātaro rājan vāryamāṇā mayāsakṛt /
MBh, 3, 297, 25.2 naivāhaṃ kāmaye yakṣa tava pūrvaparigraham /
MBh, 3, 297, 26.2 yathāprajñaṃ tu te praśnān prativakṣyāmi pṛccha mām //
MBh, 3, 297, 63.2 vyākhyātā me tvayā praśnā yāthātathyaṃ paraṃtapa /
MBh, 3, 297, 66.3 tasmāt tavaiko bhrātṝṇāṃ yam icchasi sa jīvatu //
MBh, 3, 297, 68.2 priyas te bhīmaseno 'yam arjuno vaḥ parāyaṇam /
MBh, 3, 297, 68.2 priyas te bhīmaseno 'yam arjuno vaḥ parāyaṇam /
MBh, 3, 297, 70.1 tathainaṃ manujāḥ prāhur bhīmasenaṃ priyaṃ tava /
MBh, 3, 297, 75.2 yasya te 'rthācca kāmācca ānṛśaṃsyaṃ paraṃ matam /
MBh, 3, 297, 75.3 tasmāt te bhrātaraḥ sarve jīvantu bharatarṣabha //
MBh, 3, 298, 6.2 ahaṃ te janakas tāta dharmo mṛduparākrama /
MBh, 3, 298, 6.3 tvāṃ didṛkṣur anuprāpto viddhi māṃ bharatarṣabha //
MBh, 3, 298, 9.1 diṣṭyā pañcasu rakto 'si diṣṭyā te ṣaṭpadī jitā /
MBh, 3, 298, 10.1 dharmo 'ham asmi bhadraṃ te jijñāsus tvām ihāgataḥ /
MBh, 3, 298, 10.1 dharmo 'ham asmi bhadraṃ te jijñāsus tvām ihāgataḥ /
MBh, 3, 298, 10.2 ānṛśaṃsyena tuṣṭo 'smi varaṃ dāsyāmi te 'nagha //
MBh, 3, 298, 11.1 varaṃ vṛṇīṣva rājendra dātā hyasmi tavānagha /
MBh, 3, 298, 13.3 mṛgaveṣeṇa kaunteya jijñāsārthaṃ tava prabho //
MBh, 3, 298, 14.3 anyaṃ varaya bhadraṃ te varaṃ tvam amaropama //
MBh, 3, 298, 14.3 anyaṃ varaya bhadraṃ te varaṃ tvam amaropama //
MBh, 3, 298, 17.2 na vo vijñāsyate kaścit triṣu lokeṣu bhārata //
MBh, 3, 298, 19.1 yad vaḥ saṃkalpitaṃ rūpaṃ manasā yasya yādṛśam /
MBh, 3, 298, 21.2 tvaṃ hi matprabhavo rājan viduraś ca mamāṃśabhāk //
MBh, 3, 298, 24.3 bhavān dharmaḥ punaścaiva yathoktaṃ te bhaviṣyati //
MBh, 3, 299, 13.2 baler yathā hṛtaṃ rājyaṃ vikramais tacca te śrutam //
MBh, 3, 299, 14.2 yatkṛtaṃ tāta lokeṣu tacca sarvaṃ śrutaṃ tvayā //
MBh, 3, 299, 15.2 vajraṃ praviśya śakrasya yatkṛtaṃ tacca te śrutam //
MBh, 3, 299, 16.2 vibudhānāṃ kṛtaṃ karma tacca sarvaṃ śrutaṃ tvayā //
MBh, 3, 299, 19.2 ajayañśātravān yuddhe tathā tvam api jeṣyasi //
MBh, 3, 299, 22.1 avekṣayā mahārāja tava gāṇḍīvadhanvanā /
MBh, 4, 1, 2.44 baler yathā hṛtaṃ rājyaṃ vikramaistacca te śrutam /
MBh, 4, 1, 2.46 yat kṛtaṃ tāta lokeṣu tacca sarvaṃ śrutaṃ tvayā /
MBh, 4, 1, 2.48 vajraṃ praviśya śakrasya yat kṛtaṃ tacca te śrutam /
MBh, 4, 1, 2.50 vibudhānāṃ hitaṃ karma kṛtaṃ taccāpi te śrutam /
MBh, 4, 1, 2.56 ajayañchātravānmukhyāṃstathā tvam api jeṣyasi /
MBh, 4, 1, 2.61 avekṣaya mahārāja tava gāṇḍīvadhanvanā /
MBh, 4, 1, 3.2 yathā virāṭanagare tava pūrvapitāmahāḥ /
MBh, 4, 1, 11.1 eteṣāṃ katamo rājannivāsastava rocate /
MBh, 4, 1, 11.3 yatra te rocate rājaṃstatra gacchāmahe vayam /
MBh, 4, 1, 17.5 na tavābhyucitaṃ karma nṛśaṃsaṃ nāpi kaitavam /
MBh, 4, 1, 18.2 rājaṃstvam āpadā kliṣṭaḥ kiṃ kariṣyasi pāṇḍava //
MBh, 4, 1, 24.1 ityetad vo mayākhyātaṃ vihariṣyāmyahaṃ yathā /
MBh, 4, 1, 24.12 kṣemā cābhayasaṃvītā saikacakrā tvayā kṛtā /
MBh, 4, 1, 24.14 tvayā hatvā mahābāho vanaṃ niṣkaṇṭakaṃ kṛtam /
MBh, 4, 1, 24.21 vṛkodara virāṭe tvaṃ raṃsyase kena karmaṇā /
MBh, 4, 2, 20.49 arjuna tvaṃ kathaṃ karma tasya rāṣṭre cariṣyasi //
MBh, 4, 3, 1.2 kiṃ tvaṃ nakula kurvāṇastatra tāta cariṣyasi /
MBh, 4, 3, 1.3 karma tattvaṃ samācakṣva rāṣṭre tasya mahīpateḥ /
MBh, 4, 3, 1.4 tvatsamo rūpasampanno na paśyāmi mahītale /
MBh, 4, 3, 1.8 sa tvaṃ mṛduśca śūraśca kiṃ nu te rocate tviha /
MBh, 4, 3, 1.8 sa tvaṃ mṛduśca śūraśca kiṃ nu te rocate tviha /
MBh, 4, 3, 3.2 priyāśca satataṃ me 'śvāḥ kururāja yathā tava /
MBh, 4, 3, 4.7 paribhramann ihāyātastava matsyapate puram /
MBh, 4, 3, 5.10 kiṃ vā tvaṃ tāta kurvāṇaḥ pracchanno vicariṣyasi /
MBh, 4, 3, 7.1 tantipāla iti khyāto nāmnā viditam astu te /
MBh, 4, 3, 7.8 nipuṇaṃ ca cariṣyāmi vyetu te mānaso jvaraḥ /
MBh, 4, 3, 11.3 toṣayiṣye 'pi rājānaṃ mā bhūccintā tavānagha /
MBh, 4, 3, 11.4 na ca māṃ vetsyati parastat te rocatu pārthiva /
MBh, 4, 3, 11.5 ityetad vaḥ pratijñātaṃ vicariṣyāmyahaṃ yathā //
MBh, 4, 3, 16.5 yathā te matkṛte śoko na bhavennṛpa tacchṛṇu /
MBh, 4, 3, 17.7 ātmaguptā cariṣyāmi yanmāṃ tvam anupṛcchasi //
MBh, 4, 3, 18.2 sā rakṣiṣyati māṃ prāptāṃ mā te bhūd duḥkham īdṛśam /
MBh, 4, 4, 1.2 karmāṇyuktāni yuṣmābhir yāni tāni kariṣyatha /
MBh, 4, 4, 7.1 hantemāṃ rājavasatiṃ rājaputrā bravīmi vaḥ /
MBh, 4, 4, 45.2 anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaścana /
MBh, 4, 5, 6.15 sahadeva tvam ādāya muhūrtaṃ draupadīṃ naya /
MBh, 4, 5, 7.5 parigṛhya muhūrtaṃ tvaṃ bāhubhyāṃ kuśalaṃ vraja /
MBh, 4, 5, 14.9 rāmaḥ sītāṃ samādāya tvatprasādācchamītale /
MBh, 4, 5, 14.10 kṛtakṛtyaḥ pure prāptaḥ prasādāt te tathāstu me //
MBh, 4, 5, 21.11 tavānurūpaṃ sudṛḍhaṃ cāpam etad alaṃkṛtam /
MBh, 4, 6, 9.1 ihāham icchāmi tavānaghāntike vastuṃ yathā kāmacarastathā vibho /
MBh, 4, 6, 10.1 kāmena tātābhivadāmyahaṃ tvāṃ kasyāsi rājño viṣayād ihāgataḥ /
MBh, 4, 6, 10.2 gotraṃ ca nāmāpi ca śaṃsa tattvataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam //
MBh, 4, 6, 12.2 dadāmi te hanta varaṃ yam icchasi praśādhi matsyān vaśago hyahaṃ tava /
MBh, 4, 6, 12.2 dadāmi te hanta varaṃ yam icchasi praśādhi matsyān vaśago hyahaṃ tava /
MBh, 4, 6, 13.3 na me jitaḥ kaścana dhārayed dhanaṃ varo mamaiṣo 'stu tava prasādataḥ //
MBh, 4, 6, 14.2 hanyām avadhyaṃ yadi te 'priyaṃ caret pravrājayeyaṃ viṣayād dvijāṃstathā /
MBh, 4, 6, 15.2 paśyestvam antaśca bahiśca sarvadā kṛtaṃ ca te dvāram apāvṛtaṃ mayā //
MBh, 4, 6, 15.2 paśyestvam antaśca bahiśca sarvadā kṛtaṃ ca te dvāram apāvṛtaṃ mayā //
MBh, 4, 6, 16.2 dāsyāmi sarvaṃ tad ahaṃ na saṃśayo na te bhayaṃ vidyati saṃnidhau mama /
MBh, 4, 7, 6.2 na sūdatāṃ mānada śraddadhāmi te sahasranetrapratimo hi dṛśyase /
MBh, 4, 7, 7.2 narendra sūdaḥ paricārako 'smi te jānāmi sūpān prathamena kevalān /
MBh, 4, 7, 8.2 gajaiśca siṃhaiśca sameyivān ahaṃ sadā kariṣyāmi tavānagha priyam //
MBh, 4, 7, 9.2 dadāmi te hanta varaṃ mahānase tathā ca kuryāḥ kuśalaṃ hi bhāṣase /
MBh, 4, 7, 9.3 na caiva manye tava karma tat samaṃ samudranemiṃ pṛthivīṃ tvam arhasi //
MBh, 4, 7, 9.3 na caiva manye tava karma tat samaṃ samudranemiṃ pṛthivīṃ tvam arhasi //
MBh, 4, 7, 10.1 yathā hi kāmastava tat tathā kṛtaṃ mahānase tvaṃ bhava me puraskṛtaḥ /
MBh, 4, 7, 10.1 yathā hi kāmastava tat tathā kṛtaṃ mahānase tvaṃ bhava me puraskṛtaḥ /
MBh, 4, 8, 3.2 apṛcchaṃścaiva tāṃ dṛṣṭvā kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 4, 8, 7.2 samāhūyābravīd bhadre kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 4, 8, 13.1 kā tvaṃ brūhi yathā bhadre nāsi dāsī kathaṃcana /
MBh, 4, 8, 14.2 indrāṇī vāruṇī vā tvaṃ tvaṣṭur dhātuḥ prajāpateḥ /
MBh, 4, 8, 14.3 devyo deveṣu vikhyātāstāsāṃ tvaṃ katamā śubhe //
MBh, 4, 8, 15.3 sairandhrī tu bhujiṣyāsmi satyam etad bravīmi te //
MBh, 4, 8, 19.2 sāham abhyāgatā devi sudeṣṇe tvanniveśanam //
MBh, 4, 8, 20.2 mūrdhni tvāṃ vāsayeyaṃ vai saṃśayo me na vidyate /
MBh, 4, 8, 20.3 no ced iha tu rājā tvāṃ gacchet sarveṇa cetasā //
MBh, 4, 8, 21.2 prasaktāstvāṃ nirīkṣante pumāṃsaṃ kaṃ na mohayeḥ //
MBh, 4, 8, 22.2 te 'pi tvāṃ saṃnamantīva pumāṃsaṃ kaṃ na mohayeḥ //
MBh, 4, 8, 23.2 vihāya māṃ varārohe tvāṃ gacchet sarvacetasā //
MBh, 4, 8, 24.1 yaṃ hi tvam anavadyāṅgi naram āyatalocane /
MBh, 4, 8, 25.1 yaśca tvāṃ satataṃ paśyet puruṣaścāruhāsini /
MBh, 4, 8, 26.2 tathāvidham ahaṃ manye vāsaṃ tava śucismite //
MBh, 4, 8, 32.2 evaṃ tvāṃ vāsayiṣyāmi yathā tvaṃ nandinīcchasi /
MBh, 4, 8, 32.2 evaṃ tvāṃ vāsayiṣyāmi yathā tvaṃ nandinīcchasi /
MBh, 4, 8, 32.3 na ca pādau na cocchiṣṭaṃ sprakṣyasi tvaṃ kathaṃcana //
MBh, 4, 9, 3.1 kasya vā tvaṃ kuto vā tvaṃ kiṃ vā tāta cikīrṣasi /
MBh, 4, 9, 3.1 kasya vā tvaṃ kuto vā tvaṃ kiṃ vā tāta cikīrṣasi /
MBh, 4, 9, 3.2 na hi me dṛṣṭapūrvastvaṃ tattvaṃ brūhi nararṣabha //
MBh, 4, 9, 5.1 vastuṃ tvayīcchāmi viśāṃ variṣṭha tān rājasiṃhānna hi vedmi pārthān /
MBh, 4, 9, 5.2 na śakyate jīvitum anyakarmaṇā na ca tvad anyo mama rocate nṛpaḥ //
MBh, 4, 9, 6.2 tvaṃ brāhmaṇo yadi vā kṣatriyo 'si samudranemīśvararūpavān asi /
MBh, 4, 9, 6.3 ācakṣva me tattvam amitrakarśana na vaiśyakarma tvayi vidyate samam //
MBh, 4, 9, 7.1 kasyāsi rājño viṣayād ihāgataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam /
MBh, 4, 9, 7.2 kathaṃ tvam asmāsu nivatsyase sadā vadasva kiṃ cāpi taveha vetanam //
MBh, 4, 9, 7.2 kathaṃ tvam asmāsu nivatsyase sadā vadasva kiṃ cāpi taveha vetanam //
MBh, 4, 9, 14.3 paśūn sapālān bhavate dadāmyahaṃ tvadāśrayā me paśavo bhavantviha //
MBh, 4, 10, 8.3 tvam uttarāyāḥ paridatsva māṃ svayaṃ bhavāmi devyā naradeva nartakaḥ //
MBh, 4, 10, 10.2 dadāmi te hanta varaṃ bṛhannaḍe sutāṃ ca me nartaya yāśca tādṛśīḥ /
MBh, 4, 10, 10.3 idaṃ tu te karma samaṃ na me mataṃ samudranemiṃ pṛthivīṃ tvam arhasi //
MBh, 4, 10, 10.3 idaṃ tu te karma samaṃ na me mataṃ samudranemiṃ pṛthivīṃ tvam arhasi //
MBh, 4, 11, 4.1 abhyetya rājānam amitrahābravīj jayo 'stu te pārthiva bhadram astu ca /
MBh, 4, 11, 4.2 hayeṣu yukto nṛpa saṃmataḥ sadā tavāśvasūto nipuṇo bhavāmyaham //
MBh, 4, 11, 5.2 dadāmi yānāni dhanaṃ niveśanaṃ mamāśvasūto bhavituṃ tvam arhasi /
MBh, 4, 11, 5.3 kuto 'si kasyāsi kathaṃ tvam āgataḥ prabrūhi śilpaṃ tava vidyate ca yat //
MBh, 4, 11, 5.3 kuto 'si kasyāsi kathaṃ tvam āgataḥ prabrūhi śilpaṃ tava vidyate ca yat //
MBh, 4, 11, 9.2 yad asti kiṃcinmama vājivāhanaṃ tad astu sarvaṃ tvadadhīnam adya vai /
MBh, 4, 11, 9.3 ye cāpi kecinmama vājiyojakās tvadāśrayāḥ sārathayaśca santu me //
MBh, 4, 11, 10.1 idaṃ taveṣṭaṃ yadi vai suropama bravīhi yat te prasamīkṣitaṃ vasu /
MBh, 4, 11, 10.1 idaṃ taveṣṭaṃ yadi vai suropama bravīhi yat te prasamīkṣitaṃ vasu /
MBh, 4, 11, 10.2 na te 'nurūpaṃ hayakarma vidyate prabhāsi rājeva hi saṃmato mama //
MBh, 4, 11, 11.1 yudhiṣṭhirasyeva hi darśanena me samaṃ tavedaṃ priyadarśa darśanam /
MBh, 4, 13, 8.1 aho taveyaṃ paricārikā śubhā pratyagrarūpā pratibhāti mām iyam /
MBh, 4, 13, 8.2 ayuktarūpaṃ hi karoti karma te praśāstu māṃ yacca mamāsti kiṃcana //
MBh, 4, 13, 11.1 idaṃ ca rūpaṃ prathamaṃ ca te vayo nirarthakaṃ kevalam adya bhāmini /
MBh, 4, 13, 12.1 tyajāmi dārānmama ye purātanā bhavantu dāsyastava cāruhāsini /
MBh, 4, 13, 12.2 ahaṃ ca te sundari dāsavat sthitaḥ sadā bhaviṣye vaśago varānane //
MBh, 4, 13, 14.1 paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam /
MBh, 4, 13, 14.1 paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam /
MBh, 4, 13, 15.1 paradāre na te buddhir jātu kāryā kathaṃcana /
MBh, 4, 13, 18.1 na cāpyahaṃ tvayā śakyā gandharvāḥ patayo mama /
MBh, 4, 13, 18.2 te tvāṃ nihanyuḥ kupitāḥ sādhvalaṃ mā vyanīnaśaḥ //
MBh, 4, 13, 19.3 tartum icchati mandātmā tathā tvaṃ kartum icchasi //
MBh, 4, 13, 21.1 tvaṃ kālarātrīm iva kaścid āturaḥ kiṃ māṃ dṛḍhaṃ prārthayase 'dya kīcaka /
MBh, 4, 14, 5.1 parviṇīṃ tvaṃ samuddiśya surām annaṃ ca kāraya /
MBh, 4, 14, 5.2 tatraināṃ preṣayiṣyāmi surāhārīṃ tavāntikam //
MBh, 4, 14, 11.3 tvam eva rājñi jānāsi yathā sa nirapatrapaḥ //
MBh, 4, 14, 12.1 na cāham anavadyāṅgi tava veśmani bhāmini /
MBh, 4, 14, 13.1 tvaṃ caiva devi jānāsi yathā sa samayaḥ kṛtaḥ /
MBh, 4, 14, 13.2 praviśantyā mayā pūrvaṃ tava veśmani bhāmini //
MBh, 4, 14, 15.1 santi bahvyastava preṣyā rājaputri vaśānugāḥ /
MBh, 4, 14, 15.2 anyāṃ preṣaya bhadraṃ te sa hi mām avamaṃsyate //
MBh, 4, 14, 16.2 naiva tvāṃ jātu hiṃsyāt sa itaḥ saṃpreṣitāṃ mayā //
MBh, 4, 15, 1.2 svāgataṃ te sukeśānte suvyuṣṭā rajanī mama /
MBh, 4, 15, 3.1 asti me śayanaṃ śubhraṃ tvadartham upakalpitam /
MBh, 4, 15, 4.2 apraiṣīd rājaputrī māṃ surāhārīṃ tavāntikam /
MBh, 4, 15, 24.2 dasyūnām iva dharmaste na hi saṃsadi śobhate //
MBh, 4, 15, 26.1 nopālabhe tvāṃ nṛpate virāṭa janasaṃsadi /
MBh, 4, 15, 26.2 nāham etena yuktā vai hantuṃ matsya tavāntike /
MBh, 4, 15, 27.2 parokṣaṃ nābhijānāmi vigrahaṃ yuvayor aham /
MBh, 4, 15, 33.1 manye na kālaṃ krodhasya paśyanti patayastava /
MBh, 4, 15, 33.2 tena tvāṃ nābhidhāvanti gandharvāḥ sūryavarcasaḥ //
MBh, 4, 15, 34.3 gaccha sairandhri gandharvāḥ kariṣyanti tava priyam //
MBh, 4, 15, 38.2 kastvāvadhīd varārohe kasmād rodiṣi śobhane /
MBh, 4, 15, 38.3 kasyādya na sukhaṃ bhadre kena te vipriyaṃ kṛtam //
MBh, 4, 15, 39.2 kīcako māvadhīt tatra surāhārīṃ gatāṃ tava /
MBh, 4, 15, 40.3 yo 'sau tvāṃ kāmasaṃmatto durlabhām abhimanyate //
MBh, 4, 16, 13.1 na te prakṛtimān varṇaḥ kṛśā pāṇḍuśca lakṣyase /
MBh, 4, 16, 15.1 aham eva hi te kṛṣṇe viśvāsyaḥ sarvakarmasu /
MBh, 4, 16, 15.2 aham āpatsu cāpi tvāṃ mokṣayāmi punaḥ punaḥ //
MBh, 4, 16, 16.1 śīghram uktvā yathākāmaṃ yat te kāryaṃ vivakṣitam /
MBh, 4, 17, 1.3 jānan sarvāṇi duḥkhāni kiṃ māṃ tvaṃ paripṛcchasi //
MBh, 4, 18, 7.2 krudhyantīṃ māṃ ca samprekṣya samaśaṅkata māṃ tvayi //
MBh, 4, 18, 18.2 sa śocayati mām adya bhīmasena tavānujaḥ //
MBh, 4, 18, 26.1 dūyāmi bharataśreṣṭha dṛṣṭvā te bhrātaraṃ priyam /
MBh, 4, 18, 29.2 sa te 'raṇyeṣu boddhavyo yājñaseni kṣapāsvapi //
MBh, 4, 18, 36.1 yuṣmāsu dhriyamāṇeṣu duḥkhāni vividhānyuta /
MBh, 4, 19, 9.2 pṛccha māṃ duḥkhitāṃ tat tvam apṛṣṭā vā bravīmi te //
MBh, 4, 19, 9.2 pṛccha māṃ duḥkhitāṃ tat tvam apṛṣṭā vā bravīmi te //
MBh, 4, 19, 15.1 tvam eva bhīma jānīṣe yanme pārtha sukhaṃ purā /
MBh, 4, 19, 17.2 vinipātam imaṃ manye yuṣmākam avicintitam //
MBh, 4, 19, 18.1 yasyā mama mukhaprekṣā yūyam indrasamāḥ sadā /
MBh, 4, 19, 19.2 yuṣmāsu dhriyamāṇeṣu paśya kālasya paryayam //
MBh, 4, 19, 22.2 anyatra kuntyā bhadraṃ te sādya piṃṣāmi candanam /
MBh, 4, 19, 24.2 bibhemi kuntyā yā nāhaṃ yuṣmākaṃ vā kadācana /
MBh, 4, 20, 1.3 yat te raktau purā bhūtvā pāṇī kṛtakiṇāvubhau //
MBh, 4, 20, 5.1 imaṃ ca samupālambhaṃ tvatto rājā yudhiṣṭhiraḥ /
MBh, 4, 20, 8.1 nāḍāyanī cendrasenā rūpeṇa yadi te śrutā /
MBh, 4, 20, 9.1 duhitā janakasyāpi vaidehī yadi te śrutā /
MBh, 4, 20, 12.2 tathā tvam api kalyāṇi sarvaiḥ samuditā guṇaiḥ //
MBh, 4, 20, 13.1 mādīrghaṃ kṣama kālaṃ tvaṃ māsam adhyardhasaṃmitam /
MBh, 4, 20, 19.2 te tvāṃ nihanyur durdharṣāḥ śūrāḥ sāhasakāriṇaḥ //
MBh, 4, 20, 21.2 samāgataṃ haniṣyāmi tvaṃ bhīru kuru me kṣaṇam //
MBh, 4, 20, 22.2 na tvaṃ pratibalasteṣāṃ gandharvāṇāṃ yaśasvinām //
MBh, 4, 20, 26.2 samayaṃ rakṣamāṇānāṃ bhāryā vo na bhaviṣyati //
MBh, 4, 20, 29.2 tava caiva samakṣaṃ vai bhīmasena mahābala //
MBh, 4, 20, 30.1 tvayā hyahaṃ paritrātā tasmād ghorājjaṭāsurāt /
MBh, 4, 20, 30.2 jayadrathaṃ tathaiva tvam ajaiṣīr bhrātṛbhiḥ saha //
MBh, 4, 20, 31.1 jahīmam api pāpaṃ tvaṃ yo 'yaṃ mām avamanyate /
MBh, 4, 20, 33.3 śreyo hi maraṇaṃ mahyaṃ bhīmasena tavāgrataḥ //
MBh, 4, 21, 1.2 tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 4, 21, 5.1 yathā ca tvāṃ na paśyeyuḥ kurvāṇāṃ tena saṃvidam /
MBh, 4, 21, 5.2 kuryāstathā tvaṃ kalyāṇi yathā saṃnihito bhavet //
MBh, 4, 21, 10.1 sā sukhaṃ pratipadyasva dāso bhīru bhavāmi te /
MBh, 4, 21, 10.2 ahnāya tava suśroṇi śataṃ niṣkān dadāmyaham //
MBh, 4, 21, 11.1 dāsīśataṃ ca te dadyāṃ dāsānām api cāparam /
MBh, 4, 21, 12.3 na tvāṃ sakhā vā bhrātā vā jānīyāt saṃgataṃ mayā //
MBh, 4, 21, 13.2 evaṃ me pratijānīhi tato 'haṃ vaśagā tava //
MBh, 4, 21, 14.3 eko bhadre gamiṣyāmi śūnyam āvasathaṃ tava //
MBh, 4, 21, 15.1 samāgamārthaṃ rambhoru tvayā madanamohitaḥ /
MBh, 4, 21, 15.2 yathā tvāṃ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ //
MBh, 4, 21, 27.2 gatvā tvaṃ nartanāgāraṃ nirjīvaṃ kuru pāṇḍava //
MBh, 4, 21, 28.2 taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara //
MBh, 4, 21, 29.2 ātmanaścaiva bhadraṃ te kuru mānaṃ kulasya ca //
MBh, 4, 21, 30.2 svāgataṃ te varārohe yanmā vedayase priyam /
MBh, 4, 21, 31.1 yā me prītistvayākhyātā kīcakasya samāgame /
MBh, 4, 21, 32.1 satyaṃ bhrātṝṃśca dharmaṃ ca puraskṛtya bravīmi te /
MBh, 4, 21, 35.2 yathā na saṃtyajethāstvaṃ satyaṃ vai matkṛte vibho /
MBh, 4, 21, 35.3 nigūḍhastvaṃ tathā vīra kīcakaṃ vinipātaya //
MBh, 4, 21, 36.2 evam etat kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 4, 21, 44.1 prāpitaṃ te mayā vittaṃ bahurūpam anantakam /
MBh, 4, 21, 44.2 tat sarvaṃ tvāṃ samuddiśya sahasā samupāgataḥ //
MBh, 4, 21, 46.2 diṣṭyā tvaṃ darśanīyo 'si diṣṭyātmānaṃ praśaṃsasi /
MBh, 4, 21, 46.3 īdṛśastu tvayā sparśaḥ spṛṣṭapūrvo na karhicit //
MBh, 4, 22, 16.2 ahaṃ śṛṇomi te vācaṃ tvayā sairandhri bhāṣitām /
MBh, 4, 22, 16.2 ahaṃ śṛṇomi te vācaṃ tvayā sairandhri bhāṣitām /
MBh, 4, 22, 16.3 tasmāt te sūtaputrebhyo na bhayaṃ bhīru vidyate //
MBh, 4, 22, 27.1 evaṃ te bhīru vadhyante ye tvāṃ kliśyantyanāgasam /
MBh, 4, 22, 27.2 praihi tvaṃ nagaraṃ kṛṣṇe na bhayaṃ vidyate tava /
MBh, 4, 23, 3.1 sairandhrī ca vimuktāsau punar āyāti te gṛham /
MBh, 4, 23, 3.2 sarvaṃ saṃśayitaṃ rājannagaraṃ te bhaviṣyati //
MBh, 4, 23, 5.1 yathā sairandhriveṣeṇa na te rājann idaṃ puram /
MBh, 4, 23, 9.1 gaccha sairandhri bhadraṃ te yathākāmaṃ carābale /
MBh, 4, 23, 10.2 striyastvadoṣāstāṃ vaktum atastvāṃ prabravīmyaham //
MBh, 4, 23, 19.3 diṣṭyā vinihatāḥ sūtā ye tvāṃ kliśyantyanāgasam //
MBh, 4, 23, 20.3 icchāmi vai tava śrotuṃ sarvam eva yathātatham //
MBh, 4, 23, 21.2 bṛhannaḍe kiṃ nu tava sairandhryā kāryam adya vai /
MBh, 4, 23, 21.3 yā tvaṃ vasasi kalyāṇi sadā kanyāpure sukham //
MBh, 4, 23, 26.1 rājā bibheti bhadraṃ te gandharvebhyaḥ parābhavāt /
MBh, 4, 23, 26.2 tvaṃ cāpi taruṇī subhru rūpeṇāpratimā bhuvi //
MBh, 4, 23, 28.1 tato māṃ te 'paneṣyanti kariṣyanti ca te priyam /
MBh, 4, 24, 13.2 atyantabhāvaṃ naṣṭāste bhadraṃ tubhyaṃ nararṣabha //
MBh, 4, 24, 16.2 sarvathā vipranaṣṭāste namaste bharatarṣabha //
MBh, 4, 25, 15.2 atyāhitaṃ vā gūḍhāste pāraṃ vormimato gatāḥ //
MBh, 4, 25, 17.1 tasmānmānasam avyagraṃ kṛtvā tvaṃ kurunandana /
MBh, 4, 28, 13.2 anyaistvaṃ pāṇḍavair vāpi hīnasvabalavāhanaiḥ //
MBh, 4, 29, 7.1 tatra yātrā mama matā yadi te rocate 'nagha /
MBh, 4, 30, 7.3 tān parīpsa manuṣyendra mā neśuḥ paśavastava //
MBh, 4, 32, 13.2 bhīmasena tvayā kāryā tasya vāsasya niṣkṛtiḥ //
MBh, 4, 32, 14.2 aham enaṃ paritrāsye śāsanāt tava pārthiva /
MBh, 4, 32, 15.1 svabāhubalam āśritya tiṣṭha tvaṃ bhrātṛbhiḥ saha /
MBh, 4, 32, 18.2 mā tvā vṛkṣeṇa karmāṇi kurvāṇam atimānuṣam /
MBh, 4, 32, 21.1 yamau ca cakrarakṣau te bhavitārau mahābalau /
MBh, 4, 32, 37.2 yathaiva mama ratnāni yuṣmākaṃ tāni vai tathā /
MBh, 4, 32, 38.2 manasaścāpyabhipretaṃ yad vaḥ śatrunibarhaṇāḥ //
MBh, 4, 32, 39.1 yuṣmākaṃ vikramād adya mukto 'haṃ svastimān iha /
MBh, 4, 32, 41.1 pratinandāma te vākyaṃ sarvaṃ caiva viśāṃ pate /
MBh, 4, 32, 41.2 etenaiva pratītāḥ smo yat tvaṃ mukto 'dya śatrubhiḥ //
MBh, 4, 32, 42.3 ehi tvām abhiṣekṣyāmi matsyarājo 'stu no bhavān //
MBh, 4, 32, 43.1 manasaścāpyabhipretaṃ yat te śatrunibarhaṇa /
MBh, 4, 32, 43.2 tat te 'haṃ sampradāsyāmi sarvam arhati no bhavān //
MBh, 4, 32, 44.2 vaiyāghrapadya viprendra sarvathaiva namo 'stu te //
MBh, 4, 32, 45.1 tvatkṛte hyadya paśyāmi rājyam ātmānam eva ca /
MBh, 4, 32, 46.2 pratinandāmi te vākyaṃ manojñaṃ matsya bhāṣase //
MBh, 4, 32, 47.2 gacchantu dūtāstvaritaṃ nagaraṃ tava pārthiva /
MBh, 4, 32, 47.3 suhṛdāṃ priyam ākhyātuṃ ghoṣayantu ca te jayam //
MBh, 4, 33, 11.2 tvāṃ hi matsyo mahīpālaḥ śūnyapālam ihākarot //
MBh, 4, 33, 12.1 tvayā pariṣado madhye ślāghate sa narādhipaḥ /
MBh, 4, 33, 17.1 śvetā rajatasaṃkāśā rathe yujyantu te hayāḥ /
MBh, 4, 33, 17.2 dhvajaṃ ca siṃhaṃ sauvarṇam ucchrayantu tavābhibhoḥ //
MBh, 4, 33, 18.1 rukmapuṅkhāḥ prasannāgrā muktā hastavatā tvayā /
MBh, 4, 33, 19.2 yaśo mahad avāpya tvaṃ praviśedaṃ puraṃ punaḥ //
MBh, 4, 33, 20.1 tvaṃ hi rāṣṭrasya paramā gatir matsyapateḥ sutaḥ /
MBh, 4, 34, 16.1 yeyaṃ kumārī suśroṇī bhaginī te yavīyasī /
MBh, 4, 34, 18.2 gaccha tvam anavadyāṅgi tām ānaya bṛhannaḍām //
MBh, 4, 35, 5.2 ācacakṣe hayajñāne sairandhrī kauśalaṃ tava //
MBh, 4, 35, 7.2 praṇayād ucyamānā tvaṃ parityakṣyāmi jīvitam //
MBh, 4, 35, 10.2 tvayā sārathinā pārthaḥ khāṇḍave 'gnim atarpayat //
MBh, 4, 35, 11.2 sairandhrī tvāṃ samācaṣṭa sā hi jānāti pāṇḍavān //
MBh, 4, 35, 12.1 saṃyaccha māmakān aśvāṃstathaiva tvaṃ bṛhannaḍe /
MBh, 4, 35, 13.1 arjunasya kilāsīstvaṃ sārathir dayitaḥ purā /
MBh, 4, 35, 13.2 tvayājayat sahāyena pṛthivīṃ pāṇḍavarṣabhaḥ //
MBh, 4, 35, 15.2 tat kariṣyāmi bhadraṃ te sārathyaṃ tu kuto mayi //
MBh, 4, 36, 18.2 so 'haṃ tvāṃ tatra neṣyāmi yatraite bahulā dhvajāḥ //
MBh, 4, 36, 19.2 neṣyāmi tvāṃ mahābāho pṛthivyām api yudhyatām //
MBh, 4, 36, 21.1 na ced vijitya gāstāstvaṃ gṛhān vai pratiyāsyasi /
MBh, 4, 36, 21.2 prahasiṣyanti vīra tvāṃ narā nāryaśca saṃgatāḥ //
MBh, 4, 36, 23.1 stotreṇa caiva sairandhryāstava vākyena tena ca /
MBh, 4, 36, 26.3 śreyaste maraṇaṃ yuddhe na bhītasya palāyanam //
MBh, 4, 36, 39.1 śātakumbhasya śuddhasya śataṃ niṣkān dadāmi te /
MBh, 4, 36, 40.2 mattāṃśca daśa mātaṅgānmuñca māṃ tvaṃ bṛhannaḍe //
MBh, 4, 36, 42.3 ehi me tvaṃ hayān yaccha yudhyamānasya śatrubhiḥ //
MBh, 4, 36, 44.1 mā bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa /
MBh, 4, 36, 44.2 ahaṃ vai kurubhir yotsyāmyavajeṣyāmi te paśūn //
MBh, 4, 36, 45.2 yantā bhūstvaṃ naraśreṣṭha yotsye 'haṃ kurubhiḥ saha //
MBh, 4, 38, 11.2 kathaṃ vā vyavahāryaṃ vai kurvīthāstvaṃ bṛhannaḍe //
MBh, 4, 38, 12.3 dhanūṃṣyetāni mā bhaistvaṃ śarīraṃ nātra vidyate //
MBh, 4, 38, 13.2 kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja //
MBh, 4, 39, 5.3 ballavo bhīmasenastu pituste rasapācakaḥ //
MBh, 4, 39, 7.3 prabrūyāstāni yadi me śraddadhyāṃ sarvam eva te //
MBh, 4, 39, 8.2 hanta te 'haṃ samācakṣe daśa nāmāni yāni me /
MBh, 4, 39, 22.1 diṣṭyā tvāṃ pārtha paśyāmi svāgataṃ te dhanaṃjaya /
MBh, 4, 39, 22.1 diṣṭyā tvāṃ pārtha paśyāmi svāgataṃ te dhanaṃjaya /
MBh, 4, 39, 22.3 yad ajñānād avocaṃ tvāṃ kṣantum arhasi tanmama //
MBh, 4, 39, 23.1 yatastvayā kṛtaṃ pūrvaṃ vicitraṃ karma duṣkaram /
MBh, 4, 39, 23.2 ato bhayaṃ vyatītaṃ me prītiśca paramā tvayi //
MBh, 4, 40, 1.3 katamaṃ yāsyase 'nīkam ukto yāsyāmyahaṃ tvayā //
MBh, 4, 40, 2.2 prīto 'smi puruṣavyāghra na bhayaṃ vidyate tava /
MBh, 4, 40, 2.3 sarvānnudāmi te śatrūn raṇe raṇaviśārada //
MBh, 4, 40, 4.3 ahaṃ vai kurubhir yotsyāmy avajeṣyāmi te paśūn //
MBh, 4, 40, 6.2 nagaraṃ te mayā guptaṃ rathopasthaṃ bhaviṣyati //
MBh, 4, 40, 7.2 ajeyaḥ śatrusainyānāṃ vairāṭe vyetu te bhayam //
MBh, 4, 40, 8.2 bibhemi nāham eteṣāṃ jānāmi tvāṃ sthiraṃ yudhi /
MBh, 4, 40, 11.1 manye tvāṃ klībaveṣeṇa carantaṃ śūlapāṇinam /
MBh, 4, 40, 12.3 carāmi brahmacaryaṃ vai satyam etad bravīmi te //
MBh, 4, 40, 13.2 samāptavratam uttīrṇaṃ viddhi māṃ tvaṃ nṛpātmaja //
MBh, 4, 40, 16.1 ahaṃ te saṃgrahīṣyāmi hayāñśatrurathārujaḥ /
MBh, 4, 40, 21.1 yo 'yaṃ vahati te pārṣṇiṃ dakṣiṇām añcitodyataḥ /
MBh, 4, 40, 22.1 tvām evāyaṃ ratho voḍhuṃ saṃgrāme 'rhati dhanvinam /
MBh, 4, 40, 22.2 tvaṃ cemaṃ ratham āsthāya yoddhum arho mato mama //
MBh, 4, 41, 10.1 mā bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa /
MBh, 4, 41, 12.1 sa tvaṃ katham ihānena śaṅkhaśabdena bhīṣitaḥ /
MBh, 4, 41, 17.2 ekānte ratham āsthāya padbhyāṃ tvam avapīḍaya /
MBh, 4, 41, 23.1 parābhūtā ca vaḥ senā na kaścid yoddhum icchati /
MBh, 4, 44, 1.2 sadaiva tava rādheya yuddhe krūratarā matiḥ /
MBh, 4, 44, 10.1 ekena hi tvayā karṇa kiṃ nāmeha kṛtaṃ purā /
MBh, 4, 44, 14.2 ghṛtāktaścīravāsāstvaṃ madhyenottartum icchasi //
MBh, 4, 45, 1.3 na hāstinapuraṃ prāptāstvaṃ ca karṇa vikatthase //
MBh, 4, 45, 9.2 nakulaṃ sahadevaṃ ca dhanaṃ yeṣāṃ tvayā hṛtam //
MBh, 4, 45, 10.2 indraprasthaṃ tvayā kasmin saṃgrāme nirjitaṃ purā //
MBh, 4, 45, 11.1 tathaiva katamaṃ yuddhaṃ yasmin kṛṣṇā jitā tvayā /
MBh, 4, 45, 15.1 tvaṃ punaḥ paṇḍito bhūtvā vācaṃ vaktum ihecchasi /
MBh, 4, 45, 18.1 tvatto viśiṣṭaṃ vīryeṇa dhanuṣyamararāṭsamam /
MBh, 4, 45, 21.1 yathā tvam akaror dyūtam indraprasthaṃ yathāharaḥ /
MBh, 4, 45, 22.1 ayaṃ te mātulaḥ prājñaḥ kṣatradharmasya kovidaḥ /
MBh, 4, 46, 4.2 tasmād rājan bravīmyeṣa vākyaṃ te yadi rocate //
MBh, 4, 50, 3.2 katamad yāsyase 'nīkam ukto yāsyāmyahaṃ tvayā //
MBh, 4, 50, 10.2 etasya tvaṃ rathaṃ prāpya nivartethāḥ punaḥ punaḥ //
MBh, 4, 50, 15.2 eṣa vaikartanaḥ karṇo viditaḥ pūrvam eva te //
MBh, 4, 53, 1.4 tatra māṃ vaha bhadraṃ te droṇānīkāya māriṣa //
MBh, 4, 53, 7.2 tasmāt tvaṃ prāpayācāryaṃ kṣipram uttara vāhaya //
MBh, 4, 53, 17.1 ahaṃ tu prahṛte pūrvaṃ prahariṣyāmi te 'nagha /
MBh, 4, 55, 1.2 karṇa yat te sabhāmadhye bahu vācā vikatthitam /
MBh, 4, 55, 2.2 idaṃ tu duṣkaraṃ manye yad idaṃ te cikīrṣitam //
MBh, 4, 55, 3.1 yat tvayā kathitaṃ pūrvaṃ mām anāsādya kiṃcana /
MBh, 4, 55, 8.1 yat tvayā marṣitaṃ pūrvaṃ tad aśaktena marṣitam /
MBh, 4, 55, 8.2 iti gṛhṇāmi tat pārtha tava dṛṣṭvā parākramam //
MBh, 4, 55, 9.1 dharmapāśanibaddhena yadi te marṣitaṃ purā /
MBh, 4, 55, 10.1 yadi tāvad vane vāso yathoktaścaritastvayā /
MBh, 4, 55, 10.2 tat tvaṃ dharmārthavit kliṣṭaḥ samayaṃ bhettum icchasi //
MBh, 4, 55, 11.1 yadi śakraḥ svayaṃ pārtha yudhyate tava kāraṇāt /
MBh, 4, 55, 12.1 ayaṃ kaunteya kāmaste nacirāt samupasthitaḥ /
MBh, 4, 55, 12.2 yotsyase tvaṃ mayā sārdham adya drakṣyasi me balam //
MBh, 4, 55, 13.2 idānīm eva tāvat tvam apayāto raṇānmama /
MBh, 4, 55, 13.3 tena jīvasi rādheya nihatastvanujastava //
MBh, 4, 55, 14.2 tvad anyaḥ puruṣaḥ satsu brūyād evaṃ vyavasthitaḥ //
MBh, 4, 56, 15.2 aham utpāṭayiṣyāmi vairāṭe vyetu te bhayam //
MBh, 4, 60, 16.3 na te 'dya tūryāṇi samāhatāni yathāvad udyānti gatasya yuddhe //
MBh, 4, 60, 18.1 moghaṃ tavedaṃ bhuvi nāmadheyaṃ duryodhanetīha kṛtaṃ purastāt /
MBh, 4, 60, 18.2 na hīha duryodhanatā tavāsti palāyamānasya raṇaṃ vihāya //
MBh, 4, 60, 19.1 na te purastād atha pṛṣṭhato vā paśyāmi duryodhana rakṣitāram /
MBh, 4, 61, 14.2 etasya vāhān kuru savyatastvam evaṃ hi yātavyam amūḍhasaṃjñaiḥ //
MBh, 4, 61, 20.2 tam abravīcchāṃtanavaḥ prahasya kva te gatā buddhir abhūt kva vīryam //
MBh, 4, 62, 4.2 ūcuḥ praṇamya saṃbhrāntāḥ pārtha kiṃ karavāma te //
MBh, 4, 62, 5.2 svasti vrajata bhadraṃ vo na bhetavyaṃ kathaṃcana /
MBh, 4, 62, 5.3 nāham ārtāñjighāṃsāmi bhṛśam āśvāsayāmi vaḥ //
MBh, 4, 62, 10.1 gacchantu tvaritāścaiva gopālāḥ preṣitāstvayā /
MBh, 4, 62, 10.2 nagare priyam ākhyātuṃ ghoṣayantu ca te jayam //
MBh, 4, 63, 15.2 bṛhannaḍā sārathiścennarendra pare na neṣyanti tavādya gāstāḥ //
MBh, 4, 63, 16.2 alaṃ vijetuṃ samare sutaste svanuṣṭhitaḥ sārathinā hi tena //
MBh, 4, 63, 20.2 diṣṭyā te nirjitā gāvaḥ kuravaśca parājitāḥ /
MBh, 4, 63, 20.3 diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha //
MBh, 4, 63, 21.1 nādbhutaṃ tveva manye 'haṃ yat te putro 'jayat kurūn /
MBh, 4, 63, 31.1 na tvām adya mudā yuktam ahaṃ devitum utsahe /
MBh, 4, 63, 31.2 priyaṃ tu te cikīrṣāmi vartatāṃ yadi manyase //
MBh, 4, 63, 32.3 na me kiṃcit tvayā rakṣyam antareṇāpi devitum //
MBh, 4, 63, 33.2 kiṃ te dyūtena rājendra bahudoṣeṇa mānada /
MBh, 4, 63, 34.1 śrutaste yadi vā dṛṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ /
MBh, 4, 63, 40.1 vayasyatvāt tu te brahmann aparādham imaṃ kṣame /
MBh, 4, 63, 40.2 nedṛśaṃ te punar vācyaṃ yadi jīvitum icchasi //
MBh, 4, 63, 50.2 bṛhannaḍāsahāyaste putro dvāryuttaraḥ sthitaḥ //
MBh, 4, 64, 4.3 praśasyamāne yaḥ śūre tvayi ṣaṇḍhaṃ praśaṃsati //
MBh, 4, 64, 5.2 akāryaṃ te kṛtaṃ rājan kṣipram eva prasādyatām /
MBh, 4, 64, 5.3 mā tvā brahmaviṣaṃ ghoraṃ samūlam api nirdahet //
MBh, 4, 64, 8.2 sarāṣṭrastvaṃ mahārāja vinaśyethā na saṃśayaḥ //
MBh, 4, 64, 9.1 na dūṣayāmi te rājan yacca hanyād adūṣakam /
MBh, 4, 64, 12.1 tvayā dāyādavān asmi kaikeyīnandivardhana /
MBh, 4, 64, 12.2 tvayā me sadṛśaḥ putro na bhūto na bhaviṣyati //
MBh, 4, 64, 13.2 tena karṇena te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 14.3 tena bhīṣmeṇa te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 15.3 tena droṇena te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 17.2 kṛpeṇa tena te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 18.2 duryodhanena te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 24.1 na hāstinapure trāṇaṃ tava paśyāmi kiṃcana /
MBh, 4, 64, 25.1 na mokṣyase palāyaṃstvaṃ rājan yuddhe manaḥ kuru /
MBh, 4, 64, 31.2 yena me tvaṃ ca gāvaśca rakṣitā devasūnunā //
MBh, 4, 65, 6.1 sa kilākṣātivāpas tvaṃ sabhāstāro mayā kṛtaḥ /
MBh, 4, 66, 3.2 ya eṣa ballavo brūte sūdastava narādhipa /
MBh, 4, 66, 5.2 vyāghrān ṛkṣān varāhāṃśca hatavān strīpure tava //
MBh, 4, 66, 6.1 yaścāsīd aśvabandhaste nakulo 'yaṃ paraṃtapaḥ /
MBh, 4, 66, 9.1 arjuno 'haṃ mahārāja vyaktaṃ te śrotram āgataḥ /
MBh, 4, 66, 10.1 uṣitāḥ sma mahārāja sukhaṃ tava niveśane /
MBh, 4, 66, 16.2 uttarāṃ ca prayacchāmi pārthāya yadi te matam //
MBh, 4, 66, 19.3 prasādayāmo bhadraṃ te sānujaṃ pāṇḍavarṣabham //
MBh, 4, 66, 29.1 pratigṛhṇāmyahaṃ rājan snuṣāṃ duhitaraṃ tava /
MBh, 4, 67, 1.3 pratigrahītuṃ nemāṃ tvaṃ mayā dattām ihecchasi //
MBh, 4, 67, 2.2 antaḥpure 'ham uṣitaḥ sadā paśyan sutāṃ tava /
MBh, 4, 67, 3.2 ācāryavacca māṃ nityaṃ manyate duhitā tava //
MBh, 4, 67, 4.2 atiśaṅkā bhavet sthāne tava lokasya cābhibho //
MBh, 4, 67, 5.1 tasmān nimantraye tvāhaṃ duhituḥ pṛthivīpate /
MBh, 4, 67, 7.2 snuṣārtham uttarāṃ rājan pratigṛhṇāmi te sutām //
MBh, 4, 67, 9.2 jāmātā tava yukto vai bhartā ca duhitus tava //
MBh, 4, 67, 9.2 jāmātā tava yukto vai bhartā ca duhitus tava //
MBh, 5, 1, 18.2 rājyaṃ jihīrṣadbhir asadbhir ugraiḥ sarvaṃ ca tad vo viditaṃ yathāvat //
MBh, 5, 1, 22.1 tathāpi neme 'lpatayā samarthās teṣāṃ jayāyeti bhavenmataṃ vaḥ /
MBh, 5, 1, 23.2 ajñāyamāne ca mate parasya kiṃ syāt samārabhyatamaṃ mataṃ vaḥ //
MBh, 5, 3, 1.3 yathārūpo 'ntarātmā te tathārūpaṃ prabhāṣase //
MBh, 5, 3, 4.1 nābhyasūyāmi te vākyaṃ bruvato lāṅgaladhvaja /
MBh, 5, 3, 4.2 ye tu śṛṇvanti te vākyaṃ tān asūyāmi mādhava //
MBh, 5, 6, 4.1 viditaṃ cāpi te sarvaṃ yathāvṛttaḥ sa kauravaḥ /
MBh, 5, 6, 12.1 bhidyamāneṣu ca sveṣu lambamāne ca vai tvayi /
MBh, 5, 6, 13.2 saṃgatyā dhṛtarāṣṭraśca kuryād dharmyaṃ vacastava //
MBh, 5, 6, 16.1 na ca tebhyo bhayaṃ te 'sti brāhmaṇo hyasi vedavit /
MBh, 5, 7, 10.2 tathā saṃbandhakaṃ tulyam asmākaṃ tvayi mādhava //
MBh, 5, 7, 11.1 ahaṃ cābhigataḥ pūrvaṃ tvām adya madhusūdana /
MBh, 5, 7, 12.1 tvaṃ ca śreṣṭhatamo loke satām adya janārdana /
MBh, 5, 7, 14.1 tava pūrvābhigamanāt pūrvaṃ cāpyasya darśanāt /
MBh, 5, 7, 18.1 ābhyām anyataraṃ pārtha yat te hṛdyataraṃ matam /
MBh, 5, 7, 18.2 tad vṛṇītāṃ bhavān agre pravāryastvaṃ hi dharmataḥ //
MBh, 5, 7, 23.1 viditaṃ te naravyāghra sarvaṃ bhavitum arhati /
MBh, 5, 7, 24.1 nigṛhyokto hṛṣīkeśastvadarthaṃ kurunandana /
MBh, 5, 7, 31.2 ayudhyamānaḥ kāṃ buddhim āsthāyāhaṃ tvayā vṛtaḥ //
MBh, 5, 7, 33.1 bhavāṃstu kīrtimāṃlloke tad yaśastvāṃ gamiṣyati /
MBh, 5, 7, 34.1 sārathyaṃ tu tvayā kāryam iti me mānasaṃ sadā /
MBh, 5, 7, 35.3 sārathyaṃ te kariṣyāmi kāmaḥ saṃpadyatāṃ tava //
MBh, 5, 7, 35.3 sārathyaṃ te kariṣyāmi kāmaḥ saṃpadyatāṃ tava //
MBh, 5, 8, 19.1 kuśalaṃ rājaśārdūla kaccit te kurunandana /
MBh, 5, 8, 23.1 viditaṃ te mahārāja lokatattvaṃ narādhipa /
MBh, 5, 8, 23.2 tasmāllobhakṛtaṃ kiṃcit tava tāta na vidyate //
MBh, 5, 8, 25.2 sukṛtaṃ te kṛtaṃ rājan prahṛṣṭenāntarātmanā /
MBh, 5, 8, 25.3 duryodhanasya yad vīra tvayā vācā pratiśrutam /
MBh, 5, 8, 25.4 ekaṃ tvicchāmi bhadraṃ te kriyamāṇaṃ mahīpate //
MBh, 5, 8, 27.2 tejovadhaśca te kāryaḥ sauter asmajjayāvahaḥ /
MBh, 5, 8, 28.2 śṛṇu pāṇḍava bhadraṃ te yad bravīṣi durātmanaḥ /
MBh, 5, 8, 31.2 bhaviṣyati sukhaṃ hantuṃ satyam etad bravīmi te //
MBh, 5, 8, 32.1 evam etat kariṣyāmi yathā tāta tvam āttha mām /
MBh, 5, 8, 32.2 yaccānyad api śakṣyāmi tat kariṣyāmi te priyam //
MBh, 5, 8, 33.1 yacca duḥkhaṃ tvayā prāptaṃ dyūte vai kṛṣṇayā saha /
MBh, 5, 8, 35.2 nātra manyustvayā kāryo vidhir hi balavattaraḥ //
MBh, 5, 9, 11.2 pralobhayata bhadraṃ vaḥ śamayadhvaṃ bhayaṃ mama //
MBh, 5, 9, 14.3 yatiṣyāmo vaśe kartuṃ vyapanetuṃ ca te bhayam //
MBh, 5, 9, 18.2 yat te kāryaṃ mahābhāga kriyatāṃ tadanantaram //
MBh, 5, 9, 27.2 mā bhaistvaṃ kṣipram etad vai kuruṣva vacanaṃ mama /
MBh, 5, 9, 27.3 matprasādāddhi te śastraṃ vajrakalpaṃ bhaviṣyati //
MBh, 5, 9, 29.2 aham indro devarājastakṣan viditam astu te /
MBh, 5, 9, 29.3 kuruṣvaitad yathoktaṃ me takṣanmā tvaṃ vicāraya //
MBh, 5, 9, 30.3 ṛṣiputram imaṃ hatvā brahmahatyābhayaṃ na te //
MBh, 5, 9, 32.2 kṣipraṃ chinddhi śirāṃsi tvaṃ kariṣye 'nugrahaṃ tava //
MBh, 5, 9, 32.2 kṣipraṃ chinddhi śirāṃsi tvaṃ kariṣye 'nugrahaṃ tava //
MBh, 5, 9, 33.1 śiraḥ paśoste dāsyanti bhāgaṃ yajñeṣu mānavāḥ /
MBh, 5, 9, 33.2 eṣa te 'nugrahastakṣan kṣipraṃ kuru mama priyam //
MBh, 5, 10, 2.2 kathaṃ kuryāṃ nu bhadraṃ vo duṣpradharṣaḥ sa me mataḥ //
MBh, 5, 10, 6.2 tvayā lokāstrayaḥ krāntāstribhir vikramaṇaiḥ prabho //
MBh, 5, 10, 8.1 tvaṃ prabhuḥ sarvalokānāṃ tvayā sarvam idaṃ tatam /
MBh, 5, 10, 8.1 tvaṃ prabhuḥ sarvalokānāṃ tvayā sarvam idaṃ tatam /
MBh, 5, 10, 8.2 tvaṃ hi deva mahādevaḥ sarvalokanamaskṛtaḥ //
MBh, 5, 10, 9.1 gatir bhava tvaṃ devānāṃ sendrāṇām amarottama /
MBh, 5, 10, 17.2 vyāptaṃ jagad idaṃ sarvaṃ tejasā tava durjaya //
MBh, 5, 10, 18.2 yudhyatoścāpi vāṃ kālo vyatītaḥ sumahān iha //
MBh, 5, 10, 19.2 sakhyaṃ bhavatu te vṛtra śakreṇa saha nityadā /
MBh, 5, 10, 19.3 avāpsyasi sukhaṃ tvaṃ ca śakralokāṃśca śāśvatān //
MBh, 5, 10, 21.1 sarve yūyaṃ mahābhāgā gandharvāścaiva sarvaśaḥ /
MBh, 5, 10, 26.1 tena te saha śakreṇa saṃdhir bhavatu śāśvataḥ /
MBh, 5, 10, 26.2 evaṃ viśvāsam āgaccha mā te bhūd buddhir anyathā //
MBh, 5, 11, 16.2 rakṣa māṃ nahuṣād brahmaṃs tavāsmi śaraṇaṃ gatā //
MBh, 5, 11, 17.1 sarvalakṣaṇasampannāṃ brahmastvaṃ māṃ prabhāṣase /
MBh, 5, 11, 19.1 noktapūrvaṃ ca bhagavanmṛṣā te kiṃcid īśvara /
MBh, 5, 11, 19.2 tasmād etad bhavet satyaṃ tvayoktaṃ dvijasattama //
MBh, 5, 11, 21.2 na bhetavyaṃ ca nahuṣāt satyam etad bravīmi te /
MBh, 5, 12, 2.1 devarāja jahi krodhaṃ tvayi kruddhe jagadvibho /
MBh, 5, 12, 4.2 devarājo 'si bhadraṃ te prajā dharmeṇa pālaya //
MBh, 5, 12, 6.2 jīvato bhartur indreṇa sa vaḥ kiṃ na nivāritaḥ //
MBh, 5, 12, 7.2 vaidharmyāṇyupadhāścaiva sa vaḥ kiṃ na nivāritaḥ //
MBh, 5, 12, 8.2 yuṣmākaṃ ca sadā devāḥ śivam evaṃ bhaviṣyati //
MBh, 5, 12, 11.1 jānīmaḥ śaraṇaṃ prāptām indrāṇīṃ tava veśmani /
MBh, 5, 12, 11.2 dattābhayāṃ ca viprendra tvayā devarṣisattama //
MBh, 5, 12, 12.1 te tvāṃ devāḥ sagandharvā ṛṣayaśca mahādyute /
MBh, 5, 12, 15.2 śaraṇāgatāsmi te brahmaṃstrāhi māṃ mahato bhayāt //
MBh, 5, 12, 16.3 dharmajñāṃ dharmaśīlāṃ ca na tyaje tvām anindite //
MBh, 5, 12, 27.3 brahman sādhvidam uktaṃ te hitaṃ sarvadivaukasām /
MBh, 5, 12, 29.1 tvayā jagad idaṃ sarvaṃ dhṛtaṃ sthāvarajaṅgamam /
MBh, 5, 12, 30.1 kṣipraṃ tvām abhikāmaśca vinaśiṣyati pārthivaḥ /
MBh, 5, 13, 4.1 kālam icchāmyahaṃ labdhuṃ kiṃcit tvattaḥ sureśvara /
MBh, 5, 13, 5.2 tato 'haṃ tvām upasthāsye satyam etad bravīmi te /
MBh, 5, 13, 5.2 tato 'haṃ tvām upasthāsye satyam etad bravīmi te /
MBh, 5, 13, 10.2 gatiśca nastvaṃ deveśa pūrvajo jagataḥ prabhuḥ /
MBh, 5, 13, 11.1 tvadvīryānnihate vṛtre vāsavo brahmahatyayā /
MBh, 5, 14, 2.2 icchāmi tvām ahaṃ jñātuṃ kā tvaṃ brūhi varānane //
MBh, 5, 14, 2.2 icchāmi tvām ahaṃ jñātuṃ kā tvaṃ brūhi varānane //
MBh, 5, 14, 3.2 upaśrutir ahaṃ devi tavāntikam upāgatā /
MBh, 5, 14, 3.3 darśanaṃ caiva samprāptā tava satyena toṣitā //
MBh, 5, 14, 4.2 darśayiṣyāmi te śakraṃ devaṃ vṛtraniṣūdanam /
MBh, 5, 14, 4.3 kṣipram anvehi bhadraṃ te drakṣyase surasattamam //
MBh, 5, 14, 14.2 etena cāhaṃ saṃtaptā prāptā śakra tavāntikam /
MBh, 5, 15, 3.1 guhyaṃ caitat tvayā kāryaṃ nākhyātavyaṃ śubhe kvacit /
MBh, 5, 15, 4.2 evaṃ tava vaśe prītā bhaviṣyāmīti taṃ vada //
MBh, 5, 15, 6.2 svāgataṃ te varārohe kiṃ karomi śucismite //
MBh, 5, 15, 7.2 tava kalyāṇi yat kāryaṃ tat kariṣye sumadhyame //
MBh, 5, 15, 8.1 na ca vrīḍā tvayā kāryā suśroṇi mayi viśvasa /
MBh, 5, 15, 8.2 satyena vai śape devi kartāsmi vacanaṃ tava //
MBh, 5, 15, 9.2 yo me tvayā kṛtaḥ kālastam ākāṅkṣe jagatpate /
MBh, 5, 15, 9.3 tatastvam eva bhartā me bhaviṣyasi surādhipa //
MBh, 5, 15, 10.3 vākyaṃ praṇayasaṃyuktaṃ tataḥ syāṃ vaśagā tava //
MBh, 5, 15, 11.2 icchāmyaham ihāpūrvaṃ vāhanaṃ te surādhipa /
MBh, 5, 15, 12.1 vahantu tvāṃ mahārāja ṛṣayaḥ saṃgatā vibho /
MBh, 5, 15, 13.3 na te pramukhataḥ sthātuṃ kaścid icchati vīryavān //
MBh, 5, 15, 15.1 apūrvaṃ vāhanam idaṃ tvayoktaṃ varavarṇini /
MBh, 5, 15, 15.2 dṛḍhaṃ me rucitaṃ devi tvadvaśo 'smi varānane //
MBh, 5, 15, 19.1 tasmāt te vacanaṃ devi kariṣyāmi na saṃśayaḥ /
MBh, 5, 15, 22.3 śakraṃ mṛgaya śīghraṃ tvaṃ bhaktāyāḥ kuru me dayām //
MBh, 5, 15, 23.2 na bhetavyaṃ tvayā devi nahuṣād duṣṭacetasaḥ //
MBh, 5, 15, 25.2 śakraṃ cādhigamiṣyāmi mā bhaistvaṃ bhadram astu te //
MBh, 5, 15, 25.2 śakraṃ cādhigamiṣyāmi mā bhaistvaṃ bhadram astu te //
MBh, 5, 15, 29.4 na me tatra gatir brahman kim anyat karavāṇi te //
MBh, 5, 15, 31.3 śaraṇaṃ tvāṃ prapanno 'smi svasti te 'stu mahādyute //
MBh, 5, 15, 31.3 śaraṇaṃ tvāṃ prapanno 'smi svasti te 'stu mahādyute //
MBh, 5, 16, 1.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 5, 16, 1.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 5, 16, 1.3 tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi sākṣivat //
MBh, 5, 16, 2.1 tvām āhur ekaṃ kavayastvām āhustrividhaṃ punaḥ /
MBh, 5, 16, 2.1 tvām āhur ekaṃ kavayastvām āhustrividhaṃ punaḥ /
MBh, 5, 16, 2.2 tvayā tyaktaṃ jagaccedaṃ sadyo naśyeddhutāśana //
MBh, 5, 16, 3.1 kṛtvā tubhyaṃ namo viprāḥ svakarmavijitāṃ gatim /
MBh, 5, 16, 4.1 tvam evāgne havyavāhastvam eva paramaṃ haviḥ /
MBh, 5, 16, 4.1 tvam evāgne havyavāhastvam eva paramaṃ haviḥ /
MBh, 5, 16, 4.2 yajanti satraistvām eva yajñaiśca paramādhvare //
MBh, 5, 16, 5.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 5, 16, 6.1 tvām agne jaladān āhur vidyutaśca tvam eva hi /
MBh, 5, 16, 6.1 tvām agne jaladān āhur vidyutaśca tvam eva hi /
MBh, 5, 16, 6.2 dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ //
MBh, 5, 16, 7.1 tvayyāpo nihitāḥ sarvāstvayi sarvam idaṃ jagat /
MBh, 5, 16, 7.1 tvayyāpo nihitāḥ sarvāstvayi sarvam idaṃ jagat /
MBh, 5, 16, 7.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu pāvaka //
MBh, 5, 16, 8.2 ahaṃ tvāṃ vardhayiṣyāmi brāhmair mantraiḥ sanātanaiḥ //
MBh, 5, 16, 9.4 darśayiṣyāmi te śakraṃ satyam etad bravīmi te //
MBh, 5, 16, 9.4 darśayiṣyāmi te śakraṃ satyam etad bravīmi te //
MBh, 5, 16, 14.1 mahāsuro hataḥ śakra namucir dāruṇastvayā /
MBh, 5, 16, 16.1 mahendra dānavān hatvā lokāstrātāstvayā vibho /
MBh, 5, 16, 16.3 tvayā vṛtro hataḥ pūrvaṃ devarāja jagatpate //
MBh, 5, 16, 17.1 tvaṃ sarvabhūteṣu vareṇya īḍyas tvayā samaṃ vidyate neha bhūtam /
MBh, 5, 16, 17.1 tvaṃ sarvabhūteṣu vareṇya īḍyas tvayā samaṃ vidyate neha bhūtam /
MBh, 5, 16, 17.2 tvayā dhāryante sarvabhūtāni śakra tvaṃ devānāṃ mahimānaṃ cakartha //
MBh, 5, 16, 17.2 tvayā dhāryante sarvabhūtāni śakra tvaṃ devānāṃ mahimānaṃ cakartha //
MBh, 5, 16, 20.1 kiṃ kāryam avaśiṣṭaṃ vo hatastvāṣṭro mahāsuraḥ /
MBh, 5, 16, 23.2 devā bhītāḥ śakram akāmayanta tvayā tyaktaṃ mahad aindraṃ padaṃ tat /
MBh, 5, 16, 24.1 gatvābruvannahuṣaṃ śakra tatra tvaṃ no rājā bhava bhuvanasya goptā /
MBh, 5, 16, 26.1 tejoharaṃ dṛṣṭiviṣaṃ sughoraṃ mā tvaṃ paśyer nahuṣaṃ vai kadācit /
MBh, 5, 16, 28.2 diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca paśyāmo vai nihatāriṃ ca śakra //
MBh, 5, 16, 30.2 tvaṃ ced rājannahuṣaṃ parājayes tad vai vayaṃ bhāgam arhāma śakra //
MBh, 5, 16, 32.1 tataḥ śakraṃ jvalano 'pyāha bhāgaṃ prayaccha mahyaṃ tava sāhyaṃ kariṣye /
MBh, 5, 16, 32.2 tam āha śakro bhavitāgne tavāpi aindrāgno vai bhāga eko mahākratau //
MBh, 5, 17, 4.2 svāgataṃ te maharṣe 'stu prīto 'haṃ darśanāt tava /
MBh, 5, 17, 4.2 svāgataṃ te maharṣe 'stu prīto 'haṃ darśanāt tava /
MBh, 5, 17, 10.2 adharme sampravṛttastvaṃ dharmaṃ na pratipadyase /
MBh, 5, 17, 14.1 yaccāpi tvam ṛṣīnmūḍha brahmakalpān durāsadān /
MBh, 5, 18, 11.1 nātra manyustvayā kāryo yat kliṣṭo 'si mahāvane /
MBh, 5, 18, 12.1 evaṃ tvam api rājendra rājyaṃ prāpsyasi bhārata /
MBh, 5, 18, 14.1 evaṃ tava durātmānaḥ śatravaḥ śatrusūdana /
MBh, 5, 18, 17.1 tasmāt saṃśrāvayāmi tvāṃ vijayaṃ jayatāṃ vara /
MBh, 5, 18, 24.3 yaccānyad api śakṣyāmi tat kariṣyāmyahaṃ tava //
MBh, 5, 20, 6.1 evaṃ gate pāṇḍaveyair viditaṃ vaḥ purā yathā /
MBh, 5, 20, 21.2 prayacchantu pradātavyaṃ mā vaḥ kālo 'tyagād ayam //
MBh, 5, 21, 4.2 atitīkṣṇaṃ tu te vākyaṃ brāhmaṇyād iti me matiḥ //
MBh, 5, 21, 16.2 kiṃ nu rādheya vācā te karma tat smartum arhasi /
MBh, 5, 22, 1.3 ajātaśatruṃ ca sabhājayethā diṣṭyānagha grāmam upasthitastvam //
MBh, 5, 22, 35.2 ajātaśatruṃ kuśalaṃ sma pṛccheḥ punaḥ punaḥ prītiyuktaṃ vadestvam //
MBh, 5, 22, 39.1 yad yat tatra prāptakālaṃ parebhyas tvaṃ manyethā bhāratānāṃ hitaṃ ca /
MBh, 5, 23, 3.2 diṣṭyā rājaṃstvām arogaṃ prapaśye sahāyavantaṃ ca mahendrakalpam //
MBh, 5, 23, 4.1 anāmayaṃ pṛcchati tvāmbikeyo vṛddho rājā dhṛtarāṣṭro manīṣī /
MBh, 5, 23, 5.2 manasvinī yatra ca vāñchasi tvam iṣṭān kāmān bhārata svastikāmaḥ //
MBh, 5, 23, 6.2 gāvalgaṇe saṃjaya svāgataṃ te prītātmāhaṃ tvābhivadāmi sūta /
MBh, 5, 23, 6.2 gāvalgaṇe saṃjaya svāgataṃ te prītātmāhaṃ tvābhivadāmi sūta /
MBh, 5, 23, 6.3 anāmayaṃ pratijāne tavāhaṃ sahānujaiḥ kuśalī cāsmi vidvan //
MBh, 5, 23, 7.2 manye sākṣād dṛṣṭam ahaṃ narendraṃ dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt //
MBh, 5, 23, 24.1 udyann ayaṃ nakulaḥ preṣito vai gāvalgaṇe saṃjaya paśyataste /
MBh, 5, 24, 1.3 anāmayāstāta manasvinaste kuruśreṣṭhān pṛcchasi pārtha yāṃstvam //
MBh, 5, 24, 3.1 yad yuṣmākaṃ vartate 'sau na dharmyam adrugdheṣu drugdhavat tanna sādhu /
MBh, 5, 24, 3.2 mitradhruk syād dhṛtarāṣṭraḥ saputro yuṣmān dviṣan sādhuvṛttān asādhuḥ //
MBh, 5, 24, 5.1 smaranti tubhyaṃ naradeva saṃgame yuddhe ca jiṣṇośca yudhāṃ praṇetuḥ /
MBh, 5, 24, 7.2 tvaṃ ced imaṃ sarvadharmopapannaḥ prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam //
MBh, 5, 24, 8.1 tvam evaitat sarvam ataśca bhūyaḥ samīkuryāḥ prajñayājātaśatro /
MBh, 5, 24, 9.1 tvam evaitat prajñayājātaśatro śamaṃ kuryā yena śarmāpnuyuste /
MBh, 5, 25, 1.3 yat te vākyaṃ dhṛtarāṣṭrānuśiṣṭaṃ gāvalgaṇe brūhi tat sūtaputra //
MBh, 5, 25, 6.1 na yujyate karma yuṣmāsu hīnaṃ sattvaṃ hi vastādṛśaṃ bhīmasenāḥ /
MBh, 5, 25, 6.1 na yujyate karma yuṣmāsu hīnaṃ sattvaṃ hi vastādṛśaṃ bhīmasenāḥ /
MBh, 5, 25, 6.2 udbhāsate hyañjanabinduvat tacchukle vastre yad bhavet kilbiṣaṃ vaḥ //
MBh, 5, 25, 8.1 te vai dhanyā yaiḥ kṛtaṃ jñātikāryaṃ ye vaḥ putrāḥ suhṛdo bāndhavāśca /
MBh, 5, 25, 9.2 samaṃ vastajjīvitaṃ mṛtyunā syād yajjīvadhvaṃ jñātivadhe na sādhu //
MBh, 5, 25, 10.1 ko hyeva yuṣmān saha keśavena sacekitānān pārṣatabāhuguptān /
MBh, 5, 25, 14.1 kṛtāñjaliḥ śaraṇaṃ vaḥ prapadye kathaṃ svasti syāt kurusṛñjayānām /
MBh, 5, 25, 14.2 na hyeva te vacanaṃ vāsudevo dhanaṃjayo vā jātu kiṃcinna kuryāt //
MBh, 5, 25, 15.2 etad rājño bhīṣmapurogamasya mataṃ yad vaḥ śāntir ihottamā syāt //
MBh, 5, 26, 27.1 jānāsi tvaṃ kleśam asmāsu vṛttaṃ tvāṃ pūjayan saṃjayāhaṃ kṣameyam /
MBh, 5, 26, 27.1 jānāsi tvaṃ kleśam asmāsu vṛttaṃ tvāṃ pūjayan saṃjayāhaṃ kṣameyam /
MBh, 5, 26, 28.1 adyāpi tat tatra tathaiva vartatāṃ śāntiṃ gamiṣyāmi yathā tvam āttha /
MBh, 5, 27, 1.2 dharme nityā pāṇḍava te viceṣṭā loke śrutā dṛśyate cāpi pārtha /
MBh, 5, 27, 1.3 mahāsrāvaṃ jīvitaṃ cāpyanityaṃ saṃpaśya tvaṃ pāṇḍava mā vinīnaśaḥ //
MBh, 5, 27, 2.1 na ced bhāgaṃ kuravo 'nyatra yuddhāt prayacchante tubhyam ajātaśatro /
MBh, 5, 27, 11.2 anvāhāryeṣūttamadakṣiṇeṣu tathārūpaṃ karma vikhyāyate te //
MBh, 5, 27, 12.2 kṛtaṃ tvayā pāralokyaṃ ca kāryaṃ puṇyaṃ mahat sadbhir anupraśastam //
MBh, 5, 27, 17.1 apravrajye yojayitvā purastād ātmādhīnaṃ yad balaṃ te tadāsīt /
MBh, 5, 27, 17.2 nityaṃ pāñcālāḥ sacivāstaveme janārdano yuyudhānaśca vīraḥ //
MBh, 5, 27, 18.2 rājānaśca ye vijitāḥ purastāt tvām eva te saṃśrayeyuḥ samastāḥ //
MBh, 5, 27, 22.1 nādharme te dhīyate pārtha buddhir na saṃrambhāt karma cakartha pāpam /
MBh, 5, 27, 24.1 pāpānubandhaṃ ko nu taṃ kāmayeta kṣamaiva te jyāyasī nota bhogāḥ /
MBh, 5, 27, 26.1 labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ jarāmṛtyū naiva hi tvaṃ prajahyāḥ /
MBh, 5, 27, 27.1 amātyānāṃ yadi kāmasya hetor evaṃyuktaṃ karma cikīrṣasi tvam /
MBh, 5, 27, 27.2 apākrameḥ sampradāya svam ebhyo mā gāstvaṃ vai devayānāt patho 'dya //
MBh, 5, 28, 1.2 asaṃśayaṃ saṃjaya satyam etad dharmo varaḥ karmaṇāṃ yat tvam āttha /
MBh, 5, 28, 1.3 jñātvā tu māṃ saṃjaya garhayestvaṃ yadi dharmaṃ yadyadharmaṃ carāmi //
MBh, 5, 29, 15.2 sa kasmāt tvaṃ jānatāṃ jñānavān san vyāyacchase saṃjaya kauravārthe //
MBh, 5, 29, 19.1 utāho tvaṃ manyase sarvam eva rājñāṃ yuddhe vartate dharmatantram /
MBh, 5, 29, 19.2 ayuddhe vā vartate dharmatantraṃ tathaiva te vācam imāṃ śṛṇomi //
MBh, 5, 29, 20.1 cāturvarṇyasya prathamaṃ vibhāgam avekṣya tvaṃ saṃjaya svaṃ ca karma /
MBh, 5, 29, 20.2 niśamyātho pāṇḍavānāṃ svakarma praśaṃsa vā ninda vā yā matiste //
MBh, 5, 29, 28.2 ubhau garhyau bhavataḥ saṃjayaitau kiṃ vai pṛthak tvaṃ dhṛtarāṣṭrasya putre /
MBh, 5, 29, 35.1 anuktvā tvaṃ dharmam evaṃ sabhāyām athecchase pāṇḍavasyopadeṣṭum /
MBh, 5, 29, 36.2 na te gatir vidyate yājñaseni prapadyedānīṃ dhārtarāṣṭrasya veśma /
MBh, 5, 29, 36.3 parājitāste patayo na santi patiṃ cānyaṃ bhāmini tvaṃ vṛṇīṣva //
MBh, 5, 29, 36.3 parājitāste patayo na santi patiṃ cānyaṃ bhāmini tvaṃ vṛṇīṣva //
MBh, 5, 29, 39.2 parājito nakulaḥ kiṃ tavāsti kṛṣṇayā tvaṃ dīvya vai yājñasenyā //
MBh, 5, 29, 40.1 jānāsi tvaṃ saṃjaya sarvam etad dyūte 'vācyaṃ vākyam evaṃ yathoktam /
MBh, 5, 30, 1.2 āmantraye tvā naradevadeva gacchāmyahaṃ pāṇḍava svasti te 'stu /
MBh, 5, 30, 1.2 āmantraye tvā naradevadeva gacchāmyahaṃ pāṇḍava svasti te 'stu /
MBh, 5, 30, 2.2 āmantrya gacchāmi śivaṃ sukhaṃ vaḥ saumyena māṃ paśyata cakṣuṣā nṛpāḥ //
MBh, 5, 30, 3.3 vidmaśca tvā te ca vayaṃ ca sarve śuddhātmānaṃ madhyagataṃ sabhāstham //
MBh, 5, 30, 4.2 na muhyestvaṃ saṃjaya jātu matyā na ca krudhyer ucyamāno 'pi tathyam //
MBh, 5, 30, 5.2 dharmārāmām arthavatīm ahiṃsrām etāṃ vācaṃ tava jānāmi sūta //
MBh, 5, 30, 6.1 tvam eva naḥ priyatamo 'si dūta ihāgacched viduro vā dvitīyaḥ /
MBh, 5, 30, 6.2 abhīkṣṇadṛṣṭo 'si purā hi nastvaṃ dhanaṃjayasyātmasamaḥ sakhāsi //
MBh, 5, 30, 9.2 taiśca tvaṃ tāta sahitair yathārhaṃ saṃgacchethāḥ kuśalenaiva sūta //
MBh, 5, 30, 12.2 tvaṃ mām abhīkṣṇaṃ parikīrtayan vai kṛpasya pādau saṃjaya pāṇinā spṛśeḥ //
MBh, 5, 30, 31.1 kaccit putrā jīvaputrāḥ susamyag vartante vo vṛttim anṛśaṃsarūpām /
MBh, 5, 30, 33.2 yathā ca vaḥ syuḥ patayo 'nukūlās tathā vṛttim ātmanaḥ sthāpayadhvam //
MBh, 5, 30, 34.2 prajāvatyo brūhi sametya tāśca yudhiṣṭhiro vo 'bhyavadat prasannaḥ //
MBh, 5, 30, 35.2 kalyāṇā vaḥ santu patayo 'nukūlā yūyaṃ patīnāṃ bhavatānukūlāḥ //
MBh, 5, 30, 35.2 kalyāṇā vaḥ santu patayo 'nukūlā yūyaṃ patīnāṃ bhavatānukūlāḥ //
MBh, 5, 30, 40.2 nigṛhya śatrūn suhṛdo 'nugṛhya vāsobhir annena ca vo bhariṣye //
MBh, 5, 30, 42.2 tāṃścāpi tvaṃ kṛpaṇān sarvathaiva asmadvākyāt kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 46.2 yaste śarīre hṛdayaṃ dunoti kāmaḥ kurūn asapatno 'nuśiṣyām //
MBh, 5, 30, 47.1 na vidyate yuktir etasya kācin naivaṃvidhāḥ syāma yathā priyaṃ te /
MBh, 5, 31, 5.1 brūyāścainaṃ tvam āsīnaṃ kurubhiḥ parivāritam /
MBh, 5, 31, 5.2 tavaiva rājan vīryeṇa sukhaṃ jīvanti pāṇḍavāḥ //
MBh, 5, 31, 6.1 tava prasādād bālāste prāptā rājyam ariṃdama /
MBh, 5, 31, 8.2 śirasābhivadethāstvaṃ mama nāma prakīrtayan //
MBh, 5, 31, 10.1 sa tvaṃ kuru tathā tāta svamatena pitāmaha /
MBh, 5, 31, 10.2 yathā jīvanti te pautrāḥ prītimantaḥ parasparam //
MBh, 5, 31, 16.2 duḥśāsanaste 'numate taccāsmābhir upekṣitam //
MBh, 5, 32, 3.2 jāgarti ced abhivadestvaṃ hi kṣattaḥ praviśeyaṃ vidito bhūmipasya //
MBh, 5, 32, 4.2 saṃjayo 'yaṃ bhūmipate namaste didṛkṣayā dvāram upāgataste /
MBh, 5, 32, 4.2 saṃjayo 'yaṃ bhūmipate namaste didṛkṣayā dvāram upāgataste /
MBh, 5, 32, 7.2 saṃjayo 'haṃ bhūmipate namaste prāpto 'smi gatvā naradeva pāṇḍavān /
MBh, 5, 32, 7.3 abhivādya tvāṃ pāṇḍuputro manasvī yudhiṣṭhiraḥ kuśalaṃ cānvapṛcchat //
MBh, 5, 32, 8.1 sa te putrān pṛcchati prīyamāṇaḥ kaccit putraiḥ prīyase naptṛbhiśca /
MBh, 5, 32, 8.2 tathā suhṛdbhiḥ sacivaiśca rājan ye cāpi tvām upajīvanti taiśca //
MBh, 5, 32, 9.2 abhyetya tvāṃ tāta vadāmi saṃjaya ajātaśatruṃ ca sukhena pārtham /
MBh, 5, 32, 10.2 sahāmātyaḥ kuśalī pāṇḍuputro bhūyaścāto yacca te 'gre mano 'bhūt /
MBh, 5, 32, 13.1 imaṃ ca dṛṣṭvā tava karmadoṣaṃ pādodarkaṃ ghoram avarṇarūpam /
MBh, 5, 32, 14.2 virocate 'hāryavṛttena dhīro yudhiṣṭhirastvayi pāpaṃ visṛjya //
MBh, 5, 32, 16.1 sa tvam arthaṃ saṃśayitaṃ vinā tair āśaṃsase putravaśānugo 'dya /
MBh, 5, 32, 16.2 adharmaśabdaśca mahān pṛthivyāṃ nedaṃ karma tvatsamaṃ bhāratāgrya //
MBh, 5, 32, 20.1 tavāpīme mantravidaḥ sametya samāsate karmasu nityayuktāḥ /
MBh, 5, 32, 21.2 icchejjātu tvayi pāpaṃ visṛjya nindā ceyaṃ tava loke 'bhaviṣyat //
MBh, 5, 32, 21.2 icchejjātu tvayi pāpaṃ visṛjya nindā ceyaṃ tava loke 'bhaviṣyat //
MBh, 5, 32, 27.1 sa tvā garhe bhāratānāṃ virodhād anto nūnaṃ bhavitāyaṃ prajānām /
MBh, 5, 32, 27.2 no ced idaṃ tava karmāparādhāt kurūn dahet kṛṣṇavartmeva kakṣam //
MBh, 5, 32, 28.1 tvam evaiko jātaputreṣu rājan vaśaṃ gantā sarvaloke narendra /
MBh, 5, 32, 29.2 bhūmiṃ sphītāṃ durbalatvād anantāṃ na śaktastvaṃ rakṣituṃ kauraveya //
MBh, 5, 33, 2.2 īśvarastvāṃ mahārājo mahāprājña didṛkṣati //
MBh, 5, 33, 4.2 viduro 'yam anuprāpto rājendra tava śāsanāt /
MBh, 5, 33, 4.3 draṣṭum icchati te pādau kiṃ karotu praśādhi mām //
MBh, 5, 33, 6.3 na hi te darśane 'kālyo jātu rājā bravīti mām //
MBh, 5, 33, 8.1 viduro 'haṃ mahāprājña samprāptastava śāsanāt /
MBh, 5, 33, 11.2 tad brūhi tvaṃ hi nastāta dharmārthakuśalo hyasi //
MBh, 5, 33, 15.2 śrotum icchāmi te dharmyaṃ paraṃ naiḥśreyasaṃ vacaḥ /
MBh, 5, 33, 15.3 asmin rājarṣivaṃśe hi tvam ekaḥ prājñasaṃmataḥ //
MBh, 5, 33, 59.1 catvāri te tāta gṛhe vasantu śriyābhijuṣṭasya gṛhasthadharme /
MBh, 5, 33, 64.1 pañca tvānugamiṣyanti yatra yatra gamiṣyasi /
MBh, 5, 33, 103.2 tvayaiva bālā vardhitāḥ śikṣitāśca tavādeśaṃ pālayantyāmbikeya //
MBh, 5, 33, 103.2 tvayaiva bālā vardhitāḥ śikṣitāśca tavādeśaṃ pālayantyāmbikeya //
MBh, 5, 33, 104.2 na devānāṃ nāpi ca mānuṣāṇāṃ bhaviṣyasi tvaṃ tarkaṇīyo narendra //
MBh, 5, 34, 1.3 tad brūhi tvaṃ hi nastāta dharmārthakuśalaḥ śuciḥ //
MBh, 5, 34, 2.1 tvaṃ māṃ yathāvad vidura praśādhi prajñāpūrvaṃ sarvam ajātaśatroḥ /
MBh, 5, 34, 3.1 pāpāśaṅkī pāpam evānupaśyan pṛcchāmi tvāṃ vyākulenātmanāham /
MBh, 5, 34, 5.1 tasmād vakṣyāmi te rājan bhavam icchan kurūn prati /
MBh, 5, 34, 80.1 seyaṃ buddhiḥ parītā te putrāṇāṃ tava bhārata /
MBh, 5, 34, 80.1 seyaṃ buddhiḥ parītā te putrāṇāṃ tava bhārata /
MBh, 5, 34, 81.2 śiṣyaste śāsitā so 'stu dhṛtarāṣṭra yudhiṣṭhiraḥ //
MBh, 5, 34, 82.1 atīva sarvān putrāṃste bhāgadheyapuraskṛtaḥ /
MBh, 5, 34, 83.2 gauravāt tava rājendra bahūn kleśāṃstitikṣati //
MBh, 5, 35, 8.3 sudhanvā prātar āgantā paśyeyaṃ vāṃ samāgatau //
MBh, 5, 35, 9.2 tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase /
MBh, 5, 35, 10.2 anvālabhe hiraṇmayaṃ prāhrāde 'haṃ tavāsanam /
MBh, 5, 35, 10.3 ekatvam upasaṃpanno na tvāseyaṃ tvayā saha //
MBh, 5, 35, 11.3 sudhanvanna tvam arho 'si mayā saha samāsanam //
MBh, 5, 35, 12.2 pitāpi te samāsīnam upāsītaiva mām adhaḥ /
MBh, 5, 35, 12.3 bālaḥ sukhaidhito gehe na tvaṃ kiṃcana budhyase //
MBh, 5, 35, 14.2 hiraṇyaṃ ca gavāśvaṃ ca tavaivāstu virocana /
MBh, 5, 35, 16.2 pitaraṃ te gamiṣyāvaḥ prāṇayor vipaṇe kṛte /
MBh, 5, 35, 17.2 virocanaitat pṛcchāmi kiṃ te sakhyaṃ sudhanvanā //
MBh, 5, 35, 18.3 prahrāda tat tvāṃ pṛcchāmi mā praśnam anṛtaṃ vadīḥ //
MBh, 5, 35, 20.3 prahrāda tvaṃ tu nau praśnaṃ tathyaṃ prabrūhi pṛcchatoḥ //
MBh, 5, 35, 27.2 mattaḥ śreyān aṅgirā vai sudhanvā tvad virocana /
MBh, 5, 35, 27.3 mātāsya śreyasī mātustasmāt tvaṃ tena vai jitaḥ //
MBh, 5, 35, 28.1 virocana sudhanvāyaṃ prāṇānām īśvarastava /
MBh, 5, 35, 28.2 sudhanvan punar icchāmi tvayā dattaṃ virocanam //
MBh, 5, 35, 29.2 yad dharmam avṛṇīthāstvaṃ na kāmād anṛtaṃ vadīḥ /
MBh, 5, 35, 29.3 punar dadāmi te tasmāt putraṃ prahrāda durlabham //
MBh, 5, 35, 30.1 eṣa prahrāda putraste mayā datto virocanaḥ /
MBh, 5, 35, 65.2 karṇe caiśvaryam ādhāya kathaṃ tvaṃ bhūtim icchasi //
MBh, 5, 35, 66.2 pitṛvat tvayi vartante teṣu vartasva putravat //
MBh, 5, 36, 3.2 śrutena dhīro buddhimāṃstvaṃ mato naḥ kāvyāṃ vācaṃ vaktum arhasyudārām //
MBh, 5, 36, 22.3 pṛcchāmi tvāṃ vidura praśnam etaṃ bhavanti vai kāni mahākulāni //
MBh, 5, 36, 49.3 nānyatra lobhasaṃtyāgācchāntiṃ paśyāmi te 'nagha //
MBh, 5, 36, 65.2 anāturatvād bhadraṃ te mṛtakalpā hi rogiṇaḥ //
MBh, 5, 36, 68.1 purā hyukto nākarostvaṃ vaco me dyūte jitāṃ draupadīṃ prekṣya rājan /
MBh, 5, 36, 70.1 dhārtarāṣṭrāḥ pāṇḍavān pālayantu pāṇḍoḥ sutāstava putrāṃśca pāntu /
MBh, 5, 36, 71.1 meḍhībhūtaḥ kauravāṇāṃ tvam adya tvayyādhīnaṃ kurukulam ājamīḍha /
MBh, 5, 36, 72.1 saṃdhatsva tvaṃ kauravān pāṇḍuputrair mā te 'ntaraṃ ripavaḥ prārthayantu /
MBh, 5, 36, 72.1 saṃdhatsva tvaṃ kauravān pāṇḍuputrair mā te 'ntaraṃ ripavaḥ prārthayantu /
MBh, 5, 36, 72.2 satye sthitāste naradeva sarve duryodhanaṃ sthāpaya tvaṃ narendra //
MBh, 5, 37, 3.2 striyaśca yo 'rakṣati bhadram astu te yaścāyācyaṃ yācati yaśca katthate //
MBh, 5, 37, 10.2 etāni mānavān ghnanti na mṛtyur bhadram astu te //
MBh, 5, 37, 18.2 tadauṣadhaṃ pathyam ivāturasya na rocate tava vaicitravīrya //
MBh, 5, 37, 27.2 na ca brūyānnāśvasāmi tvayīti sakāraṇaṃ vyapadeśaṃ tu kuryāt //
MBh, 5, 37, 38.1 paśya doṣān pāṇḍavair vigrahe tvaṃ yatra vyatherann api devāḥ saśakrāḥ /
MBh, 5, 37, 39.1 bhīṣmasya kopastava cendrakalpa droṇasya rājñaśca yudhiṣṭhirasya /
MBh, 5, 37, 40.1 tava putraśataṃ caiva karṇaḥ pañca ca pāṇḍavāḥ /
MBh, 5, 37, 49.1 amātyalābho bhadraṃ te dvitīyaṃ balam ucyate /
MBh, 5, 37, 59.1 latādharmā tvaṃ saputraḥ śālāḥ pāṇḍusutā matāḥ /
MBh, 5, 37, 60.1 vanaṃ rājaṃstvaṃ saputro 'mbikeya siṃhān vane pāṇḍavāṃstāta viddhi /
MBh, 5, 38, 43.2 āhitaṃ bhārataiśvaryaṃ tvayā duryodhane mahat //
MBh, 5, 38, 44.1 taṃ drakṣyasi paribhraṣṭaṃ tasmāt tvaṃ nacirād iva /
MBh, 5, 39, 1.3 dhātrā tu diṣṭasya vaśe kilāyaṃ tasmād vada tvaṃ śravaṇe dhṛto 'ham //
MBh, 5, 39, 7.2 sarvaṃ tvam āyatīyuktaṃ bhāṣase prājñasaṃmatam /
MBh, 5, 39, 18.1 kiṃ punar guṇavantaste tvatprasādābhikāṅkṣiṇaḥ /
MBh, 5, 39, 20.1 vṛddhena hi tvayā kāryaṃ putrāṇāṃ tāta rakṣaṇam /
MBh, 5, 39, 20.2 mayā cāpi hitaṃ vācyaṃ viddhi māṃ tvaddhitaiṣiṇam //
MBh, 5, 39, 24.2 adharṣaṇīyaḥ śatrūṇāṃ tair vṛtastvaṃ bhaviṣyasi //
MBh, 5, 39, 26.1 paścād api naraśreṣṭha tava tāpo bhaviṣyati /
MBh, 5, 39, 29.2 tvayā tat kulavṛddhena pratyāneyaṃ nareśvara //
MBh, 5, 39, 30.1 tāṃstvaṃ pade pratiṣṭhāpya loke vigatakalmaṣaḥ /
MBh, 5, 39, 70.1 rājan bhūyo bravīmi tvāṃ putreṣu samam ācara /
MBh, 5, 39, 70.2 samatā yadi te rājan sveṣu pāṇḍusuteṣu ca //
MBh, 5, 40, 8.2 vṛddho jñātir avasanno vayasya etāni te santu gṛhe sadaiva //
MBh, 5, 40, 11.1 idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam /
MBh, 5, 40, 12.2 tyaktvānityaṃ pratitiṣṭhasva nitye saṃtuṣya tvaṃ toṣaparo hi lābhaḥ //
MBh, 5, 40, 17.2 tad vai mahāmohanam indriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan //
MBh, 5, 40, 18.2 yaśaḥ paraṃ prāpsyasi jīvaloke bhayaṃ na cāmutra na ceha te 'sti //
MBh, 5, 40, 27.1 cāturvarṇyasyaiṣa dharmastavokto hetuṃ cātra bruvato me nibodha /
MBh, 5, 40, 27.2 kṣātrād dharmāddhīyate pāṇḍuputras taṃ tvaṃ rājan rājadharme niyuṅkṣva //
MBh, 5, 40, 28.2 evam etad yathā māṃ tvam anuśāsasi nityadā /
MBh, 5, 41, 1.2 anuktaṃ yadi te kiṃcid vācā vidura vidyate /
MBh, 5, 41, 3.1 sa te guhyān prakāśāṃśca sarvān hṛdayasaṃśrayān /
MBh, 5, 41, 4.2 kiṃ tvaṃ na veda tad bhūyo yanme brūyāt sanātanaḥ /
MBh, 5, 41, 4.3 tvam eva vidura brūhi prajñāśeṣo 'sti cet tava //
MBh, 5, 41, 4.3 tvam eva vidura brūhi prajñāśeṣo 'sti cet tava //
MBh, 5, 41, 6.2 na tena garhyo devānāṃ tasmād etad bravīmi te //
MBh, 5, 41, 7.2 bravīhi vidura tvaṃ me purāṇaṃ taṃ sanātanam /
MBh, 5, 42, 2.2 sanatsujāta yadīdaṃ śṛṇomi mṛtyur hi nāstīti tavopadeśam /
MBh, 5, 42, 13.2 krodhāllobhānmohamayāntarātmā sa vai mṛtyustvaccharīre ya eṣaḥ //
MBh, 5, 42, 26.2 te durdharṣā duṣprakampyā vidyāt tān brahmaṇastanum //
MBh, 5, 43, 2.3 trāyante karmaṇaḥ pāpānna te mithyā bravīmyaham //
MBh, 5, 43, 29.3 ya eva satyānnāpaiti sa jñeyo brāhmaṇastvayā //
MBh, 5, 43, 37.2 vedānāṃ cānupūrvyeṇa etad vidvan bravīmi te //
MBh, 5, 44, 3.2 avyaktavidyām iti yat sanātanīṃ bravīṣi tvaṃ brahmacaryeṇa siddhām /
MBh, 5, 45, 25.1 aham evāsmi vo mātā pitā putro 'smyahaṃ punaḥ /
MBh, 5, 45, 26.2 mamaiva yūyam ātmasthā na me yūyaṃ na vo 'pyaham //
MBh, 5, 45, 26.2 mamaiva yūyam ātmasthā na me yūyaṃ na vo 'pyaham //
MBh, 5, 45, 26.2 mamaiva yūyam ātmasthā na me yūyaṃ na vo 'pyaham //
MBh, 5, 47, 1.2 pṛcchāmi tvāṃ saṃjaya rājamadhye kim abravīd vākyam adīnasattvaḥ /
MBh, 5, 47, 8.2 mā tat kārṣīḥ pāṇḍavārthāya hetor upaihi yuddhaṃ yadi manyase tvam //
MBh, 5, 47, 61.2 kartavyaṃ te duṣkaraṃ karma pārtha yoddhavyaṃ te śatrubhiḥ savyasācin //
MBh, 5, 47, 61.2 kartavyaṃ te duṣkaraṃ karma pārtha yoddhavyaṃ te śatrubhiḥ savyasācin //
MBh, 5, 47, 62.1 indro vā te harivān vajrahastaḥ purastād yātu samare 'rīn vinighnan /
MBh, 5, 47, 62.2 sugrīvayuktena rathena vā te paścāt kṛṣṇo rakṣatu vāsudevaḥ //
MBh, 5, 47, 80.2 śramaśca te yudhyamānasya na syād ākāśe vā apsu caiva kramaḥ syāt //
MBh, 5, 47, 81.1 śastrāṇi gātre ca na te kramerann ityeva kṛṣṇaśca tataḥ kṛtārthaḥ /
MBh, 5, 47, 90.1 pratyakṣaṃ vaḥ kuravo yad bravīmi yudhyamānā dhārtarāṣṭrā na santi /
MBh, 5, 47, 91.2 yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam iṣṭān dārān ātmajāṃścopabhuṅkta //
MBh, 5, 47, 97.2 dhvaje vāco raudrarūpā vadanti kadā ratho yokṣyate te kirīṭin //
MBh, 5, 48, 25.2 arthācca tāta dharmācca tava buddhir upaplutā //
MBh, 5, 48, 26.2 tavaiva hi mataṃ sarve kuravaḥ paryupāsate //
MBh, 5, 48, 34.1 anayo yo 'yam āgantā putrāṇāṃ te durātmanām /
MBh, 5, 48, 35.1 enam āśritya putraste mandabuddhiḥ suyodhanaḥ /
MBh, 5, 48, 39.1 gandharvair ghoṣayātrāyāṃ hriyate yat sutastava /
MBh, 5, 48, 41.2 vikatthanasya bhadraṃ te sadā dharmārthalopinaḥ //
MBh, 5, 49, 4.3 yudhiṣṭhirasya bhadraṃ te sa sarvān anuśāsti ca //
MBh, 5, 49, 17.3 tena vo bhīmasenena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 20.2 dahyato mocayāmāsa tena vaste 'bhyayuñjata //
MBh, 5, 49, 22.2 tena vo bhīmasenena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 25.2 tena vo vijayenājau pāṇḍavā abhyayuñjata //
MBh, 5, 49, 27.1 tena vo darśanīyena vīreṇātidhanurbhṛtā /
MBh, 5, 49, 28.2 tena vaḥ sahadevena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 30.1 tena vaḥ sahadevena pāṇḍavā abhyayuñjata /
MBh, 5, 49, 33.2 śikhaṇḍinā vaḥ kuravaḥ kṛtāstreṇābhyayuñjata //
MBh, 5, 49, 35.2 sumṛṣṭakavacāḥ śūrāstaiśca vaste 'bhyayuñjata //
MBh, 5, 49, 36.2 tena vo vṛṣṇivīreṇa yuyudhānena saṃgaraḥ //
MBh, 5, 49, 38.2 sa teṣām abhavad yoddhā tena vaste 'bhyayuñjata //
MBh, 5, 49, 41.3 tena vaścedirājena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 42.2 tena vo vāsudevena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 43.2 karakarṣeṇa sahitastābhyāṃ vaste 'bhyayuñjata //
MBh, 5, 50, 1.2 sarva ete mahotsāhā ye tvayā parikīrtitāḥ /
MBh, 5, 52, 2.1 tvam eva hi parākrāntān ācakṣīthāḥ parānmama /
MBh, 5, 52, 15.2 yadi tvayuddham iṣṭaṃ vo vayaṃ śāntyai yatāmahe //
MBh, 5, 53, 2.1 idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ /
MBh, 5, 53, 3.1 naiṣa kālo mahārāja tava śaśvat kṛtāgasaḥ /
MBh, 5, 53, 3.2 tvayā hyevāditaḥ pārthā nikṛtā bharatarṣabha //
MBh, 5, 53, 8.1 bāhuvīryārjitā bhūmistava pārthair niveditā /
MBh, 5, 53, 9.2 ānināya punaḥ pārthaḥ putrāṃste rājasattama //
MBh, 5, 53, 15.1 tathā bhīmahataprāyāṃ majjantīṃ tava vāhinīm /
MBh, 5, 53, 16.2 tava putrā mahārāja rājānaścānusāriṇaḥ //
MBh, 5, 53, 17.1 matsyāstvām adya nārcanti pāñcālāśca sakekayāḥ /
MBh, 5, 53, 17.2 śālveyāḥ śūrasenāśca sarve tvām avajānate /
MBh, 5, 53, 18.3 tava putro mahārāja nātra śocitum arhasi //
MBh, 5, 53, 19.2 yad idaṃ te vilapitaṃ pāṇḍavān prati bhārata /
MBh, 5, 54, 9.1 ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ /
MBh, 5, 54, 15.1 kṛtaṃ hi tava putraiśca pareṣām avarodhanam /
MBh, 5, 54, 15.2 matpriyārthaṃ puraivaitad viditaṃ te narottama //
MBh, 5, 54, 16.1 te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ /
MBh, 5, 54, 22.2 parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha /
MBh, 5, 54, 26.1 unmattam iva cāpi tvāṃ prahasantīha duḥkhitam /
MBh, 5, 54, 27.2 ātmānaṃ manyate sarvo vyetu te bhayam āgatam //
MBh, 5, 54, 33.2 saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam //
MBh, 5, 54, 40.1 tat te vṛkodaramayaṃ bhayaṃ vyetu mahāhave /
MBh, 5, 54, 46.3 pitrā hyuktaḥ prasannena nākāmastvaṃ mariṣyasi //
MBh, 5, 54, 61.2 śalo bhūriśravāścobhau vikarṇaśca tavātmajaḥ //
MBh, 5, 56, 22.2 svam aṃśaṃ kalpayāmāsa śyālaṃ te subalātmajam //
MBh, 5, 56, 25.2 yat te kāryaṃ saputrasya kriyatāṃ tad akālikam //
MBh, 5, 56, 51.2 tava dhairyaṃ ca vīryaṃ ca pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 5, 56, 52.1 jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam /
MBh, 5, 56, 54.1 sa tvaṃ śūraśca vīraśca vikrāntaśca nararṣabha /
MBh, 5, 56, 58.1 bhīṣmaṃ caiva brūhi gatvā tvam āśu yudhiṣṭhiraṃ sādhunaivābhyupeta /
MBh, 5, 56, 58.2 mā vo vadhīd arjuno devaguptaḥ kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram //
MBh, 5, 57, 3.1 alam ardhaṃ pṛthivyāste sahāmātyasya jīvitum /
MBh, 5, 57, 4.2 yat tvaṃ praśāntim icchethāḥ pāṇḍuputrair mahātmabhiḥ //
MBh, 5, 57, 5.2 jāta eva tava srāvastvaṃ tu mohānna budhyase //
MBh, 5, 57, 5.2 jāta eva tava srāvastvaṃ tu mohānna budhyase //
MBh, 5, 57, 8.2 te yuddhaṃ nābhinandanti tat tubhyaṃ tāta rocatām //
MBh, 5, 57, 8.2 te yuddhaṃ nābhinandanti tat tubhyaṃ tāta rocatām //
MBh, 5, 57, 9.1 na tvaṃ karoṣi kāmena karṇaḥ kārayitā tava /
MBh, 5, 57, 9.1 na tvaṃ karoṣi kāmena karṇaḥ kārayitā tava /
MBh, 5, 57, 19.2 sarvān vastāta śocāmi tyakto duryodhano mayā /
MBh, 5, 57, 27.1 mahad vo bhayam āgāmi na cecchāmyatha pāṇḍavaiḥ /
MBh, 5, 58, 1.3 tanme brūhi mahāprājña śuśrūṣe vacanaṃ tava //
MBh, 5, 58, 2.3 ūcatuścāpi yad vīrau tat te vakṣyāmi bhārata //
MBh, 5, 58, 19.2 putrair dāraiśca modadhvaṃ mahad vo bhayam āgatam //
MBh, 5, 58, 22.2 maddvitīyena teneha vairaṃ vaḥ savyasācinā //
MBh, 5, 60, 20.2 śaktāstrātuṃ mayā dviṣṭaṃ satyam etad bravīmi te //
MBh, 5, 61, 2.2 vijñāya tenāsmi tadaivam uktas tavāntakāle 'pratibhāsyatīti //
MBh, 5, 61, 6.1 pitāmahastiṣṭhatu te samīpe droṇaśca sarve ca narendramukhyāḥ /
MBh, 5, 61, 8.2 śrutvaiva tat karma niyantum ātmā śakyastvayā vai saha bāndhavena //
MBh, 5, 61, 9.1 yāṃ cāpi śaktiṃ tridaśādhipaste dadau mahātmā bhagavānmahendraḥ /
MBh, 5, 61, 10.1 yaste śaraḥ sarpamukho vibhāti sadāgryamālyair mahitaḥ prayatnāt /
MBh, 5, 61, 10.2 sa pāṇḍuputrābhihataḥ śaraughaiḥ saha tvayā yāsyati karṇa nāśam //
MBh, 5, 61, 13.2 tvayi praśānte tu mama prabhāvaṃ drakṣyanti sarve bhuvi bhūmipālāḥ //
MBh, 5, 62, 27.1 tathaiva tava putro 'yaṃ pṛthivīm eka icchati /
MBh, 5, 62, 29.2 pratīkṣamāṇo yo vīraḥ kṣamate vīkṣitaṃ tava //
MBh, 5, 63, 1.2 duryodhana vijānīhi yat tvāṃ vakṣyāmi putraka /
MBh, 5, 63, 3.2 parāṃ gatim asamprekṣya na tvaṃ vettum ihārhasi //
MBh, 5, 63, 7.2 dhvaṃsayiṣyati te senāṃ pāṇḍaveyahite rataḥ //
MBh, 5, 63, 14.2 utsṛjya gāḥ susaṃtrastaṃ balaṃ te samaśīryata //
MBh, 5, 64, 2.2 yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me //
MBh, 5, 64, 12.1 yathā śrutaṃ te vadato mahātmano madhupravīrasya vacaḥ samāhitam /
MBh, 5, 64, 14.2 nayāmi vaḥ svāśvapadātikuñjarān diśaṃ pitṝṇām aśivāṃ śitaiḥ śaraiḥ //
MBh, 5, 64, 15.2 javena samprāpta ihāmaradyute tavāntikaṃ prāpayituṃ vaco mahat //
MBh, 5, 65, 4.3 tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ kim eṣāṃ jyāyaḥ kimu teṣāṃ kanīyaḥ //
MBh, 5, 65, 5.1 tvam etayoḥ sāravit sarvadarśī dharmārthayor nipuṇo niścayajñaḥ /
MBh, 5, 65, 6.2 na tvāṃ brūyāṃ rahite jātu kiṃcid asūyā hi tvāṃ prasaheta rājan /
MBh, 5, 65, 6.2 na tvāṃ brūyāṃ rahite jātu kiṃcid asūyā hi tvāṃ prasaheta rājan /
MBh, 5, 65, 7.1 tau te 'sūyāṃ vinayetāṃ narendra dharmajñau tau nipuṇau niścayajñau /
MBh, 5, 65, 7.2 tayostu tvāṃ saṃnidhau tad vadeyaṃ kṛtsnaṃ mataṃ vāsudevārjunābhyām //
MBh, 5, 66, 11.2 adharmaniratānmūḍhān dagdhum icchati te sutān //
MBh, 5, 66, 13.2 īśate bhagavān ekaḥ satyam etad bravīmi te //
MBh, 5, 67, 1.2 kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram /
MBh, 5, 67, 2.2 vidyā rājanna te vidyā mama vidyā na hīyate /
MBh, 5, 67, 4.2 gāvalgaṇe 'tra kā bhaktir yā te nityā janārdane /
MBh, 5, 67, 4.3 yayā tvam abhijānāsi triyugaṃ madhusūdanam //
MBh, 5, 67, 5.2 māyāṃ na seve bhadraṃ te na vṛthādharmam ācare /
MBh, 5, 67, 8.2 avāg gāndhāri putrāste gacchatyeṣa sudurmatiḥ /
MBh, 5, 67, 11.3 yasya te saṃjayo dūto yastvāṃ śreyasi yokṣyate //
MBh, 5, 67, 11.3 yasya te saṃjayo dūto yastvāṃ śreyasi yokṣyate //
MBh, 5, 67, 19.2 buddhiśca mā te cyavatu niyacchaitāṃ yatastataḥ //
MBh, 5, 70, 2.2 na ca tvad anyaṃ paśyāmi yo na āpatsu tārayet //
MBh, 5, 70, 3.1 tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam /
MBh, 5, 70, 5.2 ayam asmi mahābāho brūhi yat te vivakṣitam /
MBh, 5, 70, 5.3 kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata //
MBh, 5, 70, 6.2 śrutaṃ te dhṛtarāṣṭrasya saputrasya cikīrṣitam /
MBh, 5, 70, 40.1 tad idaṃ mayi te dṛṣṭaṃ pratyakṣaṃ madhusūdana /
MBh, 5, 70, 77.2 upasaṃpraṣṭum arhāmi tvām ṛte puruṣottama //
MBh, 5, 70, 79.3 ubhayor eva vām arthe yāsyāmi kurusaṃsadam //
MBh, 5, 70, 80.1 śamaṃ tatra labheyaṃ ced yuṣmadartham ahāpayan /
MBh, 5, 70, 82.2 na mamaitanmataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati /
MBh, 5, 70, 82.3 suyodhanaḥ sūktam api na kariṣyati te vacaḥ //
MBh, 5, 70, 83.2 teṣāṃ madhyāvataraṇaṃ tava kṛṣṇa na rocaye //
MBh, 5, 70, 84.2 na ca sarvāmaraiśvaryaṃ tava rodhena mādhava //
MBh, 5, 70, 89.2 yat tubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān /
MBh, 5, 70, 89.3 kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam //
MBh, 5, 71, 2.1 tava dharmāśritā buddhisteṣāṃ vairāśritā matiḥ /
MBh, 5, 71, 2.2 yad ayuddhena labhyeta tat te bahumataṃ bhavet //
MBh, 5, 71, 7.1 na paryāyo 'sti yat sāmyaṃ tvayi kuryur viśāṃ pate /
MBh, 5, 71, 8.2 tāvad ete hariṣyanti tava rājyam ariṃdama //
MBh, 5, 71, 9.2 alaṃ kartuṃ dhārtarāṣṭrāstava kāmam ariṃdama //
MBh, 5, 71, 10.1 etad eva nimittaṃ te pāṇḍavāstu yathā tvayi /
MBh, 5, 71, 10.1 etad eva nimittaṃ te pāṇḍavāstu yathā tvayi /
MBh, 5, 71, 12.2 yat tvām upadhinā rājan dyūtenāvañcayat tadā /
MBh, 5, 71, 13.2 vadhyāste sarvalokasya kiṃ punastava bhārata //
MBh, 5, 71, 17.2 ślāghate jñātimadhye sma tvayi pravrajite vanam //
MBh, 5, 71, 18.1 ye tatrāsan samānītāste dṛṣṭvā tvām anāgasam /
MBh, 5, 71, 23.2 jahyenaṃ tvam amitraghna mā rājan vicikitsithāḥ //
MBh, 5, 71, 24.1 sarvathā tvatkṣamaṃ caitad rocate ca mamānagha /
MBh, 5, 71, 24.2 yat tvaṃ pitari bhīṣme ca praṇipātaṃ samācareḥ //
MBh, 5, 71, 26.2 tava saṃkīrtayiṣyāmi ye ca tasya vyatikramāḥ //
MBh, 5, 71, 28.1 tvayi sampratipatsyante dharmātmā satyavāg iti /
MBh, 5, 71, 30.1 śamaṃ ced yācamānastvaṃ na dharmaṃ tatra lapsyase /
MBh, 5, 71, 32.1 yātvā cāhaṃ kurūn sarvān yuṣmadartham ahāpayan /
MBh, 5, 71, 33.2 niśāmya vinivartiṣye jayāya tava bhārata //
MBh, 5, 71, 36.3 sāṃgrāmikaṃ te yad upārjanīyaṃ sarvaṃ samagraṃ kuru tannarendra //
MBh, 5, 71, 37.1 duryodhano na hyalam adya dātuṃ jīvaṃstavaitannṛpate kathaṃcit /
MBh, 5, 71, 37.2 yat te purastād abhavat samṛddhaṃ dyūte hṛtaṃ pāṇḍavamukhya rājyam //
MBh, 5, 72, 8.1 duryodhano hi yatsenaḥ sarvathā viditastava /
MBh, 5, 73, 4.1 tvam anyadā bhīmasena yuddham eva praśaṃsasi /
MBh, 5, 73, 7.2 api tvāṃ kecid unmattaṃ manyante 'tadvido janāḥ //
MBh, 5, 73, 14.2 tasya te praśame buddhir dhīyate 'dya paraṃtapa //
MBh, 5, 73, 15.2 paśyasīvāpratīpāni kiṃ tvāṃ bhīr bhīma vindati //
MBh, 5, 73, 17.2 kaśmalenābhipanno 'si tena te vikṛtaṃ manaḥ //
MBh, 5, 73, 18.1 udvepate te hṛdayaṃ manaste praviṣīdati /
MBh, 5, 73, 18.1 udvepate te hṛdayaṃ manaste praviṣīdati /
MBh, 5, 73, 20.1 tavaiṣā vikṛtā buddhir gavāṃ vāg iva mānuṣī /
MBh, 5, 73, 23.1 na caitad anurūpaṃ te yat te glānir ariṃdama /
MBh, 5, 73, 23.1 na caitad anurūpaṃ te yat te glānir ariṃdama /
MBh, 5, 74, 3.3 tasmād apratirūpābhir vāgbhir māṃ tvaṃ samarchasi //
MBh, 5, 74, 12.1 na hi tvaṃ nābhijānāsi mama vikramam acyuta /
MBh, 5, 74, 16.2 draṣṭā māṃ tvaṃ ca lokaśca vikarṣantaṃ varān varān //
MBh, 5, 75, 2.1 vedāhaṃ tava māhātmyam uta te veda yad balam /
MBh, 5, 75, 2.1 vedāhaṃ tava māhātmyam uta te veda yad balam /
MBh, 5, 75, 2.2 uta te veda karmāṇi na tvāṃ paribhavāmyaham //
MBh, 5, 75, 2.2 uta te veda karmāṇi na tvāṃ paribhavāmyaham //
MBh, 5, 75, 3.2 sahasraguṇam apyetat tvayi saṃbhāvayāmyaham //
MBh, 5, 75, 4.2 bandhubhiśca suhṛdbhiśca bhīma tvam asi tādṛśaḥ //
MBh, 5, 75, 14.2 viṣādam arched glāniṃ vā etadarthaṃ bravīmi te //
MBh, 5, 75, 15.2 yatiṣye praśamaṃ kartuṃ yuṣmadartham ahāpayan //
MBh, 5, 75, 18.1 asmin yuddhe bhīmasena tvayi bhāraḥ samāhitaḥ /
MBh, 5, 75, 20.1 tasmād āśaṅkamāno 'haṃ vṛkodara matiṃ tava /
MBh, 5, 75, 20.2 tudann aklībayā vācā tejaste samadīpayam //
MBh, 5, 76, 1.3 tava vākyaṃ tu me śrutvā pratibhāti paraṃtapa //
MBh, 5, 76, 2.1 naiva praśamam atra tvaṃ manyase sukaraṃ prabho /
MBh, 5, 76, 8.2 asmaddhitam anuṣṭhātuṃ na manye tava duṣkaram //
MBh, 5, 76, 9.1 evaṃ cet kāryatām eti kāryaṃ tava janārdana /
MBh, 5, 76, 9.2 gamanād evam eva tvaṃ kariṣyasi na saṃśayaḥ //
MBh, 5, 76, 10.1 cikīrṣitam athānyat te tasmin vīra durātmani /
MBh, 5, 76, 10.2 bhaviṣyati tathā sarvaṃ yathā tava cikīrṣitam //
MBh, 5, 76, 11.1 śarma taiḥ saha vā no 'stu tava vā yaccikīrṣitam /
MBh, 5, 76, 11.2 vicāryamāṇo yaḥ kāmastava kṛṣṇa sa no guruḥ //
MBh, 5, 76, 17.2 tad eva kriyatām āśu na vicāryam atastvayā //
MBh, 5, 77, 12.2 yena kaumārake yūyaṃ sarve viprakṛtāstathā //
MBh, 5, 77, 13.1 vipraluptaṃ ca vo rājyaṃ nṛśaṃsena durātmanā /
MBh, 5, 77, 14.1 asakṛccāpyahaṃ tena tvatkṛte pārtha bheditaḥ /
MBh, 5, 77, 15.1 jānāsi hi mahābāho tvam apyasya paraṃ matam /
MBh, 5, 77, 17.1 yaccāpi paramaṃ divyaṃ taccāpyavagataṃ tvayā /
MBh, 5, 77, 20.1 tadaiva te parābhūtā yadā saṃkalpitāstvayā /
MBh, 5, 78, 3.1 tathaiva phalgunenāpi yad uktaṃ tat tvayā śrutam /
MBh, 5, 78, 9.2 akṣauhiṇyo hi saptemāstvatprasādājjanārdana //
MBh, 5, 78, 12.2 sahadevaṃ ca māṃ caiva tvāṃ ca rāmaṃ ca keśava //
MBh, 5, 78, 16.2 śreyaḥ samarthā vijñātum ucyamānaṃ tvayānagha //
MBh, 5, 78, 18.1 śrotā cārthasya vidurastvaṃ ca vaktā janārdana /
MBh, 5, 79, 6.2 tavāpi manyur udbhūto duḥkhitān prekṣya pāṇḍavān //
MBh, 5, 80, 4.1 viditaṃ te mahābāho dharmajña madhusūdana /
MBh, 5, 80, 6.1 yudhiṣṭhireṇa dāśārha taccāpi viditaṃ tava /
MBh, 5, 80, 6.2 yathoktaḥ saṃjayaścaiva tacca sarvaṃ śrutaṃ tvayā //
MBh, 5, 80, 12.2 tasmāt teṣu na kartavyā kṛpā te madhusūdana //
MBh, 5, 80, 14.2 tvayā caiva mahābāho pāṇḍavaiḥ saha sṛñjayaiḥ //
MBh, 5, 80, 15.1 etat samarthaṃ pārthānāṃ tava caiva yaśaskaram /
MBh, 5, 80, 19.1 yathā tvāṃ na spṛśed eṣa doṣaḥ kṛṣṇa tathā kuru /
MBh, 5, 80, 21.2 dhṛṣṭadyumnasya bhaginī tava kṛṣṇa priyā sakhī //
MBh, 5, 80, 23.2 abhimanyur yathā kṛṣṇa tathā te tava dharmataḥ //
MBh, 5, 80, 24.2 paśyatāṃ pāṇḍuputrāṇāṃ tvayi jīvati keśava //
MBh, 5, 80, 32.1 yadi te 'ham anugrāhyā yadi te 'sti kṛpā mayi /
MBh, 5, 80, 32.1 yadi te 'ham anugrāhyā yadi te 'sti kṛpā mayi /
MBh, 5, 80, 36.1 ayaṃ te puṇḍarīkākṣa duḥśāsanakaroddhṛtaḥ /
MBh, 5, 80, 49.1 satyaṃ te pratijānāmi kṛṣṇe bāṣpo nigṛhyatām /
MBh, 5, 81, 2.2 samarthaḥ praśamaṃ caiṣāṃ kartuṃ tvam asi keśava //
MBh, 5, 81, 3.1 tvam itaḥ puṇḍarīkākṣa suyodhanam amarṣaṇam /
MBh, 5, 81, 4.1 tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam /
MBh, 5, 81, 46.1 abhivādyā tu sā kṛṣṇa tvayā madvacanād vibho /
MBh, 5, 81, 64.1 kiṃ vā bhagavatāṃ kāryam ahaṃ kiṃ karavāṇi vaḥ /
MBh, 5, 81, 68.1 sabhāsadaśca rājānastvāṃ ca satyaṃ janārdana /
MBh, 5, 81, 69.2 tvayocyamānāḥ kuruṣu rājamadhye paraṃtapa //
MBh, 5, 81, 70.2 tvaṃ ca yādavaśārdūla sabhāyāṃ vai sameṣyatha //
MBh, 5, 81, 71.1 tava vākyāni divyāni tatra teṣāṃ ca mādhava /
MBh, 5, 81, 72.2 yāhyavighnena vai vīra drakṣyāmastvāṃ sabhāgatam //
MBh, 5, 83, 10.1 yathā prītir mahābāho tvayi jāyeta tasya vai /
MBh, 5, 84, 5.2 pratyakṣaṃ tava dharmajña tanme kathayataḥ śṛṇu //
MBh, 5, 85, 2.1 yat tvam evaṃgate brūyāḥ paścime vayasi sthitaḥ /
MBh, 5, 85, 3.2 dharmastvayi mahān rājann iti vyavasitāḥ prajāḥ //
MBh, 5, 85, 4.1 sadaiva bhāvito loko guṇaughaistava pārthiva /
MBh, 5, 85, 6.1 yat tvaṃ ditsasi kṛṣṇāya rājann atithaye bahu /
MBh, 5, 85, 7.1 na tu tvaṃ dharmam uddiśya tasya vā priyakāraṇāt /
MBh, 5, 85, 8.2 jānāmi te mataṃ rājan gūḍhaṃ bāhyena karmaṇā //
MBh, 5, 85, 10.1 arthena tu mahābāhuṃ vārṣṇeyaṃ tvaṃ jihīrṣasi /
MBh, 5, 85, 11.2 anyo dhanaṃjayāt kartum etat tattvaṃ bravīmi te //
MBh, 5, 85, 16.1 śamam icchati dāśārhastava duryodhanasya ca /
MBh, 5, 85, 17.1 pitāsi rājan putrāste vṛddhastvaṃ śiśavaḥ pare /
MBh, 5, 85, 17.1 pitāsi rājan putrāste vṛddhastvaṃ śiśavaḥ pare /
MBh, 5, 86, 19.2 parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ /
MBh, 5, 86, 20.2 vākyāni suhṛdāṃ hitvā tvam apyasyānuvartase //
MBh, 5, 86, 21.2 tava putraḥ sahāmātyaḥ kṣaṇena na bhaviṣyati //
MBh, 5, 88, 33.2 sa te bhrātā sakhā caiva katham adya dhanaṃjayaḥ //
MBh, 5, 88, 60.1 tena satyena kṛṣṇa tvāṃ hatāmitraṃ śriyā vṛtam /
MBh, 5, 88, 62.1 bālāṃ mām āryakastubhyaṃ krīḍantīṃ kanduhastakām /
MBh, 5, 88, 64.2 putraste pṛthivīṃ jetā yaśaścāsya divaṃ spṛśet //
MBh, 5, 88, 67.2 tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi //
MBh, 5, 88, 72.2 bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ //
MBh, 5, 88, 75.1 asmiṃśced āgate kāle kālo vo 'tikramiṣyati /
MBh, 5, 88, 76.1 nṛśaṃsena ca vo yuktāṃstyajeyaṃ śāśvatīḥ samāḥ /
MBh, 5, 88, 80.1 viditau hi tavātyantaṃ kruddhāviva yathāntakau /
MBh, 5, 88, 87.1 yasyā mama saputrāyāstvaṃ nātho madhusūdana /
MBh, 5, 88, 100.2 yathā yathā tvaṃ manyethāḥ kuryāḥ kṛṣṇa tathā tathā //
MBh, 5, 88, 101.2 prabhāvajñāsmi te kṛṣṇa satyasyābhijanasya ca //
MBh, 5, 88, 102.2 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ tapo mahat //
MBh, 5, 88, 102.2 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ tapo mahat //
MBh, 5, 88, 102.2 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ tapo mahat //
MBh, 5, 88, 103.1 tvaṃ trātā tvaṃ mahad brahma tvayi sarvaṃ pratiṣṭhitam /
MBh, 5, 88, 103.1 tvaṃ trātā tvaṃ mahad brahma tvayi sarvaṃ pratiṣṭhitam /
MBh, 5, 88, 103.1 tvaṃ trātā tvaṃ mahad brahma tvayi sarvaṃ pratiṣṭhitam /
MBh, 5, 88, 103.2 yathaivāttha tathaivaitat tvayi satyaṃ bhaviṣyati //
MBh, 5, 89, 13.2 tvadartham upanītāni nāgrahīstvaṃ janārdana //
MBh, 5, 89, 13.2 tvadartham upanītāni nāgrahīstvaṃ janārdana //
MBh, 5, 89, 15.1 tvaṃ hi govinda dharmārthau vettha tattvena sarvaśaḥ /
MBh, 5, 89, 18.2 kṛtārthaṃ māṃ sahāmātyastvam arciṣyasi bhārata //
MBh, 5, 89, 20.1 kṛtārthaṃ cākṛtārthaṃ ca tvāṃ vayaṃ madhusūdana /
MBh, 5, 89, 36.2 nivedayāmo vārṣṇeya saratnāṃste gṛhānvayam //
MBh, 5, 90, 1.3 nedaṃ samyag vyavasitaṃ keśavāgamanaṃ tava //
MBh, 5, 90, 5.2 tvayocyamānaḥ śreyo 'pi saṃrambhānna grahīṣyati //
MBh, 5, 90, 10.2 śame prayatamānasya tava saubhrātrakāṅkṣiṇaḥ //
MBh, 5, 90, 13.2 na tvaṃ vākyaṃ bruvan yuktaścāṇḍāleṣu dvijo yathā //
MBh, 5, 90, 14.1 so 'yaṃ balastho mūḍhaśca na kariṣyati te vacaḥ /
MBh, 5, 90, 14.2 tasminnirarthakaṃ vākyam uktaṃ sampatsyate tava //
MBh, 5, 90, 15.2 tava madhyāvataraṇaṃ mama kṛṣṇa na rocate //
MBh, 5, 90, 16.2 pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate //
MBh, 5, 90, 17.2 vayodarpād amarṣācca na te śreyo grahīṣyati //
MBh, 5, 90, 18.2 tvayyasya mahatī śaṅkā na kariṣyati te vacaḥ //
MBh, 5, 90, 18.2 tvayyasya mahatī śaṅkā na kariṣyati te vacaḥ //
MBh, 5, 90, 20.2 samartham api te vākyam asamarthaṃ bhaviṣyati //
MBh, 5, 90, 24.1 sarve caite kṛtavairāḥ purastāt tvayā rājāno hṛtasārāśca kṛṣṇa /
MBh, 5, 90, 24.2 tavodvegāt saṃśritā dhārtarāṣṭrān susaṃhatāḥ saha karṇena vīrāḥ //
MBh, 5, 90, 25.2 teṣāṃ madhye praviśethā yadi tvaṃ na tanmataṃ mama dāśārha vīra //
MBh, 5, 90, 27.1 sarvathā tvaṃ mahābāho devair api durutsahaḥ /
MBh, 5, 90, 27.2 prabhāvaṃ pauruṣaṃ buddhiṃ jānāmi tava śatruhan //
MBh, 5, 90, 28.1 yā me prītiḥ pāṇḍaveṣu bhūyaḥ sā tvayi mādhava /
MBh, 5, 91, 2.1 dharmārthayuktaṃ tathyaṃ ca yathā tvayyupapadyate /
MBh, 5, 91, 2.2 tathā vacanam ukto 'smi tvayaitat pitṛmātṛvat //
MBh, 5, 92, 9.1 tvām arthayante govinda divi śakram ivāmarāḥ /
MBh, 5, 93, 4.1 rājannānyat pravaktavyaṃ tava niḥśreyasaṃ vacaḥ /
MBh, 5, 93, 4.2 viditaṃ hyeva te sarvaṃ veditavyam ariṃdama //
MBh, 5, 93, 7.2 tvannimittaṃ viśeṣeṇa neha yuktam asāṃpratam //
MBh, 5, 93, 8.1 tvaṃ hi vārayitā śreṣṭhaḥ kurūṇāṃ kurusattama /
MBh, 5, 93, 9.1 te putrāstava kauravya duryodhanapurogamāḥ /
MBh, 5, 93, 12.1 śakyā ceyaṃ śamayituṃ tvaṃ ced icchasi bhārata /
MBh, 5, 93, 13.1 tvayyadhīnaḥ śamo rājanmayi caiva viśāṃ pate /
MBh, 5, 93, 14.1 ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ /
MBh, 5, 93, 14.2 hitaṃ balavad apyeṣāṃ tiṣṭhatāṃ tava śāsane //
MBh, 5, 93, 15.1 tava caiva hitaṃ rājan pāṇḍavānām atho hitam /
MBh, 5, 93, 16.2 sahabhūtāstu bharatāstavaiva syur janeśvara //
MBh, 5, 93, 18.1 na hi tvāṃ pāṇḍavair jetuṃ rakṣyamāṇaṃ mahātmabhiḥ /
MBh, 5, 93, 22.2 prāpsyasi tvam amitraghna sahitaḥ kurupāṇḍavaiḥ //
MBh, 5, 93, 23.1 tasya te pṛthivīpālāstvatsamāḥ pṛthivīpate /
MBh, 5, 93, 24.1 sa tvaṃ putraiśca pautraiśca bhrātṛbhiḥ pitṛbhistathā /
MBh, 5, 93, 26.2 anyān vijeṣyase śatrūn eṣa svārthastavākhilaḥ //
MBh, 5, 93, 33.2 tvayi prakṛtim āpanne śeṣaṃ syāt kurunandana //
MBh, 5, 93, 37.2 tad eva te bhavatvadya śaśvacca bharatarṣabha //
MBh, 5, 93, 38.1 bālā vihīnāḥ pitrā te tvayaiva parivardhitāḥ /
MBh, 5, 93, 39.2 mā te dharmastathaivārtho naśyeta bharatarṣabha //
MBh, 5, 93, 40.1 āhustvāṃ pāṇḍavā rājann abhivādya prasādya ca /
MBh, 5, 93, 44.1 tvaṃ dharmam arthaṃ yuñjānaḥ samyaṅ nastrātum arhasi /
MBh, 5, 93, 47.1 āhuścemāṃ pariṣadaṃ putrāste bharatarṣabha /
MBh, 5, 93, 51.1 śakyaṃ kim anyad vaktuṃ te dānād anyajjaneśvara /
MBh, 5, 93, 54.2 saputre tvayi vṛttiṃ ca vartate yāṃ narādhipa //
MBh, 5, 93, 55.1 dāhitaśca nirastaśca tvām evopāśritaḥ punaḥ /
MBh, 5, 93, 55.2 indraprasthaṃ tvayaivāsau saputreṇa vivāsitaḥ //
MBh, 5, 93, 56.2 tvanmukhān akarod rājanna ca tvām atyavartata //
MBh, 5, 93, 56.2 tvanmukhān akarod rājanna ca tvām atyavartata //
MBh, 5, 93, 59.1 ahaṃ tu tava teṣāṃ ca śreya icchāmi bhārata /
MBh, 5, 93, 61.2 yat te pathyatamaṃ rājaṃstasmiṃstiṣṭha paraṃtapa //
MBh, 5, 94, 12.2 tayostvaṃ na samo rājan bhavitāsi kadācana //
MBh, 5, 94, 24.2 ahaṃ hi te vineṣyāmi yuddhaśraddhām itaḥ param //
MBh, 5, 94, 25.3 etenāpi tvayā yotsye yuddhārthī hyaham āgataḥ //
MBh, 5, 94, 32.2 alpīyāṃsaṃ viśiṣṭaṃ vā tat te rājan paraṃ hitam //
MBh, 5, 94, 37.2 tāvat tvaṃ mānam utsṛjya gaccha rājan dhanaṃjayam //
MBh, 5, 94, 41.2 tvam eva bhūyo jānāsi kuntīputraṃ dhanaṃjayam //
MBh, 5, 94, 45.2 tat tathaivāstu bhadraṃ te svārtham evānucintaya //
MBh, 5, 96, 5.1 ahaṃ te sarvam ākhyāsye darśayan vasudhātalam /
MBh, 5, 96, 10.2 dṛṣṭaste varuṇastāta putrapautrasamāvṛtaḥ /
MBh, 5, 96, 25.2 tava kāryoparodhastu tasmād gacchāva māciram //
MBh, 5, 97, 16.1 paśya yadyatra te kaścid rocate guṇato varaḥ /
MBh, 5, 98, 8.1 bahuśo mātale tvaṃ ca tava putraśca gomukhaḥ /
MBh, 5, 98, 8.1 bahuśo mātale tvaṃ ca tava putraśca gomukhaḥ /
MBh, 5, 98, 16.1 mātale kaścid atrāpi rucitaste varo bhavet /
MBh, 5, 99, 15.2 prādhānyato 'tha yaśasā kīrtitāḥ prāṇataśca te //
MBh, 5, 99, 16.2 taṃ nayiṣyāmi deśaṃ tvāṃ ruciṃ yatropalapsyase //
MBh, 5, 101, 17.2 mātale paśya yadyatra kaścit te rocate varaḥ //
MBh, 5, 102, 7.1 yadi te rocate saumya bhujagottama māciram /
MBh, 5, 102, 8.2 kule tava tathaivāstu guṇakeśī sumadhyamā //
MBh, 5, 102, 13.1 na me naitad bahumataṃ devarṣe vacanaṃ tava /
MBh, 5, 102, 17.2 jāmātṛbhāvena vṛtaḥ sumukhastava putrajaḥ //
MBh, 5, 102, 20.2 kāryasaṃsādhanārthāya svasti te 'stu bhujaṃgama //
MBh, 5, 102, 26.2 īśastvam asi lokānāṃ carāṇām acarāśca ye /
MBh, 5, 102, 26.3 tvayā dattam adattaṃ kaḥ kartum utsahate vibho //
MBh, 5, 103, 4.2 āhāro vihito dhātrā kimarthaṃ vāryate tvayā //
MBh, 5, 103, 9.1 tvayi tiṣṭhati deveśa na viṣṇuḥ kāraṇaṃ mama /
MBh, 5, 103, 9.2 trailokyarāja rājyaṃ hi tvayi vāsava śāśvatam //
MBh, 5, 103, 13.2 vahāmi caivānujaṃ te tena mām avamanyase //
MBh, 5, 103, 15.1 avajñāya tu yat te 'haṃ bhojanād vyaparopitaḥ /
MBh, 5, 103, 15.2 tena me gauravaṃ naṣṭaṃ tvattaścāsmācca vāsava //
MBh, 5, 103, 16.2 tvam eṣāṃ kila sarveṣāṃ viśeṣād balavattaraḥ //
MBh, 5, 103, 17.1 so 'haṃ pakṣaikadeśena vahāmi tvāṃ gataklamaḥ /
MBh, 5, 103, 17.2 vimṛśa tvaṃ śanaistāta ko nvatra balavān iti //
MBh, 5, 103, 19.2 alam asmatsamakṣaṃ te stotum ātmānam aṇḍaja //
MBh, 5, 103, 20.2 aham evātmanātmānaṃ vahāmi tvāṃ ca dhāraye //
MBh, 5, 103, 21.1 imaṃ tāvanmamaikaṃ tvaṃ bāhuṃ savyetaraṃ vaha /
MBh, 5, 103, 21.2 yadyenaṃ dhārayasyekaṃ saphalaṃ te vikatthitam //
MBh, 5, 103, 29.1 na vijñātaṃ balaṃ deva mayā te paramaṃ vibho /
MBh, 5, 103, 31.1 tathā tvam api gāndhāre yāvat pāṇḍusutān raṇe /
MBh, 5, 103, 33.2 ete devāstvayā kena hetunā śakyam īkṣitum //
MBh, 5, 103, 34.1 tad alaṃ te virodhena śamaṃ gaccha nṛpātmaja /
MBh, 5, 104, 12.1 bhuktaṃ me tiṣṭha tāvat tvam ityuktvā bhagavān yayau /
MBh, 5, 105, 18.2 pūrvam uktastvadarthaṃ ca kṛtaḥ kāmaśca tena me //
MBh, 5, 105, 19.1 sa bhavān etu gacchāva nayiṣye tvāṃ yathāsukham /
MBh, 5, 107, 21.1 eṣa tasyāpi te mārgaḥ paritāpasya gālava /
MBh, 5, 108, 19.1 eṣa te paścimo mārgo digdvāreṇa prakīrtitaḥ /
MBh, 5, 109, 25.1 etā vistaraśastāta tava saṃkīrtitā diśaḥ /
MBh, 5, 109, 26.1 udyato 'haṃ dvijaśreṣṭha tava darśayituṃ diśaḥ /
MBh, 5, 110, 3.1 atra satyaṃ ca dharmaśca tvayā samyak prakīrtitaḥ /
MBh, 5, 110, 5.2 kramamāṇasya te rūpaṃ dṛśyate pannagāśana /
MBh, 5, 110, 12.1 tama eva tu paśyāmi śarīraṃ te na lakṣaye /
MBh, 5, 110, 12.2 maṇīva jātyau paśyāmi cakṣuṣī te 'ham aṇḍaja //
MBh, 5, 110, 13.1 śarīre tu na paśyāmi tava caivātmanaśca ha /
MBh, 5, 110, 15.2 saṃnivarta mahāvega na vegaṃ viṣahāmi te //
MBh, 5, 111, 7.1 kiṃ nu te manasā dhyātam aśubhaṃ dharmadūṣaṇam /
MBh, 5, 111, 11.1 tad evaṃ bahumānāt te mayehānīpsitaṃ kṛtam /
MBh, 5, 111, 11.2 sukṛtaṃ duṣkṛtaṃ vā tvaṃ māhātmyāt kṣantum arhasi //
MBh, 5, 111, 13.1 ninditāsmi tvayā vatsa na ca nindāṃ kṣamāmyaham /
MBh, 5, 111, 16.2 na ca te garhaṇīyāpi garhitavyāḥ striyaḥ kvacit //
MBh, 5, 111, 20.1 yastvayā svayam evārthaḥ pratijñāto mama dvija /
MBh, 5, 111, 23.2 nādattvā gurave śakyaṃ kṛtsnam arthaṃ tvayāsitum //
MBh, 5, 112, 5.1 ṛte ca dhanam aśvānāṃ nāvāptir vidyate tava /
MBh, 5, 112, 12.2 tam āha bhagavān kāṃ te dadāni gurudakṣiṇām //
MBh, 5, 112, 17.1 pratigṛhya naravyāghra tvatto bhikṣāṃ gatavyathaḥ /
MBh, 5, 112, 18.2 svena rājarṣitapasā pūrṇaṃ tvāṃ pūrayiṣyati //
MBh, 5, 113, 5.2 adyāyaṃ tārito deśo mama tārkṣya tvayānagha //
MBh, 5, 113, 7.1 na ca śakto 'smi te kartuṃ mogham āgamanaṃ khaga /
MBh, 5, 113, 21.2 śulkaṃ te kīrtayiṣyāmi tacchrutvā sampradhāryatām //
MBh, 5, 114, 6.1 tatastava bhavitrīyaṃ putrāṇāṃ jananī śubhā /
MBh, 5, 114, 8.1 dve me śate saṃnihite hayānāṃ yadvidhāstava /
MBh, 5, 114, 11.1 prasūtyante prasūtyante kanyaiva tvaṃ bhaviṣyasi /
MBh, 5, 114, 11.2 sa tvaṃ dadasva māṃ rājñe pratigṛhya hayottamān //
MBh, 5, 114, 12.1 nṛpebhyo hi caturbhyaste pūrṇānyaṣṭau śatāni vai /
MBh, 5, 114, 19.1 jāto nṛpa sutaste 'yaṃ bālabhāskarasaṃnibhaḥ /
MBh, 5, 114, 22.1 tvayyeva tāvat tiṣṭhantu hayā ityuktavān dvijaḥ /
MBh, 5, 116, 3.2 iyaṃ kanyā sutau dvau te janayiṣyati pārthivau //
MBh, 5, 116, 7.2 pitṝn putraplavena tvam ātmānaṃ caiva tāraya //
MBh, 5, 116, 10.1 śrutavān asmi te vākyaṃ yathā vadasi gālava /
MBh, 5, 116, 13.1 mūlyenāpi samaṃ kuryāṃ tavāhaṃ dvijasattama /
MBh, 5, 117, 3.2 prayatnaste na kartavyo naiṣa sampatsyate tava //
MBh, 5, 117, 3.2 prayatnaste na kartavyo naiṣa sampatsyate tava //
MBh, 5, 117, 13.1 pūrṇānyevaṃ śatānyaṣṭau turagāṇāṃ bhavantu te /
MBh, 5, 117, 16.1 pratigṛhṇāmi te kanyām ekaputraphalāya vai /
MBh, 5, 117, 21.1 jāto dānapatiḥ putrastvayā śūrastathāparaḥ /
MBh, 5, 117, 22.1 tad āgaccha varārohe tāritaste pitā sutaiḥ /
MBh, 5, 119, 7.1 atīva madamattastvaṃ na kaṃcinnāvamanyase /
MBh, 5, 119, 7.2 mānena bhraṣṭaḥ svargaste nārhastvaṃ pārthivātmaja /
MBh, 5, 119, 7.2 mānena bhraṣṭaḥ svargaste nārhastvaṃ pārthivātmaja /
MBh, 5, 119, 16.2 na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitastvayā //
MBh, 5, 119, 18.2 satyam etad bhavatu te kāṅkṣitaṃ puruṣarṣabha /
MBh, 5, 119, 21.1 kim āgamanakṛtyaṃ te kiṃ kurvaḥ śāsanaṃ tava /
MBh, 5, 119, 21.1 kim āgamanakṛtyaṃ te kiṃ kurvaḥ śāsanaṃ tava /
MBh, 5, 119, 21.2 ājñāpyā hi vayaṃ sarve tava putrāstapodhane //
MBh, 5, 119, 23.2 dauhitrāstava rājendra mama putrā na te parāḥ /
MBh, 5, 119, 23.3 ime tvāṃ tārayiṣyanti diṣṭam etat purātanam //
MBh, 5, 119, 24.1 ahaṃ te duhitā rājanmādhavī mṛgacāriṇī /
MBh, 5, 119, 25.2 tasmād icchanti dauhitrān yathā tvaṃ vasudhādhipa //
MBh, 5, 120, 18.3 dauhitrāste vayaṃ rājan divam āroha pārthivaḥ //
MBh, 5, 121, 7.1 catuṣpādastvayā dharmaścito lokyena karmaṇā /
MBh, 5, 121, 7.2 akṣayastava loko 'yaṃ kīrtiścaivākṣayā divi /
MBh, 5, 121, 7.3 punastavādya rājarṣe sukṛteneha karmaṇā //
MBh, 5, 121, 8.2 yena tvāṃ nābhijānanti tato 'jñātvāsi pātitaḥ //
MBh, 5, 121, 9.1 prītyaiva cāsi dauhitraistāritastvam ihāgataḥ /
MBh, 5, 121, 13.3 anekakratudānaughair yat tvayopārjitaṃ phalam //
MBh, 5, 121, 16.1 nāvamānyāstvayā rājann avarotkṛṣṭamadhyamāḥ /
MBh, 5, 121, 20.1 tasmāt tvam api gāndhāre mānaṃ krodhaṃ ca varjaya /
MBh, 5, 122, 4.2 suhṛtkāryaṃ tu sumahat kṛtaṃ te syājjanārdana //
MBh, 5, 122, 6.2 samarthaṃ te viśeṣeṇa sānubandhasya bhārata //
MBh, 5, 122, 8.2 ta etad īdṛśaṃ kuryur yathā tvaṃ tāta manyase //
MBh, 5, 122, 10.1 viparītā tviyaṃ vṛttir asakṛl lakṣyate tvayi /
MBh, 5, 122, 11.1 anekaśastvannimittam ayaśasyaṃ ca bhārata /
MBh, 5, 122, 12.2 adharmyād ayaśasyācca karmaṇastvaṃ pramokṣyase //
MBh, 5, 122, 19.1 rocate te pitustāta pāṇḍavaiḥ saha saṃgamaḥ /
MBh, 5, 122, 19.2 sāmātyasya kuruśreṣṭha tat tubhyaṃ tāta rocatām //
MBh, 5, 122, 27.1 sa tvaṃ virudhya tair vīrair anyebhyastrāṇam icchasi /
MBh, 5, 122, 28.2 anyebhyastrāṇam āśaṃset tvad anyo bhuvi mānavaḥ //
MBh, 5, 122, 29.1 janmaprabhṛti kaunteyā nityaṃ vinikṛtāstvayā /
MBh, 5, 122, 29.2 na ca te jātu kupyanti dharmātmāno hi pāṇḍavāḥ //
MBh, 5, 122, 30.2 tvayi samyaṅ mahābāho pratipannā yaśasvinaḥ //
MBh, 5, 122, 31.1 tvayāpi pratipattavyaṃ tathaiva bharatarṣabha /
MBh, 5, 122, 37.1 sa tvaṃ tātānupāyena lipsase bharatarṣabha /
MBh, 5, 122, 42.1 śreyaste durjanāt tāta pāṇḍavaiḥ saha saṃgamaḥ /
MBh, 5, 122, 42.2 tair hi saṃprīyamāṇastvaṃ sarvān kāmān avāpsyasi //
MBh, 5, 122, 45.1 na caite tava paryāptā jñāne dharmārthayostathā /
MBh, 5, 122, 46.1 na hīme sarvarājānaḥ paryāptāḥ sahitāstvayā /
MBh, 5, 122, 51.1 kiṃ te janakṣayeṇeha kṛtena bharatarṣabha /
MBh, 5, 122, 51.2 yasmiñ jite jitaṃ te syāt pumān ekaḥ sa dṛśyatām //
MBh, 5, 122, 57.2 tvatkṛte na vinaśyeyur ete bharatasattama //
MBh, 5, 122, 59.1 tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ /
MBh, 5, 123, 4.1 dharmyam arthaṃ mahābāhur āha tvāṃ tāta keśavaḥ /
MBh, 5, 123, 10.1 dharmārthayuktaṃ vacanam āha tvāṃ tāta keśavaḥ /
MBh, 5, 123, 11.2 āhatustvāṃ hitaṃ vākyaṃ tad ādatsva paraṃtapa //
MBh, 5, 123, 12.2 mā vaco laghubuddhīnāṃ samāsthās tvaṃ paraṃtapa //
MBh, 5, 123, 13.1 ye tvāṃ protsāhayantyete naite kṛtyāya karhicit /
MBh, 5, 123, 17.1 kiṃ te sukhapriyeṇeha proktena bharatarṣabha /
MBh, 5, 123, 17.2 etat te sarvam ākhyātaṃ yathecchasi tathā kuru /
MBh, 5, 123, 17.3 na hi tvām utsahe vaktuṃ bhūyo bharatasattama //
MBh, 5, 123, 19.1 duryodhana na śocāmi tvām ahaṃ bharatarṣabha /
MBh, 5, 123, 19.2 imau tu vṛddhau śocāmi gāndhārīṃ pitaraṃ ca te //
MBh, 5, 123, 20.1 yāvanāthau cariṣyete tvayā nāthena durhṛdā /
MBh, 5, 123, 26.2 kālaprāptam idaṃ manye mā tvaṃ duryodhanātigāḥ //
MBh, 5, 123, 27.1 śamaṃ ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam /
MBh, 5, 123, 27.2 tvadartham abhijalpantaṃ na tavāstyaparābhavaḥ //
MBh, 5, 123, 27.2 tvadartham abhijalpantaṃ na tavāstyaparābhavaḥ //
MBh, 5, 124, 3.1 yāvanna prekṣate kruddhaḥ senāṃ tava yudhiṣṭhiraḥ /
MBh, 5, 124, 12.1 abhivādayamānaṃ tvāṃ śirasā rājakuñjaraḥ /
MBh, 5, 124, 13.1 dhvajāṅkuśapatākāṅkaṃ dakṣiṇaṃ te sudakṣiṇaḥ /
MBh, 5, 124, 14.2 upaviṣṭasya pṛṣṭhaṃ te pāṇinā parimārjatu //
MBh, 5, 124, 15.1 śālaskandho mahābāhustvāṃ svajāno vṛkodaraḥ /
MBh, 5, 124, 17.1 dṛṣṭvā tvāṃ pāṇḍavair vīrair bhrātṛbhiḥ saha saṃgatam /
MBh, 5, 126, 4.2 tvayā durmantritaṃ dyūtaṃ saubalena ca bhārata //
MBh, 5, 126, 7.1 tad idaṃ vyasanaṃ ghoraṃ tvayā dyūtamukhaṃ kṛtam /
MBh, 5, 126, 8.2 ānīya ca sabhāṃ vaktuṃ yathoktā draupadī tvayā //
MBh, 5, 126, 9.2 mahiṣī pāṇḍuputrāṇāṃ tathā vinikṛtā tvayā //
MBh, 5, 126, 12.2 karṇaduḥśāsanābhyāṃ ca tvayā ca bahuśaḥ kṛtam //
MBh, 5, 126, 13.2 āsthitaḥ paramaṃ yatnaṃ na samṛddhaṃ ca tat tava //
MBh, 5, 126, 15.1 viṣeṇa sarpabandhaiśca yatitāḥ pāṇḍavāstvayā /
MBh, 5, 126, 15.2 sarvopāyair vināśāya na samṛddhaṃ ca tat tava //
MBh, 5, 126, 16.2 kathaṃ te nāparādho 'sti pāṇḍaveṣu mahātmasu //
MBh, 5, 126, 19.1 śame hi sumahān arthastava pārthasya cobhayoḥ /
MBh, 5, 126, 20.2 adharmyam ayaśasyaṃ ca kriyate pārthiva tvayā //
MBh, 5, 126, 22.2 baddhvā kila tvāṃ dāsyanti kuntīputrāya kauravāḥ //
MBh, 5, 126, 23.1 vaikartanaṃ tvāṃ ca māṃ ca trīn etānmanujarṣabha /
MBh, 5, 126, 23.2 pāṇḍavebhyaḥ pradāsyanti bhīṣmo droṇaḥ pitā ca te //
MBh, 5, 126, 49.2 tvatkṛte na vinaśyeyuḥ kṣatriyāḥ kṣatriyarṣabha //
MBh, 5, 127, 7.2 eṣa gāndhāri putraste durātmā śāsanātigaḥ /
MBh, 5, 127, 11.1 tvaṃ hyevātra bhṛśaṃ garhyo dhṛtarāṣṭra sutapriyaḥ /
MBh, 5, 127, 12.2 aśakyo 'dya tvayā rājan vinivartayituṃ balāt //
MBh, 5, 127, 14.2 bhinnaṃ hi svajanena tvāṃ prasahiṣyanti śatravaḥ //
MBh, 5, 127, 19.2 hitaṃ te sānubandhasya tathāyatyāṃ sukhodayam //
MBh, 5, 127, 20.2 bhaved droṇamukhānāṃ ca suhṛdāṃ śāmyatā tvayā //
MBh, 5, 127, 40.1 bhīṣmeṇa hi mahāprājña pitrā te bāhlikena ca /
MBh, 5, 127, 43.1 alam ardhaṃ pṛthivyāste sahāmātyasya jīvanam /
MBh, 5, 127, 47.1 na caiṣa śaktaḥ pārthānāṃ yastvadartham abhīpsati /
MBh, 5, 127, 47.2 sūtaputro dṛḍhakrodho bhrātā duḥśāsanaśca te //
MBh, 5, 127, 49.2 sarvā hi pṛthivī spṛṣṭā tvat pāṇḍavakṛte vadham //
MBh, 5, 127, 50.1 yacca tvaṃ manyase mūḍha bhīṣmadroṇakṛpādayaḥ /
MBh, 5, 127, 51.2 pāṇḍaveṣvatha yuṣmāsu dharmastvabhyadhikastataḥ //
MBh, 5, 128, 18.1 rājan parītakālāste putrāḥ sarve paraṃtapa /
MBh, 5, 128, 26.1 pāṇḍavārthe hi lubhyantaḥ svārthāddhāsyanti te sutāḥ /
MBh, 5, 128, 28.2 saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam //
MBh, 5, 128, 36.1 tvam imaṃ puṇḍarīkākṣam apradhṛṣyaṃ durāsadam /
MBh, 5, 128, 37.2 taṃ tvaṃ prārthayase manda bālaścandramasaṃ yathā //
MBh, 5, 128, 42.2 grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 43.2 grahītuṃ nāśakaṃścainaṃ taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 44.2 grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt //
MBh, 5, 129, 25.2 pratyakṣaṃ te na te kiṃcit parokṣaṃ śatrukarśana //
MBh, 5, 129, 25.2 pratyakṣaṃ te na te kiṃcit parokṣaṃ śatrukarśana //
MBh, 5, 129, 27.2 jñātam eva hi te vākyaṃ yanmayoktaḥ suyodhanaḥ //
MBh, 5, 130, 4.2 tad brūhi tvaṃ mahāprājñe śuśrūṣe vacanaṃ tava //
MBh, 5, 130, 4.2 tad brūhi tvaṃ mahāprājñe śuśrūṣe vacanaṃ tava //
MBh, 5, 130, 5.3 bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ //
MBh, 5, 130, 6.1 śrotriyasyeva te rājan mandakasyāvipaścitaḥ /
MBh, 5, 130, 7.1 aṅgāvekṣasva dharmaṃ tvaṃ yathā sṛṣṭaḥ svayaṃbhuvā /
MBh, 5, 130, 15.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 5, 130, 19.2 naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi //
MBh, 5, 130, 21.2 prayuktavantaḥ pūrvaṃ te yayā carasi medhayā //
MBh, 5, 130, 29.1 bhaikṣaṃ vipratiṣiddhaṃ te kṛṣir naivopapadyate /
MBh, 5, 130, 31.2 parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana //
MBh, 5, 130, 32.2 mā gamaḥ kṣīṇapuṇyastvaṃ sānujaḥ pāpikāṃ gatim //
MBh, 5, 131, 5.1 na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hyasi /
MBh, 5, 131, 6.3 manaḥ kṛtvā sukalyāṇaṃ mā bhaistvaṃ pratisaṃstabha //
MBh, 5, 131, 10.1 apyareḥ śyenavacchidraṃ paśyestvaṃ viparikraman /
MBh, 5, 131, 11.1 tvam evaṃ pretavaccheṣe kasmād vajrahato yathā /
MBh, 5, 131, 12.1 māstaṃ gamastvaṃ kṛpaṇo viśrūyasva svakarmaṇā /
MBh, 5, 131, 12.2 mā madhye mā jaghanye tvaṃ mādho bhūstiṣṭha corjitaḥ //
MBh, 5, 131, 17.1 iṣṭāpūrtaṃ hi te klība kīrtiśca sakalā hatā /
MBh, 5, 131, 17.2 vicchinnaṃ bhogamūlaṃ te kiṃnimittaṃ hi jīvasi //
MBh, 5, 131, 19.2 udbhāvaya kulaṃ magnaṃ tvatkṛte svayam eva hi //
MBh, 5, 131, 27.2 kaliṃ putrapravādena saṃjaya tvām ajījanam //
MBh, 5, 131, 36.2 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /
MBh, 5, 131, 36.3 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā //
MBh, 5, 131, 39.1 anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdastathā /
MBh, 5, 132, 3.2 naiva samprāpnuvanti tvāṃ mumūrṣum iva bheṣajam //
MBh, 5, 132, 5.2 anuduṣyeyur apare paśyantastava pauruṣam //
MBh, 5, 132, 7.1 saṃjayo nāmataśca tvaṃ na ca paśyāmi tat tvayi /
MBh, 5, 132, 7.1 saṃjayo nāmataśca tvaṃ na ca paśyāmi tat tvayi /
MBh, 5, 132, 8.1 samyagdṛṣṭir mahāprājño bālaṃ tvāṃ brāhmaṇo 'bravīt /
MBh, 5, 132, 9.1 tasya smarantī vacanam āśaṃse vijayaṃ tava /
MBh, 5, 132, 9.2 tasmāt tāta bravīmi tvāṃ vakṣyāmi ca punaḥ punaḥ //
MBh, 5, 132, 16.2 na tadā jīvitenārtho bhavitā tava saṃjaya //
MBh, 5, 132, 17.2 avṛttyāsmān prajahato dṛṣṭvā kiṃ jīvitena te //
MBh, 5, 132, 18.1 yadi kṛtyaṃ na paśyāmi tavādyeha yathā purā /
MBh, 5, 132, 22.1 sarve te śatravaḥ sahyā na cejjīvitum icchasi /
MBh, 5, 132, 30.2 mā tvā paśyet sukṛpaṇaṃ śatruḥ śrīmān kadācana //
MBh, 5, 132, 31.2 api tvāṃ nānupaśyeyaṃ dīnā dīnam avasthitam //
MBh, 5, 132, 34.1 yadi tvām anupaśyāmi parasya priyavādinam /
MBh, 5, 132, 35.2 na tvaṃ parasyānudhuraṃ tāta jīvitum arhasi //
MBh, 5, 133, 1.2 kṛṣṇāyasasyeva ca te saṃhatya hṛdayaṃ kṛtam /
MBh, 5, 133, 3.1 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /
MBh, 5, 133, 3.2 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā //
MBh, 5, 133, 4.3 tān evābhisamīkṣyāhaṃ saṃjaya tvām acūcudam //
MBh, 5, 133, 5.3 asaṃbhāvitarūpastvaṃ sunṛśaṃsaṃ kariṣyasi //
MBh, 5, 133, 6.1 taṃ tvām ayaśasā spṛṣṭaṃ na brūyāṃ yadi saṃjaya /
MBh, 5, 133, 8.1 tava syād yadi sadvṛttaṃ tena me tvaṃ priyo bhaveḥ /
MBh, 5, 133, 8.1 tava syād yadi sadvṛttaṃ tena me tvaṃ priyo bhaveḥ /
MBh, 5, 133, 17.2 neyaṃ matistvayā vācyā mātaḥ putre viśeṣataḥ /
MBh, 5, 133, 18.3 codyaṃ māṃ codayasyetad bhṛśaṃ vai codayāmi te //
MBh, 5, 133, 19.1 atha tvāṃ pūjayiṣyāmi hatvā vai sarvasaindhavān /
MBh, 5, 133, 19.2 ahaṃ paśyāmi vijayaṃ kṛtsnaṃ bhāvinam eva te //
MBh, 5, 133, 31.1 etena tvaṃ prakāreṇa mahato bhetsyase gaṇān /
MBh, 5, 133, 32.2 te tvāṃ priyaṃ kariṣyanti puro dhāsyanti ca dhruvam //
MBh, 5, 134, 5.3 mā dīdarastvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ //
MBh, 5, 134, 5.3 mā dīdarastvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ //
MBh, 5, 134, 6.1 prabhāvaṃ pauruṣaṃ buddhiṃ jijñāsantyā mayā tava /
MBh, 5, 134, 8.1 asti naḥ kośanicayo mahān aviditastava /
MBh, 5, 134, 8.2 tam ahaṃ veda nānyastam upasaṃpādayāmi te //
MBh, 5, 134, 9.1 santi naikaśatā bhūyaḥ suhṛdastava saṃjaya /
MBh, 5, 134, 13.1 ahaṃ hi vacanaṃ tvattaḥ śuśrūṣur aparāparam /
MBh, 5, 135, 1.2 arjunaṃ keśava brūyāstvayi jāte sma sūtake /
MBh, 5, 135, 2.2 sahasrākṣasamaḥ kunti bhaviṣyatyeṣa te sutaḥ //
MBh, 5, 135, 4.1 putraste pṛthivīṃ jetā yaśaścāsya divaspṛśam /
MBh, 5, 135, 7.2 tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi //
MBh, 5, 135, 10.1 viditā te sadā buddhir bhīmasya na sa śāmyati /
MBh, 5, 135, 12.2 yanme putreṣu sarveṣu yathāvat tvam avartithāḥ //
MBh, 5, 135, 15.1 yacca vaḥ prekṣamāṇānāṃ sarvadharmopacāyinī /
MBh, 5, 135, 20.1 viditau hi tavātyantaṃ kruddhāviva yamāntakau /
MBh, 5, 136, 2.1 śrutaṃ te puruṣavyāghra kuntyāḥ kṛṣṇasya saṃnidhau /
MBh, 5, 136, 4.1 kleśitā hi tvayā pārthā dharmapāśasitāstadā /
MBh, 5, 136, 4.2 sabhāyāṃ draupadī caiva taiśca tanmarṣitaṃ tava //
MBh, 5, 136, 6.1 pratyakṣaṃ te mahābāho yathā pārthena dhīmatā /
MBh, 5, 136, 8.1 karṇaprabhṛtayaśceme tvaṃ cāpi kavacī rathī /
MBh, 5, 136, 11.1 dṛṣṭaścet tvaṃ pāṇḍavena vyapanītaśarāsanaḥ /
MBh, 5, 136, 13.1 abhivādayamānaṃ tvāṃ pāṇibhyāṃ bhīmapūrvajaḥ /
MBh, 5, 136, 14.1 siṃhaskandhorubāhustvāṃ vṛttāyatamahābhujaḥ /
MBh, 5, 136, 15.1 siṃhagrīvo guḍākeśastatastvāṃ puṣkarekṣaṇaḥ /
MBh, 5, 136, 16.2 tau ca tvāṃ guruvat premṇā pūjayā pratyudīyatām //
MBh, 5, 136, 21.2 ulkābhir hi pradīptābhir vadhyate pṛtanā tava //
MBh, 5, 136, 22.2 gṛdhrāste paryupāsante sainyāni ca samantataḥ //
MBh, 5, 136, 24.2 tvayyāyatto mahābāho śamo vyāyāma eva ca //
MBh, 5, 136, 26.3 yadyetad apasavyaṃ te bhaviṣyati vaco mama //
MBh, 5, 137, 10.1 tvam uktaḥ kuruvṛddhena mayā ca vidureṇa ca /
MBh, 5, 137, 11.1 asti me balam ityeva sahasā tvaṃ titīrṣasi /
MBh, 5, 137, 12.1 vāsa eva yathā hi tvaṃ prāvṛṇvāno 'dya manyase /
MBh, 5, 137, 15.2 sphītam ākramya te rāṣṭraṃ rājyam icchanti pāṇḍavāḥ //
MBh, 5, 137, 17.1 tvaṃ tu hitvā sukhaṃ rājyaṃ mitrāṇi ca dhanāni ca /
MBh, 5, 137, 18.2 tapoghoravratā devī na tvaṃ jeṣyasi pāṇḍavam //
MBh, 5, 137, 22.1 alaṃ yuddhena tair vīraiḥ śāmya tvaṃ kuruvṛddhaye /
MBh, 5, 138, 6.2 upāsitāste rādheya brāhmaṇā vedapāragāḥ /
MBh, 5, 138, 7.1 tvam eva karṇa jānāsi vedavādān sanātanān /
MBh, 5, 138, 7.2 tvaṃ hyeva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ //
MBh, 5, 138, 10.1 pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ /
MBh, 5, 138, 10.2 dvau pakṣāvabhijānīhi tvam etau puruṣarṣabha //
MBh, 5, 138, 11.1 mayā sārdham ito yātam adya tvāṃ tāta pāṇḍavāḥ /
MBh, 5, 138, 12.1 pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 5, 138, 13.2 pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ //
MBh, 5, 138, 14.1 hiraṇmayāṃśca te kumbhān rājatān pārthivāṃstathā /
MBh, 5, 138, 15.2 ṣaṣṭhe ca tvāṃ tathā kāle draupadyupagamiṣyati //
MBh, 5, 138, 16.1 adya tvām abhiṣiñcantu cāturvaidyā dvijātayaḥ /
MBh, 5, 138, 18.1 ahaṃ ca tvābhiṣekṣyāmi rājānaṃ pṛthivīpatim /
MBh, 5, 138, 18.2 yuvarājo 'stu te rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 138, 20.1 chatraṃ ca te mahacchvetaṃ bhīmaseno mahābalaḥ /
MBh, 5, 138, 22.1 abhimanyuśca te nityaṃ pratyāsanno bhaviṣyati /
MBh, 5, 138, 23.1 pāñcālāstvānuyāsyanti śikhaṇḍī ca mahārathaḥ /
MBh, 5, 138, 23.2 ahaṃ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ /
MBh, 5, 138, 23.3 dāśārhāḥ parivārāste dāśārṇāśca viśāṃ pate //
MBh, 5, 138, 25.1 purogamāśca te santu draviḍāḥ saha kuntalaiḥ /
MBh, 5, 138, 26.1 stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ /
MBh, 5, 138, 27.1 sa tvaṃ parivṛtaḥ pārthair nakṣatrair iva candramāḥ /
MBh, 5, 138, 28.1 mitrāṇi te prahṛṣyantu vyathantu ripavastathā /
MBh, 5, 138, 28.2 saubhrātraṃ caiva te 'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ //
MBh, 5, 139, 2.2 nigrahād dharmaśāstrāṇāṃ yathā tvaṃ kṛṣṇa manyase //
MBh, 5, 139, 19.1 asaṃśayaṃ hitārthāya brūyāstvaṃ madhusūdana /
MBh, 5, 139, 19.2 sarvaṃ ca pāṇḍavāḥ kuryustvadvaśitvānna saṃśayaḥ //
MBh, 5, 139, 20.1 mantrasya niyamaṃ kuryāstvam atra puruṣottama /
MBh, 5, 139, 27.2 śaṅkhaḥ putro virāṭasya nidhistvaṃ ca janārdana //
MBh, 5, 139, 29.2 asya yajñasya vettā tvaṃ bhaviṣyasi janārdana /
MBh, 5, 139, 29.3 ādhvaryavaṃ ca te kṛṣṇa kratāvasmin bhaviṣyati //
MBh, 5, 139, 52.2 vṛthāmṛtyuṃ na kurvīraṃstvatkṛte madhusūdana //
MBh, 5, 140, 2.1 api tvāṃ na tapet karṇa rājyalābhopapādanā /
MBh, 5, 140, 19.2 yad vo manīṣitaṃ tad vai sarvaṃ sampādayāmi vaḥ //
MBh, 5, 140, 19.2 yad vo manīṣitaṃ tad vai sarvaṃ sampādayāmi vaḥ //
MBh, 5, 141, 29.1 tava cāpi mayā kṛṣṇa svapnānte rudhirāvilā /
MBh, 5, 141, 31.2 tvayā dattām imāṃ vyaktaṃ bhokṣyate sa vasuṃdharām //
MBh, 5, 141, 34.2 tvayā sārdhaṃ hṛṣīkeśa śriyā paramayā jvalan //
MBh, 5, 141, 35.1 yūyaṃ sarvān vadhiṣyadhvaṃ tatra me nāsti saṃśayaḥ /
MBh, 5, 141, 43.3 tathā hi me vacaḥ karṇa nopaiti hṛdayaṃ tava //
MBh, 5, 141, 45.2 api tvā kṛṣṇa paśyāma jīvanto 'smānmahāraṇāt /
MBh, 5, 141, 46.2 tatredānīṃ sameṣyāmaḥ punaḥ sārdhaṃ tvayānagha //
MBh, 5, 143, 1.2 rādheyo 'ham ādhirathiḥ karṇastvām abhivādaye /
MBh, 5, 143, 1.3 prāptā kimarthaṃ bhavatī brūhi kiṃ karavāṇi te //
MBh, 5, 143, 2.2 kaunteyastvaṃ na rādheyo na tavādhirathaḥ pitā /
MBh, 5, 143, 2.2 kaunteyastvaṃ na rādheyo na tavādhirathaḥ pitā /
MBh, 5, 143, 3.1 kānīnastvaṃ mayā jātaḥ pūrvajaḥ kukṣiṇā dhṛtaḥ /
MBh, 5, 143, 3.2 kuntibhojasya bhavane pārthastvam asi putraka //
MBh, 5, 143, 4.2 ajījanat tvāṃ mayyeṣa karṇa śastrabhṛtāṃ varam //
MBh, 5, 143, 5.2 jātastvam asi durdharṣa mayā putra pitur gṛhe //
MBh, 5, 143, 6.1 sa tvaṃ bhrātṝn asaṃbuddhvā mohād yad upasevase /
MBh, 5, 143, 6.2 dhārtarāṣṭrānna tad yuktaṃ tvayi putra viśeṣataḥ //
MBh, 5, 143, 10.2 asādhyaṃ kiṃ nu loke syād yuvayoḥ sahitātmanoḥ //
MBh, 5, 143, 12.2 sūtaputreti mā śabdaḥ pārthastvam asi vīryavān //
MBh, 5, 144, 2.2 śreyaste syānnaravyāghra sarvam ācaratastathā //
MBh, 5, 144, 4.2 na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā /
MBh, 5, 144, 4.2 na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā /
MBh, 5, 144, 4.3 dharmadvāraṃ mamaitat syānniyogakaraṇaṃ tava //
MBh, 5, 144, 5.2 avakīrṇo 'smi te tena tad yaśaḥkīrtināśanam //
MBh, 5, 144, 6.2 tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryānmamāhitam //
MBh, 5, 144, 7.1 kriyākāle tvanukrośam akṛtvā tvam imaṃ mama /
MBh, 5, 144, 8.1 na vai mama hitaṃ pūrvaṃ mātṛvacceṣṭitaṃ tvayā /
MBh, 5, 144, 18.1 dhṛtarāṣṭrasya putrāṇām arthe yotsyāmi te sutaiḥ /
MBh, 5, 144, 18.2 balaṃ ca śaktiṃ cāsthāya na vai tvayyanṛtaṃ vade //
MBh, 5, 144, 19.2 ato 'rthakaram apyetanna karomyadya te vacaḥ //
MBh, 5, 144, 20.1 na tu te 'yaṃ samārambho mayi mogho bhaviṣyati /
MBh, 5, 144, 20.2 vadhyān viṣahyān saṃgrāme na haniṣyāmi te sutān /
MBh, 5, 144, 22.1 na te jātu naśiṣyanti putrāḥ pañca yaśasvini /
MBh, 5, 144, 24.2 yathā tvaṃ bhāṣase karṇa daivaṃ tu balavattaram //
MBh, 5, 144, 25.1 tvayā caturṇāṃ bhrātṝṇām abhayaṃ śatrukarśana /
MBh, 5, 145, 5.2 tvayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ /
MBh, 5, 145, 9.2 uktavanto yathātattvaṃ tad brūhi tvaṃ janārdana //
MBh, 5, 145, 15.1 duryodhana nibodhedaṃ kulārthe yad bravīmi te /
MBh, 5, 145, 19.2 arājā cordhvaretāśca yathā suviditaṃ tava /
MBh, 5, 145, 22.2 jitvā pārthivasaṃghātam api te bahuśaḥ śrutam //
MBh, 5, 145, 25.3 ītayo nuda bhadraṃ te śaṃtanoḥ kulavardhana //
MBh, 5, 145, 26.1 pīḍyante te prajāḥ sarvā vyādhibhir bhṛśadāruṇaiḥ /
MBh, 5, 145, 27.1 vyādhīn praṇudya vīra tvaṃ prajā dharmeṇa pālaya /
MBh, 5, 145, 27.2 tvayi jīvati mā rāṣṭraṃ vināśam upagacchatu //
MBh, 5, 145, 30.1 pratīparakṣitaṃ rāṣṭraṃ tvāṃ prāpya vinaśiṣyati /
MBh, 5, 145, 30.2 sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate //
MBh, 5, 145, 33.1 viśeṣatastvadarthaṃ ca dhuri mā māṃ niyojaya /
MBh, 5, 145, 36.1 andhaḥ karaṇahīneti na vai rājā pitā tava /
MBh, 5, 145, 38.2 māvamaṃsthā vaco mahyaṃ śamam icchāmi vaḥ sadā //
MBh, 5, 145, 39.1 na viśeṣo 'sti me putra tvayi teṣu ca pārthiva /
MBh, 5, 145, 39.2 matam etat pitustubhyaṃ gāndhāryā vidurasya ca //
MBh, 5, 146, 1.3 madhye nṛpāṇāṃ bhadraṃ te vacanaṃ vacanakṣamaḥ //
MBh, 5, 146, 13.2 bhīṣmeṇa dattam aśnāmi na tvayā rājasattama //
MBh, 5, 146, 14.1 nāhaṃ tvatto 'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa /
MBh, 5, 146, 15.2 samam ācāryakaṃ tāta tava teṣāṃ ca me sadā //
MBh, 5, 146, 18.2 pranaṣṭaḥ kauravo vaṃśastvayāyaṃ punar uddhṛtaḥ //
MBh, 5, 146, 23.2 atha te 'dya matir naṣṭā vināśe pratyupasthite /
MBh, 5, 146, 28.2 śṛṇvantu vakṣyāmi tavāparādhaṃ pāpasya sāmātyaparicchadasya //
MBh, 5, 146, 29.2 tvaṃ pāpabuddhe 'tinṛśaṃsakarman rājyaṃ kurūṇām anayād vihaṃsi //
MBh, 5, 147, 2.1 duryodhana nibodhedaṃ yat tvāṃ vakṣyāmi putraka /
MBh, 5, 147, 2.2 tathā tat kuru bhadraṃ te yadyasti pitṛgauravam //
MBh, 5, 147, 30.3 mayyabhāgini rājyāya kathaṃ tvaṃ rājyam icchasi //
MBh, 5, 147, 34.1 arājaputrastvam anāryavṛtto lubdhastathā bandhuṣu pāpabuddhiḥ /
MBh, 5, 147, 35.1 prayaccha rājyārdham apetamohaḥ savāhanaṃ tvaṃ saparicchadaṃ ca /
MBh, 5, 147, 35.2 tato 'vaśeṣaṃ tava jīvitasya sahānujasyaiva bhavennarendra //
MBh, 5, 148, 6.3 etat te kathitaṃ rājan yadvṛttaṃ kurusaṃsadi //
MBh, 5, 148, 15.1 prayacchantu ca te rājyam anīśāste bhavantu ca /
MBh, 5, 148, 16.1 sarvaṃ bhavatu te rājyaṃ pañca grāmān visarjaya /
MBh, 5, 148, 16.2 avaśyaṃ bharaṇīyā hi pituste rājasattama //
MBh, 5, 148, 18.2 etat te kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi //
MBh, 5, 148, 19.1 na te rājyaṃ prayacchanti vinā yuddhena pāṇḍava /
MBh, 5, 149, 8.1 tvaṃ tāvat sahadevātra prabrūhi kurunandana /
MBh, 5, 149, 39.2 netārastava senāyāḥ śūrā vikrāntayodhinaḥ /
MBh, 5, 149, 39.3 sarva ete samarthā hi tava śatrūn pramarditum //
MBh, 5, 149, 41.1 mayāpi hi mahābāho tvatpriyārtham ariṃdama /
MBh, 5, 151, 4.1 vidurasyāpi te vākyaṃ śrutaṃ bhīṣmasya cobhayoḥ /
MBh, 5, 151, 4.2 kuntyāśca vipulaprajña prajñā kārtsnyena te śrutā //
MBh, 5, 151, 12.2 tvayyayuktānyabhāṣanta mūḍhā mūḍham amarṣaṇam //
MBh, 5, 151, 13.2 saṃkṣepeṇa durātmāsau na yuktaṃ tvayi vartate //
MBh, 5, 151, 14.1 na pārthiveṣu sarveṣu ya ime tava sainikāḥ /
MBh, 5, 151, 24.2 vacanaṃ tat tvayā rājannikhilenāvadhāritam //
MBh, 5, 153, 15.2 vayaṃ tvām anuyāsyāmaḥ saurabheyā ivarṣabham //
MBh, 5, 153, 17.2 yoddhavyaṃ tu tavārthāya yathā sa samayaḥ kṛtaḥ //
MBh, 5, 153, 23.1 senāpatistvahaṃ rājan samayenāpareṇa te /
MBh, 5, 154, 7.2 pitāmahena vo yuddhaṃ pūrvam eva bhaviṣyati /
MBh, 5, 154, 8.3 tathedam arthavad vākyam uktaṃ te bharatarṣabha //
MBh, 5, 154, 9.2 nāyakāstava senāyām abhiṣicyantu sapta vai //
MBh, 5, 154, 25.1 asmād yuddhāt samuttīrṇān api vaḥ sasuhṛjjanān /
MBh, 5, 154, 29.1 tacca me nākarod vākyaṃ tvadarthe madhusūdanaḥ /
MBh, 5, 155, 21.2 kariṣyāmi raṇe sāhyam asahyaṃ tava śatrubhiḥ //
MBh, 5, 155, 22.2 nihatya samare śatrūṃstava dāsyāmi phalguna //
MBh, 5, 156, 8.2 tvadyukto 'yam anupraśno mahārāja yathārhasi /
MBh, 5, 156, 11.1 nikārā manujaśreṣṭha pāṇḍavaistvatpratīkṣayā /
MBh, 5, 157, 5.3 yathā vaḥ sampratijñātaṃ tat sarvaṃ kriyatām iti //
MBh, 5, 157, 12.1 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 5, 157, 14.2 amarṣaṃ darśayādya tvam amarṣo hyeva pauruṣam //
MBh, 5, 157, 15.2 iha te pārtha dṛśyantāṃ saṃgrāme puruṣo bhava //
MBh, 5, 158, 3.2 ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ /
MBh, 5, 158, 3.2 ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ /
MBh, 5, 158, 6.1 idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 158, 25.1 jānāmi te vāsudevaṃ sahāyaṃ jānāmi te gāṇḍivaṃ tālamātram /
MBh, 5, 158, 25.1 jānāmi te vāsudevaṃ sahāyaṃ jānāmi te gāṇḍivaṃ tālamātram /
MBh, 5, 158, 27.1 trayodaśa samā bhuktaṃ rājyaṃ vilapatastava /
MBh, 5, 158, 27.2 bhūyaścaiva praśāsiṣye nihatya tvāṃ sabāndhavam //
MBh, 5, 158, 28.1 kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ /
MBh, 5, 158, 28.1 kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ /
MBh, 5, 158, 29.2 na vai mokṣastadā vo 'bhūd vinā kṛṣṇām aninditām //
MBh, 5, 158, 30.1 sā vo dāsyaṃ samāpannānmokṣayāmāsa bhāminī /
MBh, 5, 158, 31.1 avocaṃ yat ṣaṇḍhatilān ahaṃ vas tathyam eva tat /
MBh, 5, 158, 34.1 na bhayād vāsudevasya na cāpi tava phalguna /
MBh, 5, 158, 37.1 saṃyugaṃ gaccha bhīṣmeṇa bhinddhi tvaṃ śirasā girim /
MBh, 5, 158, 40.2 bhaviṣyasi tvaṃ hatasarvabāndhavas tadā manaste paritāpam eṣyati //
MBh, 5, 158, 40.2 bhaviṣyasi tvaṃ hatasarvabāndhavas tadā manaste paritāpam eṣyati //
MBh, 5, 158, 41.1 tadā manaste tridivād ivāśucer nivartatāṃ pārtha mahīpraśāsanāt /
MBh, 5, 158, 41.2 rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā bubhūṣatā svarga ivātapasvinā //
MBh, 5, 159, 6.2 śrutaṃ vākyaṃ gṛhīto 'rtho mataṃ yat te tathāstu tat //
MBh, 5, 159, 7.1 madvacaścāpi bhūyaste vaktavyaḥ sa suyodhanaḥ /
MBh, 5, 159, 8.1 manyase yacca mūḍha tvaṃ na yotsyati janārdanaḥ /
MBh, 5, 159, 8.2 sārathyena vṛtaḥ pārthair iti tvaṃ na bibheṣi ca //
MBh, 5, 159, 13.1 na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ /
MBh, 5, 160, 5.1 sa tvaṃ pareṣāṃ vīryeṇa manyase vīryam ātmanaḥ /
MBh, 5, 160, 6.1 yastvaṃ vṛddhaṃ sarvarājñāṃ hitabuddhiṃ jitendriyam /
MBh, 5, 160, 7.1 bhāvaste vidito 'smābhir durbuddhe kulapāṃsana /
MBh, 5, 160, 10.1 yad vo 'bravīd vākyam adīnasattvo madhye kurūṇāṃ harṣayan satyasaṃdhaḥ /
MBh, 5, 160, 11.1 hanyām ahaṃ droṇam ṛte hi lokaṃ na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 5, 160, 11.2 tato hi te labdhatamaṃ ca rājyaṃ kṣayaṃ gatāḥ pāṇḍavāśceti bhāvaḥ //
MBh, 5, 160, 12.1 sa darpapūrṇo na samīkṣase tvam anartham ātmanyapi vartamānam /
MBh, 5, 160, 12.2 tasmād ahaṃ te prathamaṃ samūhe hantā samakṣaṃ kuruvṛddham eva //
MBh, 5, 160, 13.2 ahaṃ hi vaḥ paśyatāṃ dvīpam enaṃ rathād bhīṣmaṃ pātayitāsmi bāṇaiḥ //
MBh, 5, 160, 15.2 kruddhena bhīmasenena bhrātā duḥśāsanastava //
MBh, 5, 160, 19.2 drakṣyasi tvaṃ phalaṃ tīvram acireṇa suyodhana //
MBh, 5, 160, 20.2 āśā te jīvite mūḍha rājye vā kena hetunā //
MBh, 5, 162, 7.2 ahaṃ senāpatiste 'dya bhaviṣyāmi na saṃśayaḥ //
MBh, 5, 162, 10.2 tair ahaṃ mohayiṣyāmi pāṇḍavān vyetu te jvaraḥ //
MBh, 5, 162, 11.1 so 'haṃ yotsyāmi tattvena pālayaṃstava vāhinīm /
MBh, 5, 162, 11.2 yathāvacchāstrato rājan vyetu te mānaso jvaraḥ //
MBh, 5, 162, 12.3 samasteṣu mahābāho satyam etad bravīmi te //
MBh, 5, 162, 13.1 kiṃ punastvayi durdharṣe senāpatye vyavasthite /
MBh, 5, 162, 18.2 rathānāṃ tava senāyāṃ yathāmukhyaṃ tu me śṛṇu //
MBh, 5, 162, 23.1 tato 'haṃ bharataśreṣṭha sarvasenāpatistava /
MBh, 5, 162, 23.3 na tvātmano guṇān vaktum arhāmi vidito 'smi te //
MBh, 5, 162, 24.2 arthasiddhiṃ tava raṇe kariṣyati na saṃśayaḥ //
MBh, 5, 162, 25.2 haniṣyati ripūṃstubhyaṃ mahendro dānavān iva //
MBh, 5, 162, 27.1 bhāgineyānnijāṃstyaktvā śalyaste rathasattamaḥ /
MBh, 5, 162, 28.2 bhūriśravāḥ kṛtāstraśca tava cāpi hitaḥ suhṛt //
MBh, 5, 163, 1.3 tavārthasiddhim ākāṅkṣan yotsyate samare paraiḥ //
MBh, 5, 163, 2.1 etasya rathasiṃhasya tavārthe rājasattama /
MBh, 5, 163, 4.1 nīlo māhiṣmatīvāsī nīlavarmadharastava /
MBh, 5, 163, 5.2 yotsyate satataṃ rājaṃstavārthe kurusattama //
MBh, 5, 163, 14.1 lakṣmaṇastava putrastu tathā duḥśāsanasya ca /
MBh, 5, 163, 20.2 priyān prāṇān parityajya pradhakṣyati ripūṃstava //
MBh, 5, 164, 1.2 śakunir mātulaste 'sau ratha eko narādhipa /
MBh, 5, 164, 14.2 bhāradvājātmajaḥ kartā karma tīvraṃ hitāya vaḥ //
MBh, 5, 164, 19.1 pauravo rājaśārdūlastava rājanmahārathaḥ /
MBh, 5, 164, 21.2 tava rājan ripubale kālavat pracariṣyati //
MBh, 5, 164, 22.2 vicariṣyanti saṃgrāme nighnantaḥ śātravāṃstava //
MBh, 5, 164, 23.1 vṛṣaseno rathāgryaste karṇaputro mahārathaḥ /
MBh, 5, 164, 23.2 pradhakṣyati ripūṇāṃ te balāni balināṃ varaḥ //
MBh, 5, 164, 24.1 jalasaṃdho mahātejā rājan rathavarastava /
MBh, 5, 164, 26.2 tvadarthe tyakṣyati prāṇān saha sainyo mahāraṇe //
MBh, 5, 164, 27.2 vītabhīścāpi te rājañ śātravaiḥ saha yotsyate //
MBh, 5, 164, 30.1 senāpatir mahārāja satyavāṃste mahārathaḥ /
MBh, 5, 164, 32.2 kartā vimarde sumahat tvadarthe puruṣottamaḥ //
MBh, 5, 165, 1.3 rathau tava durādharṣau śatrūn vidhvaṃsayiṣyataḥ //
MBh, 5, 165, 3.1 sakhā te dayito nityaṃ ya eṣa raṇakarkaśaḥ /
MBh, 5, 165, 3.2 protsāhayati rājaṃstvāṃ vigrahe pāṇḍavaiḥ saha //
MBh, 5, 165, 4.1 paruṣaḥ katthano nīcaḥ karṇo vaikartanastava /
MBh, 5, 165, 7.3 evam etad yathāttha tvaṃ na mithyāstīti kiṃcana //
MBh, 5, 165, 11.1 tvaṃ tu māṃ manyase 'śaktaṃ yathā kāpuruṣaṃ tathā /
MBh, 5, 165, 13.3 yathā tvaṃ guṇanirdeśād aparādhaṃ cikīrṣasi //
MBh, 5, 165, 17.2 tyajyatāṃ duṣṭabhāvo 'yaṃ bhīṣmaḥ kilbiṣakṛt tava //
MBh, 5, 165, 26.1 kṛtaḥ senāpatistveṣa tvayā bhīṣmo narādhipa /
MBh, 5, 166, 3.1 na hyahaṃ nādya vikramya sthaviro 'pi śiśostava /
MBh, 5, 166, 4.2 na me vyathābhavat kācit tvaṃ tu me kiṃ kariṣyasi //
MBh, 5, 166, 5.2 vakṣyāmi tu tvāṃ saṃtapto nihīna kulapāṃsana //
MBh, 5, 166, 8.1 tvāṃ prāpya vairapuruṣaṃ kurūṇām anayo mahān /
MBh, 5, 166, 9.2 drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate //
MBh, 5, 166, 14.2 ete rathāste saṃkhyātāstathaivātirathā nṛpa /
MBh, 5, 166, 15.1 yadi kautūhalaṃ te 'dya pāṇḍavānāṃ bale nṛpa /
MBh, 5, 166, 25.1 te te sainyaṃ samāsādya vyāghrā iva balotkaṭāḥ /
MBh, 5, 166, 26.2 pratyakṣaṃ tava rājendra rājasūye yathābhavat //
MBh, 5, 166, 35.2 tava senāṃ mahābāhuḥ svāṃ caiva paripālayan //
MBh, 5, 167, 7.1 pāṇḍavaiḥ saha rājendra tava senāsu bhārata /
MBh, 5, 168, 2.2 paraṃ yaśo viprathayaṃstava senāsu bhārata //
MBh, 5, 168, 19.3 sa yotsyatīha vikramya samare tava sainikaiḥ //
MBh, 5, 169, 11.1 tair ahaṃ samare vīra tvām āyadbhir jayaiṣibhiḥ /
MBh, 5, 169, 14.1 ete rathāścātirathāśca tubhyaṃ yathāpradhānaṃ nṛpa kīrtitā mayā /
MBh, 5, 169, 20.1 sa hi strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ /
MBh, 5, 170, 1.2 kimarthaṃ bharataśreṣṭha na hanyāstvaṃ śikhaṇḍinam /
MBh, 5, 170, 14.2 prasahya hi nayāmyeṣa miṣatāṃ vo narādhipāḥ //
MBh, 5, 171, 3.2 āha satyavatī hṛṣṭā diṣṭyā putra jitaṃ tvayā //
MBh, 5, 171, 5.1 bhīṣma tvam asi dharmajñaḥ sarvaśāstraviśāradaḥ /
MBh, 5, 171, 7.1 kathaṃ mām anyakāmāṃ tvaṃ rājañ śāstram adhītya vai /
MBh, 5, 171, 8.2 yat kṣamaṃ te mahābāho tad ihārabdhum arhasi //
MBh, 5, 171, 9.3 tvaṃ hi satyavrato vīra pṛthivyām iti naḥ śrutam //
MBh, 5, 172, 3.2 āgatāhaṃ mahābāho tvām uddiśya mahādyute //
MBh, 5, 172, 4.2 tvayānyapūrvayā nāhaṃ bhāryārthī varavarṇini //
MBh, 5, 172, 5.2 nāham icchāmi bhīṣmeṇa gṛhītāṃ tvāṃ prasahya vai //
MBh, 5, 172, 6.1 tvaṃ hi nirjitya bhīṣmeṇa nītā prītimatī tadā /
MBh, 5, 172, 6.3 nāhaṃ tvayyanyapūrvāyāṃ bhāryārthī varavarṇini //
MBh, 5, 172, 7.3 yatheṣṭaṃ gamyatāṃ bhadre mā te kālo 'tyagād ayam //
MBh, 5, 172, 11.2 anujñātā ca tenaiva tavaiva gṛham āgatā //
MBh, 5, 172, 14.2 tvām ṛte puruṣavyāghra tathā mūrdhānam ālabhe //
MBh, 5, 172, 15.1 na cānyapūrvā rājendra tvām ahaṃ samupasthitā /
MBh, 5, 172, 16.2 ananyapūrvāṃ rājendra tvatprasādābhikāṅkṣiṇīm //
MBh, 5, 172, 20.1 tvayā tyaktā gamiṣyāmi yatra yatra viśāṃ pate /
MBh, 5, 173, 17.2 yuṣmābhir devasaṃkāśāḥ kṛpā bhavatu vo mayi //
MBh, 5, 173, 17.2 yuṣmābhir devasaṃkāśāḥ kṛpā bhavatu vo mayi //
MBh, 5, 174, 5.2 ito gacchasva bhadraṃ te pitur eva niveśanam //
MBh, 5, 174, 6.1 pratipatsyati rājā sa pitā te yad anantaram /
MBh, 5, 174, 6.3 na ca te 'nyā gatir nyāyyā bhaved bhadre yathā pitā //
MBh, 5, 174, 8.2 rājaputryāḥ prakṛtyā ca kumāryāstava bhāmini //
MBh, 5, 174, 9.2 āśrame vai vasantyāste na bhaveyuḥ pitur gṛhe //
MBh, 5, 174, 10.2 tvām ihaikākinīṃ dṛṣṭvā nirjane gahane vane /
MBh, 5, 174, 12.2 nāhaṃ gamiṣye bhadraṃ vastatra yatra pitā mama /
MBh, 5, 174, 20.2 mā gāḥ pitṛgṛhaṃ bhadre mātuste janako hyaham //
MBh, 5, 174, 21.1 duḥkhaṃ chetsyāmi te 'haṃ vai mayi vartasva putrike /
MBh, 5, 174, 21.2 paryāptaṃ te manaḥ putri yad evaṃ pariśuṣyasi //
MBh, 5, 174, 22.2 rāmastava mahad duḥkhaṃ śokaṃ cāpanayiṣyati /
MBh, 5, 174, 23.2 pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ //
MBh, 5, 174, 25.1 abhivādayitvā śirasā gamiṣye tava śāsanāt /
MBh, 5, 175, 1.2 rāmaṃ drakṣyasi vatse tvaṃ jāmadagnyaṃ mahāvane /
MBh, 5, 175, 3.1 tatra gacchasva bhadraṃ te brūyāścainaṃ vaco mama /
MBh, 5, 175, 4.1 brūyāścainaṃ punar bhadre yat te kāryaṃ manīṣitam /
MBh, 5, 175, 4.2 mayi saṃkīrtite rāmaḥ sarvaṃ tat te kariṣyati //
MBh, 5, 175, 13.2 draṣṭāsyenam ihāyāntaṃ tava darśanakāṅkṣayā //
MBh, 5, 175, 14.2 kasya ceyaṃ tava ca kā bhavatīcchāmi veditum //
MBh, 5, 175, 25.2 manasābhivṛtaḥ pūrvaṃ mayā tvaṃ pārthivarṣabha //
MBh, 5, 176, 1.3 pratikartavyam abale tat tvaṃ vatse bravīhi me //
MBh, 5, 176, 2.1 yadi saubhapatir bhadre niyoktavyo mate tava /
MBh, 5, 176, 2.2 niyokṣyati mahātmā taṃ rāmastvaddhitakāmyayā //
MBh, 5, 176, 4.1 sṛñjayasya vacaḥ śrutvā tava caiva śucismite /
MBh, 5, 176, 10.1 yadi tvām āpageyo vai na nayed gajasāhvayam /
MBh, 5, 176, 10.2 śālvastvāṃ śirasā bhīru gṛhṇīyād rāmacoditaḥ //
MBh, 5, 176, 11.1 tena tvaṃ nirjitā bhadre yasmānnītāsi bhāmini /
MBh, 5, 176, 11.2 saṃśayaḥ śālvarājasya tena tvayi sumadhyame //
MBh, 5, 176, 12.2 tasmāt pratikriyā yuktā bhīṣme kārayituṃ tvayā //
MBh, 5, 176, 26.3 brūhi yat te manoduḥkhaṃ kariṣye vacanaṃ tava //
MBh, 5, 176, 26.3 brūhi yat te manoduḥkhaṃ kariṣye vacanaṃ tava //
MBh, 5, 176, 27.2 bhagavañ śaraṇaṃ tvādya prapannāsmi mahāvrata /
MBh, 5, 176, 34.1 athavā te matistatra rājaputri nivartate /
MBh, 5, 176, 40.2 tasmāt pratikriyā kartuṃ yuktā tasmai tvayānagha //
MBh, 5, 177, 2.2 ṛte brahmavidāṃ hetoḥ kim anyat karavāṇi te //
MBh, 5, 177, 6.2 kāśikanye punar brūhi bhīṣmaste caraṇāvubhau /
MBh, 5, 177, 10.1 yadi bhīṣmastvayāhūto raṇe rāma mahāmune /
MBh, 5, 177, 10.2 nirjito 'smīti vā brūyāt kuryād vā vacanaṃ tava //
MBh, 5, 177, 11.2 vākyaṃ satyaṃ ca te vīra bhaviṣyati kṛtaṃ vibho //
MBh, 5, 177, 12.1 iyaṃ cāpi pratijñā te tadā rāma mahāmune /
MBh, 5, 177, 20.2 kāyeṣu viditaṃ tubhyaṃ purā kṣatriyasaṃgare //
MBh, 5, 178, 5.1 bhīṣma kāṃ buddhim āsthāya kāśirājasutā tvayā /
MBh, 5, 178, 6.1 vibhraṃśitā tvayā hīyaṃ dharmāvāpteḥ parāvarāt /
MBh, 5, 178, 6.2 parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati //
MBh, 5, 178, 7.1 pratyākhyātā hi śālvena tvayā nīteti bhārata /
MBh, 5, 178, 8.2 na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha //
MBh, 5, 178, 13.1 haniṣyāmi sahāmātyaṃ tvām adyeti punaḥ punaḥ /
MBh, 5, 178, 15.2 abruvaṃ kāraṇaṃ kiṃ tad yat tvaṃ yoddhum ihecchasi //
MBh, 5, 178, 16.2 upadiṣṭaṃ mahābāho śiṣyo 'smi tava bhārgava //
MBh, 5, 178, 18.1 na hi te vidyate śāntir anyathā kurunandana /
MBh, 5, 178, 18.3 tvayā vibhraṃśitā hīyaṃ bhartāraṃ nābhigacchati //
MBh, 5, 178, 19.2 naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te //
MBh, 5, 178, 20.1 gurutvaṃ tvayi samprekṣya jāmadagnya purātanam /
MBh, 5, 178, 20.2 prasādaye tvāṃ bhagavaṃstyaktaiṣā hi purā mayā //
MBh, 5, 178, 22.2 prasīda mā vā yad vā te kāryaṃ tat kuru māciram //
MBh, 5, 178, 25.1 sa tvaṃ gurur iti premṇā mayā saṃmānito bhṛśam /
MBh, 5, 178, 25.2 guruvṛttaṃ na jānīṣe tasmād yotsyāmyahaṃ tvayā //
MBh, 5, 178, 26.2 viśeṣatastapovṛddham evaṃ kṣāntaṃ mayā tava //
MBh, 5, 178, 30.2 tasmād yotsyāmi sahitastvayā rāma mahāhave /
MBh, 5, 178, 31.2 tat kariṣye kurukṣetre yotsye vipra tvayā saha /
MBh, 5, 178, 31.3 dvaṃdve rāma yatheṣṭaṃ te sajjo bhava mahāmune //
MBh, 5, 178, 32.1 tatra tvaṃ nihato rāma mayā śaraśatācitaḥ /
MBh, 5, 178, 33.2 tatraiṣyāmi mahābāho yuddhāya tvāṃ tapodhana //
MBh, 5, 178, 34.1 api yatra tvayā rāma kṛtaṃ śaucaṃ purā pituḥ /
MBh, 5, 178, 34.2 tatrāham api hatvā tvāṃ śaucaṃ kartāsmi bhārgava //
MBh, 5, 178, 35.1 tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada /
MBh, 5, 178, 35.2 vyapaneṣyāmi te darpaṃ paurāṇaṃ brāhmaṇabruva //
MBh, 5, 178, 37.2 yaste yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet //
MBh, 5, 178, 38.2 vyapaneṣyāmi te darpaṃ yuddhe rāma na saṃśayaḥ //
MBh, 5, 179, 2.1 ayaṃ gacchāmi kauravya kurukṣetraṃ tvayā saha /
MBh, 5, 179, 3.1 tatra tvāṃ nihataṃ mātā mayā śaraśatācitam /
MBh, 5, 179, 4.1 kṛpaṇaṃ tvām abhiprekṣya siddhacāraṇasevitā /
MBh, 5, 179, 5.2 yā tvām ajījananmandaṃ yuddhakāmukam āturam //
MBh, 5, 179, 22.2 mātā svarūpiṇī rājan kim idaṃ te cikīrṣitam //
MBh, 5, 179, 25.2 viditaḥ putra rāmaste yatastvaṃ yoddhum icchasi //
MBh, 5, 179, 25.2 viditaḥ putra rāmaste yatastvaṃ yoddhum icchasi //
MBh, 5, 180, 14.1 yotsye tvayā raṇe rāma viśiṣṭenādhikena ca /
MBh, 5, 180, 16.1 śapeyaṃ tvāṃ na ced evam āgacchethā viśāṃ pate /
MBh, 5, 180, 16.2 yudhyasva tvaṃ raṇe yatto dhairyam ālambya kaurava //
MBh, 5, 180, 17.1 na tu te jayam āśāse tvāṃ hi jetum ahaṃ sthitaḥ /
MBh, 5, 180, 17.1 na tu te jayam āśāse tvāṃ hi jetum ahaṃ sthitaḥ /
MBh, 5, 180, 17.2 gaccha yudhyasva dharmeṇa prīto 'smi caritena te //
MBh, 5, 180, 23.1 ācāryatā mānitā me nirmaryāde hyapi tvayi /
MBh, 5, 180, 24.1 ye te vedāḥ śarīrasthā brāhmaṇyaṃ yacca te mahat /
MBh, 5, 180, 24.1 ye te vedāḥ śarīrasthā brāhmaṇyaṃ yacca te mahat /
MBh, 5, 180, 25.1 prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ /
MBh, 5, 180, 26.2 eṣa te kārmukaṃ vīra dvidhā kurmi sasāyakam //
MBh, 5, 183, 14.2 mā bhair iti samaṃ sarve svasti te 'stviti cāsakṛt //
MBh, 5, 184, 9.1 uttiṣṭha mā bhair gāṅgeya bhayaṃ te nāsti kiṃcana /
MBh, 5, 184, 10.1 na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃcana /
MBh, 5, 184, 10.2 tvam eva samare rāmaṃ vijetā bharatarṣabha //
MBh, 5, 184, 11.2 viditaṃ hi tavāpyetat pūrvasmin dehadhāraṇe //
MBh, 5, 184, 14.1 enasā ca na yogaṃ tvaṃ prāpsyase jātu mānada /
MBh, 5, 184, 14.2 svapsyate jāmadagnyo 'sau tvadbāṇabalapīḍitaḥ //
MBh, 5, 184, 15.1 tato jitvā tvam evainaṃ punar utthāpayiṣyasi /
MBh, 5, 186, 3.2 te tvāṃ nivārayantyadya prasvāpaṃ mā prayojaya //
MBh, 5, 186, 4.1 rāmastapasvī brahmaṇyo brāhmaṇaśca guruśca te /
MBh, 5, 186, 12.2 śastradhāraṇam atyugraṃ tacca kāryaṃ kṛtaṃ tvayā //
MBh, 5, 186, 13.2 vimardaste mahābāho vyapayāhi raṇād itaḥ //
MBh, 5, 186, 14.1 paryāptam etad bhadraṃ te tava kārmukadhāraṇam /
MBh, 5, 186, 14.1 paryāptam etad bhadraṃ te tava kārmukadhāraṇam /
MBh, 5, 186, 16.2 na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha /
MBh, 5, 186, 17.1 vayaṃ tu guravastubhyaṃ tatastvāṃ vārayāmahe /
MBh, 5, 186, 17.1 vayaṃ tu guravastubhyaṃ tatastvāṃ vārayāmahe /
MBh, 5, 186, 18.2 kathaṃ tvayā raṇe jetuṃ rāma śakyo nivarta vai //
MBh, 5, 186, 29.3 avadhyo hi tvayā bhīṣmastvaṃ ca bhīṣmasya bhārgava //
MBh, 5, 186, 29.3 avadhyo hi tvayā bhīṣmastvaṃ ca bhīṣmasya bhārgava //
MBh, 5, 186, 35.1 tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ /
MBh, 5, 186, 35.2 gamyatāṃ bhīṣma yuddhe 'smiṃstoṣito 'haṃ bhṛśaṃ tvayā //
MBh, 5, 187, 3.2 yatheṣṭaṃ gamyatāṃ bhadre kim anyad vā karomi te //
MBh, 5, 187, 4.1 bhīṣmam eva prapadyasva na te 'nyā vidyate gatiḥ /
MBh, 5, 187, 7.1 yathāśakti yathotsāhaṃ mama kāryaṃ kṛtaṃ tvayā /
MBh, 5, 187, 17.1 na viṣādastvayā kāryo bhīṣma kāśisutāṃ prati /
MBh, 5, 187, 33.2 naiṣa kāmo 'navadyāṅgi śakyaḥ prāptuṃ tvayābale //
MBh, 5, 187, 34.2 vratasthā ca śarīraṃ tvaṃ yadi nāma vimokṣyasi /
MBh, 5, 188, 10.1 pratiśrutaśca bhūteśa tvayā bhīṣmaparājayaḥ /
MBh, 5, 189, 5.2 ityukto devadevena strīpumāṃste bhaviṣyati //
MBh, 5, 190, 6.2 yadi te rocate rājan vakṣyāmi śṛṇu me vacaḥ /
MBh, 5, 190, 21.1 daśārṇarājo rājaṃstvām idaṃ vacanam abravīt /
MBh, 5, 190, 21.2 abhiṣaṅgāt prakupito vipralabdhastvayānagha //
MBh, 5, 190, 22.1 avamanyase māṃ nṛpate nūnaṃ durmantritaṃ tava /
MBh, 5, 190, 23.2 eṣa tvāṃ sajanāmātyam uddharāmi sthiro bhava //
MBh, 5, 191, 9.2 prāsthāpayat pārṣatāya hanmīti tvāṃ sthiro bhava //
MBh, 5, 191, 14.2 śikhaṇḍī kila putraste kanyeti pariśaṅkitaḥ //
MBh, 5, 191, 16.2 śrutvā tvattaḥ śubhe vākyaṃ saṃvidhāsyāmyahaṃ tathā //
MBh, 5, 191, 17.2 tvaṃ ca rājñi mahat kṛcchraṃ samprāptā varavarṇini //
MBh, 5, 191, 18.1 sā tvaṃ sarvavimokṣāya tattvam ākhyāhi pṛcchataḥ /
MBh, 5, 191, 18.3 śikhaṇḍini ca mā bhaistvaṃ vidhāsye tatra tattvataḥ //
MBh, 5, 192, 3.1 tvayā caiva naraśreṣṭha tanme prītyānumoditam /
MBh, 5, 192, 3.3 bhāryā coḍhā tvayā rājan daśārṇādhipateḥ sutā //
MBh, 5, 192, 4.1 tvayā ca prāg abhihitaṃ devavākyārthadarśanāt /
MBh, 5, 192, 14.1 mantribhir mantritaṃ sārdhaṃ tvayā yat pṛthulocana /
MBh, 5, 192, 23.2 kimartho 'yaṃ tavārambhaḥ kariṣye brūhi māciram //
MBh, 5, 192, 25.2 adeyam api dāsyāmi brūhi yat te vivakṣitam //
MBh, 5, 192, 29.2 bhaveyaṃ puruṣo yakṣa tvatprasādād aninditaḥ //
MBh, 5, 193, 2.2 kiṃcit kālāntaraṃ dāsye puṃliṅgaṃ svam idaṃ tava /
MBh, 5, 193, 2.3 āgantavyaṃ tvayā kāle satyam etad bravīmi te //
MBh, 5, 193, 2.3 āgantavyaṃ tvayā kāle satyam etad bravīmi te //
MBh, 5, 193, 4.2 satyaṃ me pratijānīhi kariṣyāmi priyaṃ tava //
MBh, 5, 193, 5.2 pratidāsyāmi bhagavaṃl liṅgaṃ punar idaṃ tava /
MBh, 5, 193, 6.2 kanyaivāhaṃ bhaviṣyāmi puruṣastvaṃ bhaviṣyasi //
MBh, 5, 193, 18.1 yat te 'ham adhamācāra duhitrarthe 'smi vañcitaḥ /
MBh, 5, 193, 19.2 uddhariṣyāmi te sadyaḥ sāmātyasutabāndhavam //
MBh, 5, 193, 38.1 etasmāt kāraṇād rājan sthūṇo na tvādya paśyati /
MBh, 5, 193, 43.1 apravṛttaṃ sudurbuddhe yasmād etat kṛtaṃ tvayā /
MBh, 5, 193, 43.2 tasmād adya prabhṛtyeva tvaṃ strī sa puruṣastathā //
MBh, 5, 193, 51.2 śapto vaiśravaṇenāsmi tvatkṛte pārthivātmaja /
MBh, 5, 193, 52.2 gamanaṃ tava ceto hi paulastyasya ca darśanam //
MBh, 5, 193, 57.2 śikhaṇḍī saha yuṣmābhir dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 5, 194, 1.2 prabhātāyāṃ tu śarvaryāṃ punar eva sutastava /
MBh, 5, 194, 8.2 anurūpaṃ kuruśreṣṭha tvayyetat pṛthivīpate /
MBh, 5, 194, 22.2 śakyam evaṃ ca bhūyaśca tvayā vaktuṃ yatheṣṭataḥ //
MBh, 5, 195, 7.1 tasmād aham apīcchāmi śrotum arjuna te vacaḥ /
MBh, 5, 195, 9.2 asaṃśayaṃ mahārāja hanyur eva balaṃ tava //
MBh, 5, 195, 10.1 apaitu te manastāpo yathāsatyaṃ bravīmyaham /
MBh, 5, 195, 16.1 tatheme puruṣavyāghrāḥ sahāyāstava pārthiva /
MBh, 5, 195, 20.1 krodhād yaṃ puruṣaṃ paśyestvaṃ vāsavasamadyute /
MBh, 5, 195, 20.2 kṣipraṃ na sa bhaved vyaktam iti tvāṃ vedmi kaurava //
MBh, 6, 2, 4.2 rājan parītakālāste putrāścānye ca bhūmipāḥ /
MBh, 6, 2, 6.2 cakṣur dadāni te hanta yuddham etanniśāmaya //
MBh, 6, 2, 7.3 yuddham etat tvaśeṣeṇa śṛṇuyāṃ tava tejasā //
MBh, 6, 2, 9.2 eṣa te saṃjayo rājan yuddham etad vadiṣyati /
MBh, 6, 2, 10.2 kathayiṣyati te yuddhaṃ sarvajñaśca bhaviṣyati //
MBh, 6, 3, 5.2 vainateyānmayūrāṃśca janayantyaḥ pure tava //
MBh, 6, 4, 5.1 kālo 'yaṃ putrarūpeṇa tava jāto viśāṃ pate /
MBh, 6, 4, 8.2 kiṃ te rājyena durdharṣa yena prāpto 'si kilbiṣam //
MBh, 6, 4, 12.1 prasādaye tvām atulaprabhāvaṃ tvaṃ no gatir darśayitā ca dhīraḥ /
MBh, 6, 4, 12.1 prasādaye tvām atulaprabhāvaṃ tvaṃ no gatir darśayitā ca dhīraḥ /
MBh, 6, 4, 13.1 tvaṃ hi dharmaḥ pavitraṃ ca yaśaḥ kīrtir dhṛtiḥ smṛtiḥ /
MBh, 6, 4, 14.2 vaicitravīrya nṛpate yat te manasi vartate /
MBh, 6, 4, 14.3 abhidhatsva yathākāmaṃ chettāsmi tava saṃśayam //
MBh, 6, 5, 8.1 divyabuddhipradīpena yuktastvaṃ jñānacakṣuṣā /
MBh, 6, 5, 9.2 yathāprajñaṃ mahāprājña bhaumān vakṣyāmi te guṇān /
MBh, 6, 5, 9.3 śāstracakṣur avekṣasva namaste bharatarṣabha //
MBh, 6, 6, 12.1 sudarśanaṃ pravakṣyāmi dvīpaṃ te kurunandana /
MBh, 6, 7, 19.2 tatra gacchanti bhadraṃ te sadā parvaṇi parvaṇi //
MBh, 6, 10, 2.2 etanme tattvam ācakṣva kuśalo hyasi saṃjaya //
MBh, 6, 10, 5.1 atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam /
MBh, 6, 10, 9.1 tat te varṣaṃ pravakṣyāmi yathāśrutam ariṃdama /
MBh, 6, 10, 9.2 śṛṇu me gadato rājan yanmāṃ tvaṃ paripṛcchasi //
MBh, 6, 12, 1.2 jambūkhaṇḍastvayā prokto yathāvad iha saṃjaya /
MBh, 6, 12, 8.2 śṛṇu me tvaṃ yathānyāyaṃ bruvataḥ kurunandana //
MBh, 6, 12, 12.3 uktastvayā mahābhāga vistaraṃ brūhi tattvataḥ //
MBh, 6, 12, 18.2 sumahān saṃśayo me 'dya proktaṃ saṃjaya yat tvayā /
MBh, 6, 12, 20.1 śyāmo yasmāt pravṛtto vai tat te vakṣyāmi bhārata /
MBh, 6, 13, 38.2 paro vai vistaro 'tyarthaṃ tvayā saṃjaya kīrtitaḥ /
MBh, 6, 13, 46.1 ityetat te mahārāja pṛcchataḥ śāstracakṣuṣā /
MBh, 6, 14, 3.1 saṃjayo 'haṃ mahārāja namaste bharatarṣabha /
MBh, 6, 14, 5.1 yasya vīryaṃ samāśritya dyūtaṃ putrastavākarot /
MBh, 6, 14, 9.2 narasiṃhaḥ pitā te 'dya pāñcālyena nipātitaḥ //
MBh, 6, 14, 11.1 parirakṣya sa senāṃ te daśarātram anīkahā /
MBh, 6, 14, 13.2 tava durmantrite rājan yathā nārhaḥ sa bhārata //
MBh, 6, 15, 50.2 parāsikte ca vastasmin katham āsīnmanastadā //
MBh, 6, 15, 70.2 tvaṃ siñcan sarpiṣevāgnim uddīpayasi saṃjaya //
MBh, 6, 16, 1.2 tvadyukto 'yam anupraśno mahārāja yathārhasi /
MBh, 6, 16, 4.1 nikāro nikṛtiprajñaiḥ pāṇḍavaistvatpratīkṣayā /
MBh, 6, 16, 7.1 namaskṛtvā pituste 'haṃ pārāśaryāya dhīmate /
MBh, 6, 16, 12.2 anīkāni ca sarvāṇi śīghraṃ tvam anucodaya //
MBh, 6, 16, 24.3 tava rājendra putrāṇāṃ pāṇḍavānāṃ tathaiva ca //
MBh, 6, 16, 26.2 atīva śuśubhe tatra pitā te pūrṇacandravat //
MBh, 6, 16, 44.1 ekādaśaitāḥ śrījuṣṭā vāhinyastava bhārata /
MBh, 6, 17, 6.2 yuyudhāte tavārthāya yathā sa samayaḥ kṛtaḥ //
MBh, 6, 17, 7.1 sarvadharmaviśeṣajñaḥ pitā devavratastava /
MBh, 6, 17, 8.1 idaṃ vaḥ kṣatriyā dvāraṃ svargāyāpāvṛtaṃ mahat /
MBh, 6, 17, 9.1 eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarair gataḥ /
MBh, 6, 17, 14.1 apetakarṇāḥ putrāste rājānaścaiva tāvakāḥ /
MBh, 6, 18, 4.1 putrāṇāṃ tava durdharṣa pāṇḍavānāṃ tathaiva ca /
MBh, 6, 18, 10.1 pṛṣṭhagopāstu bhīṣmasya putrāstava narādhipa /
MBh, 6, 18, 18.1 akṣauhiṇyo daśaikā ca tava putrasya bhārata /
MBh, 6, 19, 7.1 eṣa vyūhāmi te rājan vyūhaṃ paramadurjayam /
MBh, 6, 19, 35.1 yaṃ prativyūhya tiṣṭhanti pāṇḍavāstava vāhinīm /
MBh, 6, 19, 43.2 vyavasthitāḥ prativyūhya tava putrasya vāhinīm //
MBh, 6, 20, 2.2 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat //
MBh, 6, 20, 6.2 gajendrāṇāṃ madagandhāṃśca tīvrān na sehire tava putrasya nāgāḥ //
MBh, 6, 20, 16.1 sāgraṃ śatasahasraṃ tu nāgānāṃ tava bhārata /
MBh, 6, 20, 17.2 evaṃ vyūḍhānyanīkāni bhīṣmeṇa tava bhārata //
MBh, 6, 21, 6.2 viṣaṇṇam abhisamprekṣya tava rājann anīkinīm //
MBh, 6, 21, 8.1 tat tu te kāraṇaṃ rājan pravakṣyāmyanasūyave /
MBh, 6, 21, 17.1 tasya te na vyathāṃ kāṃcid iha paśyāmi bhārata /
MBh, 6, 21, 17.2 yasya te jayam āśāste viśvabhuk tridaśeśvaraḥ //
MBh, 6, 22, 11.1 udvartayiṣyaṃstava putrasenām atīva raudraṃ sa bibharti rūpam /
MBh, 6, BhaGī 1, 3.2 vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā //
MBh, 6, BhaGī 1, 7.2 nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te //
MBh, 6, BhaGī 2, 2.2 kutastvā kaśmalamidaṃ viṣame samupasthitam /
MBh, 6, BhaGī 2, 3.1 klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate /
MBh, 6, BhaGī 2, 7.1 kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ /
MBh, 6, BhaGī 2, 7.2 yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste 'haṃ śādhi māṃ tvāṃ prapannam //
MBh, 6, BhaGī 2, 7.2 yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste 'haṃ śādhi māṃ tvāṃ prapannam //
MBh, 6, BhaGī 2, 11.2 aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase /
MBh, 6, BhaGī 2, 12.1 na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ /
MBh, 6, BhaGī 2, 26.2 tathāpi tvaṃ mahābāho nainaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 27.2 tasmādaparihārye 'rthe na tvaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 30.2 tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 33.1 atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi /
MBh, 6, BhaGī 2, 34.1 akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām /
MBh, 6, BhaGī 2, 35.1 bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ /
MBh, 6, BhaGī 2, 35.2 yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam //
MBh, 6, BhaGī 2, 36.1 avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ /
MBh, 6, BhaGī 2, 36.2 nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim //
MBh, 6, BhaGī 2, 39.1 eṣā te 'bhihitā sāṃkhye buddhir yoge tvimāṃ śṛṇu /
MBh, 6, BhaGī 2, 47.1 karmaṇyevādhikāraste mā phaleṣu kadācana /
MBh, 6, BhaGī 2, 47.2 mā karmaphalaheturbhūr mā te saṅgo 'stvakarmaṇi //
MBh, 6, BhaGī 2, 52.1 yadā te mohakalilaṃ buddhirvyatitariṣyati /
MBh, 6, BhaGī 2, 53.1 śrutivipratipannā te yadā sthāsyati niścalā /
MBh, 6, BhaGī 3, 1.2 jyāyasī cetkarmaṇaste matā buddhirjanārdana /
MBh, 6, BhaGī 3, 8.1 niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ /
MBh, 6, BhaGī 3, 8.2 śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ //
MBh, 6, BhaGī 3, 10.2 anena prasaviṣyadhvameṣa vo 'stviṣṭakāmadhuk //
MBh, 6, BhaGī 3, 11.1 devānbhāvayatānena te devā bhāvayantu vaḥ /
MBh, 6, BhaGī 3, 12.1 iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ /
MBh, 6, BhaGī 3, 41.1 tasmāttvamindriyāṇyādau niyamya bharatarṣabha /
MBh, 6, BhaGī 4, 3.1 sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ /
MBh, 6, BhaGī 4, 4.3 kathametadvijānīyāṃ tvamādau proktavāniti //
MBh, 6, BhaGī 4, 5.2 bahūni me vyatītāni janmāni tava cārjuna /
MBh, 6, BhaGī 4, 5.3 tānyahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa //
MBh, 6, BhaGī 4, 15.2 kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam //
MBh, 6, BhaGī 4, 16.2 tatte karma pravakṣyāmi yajjñātvā mokṣyase 'śubhāt //
MBh, 6, BhaGī 4, 34.2 upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ //
MBh, 6, BhaGī 6, 33.2 yo 'yaṃ yogastvayā proktaḥ sāmyena madhusūdana /
MBh, 6, BhaGī 6, 39.2 tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate //
MBh, 6, BhaGī 7, 2.1 jñānaṃ te 'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ /
MBh, 6, BhaGī 8, 11.2 yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye //
MBh, 6, BhaGī 9, 1.2 idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave /
MBh, 6, BhaGī 10, 1.3 yatte 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā //
MBh, 6, BhaGī 10, 13.1 āhustvāmṛṣayaḥ sarve devarṣirnāradastathā /
MBh, 6, BhaGī 10, 14.2 na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ //
MBh, 6, BhaGī 10, 15.1 svayamevātmanātmānaṃ vettha tvaṃ puruṣottama /
MBh, 6, BhaGī 10, 16.2 yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi //
MBh, 6, BhaGī 10, 17.1 kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan /
MBh, 6, BhaGī 10, 19.2 hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ /
MBh, 6, BhaGī 10, 41.2 tattadevāvagaccha tvaṃ mama tejo'ṃśasaṃbhavam //
MBh, 6, BhaGī 10, 42.1 athavā bahunaitena kiṃ jñātena tavārjuna /
MBh, 6, BhaGī 11, 1.3 yattvayoktaṃ vacastena moho 'yaṃ vigato mama //
MBh, 6, BhaGī 11, 2.2 tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam //
MBh, 6, BhaGī 11, 3.1 evametadyathāttha tvamātmānaṃ parameśvara /
MBh, 6, BhaGī 11, 3.2 draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama //
MBh, 6, BhaGī 11, 4.2 yogeśvara tato me tvaṃ darśayātmānamavyayam //
MBh, 6, BhaGī 11, 8.2 divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram //
MBh, 6, BhaGī 11, 15.2 paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṃghān /
MBh, 6, BhaGī 11, 16.1 anekabāhūdaravaktranetraṃ paśyāmi tvā sarvato 'nantarūpam /
MBh, 6, BhaGī 11, 16.2 nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa //
MBh, 6, BhaGī 11, 17.2 paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam //
MBh, 6, BhaGī 11, 18.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
MBh, 6, BhaGī 11, 18.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
MBh, 6, BhaGī 11, 18.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me //
MBh, 6, BhaGī 11, 18.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me //
MBh, 6, BhaGī 11, 19.2 paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam //
MBh, 6, BhaGī 11, 20.1 dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ /
MBh, 6, BhaGī 11, 20.2 dṛṣṭvādbhutaṃ rūpamidaṃ tavograṃ lokatrayaṃ pravyathitaṃ mahātman //
MBh, 6, BhaGī 11, 21.1 amī hi tvā surasaṃghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti /
MBh, 6, BhaGī 11, 21.2 svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ //
MBh, 6, BhaGī 11, 22.2 gandharvayakṣāsurasiddhasaṃghā vīkṣante tvā vismitāścaiva sarve //
MBh, 6, BhaGī 11, 23.1 rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam /
MBh, 6, BhaGī 11, 24.2 dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo //
MBh, 6, BhaGī 11, 25.1 daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṃnibhāni /
MBh, 6, BhaGī 11, 26.1 amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṃghaiḥ /
MBh, 6, BhaGī 11, 27.1 vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni /
MBh, 6, BhaGī 11, 28.2 tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti //
MBh, 6, BhaGī 11, 29.2 tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ //
MBh, 6, BhaGī 11, 30.2 tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo //
MBh, 6, BhaGī 11, 31.1 ākhyāhi me ko bhavānugrarūpo namo 'stu te devavara prasīda /
MBh, 6, BhaGī 11, 31.2 vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim //
MBh, 6, BhaGī 11, 32.3 ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ //
MBh, 6, BhaGī 11, 33.1 tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham /
MBh, 6, BhaGī 11, 34.2 mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān //
MBh, 6, BhaGī 11, 36.2 sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca /
MBh, 6, BhaGī 11, 37.1 kasmācca te na nameranmahātmangarīyase brahmaṇo 'pyādikartre /
MBh, 6, BhaGī 11, 37.2 ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat //
MBh, 6, BhaGī 11, 38.1 tvamādidevaḥ puruṣaḥ purāṇastvam asya viśvasya paraṃ nidhānam /
MBh, 6, BhaGī 11, 38.1 tvamādidevaḥ puruṣaḥ purāṇastvam asya viśvasya paraṃ nidhānam /
MBh, 6, BhaGī 11, 38.2 vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa //
MBh, 6, BhaGī 11, 39.1 vāyuryamo 'gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca /
MBh, 6, BhaGī 11, 39.2 namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste //
MBh, 6, BhaGī 11, 39.2 namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste //
MBh, 6, BhaGī 11, 40.1 namaḥ purastādatha pṛṣṭhataste namo 'stu te sarvata eva sarva /
MBh, 6, BhaGī 11, 40.1 namaḥ purastādatha pṛṣṭhataste namo 'stu te sarvata eva sarva /
MBh, 6, BhaGī 11, 40.2 anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato 'si sarvaḥ //
MBh, 6, BhaGī 11, 41.2 ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi //
MBh, 6, BhaGī 11, 42.2 eko 'tha vāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam //
MBh, 6, BhaGī 11, 43.1 pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān /
MBh, 6, BhaGī 11, 43.2 na tvatsamo 'styabhyadhikaḥ kuto 'nyo lokatraye 'pyapratimaprabhāva //
MBh, 6, BhaGī 11, 44.1 tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam /
MBh, 6, BhaGī 11, 46.1 kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva /
MBh, 6, BhaGī 11, 47.2 mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt /
MBh, 6, BhaGī 11, 47.3 tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam //
MBh, 6, BhaGī 11, 48.2 evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra //
MBh, 6, BhaGī 11, 49.1 mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam /
MBh, 6, BhaGī 11, 49.2 vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya //
MBh, 6, BhaGī 11, 51.2 dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana /
MBh, 6, BhaGī 12, 1.2 evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate /
MBh, 6, BhaGī 16, 24.1 tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau /
MBh, 6, BhaGī 18, 58.2 atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi //
MBh, 6, BhaGī 18, 59.2 mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati //
MBh, 6, BhaGī 18, 59.2 mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati //
MBh, 6, BhaGī 18, 63.1 iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā /
MBh, 6, BhaGī 18, 64.2 iṣṭo 'si me dṛḍhamiti tato vakṣyāmi te hitam //
MBh, 6, BhaGī 18, 65.2 māmevaiṣyasi satyaṃ te pratijāne priyo 'si me //
MBh, 6, BhaGī 18, 66.2 ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ //
MBh, 6, BhaGī 18, 67.1 idaṃ te nātapaskāya nābhaktāya kadācana /
MBh, 6, BhaGī 18, 72.1 kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā /
MBh, 6, BhaGī 18, 72.2 kaccidajñānasaṃmohaḥ pranaṣṭaste dhanaṃjaya //
MBh, 6, BhaGī 18, 73.2 naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta /
MBh, 6, BhaGī 18, 73.3 sthito 'smi gatasaṃdehaḥ kariṣye vacanaṃ tava //
MBh, 6, 41, 11.2 kiṃ te vyavasitaṃ rājan yad asmān apahāya vai /
MBh, 6, 41, 13.2 evaṃgate tvayi jyeṣṭhe mama bhrātari bhārata /
MBh, 6, 41, 32.2 āmantraye tvāṃ durdharṣa yotsye tāta tvayā saha /
MBh, 6, 41, 32.2 āmantraye tvāṃ durdharṣa yotsye tāta tvayā saha /
MBh, 6, 41, 33.3 śapeyaṃ tvāṃ mahārāja parābhāvāya bhārata //
MBh, 6, 41, 34.2 yat te 'bhilaṣitaṃ cānyat tad avāpnuhi saṃyuge //
MBh, 6, 41, 35.2 evaṃ gate mahārāja na tavāsti parājayaḥ //
MBh, 6, 41, 37.1 atastvāṃ klībavad vākyaṃ bravīmi kurunandana /
MBh, 6, 41, 39.2 rājan kim atra sāhyaṃ te karomi kurunandana /
MBh, 6, 41, 39.3 kāmaṃ yotsye parasyārthe brūhi yat te vivakṣitam //
MBh, 6, 41, 42.2 hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te /
MBh, 6, 41, 42.2 hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te /
MBh, 6, 41, 42.3 jayopāyaṃ bravīhi tvam ātmanaḥ samare paraiḥ //
MBh, 6, 41, 47.1 āmantraye tvāṃ bhagavan yotsye vigatakalmaṣaḥ /
MBh, 6, 41, 47.2 jayeyaṃ ca ripūn sarvān anujñātastvayā dvija //
MBh, 6, 41, 48.3 śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ //
MBh, 6, 41, 49.1 tad yudhiṣṭhira tuṣṭo 'smi pūjitaśca tvayānagha /
MBh, 6, 41, 50.1 karavāṇi ca te kāmaṃ brūhi yat te 'bhikāṅkṣitam /
MBh, 6, 41, 50.1 karavāṇi ca te kāmaṃ brūhi yat te 'bhikāṅkṣitam /
MBh, 6, 41, 52.1 atastvāṃ klībavad brūmo yuddhād anyat kim icchasi /
MBh, 6, 41, 52.2 yotsyāmi kauravasyārthe tavāśāsyo jayo mayā //
MBh, 6, 41, 54.2 dhruvaste vijayo rājan yasya mantrī haristava /
MBh, 6, 41, 54.2 dhruvaste vijayo rājan yasya mantrī haristava /
MBh, 6, 41, 54.3 ahaṃ ca tvābhijānāmi raṇe śatrūn vijeṣyasi //
MBh, 6, 41, 55.2 yudhyasva gaccha kaunteya pṛccha māṃ kiṃ bravīmi te //
MBh, 6, 41, 56.2 pṛcchāmi tvāṃ dvijaśreṣṭha śṛṇu me yad vivakṣitam /
MBh, 6, 41, 57.2 na te 'sti vijayastāvad yāvad yudhyāmyahaṃ raṇe /
MBh, 6, 41, 58.3 ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te //
MBh, 6, 41, 58.3 ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te //
MBh, 6, 41, 60.2 hanyānmāṃ yudhi yodhānāṃ satyam etad bravīmi te //
MBh, 6, 41, 61.2 śraddheyavākyāt puruṣād etat satyaṃ bravīmi te //
MBh, 6, 41, 64.1 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ /
MBh, 6, 41, 64.2 jayeyaṃ ca ripūn sarvān anujñātastvayānagha //
MBh, 6, 41, 65.3 śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ //
MBh, 6, 41, 67.2 atastvāṃ klībavad brūmi yuddhād anyat kim icchasi //
MBh, 6, 41, 68.2 hanta pṛcchāmi te tasmād ācārya śṛṇu me vacaḥ //
MBh, 6, 41, 70.1 prītastvabhigamenāhaṃ jayaṃ tava narādhipa /
MBh, 6, 41, 70.2 āśāsiṣye sadotthāya satyam etad bravīmi te //
MBh, 6, 41, 73.1 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ /
MBh, 6, 41, 73.2 jayeyaṃ ca mahārāja anujñātastvayā ripūn //
MBh, 6, 41, 74.3 śapeyaṃ tvāṃ mahārāja parābhāvāya vai raṇe //
MBh, 6, 41, 75.1 tuṣṭo 'smi pūjitaścāsmi yat kāṅkṣasi tad astu te /
MBh, 6, 41, 75.2 anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi //
MBh, 6, 41, 76.1 brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te /
MBh, 6, 41, 78.1 kariṣyāmi hi te kāmaṃ bhāgineya yathepsitam /
MBh, 6, 41, 78.2 bravīmyataḥ klībavat tvāṃ yuddhād anyat kim icchasi //
MBh, 6, 41, 80.2 brūhi kim atra sāhyaṃ te karomi nṛpasattama /
MBh, 6, 41, 81.2 sa eva me varaḥ satya udyoge yastvayā kṛtaḥ /
MBh, 6, 41, 81.3 sūtaputrasya saṃgrāme kāryastejovadhastvayā //
MBh, 6, 41, 82.2 saṃpatsyatyeṣa te kāmaḥ kuntīputra yathepsitaḥ /
MBh, 6, 41, 82.3 gaccha yudhyasva visrabdhaṃ pratijāne jayaṃ tava //
MBh, 6, 41, 91.2 yuṣmadarthe mahārāja yadi māṃ vṛṇuṣe 'nagha //
MBh, 6, 41, 92.2 ehyehi sarve yotsyāmastava bhrātṝn apaṇḍitān /
MBh, 6, 41, 93.1 vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt /
MBh, 6, 41, 93.2 tvayi piṇḍaśca tantuśca dhṛtarāṣṭrasya dṛśyate //
MBh, 6, 41, 95.2 tato yuyutsuḥ kauravyaḥ parityajya sutāṃstava /
MBh, 6, 42, 2.2 bhrātṛbhiḥ sahito rājan putro duryodhanastava /
MBh, 6, 42, 11.1 taṃ śrutvā ninadaṃ tasya sainyāstava vitatrasuḥ /
MBh, 6, 42, 13.2 vibhīṣayaṃstava sutāṃstava senāṃ samabhyayāt //
MBh, 6, 42, 13.2 vibhīṣayaṃstava sutāṃstava senāṃ samabhyayāt //
MBh, 6, 42, 15.1 duryodhanaśca putraste durmukho duḥsahaḥ śalaḥ /
MBh, 6, 42, 26.2 sahasainyāḥ samāpetuḥ putrasya tava śāsanāt //
MBh, 6, 42, 27.2 vinadantaḥ samāpetuḥ putrasya tava vāhinīm //
MBh, 6, 42, 30.2 ati sarvāṇyanīkāni pitā te 'bhivyarocata //
MBh, 6, 43, 17.2 bhīmasenastava sutaṃ duryodhanam ayodhayat //
MBh, 6, 43, 22.1 putrastu tava durdharṣo nakulasya mahāhave /
MBh, 6, 43, 55.1 vikarṇastu sutastubhyaṃ sutasomaṃ mahābalam /
MBh, 6, 43, 74.1 vīrabāhuśca te putro vairāṭiṃ rathasattamam /
MBh, 6, 43, 77.2 padātīnāṃ ca samare tava teṣāṃ ca saṃkulam //
MBh, 6, 44, 1.3 nirmaryādaṃ prayuddhāni tat te vakṣyāmi bhārata //
MBh, 6, 44, 39.2 vyanindan bhṛśam ātmānaṃ tava putrāṃśca saṃgatān //
MBh, 6, 45, 2.2 bhīṣmaṃ jugupur āsādya tava putreṇa coditāḥ //
MBh, 6, 46, 20.1 eko 'stravit sakhā te 'yaṃ so 'pyasmān samupekṣate /
MBh, 6, 46, 23.1 sa tvaṃ paśya maheṣvāsaṃ yogīśvara mahāratham /
MBh, 6, 46, 24.1 tava prasādād govinda pāṇḍavā nihatadviṣaḥ /
MBh, 6, 46, 27.1 mā śuco bharataśreṣṭha na tvaṃ śocitum arhasi /
MBh, 6, 46, 29.2 tvatprasādaṃ pratīkṣante tvadbhaktāśca viśāṃ pate //
MBh, 6, 46, 29.2 tvatprasādaṃ pratīkṣante tvadbhaktāśca viśāṃ pate //
MBh, 6, 46, 30.1 eṣa te pārṣato nityaṃ hitakāmaḥ priye rataḥ /
MBh, 6, 46, 32.1 dhṛṣṭadyumna nibodhedaṃ yat tvā vakṣyāmi māriṣa /
MBh, 6, 46, 33.3 tathā tvam api pāṇḍūnāṃ senānīḥ puruṣarṣabha //
MBh, 6, 46, 34.1 sa tvaṃ puruṣaśārdūla vikramya jahi kauravān /
MBh, 6, 46, 34.2 ahaṃ ca tvānuyāsyāmi bhīmaḥ kṛṣṇaśca māriṣa //
MBh, 6, 47, 1.2 krauñcaṃ tato mahāvyūham abhedyaṃ tanayastava /
MBh, 6, 47, 4.1 prāhedaṃ vacanaṃ kāle harṣayaṃstanayastava /
MBh, 6, 47, 5.1 ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ /
MBh, 6, 47, 10.1 tato droṇaśca bhīṣmaśca tava putraśca māriṣa /
MBh, 6, 48, 3.1 teṣāṃ madhye sthito rājā putro duryodhanastava /
MBh, 6, 48, 16.2 eṣa tvā prāpaye vīra pitāmaharathaṃ prati //
MBh, 6, 48, 35.3 tvayi jīvati gāṅgeye droṇe ca rathināṃ vare //
MBh, 6, 48, 36.1 tvatkṛte hyeṣa karṇo 'pi nyastaśastro mahārathaḥ /
MBh, 6, 48, 37.2 evam uktastato rājan pitā devavratastava /
MBh, 6, 48, 39.1 drauṇir duryodhanaścaiva vikarṇaśca tavātmajaḥ /
MBh, 6, 49, 38.2 bhīmam abhyudyayau tūrṇaṃ tava putrasya śāsanāt //
MBh, 6, 50, 3.2 putreṇa tava rājendra sa tathokto mahābalaḥ /
MBh, 6, 50, 100.1 pratyavidhyata tān sarvān pitā devavratastava /
MBh, 6, 50, 103.1 aprāptām eva tāṃ śaktiṃ pitā devavratastava /
MBh, 6, 50, 113.2 mahāvyūhaḥ kaliṅgānām ekena mṛditastvayā //
MBh, 6, 51, 8.1 lakṣmaṇastava pautrastu tava pautram avasthitam /
MBh, 6, 51, 8.1 lakṣmaṇastava pautrastu tava pautram avasthitam /
MBh, 6, 51, 14.2 pīḍitaṃ tava pautreṇa prāyāt tatra janeśvaraḥ //
MBh, 6, 51, 15.1 saṃnivṛtte tava sute sarva eva janādhipāḥ /
MBh, 6, 51, 33.1 nāsīt tatra pumān kaścit tava sainyasya bhārata /
MBh, 6, 51, 35.1 teṣu vidravamāṇeṣu tava yodheṣu sarvaśaḥ /
MBh, 6, 51, 36.1 tat prabhagnaṃ balaṃ dṛṣṭvā pitā devavratastava /
MBh, 6, 51, 43.1 tato 'vahāraḥ sainyānāṃ tava teṣāṃ ca bhārata /
MBh, 6, 52, 2.2 putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ //
MBh, 6, 52, 3.1 garuḍasya svayaṃ tuṇḍe pitā devavratastava /
MBh, 6, 52, 18.2 vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ //
MBh, 6, 52, 22.2 saṃprahāre sutumule tava teṣāṃ ca bhārata //
MBh, 6, 53, 1.3 dhanaṃjayo rathānīkam avadhīt tava bhārata /
MBh, 6, 53, 12.2 saṃsaktāḥ pātayāmāsus tava teṣāṃ ca saṃghaśaḥ //
MBh, 6, 53, 28.1 tāvakāṃstava putrāṃśca sahitān sarvarājabhiḥ /
MBh, 6, 53, 31.1 tato rathasahasreṇa putro duryodhanastava /
MBh, 6, 54, 20.1 dravamāṇaṃ tu tat sainyaṃ tava putrasya saṃyuge /
MBh, 6, 54, 24.1 arjunastu tataḥ kruddhastava sainyaṃ viśāṃ pate /
MBh, 6, 54, 28.1 yatra yatra sutaṃ tubhyaṃ yo yaḥ paśyati bhārata /
MBh, 6, 54, 32.1 pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata /
MBh, 6, 54, 32.2 nānurūpam ahaṃ manye tvayi jīvati kaurava //
MBh, 6, 54, 34.1 na pāṇḍavāḥ pratibalāstava rājan kathaṃcana /
MBh, 6, 54, 35.1 anugrāhyāḥ pāṇḍusutā nūnaṃ tava pitāmaha /
MBh, 6, 54, 36.1 so 'smi vācyastvayā rājan pūrvam eva samāgame /
MBh, 6, 54, 37.1 śrutvā tu vacanaṃ tubhyam ācāryasya kṛpasya ca /
MBh, 6, 54, 38.1 yadi nāhaṃ parityājyo yuvābhyām iha saṃyuge /
MBh, 6, 54, 39.2 abravīt tanayaṃ tubhyaṃ krodhād udvṛtya cakṣuṣī //
MBh, 6, 54, 43.1 evam ukte tu bhīṣmeṇa putrāstava janeśvara /
MBh, 6, 55, 4.1 sarvadharmaviśeṣajñaḥ pitā devavratastava /
MBh, 6, 55, 4.3 mahatyā senayā guptastava putraiśca sarvaśaḥ //
MBh, 6, 55, 5.2 asmākaṃ pāṇḍavaiḥ sārdham anayāt tava bhārata //
MBh, 6, 55, 13.2 yathā tava sutānāṃ ca pāṇḍavānāṃ ca bhārata //
MBh, 6, 55, 26.3 amānuṣeṇa rūpeṇa carantaṃ pitaraṃ tava //
MBh, 6, 55, 30.2 nārācena sutīkṣṇena nijaghāna pitā tava //
MBh, 6, 55, 41.1 ayaṃ sa kālaḥ samprāptaḥ pārtha yaḥ kāṅkṣitastvayā /
MBh, 6, 55, 42.1 yat tvayā kathitaṃ vīra purā rājñāṃ samāgame /
MBh, 6, 55, 53.2 nimeṣāntaramātreṇa sajyaṃ cakre pitā tava //
MBh, 6, 55, 56.1 tvayyevaitad yuktarūpaṃ mahat karma dhanaṃjaya /
MBh, 6, 55, 94.1 ehyehi deveśa jagannivāsa namo 'stu te śārṅgarathāṅgapāṇe /
MBh, 6, 55, 95.1 tvayā hatasyeha mamādya kṛṣṇa śreyaḥ parasminn iha caiva loke /
MBh, 6, 55, 95.2 saṃbhāvito 'smyandhakavṛṣṇinātha lokaistribhir vīra tavābhiyānāt //
MBh, 6, 55, 100.2 antaṃ kariṣyāmi yathā kurūṇāṃ tvayāham indrānuja samprayuktaḥ //
MBh, 6, 56, 9.2 kapidhvajaṃ prekṣya viṣedur ājau sahaiva putraistava kauraveyāḥ //
MBh, 6, 57, 5.1 pīḍayānaṃ ca tat sainyaṃ pautraṃ tava viśāṃ pate /
MBh, 6, 57, 12.2 pañcatriṃśatisāhasrāstava putreṇa coditāḥ //
MBh, 6, 57, 32.2 hāhākāro mahān āsīt tava sainyasya māriṣa //
MBh, 6, 58, 7.3 śṛṇu rājan sthiro bhūtvā tavaivāpanayo mahān //
MBh, 6, 58, 17.1 satyavrataśca bhadraṃ te purumitraśca bhārata /
MBh, 6, 58, 19.3 te vai samīyuḥ saṃgrāme rājan durmantrite tava //
MBh, 6, 58, 30.2 bhīmasenaṃ mahābāhuṃ putrāste prādravan bhayāt //
MBh, 6, 58, 53.2 sahasā prādravañ śiṣṭā mṛdnantastava vāhinīm //
MBh, 6, 58, 60.2 svānyanīkāni mṛdnantaḥ prādravan kuñjarāstava //
MBh, 6, 59, 1.2 tasmin hate gajānīke putro duryodhanastava /
MBh, 6, 59, 2.1 tataḥ sarvāṇyanīkāni tava putrasya śāsanāt /
MBh, 6, 59, 24.2 nighnann amitrān dhanuṣā dṛḍhena sa kampayaṃstava putrasya senām //
MBh, 6, 60, 5.2 duryodhanamukhān sarvān putrāṃste paryavārayat //
MBh, 6, 60, 6.2 nandakastava putrastu bhīmasenaṃ mahābalam /
MBh, 6, 60, 10.1 etān adya haniṣyāmi paśyataste na saṃśayaḥ /
MBh, 6, 60, 11.1 evam uktvā tataḥ pārthaḥ putraṃ duryodhanaṃ tava /
MBh, 6, 60, 14.2 pīḍitaṃ viśikhaistīkṣṇaistava putreṇa dhanvinā //
MBh, 6, 60, 15.2 putrasya te mahārāja vadhārthaṃ bharatarṣabha //
MBh, 6, 60, 21.2 pātayāmāsur avyagrāḥ putrasya tava mūrdhani //
MBh, 6, 60, 24.1 pratyudyayustato bhīmaṃ tava putrāścaturdaśa /
MBh, 6, 60, 27.1 putrāṃstu tava samprekṣya bhīmaseno mahābalaḥ /
MBh, 6, 60, 33.1 putrāstu tava taṃ dṛṣṭvā bhīmasenaparākramam /
MBh, 6, 60, 60.1 tatra gacchāma bhadraṃ vo rājānaṃ parirakṣitum /
MBh, 6, 60, 77.2 ghaṭṭayantaśca marmāṇi tava putrasya māriṣa /
MBh, 6, 61, 17.1 tava putrā durātmānaḥ pāpeṣvabhiratāḥ sadā /
MBh, 6, 61, 18.1 subahūni nṛśaṃsāni putraistava janeśvara /
MBh, 6, 61, 19.1 sarvaṃ ca tad anādṛtya putrāṇāṃ tava kilbiṣam /
MBh, 6, 61, 19.3 na cainān bahu manyante putrāstava viśāṃ pate //
MBh, 6, 61, 23.1 śṛṇu bhūyo yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 6, 61, 23.3 tat te 'haṃ kathayiṣyāmi yathāśrutam ariṃdama //
MBh, 6, 61, 25.3 yad abravīt sutaste 'sau tanme śṛṇu janeśvara //
MBh, 6, 61, 26.2 tvaṃ ca droṇaśca śalyaśca kṛpo drauṇistathaiva ca /
MBh, 6, 61, 30.2 śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi kaurava /
MBh, 6, 61, 30.3 bahuśaśca mamokto 'si na ca me tattvayā kṛtam //
MBh, 6, 61, 31.2 etat kṣamam ahaṃ manye pṛthivyāstava cābhibho //
MBh, 6, 61, 42.2 viśveśvaro vāsudevo 'si tasmād yogātmānaṃ daivataṃ tvām upaimi //
MBh, 6, 61, 54.1 pādau tava dharā devī diśo bāhur divaṃ śiraḥ /
MBh, 6, 61, 54.2 mūrtiste 'haṃ surāḥ kāyaścandrādityau ca cakṣuṣī //
MBh, 6, 61, 55.2 tejo 'gniḥ pavanaḥ śvāsa āpaste svedasaṃbhavāḥ //
MBh, 6, 61, 56.2 vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagad āśritam //
MBh, 6, 61, 57.2 na balaṃ yogayogīśa jānīmaste na saṃbhavam //
MBh, 6, 61, 58.1 tvadbhaktiniratā deva niyamaistvā samāhitāḥ /
MBh, 6, 61, 58.1 tvadbhaktiniratā deva niyamaistvā samāhitāḥ /
MBh, 6, 61, 60.1 evamādi mayā sṛṣṭaṃ pṛthivyāṃ tvatprasādajam /
MBh, 6, 61, 61.1 tvaṃ gatiḥ sarvabhūtānāṃ tvaṃ netā tvaṃ jaganmukham /
MBh, 6, 61, 61.1 tvaṃ gatiḥ sarvabhūtānāṃ tvaṃ netā tvaṃ jaganmukham /
MBh, 6, 61, 61.1 tvaṃ gatiḥ sarvabhūtānāṃ tvaṃ netā tvaṃ jaganmukham /
MBh, 6, 61, 61.2 tvatprasādena deveśa sukhino vibudhāḥ sadā //
MBh, 6, 61, 62.1 pṛthivī nirbhayā deva tvatprasādāt sadābhavat /
MBh, 6, 61, 64.1 yad etat paramaṃ guhyaṃ tvatprasādamayaṃ vibho /
MBh, 6, 61, 64.2 vāsudeva tad etat te mayodgītaṃ yathātatham //
MBh, 6, 61, 65.2 kṛṣṇa tvam ātmanāsrākṣīḥ pradyumnaṃ cātmasaṃbhavam //
MBh, 6, 61, 66.1 pradyumnāccāniruddhaṃ tvaṃ yaṃ vidur viṣṇum avyayam /
MBh, 6, 61, 67.1 vāsudevamayaḥ so 'haṃ tvayaivāsmi vinirmitaḥ /
MBh, 6, 61, 69.1 tvāṃ hi brahmarṣayo loke devāścāmitavikrama /
MBh, 6, 61, 70.1 sthitāśca sarve tvayi bhūtasaṃghāḥ kṛtvāśrayaṃ tvāṃ varadaṃ subāho /
MBh, 6, 61, 70.1 sthitāśca sarve tvayi bhūtasaṃghāḥ kṛtvāśrayaṃ tvāṃ varadaṃ subāho /
MBh, 6, 62, 2.1 viditaṃ tāta yogānme sarvam etat tavepsitam /
MBh, 6, 62, 13.2 vāsudevo 'rcanīyo vaḥ sarvalokamaheśvaraḥ //
MBh, 6, 62, 31.1 manye tvāṃ rākṣasaṃ krūraṃ tathā cāsi tamovṛtaḥ /
MBh, 6, 62, 32.1 tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ /
MBh, 6, 64, 2.2 lokabhāvanabhāvajña iti tvāṃ nārado 'bravīt /
MBh, 6, 64, 3.1 yajñānāṃ caiva yajñaṃ tvāṃ tapaśca tapasām api /
MBh, 6, 64, 3.2 devānām api devaṃ ca tvām āha bhagavān bhṛguḥ /
MBh, 6, 64, 4.1 vāsudevo vasūnāṃ tvaṃ śakraṃ sthāpayitā tathā /
MBh, 6, 64, 5.2 sraṣṭāraṃ sarvabhūtānām aṅgirāstvāṃ tato 'bravīt //
MBh, 6, 64, 6.1 avyaktaṃ te śarīrotthaṃ vyaktaṃ te manasi sthitam /
MBh, 6, 64, 6.1 avyaktaṃ te śarīrotthaṃ vyaktaṃ te manasi sthitam /
MBh, 6, 64, 7.1 śirasā te divaṃ vyāptaṃ bāhubhyāṃ pṛthivī dhṛtā /
MBh, 6, 64, 7.2 jaṭharaṃ te trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 6, 64, 8.1 evaṃ tvām abhijānanti tapasā bhāvitā narāḥ /
MBh, 6, 64, 9.2 sarvadharmapradhānānāṃ tvaṃ gatir madhusūdana //
MBh, 6, 64, 10.1 eṣa te vistarastāta saṃkṣepaśca prakīrtitaḥ /
MBh, 6, 64, 11.2 puṇyaṃ śrutvaitad ākhyānaṃ mahārāja sutastava /
MBh, 6, 64, 12.2 māhātmyaṃ te śrutaṃ rājan keśavasya mahātmanaḥ //
MBh, 6, 64, 13.1 narasya ca yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 6, 64, 17.1 evam uktvā tava pitā tūṣṇīm āsīd viśāṃ pate /
MBh, 6, 65, 3.1 pāṇḍavā dhārtarāṣṭrāśca rājan durmantrite tava /
MBh, 6, 65, 5.1 sa niryayau rathānīkaṃ pitā devavratastava /
MBh, 6, 65, 18.1 ācārya satataṃ tvaṃ hi hitakāmo mamānagha /
MBh, 6, 65, 18.2 vayaṃ hi tvāṃ samāśritya bhīṣmaṃ caiva pitāmaham //
MBh, 6, 65, 20.1 evam uktastato droṇastava putreṇa māriṣa /
MBh, 6, 65, 29.2 rakṣamāṇastato bhīṣmaṃ tava putreṇa coditaḥ //
MBh, 6, 65, 31.1 tato balena mahatā putrastava viśāṃ pate /
MBh, 6, 66, 1.3 bhīmasenabhayād icchan putrāṃstārayituṃ tava //
MBh, 6, 67, 5.2 sughoraṃ talayoḥ śabdaṃ nighnatastava vāhinīm //
MBh, 6, 67, 8.2 anyonyam abhisaṃśliṣya yodhāste bharatarṣabha //
MBh, 6, 67, 9.1 bhīṣmam evābhilīyanta saha sarvaistavātmajaiḥ /
MBh, 6, 67, 15.1 hayārohavarāścaiva tava putreṇa coditāḥ /
MBh, 6, 68, 4.1 putraṃ ca te maheṣvāsaṃ duryodhanam amarṣaṇam /
MBh, 6, 68, 6.2 samavartata saṃgrāme putreṇa nikṛtastava //
MBh, 6, 68, 9.2 putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ //
MBh, 6, 68, 25.2 śarair bahubhir ānarchat pitaraṃ te janeśvara //
MBh, 6, 68, 32.2 abhyadhāvañ jigīṣantastava putrasya vāhinīm //
MBh, 6, 69, 20.1 putrastu tava tejasvī bhīmasenena tāḍitaḥ /
MBh, 6, 69, 22.2 putrau te devasaṃkāśau vyarocetāṃ mahābalau //
MBh, 6, 69, 28.1 tasya dṛṣṭvā tu tat karma parivavruḥ sutāstava /
MBh, 6, 69, 28.2 dahantaṃ samare sainyaṃ tava kakṣaṃ yatholbaṇam //
MBh, 6, 69, 29.2 atyarocata saubhadrastava sainyāni śātayan //
MBh, 6, 69, 30.1 tat tasya caritaṃ dṛṣṭvā pautrastava viśāṃ pate /
MBh, 6, 70, 14.1 asmān vā tvaṃ parājitya yaśaḥ prāpnuhi saṃyuge /
MBh, 6, 70, 14.2 vayaṃ vā tvāṃ parājitya prītiṃ dāsyāmahe pituḥ //
MBh, 6, 70, 16.1 sādhvidaṃ kathyate vīrā yad evaṃ matir adya vaḥ /
MBh, 6, 70, 16.2 yudhyadhvaṃ sahitā yattā nihaniṣyāmi vo raṇe //
MBh, 6, 70, 29.1 tavāpi tanayo rājan bhūriśravasam āhave /
MBh, 6, 70, 35.1 avahāraṃ tataścakre pitā devavratastava /
MBh, 6, 71, 2.1 tatra śabdo mahān āsīt tava teṣāṃ ca bhārata /
MBh, 6, 71, 14.1 vyūhaṃ dṛṣṭvā tu tat sainyaṃ pitā devavratastava /
MBh, 6, 71, 17.1 grīvāyāṃ śūrasenastu tava putraśca māriṣa /
MBh, 6, 71, 27.2 tavāpi vibabhau senā grahair dyaur iva saṃvṛtā //
MBh, 6, 71, 34.2 āsīd vyatikaro ghorastava teṣāṃ ca bhārata //
MBh, 6, 73, 1.2 ātmadoṣāt tvayā rājan prāptaṃ vyasanam īdṛśam /
MBh, 6, 73, 1.4 yāni tvaṃ dṛṣṭavān rājan dharmasaṃkarakārite //
MBh, 6, 73, 2.1 tava doṣāt purā vṛttaṃ dyūtam etad viśāṃ pate /
MBh, 6, 73, 2.2 tava doṣeṇa yuddhaṃ ca pravṛttaṃ saha pāṇḍavaiḥ /
MBh, 6, 73, 2.3 tvam evādya phalaṃ bhuṅkṣva kṛtvā kilbiṣam ātmanā //
MBh, 6, 73, 3.2 iha vā pretya vā rājaṃstvayā prāptaṃ yathātatham //
MBh, 6, 73, 24.2 bhittvā rājanmahāvyūhaṃ praviveśa sakhā tava //
MBh, 6, 73, 34.1 hāhākāraśca saṃjajñe tava sainyasya māriṣa /
MBh, 6, 73, 39.1 bhrātṝn athopetya tavāpi putras tasmin vimarde mahati pravṛtte /
MBh, 6, 73, 39.3 taṃ yāta sarve sahitā nihantuṃ mā vo ripuḥ prārthayatām anīkam //
MBh, 6, 73, 42.1 samabhyudīrṇāṃśca tavātmajāṃstathā niśāmya vīrān abhitaḥ sthitān raṇe /
MBh, 6, 73, 42.3 kruddho bhṛśaṃ tava putreṣu rājan daityeṣu yadvat samare mahendraḥ //
MBh, 6, 73, 43.3 parītakālān iva naṣṭasaṃjñān mohopetāṃstava putrānniśamya //
MBh, 6, 73, 47.2 pramohanāstreṇa raṇe mohitān ātmajāṃstava //
MBh, 6, 73, 50.1 atha pratyāgataprāṇāstava putrā mahārathāḥ /
MBh, 6, 73, 57.1 na saṃdhārayituṃ śaktā tava senā janādhipa /
MBh, 6, 73, 59.2 babhūvatur mudā yuktau nighnantau tava vāhinīm //
MBh, 6, 73, 60.2 nāśaṃsata vadhaṃ vīraḥ putrāṇāṃ tava pārṣataḥ //
MBh, 6, 73, 71.1 tathā dṛṣṭvā ca tat sainyaṃ jahṛṣe ca balaṃ tava /
MBh, 6, 74, 2.1 ekībhūtāḥ punaścaiva tava putrā mahārathāḥ /
MBh, 6, 74, 3.2 samāruhya mahābāhur yayau yena tavātmajaḥ //
MBh, 6, 74, 4.2 citraṃ śarāsanaṃ saṃkhye śarair vivyādha te sutān //
MBh, 6, 74, 6.1 so 'tividdho maheṣvāsastava putreṇa dhanvinā /
MBh, 6, 74, 11.2 citrasenaṃ mahārāja tava putraṃ mahāyaśāḥ //
MBh, 6, 74, 12.1 tathetarāṃstava sutāṃstāḍayāmāsa bhārata /
MBh, 6, 74, 14.2 pratyudyayur mahārāja tava putrānmahābalān //
MBh, 6, 74, 16.2 tatyajuḥ samare bhīmaṃ tava putrā mahābalāḥ //
MBh, 6, 74, 17.2 anvīya ca punaḥ sarvāṃstava putrān apīḍayat //
MBh, 6, 74, 18.2 pārṣatena ca samprekṣya tava sainye mahārathāḥ //
MBh, 6, 74, 26.2 ekaikastribhir ānarchat putraṃ tava viśāṃ pate //
MBh, 6, 74, 27.1 putro 'pi tava durdharṣo draupadyāstanayān raṇe /
MBh, 6, 74, 35.1 tatrādbhutam apaśyāma tava teṣāṃ ca bhārata /
MBh, 6, 75, 3.2 adya tvāṃ nihaniṣyāmi yadi notsṛjase raṇam //
MBh, 6, 75, 4.2 draupadyāśca parikleśaṃ praṇotsyāmi hate tvayi //
MBh, 6, 75, 5.1 yat tvaṃ durodaro bhūtvā pāṇḍavān avamanyase /
MBh, 6, 75, 8.1 adya tvā nihaniṣyāmi sānubandhaṃ sabāndhavam /
MBh, 6, 75, 13.2 chittvā taṃ ca nanādoccaistava putrasya paśyataḥ //
MBh, 6, 75, 21.2 kekayā draupadeyāśca tava putrān ayodhayan //
MBh, 6, 75, 38.1 śrutakīrtistathā vīro jayatsenaṃ sutaṃ tava /
MBh, 6, 75, 39.2 cicheda samare rājañ jayatsenaḥ sutastava /
MBh, 6, 75, 51.1 tān abhyāpatataḥ prekṣya tava putrā mahārathāḥ /
MBh, 6, 76, 3.1 tatastava suto rājaṃścintayābhipariplutaḥ /
MBh, 6, 76, 6.2 icche prasādāt tava satyasaṃdha prāptuṃ jayaṃ pāṇḍaveyāṃśca hantum //
MBh, 6, 76, 8.1 pareṇa yatnena vigāhya senāṃ sarvātmanāhaṃ tava rājaputra /
MBh, 6, 76, 8.2 icchāmi dātuṃ vijayaṃ sukhaṃ ca na cātmānaṃ chādaye 'haṃ tvadarthe //
MBh, 6, 76, 10.1 te neha śakyāḥ sahasā vijetuṃ vīryonnaddhāḥ kṛtavairāstvayā ca /
MBh, 6, 76, 11.1 raṇe tavārthāya mahānubhāva na jīvitaṃ rakṣyatamaṃ mamādya /
MBh, 6, 76, 11.2 sarvāṃstavārthāya sadevadaityāṃl lokān daheyaṃ kimu śatrūṃstaveha //
MBh, 6, 76, 11.2 sarvāṃstavārthāya sadevadaityāṃl lokān daheyaṃ kimu śatrūṃstaveha //
MBh, 6, 76, 12.1 tat pāṇḍavān yodhayiṣyāmi rājan priyaṃ ca te sarvam ahaṃ kariṣye /
MBh, 6, 76, 14.2 sthitāni nāgāśvapadātimanti virejur ājau tava rājan balāni //
MBh, 6, 76, 19.1 tad ugranādaṃ bahurūpavarṇaṃ tavātmajānāṃ samudīrṇam evam /
MBh, 6, 77, 1.2 athātmajaṃ tava punar gāṅgeyo dhyānam āsthitam /
MBh, 6, 77, 6.2 nānādeśasamutpannās tvadarthe yoddhum udyatāḥ //
MBh, 6, 77, 7.1 ete cānye ca bahavastvadarthe tyaktajīvitāḥ /
MBh, 6, 77, 8.1 avaśyaṃ tu mayā rājaṃstava vācyaṃ hitaṃ sadā /
MBh, 6, 77, 9.1 sarvathāhaṃ tu rājendra kariṣye vacanaṃ tava /
MBh, 6, 77, 15.1 evaṃvyūhaṃ mahārāja tava sainyaṃ mahārathaiḥ /
MBh, 6, 77, 16.2 rathānām ayutaṃ cāpi putrāśca tava daṃśitāḥ /
MBh, 6, 77, 19.1 tataḥ śabdo mahān āsīt putrāṇāṃ tava bhārata /
MBh, 6, 77, 27.2 ārjuniḥ samare rājaṃstava putrān ayodhayat //
MBh, 6, 77, 35.1 adyaitān pātayiṣyāmi paśyataste janārdana /
MBh, 6, 77, 38.1 hāhākāro mahān āsīt tava sainye viśāṃ pate /
MBh, 6, 78, 2.1 kṣubhyamāṇe bale tūrṇaṃ sāgarapratime tava /
MBh, 6, 78, 13.2 bhrātṛbhistava putraiśca tathānyaiśca mahārathaiḥ //
MBh, 6, 78, 42.2 śaineyaḥ prāṇadajjitvā yodhānāṃ tava paśyatām //
MBh, 6, 78, 44.2 dhṛṣṭadyumno mahārāja tava putraṃ janeśvaram /
MBh, 6, 78, 45.2 vivyathe na ca rājendra tava putro janeśvaraḥ //
MBh, 6, 78, 56.2 syālasya te mahārāja tava putrasya paśyataḥ //
MBh, 6, 78, 56.2 syālasya te mahārāja tava putrasya paśyataḥ //
MBh, 6, 78, 57.1 bhīmaseno 'pi saṃkruddhastava sainyam upādravat /
MBh, 6, 79, 1.3 pāṇḍūnāṃ māmakaiḥ sārdham aśrauṣaṃ tava jalpataḥ //
MBh, 6, 79, 8.1 tavāparādhāt sumahān saputrasya viśāṃ pate /
MBh, 6, 79, 22.2 pauruṣaṃ khyāpayaṃstūrṇaṃ vyadhamat tava vāhinīm //
MBh, 6, 79, 30.2 āsīnniṣṭānako ghorastava sainyeṣu saṃyuge //
MBh, 6, 79, 55.1 abhidudruvatur hṛṣṭau tava sainyaṃ viśāṃ pate /
MBh, 6, 80, 19.2 vyāttānano yathā kālastava sainyaṃ jaghāna ha //
MBh, 6, 80, 32.1 tathaiva śakuniḥ śūraḥ syālastava viśāṃ pate /
MBh, 6, 80, 40.1 virathāṃstava putrāṃstu kṛtvā rājanmahāhave /
MBh, 6, 80, 42.1 prayāntaṃ śīghram udvīkṣya paritrātuṃ sutāṃstava /
MBh, 6, 80, 45.1 niṣṭānako mahān āsīt tava sainyasya māriṣa /
MBh, 6, 80, 47.1 jānāmi tvāṃ yudhi śreṣṭham atyantaṃ pūrvavairiṇam /
MBh, 6, 80, 47.3 adya te darśayiṣyāmi pūrvapretān pitāmahān //
MBh, 6, 80, 50.1 parivāryārjunaṃ saṃkhye tava putraiḥ sahānagha /
MBh, 6, 81, 18.1 uktvā tathā tvaṃ pitur agrato mām ahaṃ haniṣyāmi mahāvrataṃ tam /
MBh, 6, 81, 19.1 tvayā na caināṃ saphalāṃ karoṣi devavrataṃ yanna nihaṃsi yuddhe /
MBh, 6, 81, 21.2 vihāya bandhūn atha sodarāṃśca kva yāsyase nānurūpaṃ tavedam //
MBh, 6, 81, 22.2 bhīto 'si nūnaṃ drupadasya putra tathā hi te mukhavarṇo 'prahṛṣṭaḥ //
MBh, 6, 81, 23.2 kathaṃ hi bhīṣmāt prathitaḥ pṛthivyāṃ bhayaṃ tvam adya prakaroṣi vīra //
MBh, 6, 81, 32.1 tato 'bhivīkṣyāpratimaprabhāvas tavātmajastvaramāṇo rathena /
MBh, 6, 81, 34.1 vihāya sarve tava putram ugraṃ pātaṃ gadāyāḥ parihartukāmāḥ /
MBh, 6, 81, 37.2 sarve vineduḥ sahitāḥ samantāt pupūjire tava putraṃ sasainyāḥ //
MBh, 6, 82, 1.3 ratham āropayāmāsa vikarṇastanayastava //
MBh, 6, 82, 17.1 sa samantāt parivṛtaḥ pitā devavratastava /
MBh, 6, 82, 36.1 tathaiva tava putro 'pi sarvodyogena māriṣa /
MBh, 6, 82, 38.1 droṇaśca samare kruddhaḥ putrasya priyakṛt tava /
MBh, 6, 82, 39.1 duryodhanapurogāstu putrāstava viśāṃ pate /
MBh, 6, 83, 5.1 bhīṣmaḥ kṛtvā mahāvyūhaṃ pitā tava viśāṃ pate /
MBh, 6, 83, 16.2 prativyūhaṃ tvam api hi kuru pārṣata māciram //
MBh, 6, 83, 39.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 6, 84, 6.1 virathān rathinaścakre pitā devavratastava /
MBh, 6, 84, 13.2 hate tasminmahārāja tava putre mahārathe /
MBh, 6, 84, 21.1 aparājitasya sunasaṃ tava putrasya saṃyuge /
MBh, 6, 84, 29.1 pradudruvustataste 'nye putrāstava viśāṃ pate /
MBh, 6, 84, 31.1 evam ete maheṣvāsāḥ putrāstava viśāṃ pate /
MBh, 6, 84, 38.1 etacchrutvā vacaḥ krūraṃ pitā devavratastava /
MBh, 6, 84, 39.2 gāndhāryā ca yaśasvinyā tattvaṃ tāta na buddhavān //
MBh, 6, 84, 40.1 samayaśca mayā pūrvaṃ kṛto vaḥ śatrukarśana /
MBh, 6, 84, 41.2 haniṣyati raṇe taṃ taṃ satyam etad bravīmi te //
MBh, 6, 84, 42.1 sa tvaṃ rājan sthiro bhūtvā dṛḍhāṃ kṛtvā raṇe matim /
MBh, 6, 85, 11.2 tad eva tvām anuprāptaṃ vacanaṃ sādhu bhāṣitam //
MBh, 6, 86, 11.3 irāvān asmi bhadraṃ te putraścāhaṃ tavābhibho //
MBh, 6, 86, 11.3 irāvān asmi bhadraṃ te putraścāhaṃ tavābhibho //
MBh, 6, 86, 14.3 yuddhakāle tvayāsmākaṃ sāhyaṃ deyam iti prabho //
MBh, 6, 86, 47.1 tvaṃ ca kāmagamastāta māyāstre ca viśāradaḥ /
MBh, 6, 86, 74.2 rathibhir nihatā rājaṃstava teṣāṃ ca saṃkule //
MBh, 6, 87, 4.1 taṃ śrutvā sumahānādaṃ tava sainyasya bhārata /
MBh, 6, 87, 11.2 putraṃ tava mahārāja cukopa sa niśācaraḥ //
MBh, 6, 87, 19.2 saṃkruddho bharataśreṣṭha putro duryodhanastava //
MBh, 6, 87, 22.1 tat tu dṛṣṭvā mahat karma putrasya tava māriṣa /
MBh, 6, 87, 24.2 na vivyathe mahārāja putro duryodhanastava //
MBh, 6, 87, 25.2 ye tvayā sunṛśaṃsena dīrghakālaṃ pravāsitāḥ /
MBh, 6, 87, 26.2 sabhām ānīya durbuddhe bahudhā kleśitā tvayā //
MBh, 6, 87, 27.1 tava ca priyakāmena āśramasthā durātmanā /
MBh, 6, 88, 2.2 saṃśayaṃ paramaṃ prāptaḥ putraste bharatarṣabha //
MBh, 6, 88, 5.2 samudyacchanmahābāhur jighāṃsustanayaṃ tava //
MBh, 6, 88, 7.3 rathaṃ ca vārayāmāsa kuñjareṇa sutasya te //
MBh, 6, 88, 18.2 tatra gacchata bhadraṃ vo rājānaṃ parirakṣata //
MBh, 6, 88, 22.3 abhidrutaṃ parīpsantaḥ putraṃ duryodhanaṃ tava //
MBh, 6, 90, 9.1 kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata /
MBh, 6, 90, 46.1 evaṃ tava balaṃ sarvaṃ haiḍimbena durātmanā /
MBh, 6, 91, 5.2 nideśe tava tiṣṭhanti mayā sārdhaṃ paraṃtapa //
MBh, 6, 91, 7.2 tad icchāmi mahābhāga tvatprasādāt paraṃtapa //
MBh, 6, 91, 8.2 tvāṃ samāśritya durdharṣaṃ tanme kartuṃ tvam arhasi //
MBh, 6, 91, 8.2 tvāṃ samāśritya durdharṣaṃ tanme kartuṃ tvam arhasi //
MBh, 6, 91, 10.1 śṛṇu rājanmama vaco yat tvā vakṣyāmi kaurava /
MBh, 6, 91, 10.2 yathā tvayā mahārāja vartitavyaṃ paraṃtapa //
MBh, 6, 91, 11.2 dharmarājena saṃgrāmastvayā kāryaḥ sadānagha //
MBh, 6, 91, 14.1 tava ca bhrātaraḥ śūrā duḥśāsanapurogamāḥ /
MBh, 6, 91, 14.2 tvadarthaṃ pratiyotsyāmo rākṣasaṃ taṃ mahābalam //
MBh, 6, 91, 15.1 tasmin raudre rākṣasendre yadi te hṛcchayo mahān /
MBh, 6, 91, 18.1 tava divyāni cāstrāṇi vikramaśca paraṃtapa /
MBh, 6, 91, 19.1 tvaṃ tasya rājaśārdūla pratiyoddhā mahāhave /
MBh, 6, 92, 13.1 atha śabdo mahān āsīt tava sainyasya bhārata /
MBh, 6, 92, 15.1 tato rājaṃstava sutā bhīmasenam upādravan /
MBh, 6, 92, 19.1 bhīmasenastu samprekṣya putrāṃstava janeśvara /
MBh, 6, 92, 20.1 putrāstu tava kaunteyaṃ chādayāṃcakrire śaraiḥ /
MBh, 6, 92, 21.1 sa chādyamāno bahudhā putraistava viśāṃ pate /
MBh, 6, 92, 24.2 sa sapta tvarayā yuktaḥ putrāṃste prāpya māriṣa //
MBh, 6, 92, 25.2 apātayanta putrāṃste rathebhyaḥ sumahārathān //
MBh, 6, 92, 28.1 tataḥ pradudruvuḥ śeṣāḥ putrāstava viśāṃ pate /
MBh, 6, 92, 29.1 droṇastu samare vīraṃ nirdahantaṃ sutāṃstava /
MBh, 6, 92, 30.2 droṇena vāryamāṇo 'pi nijaghne yat sutāṃstava //
MBh, 6, 92, 32.2 yat putrāṃste 'vadhīt saṃkhye droṇaṃ caiva nyayodhayat //
MBh, 6, 92, 33.1 putreṣu tava vīreṣu cikrīḍārjunapūrvajaḥ /
MBh, 6, 92, 34.2 vṛkodarastava sutāṃstathā vyadrāvayad raṇe //
MBh, 6, 92, 36.2 pravīrāṃstava sainyeṣu preṣayāmāsa mṛtyave //
MBh, 6, 92, 42.1 dhṛṣṭadyumnamukhāstvanye tava sainyam ayodhayan /
MBh, 6, 92, 43.1 tatrākrando mahān āsīt tava teṣāṃ ca bhārata /
MBh, 6, 92, 76.2 parasparaṃ samāsādya tava teṣāṃ ca saṃyuge //
MBh, 6, 93, 1.3 duḥśāsanaśca putraste sūtaputraśca durjayaḥ //
MBh, 6, 93, 7.2 mā śuco bharataśreṣṭha prakariṣye priyaṃ tava //
MBh, 6, 93, 9.2 paśyato yudhi bhīṣmasya śape satyena te nṛpa //
MBh, 6, 93, 12.1 sa tvaṃ śīghram ito gatvā bhīṣmasya śibiraṃ prati /
MBh, 6, 93, 14.1 evam uktastu karṇena putro duryodhanastava /
MBh, 6, 93, 17.1 āgamiṣye tataḥ kṣipraṃ tvatsakāśam ariṃdama /
MBh, 6, 93, 17.2 tatastvaṃ puruṣavyāghra prakariṣyasi saṃyugam //
MBh, 6, 93, 18.1 niṣpapāta tatastūrṇaṃ putrastava viśāṃ pate /
MBh, 6, 93, 35.1 tvāṃ vayaṃ samupāśritya saṃyuge śatrusūdana /
MBh, 6, 93, 41.1 etāvad uktvā nṛpatiḥ putro duryodhanastava /
MBh, 6, 94, 1.2 vākśalyaistava putreṇa so 'tividdhaḥ pitāmahaḥ /
MBh, 6, 94, 3.3 abravīt tava putraṃ tu sāmapūrvam idaṃ vacaḥ //
MBh, 6, 94, 4.2 ghaṭamānaṃ yathāśakti kurvāṇaṃ ca tava priyam /
MBh, 6, 94, 4.3 juhvānaṃ samare prāṇāṃstavaiva hitakāmyayā //
MBh, 6, 94, 6.1 yadā ca tvāṃ mahābāho gandharvair hṛtam ojasā /
MBh, 6, 94, 9.2 karṇaṃ ca tvāṃ ca drauṇiṃ ca kṛpaṃ ca sumahāratham /
MBh, 6, 94, 11.2 tvaṃ tu mohānna jānīṣe vācyāvācyaṃ suyodhana //
MBh, 6, 94, 12.2 tathā tvam api gāndhāre viparītāni paśyasi //
MBh, 6, 94, 15.2 tān vā nihatya saṃgrāme prītiṃ dāsyāmi vai tava //
MBh, 6, 94, 19.1 evam uktastava suto nirjagāma janeśvara /
MBh, 6, 95, 5.2 dvātriṃśat tvam anīkāni sarvāṇyevābhicodaya //
MBh, 6, 95, 10.2 hanyāṃ yudhi naraśreṣṭha satyam etad bravīmi te //
MBh, 6, 95, 11.1 ayaṃ strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ /
MBh, 6, 95, 18.1 putrāśca tava gāṅgeyaṃ parivārya yayur mudā /
MBh, 6, 95, 23.1 bhrātustad vacanaṃ śrutvā putro duḥśāsanastava /
MBh, 6, 95, 28.1 bhīṣmeṇa sahitāḥ sarve putraiśca tava bhārata /
MBh, 6, 96, 8.1 tena vidrāvyamāṇāni tava sainyāni bhārata /
MBh, 6, 96, 16.2 sūryamaṇḍalasaṃkāśaṃ tapatastava vāhinīm //
MBh, 6, 96, 20.1 tena vidrāvyamāṇāni tava sainyāni saṃyuge /
MBh, 6, 96, 21.1 taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya māriṣa /
MBh, 6, 96, 23.2 ṛte tvāṃ rākṣasaśreṣṭha sarvavidyāsu pāragam //
MBh, 6, 96, 25.2 prayayau samare tūrṇaṃ tava putrasya śāsanāt /
MBh, 6, 97, 5.2 hanta te 'haṃ pravakṣyāmi saṃgrāmaṃ lomaharṣaṇam /
MBh, 6, 97, 33.1 tato dhanaṃjayo rājan vinighnaṃstava sainikān /
MBh, 6, 97, 34.1 tathaiva samare rājan pitā devavratastava /
MBh, 6, 97, 35.1 tataḥ sarathanāgāśvāḥ putrāstava viśāṃ pate /
MBh, 6, 98, 29.2 avaplutya rathāt tūrṇaṃ tava sainyam abhīṣayat //
MBh, 6, 99, 3.1 saṃmamarda ca tat sainyaṃ pitā devavratastava /
MBh, 6, 99, 16.1 tatrāsīt sumahad yuddhaṃ tava teṣāṃ ca saṃkulam /
MBh, 6, 99, 27.2 pradhāvanto 'nvapaśyāma tava teṣāṃ ca saṃkule //
MBh, 6, 99, 41.2 pāṇḍavastavasaṃyuktāḥ putrāṇāṃ te sudāruṇāḥ //
MBh, 6, 99, 42.2 āgaskṛt sarvalokasya putro duryodhanastava //
MBh, 6, 99, 47.2 daivād vā puruṣavyāghra tava cāpanayānnṛpa //
MBh, 6, 100, 9.1 tad balaṃ pradrutaṃ dṛṣṭvā putro duryodhanastava /
MBh, 6, 101, 3.2 tasya kāryaṃ tvayā vīra rakṣaṇaṃ sumahātmanaḥ //
MBh, 6, 101, 7.1 evam uktastu samare putro duḥśāsanastava /
MBh, 6, 101, 27.2 tvaṃ hi saṃśrūyase 'tyartham asahyabalavikramaḥ //
MBh, 6, 101, 28.1 putrasya tava tad vākyaṃ śrutvā śalyaḥ pratāpavān /
MBh, 6, 102, 1.2 tataḥ pitā tava kruddho niśitaiḥ sāyakottamaiḥ /
MBh, 6, 102, 15.1 amoghā hyapatan bāṇāḥ pituste bharatarṣabha /
MBh, 6, 102, 31.1 ayaṃ sa kālaḥ samprāptaḥ pārtha yaḥ kāṅkṣitastava /
MBh, 6, 102, 32.1 yat purā kathitaṃ vīra tvayā rājñāṃ samāgame /
MBh, 6, 102, 37.1 codayāśvān yato bhīṣmaḥ kariṣye vacanaṃ tava /
MBh, 6, 102, 44.2 nimeṣāntaramātreṇa sajyaṃ cakre pitā tava //
MBh, 6, 102, 60.1 ehyehi puṇḍarīkākṣa devadeva namo 'stu te /
MBh, 6, 102, 61.1 tvayā hi deva saṃgrāme hatasyāpi mamānagha /
MBh, 6, 102, 66.2 yat tvayā kathitaṃ pūrvaṃ na yotsyāmīti keśava //
MBh, 6, 102, 67.1 mithyāvādīti lokastvāṃ kathayiṣyati mādhava /
MBh, 6, 102, 72.1 prāṇāṃścādatta yodhānāṃ pitā devavratastava /
MBh, 6, 102, 73.2 tathā pāṇḍavasainyāni babhañja yudhi te pitā //
MBh, 6, 103, 5.2 tathaiva tava sainyānām avahāro hyabhūt tadā //
MBh, 6, 103, 8.2 pūjyamānastava sutair vandyamānaśca bhārata //
MBh, 6, 103, 24.1 yadi te 'ham anugrāhyo bhrātṛbhiḥ saha keśava /
MBh, 6, 103, 26.1 dharmaputra viṣādaṃ tvaṃ mā kṛthāḥ satyasaṃgara /
MBh, 6, 103, 26.2 yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ //
MBh, 6, 103, 28.2 tvatprayukto hyahaṃ rājan kiṃ na kuryāṃ mahāhave //
MBh, 6, 103, 32.2 madarthā bhavadarthā ye ye madīyāstavaiva te //
MBh, 6, 103, 33.1 tava bhrātā mama sakhā saṃbandhī śiṣya eva ca /
MBh, 6, 103, 40.3 sarve hyete na paryāptāstava veganivāraṇe //
MBh, 6, 103, 42.2 tvayā nāthena govinda kimu bhīṣmaṃ mahāhave //
MBh, 6, 103, 43.1 na tu tvām anṛtaṃ kartum utsahe svārthagauravāt /
MBh, 6, 103, 44.2 mantrayiṣye tavārthāya na tu yotsye kathaṃcana /
MBh, 6, 103, 46.2 rucite tava vārṣṇeya mantraṃ pṛcchāma kauravam //
MBh, 6, 103, 50.3 rocate me mahābāho satataṃ tava bhāṣitam //
MBh, 6, 103, 51.3 vaktum arhati satyaṃ sa tvayā pṛṣṭo viśeṣataḥ //
MBh, 6, 103, 55.2 svāgataṃ tava vārṣṇeya svāgataṃ te dhanaṃjaya /
MBh, 6, 103, 55.2 svāgataṃ tava vārṣṇeya svāgataṃ te dhanaṃjaya /
MBh, 6, 103, 56.1 kiṃ kāryaṃ vaḥ karomyadya yuṣmatprītivivardhanam /
MBh, 6, 103, 56.1 kiṃ kāryaṃ vaḥ karomyadya yuṣmatprītivivardhanam /
MBh, 6, 103, 60.1 na hi te sūkṣmam apyasti randhraṃ kurupitāmaha /
MBh, 6, 103, 61.2 paśyāmastvā mahābāho rathe sūryam iva sthitam //
MBh, 6, 103, 62.2 ka ivotsahate hantuṃ tvāṃ pumān bharatarṣabha //
MBh, 6, 103, 64.1 yathā yudhi jayeyaṃ tvāṃ yathā rājyaṃ bhavenmama /
MBh, 6, 103, 65.3 yuṣmāsu dṛśyate vṛddhiḥ satyam etad bravīmi vaḥ //
MBh, 6, 103, 65.3 yuṣmāsu dṛśyate vṛddhiḥ satyam etad bravīmi vaḥ //
MBh, 6, 103, 66.3 anujānāmi vaḥ pārthāḥ praharadhvaṃ yathāsukham //
MBh, 6, 103, 72.2 dravamāṇe ca bhīte ca tavāsmīti ca vādini //
MBh, 6, 103, 75.1 ya eṣa draupado rājaṃstava sainye mahārathaḥ /
MBh, 6, 103, 81.2 māṃ pātayatu bībhatsur evaṃ te vijayo bhavet //
MBh, 6, 103, 88.1 nāhaṃ tātastava pitustāto 'smi tava bhārata /
MBh, 6, 103, 88.1 nāhaṃ tātastava pitustāto 'smi tava bhārata /
MBh, 6, 103, 91.2 nāhatvā yudhi gāṅgeyaṃ vijayaste bhaviṣyati //
MBh, 6, 103, 92.1 diṣṭam etat purā devair bhaviṣyatyavaśasya te /
MBh, 6, 103, 93.2 tvad anyaḥ śaknuyāddhantum api vajradharaḥ svayam //
MBh, 6, 103, 100.1 śrutaṃ te kurumukhyasya nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 104, 10.1 evaṃ vyūhya mahat sainyaṃ pāṇḍavāstava vāhinīm /
MBh, 6, 104, 12.1 putraistava durādharṣai rakṣitaḥ sumahābalaiḥ /
MBh, 6, 104, 15.2 jaghanaṃ pālayāmāsustava sainyasya bhārata //
MBh, 6, 104, 17.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 6, 104, 20.2 tava sainyaṃ samāsādya pīḍayāmāsur ojasā //
MBh, 6, 104, 26.2 ācakṣe te mahārāja yad akārṣīt pitāmahaḥ /
MBh, 6, 104, 26.3 pīḍite tava putrasya sainye pāṇḍavasṛñjayaiḥ //
MBh, 6, 104, 27.2 abhyavartanta nighnantastava putrasya vāhinīm //
MBh, 6, 104, 36.1 tad dṛṣṭvā samare karma tava putrā viśāṃ pate /
MBh, 6, 104, 37.1 pārthā vimanaso bhūtvā praikṣanta pitaraṃ tava /
MBh, 6, 104, 41.1 kāmam abhyasa vā mā vā na tvāṃ yotsye kathaṃcana /
MBh, 6, 104, 41.2 yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī //
MBh, 6, 104, 41.2 yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī //
MBh, 6, 104, 43.1 jānāmi tvāṃ mahābāho kṣatriyāṇāṃ kṣayaṃkaram /
MBh, 6, 104, 43.2 mayā śrutaṃ ca te yuddhaṃ jāmadagnyena vai saha //
MBh, 6, 104, 44.1 divyaśca te prabhāvo 'yaṃ sa mayā bahuśaḥ śrutaḥ /
MBh, 6, 104, 44.2 jānann api prabhāvaṃ te yotsye 'dyāhaṃ tvayā saha //
MBh, 6, 104, 44.2 jānann api prabhāvaṃ te yotsye 'dyāhaṃ tvayā saha //
MBh, 6, 104, 45.2 adya tvā yodhayiṣyāmi raṇe puruṣasattama //
MBh, 6, 104, 46.1 dhruvaṃ ca tvā haniṣyāmi śape satyena te 'grataḥ /
MBh, 6, 104, 46.1 dhruvaṃ ca tvā haniṣyāmi śape satyena te 'grataḥ /
MBh, 6, 104, 50.1 ahaṃ tvām anuyāsyāmi parān vidrāvayañ śaraiḥ /
MBh, 6, 104, 51.1 na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ /
MBh, 6, 104, 54.1 ahaṃ te rakṣaṇaṃ yuddhe kariṣyāmi paraṃtapa /
MBh, 6, 105, 14.1 jayantaṃ pāṇḍavaṃ dṛṣṭvā tvatsainyaṃ cābhipīḍitam /
MBh, 6, 105, 22.1 ṛte tvāṃ puruṣavyāghra devatulyaparākrama /
MBh, 6, 105, 23.1 evam ukto mahārāja pitā devavratastava /
MBh, 6, 105, 23.3 tava saṃdhārayan putram abravīcchaṃtanoḥ sutaḥ //
MBh, 6, 105, 24.2 pūrvakālaṃ tava mayā pratijñātaṃ mahābala //
MBh, 6, 105, 27.1 adya te puruṣavyāghra pratimokṣye ṛṇaṃ mahat /
MBh, 6, 105, 37.1 putrāstu tava gāṅgeyaṃ samantāt paryavārayan /
MBh, 6, 106, 2.1 na cāpi bhīstvayā kāryā bhīṣmād adya kathaṃcana /
MBh, 6, 106, 5.2 abhyadravata gāṅgeyaṃ putrasya tava paśyataḥ //
MBh, 6, 106, 20.2 abhidravata mā bhaiṣṭa bhīṣmo na prāpsyate hi vaḥ //
MBh, 6, 106, 25.2 abhyadravanta saṃgrāme tava putrānmahārathān //
MBh, 6, 106, 27.2 tathaiva pāṇḍavaṃ kruddhaṃ tava putro nyavārayat //
MBh, 6, 106, 34.1 so 'tividdho maheṣvāsaḥ putreṇa tava dhanvinā /
MBh, 6, 106, 36.1 pīḍyamāno balavatā putrastava viśāṃ pate /
MBh, 6, 106, 37.2 ājaghāna tataḥ paścāt putraṃ te navabhiḥ śaraiḥ //
MBh, 6, 106, 40.1 aprāptān eva tān bāṇāṃścicheda tanayastava /
MBh, 6, 106, 40.3 pārthaṃ ca niśitair bāṇair avidhyat tanayastava //
MBh, 6, 106, 43.1 pīḍitaścaiva putraste pāṇḍavena mahātmanā /
MBh, 6, 106, 44.1 pratilabhya tataḥ saṃjñāṃ putrastava viśāṃ pate /
MBh, 6, 107, 13.1 śaktiṃ vinihatāṃ dṛṣṭvā putrastava viśāṃ pate /
MBh, 6, 107, 15.1 tathā kuruta kauravyā yathā vaḥ sātyako yudhi /
MBh, 6, 107, 22.2 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata //
MBh, 6, 107, 33.1 nakulo 'pi bhṛśaṃ viddhastava putreṇa dhanvinā /
MBh, 6, 107, 35.1 ghaṭotkacaṃ raṇe yattaṃ nighnantaṃ tava vāhinīm /
MBh, 6, 107, 50.2 citrasenastava sutaḥ kruddharūpam avārayat //
MBh, 6, 107, 53.1 arjuno vāryamāṇastu bahuśastanayena te /
MBh, 6, 107, 53.2 vimukhīkṛtya putraṃ te tava senāṃ mamarda ha //
MBh, 6, 107, 53.2 vimukhīkṛtya putraṃ te tava senāṃ mamarda ha //
MBh, 6, 107, 55.1 sā vadhyamānā samare putrasya tava vāhinī /
MBh, 6, 108, 40.2 kṣatradharmaṃ puraskṛtya tatastvā viniyujmahe //
MBh, 6, 109, 46.1 suśarman gaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ /
MBh, 6, 110, 4.2 śarair atiratho yuddhe pīḍayan vāhinīṃ tava //
MBh, 6, 110, 7.1 citrasenādayaścaiva putrāstava viśāṃ pate /
MBh, 6, 110, 19.2 śaraiḥ saṃvārya tān vīrānnijaghāna balaṃ tava //
MBh, 6, 110, 20.1 putrastu tava taṃ dṛṣṭvā bhīmārjunasamāgamam /
MBh, 6, 111, 3.3 yathā ca tad abhūd yuddhaṃ tat te vakṣyāmi śṛṇvataḥ //
MBh, 6, 111, 12.1 cintayitvā mahābāhuḥ pitā devavratastava /
MBh, 6, 111, 19.2 bhīmasenaśca samare pālayiṣyati vo dhruvam //
MBh, 6, 111, 23.1 tatastava sutādiṣṭā nānājanapadeśvarāḥ /
MBh, 6, 112, 1.2 abhimanyur mahārāja tava putram ayodhayat /
MBh, 6, 112, 4.2 dvidhā cicheda te putraḥ kṣurapreṇa mahārathaḥ //
MBh, 6, 112, 25.1 tataḥ svaratham āropya pauravaṃ tanayastava /
MBh, 6, 112, 28.1 suśarmā tu raṇe kruddhastava putraṃ viśāṃ pate /
MBh, 6, 112, 62.1 nānāvidhānyanīkāni putrāṇāṃ te janādhipa /
MBh, 6, 112, 71.1 amoghā hyapatan bāṇāḥ pituste manujeśvara /
MBh, 6, 112, 82.1 kiṃ te vivakṣayā vīra jahi bhīṣmaṃ mahāratham /
MBh, 6, 112, 83.2 ṛte tvāṃ puruṣavyāghra satyam etad bravīmi te //
MBh, 6, 112, 83.2 ṛte tvāṃ puruṣavyāghra satyam etad bravīmi te //
MBh, 6, 112, 85.1 acintayitvā tān bāṇān pitā devavratastava /
MBh, 6, 112, 89.1 tatrādbhutam apaśyāma tava putrasya pauruṣam /
MBh, 6, 112, 90.1 karmaṇā tena samare tava putrasya dhanvinaḥ /
MBh, 6, 112, 94.2 tathā jajvāla putraste pāṇḍavān vai vinirdahan //
MBh, 6, 112, 97.1 vijitastava putro 'pi bhīṣmabāhuvyapāśrayaḥ /
MBh, 6, 112, 99.1 na ca te 'sya rujaṃ cakruḥ pitustava janeśvara /
MBh, 6, 112, 102.1 tato 'bravīt tava sutaḥ sarvasainyāni māriṣa /
MBh, 6, 112, 103.1 bhīṣmo vaḥ samare sarvān palayiṣyati dharmavit /
MBh, 6, 112, 107.1 tacchrutvā tu vaco rājaṃstava putrasya dhanvinaḥ /
MBh, 6, 112, 118.1 te tu bhittvā tava sutaṃ duḥśāsanam ayomukhāḥ /
MBh, 6, 113, 8.1 atīva tava sainyasya pārthena ca mahātmanā /
MBh, 6, 113, 14.2 kleśān kṛtān saputreṇa tvayā pūrvaṃ narādhipa //
MBh, 6, 113, 15.2 tāvakāṃstava putrāṃśca yodhayanti sma hṛṣṭavat //
MBh, 6, 113, 18.1 vadhyamānastato rājan pitā śāṃtanavastava /
MBh, 6, 113, 23.2 śikṣābalena nihataṃ pitrā tava viśāṃ pate //
MBh, 6, 113, 32.2 nānihatya balād enaṃ vijayaste bhaviṣyati //
MBh, 6, 114, 35.1 yat te vyavasitaṃ vīra asmākaṃ sumahat priyam /
MBh, 6, 114, 66.2 abhidravata gāṅgeyaṃ māṃ vo 'stu bhayam aṇvapi //
MBh, 6, 114, 69.1 tathaiva tava putrāśca rājan bhīṣmajayaiṣiṇaḥ /
MBh, 6, 114, 81.1 evaṃ vibho tava pitā śarair viśakalīkṛtaḥ /
MBh, 6, 114, 81.3 kiṃciccheṣe dinakare putrāṇāṃ tava paśyatām //
MBh, 6, 114, 97.2 udagāvṛtta āditye haṃsāḥ satyaṃ bravīmi vaḥ //
MBh, 6, 114, 102.2 na kiṃcit pratyapadyanta putrāste bharatarṣabha /
MBh, 6, 115, 15.2 na kiṃcit pratyapadyanta putrāstava ca bhārata //
MBh, 6, 115, 21.1 dṛṣṭvā ca patitaṃ bhīṣmaṃ putro duḥśāsanastava /
MBh, 6, 115, 31.1 svāgataṃ vo mahābhāgāḥ svāgataṃ vo mahārathāḥ /
MBh, 6, 115, 31.1 svāgataṃ vo mahābhāgāḥ svāgataṃ vo mahārathāḥ /
MBh, 6, 115, 31.2 tuṣyāmi darśanāccāhaṃ yuṣmākam amaropamāḥ //
MBh, 6, 115, 38.2 preṣyo 'haṃ tava durdharṣa kriyatāṃ kiṃ pitāmaha //
MBh, 6, 115, 40.1 tvaṃ hi pārtha mahābāho śreṣṭhaḥ sarvadhanuṣmatām /
MBh, 6, 115, 45.1 anurūpaṃ śayānasya pāṇḍavopahitaṃ tvayā /
MBh, 6, 115, 45.2 yadyanyathā pravartethāḥ śapeyaṃ tvām ahaṃ ruṣā //
MBh, 6, 115, 55.1 tacchrutvā vacanaṃ tasya putro duryodhanastava /
MBh, 6, 115, 57.1 upadhānaṃ tato dattvā pitustava janeśvara /
MBh, 6, 115, 62.2 tvāṃ tu cakṣurhaṇaṃ prāpya dagdho ghoreṇa cakṣuṣā //
MBh, 6, 115, 63.2 tava prasādād vijayaḥ krodhāt tava parājayaḥ /
MBh, 6, 115, 63.2 tava prasādād vijayaḥ krodhāt tava parājayaḥ /
MBh, 6, 115, 63.3 tvaṃ hi naḥ śaraṇaṃ kṛṣṇa bhaktānām abhayaṃkaraḥ //
MBh, 6, 115, 64.1 anāścaryo jayasteṣāṃ yeṣāṃ tvam asi keśava /
MBh, 6, 115, 64.3 sarvathā tvāṃ samāsādya nāścaryam iti me matiḥ //
MBh, 6, 115, 65.2 tvayyevaitad yuktarūpaṃ vacanaṃ pārthivottama //
MBh, 6, 116, 18.2 tvaṃ hi śakto maheṣvāsa dātum ambho yathāvidhi //
MBh, 6, 116, 29.1 naitaccitraṃ mahābāho tvayi kauravanandana /
MBh, 6, 116, 30.1 vāsudevasahāyastvaṃ mahat karma kariṣyasi /
MBh, 6, 116, 31.1 vidustvāṃ nidhanaṃ pārtha sarvakṣatrasya tadvidaḥ /
MBh, 6, 116, 31.2 dhanurdharāṇām ekastvaṃ pṛthivyāṃ pravaro nṛṣu //
MBh, 6, 116, 33.2 jātīnāṃ brāhmaṇaḥ śreṣṭhaḥ śreṣṭhastvam asi dhanvinām //
MBh, 6, 116, 37.1 dṛṣṭaṃ duryodhanedaṃ te yathā pārthena dhīmatā /
MBh, 6, 116, 40.3 kṛtinā samare rājan saṃdhiste tāta yujyatām //
MBh, 6, 116, 41.2 tāvat pārthena śūreṇa saṃdhiste tāta yujyatām //
MBh, 6, 116, 42.1 yāvaccamūṃ na te śeṣāṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 116, 42.2 nāśayatyarjunastāvat saṃdhiste tāta yujyatām //
MBh, 6, 116, 44.1 na nirdahati te yāvat krodhadīptekṣaṇaścamūm /
MBh, 6, 116, 44.2 yudhiṣṭhiro hi tāvad vai saṃdhiste tāta yujyatām //
MBh, 6, 116, 45.3 tāvat te pāṇḍavaiḥ sārdhaṃ saubhrātraṃ tāta rocatām //
MBh, 6, 116, 46.2 etat te rocatāṃ vākyaṃ yad ukto 'si mayānagha /
MBh, 6, 116, 46.3 etat kṣemam ahaṃ manye tava caiva kulasya ca //
MBh, 6, 116, 47.2 bhīṣmasyāntād astu vaḥ sauhṛdaṃ vā saṃpraśleṣaḥ sādhu rājan prasīda //
MBh, 6, 117, 5.1 rādheyo 'haṃ kuruśreṣṭha nityaṃ cākṣigatas tava /
MBh, 6, 117, 8.1 ehy ehi me vipratīpa spardhase tvaṃ mayā saha /
MBh, 6, 117, 8.2 yadi māṃ nābhigacchethā na te śreyo bhaved dhruvam //
MBh, 6, 117, 9.1 kaunteyas tvaṃ na rādheyo vidito nāradān mama /
MBh, 6, 117, 10.1 na ca dveṣo 'sti me tāta tvayi satyaṃ bravīmi te /
MBh, 6, 117, 10.1 na ca dveṣo 'sti me tāta tvayi satyaṃ bravīmi te /
MBh, 6, 117, 11.1 akasmāt pāṇḍavān hi tvaṃ dviṣasīti matir mama /
MBh, 6, 117, 12.1 jānāmi samare vīryaṃ śatrubhir duḥsahaṃ tava /
MBh, 6, 117, 13.1 na tvayā sadṛśaḥ kaścit puruṣeṣv amaropama /
MBh, 6, 117, 15.1 karṇa rājapuraṃ gatvā tvayaikena dhanuṣmatā /
MBh, 6, 117, 16.2 samare samaraślāghī tvayā na sadṛśo 'bhavat //
MBh, 6, 117, 18.1 vyapanīto 'dya manyur me yas tvāṃ prati purā kṛtaḥ /
MBh, 6, 117, 27.2 anujñātas tvayā vīra yudhyeyam iti me matiḥ //
MBh, 6, 117, 29.3 anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā //
MBh, 6, 117, 31.1 ahaṃ tvām anujānāmi yad icchasi tad āpnuhi /
MBh, 6, 117, 34.3 rādheyo ratham āruhya prāyāt tava sutaṃ prati //
MBh, 7, 1, 13.3 yat te putrāstadākārṣur hate devavrate mṛdhe //
MBh, 7, 1, 22.1 mohāt tava saputrasya vadhācchāṃtanavasya ca /
MBh, 7, 1, 36.2 tvayi jīvati kauravya nāhaṃ yotsye kathaṃcana //
MBh, 7, 1, 37.1 tvayā tu pāṇḍaveyeṣu nihateṣu mahāmṛdhe /
MBh, 7, 1, 38.1 pāṇḍavair vā hate bhīṣme tvayi svargam upeyuṣi /
MBh, 7, 1, 39.2 nāyudhyata tataḥ karṇaḥ putrasya tava saṃmate //
MBh, 7, 1, 41.2 tvatsutāḥ karṇam asmārṣus tartukāmā iva plavam //
MBh, 7, 1, 42.1 tāvakāstava putrāśca sahitāḥ sarvarājabhiḥ /
MBh, 7, 1, 46.1 yat tad vaikartanaṃ karṇam agamad vo manastadā /
MBh, 7, 2, 1.3 sodaryavad vyasanāt sūtaputraḥ saṃtārayiṣyaṃstava putrasya senām //
MBh, 7, 2, 3.2 piteva putrāṃstvarito 'bhyayāt tataḥ saṃtārayiṣyaṃstava putrasya senām //
MBh, 7, 2, 9.1 idaṃ tu rādheyavaco niśamya te sutāśca rājaṃstava sainikāśca ha /
MBh, 7, 2, 9.1 idaṃ tu rādheyavaco niśamya te sutāśca rājaṃstava sainikāśca ha /
MBh, 7, 3, 2.2 jayāśāṃ tava putrāṇāṃ saṃbhagnāṃ śarma varma ca //
MBh, 7, 3, 6.2 dhanaṃjayaśaravyāptaṃ pitaraṃ te mahāvratam //
MBh, 7, 3, 9.1 karṇo 'ham asmi bhadraṃ te adya mā vada bhārata /
MBh, 7, 3, 12.2 yodhāṃstvam aplave hitvā pitṛlokaṃ gamiṣyasi //
MBh, 7, 3, 20.2 śabdaṃ soḍhuṃ na śakṣyanti tvām ṛte vīra pārthivāḥ //
MBh, 7, 3, 21.1 ko hyarjunaṃ raṇe yoddhuṃ tvad anyaḥ pārthivo 'rhati /
MBh, 7, 4, 3.2 bāndhavāstvānujīvantu sahasrākṣam ivāmarāḥ //
MBh, 7, 4, 4.2 karṇa rājapuraṃ gatvā kāmbojā nihatāstvayā //
MBh, 7, 4, 5.2 ambaṣṭhāśca videhāśca gāndhārāśca jitāstvayā //
MBh, 7, 4, 6.2 duryodhanasya vaśagāḥ kṛtāḥ karṇa tvayā purā //
MBh, 7, 4, 7.2 bahavaśca jitā vīrāstvayā karṇa mahaujasā //
MBh, 7, 4, 8.2 tathā tvam api sarveṣāṃ kauravāṇāṃ gatir bhava //
MBh, 7, 4, 9.1 śivenābhivadāmi tvāṃ gaccha yudhyasva śatrubhiḥ /
MBh, 7, 4, 10.2 tavāpi dharmataḥ sarve yathā tasya vayaṃ tathā //
MBh, 7, 5, 3.2 brūhi tat puruṣavyāghra tvaṃ hi prājñatamo nṛpa /
MBh, 7, 5, 4.1 te sma sarve tava vacaḥ śrotukāmā nareśvara /
MBh, 7, 5, 18.1 na ca sa hyasti te yodhaḥ sarvarājasu bhārata /
MBh, 7, 5, 19.2 eṣa buddhimatāṃ caiva śreṣṭho rājan guruśca te //
MBh, 7, 5, 28.1 akṣauhiṇyo daśaikā ca vaśagāḥ santu te 'nagha /
MBh, 7, 5, 29.2 anuyāsyāmahe tvājau saurabheyā ivarṣabham //
MBh, 7, 5, 32.2 siṃhanādena mahatā harṣayantastavātmajam //
MBh, 7, 5, 36.3 droṇaṃ tava suto rājan vidhidṛṣṭena karmaṇā //
MBh, 7, 6, 1.3 yuyutsur vyūhya sainyāni prāyāt tava sutaiḥ saha //
MBh, 7, 6, 2.1 saindhavaśca kaliṅgaśca vikarṇaśca tavātmajaḥ /
MBh, 7, 6, 7.2 tavātmajaṃ puraskṛtya sūtaputrasya pṛṣṭhataḥ //
MBh, 7, 6, 26.2 akārṣur apasavyaṃ ca bahuśaḥ pṛtanāṃ tava /
MBh, 7, 7, 28.2 anyāṃśca vīrān samare pramṛdnād droṇaḥ sutānāṃ tava bhūtikāmaḥ //
MBh, 7, 8, 39.2 bhūyastu labdhasaṃjñastvā pariprakṣyāmi saṃjaya //
MBh, 7, 9, 18.2 gāṇḍīvaṃ dhārayan dhīmān kīdṛśaṃ vo manastadā //
MBh, 7, 9, 19.2 yad vaḥ sa bhairavaṃ kurvann arjuno bhṛśam abhyagāt //
MBh, 7, 9, 20.1 kaccinnāpānudad droṇād iṣubhir vo dhanaṃjayaḥ /
MBh, 7, 9, 46.2 yadābhyādravata droṇaṃ tadāsīd vo manaḥ katham //
MBh, 7, 11, 1.2 hanta te varṇayiṣyāmi sarvaṃ pratyakṣadarśivān /
MBh, 7, 11, 2.2 madhye sarvasya sainyasya putraṃ te vākyam abravīt //
MBh, 7, 11, 4.2 karomi kāmaṃ kaṃ te 'dya pravṛṇīṣva yam icchasi //
MBh, 7, 11, 7.1 tataḥ kurūṇām ācāryaḥ śrutvā putrasya te vacaḥ /
MBh, 7, 11, 10.2 yad icchasi tvaṃ jīvantaṃ kulaṃ rakṣasi cātmani //
MBh, 7, 11, 13.1 droṇena tvevam uktasya tava putrasya bhārata /
MBh, 7, 11, 14.2 tasmāt tava suto rājan prahṛṣṭo vākyam abravīt //
MBh, 7, 11, 23.2 amarṣitaśca te rājaṃstena nāmarṣayāmyaham //
MBh, 7, 11, 24.2 apanīte tataḥ pārthe dharmarājo jitastvayā //
MBh, 7, 11, 26.2 ānayiṣyāmi te rājan vaśam adya na saṃśayaḥ //
MBh, 7, 11, 29.3 gṛhītaṃ tam amanyanta tava putrāḥ subāliśāḥ //
MBh, 7, 11, 30.1 pāṇḍaveṣu hi sāpekṣaṃ droṇaṃ jānāti te sutaḥ /
MBh, 7, 12, 4.1 śrutaṃ te puruṣavyāghra droṇasyādya cikīrṣitam /
MBh, 7, 12, 5.2 taccāntaram amogheṣau tvayi tena samāhitam //
MBh, 7, 12, 6.1 sa tvam adya mahābāho yudhyasva madanantaram /
MBh, 7, 12, 7.3 tathā tava parityāgo na me rājaṃścikīrṣitaḥ //
MBh, 7, 12, 8.2 pratīyāṃ nāham ācāryaṃ tvāṃ na jahyāṃ kathaṃcana //
MBh, 7, 12, 9.1 tvāṃ nigṛhyāhave rājan dhārtarāṣṭro yam icchati /
MBh, 7, 12, 10.2 na tvāṃ droṇo nigṛhṇīyājjīvamāne mayi dhruvam //
MBh, 7, 12, 11.2 devair vā sahito daityair na tvāṃ prāpsyatyasau mṛdhe //
MBh, 7, 12, 17.1 tato vyūḍhānyanīkāni tava teṣāṃ ca bhārata /
MBh, 7, 12, 20.1 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ /
MBh, 7, 13, 78.3 tannāmṛṣyanta putrāste śatror vijayalakṣaṇam //
MBh, 7, 14, 1.3 tvayoktāni niśamyāhaṃ spṛhayāmi sacakṣuṣām //
MBh, 7, 14, 34.1 tato madrādhipaṃ dṛṣṭvā tava putrāḥ parāṅmukham /
MBh, 7, 15, 18.2 alaṃ drutena vaḥ śūrā iti droṇo 'bhyabhāṣata //
MBh, 7, 15, 26.2 tava sainyasya goptāsīd bhāradvājo ratharṣabhaḥ //
MBh, 7, 16, 4.1 iti tad vaḥ prayatatāṃ kṛtaṃ pārthena saṃyuge /
MBh, 7, 16, 5.2 tata eṣyati te rājan vaśam adya yudhiṣṭhiraḥ //
MBh, 7, 16, 9.1 evaṃ te sahasā rājan dharmaputraṃ yudhiṣṭhiram /
MBh, 7, 16, 16.2 satyaṃ te pratijānīmo naitanmithyā bhaviṣyati //
MBh, 7, 16, 41.2 satyaṃ te pratijānāmi hatān viddhi parān yudhi //
MBh, 7, 16, 42.2 śrutam etat tvayā tāta yad droṇasya cikīrṣitam /
MBh, 7, 16, 44.2 ayaṃ vai satyajid rājann adya te rakṣitā yudhi /
MBh, 7, 17, 27.2 alaṃ drutena vaḥ śūrā na bhayaṃ kartum arhatha //
MBh, 7, 18, 21.2 kvāsi pārtha na paśye tvāṃ kaccijjīvasi śatruhan //
MBh, 7, 19, 27.1 taṃ tu samprekṣya putraste durmukhaḥ śatrukarśanaḥ /
MBh, 7, 19, 30.1 droṇam āvāritaṃ dṛṣṭvā bhṛśāyastastavātmajaḥ /
MBh, 7, 24, 2.1 taiścoddhūtaṃ rajastīvram avacakre camūṃ tava /
MBh, 7, 24, 5.1 tato durmarṣaṇo bhīmam abhyagacchat sutastava /
MBh, 7, 24, 27.2 caitrasenir mahārāja tava pautro nyavārayat //
MBh, 7, 24, 28.1 tau pautrau tava durdharṣau parasparavadhaiṣiṇau /
MBh, 7, 24, 35.2 vidhūya tad bāṇajālaṃ babhau tava suto balī //
MBh, 7, 24, 43.1 putraste durjayaścaiva jayaśca vijayaśca ha /
MBh, 7, 24, 59.2 padātīnāṃ ca bhadraṃ te tava teṣāṃ ca saṃkulam //
MBh, 7, 24, 59.2 padātīnāṃ ca bhadraṃ te tava teṣāṃ ca saṃkulam //
MBh, 7, 25, 3.3 svayam abhyadravad bhīmaṃ nāgānīkena te sutaḥ //
MBh, 7, 25, 49.2 putrastu tava saṃbhrāntaḥ saubhadrasyāpluto ratham //
MBh, 7, 27, 5.2 iti me tvaṃ mataṃ vettha tatra kiṃ sukṛtaṃ bhavet //
MBh, 7, 27, 16.1 tad eva tava putrasya rājan durdyūtadevinaḥ /
MBh, 7, 27, 17.1 tathā vikṣobhyamāṇā sā pārthena tava vāhinī /
MBh, 7, 27, 20.2 mṛdnīyāt tadvad āyastaḥ pārtho 'mṛdnāccamūṃ tava //
MBh, 7, 28, 20.2 tatastvayaivaṃ kāryaṃ syānna tu kāryaṃ mayi sthite //
MBh, 7, 28, 21.2 śakto lokān imāñ jetuṃ taccāpi viditaṃ tava //
MBh, 7, 28, 28.2 upeto vaiṣṇavāstreṇa tanme tvaṃ dātum arhasi //
MBh, 7, 28, 31.1 anenāstreṇa te guptaḥ sutaḥ parabalārdanaḥ /
MBh, 7, 28, 34.1 tanmayā tvatkṛtenaitad anyathā vyapanāśitam /
MBh, 7, 28, 44.2 tato 'parāṃstava jayakāṅkṣiṇo narān babhañja vāyur balavān drumān iva //
MBh, 7, 29, 9.1 syālau tava mahātmānau rājānau vṛṣakācalau /
MBh, 7, 29, 14.2 bhṛśaṃ mumucur aśrūṇi putrāstava viśāṃ pate //
MBh, 7, 29, 29.1 sā hanyamānā pārthena putrasya tava vāhinī /
MBh, 7, 29, 34.1 nānāvidhānyanīkāni putrāṇāṃ tava bhārata /
MBh, 7, 30, 1.3 calitānāṃ drutānāṃ ca katham āsīnmano hi vaḥ //
MBh, 7, 30, 3.2 tathāpi tava putrasya priyakāmā viśāṃ pate /
MBh, 7, 30, 6.2 mā droṇam iti putrāste kurūn sarvān acodayan //
MBh, 7, 30, 15.2 ajātaśatroḥ kruddhasya putrasya tava cābhavat //
MBh, 7, 30, 21.1 nīla kiṃ bahubhir dagdhaistava yodhaiḥ śarārciṣā /
MBh, 7, 32, 7.1 icchataste na mucyeta cakṣuḥprāpto raṇe ripuḥ /
MBh, 7, 32, 9.2 nārhase mānyathā jñātuṃ ghaṭamānaṃ tava priye //
MBh, 7, 32, 12.1 satyaṃ tu te bravīmyadya naitajjātvanyathā bhavet /
MBh, 7, 32, 25.3 tat te kārtsnyena vakṣyāmi śṛṇu rājan samāhitaḥ /
MBh, 7, 33, 15.2 pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam //
MBh, 7, 33, 19.2 sutāstava mahārāja triṃśat tridaśasaṃnibhāḥ //
MBh, 7, 34, 15.1 tvaṃ vārjuno vā kṛṣṇo vā bhindyāt pradyumna eva vā /
MBh, 7, 34, 20.3 vayaṃ tvānugamiṣyāmo yena tvaṃ tāta yāsyasi //
MBh, 7, 34, 20.3 vayaṃ tvānugamiṣyāmo yena tvaṃ tāta yāsyasi //
MBh, 7, 34, 21.1 dhanaṃjayasamaṃ yuddhe tvāṃ vayaṃ tāta saṃyuge /
MBh, 7, 34, 22.2 ahaṃ tvānugamiṣyāmi dhṛṣṭadyumno 'tha sātyakiḥ /
MBh, 7, 34, 23.1 sakṛd bhinnaṃ tvayā vyūhaṃ tatra tatra punaḥ punaḥ /
MBh, 7, 34, 27.2 evaṃ te bhāṣamāṇasya balaṃ saubhadra vardhatām /
MBh, 7, 34, 27.3 yastvam utsahase bhettuṃ droṇānīkaṃ sudurbhidam //
MBh, 7, 35, 3.1 atibhāro 'yam āyuṣmann āhitastvayi pāṇḍavaiḥ /
MBh, 7, 35, 3.2 sampradhārya kṣamaṃ buddhyā tatastvaṃ yoddhum arhasi //
MBh, 7, 35, 4.2 atyantasukhasaṃvṛddhastvaṃ ca yuddhaviśāradaḥ //
MBh, 7, 35, 40.2 tathā vimathitaṃ tena tryaṅgaṃ tava balaṃ mahat /
MBh, 7, 35, 42.1 tvadīyāstava putrāśca vīkṣamāṇā diśo daśa /
MBh, 7, 36, 4.2 trāsyamānā bhayād vīraṃ parivavrustavātmajam //
MBh, 7, 36, 11.1 tānyantarikṣe cicheda pautrastava śitaiḥ śaraiḥ /
MBh, 7, 36, 20.1 tato 'bhimanyuḥ saṃkruddhas tāpyamānastavātmajaiḥ /
MBh, 7, 36, 32.2 udakrośanmahābāhustava sainyāni bhīṣayan //
MBh, 7, 38, 3.2 hanta te sampravakṣyāmi vimardam atidāruṇam /
MBh, 7, 38, 10.1 ghaṭṭayann iva marmāṇi tava putrasya māriṣa /
MBh, 7, 38, 14.1 droṇasya prītisaṃyuktaṃ śrutvā vākyaṃ tavātmajaḥ /
MBh, 7, 38, 17.2 kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ //
MBh, 7, 38, 22.1 aham enaṃ haniṣyāmi mahārāja bravīmi te /
MBh, 7, 38, 25.1 tasmād asmin hate śatrau hatāḥ sarve 'hitāstava /
MBh, 7, 38, 25.2 śivena dhyāhi mā rājann eṣa hanmi ripuṃ tava //
MBh, 7, 38, 26.1 evam uktvā nadan rājan putro duḥśāsanastava /
MBh, 7, 38, 27.1 tam abhikruddham āyāntaṃ tava putram ariṃdamaḥ /
MBh, 7, 39, 3.1 yat sabhāyāṃ tvayā rājño dhṛtarāṣṭrasya śṛṇvataḥ /
MBh, 7, 39, 5.2 tat tvām idam anuprāptaṃ tat kopād vai mahātmanām //
MBh, 7, 39, 6.2 śāsitāsmyadya te bāṇaiḥ sarvasainyasya paśyataḥ //
MBh, 7, 39, 22.2 abhyavarṣata saṃkruddhaḥ putrasya hitakṛt tava //
MBh, 7, 41, 5.1 tatastad vimukhaṃ dṛṣṭvā tava sūnor mahad balam /
MBh, 7, 41, 5.2 jāmātā tava tejasvī viṣṭambhayiṣur ādravat //
MBh, 7, 41, 16.2 dadāmi te varaṃ saumya vinā pārthaṃ dhanaṃjayam //
MBh, 7, 41, 19.2 parāṃs tu tava sainyasya harṣaḥ paramako 'bhavat //
MBh, 7, 42, 19.1 yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ /
MBh, 7, 43, 11.2 parivavrustadā rājaṃstava pautraṃ jighāṃsavaḥ //
MBh, 7, 44, 10.1 alaṃ trāsena vaḥ śūrā naiṣa kaścinmayi sthite /
MBh, 7, 44, 30.2 athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ //
MBh, 7, 45, 7.2 te 'pi pautreṇa te rājan prāyaśo vimukhīkṛtāḥ //
MBh, 7, 45, 11.1 pautraṃ tu tava durdharṣaṃ lakṣmaṇaṃ priyadarśanam /
MBh, 7, 45, 14.2 pautrastava mahārāja tava pautram abhāṣata //
MBh, 7, 45, 14.2 pautrastava mahārāja tava pautram abhāṣata //
MBh, 7, 45, 15.2 paśyatāṃ bāndhavānāṃ tvāṃ nayāmi yamasādanam //
MBh, 7, 46, 5.2 sainyaṃ tava mahārāja yudhiṣṭhiram upādravat //
MBh, 7, 46, 12.2 putrāṇāṃ tava vīrāṇāṃ paśyatām avadhīd balī //
MBh, 7, 46, 24.2 viṣṭambhayanmaheṣvāsān yodhāṃstava śarāmbubhiḥ //
MBh, 7, 47, 11.1 pitā tavāhavaṃ tyaktvā gataḥ kāpuruṣo yathā /
MBh, 7, 47, 11.2 diṣṭyā tvam api jānīṣe yoddhuṃ na tvadya mokṣyase //
MBh, 7, 47, 18.2 asti vo 'syāntaraṃ kaścit kumārasya prapaśyati //
MBh, 7, 50, 7.2 vyaktaṃ śivaṃ tava bhrātuḥ sāmātyasya bhaviṣyati /
MBh, 7, 50, 19.1 mukhavarṇo 'prasanno vaḥ sarveṣām eva lakṣyate /
MBh, 7, 50, 20.2 na ca vastasya bhettāsti ṛte saubhadram āhave //
MBh, 7, 50, 21.2 kaccinna bālo yuṣmābhiḥ parānīkaṃ praveśitaḥ //
MBh, 7, 50, 42.2 svabhābhir bhāsitā ramyā tvayātyarthaṃ virājate //
MBh, 7, 50, 43.1 nūnaṃ vaivasvataśca tvā varuṇaśca priyātithiḥ /
MBh, 7, 50, 53.3 draupadī caiva duḥkhārte te ca vakṣyāmi kiṃ nvaham //
MBh, 7, 50, 58.1 āgamiṣyati vaḥ kṣipraṃ phalaṃ pāpasya karmaṇaḥ /
MBh, 7, 50, 60.1 kimartham etannākhyātaṃ tvayā kṛṣṇa raṇe mama /
MBh, 7, 50, 68.1 ime te bhrātaraḥ sarve dīnā bharatasattama /
MBh, 7, 50, 68.2 tvayi śokasamāviṣṭe nṛpāśca suhṛdastava //
MBh, 7, 50, 68.2 tvayi śokasamāviṣṭe nṛpāśca suhṛdastava //
MBh, 7, 50, 69.1 etāṃstvaṃ vacasā sāmnā samāśvāsaya mānada /
MBh, 7, 50, 69.2 viditaṃ veditavyaṃ te na śokaṃ kartum arhasi //
MBh, 7, 50, 73.1 kathaṃ ca vaḥ kṛtāstrāṇāṃ sarveṣāṃ śastrapāṇinām /
MBh, 7, 50, 75.1 kathaṃ ca vo rathasthānāṃ śaravarṣāṇi muñcatām /
MBh, 7, 50, 75.2 nīto 'bhimanyur nidhanaṃ kadarthīkṛtya vaḥ paraiḥ //
MBh, 7, 50, 76.1 aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ /
MBh, 7, 50, 76.1 aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ /
MBh, 7, 50, 76.2 yatrābhimanyuḥ samare paśyatāṃ vo nipātitaḥ //
MBh, 7, 50, 77.1 ātmānam eva garheyaṃ yad ahaṃ vaḥ sudurbalān /
MBh, 7, 50, 77.2 yuṣmān ājñāya niryāto bhīrūn akṛtaniśramān //
MBh, 7, 50, 78.1 āhosvid bhūṣaṇārthāya varmaśastrāyudhāni vaḥ /
MBh, 7, 51, 1.2 tvayi yāte mahābāho saṃśaptakabalaṃ prati /
MBh, 7, 51, 7.1 sa tavāstropadeśena vīryeṇa ca samanvitaḥ /
MBh, 7, 51, 20.1 satyaṃ vaḥ pratijānāmi śvo 'smi hantā jayadratham /
MBh, 7, 52, 5.2 tat svasti vo 'stu yāsyāmi svagṛhaṃ jīvitepsayā //
MBh, 7, 52, 12.1 tasmānmām anujānīta bhadraṃ vo 'stu nararṣabhāḥ /
MBh, 7, 52, 14.1 na bhetavyaṃ naravyāghra ko hi tvā puruṣarṣabha /
MBh, 7, 52, 18.1 tvaṃ cāpi rathināṃ śreṣṭhaḥ svayaṃ śūro 'mitadyutiḥ /
MBh, 7, 52, 19.1 akṣauhiṇyo daśaikā ca madīyāstava rakṣaṇe /
MBh, 7, 52, 19.2 yattā yotsyanti mā bhaistvaṃ saindhava vyetu te bhayam //
MBh, 7, 52, 19.2 yattā yotsyanti mā bhaistvaṃ saindhava vyetu te bhayam //
MBh, 7, 52, 20.1 evam āśvāsito rājan putreṇa tava saindhavaḥ /
MBh, 7, 52, 24.2 samam ācāryakaṃ tāta tava caivārjunasya ca /
MBh, 7, 52, 24.3 yogād duḥkhocitatvācca tasmāt tvatto 'dhiko 'rjunaḥ //
MBh, 7, 52, 25.1 na tu te yudhi saṃtrāsaḥ kāryaḥ pārthāt kathaṃcana /
MBh, 7, 52, 25.2 ahaṃ hi rakṣitā tāta bhayāt tvāṃ nātra saṃśayaḥ //
MBh, 7, 52, 27.1 tasmād yudhyasva mā bhaistvaṃ svadharmam anupālaya /
MBh, 7, 52, 28.1 adhītya vidhivad vedān agnayaḥ suhutāstvayā /
MBh, 7, 52, 28.2 iṣṭaṃ ca bahubhir yajñair na te mṛtyubhayād bhayam //
MBh, 7, 53, 2.1 bhrātṝṇāṃ matam ājñāya tvayā vācā pratiśrutam /
MBh, 7, 53, 5.1 tvayā vai sampratijñāte sindhurājavadhe tadā /
MBh, 7, 53, 9.1 tair yatadbhir iyaṃ satyā śrutā satyavatastava /
MBh, 7, 53, 15.1 te māṃ rakṣata saṃgrāme mā vo mūrdhni dhanaṃjayaḥ /
MBh, 7, 53, 17.2 śrutvābhiśaptavantaṃ tvāṃ dhyānam evānvapadyata //
MBh, 7, 53, 29.1 teṣām ekaikaśo vīryaṃ ṣaṇṇāṃ tvam anucintaya /
MBh, 7, 53, 37.2 satyena te śape kṛṣṇa tathaivāyudham ālabhe //
MBh, 7, 53, 50.2 tvaṃ ca yantā hṛṣīkeśa kiṃ nu syād ajitaṃ mayā //
MBh, 7, 53, 56.2 tathā kāryaṃ tvayā kṛṣṇa kāryaṃ hi mahad udyatam //
MBh, 7, 54, 9.2 āśvāsaya subhadrāṃ tvaṃ bhaginīṃ snuṣayā saha //
MBh, 7, 54, 13.2 sadṛśaṃ maraṇaṃ hyetat tava putrasya mā śucaḥ //
MBh, 7, 54, 16.2 santo yāṃ gatim icchanti prāptastāṃ tava putrakaḥ //
MBh, 7, 54, 17.1 vīrasūr vīrapatnī tvaṃ vīraśvaśurabāndhavā /
MBh, 7, 54, 22.2 gatastava varārohe putraḥ svargaṃ jvaraṃ jahi //
MBh, 7, 54, 25.2 cikīrṣitaṃ hi te bhartur na bhavejjātu niṣphalam //
MBh, 7, 55, 3.2 mukhaṃ te dṛśyate vatsa guṇṭhitaṃ raṇareṇunā //
MBh, 7, 55, 4.1 nūnaṃ śūraṃ nipatitaṃ tvāṃ paśyantyanivartinam /
MBh, 7, 55, 5.2 bhūtāni tvā nirīkṣante nūnaṃ candram ivoditam //
MBh, 7, 55, 10.1 atṛptadarśanā putra darśanasya tavānagha /
MBh, 7, 55, 11.2 tava putra kadā bhūyo mukhaṃ drakṣyāmi nirvraṇam //
MBh, 7, 55, 13.2 ye tvā raṇe gataṃ vīraṃ na jānanti nipātitam //
MBh, 7, 55, 15.2 kathaṃ tvā virathaṃ vīraṃ drakṣyāmyanyair nipātitam //
MBh, 7, 55, 17.1 imāṃ te taruṇīṃ bhāryāṃ tvadādhibhir abhiplutām /
MBh, 7, 55, 17.1 imāṃ te taruṇīṃ bhāryāṃ tvadādhibhir abhiplutām /
MBh, 7, 55, 18.2 vihāya phalakāle māṃ sugṛddhāṃ tava darśane //
MBh, 7, 55, 19.2 yatra tvaṃ keśave nāthe saṃgrāme 'nāthavaddhataḥ //
MBh, 7, 55, 38.2 kṛtavān yādṛg adyaikastava putro mahārathaḥ //
MBh, 7, 56, 5.2 supyatāṃ pārtha bhadraṃ te kalyāṇāya vrajāmyaham //
MBh, 7, 56, 31.1 yathā tvam aprabhātāyām asyāṃ niśi rathottamam /
MBh, 7, 56, 40.3 yasya tvaṃ puruṣavyāghra sārathyam upajagmivān //
MBh, 7, 57, 7.1 kimarthaṃ ca viṣādaste tad brūhi vadatāṃ vara /
MBh, 7, 57, 8.2 kṣīyate ca narastasmānna tvaṃ śocitum arhasi //
MBh, 7, 57, 17.1 yadi tad viditaṃ te 'dya śvo hantāsi jayadratham /
MBh, 7, 57, 18.2 tatastasya prasādāt tvaṃ bhaktaḥ prāpsyasi tanmahat //
MBh, 7, 57, 46.2 svāgataṃ vāṃ naraśreṣṭhāvuttiṣṭhetāṃ gataklamau /
MBh, 7, 57, 46.3 kiṃ ca vām īpsitaṃ vīrau manasaḥ kṣipram ucyatām //
MBh, 7, 57, 47.1 yena kāryeṇa samprāptau yuvāṃ tat sādhayāmi vām /
MBh, 7, 57, 47.1 yena kāryeṇa samprāptau yuvāṃ tat sādhayāmi vām /
MBh, 7, 57, 47.2 vriyatām ātmanaḥ śreyastat sarvaṃ pradadāni vām //
MBh, 7, 57, 55.1 namo namaste sevyāya bhūtānāṃ prabhave sadā /
MBh, 7, 59, 1.2 sukhena rajanī vyuṣṭā kaccit te madhusūdana /
MBh, 7, 59, 1.3 kaccijjñānāni sarvāṇi prasannāni tavācyuta //
MBh, 7, 59, 8.1 ekaṃ tvāṃ vayam āśritya sahasrākṣam ivāmarāḥ /
MBh, 7, 59, 9.1 tvaṃ hi rājyavināśaṃ ca dviṣadbhiśca nirākriyām /
MBh, 7, 59, 10.1 tvayi sarveśa sarveṣām asmākaṃ bhaktavatsala /
MBh, 7, 59, 11.1 sa tathā kuru vārṣṇeya yathā tvayi mano mama /
MBh, 7, 59, 16.2 siṃharṣabhagatiḥ śrīmān dviṣataste haniṣyati //
MBh, 7, 59, 21.1 nihatya saindhavaṃ jiṣṇur adya tvām upayāsyati /
MBh, 7, 60, 4.1 vyaktam arjuna saṃgrāme dhruvaste vijayo mahān /
MBh, 7, 60, 4.2 yādṛgrūpā hi te chāyā prasannaśca janārdanaḥ //
MBh, 7, 60, 5.2 dṛṣṭavān asmi bhadraṃ te keśavasya prasādajam //
MBh, 7, 60, 30.1 sa tvam adya mahābāho rājānaṃ paripālaya /
MBh, 7, 60, 30.2 yathaiva hi mayā guptastvayā gupto bhavet tathā //
MBh, 7, 60, 31.1 tvayi cāhaṃ parāśvasya pradyumne vā mahārathe /
MBh, 7, 60, 32.2 rājanyeva parā guptiḥ kāryā sarvātmanā tvayā //
MBh, 7, 61, 23.1 kālaprāptam ahaṃ manye mā tvaṃ duryodhanātigāḥ /
MBh, 7, 61, 23.2 śame ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam /
MBh, 7, 61, 34.2 tvadarthaṃ bruvatāṃ tāta kariṣyanti vaco hitam //
MBh, 7, 61, 35.1 kaṃ vā tvaṃ manyase teṣāṃ yastvā brūyād ato 'nyathā /
MBh, 7, 61, 35.1 kaṃ vā tvaṃ manyase teṣāṃ yastvā brūyād ato 'nyathā /
MBh, 7, 61, 35.2 kṛṣṇo na dharmaṃ saṃjahyāt sarve te ca tvadanvayāḥ //
MBh, 7, 61, 44.2 hatau hi puruṣavyāghrau bhīṣmadroṇau tvam āttha me //
MBh, 7, 61, 47.3 abhimanyau hate tāta katham āsīnmano hi vaḥ //
MBh, 7, 62, 1.2 hanta te sampravakṣyāmi sarvaṃ pratyakṣadarśivān /
MBh, 7, 62, 1.3 śuśrūṣasva sthiro bhūtvā tava hyapanayo mahān //
MBh, 7, 62, 2.1 gatodake setubandho yādṛk tādṛg ayaṃ tava /
MBh, 7, 62, 4.1 yadi hi tvaṃ purā dyūtāt kuntīputraṃ yudhiṣṭhiram /
MBh, 7, 62, 4.2 nivartayethāḥ putrāṃśca na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 5.2 nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 6.2 kurūn acodayiṣyas tvaṃ na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 6.2 kurūn acodayiṣyas tvaṃ na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 7.1 tat te buddhivyabhīcāram upalapsyanti pāṇḍavāḥ /
MBh, 7, 62, 8.1 sa kṛtvā pitṛkarma tvaṃ putraṃ saṃsthāpya satpathe /
MBh, 7, 62, 8.2 vartethā yadi dharmeṇa na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 9.1 tvaṃ tu prājñatamo loke hitvā dharmaṃ sanātanam /
MBh, 7, 62, 10.1 tat te vilapitaṃ sarvaṃ mayā rājanniśāmitam /
MBh, 7, 62, 11.2 na bhīṣmaṃ naiva ca droṇaṃ yathā tvāṃ manyate nṛpa //
MBh, 7, 62, 12.1 vyajānata yadā tu tvāṃ rājadharmād adhaścyutam /
MBh, 7, 62, 12.2 tadā prabhṛti kṛṣṇastvāṃ na tathā bahu manyate //
MBh, 7, 62, 13.2 tasyānubandhaḥ prāptastvāṃ putrāṇāṃ rājyakāmukam //
MBh, 7, 62, 16.1 teṣāṃ tat tādṛśaṃ karma tvām āsādya suniṣphalam /
MBh, 7, 62, 16.2 yat pitryād bhraṃśitā rājyāt tvayehāmiṣagṛddhinā //
MBh, 7, 62, 17.1 yat punar yuddhakāle tvaṃ putrān garhayase nṛpa /
MBh, 7, 63, 12.1 tvaṃ caiva saumadattiśca karṇaścaiva mahārathaḥ /
MBh, 7, 63, 15.1 tatrasthaṃ tvāṃ na saṃsoḍhuṃ śaktā devāḥ savāsavāḥ /
MBh, 7, 63, 19.1 adhyardhena sahasreṇa putro durmarṣaṇastava /
MBh, 7, 63, 20.1 tato duḥśāsanaścaiva vikarṇaśca tavātmajau /
MBh, 7, 64, 10.1 adhyardhamātre dhanuṣāṃ sahasre tanayastava /
MBh, 7, 64, 21.1 tayoḥ śaṅkhapraṇādena tava sainye viśāṃ pate /
MBh, 7, 64, 22.2 tathā śaṅkhapraṇādena vitresustava sainikāḥ //
MBh, 7, 64, 25.2 akarod vyāditāsyaśca bhīṣayaṃstava sainikān //
MBh, 7, 64, 26.2 punar evābhyahanyanta tava sainyapraharṣaṇāḥ //
MBh, 7, 64, 42.2 tava sainyeṣu yodhānāṃ pārthabhūtam ivābhavat //
MBh, 7, 64, 54.1 hastibhiḥ patitair bhinnaistava sainyam adṛśyata /
MBh, 7, 64, 56.1 tat tathā tava putrasya sainyaṃ yudhi paraṃtapa /
MBh, 7, 64, 60.3 tava yodhā hatotsāhā vibhrāntamanasastadā //
MBh, 7, 65, 3.2 tathārjunena saṃbhagne tasmiṃstava bale tadā /
MBh, 7, 65, 5.1 tatastava suto rājan dṛṣṭvā sainyaṃ tathāgatam /
MBh, 7, 66, 4.2 tathā kṛṣṇasamaścaiva satyam etad bravīmi te //
MBh, 7, 66, 5.1 aśvatthāmā yathā tāta rakṣaṇīyastavānagha /
MBh, 7, 66, 5.2 tathāham api te rakṣyaḥ sadaiva dvijasattama //
MBh, 7, 66, 6.1 tava prasādād icchāmi sindhurājānam āhave /
MBh, 7, 66, 33.2 gurur bhavānna me śatruḥ śiṣyaḥ putrasamo 'smi te /
MBh, 7, 66, 33.3 na cāsti sa pumāṃl loke yastvāṃ yudhi parājayet //
MBh, 7, 67, 46.2 divyam astraṃ sutaste 'yaṃ yanāvadhyo bhaviṣyati //
MBh, 7, 67, 48.2 astrasyāsya prabhāvād vai vyetu te mānaso jvaraḥ //
MBh, 7, 67, 50.2 ayudhyati na moktavyā sā tvayyeva pated iti //
MBh, 7, 67, 71.1 tataḥ sarvāṇi sainyāni vyadravanta sutasya te /
MBh, 7, 68, 1.3 javenābhyadravan pārthaṃ kupitāḥ sainikāstava //
MBh, 7, 68, 9.2 arjunasya vadhaprepsū putrārthe tava dhanvinau //
MBh, 7, 68, 54.1 sainyāraṇyaṃ tava tathā kṛṣṇānilasamīritaḥ /
MBh, 7, 69, 3.2 prabhagnaṃ svabalaṃ dṛṣṭvā putraste droṇam abhyayāt //
MBh, 7, 69, 6.2 tathā vidhatsva bhadraṃ te tvaṃ hi naḥ paramā gatiḥ //
MBh, 7, 69, 6.2 tathā vidhatsva bhadraṃ te tvaṃ hi naḥ paramā gatiḥ //
MBh, 7, 69, 10.1 so 'sau pārtho vyatikrānto miṣataste mahādyute /
MBh, 7, 69, 11.1 jānāmi tvāṃ mahābhāga pāṇḍavānāṃ hite ratam /
MBh, 7, 69, 12.1 yathāśakti ca te brahman vartaye vṛttim uttamām /
MBh, 7, 69, 12.2 prīṇāmi ca yathāśakti tacca tvaṃ nāvabudhyase //
MBh, 7, 69, 13.1 asmānna tvaṃ sadā bhaktān icchasyamitavikrama /
MBh, 7, 69, 14.1 asmān evopajīvaṃstvam asmākaṃ vipriye rataḥ /
MBh, 7, 69, 14.2 na hyahaṃ tvāṃ vijānāmi madhudigdham iva kṣuram //
MBh, 7, 69, 16.1 mayā tvāśaṃsamānena tvattastrāṇam abuddhinā /
MBh, 7, 69, 19.2 nābhyasūyāmi te vācam aśvatthāmnāsi me samaḥ /
MBh, 7, 69, 19.3 satyaṃ tu te pravakṣyāmi tajjuṣasva viśāṃ pate //
MBh, 7, 69, 25.2 gatvā yodhaya mā bhaistvaṃ tvaṃ hyasya jagataḥ patiḥ //
MBh, 7, 69, 25.2 gatvā yodhaya mā bhaistvaṃ tvaṃ hyasya jagataḥ patiḥ //
MBh, 7, 69, 27.2 kathaṃ tvām apyatikrāntaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 69, 34.2 viṣaktaṃ tvayi kaunteyaṃ vāsudevasya paśyataḥ //
MBh, 7, 69, 35.1 eṣa te kavacaṃ rājaṃstathā badhnāmi kāñcanam /
MBh, 7, 69, 35.2 yathā na bāṇā nāstrāṇi viṣahiṣyanti te raṇe //
MBh, 7, 69, 36.1 yadi tvāṃ sāsurasurāḥ sayakṣoragarākṣasāḥ /
MBh, 7, 69, 36.2 yodhayanti trayo lokāḥ sanarā nāsti te bhayam //
MBh, 7, 69, 37.2 śarān arpayituṃ kaścit kavace tava śakṣyati //
MBh, 7, 69, 38.1 sa tvaṃ kavacam āsthāya kruddham adya raṇe 'rjunam /
MBh, 7, 69, 38.2 tvaramāṇaḥ svayaṃ yāhi na cāsau tvāṃ sahiṣyate //
MBh, 7, 69, 40.1 raṇe tasmin sumahati vijayāya sutasya te /
MBh, 7, 69, 41.2 karotu svasti te brahmā svasti cāpi dvijātayaḥ /
MBh, 7, 69, 41.3 sarīsṛpāśca ye śreṣṭhāstebhyaste svasti bhārata //
MBh, 7, 69, 42.2 tubhyaṃ rājarṣayaḥ sarve svasti kurvantu sarvaśaḥ //
MBh, 7, 69, 43.1 svasti te 'stvekapādebhyo bahupādebhya eva ca /
MBh, 7, 69, 43.2 svasty astv apādakebhyaś ca nityaṃ tava mahāraṇe //
MBh, 7, 69, 44.1 svāhā svadhā śacī caiva svasti kurvantu te sadā /
MBh, 7, 69, 44.2 lakṣmīr arundhatī caiva kurutāṃ svasti te 'nagha //
MBh, 7, 69, 45.2 vasiṣṭhaḥ kaśyapaścaiva svasti kurvantu te nṛpa //
MBh, 7, 69, 46.2 svasti te 'dya prayacchantu kārttikeyaśca ṣaṇmukhaḥ //
MBh, 7, 69, 47.1 vivasvān bhagavān svasti karotu tava sarvaśaḥ /
MBh, 7, 69, 48.2 sa śeṣaḥ pannagaśreṣṭhaḥ svasti tubhyaṃ prayacchatu //
MBh, 7, 69, 58.2 amoghaṃ darśanaṃ mahyaṃ kāmaprāptir ato 'stu vaḥ //
MBh, 7, 69, 60.2 śaraṇaṃ tvāṃ prapannāḥ sma gatir bhava maheśvara //
MBh, 7, 69, 67.1 agniveśyo mama prādāt tena badhnāmi varma te /
MBh, 7, 69, 67.2 tavādya deharakṣārthaṃ mantreṇa nṛpasattama //
MBh, 7, 69, 68.2 evam uktvā tato droṇastava putraṃ mahādyutiḥ /
MBh, 7, 69, 69.1 brahmasūtreṇa badhnāmi kavacaṃ tava pārthiva /
MBh, 7, 69, 70.2 śakrasya kavacaṃ divyaṃ tathā badhnāmyahaṃ tava //
MBh, 7, 69, 75.1 tataḥ śabdo mahān āsīt sainyānāṃ tava bhārata /
MBh, 7, 70, 25.2 drāvyate tadvad āpannā pāṇḍavaistava vāhinī //
MBh, 7, 70, 32.1 tathaiva pārṣatenāpi kālyamānaṃ balaṃ tava /
MBh, 7, 70, 36.2 trayāṇāṃ tava putrāṇāṃ traya evānuyāyinaḥ //
MBh, 7, 71, 4.2 ājaghnatuḥ susaṃkruddhau tava putrahitaiṣiṇau //
MBh, 7, 71, 14.1 vārṣṇeyaṃ sātyakiṃ yuddhe putro duḥśāsanastava /
MBh, 7, 71, 16.1 samāśvastastu vārṣṇeyastava putraṃ mahāratham /
MBh, 7, 71, 19.2 anadad bhairavaṃ nādaṃ vāhinyāḥ pramukhe tava //
MBh, 7, 71, 22.2 tvayā saṃjanito 'tyarthaṃ karṇena ca vivardhitaḥ //
MBh, 7, 71, 23.1 uddhukṣitaśca putreṇa tava krodhahutāśanaḥ /
MBh, 7, 71, 31.1 viviṃśatiścitraseno vikarṇaśca tavātmajaḥ /
MBh, 7, 73, 52.1 tato yuddham abhūd rājaṃstava teṣāṃ ca dhanvinām /
MBh, 7, 74, 5.2 tatra tatraiva dīryante senāstava viśāṃ pate //
MBh, 7, 74, 36.2 kim ihānantaraṃ kāryaṃ jyāyiṣṭhaṃ tava rocate //
MBh, 7, 74, 37.1 brūhi kṛṣṇa yathātattvaṃ tvaṃ hi prājñatamaḥ sadā /
MBh, 7, 74, 39.2 mamāpyetanmataṃ pārtha yad idaṃ te prabhāṣitam //
MBh, 7, 74, 40.3 tvam apyatra yathānyāyaṃ kuru kāryam anantaram //
MBh, 7, 76, 10.1 tāvakāstava putrāśca droṇānīkasthayostayoḥ /
MBh, 7, 76, 12.1 āśā balavatī rājan putrāṇām abhavat tava /
MBh, 7, 76, 18.2 sindhurājam avekṣantau tat putrāstava śuśruvuḥ //
MBh, 7, 76, 31.2 tava yodhā mahārāja hatam eva jayadratham //
MBh, 7, 76, 36.2 sindhurājasya rakṣārthaṃ parākrāntaḥ sutastava //
MBh, 7, 76, 38.1 kṛṣṇapārthau maheṣvāsau vyatikramyātha te sutaḥ /
MBh, 7, 76, 39.2 prāvādayan samatikrānte tava putre dhanaṃjayam //
MBh, 7, 76, 41.2 te prahṛṣyanta samare dṛṣṭvā putraṃ tavābhibho //
MBh, 7, 77, 4.1 tena yuddham ahaṃ manye prāptakālaṃ tavānagha /
MBh, 7, 77, 4.2 atra vo dyūtam āyātaṃ vijayāyetarāya vā //
MBh, 7, 77, 6.1 so 'yaṃ prāptastavākṣepaṃ paśya sāphalyam ātmanaḥ /
MBh, 7, 77, 6.2 kathaṃ hi rājā rājyārthī tvayā gaccheta saṃyugam //
MBh, 7, 77, 7.1 diṣṭyā tvidānīṃ samprāpta eṣa te bāṇagocaram /
MBh, 7, 77, 8.2 na ca te saṃyuge vīryaṃ jānāti puruṣarṣabha //
MBh, 7, 77, 9.1 tvāṃ hi lokāstrayaḥ pārtha sasurāsuramānuṣāḥ /
MBh, 7, 77, 10.1 sa diṣṭyā samanuprāptastava pārtha rathāntikam /
MBh, 7, 77, 11.1 eṣa hyanarthe satataṃ parākrāntastavānagha /
MBh, 7, 77, 12.2 yuṣmāsu pāpamatinā apāpeṣveva nityadā //
MBh, 7, 77, 15.1 diṣṭyaiṣa tava bāṇānāṃ gocare parivartate /
MBh, 7, 77, 16.1 diṣṭyā jānāti saṃgrāme yoddhavyaṃ hi tvayā saha /
MBh, 7, 77, 18.1 asmin hate tvayā sainyam anāthaṃ bhidyatām idam /
MBh, 7, 77, 23.1 tayoḥ samīpaṃ samprāpya putraste bharatarṣabha /
MBh, 7, 77, 26.2 kadarthīkṛtya te putraḥ pratyamitram avārayat //
MBh, 7, 77, 27.1 āvāritastu kaunteyastava putreṇa dhanvinā /
MBh, 7, 77, 29.2 prahasann iva putraste yoddhukāmaḥ samāhvayat //
MBh, 7, 77, 31.2 nirāśāḥ samapadyanta putrasya tava jīvite //
MBh, 7, 77, 32.2 amanyanta ca putraṃ te vaiśvānaramukhe hutam //
MBh, 7, 77, 33.1 tathā tu dṛṣṭvā yodhāste prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 7, 77, 34.2 vyetu vo bhīr ahaṃ kṛṣṇau preṣayiṣyāmi mṛtyave //
MBh, 7, 77, 36.1 pārtha yacchikṣitaṃ te 'straṃ divyaṃ mānuṣam eva ca /
MBh, 7, 77, 37.1 yad balaṃ tava vīryaṃ ca keśavasya tathaiva ca /
MBh, 7, 77, 37.2 tat kuruṣva mayi kṣipraṃ paśyāmastava pauruṣam //
MBh, 7, 77, 38.1 asmat parokṣaṃ karmāṇi pravadanti kṛtāni te /
MBh, 7, 78, 6.2 tvayā saṃpreṣitāḥ pārtha nārthaṃ kurvanti patriṇaḥ //
MBh, 7, 78, 7.2 muṣṭiśca te yathāpūrvaṃ bhujayośca balaṃ tava //
MBh, 7, 78, 7.2 muṣṭiśca te yathāpūrvaṃ bhujayośca balaṃ tava //
MBh, 7, 78, 8.2 tava caivāsya śatrośca tanmamācakṣva pṛcchataḥ //
MBh, 7, 78, 9.1 vismayo me mahān pārtha tava dṛṣṭvā śarān imān /
MBh, 7, 78, 10.2 śarāḥ kurvanti te nārthaṃ pārtha kādya viḍambanā //
MBh, 7, 78, 14.1 jānaṃstvam api vai kṛṣṇa māṃ vimohayase katham /
MBh, 7, 78, 15.1 tathā bhaviṣyad yaccaiva tat sarvaṃ viditaṃ tava /
MBh, 7, 78, 15.2 na tvevaṃ veda vai kaścid yathā tvaṃ madhusūdana //
MBh, 7, 79, 9.1 kuruyodhavarā rājaṃstava putraṃ parīpsavaḥ /
MBh, 7, 79, 18.1 babhūva tava tat sainyaṃ śaṅkhaśabdasamīritam /
MBh, 7, 80, 25.1 sa ketuḥ śobhayāmāsa sainyaṃ te bharatarṣabha /
MBh, 7, 80, 27.1 vyabhrājata bhṛśaṃ rājan putrastava viśāṃ pate /
MBh, 7, 80, 28.1 navaite tava vāhinyām ucchritāḥ paramadhvajāḥ /
MBh, 7, 80, 31.2 gāṇḍīvaṃ divyakarmā tad rājan durmantrite tava //
MBh, 7, 80, 32.1 tavāparādhāddhi narā nihatā bahudhā yudhi /
MBh, 7, 81, 12.2 abhyagacchat samāyāntaṃ vikarṇaste sutaḥ prabho //
MBh, 7, 82, 18.2 balaṃ te 'bhajyata vibho pāṇḍaveyaiḥ samantataḥ //
MBh, 7, 82, 27.2 trigartarājasya suto vyathayaṃstava vāhinīm //
MBh, 7, 82, 30.1 nakulaste sutaṃ rājan vikarṇaṃ pṛthulocanam /
MBh, 7, 82, 36.2 balaṃ te 'bhajyata vibho yuyudhānaśarārditam //
MBh, 7, 83, 23.2 parokṣaṃ mama tadvṛttaṃ yad bhrātā me hatastvayā //
MBh, 7, 83, 33.1 taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya pāṇḍavaḥ /
MBh, 7, 83, 35.2 taiḥ śaraistava sainyasya vidrāvaḥ sumahān abhūt //
MBh, 7, 85, 12.1 taṃ tu samprekṣya te putrāḥ sainikāśca viśāṃ pate /
MBh, 7, 85, 17.2 tvayaiva sahitā yattā yuyudhānarathaṃ prati //
MBh, 7, 85, 18.1 pṛṣṭhato 'nugamiṣyāmi tvām ahaṃ sahasainikaḥ /
MBh, 7, 85, 20.2 pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ //
MBh, 7, 85, 42.2 tvattaḥ suhṛttamaṃ kaṃcinnābhijānāmi sātyake //
MBh, 7, 85, 44.2 tathā tvam api vārṣṇeya kṛṣṇatulyaparākramaḥ //
MBh, 7, 85, 45.1 so 'haṃ bhāraṃ samādhāsye tvayi taṃ voḍhum arhasi /
MBh, 7, 85, 46.1 sa tvaṃ bhrātur vayasyasya guror api ca saṃyuge /
MBh, 7, 85, 47.1 tvaṃ hi satyavrataḥ śūro mitrāṇām abhayaṃkaraḥ /
MBh, 7, 85, 50.1 evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ /
MBh, 7, 85, 51.2 raṇe saṃtyajati prāṇān dvitīyastvaṃ ca sātyake //
MBh, 7, 85, 53.2 tvad anyo hi raṇe goptā vijayasya na vidyate //
MBh, 7, 85, 54.1 ślāghann eva hi karmāṇi śataśastava pāṇḍavaḥ /
MBh, 7, 85, 61.2 parokṣaṃ tvadguṇāṃstathyān kathayann āryasaṃsadi //
MBh, 7, 85, 62.1 tasya tvam evaṃ saṃkalpaṃ na vṛthā kartum arhasi /
MBh, 7, 85, 63.2 tatrāham api te bhaktim arjunaṃ prati dṛṣṭavān //
MBh, 7, 85, 64.2 yathā tvam asmān bhajase vartamānān upaplave //
MBh, 7, 85, 66.2 anurūpaṃ maheṣvāsa karma tvaṃ kartum arhasi //
MBh, 7, 85, 69.2 droṇam āvārayiṣyāmo yadi tvāṃ prati yāsyati //
MBh, 7, 85, 83.3 pratyakṣaṃ te mahābāho yathāsau carati dvijaḥ //
MBh, 7, 85, 84.1 yugapacca sametānāṃ kāryāṇāṃ tvaṃ vicakṣaṇaḥ /
MBh, 7, 85, 87.1 vijetuṃ puruṣavyāghra satyam etad bravīmi te /
MBh, 7, 85, 89.1 tasya tvaṃ padavīṃ gaccha gaccheyustvādṛśā yathā /
MBh, 7, 85, 90.2 pradyumnaśca mahābāhustvaṃ ca sātvata viśrutaḥ //
MBh, 7, 85, 92.2 tvām adya puruṣavyāghraṃ loke santaḥ pracakṣate //
MBh, 7, 85, 93.2 tat tvāṃ yad abhivakṣyāmi tat kuruṣva mahābala //
MBh, 7, 85, 94.1 saṃbhāvanā hi lokasya tava pārthasya cobhayoḥ /
MBh, 7, 85, 97.1 tavārjuno gurustāta dharmātmā śinipuṃgava /
MBh, 7, 85, 97.2 vāsudevo guruścāpi tava pārthasya dhīmataḥ //
MBh, 7, 85, 98.1 kāraṇadvayam etaddhi jānānastvāham abruvam /
MBh, 7, 85, 98.2 māvamaṃsthā vaco mahyaṃ gurustava guror hyaham //
MBh, 7, 85, 99.2 satyam etanmayoktaṃ te yāhi yatra dhanaṃjayaḥ //
MBh, 7, 86, 3.1 śrutaṃ te gadato vākyaṃ sarvam etanmayācyuta /
MBh, 7, 86, 5.2 tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave //
MBh, 7, 86, 6.2 tvatprayukto narendreha kim utaitat sudurbalam //
MBh, 7, 86, 7.2 vijeṣye ca raṇe rājan satyam etad bravīmi te //
MBh, 7, 86, 8.2 hate jayadrathe rājan punar eṣyāmi te 'ntikam //
MBh, 7, 86, 9.1 avaśyaṃ tu mayā sarvaṃ vijñāpyastvaṃ narādhipa /
MBh, 7, 86, 12.1 tvayi vāhaṃ mahābāho pradyumne vā mahārathe /
MBh, 7, 86, 13.2 pratijñā cāpi te nityaṃ śrutā droṇasya mādhava //
MBh, 7, 86, 15.1 evaṃ tvayi samādhāya dharmarājaṃ narottamam /
MBh, 7, 86, 20.1 sa tvam adya mahābāho priyārthaṃ mama mādhava /
MBh, 7, 86, 21.2 bhāradvājād bhayaṃ nityaṃ paśyamānena te prabho //
MBh, 7, 86, 23.2 pṛṣṭhato notsahe kartuṃ tvāṃ vā tyaktuṃ mahīpate //
MBh, 7, 86, 25.2 tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjunaḥ //
MBh, 7, 86, 25.2 tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjunaḥ //
MBh, 7, 86, 26.1 kuru tvam ātmano guptiṃ kaste goptā gate mayi /
MBh, 7, 86, 26.1 kuru tvam ātmano guptiṃ kaste goptā gate mayi /
MBh, 7, 86, 27.1 mā ca te bhayam adyāstu rājann arjunasaṃbhavam /
MBh, 7, 86, 31.2 evaṃ jñātvā mahārāja vyetu te bhīr dhanaṃjaye //
MBh, 7, 86, 33.2 kṛtajñatāṃ dayāṃ caiva bhrātustvam anucintaya //
MBh, 7, 86, 34.2 droṇe citrāstratāṃ saṃkhye rājaṃstvam anucintaya //
MBh, 7, 86, 35.1 ācāryo hi bhṛśaṃ rājannigrahe tava gṛdhyati /
MBh, 7, 86, 36.1 kuruṣvādyātmano guptiṃ kaste goptā gate mayi /
MBh, 7, 86, 37.1 na hyahaṃ tvā mahārāja anikṣipya mahāhave /
MBh, 7, 86, 37.2 kvacid yāsyāmi kauravya satyam etad bravīmi te //
MBh, 7, 86, 40.2 gaccha tvaṃ samanujñāto yatra yāto dhanaṃjayaḥ //
MBh, 7, 86, 42.1 sa tvam ātiṣṭha yānāya yatra yāto dhanaṃjayaḥ /
MBh, 7, 87, 4.1 kṛtāṃ cenmanyase rakṣāṃ svasti te 'stu viśāṃ pate /
MBh, 7, 87, 4.2 anuyāsyāmi bībhatsuṃ kariṣye vacanaṃ tava //
MBh, 7, 87, 5.2 yo vai priyataro rājan satyam etad bravīmi te //
MBh, 7, 87, 6.1 tasyāhaṃ padavīṃ yāsye saṃdeśāt tava mānada /
MBh, 7, 87, 6.2 tvatkṛte na ca me kiṃcid akartavyaṃ kathaṃcana //
MBh, 7, 87, 7.2 tathā tavāpi vacanaṃ viśiṣṭataram eva me //
MBh, 7, 87, 8.1 priye hi tava vartete bhrātarau kṛṣṇapāṇḍavau /
MBh, 7, 87, 9.1 tavājñāṃ śirasā gṛhya pāṇḍavārtham ahaṃ prabho /
MBh, 7, 87, 14.2 ādiṣṭastu tvayā rājan ko na yudhyeta mādṛśaḥ /
MBh, 7, 87, 26.1 etān pramathya saṃgrāme priyārthaṃ tava kaurava /
MBh, 7, 87, 29.1 āsann ete purā rājaṃstava karmakarā dṛḍham /
MBh, 7, 87, 29.2 tvām evādya yuyutsante paśya kālasya paryayam //
MBh, 7, 87, 42.2 ete durvāraṇā nāma kāmbojā yadi te śrutāḥ //
MBh, 7, 87, 66.2 tvaṃ bhīma rakṣa rājānam etat kāryatamaṃ hi te //
MBh, 7, 87, 66.2 tvaṃ bhīma rakṣa rājānam etat kāryatamaṃ hi te //
MBh, 7, 87, 68.1 jānīṣe mama vīryaṃ tvaṃ tava cāham ariṃdama /
MBh, 7, 87, 68.1 jānīṣe mama vīryaṃ tvaṃ tava cāham ariṃdama /
MBh, 7, 87, 69.1 tathoktaḥ sātyakiṃ prāha vraja tvaṃ kāryasiddhaye /
MBh, 7, 87, 71.1 yanme snigdho 'nuraktaśca tvam adya vaśagaḥ sthitaḥ /
MBh, 7, 87, 74.1 taṃ dṛṣṭvā pravivikṣantaṃ sainyaṃ tava janādhipa /
MBh, 7, 87, 75.1 tataḥ prayātaḥ sahasā sainyaṃ tava sa sātyakiḥ /
MBh, 7, 88, 1.2 prayāte tava sainyaṃ tu yuyudhāne yuyutsayā /
MBh, 7, 88, 4.2 iti bruvanto vegena samāpetur balaṃ tava //
MBh, 7, 88, 6.1 prakampyamānā mahatī tava putrasya vāhinī /
MBh, 7, 88, 15.1 nānāvidhāni sainyāni tava hatvā tu sātvataḥ /
MBh, 7, 88, 25.1 tavācāryo raṇaṃ hitvā gataḥ kāpuruṣo yathā /
MBh, 7, 88, 26.1 tvaṃ hi me yudhyato nādya jīvanmokṣyasi mādhava /
MBh, 7, 88, 26.2 yadi māṃ tvaṃ raṇe hitvā na yāsyācāryavad drutam //
MBh, 7, 88, 27.3 gacchāmi svasti te brahmanna me kālātyayo bhavet //
MBh, 7, 90, 1.3 prāpya prākṛtavad vīra na tvaṃ śocitum arhasi //
MBh, 7, 90, 2.1 tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca /
MBh, 7, 90, 4.1 ātmāparādhāt sumahān prāptaste vipulaḥ kṣayaḥ /
MBh, 7, 90, 4.2 na hi te sukṛtaṃ kiṃcid ādau madhye ca bhārata /
MBh, 7, 90, 4.3 dṛśyate pṛṣṭhataścaiva tvanmūlo hi parājayaḥ //
MBh, 7, 90, 6.1 praviṣṭe tava sainyaṃ tu śaineye satyavikrame /
MBh, 7, 90, 6.2 bhīmasenamukhāḥ pārthāḥ pratīyur vāhinīṃ tava //
MBh, 7, 90, 24.2 bhīmo bhīmabalo rājaṃstava durmantritena ha //
MBh, 7, 91, 1.2 śṛṇuṣvaikamanā rājan yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 91, 9.1 śṛṇu rājan yad akarot tava sainyeṣu vīryavān /
MBh, 7, 91, 11.1 dṛṣṭvā tu tava tat sainyaṃ rathāśvadvipasaṃkulam /
MBh, 7, 91, 50.1 hāhākāro mahān āsīt tava sainyasya māriṣa /
MBh, 7, 91, 51.1 vimukhāścābhyadhāvanta tava yodhāḥ samantataḥ /
MBh, 7, 92, 6.1 sarvataḥ pratividdhastu tava putrair mahārathaiḥ /
MBh, 7, 92, 9.2 abhyayāt sātyakistūrṇaṃ putraṃ tava mahāratham //
MBh, 7, 92, 13.1 sātvatena ca bāṇaughair nirviddhastanayastava /
MBh, 7, 92, 17.1 so 'tividdho balavatā putreṇa tava dhanvinā /
MBh, 7, 92, 17.2 amarṣavaśam āpannastava putram apīḍayat //
MBh, 7, 92, 18.1 pīḍitaṃ nṛpatiṃ dṛṣṭvā tava putrā mahārathāḥ /
MBh, 7, 92, 19.1 sa chādyamāno bahubhistava putrair mahārathaiḥ /
MBh, 7, 92, 23.2 prādravat sahasā rājan putro duryodhanastava /
MBh, 7, 93, 32.2 prabhagnaṃ punar evāsīt tava sainyaṃ samākulam //
MBh, 7, 94, 17.1 tato yayāvarjunam eva yena nivārya sainyaṃ tava mārgaṇaughaiḥ /
MBh, 7, 95, 16.2 tathāpi saṃbhramo na syāt tvām āśritya mahābhuja //
MBh, 7, 95, 17.1 tvayā subahavo yuddhe nirjitāḥ śatrusūdana /
MBh, 7, 95, 18.1 āyuṣman katareṇa tvā prāpayāmi dhanaṃjayam /
MBh, 7, 95, 19.1 ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam /
MBh, 7, 96, 1.3 jagāma tava sainyasya madhyena rathināṃ varaḥ //
MBh, 7, 96, 2.2 mṛgān vyāghra ivājighraṃstava sainyam abhīṣayat //
MBh, 7, 96, 12.1 atha śabdo mahān āsīt tava sainyasya māriṣa /
MBh, 7, 96, 19.2 samīpaṃ sainikāste tu śīghram īyur yuyutsavaḥ /
MBh, 7, 96, 22.1 meghajālanibhaṃ sainyaṃ tava putrasya māriṣa /
MBh, 7, 96, 36.1 athānyad dhanur ādāya syālastava viśāṃ pate /
MBh, 7, 96, 40.1 tataḥ sa rathināṃ śreṣṭhastava putrasya sārathim /
MBh, 7, 96, 41.1 pātite sārathau tasmiṃstava putrarathaḥ prabho /
MBh, 7, 96, 42.1 tatastava sutā rājan sainikāśca viśāṃ pate /
MBh, 7, 97, 5.1 atyadbhutam idaṃ tāta tvatsakāśācchṛṇomyaham /
MBh, 7, 97, 11.2 tava durmantrite rājan duryodhanakṛtena ca /
MBh, 7, 97, 11.3 śṛṇuṣvāvahito bhūtvā yat te vakṣyāmi bhārata //
MBh, 7, 97, 12.2 parāṃ yuddhe matiṃ kṛtvā putrasya tava śāsanāt //
MBh, 7, 97, 28.2 nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ //
MBh, 7, 97, 29.1 tāṃścāpi sarvān samprekṣya putro duḥśāsanastava /
MBh, 7, 97, 31.2 abhidravata mā bhaiṣṭa na vaḥ prāpsyati sātyakiḥ //
MBh, 7, 97, 33.2 coditāstava putreṇa rurudhuḥ sarvatodiśam //
MBh, 7, 97, 44.1 tataḥ śabdaḥ samabhavat tava sainyasya māriṣa /
MBh, 7, 97, 51.2 tvām eva hi jighāṃsantaḥ prādravanti samantataḥ //
MBh, 7, 98, 5.1 na jānīṣe purā tvaṃ tu gṛhṇann akṣān durodare /
MBh, 7, 98, 6.2 draupadyāśca parikleśastvanmūlo hyabhavat purā //
MBh, 7, 98, 7.1 kva te mānaśca darpaśca kva ca tad vīra garjitam /
MBh, 7, 98, 8.2 yasya tvaṃ karkaśo bhrātā palāyanaparāyaṇaḥ //
MBh, 7, 98, 9.1 nanu nāma tvayā vīra dīryamāṇā bhayārditā /
MBh, 7, 98, 9.3 sa tvam adya raṇaṃ tyaktvā bhīto harṣayase parān //
MBh, 7, 98, 10.1 vidrute tvayi sainyasya nāyake śatrusūdana /
MBh, 7, 98, 11.2 palāyane tava matiḥ saṃgrāmāddhi pravartate //
MBh, 7, 98, 12.2 yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi //
MBh, 7, 98, 15.2 nāviśanti śarīraṃ te tāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 98, 16.1 yāvat te pṛthivīṃ pārthā hatvā bhrātṛśataṃ raṇe /
MBh, 7, 98, 18.2 sodarāṃste na mṛdnāti tāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 98, 19.1 pūrvam uktaśca te bhrātā bhīṣmeṇa sa suyodhanaḥ /
MBh, 7, 98, 19.3 na ca tat kṛtavānmandastava bhrātā suyodhanaḥ //
MBh, 7, 98, 21.1 tvayā hīnaṃ balaṃ hyetad vidraviṣyati bhārata /
MBh, 7, 98, 22.1 evam uktastava suto nābravīt kiṃcid apyasau /
MBh, 7, 99, 14.1 taṃ prayāntaṃ naraśreṣṭhaṃ putro duḥśāsanastava /
MBh, 7, 99, 17.1 śaineyastava putraṃ tu viddhvā pañcabhir āśugaiḥ /
MBh, 7, 99, 19.1 tāṃ tu śaktiṃ tadā ghorāṃ tava putrasya sātyakiḥ /
MBh, 7, 99, 20.1 athānyad dhanur ādāya putrastava janeśvara /
MBh, 7, 99, 21.1 sātyakistu raṇe kruddho mohayitvā sutaṃ tava /
MBh, 7, 99, 27.1 bhīmasenena hi vadhaḥ sutānāṃ tava bhārata /
MBh, 7, 100, 5.3 tumulastava sainyānāṃ yugāntasadṛśo 'bhavat //
MBh, 7, 100, 6.1 āhṇikeṣu samūheṣu tava sainyasya mānada /
MBh, 7, 100, 10.2 tvadbale pāṇḍavānāṃ ca sahasrāṇi śatāni ca //
MBh, 7, 100, 15.1 te yūyaṃ sahitā bhūtvā tūrṇam eva balārṇavam /
MBh, 7, 100, 26.2 rājan saṃgrāmam āścaryaṃ tava putrasya bhārata /
MBh, 7, 100, 28.1 tathā senāṃ kṛtāṃ dṛṣṭvā tava putreṇa kaurava /
MBh, 7, 100, 37.1 taṃ tathā vādinaṃ rājaṃstava putraṃ mahāratham /
MBh, 7, 101, 3.1 tava priyahite yukto maheṣvāso mahābalaḥ /
MBh, 7, 101, 11.1 tato 'bhavanmahārāja tava sainyasya vismayaḥ /
MBh, 7, 102, 27.2 tasya lakṣma na paśyāmi bhīmasenānujasya te //
MBh, 7, 102, 28.2 naivādrākṣaṃ na cāśrauṣaṃ tava kaśmalam īdṛśam //
MBh, 7, 102, 29.2 uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te //
MBh, 7, 102, 32.3 nūnam adya hataḥ śete tava bhrātā dhanaṃjayaḥ //
MBh, 7, 102, 37.1 tad idaṃ mama bhadraṃ te śokasthānam ariṃdama /
MBh, 7, 102, 39.2 sa taṃ mahārathaṃ paścād anuyātastavānujam /
MBh, 7, 102, 41.3 vacanaṃ mama dharmajña jyeṣṭho bhrātā bhavāmi te //
MBh, 7, 102, 42.1 na te 'rjunastathā jñeyo jñātavyaḥ sātyakir yathā /
MBh, 7, 102, 44.2 sametya tānnaravyāghrāṃstava dāsyāmi saṃvidam //
MBh, 7, 102, 46.1 viditaṃ te mahābāho yathā droṇo mahārathaḥ /
MBh, 7, 102, 57.1 prayāte bhīmasene tu tava sainyaṃ yuyutsayā /
MBh, 7, 102, 80.1 bhīmasena na te śakyaṃ praveṣṭum arivāhinīm /
MBh, 7, 102, 81.1 yadi te so 'nujaḥ kṛṣṇaḥ praviṣṭo 'numate mama /
MBh, 7, 102, 81.2 anīkaṃ na tu śakyaṃ bhoḥ praveṣṭum iha vai tvayā //
MBh, 7, 102, 83.1 tavārjuno nānumate brahmabandho raṇājiram /
MBh, 7, 102, 84.2 nārjuno 'haṃ ghṛṇī droṇa bhīmaseno 'smi te ripuḥ //
MBh, 7, 102, 85.1 pitā nastvaṃ gurur bandhustathā putrā hi te vayam /
MBh, 7, 102, 85.1 pitā nastvaṃ gurur bandhustathā putrā hi te vayam /
MBh, 7, 102, 86.1 adya tad viparītaṃ te vadato 'smāsu dṛśyate /
MBh, 7, 102, 86.2 yadi śatruṃ tvam ātmānaṃ manyase tat tathāstviha /
MBh, 7, 102, 86.3 eṣa te sadṛśaṃ śatroḥ karma bhīmaḥ karomyaham //
MBh, 7, 102, 89.1 taṃ punaḥ parivavruste tava putrā rathottamam /
MBh, 7, 102, 91.1 te vadhyamānāḥ samare tava putrā mahārathāḥ /
MBh, 7, 102, 93.1 āpatantīṃ mahāśaktiṃ tava putrapracoditām /
MBh, 7, 102, 95.2 putrāṇāṃ tava vīrāṇāṃ yudhyatām avadhīt punaḥ //
MBh, 7, 102, 96.2 tribhistrīn avadhīd bhīmaḥ punar eva sutāṃstava //
MBh, 7, 102, 97.1 vadhyamānā mahārāja putrāstava balīyasā /
MBh, 7, 102, 98.1 vindānuvindau sahitau suvarmāṇaṃ ca te sutam /
MBh, 7, 102, 99.1 tataḥ sudarśanaṃ vīraṃ putraṃ te bharatarṣabha /
MBh, 7, 102, 101.2 vadhyamānāśca samare putrāstava viśāṃ pate /
MBh, 7, 102, 102.1 anuyāya tu kaunteyaḥ putrāṇāṃ te mahad balam /
MBh, 7, 103, 3.2 coditāstava putraiśca sarvataḥ paryavārayan //
MBh, 7, 103, 5.3 jvalantī tejasā bhīmā trāsayāmāsa te sutān //
MBh, 7, 103, 18.2 abhyavartata vegena tava putrasya vāhinīm //
MBh, 7, 103, 32.2 dattā bhīma tvayā saṃvit kṛtaṃ guruvacastathā //
MBh, 7, 105, 1.3 sātvate bhīmasene ca putraste droṇam abhyayāt /
MBh, 7, 105, 2.1 sa rathastava putrasya tvarayā parayā yutaḥ /
MBh, 7, 105, 3.1 uvāca cainaṃ putraste saṃrambhād raktalocanaḥ /
MBh, 7, 105, 6.2 nirjayaṃ tava viprāgrya sātvatenārjunena ca //
MBh, 7, 105, 8.2 yatra tvāṃ puruṣavyāghram atikrāntāstrayo rathāḥ //
MBh, 7, 105, 9.1 evaṃ gate tu kṛtye 'smin brūhi yat te vivakṣitam /
MBh, 7, 105, 24.2 praviṣṭe tvarjune rājaṃstava sainyaṃ yuyutsayā //
MBh, 7, 105, 27.2 vyasṛjat tava putrasya tvaramāṇaḥ stanāntare //
MBh, 7, 105, 32.2 gadām ādāya te putraḥ pāñcālyāvabhyadhāvata //
MBh, 7, 105, 35.1 hatvā cainaṃ sa putraste hatāśvo hatasārathiḥ /
MBh, 7, 107, 3.1 kruddham ādhirathiṃ dṛṣṭvā putrāstava viśāṃ pate /
MBh, 7, 107, 10.1 rāṣṭrāṇāṃ sphītaratnānāṃ haraṇaṃ ca tavātmajaiḥ /
MBh, 7, 107, 10.2 satataṃ ca parikleśān saputreṇa tvayā kṛtān //
MBh, 7, 107, 11.1 dagdhum aicchaśca yat kuntīṃ saputrāṃ tvam anāgasam /
MBh, 7, 107, 12.1 patim anyaṃ parīpsasva na santi patayastava /
MBh, 7, 107, 13.1 samakṣaṃ tava kauravya yad ūcuḥ kuravastadā /
MBh, 7, 107, 13.2 dāsībhogena kṛṣṇāṃ ca bhoktukāmāḥ sutāstava //
MBh, 7, 107, 14.2 paruṣāṇyuktavān karṇaḥ sabhāyāṃ saṃnidhau tava //
MBh, 7, 107, 15.1 tṛṇīkṛtya ca yat pārthāṃstava putro vavalga ha /
MBh, 7, 107, 26.2 nirīkṣya tava putrāṇāṃ hāhākṛtam abhūd balam //
MBh, 7, 107, 31.2 tava durmantrite rājan saputrasya viśāṃ pate //
MBh, 7, 107, 38.2 kṛto mahānmahārāja putrāṇāṃ te janakṣayaḥ //
MBh, 7, 108, 22.3 taṃ ca nādaṃ tataḥ śrutvā putrāste hṛṣitābhavan //
MBh, 7, 108, 36.1 evam uktastathetyuktvā tava putrastavātmajam /
MBh, 7, 108, 36.1 evam uktastathetyuktvā tava putrastavātmajam /
MBh, 7, 108, 39.2 rudann ārtastava sutaṃ karṇaścakre pradakṣiṇam //
MBh, 7, 110, 24.3 tvam asya jagato mūlaṃ vināśasya na saṃśayaḥ //
MBh, 7, 110, 27.2 atra te varṇayiṣyāmi yathā yuddham avartata //
MBh, 7, 110, 28.1 dṛṣṭvā karṇaṃ tu putrāste bhīmasenaparājitam /
MBh, 7, 110, 32.1 tava dṛṣṭvā tu tanayān bhīmasenasamīpagān /
MBh, 7, 110, 33.2 taṃ tu bhīmo 'bhyayāt tūrṇaṃ vāryamāṇaḥ sutaistava //
MBh, 7, 110, 37.2 saṃvāryādhirathiṃ bāṇair yajjaghāna tavātmajān //
MBh, 7, 111, 1.2 tavātmajāṃstu patitān dṛṣṭvā karṇaḥ pratāpavān /
MBh, 7, 111, 17.1 tatastava sutā rājañ śrutvā bhrātur vaco drutam /
MBh, 7, 111, 20.1 dṛṣṭvā vinihatān putrāṃstava rājanmahārathān /
MBh, 7, 111, 33.1 tatrāvaikṣanta putrāste bhīmasenasya vikramam /
MBh, 7, 111, 35.2 putrāstava mahārāja dadṛśuḥ pāṇḍavasya ha //
MBh, 7, 112, 2.2 tava cādhirathir dṛṣṭvā syandanebhyaścyutān sutān //
MBh, 7, 112, 17.2 abhyabhāṣata putrāṃste rājan duryodhanastvaran //
MBh, 7, 112, 18.2 karṇaṃ gacchata bhadraṃ vaḥ parīpsanto vṛkodarāt //
MBh, 7, 112, 25.1 nirasyann iva dehebhyastanayānām asūṃstava /
MBh, 7, 112, 28.2 putrāṇāṃ tava rājendra pītvā śoṇitam udgatāḥ //
MBh, 7, 112, 36.1 ekatriṃśanmahārāja putrāṃstava mahārathān /
MBh, 7, 112, 38.1 yad dyūtakāle durbuddhir abravīt tanayastava /
MBh, 7, 112, 39.1 pramukhe pāṇḍuputrāṇāṃ tava caiva viśāṃ pate /
MBh, 7, 112, 41.2 pāṇḍavān ugradhanuṣaḥ krodhayantastavātmajāḥ //
MBh, 7, 112, 42.2 visṛjaṃstava putrāṇām antaṃ gacchati kaurava //
MBh, 7, 112, 43.1 vilapaṃśca bahu kṣattā śamaṃ nālabhata tvayi /
MBh, 7, 112, 44.1 pravarān ātmajānāṃ te sutāṃścānyānmahārathān /
MBh, 7, 112, 44.3 putrāṃstava mahābāho tvarayā tāñ jaghāna ha //
MBh, 7, 112, 45.1 tvatkṛte hyaham adrākṣaṃ dahyamānāṃ varūthinīm /
MBh, 7, 113, 7.2 babhūva tava sainyānāṃ saṃkṣobhaḥ sāgaropamaḥ //
MBh, 7, 113, 8.1 bhīmacāpacyutair bāṇaistava sainyam ariṃdama /
MBh, 7, 114, 32.2 vyavasāyaṃ ca putrāste praikṣanta kurubhiḥ saha //
MBh, 7, 114, 70.2 tatra tvaṃ durmate yogyo na yuddheṣu kathaṃcana //
MBh, 7, 114, 71.2 vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 72.1 phalamūlāśane yuktastvaṃ tathātithibhojane /
MBh, 7, 114, 72.2 na tvāṃ śastrasamudyoge yogyaṃ manye vṛkodara //
MBh, 7, 114, 73.2 ucitastvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 73.2 ucitastvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 74.2 na tvaṃ yuddhocitastāta vanavāsaratir bhava //
MBh, 7, 114, 75.1 sūdān bhṛtyajanān dāsāṃstvaṃ gṛhe tvarayan bhṛśam /
MBh, 7, 114, 79.1 gaccha vā yatra tau kṛṣṇau tau tvā rakṣiṣyato raṇe /
MBh, 7, 114, 79.2 gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka //
MBh, 7, 115, 10.2 nighnann amitrān dhanuṣā dṛḍhena saṃkampayaṃstava putrasya senām //
MBh, 7, 115, 19.2 tato 'nvayād arjunam eva vīraḥ sainyāni rājaṃstava saṃnivārya //
MBh, 7, 115, 22.1 athātmajāste sahitābhipetur anye ca yodhāstvaritāstvadīyāḥ /
MBh, 7, 115, 22.2 kṛtvā mukhaṃ bhārata yodhamukhyaṃ duḥśāsanaṃ tvatsutam ājamīḍha //
MBh, 7, 116, 13.2 asāvāyāti śaineyastava pārtha padānugaḥ //
MBh, 7, 116, 14.1 eṣa śiṣyaḥ sakhā caiva tava satyaparākramaḥ /
MBh, 7, 116, 15.2 tava prāṇaiḥ priyataraḥ kirīṭinn eti sātyakiḥ //
MBh, 7, 116, 18.2 tava darśanam anvicchan pāṇḍavābhyeti sātyakiḥ //
MBh, 7, 117, 4.1 adya tvāṃ samare hatvā nityaṃ śūrābhimāninam /
MBh, 7, 117, 5.2 drakṣyatastvāṃ raṇe vīrau sahitau keśavārjunau //
MBh, 7, 117, 6.1 adya dharmasuto rājā śrutvā tvāṃ nihataṃ mayā /
MBh, 7, 117, 7.2 tvayi bhūmau vinihate śayāne rudhirokṣite //
MBh, 7, 117, 8.1 cirābhilaṣito hyadya tvayā saha samāgamaḥ /
MBh, 7, 117, 9.1 adya yuddhaṃ mahāghoraṃ tava dāsyāmi sātvata /
MBh, 7, 117, 10.1 adya saṃyamanīṃ yātā mayā tvaṃ nihato raṇe /
MBh, 7, 117, 11.2 hate tvayi nirutsāhā raṇaṃ tyakṣyantyasaṃśayam //
MBh, 7, 117, 12.1 adya te 'pacitiṃ kṛtvā śitair mādhava sāyakaiḥ /
MBh, 7, 117, 12.2 tatstriyo nandayiṣyāmi ye tvayā nihatā raṇe //
MBh, 7, 117, 13.1 cakṣurviṣayasamprāpto na tvaṃ mādhava mokṣyase /
MBh, 7, 117, 16.2 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te //
MBh, 7, 117, 18.1 tvarate me matistāta tvayi yuddhābhikāṅkṣiṇi /
MBh, 7, 117, 18.2 nāhatvā saṃnivartiṣye tvām adya puruṣādhama //
MBh, 7, 117, 43.1 praviṣṭo bhāratīṃ senāṃ tava pāṇḍava pṛṣṭhataḥ /
MBh, 7, 117, 48.2 tavāntevāsinaṃ śūraṃ pālayārjuna sātyakim //
MBh, 7, 117, 49.2 tvatkṛte puruṣavyāghra tad āśu kriyatāṃ vibho //
MBh, 7, 117, 55.2 tava śiṣyaṃ mahābāho dhanuṣy anavaraṃ tvayā //
MBh, 7, 117, 55.2 tava śiṣyaṃ mahābāho dhanuṣy anavaraṃ tvayā //
MBh, 7, 118, 6.1 idam indreṇa te sākṣād upadiṣṭaṃ mahātmanā /
MBh, 7, 118, 7.1 nanu nāma svadharmajñastvaṃ loke 'bhyadhikaḥ paraiḥ /
MBh, 7, 118, 9.2 katham ācaritaṃ pārtha tvayā karma suduṣkaram //
MBh, 7, 118, 11.2 āśu tacchīlatām eti tad idaṃ tvayi dṛśyate //
MBh, 7, 118, 12.1 kathaṃ hi rājavaṃśyastvaṃ kauraveyo viśeṣataḥ /
MBh, 7, 118, 13.1 idaṃ tu yad atikṣudraṃ vārṣṇeyārthe kṛtaṃ tvayā /
MBh, 7, 118, 13.2 vāsudevamataṃ nūnaṃ naitat tvayyupapadyate //
MBh, 7, 118, 21.1 tāṃstathā vādino rājan putrāṃstava dhanaṃjayaḥ /
MBh, 7, 118, 24.1 yūpaketo samīkṣya tvaṃ na māṃ garhitum arhasi /
MBh, 7, 118, 29.3 nakule sahadeve ca sā me tvayi śalāgraja //
MBh, 7, 118, 40.2 tasmānmanyur na vaḥ kāryaḥ krodho duḥkhakaro nṛṇām //
MBh, 7, 118, 43.2 yuṣmābhir nihato yuddhe tadā dharmaḥ kva vo gataḥ //
MBh, 7, 118, 43.2 yuṣmābhir nihato yuddhe tadā dharmaḥ kva vo gataḥ //
MBh, 7, 118, 45.2 manyadhvaṃ mṛtam ityevam etad vo buddhilāghavam /
MBh, 7, 119, 3.3 yathā ca bhūriśravaso yatra te saṃśayo nṛpa //
MBh, 7, 119, 20.1 etat te kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 119, 20.1 etat te kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 119, 28.1 etat te sarvam ākhyātaṃ yatra te saṃśayo vibho /
MBh, 7, 119, 28.1 etat te sarvam ākhyātaṃ yatra te saṃśayo vibho /
MBh, 7, 119, 28.2 kururāja naraśreṣṭha tava hyapanayo mahān //
MBh, 7, 120, 18.1 kathaṃ jīvati durdharṣe tvayi rādheya phalgunaḥ /
MBh, 7, 120, 22.1 sa tvaṃ karṇa mayā sārdhaṃ śūraiścānyair mahārathaiḥ /
MBh, 7, 120, 23.1 evam uktastu rādheyastava putreṇa māriṣa /
MBh, 7, 120, 29.2 tvadarthaṃ puruṣavyāghra jayo daive pratiṣṭhitaḥ //
MBh, 7, 120, 31.2 arjuno niśitair bāṇair jaghāna tava vāhinīm //
MBh, 7, 120, 36.1 kakṣam agnim ivoddhūtaḥ pradahaṃstava vāhinīm /
MBh, 7, 120, 37.1 hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī /
MBh, 7, 120, 49.2 saindhavaṃ paryarakṣanta śāsanāt tanayasya te //
MBh, 7, 120, 57.1 hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī /
MBh, 7, 120, 70.1 pārtho 'ham asmi tiṣṭha tvaṃ karṇo 'haṃ tiṣṭha phalguna /
MBh, 7, 120, 75.2 chādayāmāsa ca śaraistava putrasya paśyataḥ //
MBh, 7, 120, 82.1 te pratijñāpratīghātam icchantaḥ savyasācinaḥ /
MBh, 7, 121, 19.1 tavātmajo 'yaṃ martyeṣu kulaśīladamādibhiḥ /
MBh, 7, 121, 27.1 atha tvam asya mūrdhānaṃ pātayiṣyasi bhūtale /
MBh, 7, 121, 27.2 tavāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ //
MBh, 7, 121, 29.1 na hyasādhyam akāryaṃ vā vidyate tava kiṃcana /
MBh, 7, 121, 35.2 saṃdhyām upāste tejasvī saṃbandhī tava māriṣa //
MBh, 7, 121, 41.2 putrāṇāṃ tava netrebhyo duḥkhād bahvapatajjalam //
MBh, 7, 122, 30.1 yatra yātyeṣa tatra tvaṃ codayāśvāñ janārdana /
MBh, 7, 122, 33.1 na ca tāvat kṣamaḥ pārtha karṇena tava saṃgaraḥ /
MBh, 7, 122, 33.3 tvadarthaṃ pūjyamānaiṣā rakṣyate paravīrahan //
MBh, 7, 122, 37.2 hanta te varṇayiṣyāmi yathāvṛttaṃ mahāraṇe /
MBh, 7, 122, 62.2 cakāra virathaṃ karṇaṃ tava putrasya paśyataḥ //
MBh, 7, 122, 67.1 mānayaṃstava putrasya bālyāt prabhṛti sauhṛdam /
MBh, 7, 122, 68.1 tathā tu virathe karṇe putrān vai tava pārthiva /
MBh, 7, 122, 70.1 bhīmasenena tu vadhaḥ putrāṇāṃ te pratiśrutaḥ /
MBh, 7, 122, 82.1 taṃ samāruhya śaineyastava sainyam upādravat /
MBh, 7, 122, 85.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 7, 122, 85.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 7, 122, 86.1 bhūyaścāpi nibodha tvaṃ tavāpanayajaṃ kṣayam /
MBh, 7, 122, 86.1 bhūyaścāpi nibodha tvaṃ tavāpanayajaṃ kṣayam /
MBh, 7, 122, 86.2 ekatriṃśat tava sutā bhīmasenena pātitāḥ //
MBh, 7, 122, 88.2 evam eṣa kṣayo vṛtto rājan durmantrite tava //
MBh, 7, 123, 4.1 iti mām abravīt karṇaḥ paśyataste dhanaṃjaya /
MBh, 7, 123, 5.1 etad vrataṃ mahābāho tvayā saha kṛtaṃ mayā /
MBh, 7, 123, 5.2 yathaitanmama kaunteya tathā tava na saṃśayaḥ //
MBh, 7, 123, 8.2 adharmabuddhe śṛṇu me yat tvā vakṣyāmi sāṃpratam //
MBh, 7, 123, 11.1 adharmastveṣa rādheya yat tvaṃ bhīmam avocathāḥ /
MBh, 7, 123, 12.3 na ca tvāṃ paruṣaṃ kiṃcid uktavān pāṇḍunandanaḥ //
MBh, 7, 123, 13.1 yasmāt tu bahu rūkṣaṃ ca śrāvitaste vṛkodaraḥ /
MBh, 7, 123, 13.2 parokṣaṃ yacca saubhadro yuṣmābhir nihato mama //
MBh, 7, 123, 14.2 tvayā tasya dhanuśchinnam ātmanāśāya durmate //
MBh, 7, 123, 15.2 kuru tvaṃ sarvakṛtyāni mahat te bhayam āgatam //
MBh, 7, 123, 15.2 kuru tvaṃ sarvakṛtyāni mahat te bhayam āgatam //
MBh, 7, 123, 16.1 hantāsmi vṛṣasenaṃ te prekṣamāṇasya saṃyuge /
MBh, 7, 123, 17.1 tvāṃ ca mūḍhākṛtaprajñam atimāninam āhave /
MBh, 7, 123, 21.1 diṣṭyā sampāditā jiṣṇo pratijñā mahatī tvayā /
MBh, 7, 123, 23.2 tvad ṛte puruṣavyāghra ya etad yodhayed balam //
MBh, 7, 123, 24.1 mahāprabhāvā bahavastvayā tulyādhikāpi vā /
MBh, 7, 123, 24.3 te tvāṃ prāpya raṇe kruddhaṃ nābhyavartanta daṃśitāḥ //
MBh, 7, 123, 25.1 tava vīryaṃ balaṃ caiva rudraśakrāntakopamam /
MBh, 7, 123, 25.3 yādṛśaṃ kṛtavān adya tvam ekaḥ śatrutāpanaḥ //
MBh, 7, 123, 26.2 vardhayiṣyāmi bhūyastvāṃ vijitāriṃ hatadviṣam //
MBh, 7, 123, 27.1 tam arjunaḥ pratyuvāca prasādāt tava mādhava /
MBh, 7, 123, 28.2 tvatprasādānmahīṃ kṛtsnāṃ samprāpsyati yudhiṣṭhiraḥ //
MBh, 7, 123, 29.1 tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho /
MBh, 7, 123, 29.1 tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho /
MBh, 7, 123, 29.2 vardhanīyāstava vayaṃ preṣyāśca madhusūdana //
MBh, 7, 123, 31.3 pṛthivyāṃ śerate śūrāḥ pārthivāstvaccharair hatāḥ //
MBh, 7, 124, 5.2 sarvalokagurur yeṣāṃ tvaṃ nātho madhusūdana //
MBh, 7, 124, 6.1 tava prasādād govinda vayaṃ jeṣyāmahe ripūn /
MBh, 7, 124, 6.2 yathā pūrvaṃ prasādāt te dānavān pākaśāsanaḥ //
MBh, 7, 124, 8.2 tridaśeśvaranāthastvaṃ yeṣāṃ tuṣṭo 'si mādhava //
MBh, 7, 124, 9.1 tvatprasādāddhṛṣīkeśa śakraḥ suragaṇeśvaraḥ /
MBh, 7, 124, 10.1 tava caiva prasādena tridaśāstridaśeśvara /
MBh, 7, 124, 11.1 tvatprasādasamutthena vikrameṇārisūdana /
MBh, 7, 124, 12.1 tvatprasādāddhṛṣīkeśa jagat sthāvarajaṅgamam /
MBh, 7, 124, 13.2 tvatprasādāt prakāśatvaṃ jagat prāptaṃ narottama //
MBh, 7, 124, 15.2 tvāṃ bhaktā ye hṛṣīkeśa durgāṇyatitaranti te //
MBh, 7, 124, 20.1 tava kopāgninā dagdhaḥ pāpo rājā jayadrathaḥ /
MBh, 7, 124, 21.2 tava krodhahatā hyete kauravāḥ śatrusūdana //
MBh, 7, 124, 22.1 tvāṃ hi cakṣurhaṇaṃ vīraṃ kopayitvā suyodhanaḥ /
MBh, 7, 124, 23.1 tava krodhahataḥ pūrvaṃ devair api sudurjayaḥ /
MBh, 7, 124, 26.2 rājadharmapare nityaṃ tvayi kruddhe yudhiṣṭhira //
MBh, 7, 124, 29.1 diṣṭyā paśyāmi vāṃ vīrau vimuktau sainyasāgarāt /
MBh, 7, 124, 30.1 yuvāṃ vijayinau cāpi diṣṭyā paśyāmi saṃyuge /
MBh, 7, 124, 31.3 mama prāṇasamau caiva diṣṭyā paśyāmi vām aham //
MBh, 7, 125, 1.2 saindhave nihate rājan putrastava suyodhanaḥ /
MBh, 7, 125, 8.2 āgaskṛt sarvalokasya putraste bharatarṣabha //
MBh, 7, 125, 12.1 aparaścāpi durdharṣaḥ śiṣyaste savyasācinā /
MBh, 7, 125, 24.1 satyaṃ te pratijānāmi sarvaśastrabhṛtāṃ vara /
MBh, 7, 126, 1.3 tathaiva bhūriśravasi kim āsīd vo manastadā //
MBh, 7, 126, 3.2 niṣṭānako mahān āsīt sainyānāṃ tava bhārata /
MBh, 7, 126, 4.1 mantritaṃ tava putrasya te sarvam avamenire /
MBh, 7, 126, 5.1 droṇastu tad vacaḥ śrutvā putrasya tava durmanāḥ /
MBh, 7, 126, 11.2 yāṃstadā khyāpyamānāṃstvaṃ vidureṇa na budhyase //
MBh, 7, 126, 13.2 tasyāvamānād vākyasya duryodhana kṛte tava //
MBh, 7, 126, 15.1 tasyādharmasya gāndhāre phalaṃ prāptam idaṃ tvayā /
MBh, 7, 126, 15.2 no cet pāpaṃ pare loke tvam archethāstato 'dhikam //
MBh, 7, 126, 18.1 pāṇḍavānām ayaṃ kopastvayā śakuninā saha /
MBh, 7, 126, 19.2 kṣattur vākyam anādṛtya tvayābhyastaḥ punaḥ punaḥ //
MBh, 7, 126, 20.2 sindhurājānam āśritya sa vo madhye kathaṃ hataḥ //
MBh, 7, 126, 21.1 kathaṃ tvayi ca karṇe ca kṛpe śalye ca jīvati /
MBh, 7, 126, 22.1 yad vastat sarvarājānastejastigmam upāsate /
MBh, 7, 126, 22.2 sindhurājaṃ paritrātuṃ sa vo madhye kathaṃ hataḥ //
MBh, 7, 126, 23.1 mayyeva hi viśeṣeṇa tathā duryodhana tvayi /
MBh, 7, 126, 30.1 yaccāpaśyaṃ hataṃ bhīṣmaṃ paśyataste 'nujasya vai /
MBh, 7, 126, 31.1 na te vasuṃdharāstīti tad ahaṃ cintaye nṛpa /
MBh, 7, 126, 32.2 kartāsmi samare karma dhārtarāṣṭra hitaṃ tava //
MBh, 7, 126, 33.1 rājan brūyāḥ sutaṃ me tvam aśvatthāmānam āhave /
MBh, 7, 126, 37.2 raṇāya mahate rājaṃstvayā vākśalyapīḍitaḥ //
MBh, 7, 126, 38.1 tvaṃ ca duryodhana balaṃ yadi śaknoṣi dhāraya /
MBh, 7, 127, 2.1 abravīcca tadā karṇaṃ putro duryodhanastava /
MBh, 7, 127, 3.1 tava vyāyacchamānasya droṇasya ca mahātmanaḥ /
MBh, 7, 127, 15.1 paraṃ yatnaṃ kurvatāṃ ca tvayā sārdhaṃ raṇājire /
MBh, 7, 127, 19.2 yatnena ca kṛtaṃ yat te daivena vinipātitam //
MBh, 7, 127, 20.2 yatatastava teṣāṃ ca daivaṃ mārgeṇa yāsyati //
MBh, 7, 127, 21.2 duṣkṛtaṃ tava vā vīra buddhyā hīnaṃ kurūdvaha //
MBh, 7, 127, 23.1 bahūni tava sainyāni yodhāśca bahavastathā /
MBh, 7, 127, 24.1 tair alpair bahavo yūyaṃ kṣayaṃ nītāḥ prahāriṇaḥ /
MBh, 7, 127, 26.2 tāvakānāṃ paraiḥ sārdhaṃ rājan durmantrite tava //
MBh, 7, 128, 1.2 tad udīrṇagajāśvaughaṃ balaṃ tava janādhipa /
MBh, 7, 128, 13.2 abhyavartata putraste pāṇḍavānām anīkinīm //
MBh, 7, 128, 15.2 tathā tava sutaṃ madhye pratapantaṃ śarormibhiḥ //
MBh, 7, 128, 17.2 rukmapuṅkhaiḥ prasannāgraistava putreṇa dhanvinā /
MBh, 7, 128, 18.2 yādṛśaṃ kṛtavān rājā putrastava viśāṃ pate //
MBh, 7, 128, 19.1 putreṇa tava sā senā pāṇḍavī mathitā raṇe /
MBh, 7, 128, 20.2 babhūva pāṇḍavī senā tava putrasya tejasā //
MBh, 7, 128, 21.1 pāṇḍusenāṃ hatāṃ dṛṣṭvā tava putreṇa bhārata /
MBh, 7, 128, 29.1 tato yudhiṣṭhiro rājā tava putrasya māriṣa /
MBh, 7, 130, 1.3 amṛṣyamāṇe saṃrabdhe kā vo 'bhūd vai matistadā //
MBh, 7, 130, 8.2 saṃloḍyamāneṣu pṛthagvidheṣu ke vastadānīṃ matimanta āsan //
MBh, 7, 130, 28.1 tatastava sutā rājan bhīmasya ratham āvrajan /
MBh, 7, 130, 31.1 tatastu durmadaścaiva duṣkarṇaśca tavātmajau /
MBh, 7, 130, 34.1 tataḥ sutau te balinau śūrau duṣkarṇadurmadau /
MBh, 7, 130, 39.1 tataḥ sutāstava varuṇātmajopamā ruṣānvitāḥ saha guruṇā mahātmanā /
MBh, 7, 131, 2.2 taṃ tvaṃ sātvata saṃtyajya dasyudharme kathaṃ rataḥ //
MBh, 7, 131, 4.2 pradyumnaśca mahābāhustvaṃ caiva yudhi sātvata //
MBh, 7, 131, 6.2 anatītām imāṃ rātriṃ yadi tvāṃ vīramāninam //
MBh, 7, 131, 10.1 hato bhūriśravā vīrastava putro mahārathaḥ /
MBh, 7, 131, 11.1 tvāṃ cāpyadya vadhiṣyāmi saputrapaśubāndhavam /
MBh, 7, 131, 13.1 mṛdaṅgaketostasya tvaṃ tejasā nihataḥ purā /
MBh, 7, 131, 14.2 yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ /
MBh, 7, 131, 17.3 syālastava mahābāhur vajrasaṃhanano yuvā //
MBh, 7, 131, 31.1 bhayārditā pracukṣobha putrasya tava vāhinī /
MBh, 7, 131, 35.2 tanayāstava karṇaśca vyathitāḥ prādravan diśaḥ //
MBh, 7, 131, 56.2 tvām adya nihaniṣyāmi krauñcam agnisuto yathā //
MBh, 7, 131, 57.2 gaccha vatsa sahānyaistvaṃ yudhyasvāmaravikrama /
MBh, 7, 131, 58.1 kāmaṃ khalu na me roṣo haiḍimbe vidyate tvayi /
MBh, 7, 131, 62.2 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 131, 78.2 viṣaṇṇam abhisamprekṣya putraṃ te drauṇir abravīt //
MBh, 7, 131, 79.1 tiṣṭha duryodhanādya tvaṃ na kāryaḥ saṃbhramastvayā /
MBh, 7, 131, 79.1 tiṣṭha duryodhanādya tvaṃ na kāryaḥ saṃbhramastvayā /
MBh, 7, 131, 80.1 nihaniṣyāmyamitrāṃste na tavāsti parājayaḥ /
MBh, 7, 131, 80.1 nihaniṣyāmyamitrāṃste na tavāsti parājayaḥ /
MBh, 7, 131, 80.2 satyaṃ te pratijānāmi paryāśvāsaya vāhinīm //
MBh, 7, 131, 81.2 na tvetad adbhutaṃ manye yat te mahad idaṃ manaḥ /
MBh, 7, 131, 81.3 asmāsu ca parā bhaktistava gautaminandana //
MBh, 7, 131, 83.1 ṣaṣṭyā gajasahasraiśca prayāhi tvaṃ dhanaṃjayam /
MBh, 7, 131, 86.2 ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ //
MBh, 7, 131, 87.2 asurān iva devendro jayāśā me tvayi sthitā //
MBh, 7, 131, 89.1 evam ukto yayau śīghraṃ putreṇa tava saubalaḥ /
MBh, 7, 131, 89.2 piprīṣuste sutān rājan didhakṣuścaiva pāṇḍavān //
MBh, 7, 131, 99.2 rarāja jayatāṃ śreṣṭho droṇaputrastavāhitān //
MBh, 7, 131, 133.3 pūjitaḥ sarvabhūtaiśca tava putraiśca bhārata //
MBh, 7, 132, 16.2 putrāste 'bhyardayan bhīmaṃ daśa dāśaratheḥ samāḥ //
MBh, 7, 132, 17.1 nārācair daśabhir bhīmastānnihatya tavātmajān /
MBh, 7, 132, 19.1 tataḥ sapta rathān vīraḥ syālānāṃ tava bhārata /
MBh, 7, 132, 22.1 tato yudhiṣṭhiraḥ kruddhastavānīkam aśātayat /
MBh, 7, 132, 22.2 miṣataḥ kumbhayoneśca putrāṇāṃ ca tavānagha //
MBh, 7, 132, 27.2 coditastava putreṇa sāyakair abhyavākirat //
MBh, 7, 132, 31.3 jighāṃsur dharmatanayaṃ tava putrahite rataḥ //
MBh, 7, 132, 39.2 mahadbhyāṃ rathavaṃśābhyāṃ parigṛhya balaṃ tava //
MBh, 7, 132, 42.2 droṇena vāryamāṇāste svayaṃ tava sutena ca /
MBh, 7, 133, 6.1 satyaṃ te pratijānāmi samāśvasihi bhārata /
MBh, 7, 133, 7.1 jayaṃ te pratijānāmi vāsavasyeva pāvakiḥ /
MBh, 7, 133, 7.2 priyaṃ tava mayā kāryam iti jīvāmi pārthiva //
MBh, 7, 133, 9.2 tava vaśyā bhaviṣyanti vanaṃ yāsyanti vā punaḥ //
MBh, 7, 133, 11.2 bāṇaughaiḥ śakalīkṛtya tava dāsyāmi medinīm //
MBh, 7, 133, 13.2 tvayā nāthena rādheya vacasā yadi sidhyati //
MBh, 7, 133, 14.2 na tu te vikramaḥ kaścid dṛśyate balam eva vā //
MBh, 7, 133, 15.1 samāgamaḥ pāṇḍusutair dṛṣṭaste bahuśo yudhi /
MBh, 7, 133, 16.2 tadāyudhyanta sainyāni tvam ekastu palāyathāḥ //
MBh, 7, 133, 17.2 pārthena nirjitā yuddhe tvaṃ ca karṇa sahānujaḥ //
MBh, 7, 133, 18.1 ekasyāpyasamarthastvaṃ phalgunasya raṇājire /
MBh, 7, 133, 20.1 garjitvā sūtaputra tvaṃ śāradābhram ivājalam /
MBh, 7, 133, 21.2 purā pārthaṃ hi te dṛṣṭvā durlabhaṃ garjitaṃ bhavet //
MBh, 7, 133, 22.1 tvam anāsādya tān bāṇān phalgunasya vigarjasi /
MBh, 7, 133, 28.2 garjāmi yadyahaṃ vipra tava kiṃ tatra naśyati //
MBh, 7, 133, 31.1 paśya tvaṃ garjitasyāsya phalaṃ me vipra sānugaḥ /
MBh, 7, 133, 32.2 manorathapralāpo me na grāhyastava sūtaja /
MBh, 7, 133, 43.1 mahān apanayastveṣa tava nityaṃ hi sūtaja /
MBh, 7, 133, 43.2 yastvam utsahase yoddhuṃ samare śauriṇā saha //
MBh, 7, 133, 45.1 satyam uktaṃ tvayā brahman pāṇḍavān prati yad vacaḥ /
MBh, 7, 133, 51.1 tvaṃ tu vṛddhaśca vipraśca aśaktaścāpi saṃyuge /
MBh, 7, 133, 52.2 tataste khaḍgam udyamya jihvāṃ chetsyāmi durmate //
MBh, 7, 133, 54.2 duḥśāsano vṛṣaseno madrarājastvam eva ca /
MBh, 7, 133, 64.1 yāṃstān balavato nityaṃ manyase tvaṃ dvijādhama /
MBh, 7, 134, 2.3 eṣa te 'dya śiraḥ kāyād uddharāmi sudurmate //
MBh, 7, 134, 5.2 tavaitat kṣamyate 'smābhiḥ sūtātmaja sudurmate /
MBh, 7, 134, 5.3 darpam utsiktam etat te phalguno nāśayiṣyati //
MBh, 7, 134, 7.1 tvayi karṇe kṛpe droṇe madrarāje 'tha saubale /
MBh, 7, 134, 18.2 piprīṣustava putrāṇāṃ saṃgrāmeṣvaparājitaḥ //
MBh, 7, 134, 54.1 alaṃ drutena vaḥ śūrāstiṣṭhadhvaṃ kṣatriyarṣabhāḥ /
MBh, 7, 134, 69.2 mām anādṛtya kauravya tava nityaṃ hitaiṣiṇam //
MBh, 7, 134, 70.1 na hi te saṃbhramaḥ kāryaḥ pārthasya vijayaṃ prati /
MBh, 7, 134, 71.3 tvam apyupekṣāṃ kuruṣe teṣu nityaṃ dvijottama //
MBh, 7, 134, 72.1 mama vā mandabhāgyatvānmandaste vikramo yudhi /
MBh, 7, 134, 75.2 tavāstragocare śaktāḥ sthātuṃ devāpi nānagha //
MBh, 7, 134, 76.2 vayaṃ śeṣān haniṣyāmastvayaiva parirakṣitāḥ //
MBh, 7, 134, 79.1 ādau vā yadi vā paścāt tavedaṃ karma māriṣa /
MBh, 7, 134, 79.2 tvam utpanno mahābāho pāñcālānāṃ vadhaṃ prati //
MBh, 7, 134, 81.1 na te 'stragocare śaktāḥ sthātuṃ devāḥ savāsavāḥ /
MBh, 7, 135, 6.2 jīvatsu pāṇḍuputreṣu taddhi satyaṃ bravīmi te //
MBh, 7, 135, 7.2 kimarthaṃ tava sainyāni na haniṣyanti bhārata //
MBh, 7, 135, 8.1 tvaṃ hi lubdhatamo rājannikṛtijñaśca kaurava /
MBh, 7, 135, 9.1 ahaṃ tu yatnam āsthāya tvadarthe tyaktajīvitaḥ /
MBh, 7, 135, 9.2 eṣa gacchāmi saṃgrāmaṃ tvatkṛte kurunandana //
MBh, 7, 135, 10.3 pāṇḍaveyaiśca saṃgrāme tvatpriyārtham ariṃdama //
MBh, 7, 135, 15.1 evam uktvā mahābāhuḥ putraṃ duryodhanaṃ tava /
MBh, 7, 135, 15.3 cikīrṣustava putrāṇāṃ priyaṃ prāṇabhṛtāṃ varaḥ //
MBh, 7, 135, 23.1 ācāryaputra durbuddhe kim anyair nihataistava /
MBh, 7, 135, 23.3 ahaṃ tvāṃ nihaniṣyāmi tiṣṭhedānīṃ mamāgrataḥ //
MBh, 7, 135, 27.2 yāvat tvāṃ niśitair bāṇaiḥ preṣayāmi yamakṣayam //
MBh, 7, 135, 30.2 droṇaṃ hatvā kila mayā hantavyastvaṃ sudurmate /
MBh, 7, 135, 30.3 tatastvāhaṃ na hanmyadya droṇe jīvati saṃyuge //
MBh, 7, 135, 31.2 nihatya pitaraṃ te 'dya tatastvām api saṃyuge /
MBh, 7, 135, 31.2 nihatya pitaraṃ te 'dya tatastvām api saṃyuge /
MBh, 7, 135, 32.1 yaste pārtheṣu vidveṣo yā bhaktiḥ kauraveṣu ca /
MBh, 7, 135, 33.2 sa vadhyaḥ sarvalokasya yathā tvaṃ puruṣādhama //
MBh, 7, 136, 12.2 mahatā rathavaṃśena parigṛhya balaṃ tava //
MBh, 7, 136, 15.1 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ /
MBh, 7, 136, 17.1 droṇena vāryamāṇāste svayaṃ tava sutena ca /
MBh, 7, 137, 44.2 yudhiṣṭhira mahābāho yat tvā vakṣyāmi tacchṛṇu //
MBh, 7, 137, 45.2 gṛdhyate hi sadā droṇo grahaṇe tava saṃyuge //
MBh, 7, 137, 46.1 nānurūpam ahaṃ manye yuddham asya tvayā saha /
MBh, 7, 138, 6.2 andhe tamasi mūḍhāni putrasya tava mantrite //
MBh, 7, 138, 8.3 andhe tamasi magnānām āsīt kā vo matistadā //
MBh, 7, 138, 23.2 tathā tavāsīd dhvajinī pradīptā mahābhaye bhārata bhīmarūpā //
MBh, 7, 138, 29.2 tena prakāśena bhṛśaṃ prakāśaṃ babhūva teṣāṃ tava caiva sainyam //
MBh, 7, 139, 7.2 tasmin rātrimukhe ghore putrasya tava śāsanāt //
MBh, 7, 139, 9.3 amṛṣyamāṇe durdharṣe kiṃ va āsīnmanastadā //
MBh, 7, 139, 19.2 tāṃścaiva sarvān putraste samacodayad agrataḥ //
MBh, 7, 139, 22.1 te yūyaṃ sahitāḥ sarve bhṛśaṃ yattā mahārathāḥ /
MBh, 7, 139, 28.1 ityuktvā bharataśreṣṭha putro duryodhanastava /
MBh, 7, 141, 15.2 eṣa tvādya haniṣyāmi mahiṣaṃ skandarāḍ iva /
MBh, 7, 141, 15.3 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 141, 27.2 priyārthaṃ tava putrāṇāṃ rākṣasaṃ samavākirat //
MBh, 7, 141, 31.1 tato hāhākṛtaṃ sainyaṃ tava sarvaṃ janādhipa /
MBh, 7, 141, 39.1 pūjitastava putraiśca sarvayodhaiśca bhārata /
MBh, 7, 141, 50.2 tava putro mahārāja jitakāśī madotkaṭaḥ //
MBh, 7, 141, 54.1 tataḥ sā sahasā vāhāṃstava putrasya saṃyuge /
MBh, 7, 141, 55.1 putrastu tava rājendra rathāddhemapariṣkṛtāt /
MBh, 7, 141, 56.1 tato bhīmo hataṃ matvā tava putraṃ mahāratham /
MBh, 7, 142, 44.2 samprādravad balaṃ sarvaṃ putrāṇāṃ te viśāṃ pate //
MBh, 7, 143, 1.2 śatānīkaṃ śaraistūrṇaṃ nirdahantaṃ camūṃ tava /
MBh, 7, 143, 1.3 citrasenastava suto vārayāmāsa bhārata //
MBh, 7, 143, 5.1 so 'petavarmā putraste virarāja bhṛśaṃ nṛpa /
MBh, 7, 143, 29.2 duḥśāsanastava sutaḥ pratyudgacchanmahārathaḥ //
MBh, 7, 143, 32.1 so 'tividdho balavatā putreṇa tava dhanvinā /
MBh, 7, 143, 34.1 tatra bhārata putraste kṛtavān karma duṣkaram /
MBh, 7, 143, 37.2 ayodhayat tava sutaṃ kirañ śaraśatān bahūn //
MBh, 7, 143, 40.2 dhanur gṛhya mahārāja vivyādha tanayaṃ tava //
MBh, 7, 143, 41.1 tatastu tāvakāḥ sarve parivārya sutaṃ tava /
MBh, 7, 143, 42.1 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata /
MBh, 7, 144, 1.2 nakulaṃ rabhasaṃ yuddhe nighnantaṃ vāhinīṃ tava /
MBh, 7, 144, 6.1 syālastu tava saṃkruddho mādrīputraṃ hasann iva /
MBh, 7, 144, 7.1 nakulastu bhṛśaṃ viddhaḥ syālena tava dhanvinā /
MBh, 7, 144, 12.2 taṃ visaṃjñaṃ nipatitaṃ dṛṣṭvā syālaṃ tavānagha /
MBh, 7, 144, 17.2 punar vivyādha viṃśatyā putrāṇāṃ priyakṛt tava //
MBh, 7, 144, 28.1 tathaiva tava putrāśca parivavrur dvijottamam /
MBh, 7, 145, 4.2 putrāste sarvato yattā rarakṣur droṇam āhave //
MBh, 7, 145, 18.3 droṇaṃ drauṇiṃ ca karṇaṃ ca vivyādha tava cātmajam //
MBh, 7, 145, 59.1 karṇasya matam ājñāya putraste prāha saubalam /
MBh, 7, 145, 61.2 ete tvām anuyāsyanti pattibhir bahubhir vṛtāḥ //
MBh, 7, 145, 63.1 devānām iva devendre jayāśā me tvayi sthitā /
MBh, 7, 145, 64.1 evam ukto yayau pārthān putreṇa tava saubalaḥ /
MBh, 7, 145, 64.2 mahatyā senayā sārdhaṃ tava putraistathā vibho //
MBh, 7, 145, 65.1 priyārthaṃ tava putrāṇāṃ didhakṣuḥ pāṇḍunandanān /
MBh, 7, 146, 12.1 sutastavābravīd rājan sārathiṃ rathināṃ varaḥ /
MBh, 7, 146, 18.1 śaineyastu raṇe kruddhastava putraṃ mahāratham /
MBh, 7, 146, 20.1 hatāśve tu rathe tiṣṭhan putrastava viśāṃ pate /
MBh, 7, 146, 21.2 cicheda samare rājan preṣitāṃstanayena te //
MBh, 7, 146, 22.2 cicheda rabhaso yuddhe tava putrasya māriṣa //
MBh, 7, 146, 24.1 duryodhane parāvṛtte śaineyastava vāhinīm /
MBh, 7, 146, 37.2 vidrāvayaṃstava camūṃ śataśo vyadhamaccharaiḥ //
MBh, 7, 146, 46.1 vadhyamāne bale tasmiṃstava putrasya māriṣa /
MBh, 7, 146, 51.1 paśyatastava putrasya karṇasya ca madotkaṭāḥ /
MBh, 7, 147, 1.3 krodhena mahatāviṣṭaḥ putrastava viśāṃ pate //
MBh, 7, 147, 8.1 vākpratodena tau vīrau praṇunnau tanayena te /
MBh, 7, 147, 12.1 karṇaśca daśabhir bāṇaiḥ putraśca tava saptabhiḥ /
MBh, 7, 147, 33.1 tata utsṛjya pāṇibhyaḥ pradīpāṃstava vāhinī /
MBh, 7, 148, 22.2 aniśaṃ śrūyate pārtha tvadbandhūnām anāthavat //
MBh, 7, 148, 32.2 ṛte tvāṃ puruṣavyāghra rākṣasād vā ghaṭotkacāt //
MBh, 7, 148, 33.1 na tu tāvad ahaṃ manye prāptakālaṃ tavānagha /
MBh, 7, 148, 34.2 tvadarthaṃ hi mahābāho raudrarūpaṃ bibharti ca //
MBh, 7, 148, 36.2 satataṃ cānurakto vo hitaiṣī ca ghaṭotkacaḥ /
MBh, 7, 148, 40.1 ghaṭotkaca vijānīhi yat tvāṃ vakṣyāmi putraka /
MBh, 7, 148, 40.2 prāpto vikramakālo 'yaṃ tava nānyasya kasyacit //
MBh, 7, 148, 41.1 sa bhavānmajjamānānāṃ bandhūnāṃ tvaṃ plavo yathā /
MBh, 7, 148, 41.2 vividhāni tavāstrāṇi santi māyā ca rākṣasī //
MBh, 7, 148, 46.2 niṣeddhā vidyate nānyastvad ṛte bhīmavikrama //
MBh, 7, 148, 47.1 sa tvaṃ kuru mahābāho karma yuktam ihātmanaḥ /
MBh, 7, 148, 48.2 kathaṃ nastārayed duḥkhāt sa tvaṃ tāraya bāndhavān //
MBh, 7, 148, 49.1 tava hyastrabalaṃ bhīmaṃ māyāśca tava dustarāḥ /
MBh, 7, 148, 49.1 tava hyastrabalaṃ bhīmaṃ māyāśca tava dustarāḥ /
MBh, 7, 148, 55.2 sātyakiḥ pṛṣṭhagopaste bhaviṣyati mahārathaḥ //
MBh, 7, 148, 60.3 abhyayāt tumule karṇaṃ tava sainyaṃ vibhīṣayan //
MBh, 7, 149, 2.1 abravīt tava putrastu duḥśāsanam idaṃ vacaḥ /
MBh, 7, 149, 6.1 duryodhana tavāmitrān prakhyātān yuddhadurmadān /
MBh, 7, 149, 6.2 pāṇḍavān hantum icchāmi tvayājñaptaḥ sahānugān //
MBh, 7, 149, 7.3 tasyāpacitim icchāmi tvaddiṣṭo gantum īśvara //
MBh, 7, 149, 8.3 tvaṃ tu gaccha mayājñapto jahi yuddhaṃ ghaṭotkacam //
MBh, 7, 149, 35.2 eṣa te nihato bandhustvayā dṛṣṭo 'sya vikramaḥ /
MBh, 7, 149, 35.2 eṣa te nihato bandhustvayā dṛṣṭo 'sya vikramaḥ /
MBh, 7, 150, 3.3 pṛṣṭastvam etad ācakṣva kuśalo hyasi saṃjaya //
MBh, 7, 150, 19.1 tena vitrāsyamānāni tava sainyāni bhārata /
MBh, 7, 150, 37.2 putrāśca tava yodhāśca vyathitā vipradudruvuḥ //
MBh, 7, 150, 63.2 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire //
MBh, 7, 150, 106.2 eṣa te vidadhe mṛtyum ityuktvāntaradhīyata //
MBh, 7, 151, 6.1 viditaṃ te mahārāja yathā bhīmena rākṣasāḥ /
MBh, 7, 151, 11.1 tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān /
MBh, 7, 152, 2.1 tathaiva tava putrāste duryodhanapurogamāḥ /
MBh, 7, 152, 7.2 tava sainyaṃ mahārāja nirāśaṃ karṇajīvite //
MBh, 7, 152, 11.1 tavaiṣa bhāgaḥ samare rājamadhye mayā kṛtaḥ /
MBh, 7, 152, 11.2 tavaivānumate vīra taṃ vikramya nibarhaya //
MBh, 7, 152, 22.2 nānāpraharaṇā bhīmāstvatsutānāṃ jayaiṣiṇaḥ //
MBh, 7, 152, 33.2 padavīm asya gaccha tvaṃ mā vicāraya pāṇḍava //
MBh, 7, 152, 35.2 itarān rākṣasān ghnantu śāsanāt tava pāṇḍava //
MBh, 7, 152, 36.1 tvam apīmāṃ mahābāho camūṃ droṇapuraskṛtām /
MBh, 7, 153, 2.2 paśyatāṃ sarvasainyānāṃ tava caiva mahādyute //
MBh, 7, 153, 3.1 sa karṇaṃ tvaṃ samutsṛjya rākṣasendram alāyudham /
MBh, 7, 154, 10.2 śatrūn vyapohat samare mahātmā vaikartanaḥ putrahite rataste //
MBh, 7, 154, 33.2 dṛṣṭvā balaughāṃśca nipātyamānān mahad bhayaṃ tava putrān viveśa //
MBh, 7, 154, 37.2 avākiraṃstava putrasya sainyaṃ tathā raudraṃ kaśmalaṃ prādurāsīt //
MBh, 7, 154, 61.2 hato 'pyevaṃ tava sainyaikadeśam apothayat kauravān bhīṣayāṇaḥ //
MBh, 7, 154, 63.2 anvārūḍhastava putraṃ rathasthaṃ hṛṣṭaścāpi prāviśat svaṃ sa sainyam //
MBh, 7, 155, 6.1 atiharṣo 'yam asthāne tavādya madhusūdana /
MBh, 7, 155, 9.1 yadyetanna rahasyaṃ te vaktum arhasyariṃdama /
MBh, 7, 155, 9.2 dhairyasya vaikṛtaṃ brūhi tvam adya madhusūdana //
MBh, 7, 155, 10.2 tathaital lāghavaṃ manye tava karma janārdana //
MBh, 7, 155, 11.2 atiharṣam imaṃ prāptaṃ śṛṇu me tvaṃ dhanaṃjaya /
MBh, 7, 155, 18.1 tvaddhitārthaṃ tu śakreṇa māyayā hṛtakuṇḍalaḥ /
MBh, 7, 155, 22.2 tāṃ prāpyāmanyata vṛṣā satataṃ tvāṃ hataṃ raṇe //
MBh, 7, 155, 23.2 ṛte tvā puruṣavyāghra śape satyena cānagha //
MBh, 7, 155, 28.2 kṛcchraprāptaṃ rathacakre nimagne hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya //
MBh, 7, 155, 29.2 ekaikaśo nihatāḥ sarva eva yogaistaistaistvaddhitārthaṃ mayaiva //
MBh, 7, 156, 3.2 te 'smābhir nityasaṃduṣṭāḥ saṃśrayeyuśca kauravān //
MBh, 7, 156, 15.2 nihato bhīmasenena paśyataste dhanaṃjaya //
MBh, 7, 156, 17.1 tvaddhitārthaṃ hi naiṣādir aṅguṣṭhena viyojitaḥ /
MBh, 7, 156, 21.1 tvaddhitārthaṃ tu sa mayā hataḥ saṃgrāmamūrdhani /
MBh, 7, 156, 21.2 cedirājaśca vikrāntaḥ pratyakṣaṃ nihatastava //
MBh, 7, 156, 23.1 tvatsahāyo naravyāghra lokānāṃ hitakāmyayā /
MBh, 7, 156, 26.1 mayā na nihataḥ pūrvam eṣa yuṣmatpriyepsayā /
MBh, 7, 156, 29.2 yatra tatra rame nityam ahaṃ satyena te śape //
MBh, 7, 156, 30.1 na viṣādastvayā kāryaḥ karṇaṃ vaikartanaṃ prati /
MBh, 7, 156, 30.2 upadekṣyāmyupāyaṃ te yena taṃ prasahiṣyasi //
MBh, 7, 156, 31.2 tasya cāpi vadhopāyaṃ vakṣyāmi tava pāṇḍava //
MBh, 7, 156, 33.1 labdhalakṣyā hi kauravyā vidhamanti camūṃ tava /
MBh, 7, 156, 33.2 dahatyeṣa ca vaḥ sainyaṃ droṇaḥ praharatāṃ varaḥ //
MBh, 7, 157, 12.2 amoghāyā vighātārthaṃ rājan durmantrite tava //
MBh, 7, 157, 18.1 tavāpi samatikrāntam etad gāvalgaṇe katham /
MBh, 7, 157, 18.2 etam arthaṃ mahābuddhe yat tvayā nāvabodhitaḥ //
MBh, 7, 157, 25.2 kṛtsnā vasumatī rājan vaśe te syānna saṃśayaḥ //
MBh, 7, 157, 26.2 nanu tava vasudhā narendra sarvā sagirisamudravanā vaśaṃ vrajeta //
MBh, 7, 157, 33.2 nānyasya śaktir eṣā te moktavyā jayatāṃ vara //
MBh, 7, 157, 40.1 na pitā na ca me mātā na yūyaṃ bhrātarastathā /
MBh, 7, 158, 1.3 apanītaṃ mahat tāta tava caiva viśeṣataḥ //
MBh, 7, 158, 10.2 daivenaiva hatā yūyaṃ svabuddhyā keśavasya ca /
MBh, 7, 158, 23.2 mā vyathāṃ kuru kaunteya naitat tvayyupapadyate /
MBh, 7, 158, 24.2 tvayi vaiklavyam āpanne saṃśayo vijaye bhavet //
MBh, 7, 158, 26.1 viditā te mahābāho dharmāṇāṃ paramā gatiḥ /
MBh, 7, 158, 37.1 katham asmāsu jīvatsu tvayi caiva janārdana /
MBh, 7, 158, 57.1 tato bhavet te vyasanaṃ ghoraṃ bharatasattama /
MBh, 7, 158, 58.2 tavaiva kāraṇād rakṣo nihataṃ tāta saṃyuge //
MBh, 7, 158, 60.3 pañcame divase caiva pṛthivī te bhaviṣyati //
MBh, 7, 159, 2.1 dṛṣṭvā bhīmena mahatīṃ vāryamāṇāṃ camūṃ tava /
MBh, 7, 159, 3.1 tvaṃ hi droṇavināśāya samutpanno hutāśanāt /
MBh, 7, 159, 3.3 abhidrava raṇe hṛṣṭo na ca te bhīḥ kathaṃcana //
MBh, 7, 159, 14.3 tava caiva pareṣāṃ ca gatāstrā vigateṣavaḥ //
MBh, 7, 159, 24.1 te yūyaṃ yadi manyadhvam upāramata sainikāḥ /
MBh, 7, 159, 28.2 upāramata pāṇḍūnāṃ senā tava ca bhārata //
MBh, 7, 159, 31.1 sā tu samprāpya viśrāmaṃ dhvajinī tava bhārata /
MBh, 7, 159, 32.1 tvayi vedāstathāstrāṇi tvayi buddhiparākramau /
MBh, 7, 159, 32.1 tvayi vedāstathāstrāṇi tvayi buddhiparākramau /
MBh, 7, 159, 32.2 dharmastvayi mahābāho dayā bhūteṣu cānagha //
MBh, 7, 159, 33.1 yaccāśvastāstavecchāmaḥ śarma pārtha tad astu te /
MBh, 7, 159, 33.1 yaccāśvastāstavecchāmaḥ śarma pārtha tad astu te /
MBh, 7, 160, 6.2 yudhyamānasya te tulyāḥ satyam etad bravīmi te //
MBh, 7, 160, 6.2 yudhyamānasya te tulyāḥ satyam etad bravīmi te //
MBh, 7, 160, 8.1 sa bhavānmarṣayatyenāṃstvatto bhītān viśeṣataḥ /
MBh, 7, 160, 9.1 evam uddharṣito droṇaḥ kopitaścātmajena te /
MBh, 7, 160, 11.2 tad vai kartāsmi kauravya vacanāt tava nānyathā //
MBh, 7, 160, 16.2 nihatāḥ puruṣendreṇa taccāpi viditaṃ tava //
MBh, 7, 160, 17.2 yūyaṃ tair hriyamāṇāśca mokṣitā dṛḍhadhanvanā //
MBh, 7, 160, 20.1 pratyakṣaṃ caiva te sarvaṃ yathā balam idaṃ tava /
MBh, 7, 160, 20.1 pratyakṣaṃ caiva te sarvaṃ yathā balam idaṃ tava /
MBh, 7, 160, 21.2 droṇaṃ tava suto rājan punar evedam abravīt //
MBh, 7, 160, 23.2 anvavartata rājānaṃ svasti te 'stviti cābravīt //
MBh, 7, 160, 27.1 tvaṃ tu sarvātiśaṅkitvānniṣṭhuraḥ pāpaniścayaḥ /
MBh, 7, 160, 27.2 śreyasastvaddhite yuktāṃstat tad vaktum ihecchasi //
MBh, 7, 160, 28.1 gaccha tvam api kaunteyam ātmārthebhyo hi māciram /
MBh, 7, 160, 28.2 tvam apyāśaṃsase yoddhuṃ kulajaḥ kṣatriyo hyasi //
MBh, 7, 160, 29.2 tvam asya mūlaṃ vairasya tasmād āsādayārjunam //
MBh, 7, 160, 30.1 eṣa te mātulaḥ prājñaḥ kṣatradharmam anuvrataḥ /
MBh, 7, 160, 32.1 tvayā kathitam atyantaṃ karṇena saha hṛṣṭavat /
MBh, 7, 160, 34.1 iti te katthamānasya śrutaṃ saṃsadi saṃsadi /
MBh, 7, 160, 35.1 eṣa te pāṇḍavaḥ śatrur aviṣahyo 'grataḥ sthitaḥ /
MBh, 7, 160, 35.2 kṣatradharmam avekṣasva ślāghyastava vadho jayāt //
MBh, 7, 161, 46.2 dṛḍhaiḥ pūrṇāyatotsṛṣṭair drāvayaṃstava vāhinīm //
MBh, 7, 162, 48.1 apasavyaṃ cakārātha mādrīputrastavātmajam /
MBh, 7, 162, 50.1 tataḥ praticikīrṣantam apasavyaṃ tu te sutam /
MBh, 7, 162, 52.1 tiṣṭha tiṣṭheti nakulo babhāṣe tanayaṃ tava /
MBh, 7, 162, 52.2 saṃsmṛtya sarvaduḥkhāni tava durmantritena ca //
MBh, 7, 163, 9.2 parīpsaṃstvatsutaṃ karṇastadantaram avāpatat //
MBh, 7, 164, 2.2 amarṣāt tava putrasya śarair vāhān avākirat //
MBh, 7, 164, 14.2 caturṇāṃ tava yodhānāṃ taistribhiḥ pāṇḍavaiḥ saha //
MBh, 7, 164, 15.1 dhṛṣṭadyumnastu tān hitvā tava rājan ratharṣabhān /
MBh, 7, 164, 24.1 yat tvaṃ mām abhisaṃdhatse tvāṃ cāhaṃ śinipuṃgava /
MBh, 7, 164, 24.1 yat tvaṃ mām abhisaṃdhatse tvāṃ cāhaṃ śinipuṃgava /
MBh, 7, 164, 24.2 tvaṃ hi prāṇaiḥ priyataro mamāhaṃ ca sadā tava //
MBh, 7, 164, 24.2 tvaṃ hi prāṇaiḥ priyataro mamāhaṃ ca sadā tava //
MBh, 7, 164, 25.3 kim anyat krodhalobhābhyāṃ yudhyāmi tvādya sātvata //
MBh, 7, 164, 31.1 yadi te 'haṃ priyo rājañ jahi māṃ māciraṃ kṛthāḥ /
MBh, 7, 164, 31.2 tvatkṛte sukṛtāṃl lokān gaccheyaṃ bharatarṣabha //
MBh, 7, 164, 32.1 yā te śaktir balaṃ caiva tat kṣipraṃ mayi darśaya /
MBh, 7, 164, 34.1 tam āyāntam abhiprekṣya pratyagṛhṇāt tavātmajaḥ /
MBh, 7, 164, 34.2 śaraiścāvākirad rājañ śaineyaṃ tanayastava //
MBh, 7, 164, 40.1 samāśvasya tu putraste sātyakiṃ punar abhyayāt /
MBh, 7, 164, 43.2 kṣipram abhyapatat karṇaḥ parīpsaṃstanayaṃ tava //
MBh, 7, 164, 68.2 yathā vaḥ saṃyuge sarvānna hanyād rukmavāhanaḥ //
MBh, 7, 164, 89.2 adharmataḥ kṛtaṃ yuddhaṃ samayo nidhanasya te //
MBh, 7, 164, 90.2 nātaḥ krūrataraṃ karma punaḥ kartuṃ tvam arhasi //
MBh, 7, 164, 91.2 brāhmaṇasya viśeṣeṇa tavaitannopapadyate //
MBh, 7, 164, 92.2 paripūrṇaśca kālaste vastuṃ loke 'dya mānuṣe //
MBh, 7, 164, 98.2 satyaṃ bravīmi te senā vināśaṃ samupaiṣyati //
MBh, 7, 164, 101.1 gāhamānasya te senāṃ mālavasyendravarmaṇaḥ /
MBh, 7, 164, 103.2 sa tvaṃ govindavākyāni mānayasva jayaiṣiṇaḥ //
MBh, 7, 164, 104.2 tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ /
MBh, 7, 164, 153.2 paśyatastava putrasya karṇasya ca mahātmanaḥ /
MBh, 7, 165, 7.3 te yūyaṃ sahitā bhūtvā kumbhayoniṃ parīpsata //
MBh, 7, 165, 19.1 na tvad anya ihācāryaṃ yoddhum utsahate pumān /
MBh, 7, 165, 19.2 tvarasva prāgvadhāyaiva tvayi bhāraḥ samāhitaḥ //
MBh, 7, 165, 32.1 sa cādya patitaḥ śete pṛṣṭenāveditastava /
MBh, 7, 165, 34.2 pāṇḍavebhyaḥ śivaṃ vo 'stu śastram abhyutsṛjāmyaham //
MBh, 7, 165, 49.2 tvatkṛte vyacarat saṃkhye sa tu ṣoḍaśavarṣavat //
MBh, 7, 165, 64.2 bhūyo 'haṃ tvāṃ vijayinaṃ pariṣvakṣyāmi pārṣata /
MBh, 7, 165, 69.2 ārtasvareṇa mahatā putraṃ te paryavārayan //
MBh, 7, 165, 71.2 aśaknuvann avasthātum apāyāt tanayastava //
MBh, 7, 165, 72.1 kṣutpipāsāpariśrāntāste yodhāstava bhārata /
MBh, 7, 165, 91.1 tvaṃ cāpi na yathāpūrvaṃ prakṛtistho narādhipa /
MBh, 7, 165, 92.2 kaccit kṣemaṃ mahābāho tava sainyasya bhārata //
MBh, 7, 165, 93.1 kasmin idaṃ hate rājan rathasiṃhe balaṃ tava /
MBh, 7, 165, 95.1 bhinnā naur iva te putro nimagnaḥ śokasāgare /
MBh, 7, 165, 96.2 śaṃseha sarvaṃ bhadraṃ te yathā sainyam idaṃ drutam //
MBh, 7, 165, 106.2 madhyaṃgata ivādityo duṣprekṣyaste pitābhavat //
MBh, 7, 165, 110.1 te yūyaṃ dharmam utsṛjya jayaṃ rakṣata pāṇḍavāḥ /
MBh, 7, 165, 110.2 yathā vaḥ saṃyuge sarvānna hanyād rukmavāhanaḥ //
MBh, 7, 165, 113.1 bhīmasenastu savrīḍam abravīt pitaraṃ tava /
MBh, 7, 165, 113.2 aśvatthāmā hata iti taccābudhyata te pitā //
MBh, 7, 165, 114.2 hataṃ vāpyahataṃ vājau tvāṃ pitā putravatsalaḥ //
MBh, 7, 165, 116.3 putraste dayito nityaṃ so 'śvatthāmā nipātitaḥ //
MBh, 7, 165, 123.2 hata eva nṛśaṃsena pitā tava nararṣabha //
MBh, 7, 165, 124.2 vayaṃ cāpi nirutsāhā hate pitari te 'nagha //
MBh, 7, 166, 45.2 bhavitā tvatsamo nānyaḥ kaścid yudhi naraḥ kvacit //
MBh, 7, 166, 50.2 tvaṃ varṣiṣyasi divyāni śastravarṣāṇyanekaśaḥ /
MBh, 7, 167, 26.1 yatra te saṃśayo rājannyastaśastre gurau hate /
MBh, 7, 167, 34.2 nāyaṃ vakṣyati mithyeti pratyayaṃ kṛtavāṃstvayi //
MBh, 7, 167, 36.2 āsīt sa vihvalo rājan yathā dṛṣṭastvayā vibhuḥ //
MBh, 7, 167, 46.1 akṣīyamāṇo nyastāstrastvadvākyenāhave hataḥ /
MBh, 7, 168, 6.1 parākramaste kaunteya śakrasyeva śacīpateḥ /
MBh, 7, 168, 7.1 na pūjayet tvā ko 'nvadya yat trayodaśavārṣikam /
MBh, 7, 168, 8.1 diṣṭyā tāta manaste 'dya svadharmam anuvartate /
MBh, 7, 168, 8.2 ānṛśaṃsye ca te diṣṭyā buddhiḥ satatam acyuta //
MBh, 7, 168, 11.1 etānyamarṣasthānāni marṣitāni tvayānagha /
MBh, 7, 168, 12.1 tam adharmam apākraṣṭum ārabdhaḥ sahitastvayā /
MBh, 7, 168, 13.1 tvayā tu kathitaṃ pūrvaṃ yuddhāyābhyāgatā vayam /
MBh, 7, 168, 13.2 ghaṭāmaśca yathāśakti tvaṃ tu no 'dya jugupsase //
MBh, 7, 168, 14.1 svadharmaṃ necchase jñātuṃ mithyā vacanam eva te /
MBh, 7, 168, 15.2 vidīryate me hṛdayaṃ tvayā vākśalyapīḍitam //
MBh, 7, 168, 16.2 yat tvam ātmānam asmāṃśca praśaṃsyānna praśaṃsasi /
MBh, 7, 168, 16.3 yaḥ kalāṃ ṣoḍaśīṃ tvatto nārhate taṃ praśaṃsasi //
MBh, 7, 168, 19.1 sa tvam evaṃvidhaṃ jānan bhrātaraṃ māṃ nararṣabha /
MBh, 7, 168, 37.2 yathā tvayā hataḥ śūro bhagadattaḥ pituḥ sakhā //
MBh, 7, 168, 39.2 śiṣyadhruṅ nihataḥ pāpo yudhyasva vijayastava //
MBh, 7, 169, 10.1 kathaṃ ca śatadhā jihvā na te mūrdhā ca dīryate /
MBh, 7, 169, 11.1 yāpyastvam asi pārthaiśca sarvaiścāndhakavṛṣṇibhiḥ /
MBh, 7, 169, 12.2 vadhyastvaṃ na tvayārtho 'sti muhūrtam api jīvatā //
MBh, 7, 169, 12.2 vadhyastvaṃ na tvayārtho 'sti muhūrtam api jīvatā //
MBh, 7, 169, 13.1 kastvetad vyavased āryastvad anyaḥ puruṣādhamaḥ /
MBh, 7, 169, 14.1 saptāvare tathā pūrve bāndhavāste nipātitāḥ /
MBh, 7, 169, 14.2 yaśasā ca parityaktāstvāṃ prāpya kulapāṃsanam //
MBh, 7, 169, 16.1 tasyāpi tava sodaryo nihantā pāpakṛttamaḥ /
MBh, 7, 169, 17.1 sa cāpi sṛṣṭaḥ pitrā te bhīṣmasyāntakaraḥ kila /
MBh, 7, 169, 18.2 tvāṃ prāpya sahasodaryaṃ dhikkṛtaṃ sarvasādhubhiḥ //
MBh, 7, 169, 19.2 śiraste pātayiṣyāmi gadayā vajrakalpayā //
MBh, 7, 169, 23.1 sa tvaṃ kṣudrasamācāro nīcātmā pāpaniścayaḥ /
MBh, 7, 169, 24.1 yaḥ sa bhūriśravāśchinne bhuje prāyagatastvayā /
MBh, 7, 169, 27.1 nihatya tvāṃ yadā bhūmau sa vikrāmati vīryavān /
MBh, 7, 169, 28.1 tvayā punar anāryeṇa pūrvaṃ pārthena nirjitaḥ /
MBh, 7, 169, 30.1 sa tvam evaṃvidhaṃ kṛtvā karma cāṇḍālavat svayam /
MBh, 7, 169, 31.1 kartā tvaṃ karmaṇograsya nāhaṃ vṛṣṇikulādhama /
MBh, 7, 169, 31.2 pāpānāṃ ca tvam āvāsaḥ karmaṇāṃ mā punar vada //
MBh, 7, 169, 32.2 adharottaram etaddhi yanmā tvaṃ vaktum icchasi //
MBh, 7, 169, 33.2 gamayiṣyāmi bāṇaistvāṃ yudhi vaivasvatakṣayam //
MBh, 7, 169, 37.3 bhūriśravā hyadharmeṇa tvayā dharmavidā hataḥ //
MBh, 7, 169, 42.2 na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam //
MBh, 7, 169, 42.2 na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam //
MBh, 7, 169, 49.1 tathaivāndhakavṛṣṇīnāṃ tava caiva viśeṣataḥ /
MBh, 7, 169, 53.1 pārṣatasya kṣama tvaṃ vai kṣamatāṃ tava pārṣataḥ /
MBh, 7, 169, 53.1 pārṣatasya kṣama tvaṃ vai kṣamatāṃ tava pārṣataḥ /
MBh, 7, 170, 4.2 pratijñāṃ śrāvayāmāsa punar eva tavātmajam //
MBh, 7, 170, 7.2 satyaṃ te pratijānāmi parāvartaya vāhinīm //
MBh, 7, 170, 8.1 tacchrutvā tava putrastu vāhinīṃ paryavartayat /
MBh, 7, 170, 26.2 sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān //
MBh, 7, 170, 28.1 saṃgrāmastu na kartavyaḥ sarvasainyān bravīmi vaḥ /
MBh, 7, 170, 39.2 evam etanna vo hanyād astraṃ bhūmau nirāyudhān //
MBh, 7, 171, 17.2 tasmāt tvam api kaunteya rathāt tūrṇam apākrama //
MBh, 7, 171, 23.2 astravyuparamāddhṛṣṭaṃ tava putrajighāṃsayā //
MBh, 7, 171, 26.1 aśvatthāmā tathoktastu tava putreṇa māriṣa /
MBh, 7, 171, 31.1 tvayi hyastrāṇi divyāni yathā syustryambake tathā /
MBh, 7, 171, 31.2 icchato na hi te mucyet kruddhasyāpi puraṃdaraḥ //
MBh, 7, 171, 48.1 śaineyābhyavapattiṃ te jānāmyācāryaghātinaḥ /
MBh, 7, 172, 5.1 yā śaktir yacca te vīryaṃ yajjñānaṃ yacca pauruṣam /
MBh, 7, 172, 5.2 dhārtarāṣṭreṣu yā prītiḥ pradveṣo 'smāsu yaśca te /
MBh, 7, 172, 6.1 sa eva droṇahantā te darpaṃ bhetsyati pārṣataḥ /
MBh, 7, 172, 50.2 mahāntam etam arthaṃ māṃ yaṃ tvaṃ pṛcchasi vismayāt /
MBh, 7, 172, 50.3 tat pravakṣyāmi te sarvaṃ samādhāya manaḥ śṛṇu //
MBh, 7, 172, 66.1 tvat sambhūtā bhūtakṛto vareṇya goptāro 'dya bhuvanaṃ pūrvadevāḥ /
MBh, 7, 172, 66.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purā purāṇāṃ tava deva sṛṣṭim //
MBh, 7, 172, 67.2 pṛthagvidhān bhūtasaṃghāṃśca viśvāṃs tvatsambhūtān vidma sarvāṃstathaiva /
MBh, 7, 172, 67.3 aindraṃ yāmyaṃ vāruṇaṃ vaittapālyaṃ maitraṃ tvāṣṭraṃ karma saumyaṃ ca tubhyam //
MBh, 7, 172, 68.2 kāmo brahmā brahma ca brāhmaṇāśca tvatsambhūtaṃ sthāsnu cariṣṇu cedam //
MBh, 7, 172, 70.2 daśāpyanye ye puraṃ dhārayanti tvayā sṛṣṭāste hi tebhyaḥ parastvam /
MBh, 7, 172, 70.2 daśāpyanye ye puraṃ dhārayanti tvayā sṛṣṭāste hi tebhyaḥ parastvam /
MBh, 7, 172, 70.3 bhūtaṃ bhavyaṃ bhavitā cāpyadhṛṣyaṃ tvatsambhūtā bhuvanānīha viśvā //
MBh, 7, 172, 71.2 ātmānaṃ tvām ātmano 'nanyabhāvo vidvān evaṃ gacchati brahma śukram //
MBh, 7, 172, 72.1 astauṣaṃ tvāṃ tava saṃmānam icchan vicinvan vai savṛṣaṃ devavarya /
MBh, 7, 172, 72.1 astauṣaṃ tvāṃ tava saṃmānam icchan vicinvan vai savṛṣaṃ devavarya /
MBh, 7, 172, 74.3 aprameyabalātmā tvaṃ nārāyaṇa bhaviṣyasi //
MBh, 7, 172, 75.1 na ca tvā prasahiṣyanti devāsuramahoragāḥ /
MBh, 7, 172, 76.2 na kaścit tvāṃ ca devo 'pi samareṣu vijeṣyati //
MBh, 7, 172, 78.1 kaścit tava rujaṃ kartā matprasādāt kathaṃcana /
MBh, 7, 172, 82.2 tejomanyuśca vidvaṃstvaṃ jāto raudro mahāmate //
MBh, 7, 172, 83.2 avākarṣastvam ātmānaṃ niyamaistatpriyepsayā //
MBh, 7, 172, 84.2 ījivāṃstvaṃ japair homair upahāraiśca mānada //
MBh, 7, 172, 85.1 sa tathā pūjyamānaste pūrvadevo 'pyatūtuṣat /
MBh, 7, 172, 85.2 puṣkalāṃśca varān prādāt tava vidvan hṛdi sthitān //
MBh, 7, 172, 86.1 janmakarmatapoyogāstayostava ca puṣkalāḥ /
MBh, 7, 172, 86.2 tābhyāṃ liṅge 'rcito devastvayārcāyāṃ yuge yuge //
MBh, 8, 1, 32.1 suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ /
MBh, 8, 2, 1.2 hate droṇe maheṣvāse tava putrā mahārathāḥ /
MBh, 8, 2, 3.1 tān dṛṣṭvā vyathitākārān sainyāni tava bhārata /
MBh, 8, 3, 12.1 yat tvayā kathitaṃ vākyaṃ śrutaṃ saṃjaya tan mayā /
MBh, 8, 4, 8.1 atha putro vikarṇas te kṣatravratam anusmaran /
MBh, 8, 4, 11.2 vaśe tiṣṭhanti vīrasya yaḥ sthitas tava śāsane //
MBh, 8, 4, 19.1 tava putraḥ sadā saṃkhye kṛtāstro yuddhadurmadaḥ /
MBh, 8, 4, 22.2 citrasenas tava suto bhīmasenena pātitaḥ //
MBh, 8, 4, 30.1 pitāmahas tava tathā bāhlikaḥ saha bāhlikaiḥ /
MBh, 8, 4, 32.1 putras te durmukho rājan duḥsahaś ca mahārathaḥ /
MBh, 8, 4, 34.1 sacivo vṛṣavarmā te sūtaḥ paramavīryavān /
MBh, 8, 4, 39.1 syālau tava mahārāja rājānau vṛṣakācalau /
MBh, 8, 4, 39.2 tvadarthe saṃparākrāntau nihatau savyasācinā //
MBh, 8, 4, 51.2 hatāḥ sahasraśo rājan yan māṃ tvaṃ paripṛcchasi /
MBh, 8, 4, 56.2 tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam //
MBh, 8, 4, 57.1 putrāṇāṃ rājyakāmānāṃ tvayā rājan hitaiṣiṇā /
MBh, 8, 4, 57.2 ahitānīva cīrṇāni teṣāṃ te phalam āgatam //
MBh, 8, 4, 70.2 durmukhena mahārāja tava putreṇa pātitaḥ //
MBh, 8, 4, 77.2 lakṣmaṇena hato rājaṃs tava pautreṇa bhārata //
MBh, 8, 4, 87.2 hatā droṇena vikramya yan māṃ tvaṃ paripṛcchasi //
MBh, 8, 4, 89.1 eteṣu nihateṣv adya ye tvayā parikīrtitāḥ /
MBh, 8, 4, 89.2 ahatān manyase yāṃs tvaṃ te 'pi svargajito matāḥ //
MBh, 8, 4, 91.2 sa vīryavān droṇaputras tarasvī vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 92.2 svayaṃ bhojaḥ kṛtavarmā kṛtāstro vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 95.2 durādharṣaḥ śakrasamānavīryaḥ śalyaḥ sthito yoddhukāmas tvadarthe //
MBh, 8, 4, 96.2 gāndhārarājaḥ svabalena yukto vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 97.1 tathā sutas te jvalanārkavarṇaṃ rathaṃ samāsthāya kurupravīra /
MBh, 8, 4, 100.1 tathā suṣeṇo 'py asicarmapāṇis tavātmajaḥ satyasenaś ca vīraḥ /
MBh, 8, 4, 102.2 patrī hayī nāgarathaprayāyī vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 104.3 balaṃ mahad durbhidam alpadhairyaiḥ samāśritau yotsyamānau tvadarthe //
MBh, 8, 5, 27.3 tvām adya santo manyante yayātim iva nāhuṣam //
MBh, 8, 5, 59.2 uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ //
MBh, 8, 5, 63.2 nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te //
MBh, 8, 5, 100.2 kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ //
MBh, 8, 5, 103.2 kathaṃ ca vaḥ sametānāṃ hataḥ karṇo mahārathaḥ //
MBh, 8, 6, 3.1 tam avasthitam ājñāya putras te bharatarṣabha /
MBh, 8, 6, 18.1 karṇa jānāmi te vīryaṃ sauhṛdaṃ ca paraṃ mayi /
MBh, 8, 6, 18.2 tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ //
MBh, 8, 6, 19.1 śrutvā yatheṣṭaṃ ca kuru vīra yat tava rocate /
MBh, 8, 6, 21.2 mānitau ca mayā vīrau rādheya vacanāt tava //
MBh, 8, 6, 24.2 tvayokte puruṣavyāghra droṇo hy āsīt puraḥsaraḥ //
MBh, 8, 6, 26.2 tvatsamaṃ samare yodhaṃ nānyaṃ paśyāmi cintayan //
MBh, 8, 6, 27.2 pūrvaṃ madhye ca paścāc ca tavaiva viditaṃ hi tat //
MBh, 8, 6, 30.1 avasthitaṃ raṇe jñātvā pāṇḍavās tvāṃ mahāratham /
MBh, 8, 6, 30.3 tasmāt tvaṃ puruṣavyāghra prakarṣethā mahācamūm //
MBh, 8, 6, 33.2 uktam etan mayā pūrvaṃ gāndhāre tava saṃnidhau /
MBh, 8, 6, 34.1 senāpatir bhaviṣyāmi tavāhaṃ nātra saṃśayaḥ /
MBh, 8, 6, 39.1 jaya pārthān sagovindān sānugāṃs tvaṃ mahāhave /
MBh, 8, 6, 41.1 na hy alaṃ tvadvisṛṣṭānāṃ śarāṇāṃ te sakeśavāḥ /
MBh, 8, 6, 42.1 na hi pārthāḥ sapāñcālāḥ sthātuṃ śaktās tavāgrataḥ /
MBh, 8, 6, 44.1 senāpatyena rādheyam abhiṣicya sutas tava /
MBh, 8, 6, 46.1 tava putrair vṛtaḥ karṇaḥ śuśubhe tatra bhārata /
MBh, 8, 7, 3.2 karṇasya matam ājñāya putras te bharatarṣabha /
MBh, 8, 7, 4.1 mahaty apararātre tu tava putrasya māriṣa /
MBh, 8, 7, 26.1 taṃ hatvādya mahābāho vijayas tava phalguna /
MBh, 8, 7, 33.1 dṛṣṭvā vyūḍhāṃ tava camūṃ sūtaputreṇa saṃyuge /
MBh, 8, 7, 33.2 nihatān pāṇḍavān mene tava putraḥ sahānvayaḥ //
MBh, 8, 9, 2.1 tathaiva pāṇḍavā rājaṃs tava putrasya vāhinīm /
MBh, 8, 9, 10.1 śrutakīrtis tathā śalyaṃ mādrīputraḥ sutaṃ tava /
MBh, 8, 10, 20.2 prāhiṇot tava putrāya ghorām agniśikhām iva //
MBh, 8, 10, 33.2 vyadrāvayat tava camūṃ vajrahasta ivāsurīm //
MBh, 8, 12, 19.2 tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me //
MBh, 8, 12, 21.2 yad atrānantaraṃ prāptaṃ praśādhi tvaṃ mahābhuja //
MBh, 8, 13, 23.2 abhaiṣma yasmān maraṇād iva prajāḥ sa vīra diṣṭyā nihatas tvayā ripuḥ //
MBh, 8, 13, 24.2 tathābhaviṣyad dviṣatāṃ pramodanaṃ yathā hateṣv eṣv iha no 'riṣu tvayā //
MBh, 8, 14, 58.1 etat tavaivānurūpaṃ karmārjuna mahāhave /
MBh, 8, 14, 58.2 divi vā devarājasya tvayā yat kṛtam āhave //
MBh, 8, 15, 1.2 proktas tvayā pūrvam eva pravīro lokaviśrutaḥ /
MBh, 8, 15, 1.3 na tv asya karma saṃgrāme tvayā saṃjaya kīrtitam //
MBh, 8, 15, 15.2 mad anyaṃ nānupaśyāmi prativīraṃ tavāhave //
MBh, 8, 15, 43.1 samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ samāptakarmāṇam upetya te sutaḥ /
MBh, 8, 17, 1.2 hastibhis tu mahāmātrās tava putreṇa coditāḥ /
MBh, 8, 17, 28.1 evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ /
MBh, 8, 17, 30.1 sahadevaṃ tataḥ kruddhaṃ dahantaṃ tava vāhinīm /
MBh, 8, 17, 32.1 tato bhārata kruddhena tava putreṇa dhanvinā /
MBh, 8, 17, 33.1 sahadevas tato rājan nārācena tavātmajam /
MBh, 8, 17, 35.2 vyāvidhyata yudhāṃ śreṣṭhaḥ śrīmāṃs tava sutaṃ prati //
MBh, 8, 17, 40.1 tato bāṇāṃś catuḥṣaṣṭiṃ tava putro mahāraṇe /
MBh, 8, 17, 42.1 sa nivārya mahābāṇāṃs tava putreṇa preṣitān /
MBh, 8, 17, 43.3 vikṛṣya balavac cāpaṃ tava putrāya so 'sṛjat //
MBh, 8, 17, 44.3 tataḥ sa mumuhe rājaṃs tava putro mahārathaḥ //
MBh, 8, 17, 50.1 yasya me tvaṃ raṇe pāpa cakṣurviṣayam āgataḥ /
MBh, 8, 17, 50.2 tvaṃ hi mūlam anarthānāṃ vairasya kalahasya ca //
MBh, 8, 17, 51.1 tvaddoṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam /
MBh, 8, 17, 51.2 tvām adya samare hatvā kṛtakṛtyo 'smi vijvaraḥ //
MBh, 8, 17, 53.1 praharasva raṇe bāla paśyāmas tava pauruṣam /
MBh, 8, 17, 54.2 sa yudhyasva mayā śaktyā vineṣye darpam adya te //
MBh, 8, 17, 74.1 nakulasya tathā bāṇair vadhyamānā camūs tava /
MBh, 8, 17, 93.2 vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ //
MBh, 8, 18, 1.2 yuyutsuṃ tava putraṃ tu prādravantaṃ mahad balam /
MBh, 8, 18, 3.1 ulūkas tu tataḥ kruddhas tava putrasya saṃyuge /
MBh, 8, 18, 12.1 śatānīkaṃ mahārāja śrutakarmā sutas tava /
MBh, 8, 18, 13.2 gadāṃ cikṣepa saṃkruddhas tava putrasya māriṣa //
MBh, 8, 18, 16.1 putras tu tava saṃbhrānto vivitso ratham āviśat /
MBh, 8, 18, 21.2 syālas tava mahāvīryas tatas te cukruśur janāḥ //
MBh, 8, 18, 23.1 chādayāmāsur atha te tava syālasya taṃ ratham /
MBh, 8, 18, 52.2 īdṛśaṃ vyasanaṃ yuddhe na te dṛṣṭaṃ kadācana //
MBh, 8, 18, 54.2 avadhyaṃ brāhmaṇaṃ manye yena te vikramo hataḥ //
MBh, 8, 18, 58.2 yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ //
MBh, 8, 19, 37.1 tam āpatantaṃ sahasā tava putraṃ mahābalam /
MBh, 8, 19, 42.1 hatāśvāt tu rathāt tasmād avaplutya sutas tava /
MBh, 8, 20, 1.3 tavāhaṃ saṃjayāśrauṣaṃ putrāṇāṃ mama saṃkṣayam //
MBh, 8, 20, 5.3 ratham anyaṃ samāsthāya putras tava viśāṃ pate //
MBh, 8, 20, 19.1 tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ /
MBh, 8, 20, 20.1 prativivyādha taṃ tūrṇaṃ tava putro mahīpatim /
MBh, 8, 20, 24.1 śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate /
MBh, 8, 20, 27.1 sa tu bāṇaḥ samāsādya tava putraṃ mahāratham /
MBh, 8, 20, 29.2 dharmarājo mahāśaktiṃ prāhiṇot tava sūnave /
MBh, 8, 20, 31.1 tatas tvaritam āgatya kṛtavarmā tavātmajam /
MBh, 8, 21, 7.1 atha tava naradeva sainikās tava ca sutāḥ surasūnusaṃnibhāḥ /
MBh, 8, 21, 7.1 atha tava naradeva sainikās tava ca sutāḥ surasūnusaṃnibhāḥ /
MBh, 8, 21, 11.1 śinivṛṣabhaśaraprapīḍitaṃ tava suhṛdo vasuṣeṇam abhyayuḥ /
MBh, 8, 21, 13.2 arivadhakṛtaniścayau drutaṃ tava balam arjunakeśavau sṛtau //
MBh, 8, 22, 7.2 karaṃ kareṇābhipīḍya prekṣamāṇas tavātmajam //
MBh, 8, 22, 14.2 yad vo 'gaman mano mandāḥ karṇaṃ vaikartanaṃ tadā /
MBh, 8, 22, 14.3 apy adrākṣata taṃ yūyaṃ śītārtā iva bhāskaram //
MBh, 8, 22, 25.1 tad idaṃ tava kāryaṃ tu dūraprāptaṃ vijānatā /
MBh, 8, 22, 25.2 na kṛtaṃ yat tvayā pūrvaṃ prāptāprāptavicāraṇe //
MBh, 8, 22, 27.1 tvayā pāpāni ghorāṇi samācīrṇāni pāṇḍuṣu /
MBh, 8, 22, 27.2 tvatkṛte vartate ghoraḥ pārthivānāṃ janakṣayaḥ //
MBh, 8, 22, 34.1 tataḥ śreyaskaraṃ yat te tan nibodha janeśvara /
MBh, 8, 22, 41.1 adya duryodhanāhaṃ tvāṃ nandayiṣye sabāndhavam /
MBh, 8, 22, 42.2 putrapautrapratiṣṭhā te bhaviṣyaty adya pārthiva //
MBh, 8, 22, 43.1 nāsādhyaṃ vidyate me 'dya tvatpriyārthaṃ viśeṣataḥ /
MBh, 8, 22, 50.2 sārathyaṃ yadi me kuryād dhruvas te vijayo bhavet //
MBh, 8, 22, 57.1 etat kṛtaṃ mahārāja tvayecchāmi paraṃtapa /
MBh, 8, 22, 59.2 sarvam etat kariṣyāmi yathā tvaṃ karṇa manyase /
MBh, 8, 22, 60.1 nārācān gārdhrapakṣāṃś ca śakaṭāni vahantu te /
MBh, 8, 22, 60.2 anuyāsyāma karṇa tvāṃ vayaṃ sarve ca pārthivāḥ //
MBh, 8, 22, 61.2 evam uktvā mahārāja tava putrāḥ pratāpavān /
MBh, 8, 23, 1.2 putras tava mahārāja madrarājam idaṃ vacaḥ /
MBh, 8, 23, 3.2 yathā nṛpatisiṃhānāṃ madhye tvāṃ varayaty ayam //
MBh, 8, 23, 6.2 tathā tvam api rādheyaṃ sarvataḥ paripālaya //
MBh, 8, 23, 12.3 yāni karmāṇi kurute pratyakṣāṇi tathaiva te //
MBh, 8, 23, 14.1 bhāgo 'vaśiṣṭaḥ karṇasya tava caiva mahādyute /
MBh, 8, 23, 18.1 tvayā sārathinā hy eṣa apradhṛṣyo bhaviṣyati /
MBh, 8, 23, 24.2 paśya vīryaṃ mamādya tvaṃ saṃgrāme dahato ripūn //
MBh, 8, 23, 25.2 asmadvidhaḥ pravarteta mā mā tvam atiśaṅkithāḥ //
MBh, 8, 23, 30.1 na nāma dhuri rājendra prayoktuṃ tvam ihārhasi /
MBh, 8, 23, 39.2 āpṛcchya tvādya gāndhāre gamiṣyāmi yathāgatam //
MBh, 8, 23, 41.1 praṇayād bahumānāc ca taṃ nigṛhya sutas tava /
MBh, 8, 23, 42.1 yathā śalya tvam ātthedam evam etad asaṃśayam /
MBh, 8, 23, 43.1 na karṇo 'bhyadhikas tvattaḥ śaṅke naiva kathaṃcana /
MBh, 8, 23, 45.1 śalyabhūtaś ca śatrūṇāṃ yasmāt tvaṃ bhuvi mānada /
MBh, 8, 23, 45.2 tasmācchalyeti te nāma kathyate pṛthivīpate //
MBh, 8, 23, 47.1 na ca tvatto hi rādheyo na cāham api vīryavān /
MBh, 8, 23, 47.2 vṛṇīmas tvāṃ hayāgryāṇāṃ yantāram iti saṃyuge //
MBh, 8, 23, 48.2 vāsudevād api tvāṃ ca loko 'yam iti manyate //
MBh, 8, 23, 50.2 dviguṇaṃ tvaṃ tathā vettha madrarāja na saṃśayaḥ //
MBh, 8, 23, 51.3 viśiṣṭaṃ devakīputrāt prītimān asmy ahaṃ tvayi //
MBh, 8, 23, 52.2 yudhyataḥ pāṇḍavāgryeṇa yathā tvaṃ vīra manyase //
MBh, 8, 23, 54.2 tatheti rājan putras te saha karṇena bhārata /
MBh, 8, 24, 1.2 bhūya eva tu madreśa yat te vakṣyāmi tacchṛṇu /
MBh, 8, 24, 2.3 tvaṃ nibodha na cāpy atra kartavyā te vicāraṇā //
MBh, 8, 24, 2.3 tvaṃ nibodha na cāpy atra kartavyā te vicāraṇā //
MBh, 8, 24, 10.1 asmākaṃ tvaṃ varaṃ deva prayacchemaṃ pitāmaha /
MBh, 8, 24, 10.3 vicariṣyāma loke 'smiṃs tvatprasādapuraskṛtāḥ //
MBh, 8, 24, 33.3 aparādhyanti satataṃ ye yuṣmān pīḍayanty uta //
MBh, 8, 24, 34.2 adhārmikās tu hantavyā ity ahaṃ prabravīmi vaḥ //
MBh, 8, 24, 35.1 te yūyaṃ sthāṇum īśānaṃ jiṣṇum akliṣṭakāriṇam /
MBh, 8, 24, 44.2 namo namas te 'stu vibho tata ity abruvan bhavam //
MBh, 8, 24, 51.1 namo 'stu te sasainyāya tryambakāyogratejase /
MBh, 8, 24, 51.2 manovākkarmabhir deva tvāṃ prapannān bhajasva naḥ //
MBh, 8, 24, 52.2 provāca vyetu vastrāso brūta kiṃ karavāṇi vaḥ //
MBh, 8, 24, 52.2 provāca vyetu vastrāso brūta kiṃ karavāṇi vaḥ //
MBh, 8, 24, 54.1 tavātisargād deveśa prājāpatyam idaṃ padam /
MBh, 8, 24, 55.2 tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe //
MBh, 8, 24, 55.2 tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe //
MBh, 8, 24, 56.1 sa tvaṃ deva prapannānāṃ yācatāṃ ca divaukasām /
MBh, 8, 24, 57.2 hantavyāḥ śatravaḥ sarve yuṣmākam iti me matiḥ /
MBh, 8, 24, 58.1 te yūyaṃ sahitāḥ sarve madīyenāstratejasā /
MBh, 8, 24, 60.2 vadhyās te sarvataḥ pāpā ye yuṣmāsv aparādhinaḥ /
MBh, 8, 24, 61.2 bibhartuṃ tejaso 'rdhaṃ te na śakṣyāmo maheśvara /
MBh, 8, 24, 61.3 sarveṣāṃ no balārdhena tvam eva jahi śātravān //
MBh, 8, 24, 65.1 te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca /
MBh, 8, 24, 66.3 rathaṃ te kalpayiṣyāma deveśvara mahaujasam //
MBh, 8, 24, 95.2 sa bhaviṣyati deveśa sārathis te na saṃśayaḥ //
MBh, 8, 24, 98.1 deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam /
MBh, 8, 24, 105.1 tvām ṛte sārathiṃ tatra nānyaṃ paśyāmahe vayam /
MBh, 8, 24, 105.2 tvaṃ hi sarvair guṇair yukto devatābhyo 'dhikaḥ prabho /
MBh, 8, 24, 107.2 nātra kiṃcin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ /
MBh, 8, 24, 125.2 saṃyaccha tvaṃ hayān asya rādheyasya mahātmanaḥ //
MBh, 8, 24, 126.1 tvaṃ hi kṛṣṇāc ca karṇāc ca phalgunāc ca viśeṣataḥ /
MBh, 8, 24, 127.1 yuddhe hy ayaṃ rudrakalpas tvaṃ ca brahmasamo 'nagha /
MBh, 8, 24, 127.2 tasmācchaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān //
MBh, 8, 24, 128.3 tvayi karṇaś ca rājyaṃ ca vayaṃ caiva pratiṣṭhitāḥ //
MBh, 8, 24, 134.2 rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam /
MBh, 8, 24, 134.2 rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam /
MBh, 8, 24, 135.1 dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi /
MBh, 8, 24, 148.2 gaccha tvaṃ madanudhyānān nihaniṣyasi dānavān /
MBh, 8, 24, 153.2 nipātāt tava śastrāṇāṃ śarīre yābhavad rujā //
MBh, 8, 24, 154.1 tayā te mānuṣaṃ karma vyapoḍhaṃ bhṛgunandana /
MBh, 8, 25, 2.2 tasmāt tvaṃ puruṣavyāghra niyaccha turagān yudhi //
MBh, 8, 25, 3.2 tataḥ śalyaḥ pariṣvajya sutaṃ te vākyam abravīt /
MBh, 8, 25, 4.2 tasmāt te yat priyaṃ kiṃcit tat sarvaṃ karavāṇy aham //
MBh, 8, 25, 5.2 tatra sarvātmanā yukto vakṣye kāryadhuraṃ tava //
MBh, 8, 25, 9.1 yat tu vidvan pravakṣyāmi pratyayārtham ahaṃ tava /
MBh, 8, 25, 11.1 tataḥ pārthena saṃgrāme yudhyamānasya te 'nagha /
MBh, 8, 26, 1.2 ayaṃ te karṇa sārathyaṃ madrarājaḥ kariṣyati /
MBh, 8, 26, 2.2 śalyas tava tathādyāyaṃ saṃyantā rathavājinām //
MBh, 8, 26, 3.1 yodhe tvayi rathasthe ca madrarāje ca sārathau /
MBh, 8, 26, 5.1 tvayābhigupto rādheyo vijeṣyati dhanaṃjayam /
MBh, 8, 26, 20.1 gṛhāṇa dharmarājaṃ vā jahi vā tvaṃ dhanaṃjayam /
MBh, 8, 26, 21.1 jayaś ca te 'stu bhadraṃ ca prayāhi puruṣarṣabha /
MBh, 8, 26, 27.2 sūtaputra kathaṃ nu tvaṃ pāṇḍavān avamanyase /
MBh, 8, 26, 35.1 mṛgapakṣigaṇāś caiva bahuśaḥ pṛtanāṃ tava /
MBh, 8, 26, 39.3 nirjitān pāṇḍavāṃś caiva menire tava kauravāḥ //
MBh, 8, 26, 45.2 na vo mad anyaḥ prasahed raṇe 'rjunaṃ kramāgataṃ mṛtyum ivograrūpiṇam //
MBh, 8, 26, 62.2 kva ca hi naravaro dhanaṃjayaḥ kva punar iha tvam upāramābudha //
MBh, 8, 26, 67.1 prathamam api palāyite tvayi priyakalahā dhṛtarāṣṭrasūnavaḥ /
MBh, 8, 26, 68.2 sagurugurusutāḥ sabhīṣmakāḥ kimu na jitaḥ sa tadā tvayārjunaḥ //
MBh, 8, 26, 69.1 idam aparam upasthitaṃ punas tava nidhanāya suyuddham adya vai /
MBh, 8, 26, 71.2 yadi sa jayati māṃ mahāhave tata idam astu sukatthitaṃ tava //
MBh, 8, 27, 1.2 prayān eva tadā karṇo harṣayan vāhinīṃ tava /
MBh, 8, 27, 16.1 prādurāsīt tadā rājaṃs tvatsainye bharatarṣabha /
MBh, 8, 27, 18.2 prayaccha puruṣāyādya drakṣyasi tvaṃ dhanaṃjayam //
MBh, 8, 27, 19.1 bālyād iva tvaṃ tyajasi vasu vaiśravaṇo yathā /
MBh, 8, 27, 20.1 parāsṛjasi mithyā kiṃ kiṃ ca tvaṃ bahu mūḍhavat /
MBh, 8, 27, 21.1 yat pravedayase vittaṃ bahutvena khalu tvayā /
MBh, 8, 27, 23.1 aprārthitaṃ prārthayase suhṛdo na hi santi te /
MBh, 8, 27, 23.2 ye tvāṃ na vārayanty āśu prapatantaṃ hutāśane //
MBh, 8, 27, 25.2 giryagrād vā nipatanaṃ tādṛk tava cikīrṣitam //
MBh, 8, 27, 26.1 sahitaḥ sarvayodhais tvaṃ vyūḍhānīkaiḥ surakṣitaḥ /
MBh, 8, 27, 27.1 hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā /
MBh, 8, 27, 27.2 śraddhatsvaitan mayā proktaṃ yadi te 'sti jijīviṣā //
MBh, 8, 27, 28.3 tvaṃ tu mitramukhaḥ śatrur māṃ bhīṣayitum icchasi //
MBh, 8, 27, 31.1 yadā vai tvāṃ phalgunaveganunnā jyācoditā hastavatā visṛṣṭāḥ /
MBh, 8, 27, 32.2 tvām ardayeta niśitaiḥ pṛṣatkais tadā paścāt tapsyase sūtaputra //
MBh, 8, 27, 33.2 tadvan mohād yatamāno rathasthas tvaṃ prārthayasy arjunam adya jetum //
MBh, 8, 27, 34.1 triśūlam āśliṣya sutīkṣṇadhāraṃ sarvāṇi gātrāṇi nigharṣasi tvam /
MBh, 8, 27, 34.2 sutīkṣṇadhāropamakarmaṇā tvaṃ yuyutsase yo 'rjunenādya karṇa //
MBh, 8, 27, 35.2 samāhvayet tadvad etat tavādya samāhvānaṃ sūtaputrārjunasya //
MBh, 8, 27, 36.2 vane sṛgālaḥ piśitasya tṛpto mā pārtham āsādya vinaṅkṣyasi tvam //
MBh, 8, 27, 38.1 bilasthaṃ kṛṣṇasarpaṃ tvaṃ bālyāt kāṣṭhena vidhyasi /
MBh, 8, 27, 44.2 tathā tvaṃ bhaṣase karṇa naravyāghraṃ dhanaṃjayam //
MBh, 8, 27, 46.1 tathā tvam api rādheya siṃham ātmānam icchasi /
MBh, 8, 27, 47.1 vyāghraṃ tvaṃ manyase ''tmānaṃ yāvat kṛṣṇau na paśyasi /
MBh, 8, 27, 48.2 tāvad eva tvayā karṇa śakyaṃ vaktuṃ yathecchasi //
MBh, 8, 27, 50.1 nityam eva sṛgālas tvaṃ nityaṃ siṃho dhanaṃjayaḥ /
MBh, 8, 27, 52.2 tathā tvam api pārthaś ca prakhyātāv ātmakarmabhiḥ //
MBh, 8, 27, 54.2 tvaṃ tu nityaṃ guṇair hīnaḥ kiṃ jñāsyasy aguṇo guṇān //
MBh, 8, 27, 55.2 ahaṃ śalyābhijānāmi na tvaṃ jānāsi tat tathā //
MBh, 8, 27, 66.1 tvaṃ tu duṣprakṛtir mūḍho mahāyuddheṣv akovidaḥ /
MBh, 8, 27, 67.1 saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja /
MBh, 8, 27, 67.2 tau hatvā samare hantā tvām addhā sahabāndhavam //
MBh, 8, 27, 86.3 tvaṃ putras tādṛśīnāṃ hi dharmaṃ vaktum ihecchasi //
MBh, 8, 27, 95.1 vyaktaṃ tvam apy upahitaḥ pāṇḍavaiḥ pāpadeśaja /
MBh, 8, 27, 95.2 yathā hy amitravat sarvaṃ tvam asmāsu pravartase //
MBh, 8, 27, 101.2 mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama //
MBh, 8, 27, 103.2 śiras te pātayiṣyāmi gadayā vajrakalpayā //
MBh, 8, 28, 2.1 yathaiva matto madyena tvaṃ tathā na ca vā tathā /
MBh, 8, 28, 2.2 tathāhaṃ tvāṃ pramādyantaṃ cikitsāmi suhṛttayā //
MBh, 8, 28, 3.2 śrutvā yatheṣṭaṃ kuryās tvaṃ vihīna kulapāṃsana //
MBh, 8, 28, 4.2 yena tvaṃ māṃ mahābāho hantum icchasy anāgasam //
MBh, 8, 28, 5.1 avaśyaṃ tu mayā vācyaṃ budhyatāṃ yadi te hitam /
MBh, 8, 28, 8.3 atas tvāṃ kathaye karṇa nidarśanam idaṃ punaḥ //
MBh, 8, 28, 21.3 kathaṃ tvaṃ patanaṃ kāka sahāsmābhir bravīṣi tat //
MBh, 8, 28, 26.2 kartāsmi miṣatāṃ vo 'dya tato drakṣyatha me balam //
MBh, 8, 28, 29.2 pata tvam api raktākṣa yena vā tena manyase //
MBh, 8, 28, 45.1 bahūni patanāni tvam ācakṣāṇo muhur muhuḥ /
MBh, 8, 28, 46.1 kiṃ nāma patanaṃ kāka yat tvaṃ patasi sāṃpratam /
MBh, 8, 28, 48.3 nānāvidhānīha purā taccānṛtam ihādya te //
MBh, 8, 28, 49.4 prāṇair haṃsa prapadye tvāṃ dvīpāntaṃ prāpayasva mām //
MBh, 8, 28, 55.2 evaṃ tvam ucchiṣṭabhṛto dhārtarāṣṭrair na saṃśayaḥ /
MBh, 8, 28, 57.2 sṛgālā iva siṃhena kva te vīryam abhūt tadā //
MBh, 8, 28, 58.2 paśyatāṃ kuruvīrāṇāṃ prathamaṃ tvaṃ palāyathāḥ //
MBh, 8, 28, 59.2 kurūn samagrān utsṛjya prathamaṃ tvaṃ palāyathāḥ //
MBh, 8, 28, 63.2 tvatto 'tiriktaḥ sarvebhyo bhūtebhyo brāhmaṇo yathā //
MBh, 8, 28, 65.2 prakāśenābhivikhyātau tvaṃ tu khadyotavan nṛṣu //
MBh, 8, 28, 66.2 nṛsiṃhau tau naraśvā tvaṃ joṣam āssva vikatthana //
MBh, 8, 29, 2.2 ahaṃ vijānāmi yathāvad adya parokṣabhūtaṃ tava tat tu śalya //
MBh, 8, 29, 6.2 sūtopadhāv āptam idaṃ tvayāstraṃ na karmakāle pratibhāsyati tvām //
MBh, 8, 29, 6.2 sūtopadhāv āptam idaṃ tvayāstraṃ na karmakāle pratibhāsyati tvām //
MBh, 8, 29, 7.1 anyatra yasmāt tava mṛtyukālād abrāhmaṇe brahma na hi dhruvaṃ syāt /
MBh, 8, 29, 19.2 kiṃ tvaṃ mūrkhaḥ prabhaṣan mūḍhacetā mām avocaḥ pauruṣam arjunasya //
MBh, 8, 29, 20.2 hanyām ahaṃ tādṛśānāṃ śatāni kṣamāmi tvāṃ kṣamayā kālayogāt //
MBh, 8, 29, 21.1 avocas tvaṃ pāṇḍavārthe 'priyāṇi pradharṣayan māṃ mūḍhavat pāpakarman /
MBh, 8, 29, 21.2 mayy ārjave jihmagatir hatas tvaṃ mitradrohī saptapadaṃ hi mitram //
MBh, 8, 29, 24.2 upasargād bahudhā sūdateś ca prāyeṇa sarvaṃ tvayi tac ca mahyam //
MBh, 8, 29, 25.1 duryodhanārthaṃ tava cāpriyārthaṃ yaśo'rtham ātmārtham apīśvarārtham /
MBh, 8, 29, 31.1 śvabhre te patatāṃ cakram iti me brāhmaṇo 'vadat /
MBh, 8, 29, 39.1 mā tvaṃ brahmagatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā /
MBh, 8, 29, 39.1 mā tvaṃ brahmagatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā /
MBh, 8, 29, 40.1 ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā /
MBh, 8, 29, 40.2 jānāmi tvādhikṣipantaṃ joṣam āssvottaraṃ śṛṇu //
MBh, 8, 30, 2.1 yat tvaṃ nidarśanārthaṃ māṃ śalya jalpitavān asi /
MBh, 8, 30, 2.2 nāhaṃ śakyas tvayā vācā vibhīṣayitum āhave //
MBh, 8, 30, 4.2 anyaṃ jānīhi yaḥ śakyas tvayā bhīṣayituṃ raṇe //
MBh, 8, 30, 5.1 nīcasya balam etāvat pāruṣyaṃ yat tvam āttha mām /
MBh, 8, 30, 7.1 idaṃ tu me tvam ekāgraḥ śṛṇu madrajanādhipa /
MBh, 8, 30, 27.2 yeṣāṃ ṣaḍbhāgahartā tvam ubhayoḥ śubhapāpayoḥ //
MBh, 8, 30, 34.1 iti śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 41.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 48.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 57.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 59.2 tasmān nāryo bhaviṣyanti bandhakyo vai kuleṣu vaḥ /
MBh, 8, 30, 63.2 tvaṃ tasya goptā ca janasya rājā ṣaḍbhāgahartā śubhaduṣkṛtasya //
MBh, 8, 30, 64.1 atha vā duṣkṛtasya tvaṃ hartā teṣām arakṣitā /
MBh, 8, 30, 64.2 rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇyabhāk //
MBh, 8, 30, 67.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 71.2 tad bhaved vai tava malaṃ yady asmān na vimuñcasi //
MBh, 8, 30, 81.2 sa tvam etādṛśaḥ śalya nottaraṃ vaktum arhasi //
MBh, 8, 30, 82.2 sa tvāṃ pūrvam ahaṃ hatvā haniṣye keśavārjunau //
MBh, 8, 30, 84.1 rathātirathasaṃkhyāyāṃ yat tvā bhīṣmas tadābravīt /
MBh, 8, 31, 12.2 sādibhir vimalaprāsais tavānīkam arakṣatām //
MBh, 8, 31, 15.1 samuccitās tava sutaiḥ kṛṣṇārjunajighāṃsavaḥ /
MBh, 8, 31, 33.2 tasmāt tvam eva rādheyaṃ bhīmasenaḥ suyodhanam /
MBh, 8, 31, 38.2 nighnann amitrān kaunteyo yaṃ yaṃ tvaṃ paripṛcchasi //
MBh, 8, 31, 40.2 pravāty eṣa mahāvāyur abhitas tava vāhinīm /
MBh, 8, 31, 44.1 sitāś cāśvāḥ samāyuktās tava karṇa mahārathe /
MBh, 8, 31, 55.2 taṃ ceddhantāsi rādheya tvaṃ no rājā bhaviṣyasi //
MBh, 8, 31, 60.1 athaivaṃ paritoṣas te vācoktvā sumanā bhava /
MBh, 8, 32, 3.3 avyūhatārjuno vyūhaṃ putrasya tava durnaye //
MBh, 8, 33, 12.1 yad balaṃ yac ca te vīryaṃ pradveṣo yaś ca pāṇḍuṣu /
MBh, 8, 33, 12.3 yuddhaśraddhāṃ sa te 'dyāhaṃ vineṣyāmi mahāhave //
MBh, 8, 33, 46.2 bhīmasenamukhāḥ sarve putrāṃs te pratyupādravan //
MBh, 8, 33, 67.1 tat tu viprahataṃ sainyaṃ bhīmasenamukhais tava /
MBh, 8, 33, 68.2 putrāṇāṃ te mahat sainyam āsīd rājan parāṅmukham //
MBh, 8, 34, 1.3 krośatas tava putrasya na sma rājan nyavartata //
MBh, 8, 34, 8.3 saṃgrāmeṇa sughoreṇa satyam etad bravīmi vaḥ //
MBh, 8, 34, 12.2 dīrghakālārjitaṃ krodhaṃ moktukāmaṃ tvayi dhruvam //
MBh, 8, 34, 17.1 yad uktaṃ vacanaṃ me 'dya tvayā madrajaneśvara /
MBh, 8, 34, 25.1 yas te kāmo 'bhilaṣitaś cirāt prabhṛti hṛdgataḥ /
MBh, 8, 34, 25.2 sa vai sampatsyate karṇa satyam etad bravīmi te //
MBh, 8, 34, 29.1 bhīmaseno 'tha saṃkruddhas tava sainyaṃ durāsadam /
MBh, 8, 35, 5.1 śīghraṃ gacchata bhadraṃ vo rādheyaṃ parirakṣata /
MBh, 8, 35, 10.2 teṣām āpatatāṃ kṣipraṃ sutānāṃ te narādhipa /
MBh, 8, 35, 13.1 tato 'parābhyāṃ bhallābhyāṃ putrayos te mahāhave /
MBh, 8, 35, 16.2 vadhyamāneṣu te rājaṃs tadā putreṣu dhanviṣu //
MBh, 8, 35, 18.1 tatas te prādravan bhītāḥ putrās te vihvalīkṛtāḥ /
MBh, 8, 35, 19.1 putrāṃs te nihatān dṛṣṭvā sūtaputro mahāmanāḥ /
MBh, 8, 35, 30.2 nyahanat pāṇḍavo yuddhe tāpayaṃs tava vāhinīm //
MBh, 8, 35, 31.2 tava sainyaṃ saṃcukoca carma vahnigataṃ yathā //
MBh, 8, 37, 9.1 kapes tu ninadaṃ śrutvā saṃtrastā tava vāhinī /
MBh, 8, 38, 15.2 pratijagrāha te putraḥ śaravarṣeṇa vārayan //
MBh, 8, 39, 31.1 naiva nāma tava prītir naiva nāma kṛtajñatā /
MBh, 8, 39, 31.2 yatas tvaṃ puruṣavyāghra mām evādya jighāṃsasi //
MBh, 8, 39, 33.1 miṣatas te mahābāho jeṣyāmi yudhi kauravān /
MBh, 8, 40, 6.2 jagmur vināśaṃ samare rājan durmantrite tava //
MBh, 8, 40, 8.1 tataḥ punar ameyātmā tava putro janādhipaḥ /
MBh, 8, 40, 9.1 nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ /
MBh, 8, 40, 14.1 tataḥ kruddho mahārāja tava putro mahārathaḥ /
MBh, 8, 40, 19.1 parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ /
MBh, 8, 40, 21.2 dhṛṣṭadyumnas tava sutaṃ tāḍayāmāsa sāyakaiḥ //
MBh, 8, 40, 22.1 tam avidhyad ameyātmā tava putro 'tyamarṣaṇaḥ /
MBh, 8, 40, 23.1 tataḥ punar ameyātmā putras te pṛthivīpate /
MBh, 8, 40, 29.1 so 'tividdho mahārāja putras te 'tivyarājata /
MBh, 8, 40, 35.2 bhallaiś cicheda navabhiḥ putrasya tava pārṣataḥ //
MBh, 8, 40, 76.2 abhavat tava putrasya tat sainyam iṣubhis tadā /
MBh, 8, 40, 84.2 śramo mā bādhate kṛṣṇa yathā vā tava rocate //
MBh, 8, 40, 86.1 tatas tava mahat sainyaṃ govindapreritā hayāḥ /
MBh, 8, 40, 87.2 praviśadbhis tava balaṃ caturdiśam abhidyata //
MBh, 8, 40, 92.1 taṃ dṛṣṭvā yudhi vikrāntaṃ senāyāṃ tava bhārata /
MBh, 8, 40, 92.2 saṃśaptakagaṇān bhūyaḥ putras te samacodayat //
MBh, 8, 40, 123.2 atyadbhutam idaṃ pārtha tava paśyāmi saṃyuge /
MBh, 8, 40, 123.3 atiśete hi yatra tvā droṇaputro 'dya bhārata //
MBh, 8, 40, 124.1 kaccit te gāṇḍivaṃ haste rathe tiṣṭhasi cārjuna /
MBh, 8, 40, 124.2 kaccit kuśalinau bāhū kaccid vīryaṃ tad eva te //
MBh, 8, 40, 128.3 paśyatas tava putrasya tasya vīrasya bhārata //
MBh, 8, 40, 129.2 krūro viśasano ghoro rājan durmantrite tava //
MBh, 8, 42, 23.3 pāñcālāpasadādya tvāṃ preṣayiṣyāmi mṛtyave //
MBh, 8, 42, 24.1 pāpaṃ hi yat tvayā karma ghnatā droṇaṃ purā kṛtam /
MBh, 8, 42, 24.2 adya tvā patsyate tad vai yathā hy akuśalaṃ tathā //
MBh, 8, 42, 25.2 nāpakramasi vā mūḍha satyam etad bravīmi te //
MBh, 8, 42, 26.2 prativākyaṃ sa evāsir māmako dāsyate tava /
MBh, 8, 42, 26.3 yenaiva te pitur dattaṃ yatamānasya saṃyuge //
MBh, 8, 42, 27.2 tvām idānīṃ kathaṃ yuddhe na haniṣyāmi vikramāt //
MBh, 8, 43, 2.1 eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ /
MBh, 8, 43, 10.2 hutam agnau ca bhadraṃ te duryodhanavaśaṃ gatam //
MBh, 8, 43, 30.2 kirañ śaraśatānīva vinighnaṃs tava vāhinīm //
MBh, 8, 43, 32.2 diśo viprekṣate sarvās tvadartham iti me matiḥ //
MBh, 8, 43, 36.2 yathā jīvan na vaḥ kaścin mucyate yudhi sṛñjayaḥ //
MBh, 8, 43, 40.1 eṣa tvāṃ prekṣate karṇaḥ sakaṭākṣo viśāṃ pate /
MBh, 8, 43, 44.2 tvayā yaśaś ca rājyaṃ ca sukhaṃ cottamam icchatā //
MBh, 8, 43, 48.3 anyonyarakṣitaṃ vīra balaṃ tvām abhivartate //
MBh, 8, 43, 51.1 ācakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha /
MBh, 8, 43, 73.2 nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te /
MBh, 8, 44, 5.1 vyavasthāpya mahābāhus tava putrasya vāhinīm /
MBh, 8, 44, 8.1 pāñcālāś ca naravyāghrāḥ samantāt tava vāhinīm /
MBh, 8, 44, 11.1 śikhaṇḍī ca yayau karṇaṃ dhṛṣṭadyumnaḥ sutaṃ tava /
MBh, 8, 44, 15.1 bhīmasenaḥ kurūn sarvān putrāṃś ca tava māriṣa /
MBh, 8, 44, 25.1 dhṛṣṭadyumno mahārāja tava putreṇa pīḍitaḥ /
MBh, 8, 44, 28.2 śaraiś cicheda putras te tribhir eva viśāṃ pate //
MBh, 8, 44, 31.1 athānyad dhanur ādāya putras te bharatarṣabha /
MBh, 8, 44, 32.1 tava putrasya te dṛṣṭvā vikramaṃ taṃ mahātmanaḥ /
MBh, 8, 44, 48.1 bhīmasenaṃ tava suto vārayāmāsa saṃyuge /
MBh, 8, 45, 20.2 tato 'bhūn ninado bhūyas tava sainyasya bhārata //
MBh, 8, 45, 21.1 pāṇḍavās tu jayaṃ labdhvā tava sainyam upādravan /
MBh, 8, 45, 23.1 paśyatāṃ te mahārāja putrāṇāṃ citrayodhinām /
MBh, 8, 45, 24.1 vāryamāṇā mahāsenā putrais tava janeśvara /
MBh, 8, 45, 25.2 abhavad vyākulaṃ bhītaiḥ putrāṇāṃ te mahad balam //
MBh, 8, 45, 29.1 tvayi tiṣṭhati saṃtrāsāt palāyati samantataḥ /
MBh, 8, 45, 30.1 sahasrāṇi ca yodhānāṃ tvām eva puruṣarṣabha /
MBh, 8, 45, 62.2 tvam eva jānīhi mahānubhāva rājñaḥ pravṛttiṃ bharatarṣabhasya /
MBh, 8, 45, 67.2 naitac citraṃ tava karmādya vīra yāsyāmahe jahi bhīmārisaṃghān //
MBh, 8, 46, 3.2 svāgataṃ devakīputra svāgataṃ te dhanaṃjaya /
MBh, 8, 46, 3.3 priyaṃ me darśanaṃ bāḍhaṃ yuvayor acyutārjunau //
MBh, 8, 46, 9.3 diṣṭyā yuvām anuprāptau jitvāsuram ivāmarau //
MBh, 8, 46, 24.1 tat tvā pṛcchāmi kaunteya yathā hy akuśalas tathā /
MBh, 8, 46, 24.2 tan mamācakṣva kārtsnyena yathā karṇas tvayā hataḥ //
MBh, 8, 46, 27.2 sadā tvadarthaṃ rādheyaḥ sa kathaṃ nihatas tvayā //
MBh, 8, 46, 27.2 sadā tvadarthaṃ rādheyaḥ sa kathaṃ nihatas tvayā //
MBh, 8, 46, 28.2 tava mṛtyuṃ raṇe karṇaṃ manyate puruṣarṣabhaḥ //
MBh, 8, 46, 29.1 sa tvayā puruṣavyāghra kathaṃ yuddhe niṣūditaḥ /
MBh, 8, 46, 29.2 taṃ mamācakṣva bībhatso yathā karṇo hatas tvayā //
MBh, 8, 46, 30.2 tvayā puruṣaśārdūla śārdūlena yathā ruroḥ //
MBh, 8, 46, 31.1 yaḥ paryupāsīt pradiśo diśaś ca tvāṃ sūtaputraḥ samare parīpsan /
MBh, 8, 46, 32.1 tvayā raṇe nihataḥ sūtaputraḥ kaccicchete bhūmitale durātmā /
MBh, 8, 46, 32.2 kaccit priyaṃ me paramaṃ tvayādya kṛtaṃ raṇe sūtaputraṃ nihatya //
MBh, 8, 46, 33.1 yaḥ sarvataḥ paryapatat tvadarthe madānvito garvitaḥ sūtaputraḥ /
MBh, 8, 46, 33.2 sa śūramānī samare sametya kaccit tvayā nihataḥ saṃyuge 'dya //
MBh, 8, 46, 34.1 raukmaṃ rathaṃ hastivaraiś ca yuktaṃ rathaṃ ditsur yaḥ parebhyas tvadarthe /
MBh, 8, 46, 34.2 sadā raṇe spardhate yaḥ sa pāpaḥ kaccit tvayā nihatas tāta yuddhe //
MBh, 8, 46, 35.2 priyo 'tyarthaṃ tasya suyodhanasya kaccit sa pāpo nihatas tvayādya //
MBh, 8, 46, 36.1 kaccit samāgamya dhanuḥpramuktais tvatpreṣitair lohitārthair vihaṃgaiḥ /
MBh, 8, 46, 38.2 vrataṃ tasyaitat sarvadā śakrasūno kaccit tvayā nihataḥ so 'dya karṇaḥ //
MBh, 8, 46, 39.2 kiṃ pāṇḍavāṃs tvaṃ na jahāsi kṛṣṇe sudurbalān patitān hīnasattvān //
MBh, 8, 46, 40.1 yat tat karṇaḥ pratyajānāt tvadarthe nāhatvāhaṃ saha kṛṣṇena pārtham /
MBh, 8, 46, 41.2 yatrāvasthām īdṛśīṃ prāpito 'haṃ kaccit tvayā so 'dya hataḥ sametya //
MBh, 8, 46, 42.1 kaccit tvayā tasya sumandabuddher gāṇḍīvamuktair viśikhair jvaladbhiḥ /
MBh, 8, 46, 43.2 tan me tvayā kaccid amogham adya dhyātaṃ kṛtaṃ karṇanipātanena //
MBh, 8, 46, 44.2 kaccit tvayā so 'dya samāśrayo 'sya bhagnaḥ parākramya suyodhanasya //
MBh, 8, 46, 45.2 sa durmatiḥ kaccid upetya saṃkhye tvayā hataḥ sūtaputro 'tyamarṣī //
MBh, 8, 46, 46.2 svayaṃ prasahyānaya yājñasenīm apīha kaccit sa hatas tvayādya //
MBh, 8, 46, 47.2 saṃkhyāyamāno 'rdharathaḥ sa kaccit tvayā hato 'dyādhirathir durātmā //
MBh, 8, 47, 14.1 āmantraye tvāṃ brūhi jayaṃ raṇe me purā bhīmaṃ dhārtarāṣṭrā grasante /
MBh, 8, 48, 4.1 anvāśiṣma vayam arjuna tvayi yiyāsavo bahu kalyāṇam iṣṭam /
MBh, 8, 48, 5.2 anarthakaṃ me darśitavān asi tvaṃ rājyārthino rājyarūpaṃ vināśam //
MBh, 8, 48, 6.1 yat tat pṛthāṃ vāg uvācāntarikṣe saptāhajāte tvayi mandabuddhau /
MBh, 8, 48, 10.1 tulyo mahātmā tava kunti putro jāto 'diter viṣṇur ivārihantā /
MBh, 8, 48, 11.2 evaṃvidhaṃ tvāṃ tac ca nābhūt tavādya devā hi nūnam anṛtaṃ vadanti //
MBh, 8, 48, 11.2 evaṃvidhaṃ tvāṃ tac ca nābhūt tavādya devā hi nūnam anṛtaṃ vadanti //
MBh, 8, 48, 12.2 na saṃnatiṃ praimi suyodhanasya na tvā jānāmy ādhirather bhayārtam //
MBh, 8, 48, 13.1 tvaṣṭrā kṛtaṃ vāham akūjanākṣaṃ śubhaṃ samāsthāya kapidhvajaṃ tvam /
MBh, 8, 48, 14.1 dhanuś caitat keśavāya pradāya yantābhaviṣyas tvaṃ raṇe ced durātman /
MBh, 8, 48, 15.1 māse 'patiṣyaḥ pañcame tvaṃ prakṛcchre na vā garbho 'py abhaviṣyaḥ pṛthāyāḥ /
MBh, 8, 48, 15.2 tat te śramo rājaputrābhaviṣyan na saṃgrāmād apayātuṃ durātman //
MBh, 8, 49, 3.1 neha paśyāmi yoddhavyaṃ tava kiṃcid dhanaṃjaya /
MBh, 8, 49, 5.2 harṣakāle tu samprāpte kasmāt tvā manyur āviśat //
MBh, 8, 49, 6.1 na taṃ paśyāmi kaunteya yas te vadhyo bhaved iha /
MBh, 8, 49, 7.1 tat tvā pṛcchāmi kaunteya kim idaṃ te cikīrṣitam /
MBh, 8, 49, 7.1 tat tvā pṛcchāmi kaunteya kim idaṃ te cikīrṣitam /
MBh, 8, 49, 10.2 samakṣaṃ tava govinda na tat kṣantum ihotsahe //
MBh, 8, 49, 13.1 kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite /
MBh, 8, 49, 13.2 tvam asya jagatas tāta vettha sarvaṃ gatāgatam /
MBh, 8, 49, 14.2 idānīṃ pārtha jānāmi na vṛddhāḥ sevitās tvayā /
MBh, 8, 49, 17.2 avaśo muhyate pārtha yathā tvaṃ mūḍha eva tu //
MBh, 8, 49, 18.2 śrutena jñāyate sarvaṃ tac ca tvaṃ nāvabudhyase //
MBh, 8, 49, 23.1 tvayā caiva vrataṃ pārtha bālenaiva kṛtaṃ purā /
MBh, 8, 49, 24.1 sa guruṃ pārtha kasmāt tvaṃ hanyā dharmam anusmaran /
MBh, 8, 49, 25.2 yad brūyāt tava bhīṣmo vā dharmajño vā yudhiṣṭhiraḥ //
MBh, 8, 49, 26.2 tat te vakṣyāmi tattvena tan nibodha dhanaṃjaya //
MBh, 8, 49, 47.2 tatra te lakṣaṇoddeśaḥ kaścid eva bhaviṣyati //
MBh, 8, 49, 56.1 eṣa te lakṣaṇoddeśaḥ samuddiṣṭo yathāvidhi /
MBh, 8, 49, 57.3 hitaṃ caiva yathāsmākaṃ tathaitad vacanaṃ tava //
MBh, 8, 49, 58.2 gatiś ca paramā kṛṣṇa tena te vākyam adbhutam //
MBh, 8, 49, 59.1 na hi te triṣu lokeṣu vidyate 'viditaṃ kvacit /
MBh, 8, 49, 61.1 jānāsi dāśārha mama vrataṃ tvaṃ yo māṃ brūyāt kaścana mānuṣeṣu /
MBh, 8, 49, 61.2 anyasmai tvaṃ gāṇḍivaṃ dehi pārtha yas tvatto 'strair bhavitā vā viśiṣṭaḥ //
MBh, 8, 49, 61.2 anyasmai tvaṃ gāṇḍivaṃ dehi pārtha yas tvatto 'strair bhavitā vā viśiṣṭaḥ //
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 8, 49, 63.3 yathā jīvet pāṇḍavo 'haṃ ca kṛṣṇa tathā buddhiṃ dātum adyārhasi tvam //
MBh, 8, 49, 64.3 tasmāt pārtha tvāṃ paruṣāṇy avocat karṇe dyūtaṃ hy adya raṇe nibaddham //
MBh, 8, 49, 66.1 tan mānitaḥ pārthivo 'yaṃ sadaiva tvayā sabhīmena tathā yamābhyām /
MBh, 8, 49, 66.2 vṛddhaiś ca loke puruṣapravīrais tasyāvamānaṃ kalayā tvaṃ prayuṅkṣva //
MBh, 8, 49, 67.1 tvam ity atrabhavantaṃ tvaṃ brūhi pārtha yudhiṣṭhiram /
MBh, 8, 49, 67.1 tvam ity atrabhavantaṃ tvaṃ brūhi pārtha yudhiṣṭhiram /
MBh, 8, 49, 67.2 tvam ity ukto hi nihato gurur bhavati bhārata //
MBh, 8, 49, 70.1 vadho hy ayaṃ pāṇḍava dharmarājñas tvatto yukto vetsyate caivam eṣaḥ /
MBh, 8, 49, 71.1 bhrātā prājñas tava kopaṃ na jātu kuryād rājā kaṃcana pāṇḍaveyaḥ /
MBh, 8, 49, 71.2 mukto 'nṛtād bhrātṛvadhāc ca pārtha hṛṣṭaḥ karṇaṃ tvaṃ jahi sūtaputram //
MBh, 8, 49, 73.1 mā tvaṃ rājan vyāhara vyāharatsu na tiṣṭhase krośamātre raṇārdhe /
MBh, 8, 49, 75.1 suduṣkaraṃ karma karoti vīraḥ kartuṃ yathā nārhasi tvaṃ kadācit /
MBh, 8, 49, 77.2 sa bhīmaseno 'rhati garhaṇāṃ me na tvaṃ nityaṃ rakṣyase yaḥ suhṛdbhiḥ //
MBh, 8, 49, 81.2 tvaṃ vāgbalo bhārata niṣṭhuraś ca tvam eva māṃ vetsi yathāvidho 'ham //
MBh, 8, 49, 81.2 tvaṃ vāgbalo bhārata niṣṭhuraś ca tvam eva māṃ vetsi yathāvidho 'ham //
MBh, 8, 49, 82.1 yatāmi nityaṃ tava kartum iṣṭaṃ dāraiḥ sutair jīvitenātmanā ca /
MBh, 8, 49, 82.2 evaṃ ca māṃ vāgviśikhair nihaṃsi tvattaḥ sukhaṃ na vayaṃ vidma kiṃcit //
MBh, 8, 49, 83.1 avāmaṃsthā māṃ draupadītalpasaṃstho mahārathān pratihanmi tvadarthe /
MBh, 8, 49, 83.2 tenātiśaṅkī bhārata niṣṭhuro 'si tvattaḥ sukhaṃ nābhijānāmi kiṃcit //
MBh, 8, 49, 84.1 proktaḥ svayaṃ satyasaṃdhena mṛtyus tava priyārthaṃ naradeva yuddhe /
MBh, 8, 49, 85.1 na cābhinandāmi tavādhirājyaṃ yatas tvam akṣeṣv ahitāya saktaḥ /
MBh, 8, 49, 85.1 na cābhinandāmi tavādhirājyaṃ yatas tvam akṣeṣv ahitāya saktaḥ /
MBh, 8, 49, 86.1 akṣeṣu doṣā bahavo vidharmāḥ śrutās tvayā sahadevo 'bravīd yān /
MBh, 8, 49, 87.1 tvaṃ devitā tvatkṛte rājyanāśas tvatsaṃbhavaṃ vyasanaṃ no narendra /
MBh, 8, 49, 87.1 tvaṃ devitā tvatkṛte rājyanāśas tvatsaṃbhavaṃ vyasanaṃ no narendra /
MBh, 8, 49, 87.1 tvaṃ devitā tvatkṛte rājyanāśas tvatsaṃbhavaṃ vyasanaṃ no narendra /
MBh, 8, 49, 87.2 māsmān krūrair vākpratodais tuda tvaṃ bhūyo rājan kopayann alpabhāgyān //
MBh, 8, 49, 98.3 prasīda rājan kṣama yan mayoktaṃ kāle bhavān vetsyati tan namas te //
MBh, 8, 49, 100.1 tava priyārthaṃ mama jīvitaṃ hi bravīmi satyaṃ tad avehi rājan /
MBh, 8, 49, 102.1 kṛtaṃ mayā pārtha yathā na sādhu yena prāptaṃ vyasanaṃ vaḥ sughoram /
MBh, 8, 49, 103.2 vṛddhāvamantuḥ paruṣasya caiva kiṃ te ciraṃ mām anuvṛtya rūkṣam //
MBh, 8, 49, 105.1 na cāsmi śaktaḥ paruṣāṇi soḍhuṃ punas tavemāni ruṣānvitasya /
MBh, 8, 49, 107.1 rājan viditam etat te yathā gāṇḍīvadhanvanaḥ /
MBh, 8, 49, 108.1 brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta /
MBh, 8, 49, 108.2 sa vadhyo 'sya pumāṃl loke tvayā cokto 'yam īdṛśam //
MBh, 8, 49, 109.2 macchandād avamāno 'yaṃ kṛtas tava mahīpate /
MBh, 8, 49, 110.1 tasmāt tvaṃ vai mahābāho mama pārthasya cobhayoḥ /
MBh, 8, 49, 111.1 śaraṇaṃ tvāṃ mahārāja prapannau sva ubhāv api /
MBh, 8, 49, 112.2 satyaṃ te pratijānāmi hataṃ viddhy adya sūtajam /
MBh, 8, 49, 114.1 evam etad yathāttha tvam asty eṣo 'tikramo mama /
MBh, 8, 49, 114.3 mokṣitā vyasanād ghorād vayam adya tvayācyuta //
MBh, 8, 49, 116.1 tvadbuddhiplavam āsādya duḥkhaśokārṇavād vayam /
MBh, 8, 49, 116.2 samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayācyuta //
MBh, 8, 50, 2.2 kathaṃ nāma bhaved etad yadi tvaṃ pārtha dharmajam /
MBh, 8, 50, 3.1 tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ /
MBh, 8, 50, 5.1 sa tvaṃ dharmabhṛtāṃ śreṣṭhaṃ rājānaṃ dharmasaṃhitam /
MBh, 8, 50, 7.1 hatvā sudurjayaṃ karṇaṃ tvam adya niśitaiḥ śaraiḥ /
MBh, 8, 50, 8.2 evaṃ kṛte kṛtaṃ caiva tava kāryaṃ bhaviṣyati //
MBh, 8, 50, 18.2 satyena te śape rājan prasādena tavaiva ca /
MBh, 8, 50, 18.2 satyena te śape rājan prasādena tavaiva ca /
MBh, 8, 50, 20.3 tad anudhyāhi bhadraṃ te vadhaṃ tasya durātmanaḥ //
MBh, 8, 50, 23.2 yudhiṣṭhiremaṃ bībhatsuṃ tvaṃ sāntvayitum arhasi /
MBh, 8, 50, 24.1 śrutvā hy ayam ahaṃ caiva tvāṃ karṇaśarapīḍitam /
MBh, 8, 50, 26.3 vaktavyam ukto 'smy ahitaṃ tvayā kṣāntaṃ ca tan mayā //
MBh, 8, 50, 27.1 ahaṃ tvām anujānāmi jahi karṇaṃ dhanaṃjaya /
MBh, 8, 50, 30.1 dhanaṃjaya mahābāho mānito 'smi dṛḍhaṃ tvayā /
MBh, 8, 50, 32.1 yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam /
MBh, 8, 50, 33.1 adya tvām aham eṣyāmi karṇaṃ hatvā mahīpate /
MBh, 8, 50, 33.2 sabhājayitum ākrandād iti satyaṃ bravīmi te //
MBh, 8, 50, 34.2 iti satyena te pādau spṛśāmi jagatīpate //
MBh, 8, 50, 49.1 gāṇḍīvadhanvan saṃgrāme ye tvayā dhanuṣā jitāḥ /
MBh, 8, 50, 49.2 na teṣāṃ mānuṣo jetā tvad anya iha vidyate //
MBh, 8, 50, 50.2 tvāṃ prāpya samare vīraṃ ye gatāḥ paramāṃ gatim //
MBh, 8, 50, 52.2 pratyudgamya bhavet kṣemī yo na syāt tvam iva kṣamī //
MBh, 8, 50, 53.1 tava hy astrāṇi divyāni lāghavaṃ balam eva ca /
MBh, 8, 50, 53.2 vedhaḥ pātaś ca lakṣaś ca yogaś caiva tavārjuna /
MBh, 8, 50, 54.2 pṛthivyāṃ hi raṇe pārtha na yoddhā tvatsamaḥ pumān //
MBh, 8, 50, 55.2 ā devāt tvatsamaṃ teṣāṃ na paśyāmi śṛṇomi vā //
MBh, 8, 50, 56.2 yena tvaṃ yudhyase pārtha tasmān nāsti tvayā samaḥ //
MBh, 8, 50, 56.2 yena tvaṃ yudhyase pārtha tasmān nāsti tvayā samaḥ //
MBh, 8, 50, 57.1 avaśyaṃ tu mayā vācyaṃ yat pathyaṃ tava pāṇḍava /
MBh, 8, 50, 62.2 ṛte tvām iti me buddhis tvam adya jahi sūtajam //
MBh, 8, 50, 62.2 ṛte tvām iti me buddhis tvam adya jahi sūtajam //
MBh, 8, 51, 4.2 tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani //
MBh, 8, 51, 5.2 tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ //
MBh, 8, 51, 6.2 tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ //
MBh, 8, 51, 7.2 anyatra pāṇḍavān yuddhe tvayā guptān mahārathān //
MBh, 8, 51, 8.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānuṣān /
MBh, 8, 51, 9.1 bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā /
MBh, 8, 51, 10.1 tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha /
MBh, 8, 51, 11.1 tathaiva satataṃ pārtha rakṣitābhyāṃ tvayā raṇe /
MBh, 8, 51, 17.2 tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ //
MBh, 8, 51, 20.2 na śakyā yudhi nirjetuṃ tvad anyena paraṃtapa //
MBh, 8, 51, 21.2 yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ //
MBh, 8, 51, 22.2 vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho //
MBh, 8, 51, 25.2 bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ /
MBh, 8, 51, 36.1 taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham /
MBh, 8, 51, 37.2 tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam //
MBh, 8, 51, 43.1 ka ivānyo raṇe kuryāt tvad anyaḥ kṣatriyo yudhi /
MBh, 8, 51, 43.2 yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati //
MBh, 8, 51, 44.2 nihataḥ saindhavo rājā tvayāstrabalatejasā //
MBh, 8, 51, 45.2 anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ //
MBh, 8, 51, 45.2 anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ //
MBh, 8, 51, 46.1 tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata /
MBh, 8, 51, 51.1 tāṃs tvam adya naravyāghra hatvā pañca mahārathān /
MBh, 8, 51, 54.1 adya modantu pāñcālā nihateṣv ariṣu tvayā /
MBh, 8, 51, 55.2 aśvatthāmni kṛpā te 'sti kṛpe cācāryagauravāt //
MBh, 8, 51, 56.1 atyantopacitān vā tvaṃ mānayan bhrātṛbāndhavān /
MBh, 8, 51, 57.2 yadi tvam aravindākṣa dayāvān na jighāṃsasi //
MBh, 8, 51, 59.1 etat te sukṛtaṃ karma nātra kiṃcin na yujyate /
MBh, 8, 51, 60.1 dahane yat saputrāyā niśi mātus tavānagha /
MBh, 8, 51, 60.2 dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ /
MBh, 8, 51, 63.2 rocito bhavatā sārdhaṃ jānatāpi balaṃ tava //
MBh, 8, 51, 66.1 yac ca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān /
MBh, 8, 51, 71.2 tan me dahati gātrāṇi sakhe satyena te śape //
MBh, 8, 51, 79.2 praviśārālapakṣmākṣi na santi patayas tava //
MBh, 8, 51, 80.2 pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata //
MBh, 8, 51, 81.2 śamayantu śilādhautās tvayāstā jīvitacchidaḥ //
MBh, 8, 51, 82.1 yāni cānyāni duṣṭātmā pāpāni kṛtavāṃs tvayi /
MBh, 8, 51, 82.2 tāny adya jīvitaṃ cāsya śamayantu śarās tava //
MBh, 8, 51, 84.2 tvayāstās tasya marmāṇi bhittvā pāsyanti śoṇitam //
MBh, 8, 51, 85.1 ugrās tvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ /
MBh, 8, 51, 86.1 adya hāhākṛtā dīnā viṣaṇṇās tvaccharārditāḥ /
MBh, 8, 51, 88.1 hastikakṣyo mahān asya bhallenonmathitas tvayā /
MBh, 8, 51, 89.1 tvayā śaraśataiś chinnaṃ rathaṃ hemavibhūṣitam /
MBh, 8, 51, 90.1 tataḥ suyodhano dṛṣṭvā hatam ādhirathiṃ tvayā /
MBh, 8, 51, 94.2 śrūyate ninado ghoras tvadbandhūnāṃ paraṃtapa //
MBh, 8, 51, 107.1 nānyaṃ tvatto 'bhipaśyāmi yodhaṃ yaudhiṣṭhire bale /
MBh, 8, 51, 109.1 tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān /
MBh, 8, 51, 109.2 nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te //
MBh, 8, 52, 3.1 tvayā nāthena govinda dhruva eṣa jayo mama /
MBh, 8, 52, 3.2 prasanno yasya me 'dya tvaṃ bhūtabhavyabhavatprabhuḥ //
MBh, 8, 52, 4.1 tvatsahāyo hy ahaṃ kṛṣṇa trīṃl lokān vai samāgatān /
MBh, 8, 52, 11.2 bhaviṣyati hate karṇe kṛṣṇa satyaṃ bravīmi te //
MBh, 8, 52, 12.2 smaratāṃ tava vākyāni śamaṃ prati janeśvaraḥ //
MBh, 8, 52, 17.1 ahaṃ vaḥ pāṇḍuputrebhyas trāsyāmīti yad abravīt /
MBh, 8, 53, 14.1 hiraṇyavarmā niśitaiḥ pṛṣatkais tavātmajānām anilātmajo vai /
MBh, 8, 54, 1.4 tvaṃ sārathe yāhi javena vāhair nayāmy etān dhārtarāṣṭrān yamāya //
MBh, 8, 54, 5.1 tato rājan nāgarathāśvayūnāṃ bhīmāhatānāṃ tava rājamadhye /
MBh, 8, 54, 7.1 tato 'bhipātaṃ tava sainyamadhye prāduścakre vegam ivāttavegaḥ /
MBh, 8, 54, 13.2 etān nihatyājimadhye sametān prīto bhaviṣyāmi saha tvayādya //
MBh, 8, 54, 16.2 etad vidvan muñca sahasraśo 'pi gadāsibāhudraviṇaṃ ca te 'sti //
MBh, 8, 54, 25.2 sarve kāmāḥ pāṇḍava te samṛddhāḥ kapidhvajo dṛśyate hastisainye /
MBh, 8, 54, 27.1 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ paśyemaṃ tvaṃ devadattaṃ sughoṣam /
MBh, 8, 54, 29.2 dadāmi te grāmavarāṃś caturdaśa priyākhyāne sārathe suprasannaḥ /
MBh, 8, 55, 20.2 mahaughasyeva bhadraṃ te girim āsādya dīryataḥ //
MBh, 8, 55, 24.2 tyaktvā prāṇān mahārāja senāṃ tava mamarda ha //
MBh, 8, 55, 26.1 tenārdyamānā rājendra senā tava viśāṃ pate /
MBh, 8, 55, 31.1 pratigṛhya ca tām ājñāṃ tava putrasya pārthivāḥ /
MBh, 8, 55, 66.1 tatas taṃ vihvalaṃ jñātvā putras tava viśāṃ pate /
MBh, 8, 55, 68.2 bhayena mahatā bhagnaḥ putro duryodhanas tava /
MBh, 8, 57, 9.1 tataḥ prāyād rathenāśu keśavas tava vāhinīm /
MBh, 8, 57, 12.2 abhyayād aprameyātmā vijayas tava vāhinīm //
MBh, 8, 57, 17.2 tvadartham iti manye 'haṃ yathāsyodīryate vapuḥ //
MBh, 8, 57, 18.2 tvām ṛte krodhadīpto hi pīḍyamāne vṛkodare //
MBh, 8, 57, 21.1 sahasaikarathaḥ pārthas tvām abhyeti paraṃtapa /
MBh, 8, 57, 22.2 tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ //
MBh, 8, 57, 23.1 na taṃ paśyāmi loke 'smiṃs tvatto 'py anyaṃ dhanurdharam /
MBh, 8, 57, 24.2 eka evābhiyāti tvāṃ paśya sāphalyam ātmanaḥ //
MBh, 8, 57, 25.1 tvaṃ hi kṛṣṇau raṇe śaktaḥ saṃsādhayitum āhave /
MBh, 8, 57, 25.2 tavaiṣa bhāro rādheya pratyudyāhi dhanaṃjayam //
MBh, 8, 57, 26.1 tvaṃ kṛto hy eva bhīṣmeṇa droṇadrauṇikṛpair api /
MBh, 8, 57, 29.2 bhayahā yo bhaved vīra tvām ṛte sūtanandana //
MBh, 8, 57, 30.1 ete tvāṃ kuravaḥ sarve dvīpam āsādya saṃyuge /
MBh, 8, 57, 30.2 viṣṭhitāḥ puruṣavyāghra tvattaḥ śaraṇakāṅkṣiṇaḥ //
MBh, 8, 57, 31.1 vaidehāmbaṣṭhakāmbojās tathā nagnajitas tvayā /
MBh, 8, 57, 35.1 kṛṣṇau ca puruṣavyāghrau tac ca satyaṃ bravīmi te /
MBh, 8, 57, 51.1 abhyetya putreṇa tavābhinanditaḥ sametya covāca kurupravīrān /
MBh, 8, 57, 56.1 tam abhyadhāvad visṛjañ śarān kṛpas tathaiva bhojas tava cātmajaḥ svayam /
MBh, 8, 57, 62.1 kṛpaś ca bhojaś ca tathātmajaś ca te tamonudaṃ vāridharā ivāpatan /
MBh, 8, 57, 63.1 śaraiḥ pracicheda tavātmajasya dhvajaṃ dhanuś ca pracakarta nardataḥ /
MBh, 8, 57, 64.2 tataḥ prakīrṇaṃ sumahad balaṃ tava pradāritaṃ setur ivāmbhasā yathā /
MBh, 8, 58, 3.2 adṛśyanta tathānye ca nighnantas tava vāhinīm //
MBh, 8, 58, 15.2 alātolkāśaniprakhyās tava sainyaṃ vinirdahan //
MBh, 8, 58, 16.2 tathā tava mahat sainyaṃ prāsphuraccharapīḍitam //
MBh, 8, 58, 17.1 sampiṣṭadagdhavidhvastaṃ tava sainyaṃ kirīṭinā /
MBh, 8, 58, 23.2 duḥśāsanād avarajais tava putrair dhanaṃjayaḥ //
MBh, 8, 59, 7.2 putrāṇāṃ te mahat sainyaṃ samarautsīd dhanaṃjayaḥ //
MBh, 8, 59, 10.2 pārśvato 'bhyahanan pārthaṃ tava putrasya śāsanāt //
MBh, 8, 59, 32.1 ādīptaṃ tava tat sainyaṃ śaraiś chinnatanucchadam /
MBh, 8, 59, 37.1 putrās tu te mahārāja jagmuḥ karṇarathaṃ prati /
MBh, 8, 59, 40.1 tathā karṇaṃ maheṣvāsaṃ putrās tava narādhipa /
MBh, 8, 60, 23.2 vidārya karṇaṃ niśitair ayasmayais tavātmajaṃ jyeṣṭham avidhyad aṣṭabhiḥ //
MBh, 8, 60, 24.1 kṛpo 'tha bhojaś ca tavātmajas tathā svayaṃ ca karṇo niśitair atāḍayat /
MBh, 8, 60, 27.1 tato 'bhavad yuddham atīva dāruṇaṃ tavāhitānāṃ tava sainikaiḥ saha /
MBh, 8, 60, 27.1 tato 'bhavad yuddham atīva dāruṇaṃ tavāhitānāṃ tava sainikaiḥ saha /
MBh, 8, 60, 29.1 tathā gate bhīmam abhīs tavātmajaḥ sasāra rājāvarajaḥ kirañ śaraiḥ /
MBh, 8, 60, 32.1 tavātmajasyātha vṛkodaras tvaran dhanuḥ kṣurābhyāṃ dhvajam eva cāchinat /
MBh, 8, 61, 5.1 tataḥ smṛtvā bhīmasenas tarasvī sāpatnakaṃ yat prayuktaṃ sutais te /
MBh, 8, 61, 11.2 eṣa te rudhiraṃ kaṇṭhāt pibāmi puruṣādhama /
MBh, 8, 62, 1.2 duḥśāsane tu nihate putrās tava mahārathāḥ /
MBh, 8, 62, 6.1 hateṣu teṣu vīreṣu pradudrāva balaṃ tava /
MBh, 8, 62, 8.3 mā vyathāṃ kuru rādheya naitat tvayy upapadyate //
MBh, 8, 62, 12.2 tvām evābhimukhāḥ śūrā yuddhāya samupāsthitāḥ //
MBh, 8, 62, 13.1 sa tvaṃ puruṣaśārdūla pauruṣe mahati sthitaḥ /
MBh, 8, 62, 14.1 bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ /
MBh, 8, 62, 15.1 vṛṣasenaś ca rādheya saṃkruddhas tanayas tava /
MBh, 8, 62, 15.2 tvayi mohasamāpanne pāṇḍavān abhidhāvati //
MBh, 8, 62, 34.1 atha tava rathamukhyās tān pratīyus tvaranto hṛdikasutakṛpau ca drauṇiduryodhanau ca /
MBh, 8, 62, 35.1 tava naravaravaryās tān daśaikaṃ ca vīrān pravaraśaravarāgryais tāḍayanto 'bhyarundhan /
MBh, 8, 62, 39.1 tataḥ kuṇindeṣu hateṣu teṣv atha prahṛṣṭarūpās tava te mahārathāḥ /
MBh, 8, 62, 44.2 tavātmajaṃ tasya tavātmajaḥ śaraiḥ śitaiḥ śarīraṃ bibhide dvipaṃ ca tam //
MBh, 8, 62, 44.2 tavātmajaṃ tasya tavātmajaḥ śaraiḥ śitaiḥ śarīraṃ bibhide dvipaṃ ca tam //
MBh, 8, 63, 49.2 tat tathāstu namas te 'stu prasīda bhagavan mama //
MBh, 8, 63, 73.3 kim uttaraṃ tadā te syāt sakhe satyaṃ bravīhi me //
MBh, 8, 63, 74.2 yadi karṇa raṇe hanyād adya tvāṃ śvetavāhanaḥ /
MBh, 8, 63, 76.2 śaityam agnir iyān na tvā karṇo hanyād dhanaṃjayam //
MBh, 8, 64, 19.2 tavātmajaḥ sūtasutaś ca na vyathāṃ na vismayaṃ jagmatur ekaniścayau //
MBh, 8, 64, 20.1 athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan /
MBh, 8, 64, 23.1 tvayā ca pārthaiś ca paraspareṇa prajāḥ śivaṃ prāpnuyur icchati tvayi /
MBh, 8, 64, 23.1 tvayā ca pārthaiś ca paraspareṇa prajāḥ śivaṃ prāpnuyur icchati tvayi /
MBh, 8, 64, 24.2 idaṃ ca dṛṣṭaṃ jagatā saha tvayā kṛtaṃ yad ekena kirīṭamālinā /
MBh, 8, 64, 25.2 tavānuyātrāṃ ca tathā kariṣyati prasīda rājañ jagataḥ śamāya vai //
MBh, 8, 64, 26.1 mamāpi mānaḥ paramaḥ sadā tvayi bravīmy atas tvāṃ paramāc ca sauhṛdāt /
MBh, 8, 64, 26.1 mamāpi mānaḥ paramaḥ sadā tvayi bravīmy atas tvāṃ paramāc ca sauhṛdāt /
MBh, 8, 64, 27.2 pratāpataś copanataṃ caturvidhaṃ tad asti sarvaṃ tvayi pāṇḍaveṣu ca //
MBh, 8, 64, 28.1 nisargatas te tava vīra bāndhavāḥ punaś ca sāmnā ca samāpnuhi sthiram /
MBh, 8, 64, 28.2 tvayi prasanne yadi mitratām iyur dhruvaṃ narendrendra tathā tvam ācara //
MBh, 8, 64, 32.1 tam evam uktvābhyanunīya cāsakṛt tavātmajaḥ svān anuśāsti sainikān /
MBh, 8, 65, 1.3 vaikartanaḥ sūtaputro 'rjunaś ca durmantrite tava putrasya rājan //
MBh, 8, 65, 14.3 kathaṃ nu tvāṃ sūtaputraḥ kirīṭin maheṣubhir daśabhir avidhyad agre //
MBh, 8, 65, 15.1 yayā dhṛtyā sarvabhūtāny ajaiṣīr grāsaṃ dadad vahnaye khāṇḍave tvam /
MBh, 8, 65, 15.2 tayā dhṛtyā sūtaputraṃ jahi tvam ahaṃ vainaṃ gadayā pothayiṣye //
MBh, 8, 65, 16.2 amīmṛdat sarvathā te 'dya karṇo hy astrair astrāṇi kim idaṃ kirīṭin //
MBh, 8, 65, 17.2 karṇaṃ puraskṛtya vidur hi sarve tvadastram astrair vinipātyamānam //
MBh, 8, 65, 18.2 dambhodbhavāś cāsurāś cāhaveṣu tayā dhṛtyā tvaṃ jahi sūtaputram //
MBh, 8, 65, 20.1 kirātarūpī bhagavān yayā ca tvayā mahatyā paritoṣito 'bhūt /
MBh, 8, 65, 20.2 tāṃ tvaṃ dhṛtiṃ vīra punar gṛhītvā sahānubandhaṃ jahi sūtaputram //
MBh, 8, 65, 21.1 tato mahīṃ sāgaramekhalāṃ tvaṃ sapattanāṃ grāmavatīṃ samṛddhām /
MBh, 8, 65, 21.2 prayaccha rājñe nihatārisaṃghāṃ yaśaś ca pārthātulam āpnuhi tvam //
MBh, 8, 65, 44.1 athāpalāyanta vihāya karṇaṃ tavātmajāḥ kuravaś cāvaśiṣṭāḥ /
MBh, 8, 66, 21.2 tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye mahoragaṃ kṛtavairaṃ jahi tvam //
MBh, 8, 66, 23.2 yo 'sau tvayā khāṇḍave citrabhānuṃ saṃtarpayānena dhanurdhareṇa /
MBh, 8, 66, 63.3 tvaṃ ca śūro 'si kaunteya tasmāt kṣama muhūrtakam //
MBh, 8, 66, 64.3 na vāsudevāt tvatto vā pāṇḍaveya bibhemy aham //
MBh, 8, 66, 65.1 tvaṃ hi kṣatriyadāyādo mahākulavivardhanaḥ /
MBh, 8, 66, 65.2 smṛtvā dharmopadeśaṃ tvaṃ muhūrtaṃ kṣama pāṇḍava //
MBh, 8, 67, 2.1 yad draupadīm ekavastrāṃ sabhāyām ānāyya tvaṃ caiva suyodhanaś ca /
MBh, 8, 67, 2.2 duḥśāsanaḥ śakuniḥ saubalaś ca na te karṇa pratyabhāt tatra dharmaḥ //
MBh, 8, 67, 3.2 akṣajñaḥ śakunir jetā tadā dharmaḥ kva te gataḥ //
MBh, 8, 67, 4.2 sabhāyāṃ prāhasaḥ karṇa kva te dharmas tadā gataḥ //
MBh, 8, 67, 5.2 gāndhārarājam āśritya kva te dharmas tadā gataḥ //
MBh, 8, 67, 13.1 ūrjaskaraṃ tava sainyasya nityam amitravitrāsanam īḍyarūpam /
MBh, 8, 68, 9.2 grastau hi karṇena sametya kṛṣṇāv anye ca sarve tava śatravo ye //
MBh, 8, 68, 10.2 tavārthasiddhyarthakarā hi sarve prasahya vīrā nihatā dviṣadbhiḥ //
MBh, 8, 68, 12.1 avadhyakalpā nihatā narendrās tavārthakāmā yudhi pāṇḍaveyaiḥ /
MBh, 8, 68, 46.2 ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca //
MBh, 8, 68, 58.2 vitrāsayantau tava putrasenāṃ yudhiṣṭhiraṃ nandayataḥ sma vīrau //
MBh, 8, 69, 1.2 tathā nipātite karṇe tava sainye ca vidrute /
MBh, 8, 69, 2.1 hato balabhidā vṛtras tvayā karṇo dhanaṃjaya /
MBh, 8, 69, 3.2 tvayā tu nihataḥ karṇo dhanuṣā niśitaiḥ śaraiḥ //
MBh, 8, 69, 4.1 tam imaṃ vikramaṃ loke prathitaṃ te yaśovaham /
MBh, 8, 69, 5.2 nivedya dharmarājasya tvam ānṛṇyaṃ gamiṣyasi //
MBh, 8, 69, 8.1 parān abhimukhā yattās tiṣṭhadhvaṃ bhadram astu vaḥ /
MBh, 8, 69, 14.2 tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau //
MBh, 8, 69, 18.1 śete 'sau śaradīrṇāṅgaḥ śatrus te kurupuṃgava /
MBh, 8, 69, 20.1 naitac citraṃ mahābāho tvayi devakinandana /
MBh, 8, 69, 20.2 tvayā sārathinā pārtho yat kuryād adya pauruṣam //
MBh, 8, 69, 24.1 tava kṛṣṇa prabhāveṇa gāṇḍīvena dhanaṃjayaḥ /
MBh, 8, 69, 25.2 yadā tvaṃ yudhi pārthasya sārathyam upajagmivān //
MBh, 8, 69, 31.2 tvayā nāthena vīreṇa viduṣā paripālitaḥ //
MBh, 8, 69, 33.1 tvatprasādād vayaṃ caiva kṛtārthāḥ puruṣarṣabha /
MBh, 8, 69, 33.2 tvaṃ ca gāṇḍīvadhanvā ca vijayī yadunandana /
MBh, 8, 69, 40.2 tava durmantrite rājann atītaṃ kiṃ nu śocasi //
MBh, 9, 1, 25.1 saṃjayo 'haṃ naravyāghra namaste bharatarṣabha /
MBh, 9, 1, 30.2 tava putrā hatāḥ sarve draupadeyāśca bhārata /
MBh, 9, 1, 35.1 tavāpyete mahārāja rathino nṛpasattama /
MBh, 9, 1, 43.1 vidvan kṣattar mahāprājña tvaṃ gatir bharatarṣabha /
MBh, 9, 2, 3.2 kṣemiṇaścāvyayāṃścaiva tvattaḥ sūta śṛṇomi vai //
MBh, 9, 2, 9.2 tvayā hīno mahābāho kāṃ nu yāsyāmyahaṃ gatim //
MBh, 9, 2, 11.1 sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā /
MBh, 9, 2, 12.1 kathaṃ tvaṃ pṛthivīpālān bhuktvā tāta samāgatān /
MBh, 9, 2, 15.1 nanu nāmāham aśrauṣaṃ vacanaṃ tava putraka /
MBh, 9, 2, 53.1 raṇamūrdhni hato bhīṣmaḥ paśyatāṃ vaḥ kirīṭinā /
MBh, 9, 2, 54.2 sa rājakānāṃ sarveṣāṃ paśyatāṃ vaḥ kirīṭinā //
MBh, 9, 2, 61.1 kathaṃ ca vaḥ sametānāṃ madrarājo mahābalaḥ /
MBh, 9, 3, 3.1 vimukhe tava putre tu śokopahatacetasi /
MBh, 9, 3, 9.1 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 9, 3, 9.2 śrutvā kuru mahārāja yadi te rocate 'nagha //
MBh, 9, 3, 13.1 tatra tvāṃ prativakṣyāmi kiṃcid eva hitaṃ vacaḥ /
MBh, 9, 3, 14.1 jayadrathe ca nihate tava bhrātṛṣu cānagha /
MBh, 9, 3, 14.2 lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe //
MBh, 9, 3, 24.1 vikṣobhayantaṃ senāṃ te trāsayantaṃ ca pārthivān /
MBh, 9, 3, 28.1 vāyuneva vidhūtāni tavānīkāni sarvaśaḥ /
MBh, 9, 3, 29.2 tava senāṃ mahārāja savyasācī vyakampayat //
MBh, 9, 3, 30.1 kva nu te sūtaputro 'bhūt kva nu droṇaḥ sahānugaḥ /
MBh, 9, 3, 30.2 ahaṃ kva ca kva cātmā te hārdikyaśca tathā kva nu /
MBh, 9, 3, 30.3 duḥśāsanaśca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu //
MBh, 9, 3, 31.2 saṃbandhinaste bhrātṝṃśca sahāyānmātulāṃstathā //
MBh, 9, 3, 39.1 yuṣmābhistāni cīrṇāni yānyasādhūni sādhuṣu /
MBh, 9, 3, 39.2 akāraṇakṛtānyeva teṣāṃ vaḥ phalam āgatam //
MBh, 9, 3, 40.1 ātmano 'rthe tvayā loko yatnataḥ sarva āhṛtaḥ /
MBh, 9, 3, 40.2 sa te saṃśayitastāta ātmā ca bharatarṣabha //
MBh, 9, 3, 43.2 atra te pāṇḍavaiḥ sārdhaṃ saṃdhiṃ manye kṣamaṃ prabho //
MBh, 9, 3, 46.2 viniyuñjīta rājye tvāṃ govindavacanena ca //
MBh, 9, 3, 49.1 etat kṣamam ahaṃ manye tava pārthair avigraham /
MBh, 9, 3, 49.2 na tvā bravīmi kārpaṇyānna prāṇaparirakṣaṇāt /
MBh, 9, 3, 49.3 pathyaṃ rājan bravīmi tvāṃ tat parāsuḥ smariṣyasi //
MBh, 9, 4, 4.2 pāṇḍavair atitejobhir lokastvām anudṛṣṭavān //
MBh, 9, 4, 24.1 nābhyasūyāmi te vākyam uktaṃ snigdhaṃ hitaṃ tvayā /
MBh, 9, 4, 24.1 nābhyasūyāmi te vākyam uktaṃ snigdhaṃ hitaṃ tvayā /
MBh, 9, 4, 50.1 tava putrāḥ kṛtotsāhāḥ paryavartanta te tataḥ /
MBh, 9, 5, 4.2 nālabhañ śarma te putrā himavantam ṛte girim //
MBh, 9, 5, 6.1 kṛtvā senāpraṇetāraṃ parāṃstvaṃ yoddhum arhasi /
MBh, 9, 5, 16.3 tam abhyetyātmajastubhyam aśvatthāmānam abravīt //
MBh, 9, 5, 17.3 bhavāṃstasmānniyogāt te ko 'stu senāpatir mama //
MBh, 9, 5, 25.3 tvatpriyārthaṃ hi me sarvaṃ prāṇā rājyaṃ dhanāni ca //
MBh, 9, 5, 26.2 senāpatyena varaye tvām ahaṃ mātulātulam /
MBh, 9, 6, 4.1 ahaṃ senāpraṇetā te bhaviṣyāmi na saṃśayaḥ /
MBh, 9, 6, 6.2 tava sainyeṣvavādyanta vāditrāṇi ca bhārata //
MBh, 9, 6, 8.2 tava bāhubalaṃ prāpya dhārtarāṣṭrā mahābalāḥ /
MBh, 9, 6, 9.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān /
MBh, 9, 6, 17.3 vicariṣye raṇe yudhyan priyārthaṃ tava kaurava //
MBh, 9, 6, 18.2 abhiṣikte tadā śalye tava sainyeṣu mānada /
MBh, 9, 6, 21.1 sainyasya tava taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ /
MBh, 9, 6, 30.2 tvām ṛte puruṣavyāghra śārdūlasamavikramam //
MBh, 9, 6, 31.1 sadevaloke kṛtsne 'sminnānyastvattaḥ pumān bhavet /
MBh, 9, 6, 31.3 ahanyahani yudhyantaṃ kṣobhayantaṃ balaṃ tava //
MBh, 9, 6, 33.1 tavaiva hi jayo nūnaṃ hate madreśvare yudhi /
MBh, 9, 6, 37.1 yacca te tapaso vīryaṃ yacca kṣātraṃ balaṃ tava /
MBh, 9, 6, 37.1 yacca te tapaso vīryaṃ yacca kṣātraṃ balaṃ tava /
MBh, 9, 7, 7.1 tataḥ sarve samāgamya putreṇa tava sainikāḥ /
MBh, 9, 7, 16.1 āśā balavatī rājan putrāṇāṃ te 'bhavat tadā /
MBh, 9, 7, 17.3 nāthavantam athātmānam amanyata sutastava //
MBh, 9, 7, 22.2 tasthau śūro mahārāja putrāṇāṃ te bhayapraṇut //
MBh, 9, 7, 27.2 tridhā bhūtvā mahārāja tava sainyam upādravan //
MBh, 9, 7, 38.2 narakoṭyastathā tisro balam etat tavābhavat //
MBh, 9, 8, 37.1 sā vadhyamānā mahatī senā tava janādhipa /
MBh, 9, 8, 41.2 abhyayātāṃ tvarāyuktau jigīṣantau balaṃ tava //
MBh, 9, 8, 43.1 vadhyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava /
MBh, 9, 8, 43.3 hāhākāro mahāñ jajñe yodhānāṃ tava bhārata //
MBh, 9, 8, 44.3 ādravann eva bhagnāste pāṇḍavaistava sainikāḥ //
MBh, 9, 9, 63.2 raṇe 'hanyata putraiste śataśo 'tha sahasraśaḥ //
MBh, 9, 10, 8.2 ayodhayaṃstava balaṃ mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 10, 16.2 apasavyaṃ tadā cakruḥ senāṃ te bahuśo nṛpa //
MBh, 9, 10, 32.3 tava putrāśca kārtsnyena jugupuḥ śalyam āhave //
MBh, 9, 11, 30.1 teṣām āpatatāṃ tūrṇaṃ putraste bharatarṣabha /
MBh, 9, 11, 31.1 sa papāta rathopasthe tava putreṇa tāḍitaḥ /
MBh, 9, 11, 36.1 trisāhasrā rathā rājaṃstava putreṇa coditāḥ /
MBh, 9, 11, 46.2 iti sma vācaḥ śrūyante tava teṣāṃ ca vai bale //
MBh, 9, 15, 1.2 tataḥ sainyāstava vibho madrarājapuraskṛtāḥ /
MBh, 9, 15, 18.2 tatra yanmānasaṃ mahyaṃ tat sarvaṃ nigadāmi vaḥ //
MBh, 9, 15, 21.1 māṃ vā śalyo raṇe hantā taṃ vāhaṃ bhadram astu vaḥ /
MBh, 9, 15, 31.1 tān pratyagṛhṇāt putraste madrarājaśca vīryavān /
MBh, 9, 15, 36.1 bhīmastu tava putreṇa raṇaśauṇḍena saṃgataḥ /
MBh, 9, 15, 37.2 tāvakānāṃ pareṣāṃ ca rājan durmantrite tava //
MBh, 9, 15, 41.1 sa chinnadhanvā tejasvī rathaśaktyā sutaṃ tava /
MBh, 9, 15, 44.2 kṛpaśca kṛtavarmā ca putraṃ te 'bhiparīpsavaḥ //
MBh, 9, 16, 31.2 khaḍgaṃ ca bhallair nicakarta muṣṭau nadan prahṛṣṭastava sainyamadhye //
MBh, 9, 16, 33.1 tenātha śabdena vibhīṣaṇena tavābhitaptaṃ balam aprahṛṣṭam /
MBh, 9, 16, 58.1 tataḥ pārthasya bāṇaughair āvṛtāḥ sainikāstava /
MBh, 9, 16, 85.2 tava durmantrite rājan sahaputrasya bhārata //
MBh, 9, 17, 16.2 vāryamāṇā yayur vegāt tava putreṇa bhārata //
MBh, 9, 17, 19.2 na yuktam etat samare tvayi tiṣṭhati bhārata //
MBh, 9, 17, 26.2 ityāsīt tumulaḥ śabdastava sainyasya bhārata //
MBh, 9, 18, 1.3 tāvakāstava putrāśca prāyaśo vimukhābhavan //
MBh, 9, 18, 5.2 āsīd buddhir hate śalye tava yodhasya kasyacit //
MBh, 9, 18, 6.2 yad duḥkhaṃ tava yodhānāṃ bhayaṃ cāsīd viśāṃ pate /
MBh, 9, 18, 7.3 madrarāje hate rājan yodhāste prādravan bhayāt //
MBh, 9, 18, 36.1 tacchrutvā tava putrasya śūrāgryasadṛśaṃ vacaḥ /
MBh, 9, 18, 52.2 abhyadhāvanmahātmānaṃ putraṃ duryodhanaṃ tava //
MBh, 9, 18, 53.2 nābhyavartanta te putraṃ veleva makarālayam //
MBh, 9, 18, 54.1 tad adbhutam apaśyāma tava putrasya pauruṣam /
MBh, 9, 18, 56.2 yatra yātānna vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena vaḥ //
MBh, 9, 18, 56.2 yatra yātānna vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena vaḥ //
MBh, 9, 18, 58.1 viprayātāṃstu vo bhinnān pāṇḍavāḥ kṛtakilbiṣān /
MBh, 9, 19, 25.1 nipātyamāne tu tadā gajendre hāhākṛte tava putrasya sainye /
MBh, 9, 20, 1.3 tavābhajyad balaṃ vegād vāteneva mahādrumaḥ //
MBh, 9, 20, 27.1 putrasya tava cātyarthaṃ viṣādaḥ samapadyata /
MBh, 9, 20, 35.1 atiṣṭhad āhave yattaḥ putrastava mahābalaḥ /
MBh, 9, 21, 1.2 putrastu te mahārāja rathastho rathināṃ varaḥ /
MBh, 9, 21, 4.2 sa sa bāṇaiścito 'bhūd vai putreṇa tava bhārata //
MBh, 9, 21, 8.1 tatrādbhutam apaśyāma tava putrasya vikramam /
MBh, 9, 22, 1.3 abhajyata balaṃ tatra tava putrasya pāṇḍavaiḥ //
MBh, 9, 22, 2.2 putraste yodhayāmāsa pāṇḍavānām anīkinīm //
MBh, 9, 22, 3.1 nivṛttāḥ sahasā yodhāstava putrapriyaiṣiṇaḥ /
MBh, 9, 22, 4.2 pareṣāṃ tava sainye ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 22, 15.1 tatra yuddhaṃ mahaccāsīt tava putrasya pāṇḍavaiḥ /
MBh, 9, 22, 28.2 nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ //
MBh, 9, 22, 34.1 gaccha tvaṃ draupadeyāśca śakuniṃ saubalaṃ jahi /
MBh, 9, 22, 35.1 gacchantu kuñjarāḥ sarve vājinaśca saha tvayā /
MBh, 9, 22, 41.2 prāvartata mahad yuddhaṃ rājan durmantrite tava //
MBh, 9, 22, 71.2 bhindatāṃ paramarmāṇi rājan durmantrite tava //
MBh, 9, 22, 75.2 āsīd balakṣayo ghorastava putrasya paśyataḥ //
MBh, 9, 23, 6.2 prayayau tatra yatrāsau putrastava narādhipa /
MBh, 9, 23, 33.1 yanna tasya mano hyāsīt tvayoktasya hitaṃ vacaḥ /
MBh, 9, 23, 38.2 tāvad yuṣmāsvapāpeṣu pracariṣyati pātakam //
MBh, 9, 23, 62.2 dadāha sarvāṃ tava putrasenām amṛṣyamāṇastarasā tarasvī //
MBh, 9, 23, 64.2 sa eva ekastava putrasenāṃ jaghāna daityān iva vajrapāṇiḥ //
MBh, 9, 24, 3.2 sampradudrāva saṃgrāmāt tava putrasya paśyataḥ //
MBh, 9, 24, 10.2 kurvantastava putrasya śāsanaṃ yuddhadurmadāḥ //
MBh, 9, 24, 18.1 tatastvāpatatastasya tava putro janādhipa /
MBh, 9, 24, 19.1 dhṛṣṭadyumnastato rājaṃstava putreṇa dhanvinā /
MBh, 9, 24, 22.2 tava putro mahārāja prayayau yatra saubalaḥ //
MBh, 9, 24, 32.2 patamānāṃśca samprekṣya vitresustava sainikāḥ //
MBh, 9, 24, 34.2 apakrānte tava sute hayapṛṣṭhaṃ samāśrite //
MBh, 9, 24, 37.2 manvānā nihataṃ tatra tava putraṃ mahārathāḥ /
MBh, 9, 24, 37.3 viṣaṇṇavadanā bhūtvā paryapṛcchanta te sutam //
MBh, 9, 24, 39.2 yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati //
MBh, 9, 24, 55.3 rājānaṃ mṛgayāmāsustava putraṃ mahāratham //
MBh, 9, 25, 3.1 sametya samare rājan hataśeṣāḥ sutāstava /
MBh, 9, 25, 3.2 adṛśyamāne kauravye putre duryodhane tava /
MBh, 9, 25, 4.2 ityete sahitā bhūtvā tava putrāḥ samantataḥ /
MBh, 9, 25, 5.2 mumoca niśitān bāṇān putrāṇāṃ tava marmasu //
MBh, 9, 25, 6.1 te kīryamāṇā bhīmena putrāstava mahāraṇe /
MBh, 9, 25, 8.2 śrutāntam avadhīd bhīmastava putraṃ mahārathaḥ //
MBh, 9, 25, 15.1 duṣpradharṣaṃ tataścaiva sujātaṃ ca sutau tava /
MBh, 9, 25, 16.1 tato yatantam aparam abhivīkṣya sutaṃ tava /
MBh, 9, 25, 20.2 avākirat tava sutaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 9, 25, 24.1 so 'tividdho mahārāja tava putreṇa dhanvinā /
MBh, 9, 25, 25.1 tato bhīmo ruṣāviṣṭaḥ putrasya tava māriṣa /
MBh, 9, 25, 34.1 bhīmasenastu kaunteyo hatvā yuddhe sutāṃstava /
MBh, 9, 25, 35.2 īkṣituṃ notsahante sma tava sainyāni bhārata //
MBh, 9, 25, 37.1 hatabhūyiṣṭhayodhā tu tava senā viśāṃ pate /
MBh, 9, 26, 1.2 duryodhano mahārāja sudarśaścāpi te sutaḥ /
MBh, 9, 26, 9.1 gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama /
MBh, 9, 26, 11.1 tava hatvā balaṃ sarvaṃ saṃgrāme dhṛtarāṣṭrajaḥ /
MBh, 9, 26, 29.1 sudarśanastava suto bhīmasenaṃ samabhyayāt /
MBh, 9, 26, 29.3 sahadevaṃ tava suto hayapṛṣṭhagato 'bhyayāt //
MBh, 9, 26, 30.1 tato hyayatnataḥ kṣipraṃ tava putro janādhipa /
MBh, 9, 26, 31.1 sopāviśad rathopasthe tava putreṇa tāḍitaḥ /
MBh, 9, 26, 47.1 bhīmastu samare kruddhaḥ putraṃ tava janādhipa /
MBh, 9, 27, 7.1 tābhyāṃ śaraśataiśchannaṃ tad balaṃ tava bhārata /
MBh, 9, 27, 19.2 nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ //
MBh, 9, 27, 48.2 duryodhanaḥ kulāṅgāraḥ śiṣṭastvaṃ tasya mātulaḥ //
MBh, 9, 27, 49.1 adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ /
MBh, 9, 27, 63.2 diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti //
MBh, 9, 28, 9.2 pratyudyayū raṇe pārthāṃstava putrasya śāsanāt //
MBh, 9, 28, 13.3 tato niḥśeṣam abhavat tat sainyaṃ tava bhārata //
MBh, 9, 28, 14.1 akṣauhiṇyaḥ sametāstu tava putrasya bhārata /
MBh, 9, 28, 25.1 ekādaśacamūbhartā putro duryodhanastava /
MBh, 9, 28, 29.2 abhyadhāvanta saṃkruddhāstava rājan balaṃ prati //
MBh, 9, 28, 34.2 kṛpācca gautamād rājan pārthivācca tavātmajāt //
MBh, 9, 28, 47.2 aṃse māṃ pāṇinā spṛṣṭvā putraste paryabhāṣata //
MBh, 9, 28, 48.1 tvad anyo neha saṃgrāme kaścijjīvati saṃjaya /
MBh, 9, 28, 49.2 duryodhanastava sutaḥ praviṣṭo hradam ityuta //
MBh, 9, 28, 56.1 apṛcchaṃścaiva māṃ sarve putraṃ tava janādhipam /
MBh, 9, 28, 62.2 sarve vicukruśuḥ śrutvā putrāṇāṃ tava saṃkṣayam //
MBh, 9, 28, 84.2 asmin kurukṣaye vṛtte diṣṭyā tvaṃ putra jīvasi //
MBh, 9, 28, 85.1 vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ /
MBh, 9, 28, 91.2 adya tvam iha viśrāntaḥ śvo 'bhigantā yudhiṣṭhiram //
MBh, 9, 29, 6.1 mārgamāṇāstu saṃkruddhāstava putraṃ jayaiṣiṇaḥ /
MBh, 9, 29, 12.1 teṣām api balaṃ sarvaṃ hataṃ duryodhana tvayā /
MBh, 9, 29, 13.1 na te vegaṃ viṣahituṃ śaktāstava viśāṃ pate /
MBh, 9, 29, 14.2 diṣṭyā paśyāmi vo muktān īdṛśāt puruṣakṣayāt /
MBh, 9, 29, 16.1 na tvetad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ /
MBh, 9, 29, 18.3 uttiṣṭha rājan bhadraṃ te vijeṣyāmo raṇe parān //
MBh, 9, 29, 28.1 te pūrvaṃ pāṇḍuputreṇa pṛṣṭā hyāsan sutaṃ tava /
MBh, 9, 29, 54.2 māyayā salilaṃ stabhya yatrābhūt te sutaḥ sthitaḥ //
MBh, 9, 29, 57.2 ājagāma mahārāja tava putravadhāya vai //
MBh, 9, 30, 7.2 jahi tvaṃ bharataśreṣṭha pāpātmānaṃ suyodhanam //
MBh, 9, 30, 10.3 kriyayā yogam āsthāya tathā tvam api vikrama //
MBh, 9, 30, 15.3 jalasthaṃ taṃ mahārāja tava putraṃ mahābalam /
MBh, 9, 30, 16.1 suyodhana kimartho 'yam ārambho 'psu kṛtastvayā /
MBh, 9, 30, 18.1 sa ca darpo naraśreṣṭha sa ca mānaḥ kva te gataḥ /
MBh, 9, 30, 18.2 yastvaṃ saṃstabhya salilaṃ bhīto rājan vyavasthitaḥ //
MBh, 9, 30, 19.1 sarve tvāṃ śūra ityeva janā jalpanti saṃsadi /
MBh, 9, 30, 23.1 kathaṃ pāram agatvā hi yuddhe tvaṃ vai jijīviṣuḥ /
MBh, 9, 30, 25.1 śūramānī na śūrastvaṃ mithyā vadasi bhārata /
MBh, 9, 30, 26.2 brūhi vā tvaṃ yayā dhṛtyā śūra tyajasi saṃgaram //
MBh, 9, 30, 27.1 sa tvam uttiṣṭha yudhyasva vinīya bhayam ātmanaḥ /
MBh, 9, 30, 29.2 amartya iva saṃmohāt tvam ātmānaṃ na buddhavān //
MBh, 9, 30, 31.1 kva te tat pauruṣaṃ yātaṃ kva ca mānaḥ suyodhana /
MBh, 9, 30, 32.1 kva te kṛtāstratā yātā kiṃ ca śeṣe jalāśaye /
MBh, 9, 30, 32.2 sa tvam uttiṣṭha yudhyasva kṣatradharmeṇa bhārata //
MBh, 9, 30, 33.1 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 9, 30, 34.1 eṣa te prathamo dharmaḥ sṛṣṭo dhātrā mahātmanā /
MBh, 9, 30, 38.1 tvaṃ cāśvasihi kaunteya ye cāpyanugatāstava /
MBh, 9, 30, 38.1 tvaṃ cāśvasihi kaunteya ye cāpyanugatāstava /
MBh, 9, 30, 38.2 aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge //
MBh, 9, 30, 39.2 āśvastā eva sarve sma ciraṃ tvāṃ mṛgayāmahe /
MBh, 9, 30, 43.1 adyāpi tvaham āśaṃse tvāṃ vijetuṃ yudhiṣṭhira /
MBh, 9, 30, 45.1 astvidānīm iyaṃ rājan kevalā pṛthivī tava /
MBh, 9, 30, 48.2 eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ //
MBh, 9, 30, 50.1 gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām /
MBh, 9, 30, 52.1 yadi cāpi samarthaḥ syāstvaṃ dānāya suyodhana /
MBh, 9, 30, 52.2 nāham iccheyam avaniṃ tvayā dattāṃ praśāsitum //
MBh, 9, 30, 53.1 adharmeṇa na gṛhṇīyāṃ tvayā dattāṃ mahīm imām /
MBh, 9, 30, 54.1 tvayā dattāṃ na ceccheyaṃ pṛthivīm akhilām aham /
MBh, 9, 30, 54.2 tvāṃ tu yuddhe vinirjitya bhoktāsmi vasudhām imām //
MBh, 9, 30, 55.1 anīśvaraśca pṛthivīṃ kathaṃ tvaṃ dātum icchasi /
MBh, 9, 30, 55.2 tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi //
MBh, 9, 30, 57.1 kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ /
MBh, 9, 30, 57.1 kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ /
MBh, 9, 30, 58.1 na tvam adya mahīṃ dātum īśaḥ kauravanandana /
MBh, 9, 30, 62.1 tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase /
MBh, 9, 30, 63.1 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 9, 30, 64.1 āvayor jīvato rājanmayi ca tvayi ca dhruvam /
MBh, 9, 30, 65.1 jīvitaṃ tava duṣprajña mayi saṃprati vartate /
MBh, 9, 30, 65.2 jīvayeyaṃ tvahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣamaḥ //
MBh, 9, 30, 66.1 dahane hi kṛto yatnastvayāsmāsu viśeṣataḥ /
MBh, 9, 30, 66.3 tvayā vinikṛtā rājan rājyasya haraṇena ca //
MBh, 9, 30, 67.1 etasmāt kāraṇāt pāpa jīvitaṃ te na vidyate /
MBh, 9, 30, 67.2 uttiṣṭhottiṣṭha yudhyasva tat te śreyo bhaviṣyati //
MBh, 9, 31, 3.2 prasādāddhriyate yasya pratyakṣaṃ tava saṃjaya //
MBh, 9, 31, 6.2 tarjyamānastadā rājann udakasthastavātmajaḥ /
MBh, 9, 31, 9.1 yūyaṃ sasuhṛdaḥ pārthāḥ sarve sarathavāhanāḥ /
MBh, 9, 31, 11.1 ekaikena tu māṃ yūyaṃ yodhayadhvaṃ yudhiṣṭhira /
MBh, 9, 31, 13.1 na me tvatto bhayaṃ rājanna ca pārthād vṛkodarāt /
MBh, 9, 31, 14.1 yamābhyāṃ yuyudhānād vā ye cānye tava sainikāḥ /
MBh, 9, 31, 16.1 aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge /
MBh, 9, 31, 17.1 adya vaḥ sarathān sāśvān aśastro viratho 'pi san /
MBh, 9, 31, 21.1 ānṛṇyam adya gacchāmi hatvā tvāṃ bhrātṛbhiḥ saha /
MBh, 9, 31, 22.2 diṣṭyā tvam api jānīṣe kṣatradharmaṃ suyodhana /
MBh, 9, 31, 22.3 diṣṭyā te vartate buddhir yuddhāyaiva mahābhuja //
MBh, 9, 31, 23.2 yastvam eko hi naḥ sarvān saṃyuge yoddhum icchasi //
MBh, 9, 31, 24.1 eka ekena saṃgamya yat te saṃmatam āyudham /
MBh, 9, 31, 24.2 tat tvam ādāya yudhyasva prekṣakāste vayaṃ sthitāḥ //
MBh, 9, 31, 25.1 ayam iṣṭaṃ ca te kāmaṃ vīra bhūyo dadāmyaham /
MBh, 9, 31, 26.3 āyudhānām iyaṃ cāpi vṛtā tvatsaṃmate gadā //
MBh, 9, 31, 29.2 yuddhānām api paryāyo bhavatvanumate tava //
MBh, 9, 31, 30.1 gadayā tvāṃ mahābāho vijeṣyāmi sahānujam /
MBh, 9, 31, 30.2 pāñcālān sṛñjayāṃścaiva ye cānye tava sainikāḥ //
MBh, 9, 31, 32.2 adya te jīvitaṃ nāsti yadyapi tvaṃ manojavaḥ //
MBh, 9, 31, 32.2 adya te jīvitaṃ nāsti yadyapi tvaṃ manojavaḥ //
MBh, 9, 31, 33.2 etat sa naraśārdūlo nāmṛṣyata tavātmajaḥ /
MBh, 9, 31, 36.2 udatiṣṭhata putraste pratapan raśmimān iva //
MBh, 9, 31, 40.2 dadṛśuḥ sarvapāñcālāḥ putraṃ tava janādhipa //
MBh, 9, 31, 42.1 avahāsaṃ tu taṃ matvā putro duryodhanastava /
MBh, 9, 31, 44.1 avahāsasya vo 'syādya prativaktāsmi pāṇḍavāḥ /
MBh, 9, 31, 45.1 utthitastu jalāt tasmāt putro duryodhanastava /
MBh, 9, 31, 49.2 ekaikena ca māṃ yūyam āsīdata yudhiṣṭhira /
MBh, 9, 31, 51.2 nābhūd iyaṃ tava prajñā katham evaṃ suyodhana /
MBh, 9, 31, 52.2 yaccānyad api te nāsti tad apyādatsva bhārata /
MBh, 9, 31, 52.3 imam ekaṃ ca te kāmaṃ vīra bhūyo dadāmyaham //
MBh, 9, 31, 53.3 ṛte ca jīvitād vīra yuddhe kiṃ kurma te priyam //
MBh, 9, 31, 54.2 tatastava suto rājan varma jagrāha kāñcanam /
MBh, 9, 31, 55.2 rarāja rājan putraste kāñcanaḥ śailarāḍ iva //
MBh, 9, 31, 56.2 abravīt pāṇḍavān sarvān putro duryodhanastava //
MBh, 9, 31, 58.1 atha vā phalgunenādya tvayā vā bharatarṣabha /
MBh, 9, 31, 60.2 gadayā vo haniṣyāmi sarvān eva samāgatān /
MBh, 9, 32, 2.1 yadi nāma hyayaṃ yuddhe varayet tvāṃ yudhiṣṭhira /
MBh, 9, 32, 3.1 kim idaṃ sāhasaṃ rājaṃstvayā vyāhṛtam īdṛśam /
MBh, 9, 32, 5.2 sāhasaṃ kṛtavāṃstvaṃ tu hyanukrośānnṛpottama //
MBh, 9, 32, 7.2 viṣamaṃ śakuneścaiva tava caiva viśāṃ pate //
MBh, 9, 32, 9.1 so 'yaṃ rājaṃstvayā śatruḥ same pathi niveśitaḥ /
MBh, 9, 32, 20.1 tvām āśritya mahābāho dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 32, 21.1 tvayā vinihatāḥ sarve dhṛtarāṣṭrasutā raṇe /
MBh, 9, 32, 22.2 tvām āsādya mahāyuddhe nihatāḥ pāṇḍunandana //
MBh, 9, 32, 24.1 tvāṃ ca prāpya raṇe pāpo dhārtarāṣṭro vinaṅkṣyati /
MBh, 9, 32, 24.2 tvam asya sakthinī bhaṅktvā pratijñāṃ pārayiṣyasi //
MBh, 9, 32, 31.1 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam /
MBh, 9, 32, 32.1 adya kīrtimayīṃ mālāṃ pratimokṣye tavānagha /
MBh, 9, 32, 37.1 rājñāpi dhṛtarāṣṭreṇa tvayā cāsmāsu yat kṛtam /
MBh, 9, 32, 40.1 tvatkṛte nihataḥ śete śaratalpe mahāyaśāḥ /
MBh, 9, 32, 42.1 bhrātaraste hatāḥ śūrāḥ putrāśca sahasainikāḥ /
MBh, 9, 32, 44.1 avaśiṣṭastvam evaikaḥ kulaghno 'dhamapūruṣaḥ /
MBh, 9, 32, 44.2 tvām apyadya haniṣyāmi gadayā nātra saṃśayaḥ //
MBh, 9, 32, 45.1 adya te 'haṃ raṇe darpaṃ sarvaṃ nāśayitā nṛpa /
MBh, 9, 32, 46.3 adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ vṛkodara //
MBh, 9, 32, 49.2 darśayasva balaṃ yuddhe yāvat tat te 'dya vidyate //
MBh, 9, 33, 9.1 bhīmaseno 'tha balavān putrastava janādhipa /
MBh, 9, 33, 18.2 āsīd antakaro rājan vairasya tava putrayoḥ //
MBh, 9, 34, 6.3 na ca tat kṛtavān rājā yathākhyātaṃ hi te purā //
MBh, 9, 34, 46.1 tā vayaṃ sahitāḥ sarvāstvatsakāśe prajeśvara /
MBh, 9, 34, 47.2 samaṃ vartasva bhāryāsu mā tvādharmo mahān spṛśet //
MBh, 9, 34, 50.2 tava śuśrūṣaṇe yuktā vatsyāmo hi tavāśrame /
MBh, 9, 34, 50.2 tava śuśrūṣaṇe yuktā vatsyāmo hi tavāśrame /
MBh, 9, 34, 50.3 somo vasati nāsmāsu nākarod vacanaṃ tava //
MBh, 9, 34, 51.2 samaṃ vartasva bhāryāsu mā tvāṃ śapsye virocana //
MBh, 9, 34, 61.1 kāraṇaṃ brūhi naḥ sarvaṃ yenedaṃ te mahad bhayam /
MBh, 9, 34, 61.2 śrutvā tu vacanaṃ tvatto vidhāsyāmastato vayam //
MBh, 9, 34, 75.1 etat te sarvam ākhyātaṃ yathā śapto niśākaraḥ /
MBh, 9, 35, 49.1 paśulubdhau yuvāṃ yasmānmām utsṛjya pradhāvitau /
MBh, 9, 35, 50.2 prasavaścaiva yuvayor golāṅgūlarkṣavānarāḥ //
MBh, 9, 37, 36.3 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi //
MBh, 9, 37, 38.2 harṣasthānaṃ kimarthaṃ vai tavedaṃ munisattama /
MBh, 9, 37, 43.3 surāsurasya jagato gatistvam asi śūladhṛk //
MBh, 9, 37, 44.1 tvayā sṛṣṭam idaṃ viśvaṃ vadantīha manīṣiṇaḥ /
MBh, 9, 37, 44.2 tvām eva sarvaṃ viśati punar eva yugakṣaye //
MBh, 9, 37, 45.1 devair api na śakyastvaṃ parijñātuṃ kuto mayā /
MBh, 9, 37, 45.2 tvayi sarve sma dṛśyante surā brahmādayo 'nagha //
MBh, 9, 37, 46.1 sarvastvam asi devānāṃ kartā kārayitā ca ha /
MBh, 9, 37, 46.2 tvatprasādāt surāḥ sarve modantīhākutobhayāḥ //
MBh, 9, 37, 47.2 bhagavaṃstvatprasādād vai tapo me na kṣared iti //
MBh, 9, 37, 48.2 tapaste vardhatāṃ vipra matprasādāt sahasradhā /
MBh, 9, 37, 48.3 āśrame ceha vatsyāmi tvayā sārdham ahaṃ sadā //
MBh, 9, 40, 18.1 tato vaiprāśnikāḥ prāhuḥ paśuviprakṛtastvayā /
MBh, 9, 40, 18.2 māṃsair abhijuhotīti tava rāṣṭraṃ munir bakaḥ //
MBh, 9, 40, 19.1 tena te hūyamānasya rāṣṭrasyāsya kṣayo mahān /
MBh, 9, 40, 19.2 tasyaitat tapasaḥ karma yena te hyanayo mahān /
MBh, 9, 40, 21.1 prasādaye tvā bhagavann aparādhaṃ kṣamasva me /
MBh, 9, 40, 21.3 tvaṃ gatistvaṃ ca me nāthaḥ prasādaṃ kartum arhasi //
MBh, 9, 40, 21.3 tvaṃ gatistvaṃ ca me nāthaḥ prasādaṃ kartum arhasi //
MBh, 9, 41, 23.2 viśvāmitraḥ śapeddhi tvāṃ mā kṛthāstvaṃ vicāraṇām //
MBh, 9, 41, 23.2 viśvāmitraḥ śapeddhi tvāṃ mā kṛthāstvaṃ vicāraṇām //
MBh, 9, 41, 29.2 vyāptaṃ cedaṃ jagat sarvaṃ tavaivāmbhobhir uttamaiḥ //
MBh, 9, 41, 30.1 tvam evākāśagā devi megheṣūtsṛjase payaḥ /
MBh, 9, 41, 30.2 sarvāścāpastvam eveti tvatto vayam adhīmahe //
MBh, 9, 41, 30.2 sarvāścāpastvam eveti tvatto vayam adhīmahe //
MBh, 9, 41, 31.2 tvam eva vāṇī svāhā tvaṃ tvayyāyattam idaṃ jagat /
MBh, 9, 41, 31.2 tvam eva vāṇī svāhā tvaṃ tvayyāyattam idaṃ jagat /
MBh, 9, 41, 31.2 tvam eva vāṇī svāhā tvaṃ tvayyāyattam idaṃ jagat /
MBh, 9, 41, 31.3 tvam eva sarvabhūteṣu vasasīha caturvidhā //
MBh, 9, 41, 36.1 yasmānmā tvaṃ saricchreṣṭhe vañcayitvā punar gatā /
MBh, 9, 42, 9.1 kāraṇaṃ brūhi kalyāṇi kimarthaṃ te hrado hyayam /
MBh, 9, 42, 16.1 yuṣmākaṃ cāprasādena duṣkṛtena ca karmaṇā /
MBh, 9, 42, 30.1 nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani /
MBh, 9, 42, 30.2 vadhiṣyāmyasuraśreṣṭha sakhe satyena te śape //
MBh, 9, 43, 1.2 sarasvatyāḥ prabhāvo 'yam uktaste dvijasattama /
MBh, 9, 43, 4.2 kuruvaṃśasya sadṛśam idaṃ kautūhalaṃ tava /
MBh, 9, 43, 5.1 hanta te kathayiṣyāmi śṛṇvānasya janādhipa /
MBh, 9, 46, 6.2 tathā tvam api sarvāsāṃ saritāṃ vai patir bhava //
MBh, 9, 46, 7.1 vāsaśca te sadā deva sāgare makarālaye /
MBh, 9, 46, 7.2 samudro 'yaṃ tava vaśe bhaviṣyati nadīpatiḥ //
MBh, 9, 46, 8.1 somena sārdhaṃ ca tava hānivṛddhī bhaviṣyataḥ /
MBh, 9, 47, 9.1 sarvam adya yathāśakti tava dāsyāmi suvrata /
MBh, 9, 47, 9.2 śakrabhaktyā tu te pāṇiṃ na dāsyāmi kathaṃcana //
MBh, 9, 47, 12.2 yadartham ayam ārambhastava kalyāṇi hṛdgataḥ //
MBh, 9, 47, 25.2 prīto 'smi te śubhe bhaktyā tapasā niyamena ca //
MBh, 9, 47, 26.1 tasmād yo 'bhimataḥ kāmaḥ sa te sampatsyate śubhe /
MBh, 9, 47, 27.1 idaṃ ca te tīrthavaraṃ sthiraṃ loke bhaviṣyati /
MBh, 9, 47, 39.2 prīto 'smi tava dharmajñe tapasā niyamena ca //
MBh, 9, 47, 43.2 varaṃ vṛṇīṣva kalyāṇi yat te 'bhilaṣitaṃ hṛdi //
MBh, 9, 47, 47.2 yathā tvayā mahābhāge madarthaṃ saṃśitavrate //
MBh, 9, 47, 48.1 viśeṣo hi tvayā bhadre vrate hyasmin samarpitaḥ /
MBh, 9, 47, 49.1 viśeṣaṃ tava kalyāṇi prayacchāmi varaṃ vare /
MBh, 9, 47, 50.1 tasya cāhaṃ prasādena tava kalyāṇi tejasā /
MBh, 9, 49, 48.2 na devala gatistatra tava gantuṃ tapodhana /
MBh, 9, 50, 12.3 brahmarṣe tava putro 'yaṃ tvadbhaktyā dhārito mayā //
MBh, 9, 50, 12.3 brahmarṣe tava putro 'yaṃ tvadbhaktyā dhārito mayā //
MBh, 9, 50, 13.1 dṛṣṭvā te 'psarasaṃ reto yat skannaṃ prāg alambusām /
MBh, 9, 50, 13.2 tat kukṣiṇā vai brahmarṣe tvadbhaktyā dhṛtavatyaham //
MBh, 9, 50, 14.1 na vināśam idaṃ gacchet tvatteja iti niścayāt /
MBh, 9, 50, 17.2 tṛptiṃ yāsyanti subhage tarpyamāṇāstavāmbhasā //
MBh, 9, 50, 19.2 jānanti tvāṃ saricchreṣṭhe munayaḥ saṃśitavratāḥ //
MBh, 9, 50, 20.2 tasmāt sārasvataḥ putro mahāṃste varavarṇini //
MBh, 9, 50, 21.1 tavaiva nāmnā prathitaḥ putraste lokabhāvanaḥ /
MBh, 9, 50, 21.1 tavaiva nāmnā prathitaḥ putraste lokabhāvanaḥ /
MBh, 9, 50, 23.1 puṇyābhyaśca saridbhyastvaṃ sadā puṇyatamā śubhe /
MBh, 9, 50, 37.1 na gantavyam itaḥ putra tavāhāram ahaṃ sadā /
MBh, 9, 50, 45.1 tato 'bravīd ṛṣigaṇo bālastvam asi putraka /
MBh, 9, 51, 2.1 suduṣkaram idaṃ brahmaṃstvattaḥ śrutam anuttamam /
MBh, 9, 51, 11.2 asaṃskṛtāyāḥ kanyāyāḥ kuto lokāstavānaghe //
MBh, 9, 51, 12.2 tapaḥ paramakaṃ prāptaṃ na tu lokāstvayā jitāḥ //
MBh, 9, 51, 15.1 samayena tavādyāhaṃ pāṇiṃ sprakṣyāmi śobhane /
MBh, 9, 51, 15.2 yadyekarātraṃ vastavyaṃ tvayā saha mayeti ha //
MBh, 9, 51, 19.1 yastvayā samayo vipra kṛto me tapatāṃ vara /
MBh, 9, 51, 19.2 tenoṣitāsmi bhadraṃ te svasti te 'stu vrajāmyaham //
MBh, 9, 51, 19.2 tenoṣitāsmi bhadraṃ te svasti te 'stu vrajāmyaham //
MBh, 9, 51, 23.3 etat te vṛddhakanyāyā vyākhyātaṃ caritaṃ mahat //
MBh, 9, 53, 31.1 yadi kautūhalaṃ te 'sti vraja mādhava māciram /
MBh, 9, 54, 3.2 rāmasāṃnidhyam āsādya putro duryodhanastava /
MBh, 9, 54, 10.1 sa pāṇḍavaiḥ parivṛtaḥ kururājastavātmajaḥ /
MBh, 9, 54, 12.1 pratīcyabhimukhaṃ deśaṃ yathoddiṣṭaṃ sutena te /
MBh, 9, 54, 15.2 rarāja rājan putraste kāñcanaḥ śailarāḍ iva //
MBh, 9, 55, 17.1 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam /
MBh, 9, 55, 18.1 adya kīrtimayīṃ mālāṃ pratimokṣyāmyahaṃ tvayi /
MBh, 9, 55, 28.1 rājñaśca dhṛtarāṣṭrasya tathā tvam api cātmanaḥ /
MBh, 9, 55, 29.2 dyūte ca vañcito rājā yat tvayā saubalena ca //
MBh, 9, 55, 30.1 vane duḥkhaṃ ca yat prāptam asmābhistvatkṛtaṃ mahat /
MBh, 9, 55, 31.1 tvatkṛte 'sau hataḥ śete śaratalpe pratāpavān /
MBh, 9, 55, 33.2 bhrātaraste hatāḥ sarve śūrā vikrāntayodhinaḥ //
MBh, 9, 55, 34.1 ete cānye ca bahavo nihatāstvatkṛte nṛpāḥ /
MBh, 9, 55, 34.2 tvām adya nihaniṣyāmi gadayā nātra saṃśayaḥ //
MBh, 9, 55, 35.2 uvāca vītabhī rājan putraste satyavikramaḥ //
MBh, 9, 55, 36.1 kiṃ katthitena bahudhā yudhyasva tvaṃ vṛkodara /
MBh, 9, 55, 36.2 adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ kulādhama //
MBh, 9, 55, 38.2 tvayā saha gadāyuddhaṃ tridaśair upapāditam //
MBh, 9, 56, 23.1 āhatastu tadā bhīmastava putreṇa bhārata /
MBh, 9, 56, 25.1 āvidhyantaṃ gadāṃ dṛṣṭvā bhīmasenaṃ tavātmajaḥ /
MBh, 9, 56, 26.1 gadāmārutavegena tava putrasya bhārata /
MBh, 9, 56, 34.1 dṛṣṭvā vyavasthitaṃ bhīmaṃ tava putro mahābalaḥ /
MBh, 9, 56, 40.1 tayā tvabhihato bhīmaḥ putreṇa tava pāṇḍavaḥ /
MBh, 9, 56, 47.2 nābhyamanyata kartavyaṃ putreṇābhyāhatastava //
MBh, 9, 56, 49.2 hastivaddhastisaṃkāśam abhidudrāva te sutam //
MBh, 9, 56, 50.1 tatastu rabhaso bhīmo gadayā tanayaṃ tava /
MBh, 9, 56, 51.2 āvidhyata gadāṃ rājan samuddiśya sutaṃ tava //
MBh, 9, 56, 54.2 amarṣād bharataśreṣṭha putraste samakupyata //
MBh, 9, 56, 60.1 sa bhīmasenābhihatastavātmajaḥ papāta saṃkampitadehabandhanaḥ /
MBh, 9, 56, 61.1 tataḥ praṇedur jahṛṣuśca pāṇḍavāḥ samīkṣya putraṃ patitaṃ kṣitau tava /
MBh, 9, 56, 61.2 tataḥ sutaste pratilabhya cetanāṃ samutpapāta dvirado yathā hradāt //
MBh, 9, 57, 6.2 ūrū bhetsyāmi te saṃkhye gadayeti suyodhanam //
MBh, 9, 57, 15.2 api vo nirjitaṃ rājyaṃ na hareta suyodhanaḥ //
MBh, 9, 57, 17.2 eṣa vaḥ kauravo rājā dhārtarāṣṭro bhaviṣyati //
MBh, 9, 57, 21.1 tathaiva tava putro 'pi gadāmārgaviśāradaḥ /
MBh, 9, 57, 34.1 avakṣepaṃ tu taṃ dṛṣṭvā putrastava viśāṃ pate /
MBh, 9, 57, 35.1 mokṣayitvā prahāraṃ taṃ sutastava sa saṃbhramāt /
MBh, 9, 57, 38.2 ato na prāharat tasmai punar eva tavātmajaḥ //
MBh, 9, 57, 41.1 avasthāne matiṃ kṛtvā putrastava mahāmanāḥ /
MBh, 9, 57, 45.2 bhagnorur bhīmasenena putrastava mahīpate //
MBh, 9, 57, 48.2 vavarṣa maghavāṃstatra tava putre nipātite //
MBh, 9, 57, 51.2 mumucuste mahānādaṃ tava putre nipātite //
MBh, 9, 57, 52.2 antarbhūmigataścaiva tava putre nipātite //
MBh, 9, 57, 54.2 prākampanta tato rājaṃstava putre nipātite //
MBh, 9, 57, 56.2 duryodhane tadā rājan patite tanaye tava //
MBh, 9, 57, 58.2 kathayanto 'dbhutaṃ yuddhaṃ sutayostava bhārata //
MBh, 9, 58, 4.3 tasyāvahāsasya phalam adya tvaṃ samavāpnuhi //
MBh, 9, 58, 14.1 tava putraṃ tathā hatvā katthamānaṃ vṛkodaram /
MBh, 9, 58, 15.1 mā śiro 'sya padā mardīr mā dharmaste 'tyagānmahān /
MBh, 9, 58, 15.2 rājā jñātir hataścāyaṃ naitannyāyyaṃ tavānagha //
MBh, 9, 58, 16.2 utsannapiṇḍo bhrātā ca naitannyāyyaṃ kṛtaṃ tvayā //
MBh, 9, 58, 17.1 dhārmiko bhīmaseno 'sāvityāhustvāṃ purā janāḥ /
MBh, 9, 58, 17.2 sa kasmād bhīmasena tvaṃ rājānam adhitiṣṭhasi //
MBh, 9, 58, 19.2 yad vayaṃ tvāṃ jighāṃsāmastvaṃ cāsmān kurusattama //
MBh, 9, 58, 19.2 yad vayaṃ tvāṃ jighāṃsāmastvaṃ cāsmān kurusattama //
MBh, 9, 58, 22.1 tavāparādhād asmābhir bhrātaraste mahārathāḥ /
MBh, 9, 59, 3.2 śirasyabhihataṃ dṛṣṭvā bhīmasenena te sutam /
MBh, 9, 59, 15.2 ūrū bhetsyati te bhīmo gadayeti paraṃtapa /
MBh, 9, 59, 15.3 ato doṣaṃ na paśyāmi mā krudhastvaṃ pralambahan //
MBh, 9, 59, 19.2 bhīmasenena govinda kāmaṃ tvaṃ tu yathāttha mām //
MBh, 9, 59, 29.1 dharmarāja kimarthaṃ tvam adharmam anumanyase /
MBh, 9, 59, 30.2 upaprekṣasi kasmāt tvaṃ dharmajñaḥ sannarādhipa //
MBh, 9, 59, 37.1 bhīmaseno 'pi hatvājau tava putram amarṣaṇaḥ /
MBh, 9, 59, 39.1 tavādya pṛthivī rājan kṣemā nihatakaṇṭakā /
MBh, 9, 59, 41.2 rādheyaḥ śakuniścāpi nihatāstava śatravaḥ //
MBh, 9, 59, 42.2 upāvṛttā mahārāja tvām adya nihatadviṣam //
MBh, 9, 59, 44.1 diṣṭyā gatastvam ānṛṇyaṃ mātuḥ kopasya cobhayoḥ /
MBh, 9, 60, 6.1 cikrīḍuśca tathaivānye jahasuśca tavāhitāḥ /
MBh, 9, 60, 8.2 tvayā kṛtam amanyanta śatror vadham imaṃ janāḥ //
MBh, 9, 60, 10.1 vairasya ca gataḥ pāraṃ tvam ihānyaiḥ sudurgamam /
MBh, 9, 60, 11.2 duryodhanaśiro diṣṭyā pādena mṛditaṃ tvayā //
MBh, 9, 60, 12.2 duḥśāsanasya rudhiraṃ diṣṭyā pītaṃ tvayānagha //
MBh, 9, 60, 13.2 mūrdhni teṣāṃ kṛtaḥ pādo diṣṭyā te svena karmaṇā //
MBh, 9, 60, 14.2 bhīma diṣṭyā pṛthivyāṃ te prathitaṃ sumahad yaśaḥ //
MBh, 9, 60, 15.2 tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata //
MBh, 9, 60, 27.1 kaṃsadāsasya dāyāda na te lajjāstyanena vai /
MBh, 9, 60, 29.2 jihmair upāyair bahubhir na te lajjā na te ghṛṇā //
MBh, 9, 60, 29.2 jihmair upāyair bahubhir na te lajjā na te ghṛṇā //
MBh, 9, 60, 30.2 śikhaṇḍinaṃ puraskṛtya ghātitaste pitāmahaḥ //
MBh, 9, 60, 32.2 pātyamānastvayā dṛṣṭo na cainaṃ tvam avārayaḥ //
MBh, 9, 60, 32.2 pātyamānastvayā dṛṣṭo na cainaṃ tvam avārayaḥ //
MBh, 9, 60, 33.2 ghaṭotkace vyaṃsayathāḥ kastvattaḥ pāpakṛttamaḥ //
MBh, 9, 60, 34.2 tvayā nisṛṣṭena hataḥ śaineyena durātmanā //
MBh, 9, 60, 37.2 ṛjunā pratiyudhyethā na te syād vijayo dhruvam //
MBh, 9, 60, 38.1 tvayā punar anāryeṇa jihmamārgeṇa pārthivāḥ /
MBh, 9, 60, 39.2 hatastvam asi gāndhāre sabhrātṛsutabāndhavaḥ /
MBh, 9, 60, 40.1 tavaiva duṣkṛtair vīrau bhīṣmadroṇau nipātitau /
MBh, 9, 60, 40.2 karṇaśca nihataḥ saṃkhye tava śīlānuvartakaḥ //
MBh, 9, 60, 42.1 viṣaṃ te bhīmasenāya dattaṃ sarve ca pāṇḍavāḥ /
MBh, 9, 60, 43.2 tadaiva tāvad duṣṭātman vadhyastvaṃ nirapatrapaḥ //
MBh, 9, 60, 46.2 tvaddoṣair nihataḥ pāpa tasmād asi hato raṇe /
MBh, 9, 60, 49.2 yūyaṃ vihatasaṃkalpāḥ śocanto vartayiṣyatha //
MBh, 9, 60, 56.2 ṛjuyuddhena vikrāntā hantuṃ yuṣmābhir āhave //
MBh, 9, 60, 60.1 na ca vo hṛdi kartavyaṃ yad ayaṃ ghātito nṛpaḥ /
MBh, 9, 61, 10.1 svayaṃ caivāvaroha tvam etacchreyastavānagha /
MBh, 9, 61, 10.1 svayaṃ caivāvaroha tvam etacchreyastavānagha /
MBh, 9, 61, 19.2 mayā vimuktaḥ kaunteya tvayyadya kṛtakarmaṇi //
MBh, 9, 61, 21.1 diṣṭyā jayasi kaunteya diṣṭyā te śatravo jitāḥ /
MBh, 9, 61, 22.1 tvaṃ cāpi kuśalī rājanmādrīputrau ca pāṇḍavau /
MBh, 9, 61, 23.2 ānīya madhuparkaṃ māṃ yat purā tvam avocathāḥ //
MBh, 9, 61, 24.1 eṣa bhrātā sakhā caiva tava kṛṣṇa dhanaṃjayaḥ /
MBh, 9, 61, 24.3 tava caivaṃ bruvāṇasya tathetyevāham abruvam //
MBh, 9, 61, 25.1 sa savyasācī guptaste vijayī ca nareśvara /
MBh, 9, 61, 27.2 kastvad anyaḥ sahet sākṣād api vajrī puraṃdaraḥ //
MBh, 9, 61, 30.3 ityevam ukte te vīrāḥ śibiraṃ tava bhārata /
MBh, 9, 62, 7.2 tvadyukto 'yam anupraśno yanmāṃ pṛcchasi pārthiva /
MBh, 9, 62, 7.3 tat te 'haṃ sampravakṣyāmi yathāvad bharatarṣabha //
MBh, 9, 62, 15.1 tava prasādād govinda rājyaṃ nihatakaṇṭakam /
MBh, 9, 62, 16.2 vimardaḥ sumahān prāptastvayā yādavanandana //
MBh, 9, 62, 17.1 tvayā devāsure yuddhe vadhārtham amaradviṣām /
MBh, 9, 62, 21.1 vācaśca paruṣāḥ prāptāstvayā hyasmaddhitaiṣiṇā /
MBh, 9, 62, 21.2 tāśca te saphalāḥ sarvā hate duryodhane 'cyuta //
MBh, 9, 62, 24.2 vīkṣituṃ puruṣaḥ śaktastvām ṛte puruṣottama //
MBh, 9, 62, 25.1 tatra me gamanaṃ prāptaṃ rocate tava mādhava /
MBh, 9, 62, 26.1 tvaṃ hi kartā vikartā ca lokānāṃ prabhavāpyayaḥ /
MBh, 9, 62, 28.1 sarvathā te mahābāho gāndhāryāḥ krodhanāśanam /
MBh, 9, 62, 38.1 na te 'styaviditaṃ kiṃcid bhūtabhavyasya bhārata /
MBh, 9, 62, 38.2 kālasya ca yathāvṛttaṃ tat te suviditaṃ prabho //
MBh, 9, 62, 39.1 yad idaṃ pāṇḍavaiḥ sarvaistava cittānurodhibhiḥ /
MBh, 9, 62, 42.2 sarvalokasya sāṃnidhye grāmāṃstvaṃ pañca yācitaḥ //
MBh, 9, 62, 43.1 tvayā kālopasṛṣṭena lobhato nāpavarjitāḥ /
MBh, 9, 62, 43.2 tavāparādhānnṛpate sarvaṃ kṣatraṃ kṣayaṃ gatam //
MBh, 9, 62, 44.3 yācitastvaṃ śamaṃ nityaṃ na ca tat kṛtavān asi //
MBh, 9, 62, 49.2 gāndhāryāstava caivādya pāṇḍaveṣu pratiṣṭhitam //
MBh, 9, 62, 50.2 śivena pāṇḍavān dhyāhi namaste bharatarṣabha //
MBh, 9, 62, 51.1 jānāsi ca mahābāho dharmarājasya yā tvayi /
MBh, 9, 62, 53.1 tvāṃ caiva naraśārdūla gāndhārīṃ ca yaśasvinīm /
MBh, 9, 62, 56.1 saubaleyi nibodha tvaṃ yat tvāṃ vakṣyāmi suvrate /
MBh, 9, 62, 56.1 saubaleyi nibodha tvaṃ yat tvāṃ vakṣyāmi suvrate /
MBh, 9, 62, 56.2 tvatsamā nāsti loke 'sminn adya sīmantinī śubhe //
MBh, 9, 62, 57.3 uktavatyasi kalyāṇi na ca te tanayaiḥ śrutam //
MBh, 9, 62, 58.1 duryodhanastvayā cokto jayārthī paruṣaṃ vacaḥ /
MBh, 9, 62, 59.1 tad idaṃ samanuprāptaṃ tava vākyaṃ nṛpātmaje /
MBh, 9, 62, 59.3 pāṇḍavānāṃ vināśāya mā te buddhiḥ kadācana //
MBh, 9, 62, 62.2 sā me vyavasthitā śrutvā tava vākyaṃ janārdana //
MBh, 9, 62, 63.2 tvaṃ gatiḥ saha tair vīraiḥ pāṇḍavair dvipadāṃ vara //
MBh, 9, 62, 68.1 āpṛcche tvāṃ kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ /
MBh, 9, 62, 70.2 bhūyastvayā sameṣyāmi kṣipram eva janārdana /
MBh, 9, 63, 29.2 viśvāsaṃ samayaghnānāṃ na yūyaṃ gantum arhatha //
MBh, 9, 63, 30.1 vātikāṃścābravīd rājā putraste satyavikramaḥ /
MBh, 9, 64, 14.2 yatra tvaṃ puruṣavyāghra śeṣe pāṃsuṣu rūṣitaḥ //
MBh, 9, 64, 19.1 kva te tad amalaṃ chatraṃ vyajanaṃ kva ca pārthiva /
MBh, 9, 64, 19.2 sā ca te mahatī senā kva gatā pārthivottama //
MBh, 9, 64, 22.2 uvāca rājan putras te prāptakālam idaṃ vacaḥ //
MBh, 9, 64, 28.1 diṣṭyā ca vo 'haṃ paśyāmi muktān asmāj janakṣayāt /
MBh, 9, 64, 29.2 yadi vedāḥ pramāṇaṃ vo jitā lokā mayākṣayāḥ //
MBh, 9, 64, 36.2 na tathā tena tapyāmi yathā rājaṃs tvayādya vai //
MBh, 9, 64, 43.1 tam abravīn mahārāja putras tava viśāṃ pate /
MBh, 9, 64, 44.1 senāpatyena bhadraṃ te mama ced icchasi priyam //
MBh, 10, 2, 1.2 śrutaṃ te vacanaṃ sarvaṃ hetuyuktaṃ mayā vibho /
MBh, 10, 3, 17.2 yuvayostāṃ pravakṣyāmi mama śokavināśinīm //
MBh, 10, 4, 1.2 diṣṭyā te pratikartavye matir jāteyam acyuta /
MBh, 10, 4, 1.3 na tvā vārayituṃ śakto vajrapāṇir api svayam //
MBh, 10, 4, 2.1 anuyāsyāvahe tvāṃ tu prabhāte sahitāvubhau /
MBh, 10, 4, 3.1 ahaṃ tvām anuyāsyāmi kṛtavarmā ca sātvataḥ /
MBh, 10, 4, 5.1 śaktastvam asi vikrāntuṃ viśramasva niśām imām /
MBh, 10, 4, 5.2 ciraṃ te jāgratastāta svapa tāvanniśām imām //
MBh, 10, 4, 7.1 na hi tvā rathināṃ śreṣṭha pragṛhītavarāyudham /
MBh, 10, 4, 10.1 tava hyastrāṇi divyāni mama caiva na saṃśayaḥ /
MBh, 10, 4, 11.3 viśramasva tvam avyagraḥ svapa cemāṃ niśāṃ sukham //
MBh, 10, 4, 12.1 ahaṃ ca kṛtavarmā ca prayāntaṃ tvāṃ narottama /
MBh, 10, 4, 15.1 tvaṃ hi śakto raṇe jetuṃ pāñcālānāṃ varūthinīm /
MBh, 10, 4, 16.1 mayā tvāṃ sahitaṃ saṃkhye guptaṃ ca kṛtavarmaṇā /
MBh, 10, 4, 19.1 sarvopāyaiḥ sahāyāste prabhāte vayam eva hi /
MBh, 10, 4, 19.2 satyam etanmahābāho prabravīmi tavānagha //
MBh, 10, 4, 24.2 pratyakṣam api te sarvaṃ tanme marmāṇi kṛntati //
MBh, 10, 5, 10.1 ye ca brūyustavāsmīti ye ca syuḥ śaraṇāgatāḥ /
MBh, 10, 5, 13.1 sarvāstraviduṣāṃ loke śreṣṭhastvam asi viśrutaḥ /
MBh, 10, 5, 13.2 na ca te jātu loke 'smin susūkṣmam api kilbiṣam //
MBh, 10, 5, 14.1 tvaṃ punaḥ sūryasaṃkāśaḥ śvobhūta udite ravau /
MBh, 10, 5, 15.1 asaṃbhāvitarūpaṃ hi tvayi karma vigarhitam /
MBh, 10, 5, 16.2 evam etad yathāttha tvam anuśāsmīha mātula /
MBh, 10, 5, 30.1 ekasārthaṃ prayātau svastvayā saha nararṣabha /
MBh, 10, 7, 55.2 asyām āpadi viśvātmann upākurmi tavāgrataḥ //
MBh, 10, 7, 56.1 tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai /
MBh, 10, 7, 56.2 guṇānāṃ hi pradhānānām ekatvaṃ tvayi tiṣṭhati //
MBh, 10, 7, 62.1 kurvatā tasya saṃmānaṃ tvāṃ ca jijñāsatā mayā /
MBh, 10, 8, 19.3 tvatkṛte sukṛtāṃl lokān gaccheyaṃ dvipadāṃ vara //
MBh, 10, 8, 20.3 tasmācchastreṇa nidhanaṃ na tvam arhasi durmate //
MBh, 10, 9, 2.2 tato rathebhyaḥ praskandya parivavrustavātmajam //
MBh, 10, 9, 19.1 āhustvāṃ rājaśārdūla mukhyaṃ sarvadhanuṣmatām /
MBh, 10, 9, 20.1 kathaṃ vivaram adrākṣīd bhīmasenastavānagha /
MBh, 10, 9, 21.2 paśyāmo nihataṃ tvāṃ ced bhīmasenena saṃyuge //
MBh, 10, 9, 22.1 kathaṃ tvāṃ sarvadharmajñaṃ kṣudraḥ pāpo vṛkodaraḥ /
MBh, 10, 9, 23.2 gadayā bhīmasenena nirbhinne sakthinī tava //
MBh, 10, 9, 26.1 nanu rāmo 'bravīd rājaṃstvāṃ sadā yadunandanaḥ /
MBh, 10, 9, 27.1 ślāghate tvāṃ hi vārṣṇeyo rājan saṃsatsu bhārata /
MBh, 10, 9, 28.2 hatasyābhimukhasyājau prāptastvam asi tāṃ gatim //
MBh, 10, 9, 29.1 duryodhana na śocāmi tvām ahaṃ puruṣarṣabha /
MBh, 10, 9, 29.2 hataputrāṃ tu śocāmi gāndhārīṃ pitaraṃ ca te /
MBh, 10, 9, 30.2 dharmajñamāninau yau tvāṃ vadhyamānam upekṣatām //
MBh, 10, 9, 32.1 dhanyastvam asi gāndhāre yastvam āyodhane hataḥ /
MBh, 10, 9, 32.1 dhanyastvam asi gāndhāre yastvam āyodhane hataḥ /
MBh, 10, 9, 34.2 ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam //
MBh, 10, 9, 35.2 yad vayaṃ nānugacchāmastvāṃ dhig asmānnarādhamān //
MBh, 10, 9, 36.1 kṛpasya tava vīryeṇa mama caiva pituśca me /
MBh, 10, 9, 39.2 yad vai tvāṃ nānugacchāmastena tapsyāmahe vayam //
MBh, 10, 9, 40.1 tvatsvargahīnā hīnārthāḥ smarantaḥ sukṛtasya te /
MBh, 10, 9, 40.1 tvatsvargahīnā hīnārthāḥ smarantaḥ sukṛtasya te /
MBh, 10, 9, 40.2 kiṃ nāma tad bhavet karma yena tvānuvrajema vai //
MBh, 10, 9, 41.2 hīnānāṃ nastvayā rājan kutaḥ śāntiḥ kutaḥ sukham //
MBh, 10, 9, 42.1 gatvaitāṃstu mahārāja sametya tvaṃ mahārathān /
MBh, 10, 9, 45.2 asmadvākyāt pariṣvajya pṛcchethāstvam anāmayam //
MBh, 10, 9, 53.1 na me 'karot tad gāṅgeyo na karṇo na ca te pitā /
MBh, 10, 9, 53.2 yat tvayā kṛpabhojābhyāṃ sahitenādya me kṛtam //
MBh, 10, 9, 55.1 svasti prāpnuta bhadraṃ vaḥ svarge naḥ saṃgamaḥ punaḥ /
MBh, 10, 9, 57.1 ityevaṃ tava putrasya niśamya karuṇāṃ giram /
MBh, 10, 9, 58.1 tava putre gate svargaṃ śokārtasya mamānagha /
MBh, 10, 10, 3.2 aśvatthāmnā ca pāpena hataṃ vaḥ śibiraṃ niśi //
MBh, 10, 10, 4.2 sahasrāṇi nikṛntadbhir niḥśeṣaṃ te balaṃ kṛtam //
MBh, 10, 10, 5.2 śuśruve sumahāñ śabdo balasya tava bhārata //
MBh, 10, 11, 10.1 diṣṭyā rājaṃstvam adyemām akhilāṃ bhokṣyase mahīm /
MBh, 10, 11, 11.1 diṣṭyā tvaṃ pārtha kuśalī mattamātaṅgagāminam /
MBh, 10, 11, 12.2 upaplavye mayā sārdhaṃ diṣṭyā tvaṃ na smariṣyasi //
MBh, 10, 11, 14.1 tasya pāpakṛto drauṇer na ced adya tvayā mṛdhe /
MBh, 10, 11, 18.2 putrāste bhrātaraścaiva tānna śocitum arhasi //
MBh, 10, 11, 19.2 tasya tvaṃ pātanaṃ saṃkhye kathaṃ jñāsyasi śobhane //
MBh, 10, 11, 22.3 na hi te vikrame tulyaḥ pumān astīha kaścana //
MBh, 10, 11, 23.2 dvīpo 'bhūstvaṃ hi pārthānāṃ nagare vāraṇāvate /
MBh, 10, 11, 23.3 hiḍimbadarśane caiva tathā tvam abhavo gatiḥ //
MBh, 10, 12, 2.1 eṣa pāṇḍava te bhrātā putraśokam apārayan /
MBh, 10, 12, 3.1 bhīmaḥ priyaste sarvebhyo bhrātṛbhyo bharatarṣabha /
MBh, 10, 12, 3.2 taṃ kṛcchragatam adya tvaṃ kasmānnābhyavapadyase //
MBh, 10, 12, 8.1 paramāpadgatenāpi na sma tāta tvayā raṇe /
MBh, 10, 12, 9.2 na tvaṃ jātu satāṃ mārge sthāteti puruṣarṣabha //
MBh, 10, 12, 11.1 tatastadā kuruśreṣṭha vanasthe tvayi bhārata /
MBh, 10, 12, 15.2 mamāpyastraṃ prayaccha tvaṃ cakraṃ ripuharaṃ raṇe //
MBh, 10, 12, 18.2 yad yad icchasi ced astraṃ mattastat tad dadāni te //
MBh, 10, 12, 28.2 noktapurvam idaṃ vākyaṃ yat tvaṃ mām abhibhāṣase //
MBh, 10, 12, 31.2 na prārthitam abhūnmūḍha yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 32.2 na gadena na sāmbena yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 33.2 noktapūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 35.2 prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayetyuta //
MBh, 10, 12, 36.1 tataste prārthitaṃ cakraṃ devadānavapūjitam /
MBh, 10, 12, 36.2 ajeyaḥ syām iti vibho satyam etad bravīmi te //
MBh, 10, 12, 37.1 tvatto 'haṃ durlabhaṃ kāmam anavāpyaiva keśava /
MBh, 10, 12, 38.1 etat sunābhaṃ vṛṣṇīnām ṛṣabheṇa tvayā dhṛtam /
MBh, 10, 14, 2.1 arjunārjuna yad divyam astraṃ te hṛdi vartate /
MBh, 10, 14, 3.2 visṛjaitat tvam apyājāvastram astranivāraṇam //
MBh, 10, 15, 19.3 utsṛṣṭavānna roṣeṇa na vadhāya tavāhave //
MBh, 10, 15, 20.1 astram astreṇa tu raṇe tava saṃśamayiṣyatā /
MBh, 10, 15, 21.1 brahmāstram apyavāpyaitad upadeśāt pitustava /
MBh, 10, 15, 22.2 sabhrātṛbandhoḥ kasmāt tvaṃ vadham asya cikīrṣasi //
MBh, 10, 15, 24.2 na vihantyetad astraṃ te prajāhitacikīrṣayā //
MBh, 10, 15, 25.1 pāṇḍavāstvaṃ ca rāṣṭraṃ ca sadā saṃrakṣyam eva naḥ /
MBh, 10, 15, 25.2 tasmāt saṃhara divyaṃ tvam astram etanmahābhuja //
MBh, 10, 15, 26.1 aroṣastava caivāstu pārthāḥ santu nirāmayāḥ /
MBh, 10, 15, 27.1 maṇiṃ caitaṃ prayacchaibhyo yaste śirasi tiṣṭhati /
MBh, 10, 15, 27.2 etad ādāya te prāṇān pratidāsyanti pāṇḍavāḥ //
MBh, 10, 15, 32.2 evaṃ kuru na cānyā te buddhiḥ kāryā kadācana /
MBh, 10, 16, 3.1 parikṣīṇeṣu kuruṣu putrastava janiṣyati /
MBh, 10, 16, 3.2 etad asya parikṣittvaṃ garbhasthasya bhaviṣyati //
MBh, 10, 16, 6.1 naitad evaṃ yathāttha tvaṃ pakṣapātena keśava /
MBh, 10, 16, 7.2 virāṭaduhituḥ kṛṣṇa yāṃ tvaṃ rakṣitum icchasi //
MBh, 10, 16, 9.1 tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ /
MBh, 10, 16, 10.1 tasmāt tvam asya pāpasya karmaṇaḥ phalam āpnuhi /
MBh, 10, 16, 11.1 nirjanān asahāyastvaṃ deśān pravicariṣyasi /
MBh, 10, 16, 11.2 bhavitrī na hi te kṣudra janamadhyeṣu saṃsthitiḥ //
MBh, 10, 16, 15.2 parikṣinnāma nṛpatir miṣataste sudurmate /
MBh, 10, 16, 16.2 yasmād anādṛtya kṛtaṃ tvayāsmān karma dāruṇam /
MBh, 10, 16, 16.3 brāhmaṇasya sataścaiva yasmāt te vṛttam īdṛśam //
MBh, 10, 16, 17.2 asaṃśayaṃ te tad bhāvi kṣudrakarman vrajāśvitaḥ //
MBh, 10, 16, 26.1 ayaṃ bhadre tava maṇiḥ putrahantā jitaḥ sa te /
MBh, 10, 16, 26.1 ayaṃ bhadre tava maṇiḥ putrahantā jitaḥ sa te /
MBh, 10, 16, 27.2 yānyuktāni tvayā bhīru vākyāni madhughātinaḥ //
MBh, 10, 16, 28.2 naiva tvam api govinda śamam icchati rājani //
MBh, 10, 17, 14.1 tam abravīt pitā nāsti tvad anyaḥ puruṣo 'grajaḥ /
MBh, 10, 17, 23.1 kiṃ kṛtaṃ salile śarva cirakālaṃ sthitena te /
MBh, 10, 18, 25.1 tatas te nihatāḥ sarve tava putrā mahārathāḥ /
MBh, 11, 1, 7.2 sahitāstava putreṇa sarve vai nidhanaṃ gatāḥ //
MBh, 11, 1, 14.2 alaṃ vaireṇa te rājan putraḥ saṃgṛhyatām iti //
MBh, 11, 1, 22.1 śokaṃ rājan vyapanuda śrutāste vedaniścayāḥ /
MBh, 11, 1, 23.1 tathā yauvanajaṃ darpam āsthite te sute nṛpa /
MBh, 11, 1, 23.2 na tvayā suhṛdāṃ vākyaṃ bruvatām avadhāritam /
MBh, 11, 1, 24.1 tava duḥśāsano mantrī rādheyaśca durātmavān /
MBh, 11, 1, 25.2 na kṛtaṃ vacanaṃ tena tava putreṇa bhārata //
MBh, 11, 1, 27.1 madhyastho hi tvam apyāsīr na kṣamaṃ kiṃcid uktavān /
MBh, 11, 1, 27.2 dhūr dhareṇa tvayā bhārastulayā na samaṃ dhṛtaḥ //
MBh, 11, 1, 29.1 putragṛddhyā tvayā rājan priyaṃ tasya cikīrṣatā /
MBh, 11, 1, 29.2 paścāttāpam idaṃ prāptaṃ na tvaṃ śocitum arhasi //
MBh, 11, 1, 33.1 tvayaiva sasutenāyaṃ vākyavāyusamīritaḥ /
MBh, 11, 1, 34.1 tasmin samiddhe patitāḥ śalabhā iva te sutāḥ /
MBh, 11, 1, 34.2 tān keśavārcirnirdagdhānna tvaṃ śocitum arhasi //
MBh, 11, 2, 8.2 na te tava na teṣāṃ tvaṃ tatra kā paridevanā //
MBh, 11, 2, 8.2 na te tava na teṣāṃ tvaṃ tatra kā paridevanā //
MBh, 11, 4, 1.3 etad icchāmyahaṃ śrotuṃ tattvam ākhyāhi pṛcchataḥ //
MBh, 11, 5, 2.2 atra te vartayiṣyāmi namaskṛtvā svayaṃbhuve /
MBh, 11, 6, 6.1 ye ca te kathitā vyālā vyādhayaste prakīrtitāḥ /
MBh, 11, 7, 1.3 bhūya eva tu me harṣaḥ śrotuṃ vāgamṛtaṃ tava //
MBh, 11, 7, 16.1 sa caitat prāpnute rājan yat tvaṃ prāpto narādhipa /
MBh, 11, 8, 12.1 dhṛtarāṣṭra mahābāho yat tvāṃ vakṣyāmi tacchṛṇu /
MBh, 11, 8, 13.1 na te 'styaviditaṃ kiṃcid veditavyaṃ paraṃtapa /
MBh, 11, 8, 15.1 pratyakṣaṃ tava rājendra vairasyāsya samudbhavaḥ /
MBh, 11, 8, 15.2 putraṃ te kāraṇaṃ kṛtvā kālayogena kāritaḥ //
MBh, 11, 8, 19.2 tat te 'haṃ sampravakṣyāmi kathaṃ sthairyaṃ bhavet tava //
MBh, 11, 8, 19.2 tat te 'haṃ sampravakṣyāmi kathaṃ sthairyaṃ bhavet tava //
MBh, 11, 8, 22.2 yat kāryaṃ mama yuṣmābhir brahmaṇaḥ sadane tadā /
MBh, 11, 8, 24.2 duryodhana iti khyātaḥ sa te kāryaṃ kariṣyati /
MBh, 11, 8, 26.1 tataste bhavitā devi bhārasya yudhi nāśanam /
MBh, 11, 8, 27.1 sa eṣa te suto rājaṃl lokasaṃhārakāraṇāt /
MBh, 11, 8, 30.1 ātmāparādhāt putrāste vinaṣṭāḥ pṛthivīpate /
MBh, 11, 8, 31.2 putrāstava durātmāno yair iyaṃ ghātitā mahī //
MBh, 11, 8, 32.1 nāradena ca bhadraṃ te pūrvam eva na saṃśayaḥ /
MBh, 11, 8, 33.2 na bhaviṣyanti kaunteya yat te kṛtyaṃ tad ācara //
MBh, 11, 8, 34.2 etat te sarvam ākhyātaṃ devaguhyaṃ sanātanam //
MBh, 11, 8, 35.1 kathaṃ te śokanāśaḥ syāt prāṇeṣu ca dayā prabho /
MBh, 11, 8, 40.1 tvāṃ tu śokena saṃtaptaṃ muhyamānaṃ muhur muhuḥ /
MBh, 11, 8, 41.2 sa kathaṃ tvayi rājendra kṛpāṃ vai na kariṣyati //
MBh, 11, 8, 43.1 evaṃ te vartamānasya loke kīrtir bhaviṣyati /
MBh, 11, 8, 47.1 idaṃ tu vacanaṃ śrutvā tava daivaniyogajam /
MBh, 11, 10, 3.1 putrastava mahārāja kṛtvā karma suduṣkaram /
MBh, 11, 10, 4.2 sarvam anyat parikṣīṇaṃ sainyaṃ te bharatarṣabha //
MBh, 11, 10, 6.2 vīrakarmāṇi kurvāṇāḥ putrāste nidhanaṃ gatāḥ //
MBh, 11, 10, 11.1 adharmeṇa hataṃ śrutvā bhīmasenena te sutam /
MBh, 11, 10, 13.1 tathā viśasanaṃ kṛtvā putraśatrugaṇasya te /
MBh, 11, 10, 17.1 rājaṃstvam anujānīhi dhairyam ātiṣṭha cottamam /
MBh, 11, 10, 17.2 niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam //
MBh, 11, 11, 8.2 manaste 'bhūnmahābāho hatvā cāpi jayadratham //
MBh, 11, 11, 9.1 kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ /
MBh, 11, 11, 23.1 mā śuco dhṛtarāṣṭra tvaṃ naiṣa bhīmastvayā hataḥ /
MBh, 11, 11, 23.1 mā śuco dhṛtarāṣṭra tvaṃ naiṣa bhīmastvayā hataḥ /
MBh, 11, 11, 23.2 āyasī pratimā hyeṣā tvayā rājannipātitā //
MBh, 11, 11, 24.1 tvāṃ krodhavaśam āpannaṃ viditvā bharatarṣabha /
MBh, 11, 11, 25.1 na hi te rājaśārdūla bale tulyo 'sti kaścana /
MBh, 11, 11, 26.2 evaṃ bāhvantaraṃ prāpya tava jīvenna kaścana //
MBh, 11, 11, 27.1 tasmāt putreṇa yā sā te pratimā kāritāyasī /
MBh, 11, 11, 27.2 bhīmasya seyaṃ kauravya tavaivopahṛtā mayā //
MBh, 11, 11, 28.2 tava rājendra tena tvaṃ bhīmasenaṃ jighāṃsasi //
MBh, 11, 11, 28.2 tava rājendra tena tvaṃ bhīmasenaṃ jighāṃsasi //
MBh, 11, 11, 29.1 na ca te tat kṣamaṃ rājan hanyāstvaṃ yad vṛkodaram /
MBh, 11, 11, 29.1 na ca te tat kṣamaṃ rājan hanyāstvaṃ yad vṛkodaram /
MBh, 11, 11, 29.2 na hi putrā mahārāja jīveyuste kathaṃcana //
MBh, 11, 12, 2.1 rājann adhītā vedāste śāstrāṇi vividhāni ca /
MBh, 11, 12, 6.2 rājaṃstvaṃ hyavidheyātmā duryodhanavaśe sthitaḥ //
MBh, 11, 12, 7.2 tasmāt saṃyaccha kopaṃ tvaṃ svam anusmṛtya duṣkṛtam //
MBh, 11, 12, 12.2 tvadgupto nāgamat kṛṣṇa bhīmo bāhvantaraṃ mama //
MBh, 11, 13, 9.1 sā tathā yācyamānā tvaṃ kāle kāle jayaiṣiṇā /
MBh, 11, 13, 10.1 na cāpyatītāṃ gāndhāri vācaṃ te vitathām aham /
MBh, 11, 13, 11.1 sā tvaṃ dharmaṃ parismṛtya vācā coktvā manasvini /
MBh, 11, 14, 2.2 ātmānaṃ trātukāmena tanme tvaṃ kṣantum arhasi //
MBh, 11, 14, 3.1 na hi yuddhena putraste dharmeṇa sa mahābalaḥ /
MBh, 11, 14, 5.2 bhavatyā viditaṃ sarvam uktavān yat sutastava //
MBh, 11, 14, 7.1 taccāpyapriyam asmākaṃ putraste samupācarat /
MBh, 11, 14, 8.1 tatraiva vadhyaḥ so 'smākaṃ durācāro 'mba te sutaḥ /
MBh, 11, 14, 9.1 vairam uddhukṣitaṃ rājñi putreṇa tava tanmahat /
MBh, 11, 14, 20.2 vṛddhasyāsya śataṃ putrānnighnaṃstvam aparājitaḥ /
MBh, 11, 14, 22.1 śeṣe hyavasthite tāta putrāṇām antake tvayi /
MBh, 11, 14, 22.2 na me duḥkhaṃ bhaved etad yadi tvaṃ dharmam ācaraḥ //
MBh, 11, 15, 3.1 putrahantā nṛśaṃso 'haṃ tava devi yudhiṣṭhiraḥ /
MBh, 11, 15, 13.2 ārye pautrāḥ kva te sarve saubhadrasahitā gatāḥ /
MBh, 11, 15, 13.3 na tvāṃ te 'dyābhigacchanti ciradṛṣṭāṃ tapasvinīm /
MBh, 11, 15, 13.3 na tvāṃ te 'dyābhigacchanti ciradṛṣṭāṃ tapasvinīm /
MBh, 11, 15, 20.1 yathaiva tvaṃ tathaivāhaṃ ko vā māśvāsayiṣyati /
MBh, 11, 17, 7.1 yathā na yudhyamānastvaṃ sampramuhyasi putraka /
MBh, 11, 18, 25.1 na budhyase tvaṃ durbuddhe bhīmasenam amarṣaṇam /
MBh, 11, 20, 1.3 pitrā tvayā ca dāśārha dṛptaṃ siṃham ivotkaṭam //
MBh, 11, 20, 9.1 avekṣamāṇā taṃ bālā kṛṣṇa tvām abhibhāṣate /
MBh, 11, 20, 9.2 ayaṃ te puṇḍarīkākṣa sadṛśākṣo nipātitaḥ //
MBh, 11, 20, 10.1 bale vīrye ca sadṛśastejasā caiva te 'nagha /
MBh, 11, 20, 10.2 rūpeṇa ca tavātyarthaṃ śete bhuvi nipātitaḥ //
MBh, 11, 20, 11.2 kaccid adya śarīraṃ te bhūmau na paritapyate //
MBh, 11, 20, 14.1 āryām ārya subhadrāṃ tvam imāṃśca tridaśopamān /
MBh, 11, 20, 16.1 kathaṃ tvāṃ raṇamadhyasthaṃ jaghnur ete mahārathāḥ /
MBh, 11, 20, 18.1 bālaṃ tvāṃ parivāryaikaṃ mama duḥkhāya jaghnuṣām /
MBh, 11, 20, 18.3 tvaṃ vīra nidhanaṃ prāpto nāthavān sannanāthavat //
MBh, 11, 20, 19.1 dṛṣṭvā bahubhir ākrande nihataṃ tvām anāthavat /
MBh, 11, 20, 20.2 prītiṃ dāsyati pārthānāṃ tvām ṛte puṣkarekṣaṇa //
MBh, 11, 20, 21.1 tava śastrajitāṃl lokān dharmeṇa ca damena ca /
MBh, 11, 20, 22.2 yad ahaṃ tvāṃ raṇe dṛṣṭvā hataṃ jīvāmi durbhagā //
MBh, 11, 20, 26.1 etāvān iha saṃvāso vihitaste mayā saha /
MBh, 11, 20, 26.2 ṣaṇmāsān saptame māsi tvaṃ vīra nidhanaṃ gataḥ //
MBh, 11, 21, 10.1 paśya karṇasya patnīṃ tvaṃ vṛṣasenasya mātaram /
MBh, 11, 21, 11.1 ācāryaśāpo 'nugato dhruvaṃ tvāṃ yad agrasaccakram iyaṃ dharā te /
MBh, 11, 21, 11.1 ācāryaśāpo 'nugato dhruvaṃ tvāṃ yad agrasaccakram iyaṃ dharā te /
MBh, 11, 21, 11.2 tataḥ śareṇāpahṛtaṃ śiraste dhanaṃjayenāhave śatrumadhye //
MBh, 11, 23, 2.1 yastvayā spardhate nityaṃ sarvatra puruṣarṣabha /
MBh, 11, 24, 7.2 snuṣāste paridhāvanti hatāpatyā hateśvarāḥ //
MBh, 11, 24, 8.1 śvāpadair bhakṣyamāṇaṃ tvam aho diṣṭyā na paśyasi /
MBh, 11, 24, 15.1 eko dvābhyāṃ hataḥ śeṣe tvam adharmeṇa dhārmikaḥ /
MBh, 11, 25, 4.1 kāṃ gatiṃ nu gamiṣyāmi tvayā hīnā janeśvara /
MBh, 11, 25, 28.1 avadhyāḥ pāṇḍavāḥ kṛṣṇa sarva eva tvayā saha /
MBh, 11, 25, 31.2 yadaivākṛtakāmas tvam upaplavyaṃ gataḥ punaḥ //
MBh, 11, 25, 36.3 upekṣitā vinaśyantastvayā kasmājjanārdana //
MBh, 11, 25, 38.2 yasmāt tvayā mahābāho phalaṃ tasmād avāpnuhi //
MBh, 11, 25, 39.2 tena tvāṃ duravāpātmañ śapsye cakragadādhara //
MBh, 11, 25, 40.2 upekṣitāste govinda tasmājjñātīn vadhiṣyasi //
MBh, 11, 25, 41.1 tvam apyupasthite varṣe ṣaṭtriṃśe madhusūdana /
MBh, 11, 25, 42.1 tavāpyevaṃ hatasutā nihatajñātibāndhavāḥ /
MBh, 11, 26, 1.3 tavaiva hyaparādhena kuravo nidhanaṃ gatāḥ //
MBh, 11, 26, 2.1 yā tvaṃ putraṃ durātmānam īrṣum atyantamāninam /
MBh, 11, 27, 9.1 pratyayudhyata yaḥ sarvān purā vaḥ sapadānugān /
MBh, 11, 27, 11.2 sa hi vaḥ pūrvajo bhrātā bhāskarān mayy ajāyata /
MBh, 12, 1, 12.2 kaccicchriyam imāṃ prāpya na tvāṃ śokaḥ prabādhate //
MBh, 12, 1, 18.1 idam anyacca bhagavan yat tvāṃ vakṣyāmi nārada /
MBh, 12, 1, 26.2 asmākaṃ śamakāmā vai tvaṃ ca putro mametyatha //
MBh, 12, 1, 29.1 yudhiṣṭhireṇa saṃdhiṃ ca yadi kuryāṃ mate tava /
MBh, 12, 1, 32.2 prāptān viṣahyāṃścaturo na haniṣyāmi te sutān //
MBh, 12, 1, 33.1 pañcaiva hi sutā mātar bhaviṣyanti hi te dhruvam /
MBh, 12, 1, 42.1 sādṛśyahetum anvicchan pṛthāyāstava caiva ha /
MBh, 12, 1, 43.2 kathaṃ ca śapto bhrātā me tat tvaṃ vaktum ihārhasi //
MBh, 12, 1, 44.1 śrotum icchāmi bhagavaṃstvattaḥ sarvaṃ yathātatham /
MBh, 12, 2, 3.1 guhyam etat tu devānāṃ kathayiṣyāmi te nṛpa /
MBh, 12, 2, 5.2 cakārāṅgirasāṃ śreṣṭhe dhanurvedaṃ gurau tava //
MBh, 12, 2, 6.2 buddhiṃ ca tava rājendra yamayor vinayaṃ tathā //
MBh, 12, 2, 8.2 yuṣmābhir nityasaṃdviṣṭo daivāccāpi svabhāvataḥ //
MBh, 12, 2, 11.1 samaḥ putreṣu ca snehaḥ śiṣyeṣu ca tava dhruvam /
MBh, 12, 2, 11.2 tvatprasādānna māṃ brūyur akṛtāstraṃ vicakṣaṇāḥ //
MBh, 12, 2, 22.1 abuddhipūrvaṃ bhagavan dhenur eṣā hatā tava /
MBh, 12, 2, 23.2 durācāra vadhārhastvaṃ phalaṃ prāpnuhi durmate //
MBh, 12, 2, 24.2 yudhyatastena te pāpa bhūmiścakraṃ grasiṣyati //
MBh, 12, 2, 25.1 tataścakre mahīgraste mūrdhānaṃ te vicetasaḥ /
MBh, 12, 2, 26.1 yatheyaṃ gaur hatā mūḍha pramattena tvayā mama /
MBh, 12, 2, 26.2 pramattasyaivam evānyaḥ śiraste pātayiṣyati //
MBh, 12, 2, 28.2 gaccha vā tiṣṭha vā yad vā kāryaṃ te tat samācara //
MBh, 12, 3, 11.1 aho 'smyaśucitāṃ prāptaḥ kim idaṃ kriyate tvayā /
MBh, 12, 3, 16.2 svasti te bhṛguśārdūla gamiṣyāmi yathāgatam //
MBh, 12, 3, 17.2 bhadraṃ ca te 'stu nandiśca priyaṃ me bhavatā kṛtam //
MBh, 12, 3, 18.2 kastvaṃ kasmācca narakaṃ pratipanno bravīhi tat //
MBh, 12, 3, 21.1 abravīt tu sa māṃ krodhāt tava pūrvapitāmahaḥ /
MBh, 12, 3, 23.2 tvayā sādho samāgamya vimuktaḥ pāpayonitaḥ //
MBh, 12, 3, 25.2 kṣatriyasyaiva te dhairyaṃ kāmayā satyam ucyatām //
MBh, 12, 3, 28.2 ato bhārgava ityuktaṃ mayā gotraṃ tavāntike //
MBh, 12, 3, 30.1 yasmānmithyopacarito 'stralobhād iha tvayā /
MBh, 12, 3, 30.2 tasmād etaddhi te mūḍha brahmāstraṃ pratibhāsyati //
MBh, 12, 3, 31.1 anyatra vadhakālāt te sadṛśena sameyuṣaḥ /
MBh, 12, 3, 32.1 gacchedānīṃ na te sthānam anṛtasyeha vidyate /
MBh, 12, 3, 32.2 na tvayā sadṛśo yuddhe bhavitā kṣatriyo bhuvi //
MBh, 12, 5, 7.2 duryodhanasyānumate tavāpi viditaṃ tathā //
MBh, 12, 5, 8.2 tvaddhitārthaṃ surendreṇa bhikṣito varmakuṇḍale //
MBh, 12, 5, 15.1 evaṃ śaptastava bhrātā bahubhiścāpi vañcitaḥ /
MBh, 12, 6, 5.1 yatitaḥ sa mayā pūrvaṃ bhrātryaṃ jñāpayituṃ tava /
MBh, 12, 6, 7.2 purā pratyanunetuṃ vā netuṃ vāpyekatāṃ tvayā //
MBh, 12, 6, 8.2 pratīpakārī yuṣmākam iti copekṣito mayā //
MBh, 12, 7, 36.2 vanam āmantrya vaḥ sarvān gamiṣyāmi paraṃtapa //
MBh, 12, 7, 40.1 praśādhi tvam imām urvīṃ kṣemāṃ nihatakaṇṭakām /
MBh, 12, 8, 7.2 saṃtyajya rājyam ṛddhaṃ te loko 'yaṃ kiṃ vadiṣyati //
MBh, 12, 8, 10.2 bhavatā viprahīṇāni prāptaṃ tvām eva kilbiṣam //
MBh, 12, 8, 33.2 ambarīṣasya māndhātuḥ pṛthivī sā tvayi sthitā //
MBh, 12, 8, 34.1 sa tvāṃ dravyamayo yajñaḥ samprāptaḥ sarvadakṣiṇaḥ /
MBh, 12, 8, 34.2 taṃ cenna yajase rājan prāptastvaṃ devakilbiṣam //
MBh, 12, 9, 1.3 dhārayitvāpi te śrutvā rocatāṃ vacanaṃ mama //
MBh, 12, 9, 2.1 sārthagamyam ahaṃ mārgaṃ na jātu tvatkṛte punaḥ /
MBh, 12, 10, 1.2 śrotriyasyeva te rājan mandakasyāvipaścitaḥ /
MBh, 12, 10, 3.2 kṣātram ācarato mārgam api bandhostvadantare //
MBh, 12, 10, 14.2 tvāṃ rājann anugacchāmo jyeṣṭho 'yam iti bhārata //
MBh, 12, 11, 7.2 nāhaṃ yuṣmān praśaṃsāmi paṅkadigdhān rajasvalān /
MBh, 12, 11, 8.3 śakune brūhi yacchreyo bhṛśaṃ vai śraddadhāma te //
MBh, 12, 11, 9.3 tato 'haṃ vaḥ pravakṣyāmi yāthātathyaṃ hitaṃ vacaḥ //
MBh, 12, 11, 10.2 śṛṇumaste vacastāta panthāno viditāstava /
MBh, 12, 11, 10.2 śṛṇumaste vacastāta panthāno viditāstava /
MBh, 12, 11, 18.1 etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam /
MBh, 12, 11, 20.2 tasmād gārhasthyam udvoḍhuṃ duṣkaraṃ prabravīmi vaḥ //
MBh, 12, 11, 28.1 tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam /
MBh, 12, 14, 6.1 ime te bhrātaraḥ pārtha śuṣyanta stokakā iva /
MBh, 12, 14, 12.1 ityetān evam uktvā tvaṃ svayaṃ dharmabhṛtāṃ vara /
MBh, 12, 14, 18.2 tvayeyaṃ pṛthivī labdhā notkocena tathāpyuta //
MBh, 12, 14, 20.2 tat tvayā nihataṃ vīra tasmād bhuṅkṣva vasuṃdharām //
MBh, 12, 14, 21.2 tvayā puruṣaśārdūla daṇḍena mṛditaḥ prabho //
MBh, 12, 14, 22.2 apareṇa mahāmeror daṇḍena mṛditastvayā //
MBh, 12, 14, 23.2 pūrveṇa tu mahāmeror daṇḍena mṛditastvayā //
MBh, 12, 14, 24.2 bhadrāśvaḥ puruṣavyāghra daṇḍena mṛditastvayā //
MBh, 12, 14, 25.2 vigāhya sāgaraṃ vīra daṇḍena mṛditāstvayā //
MBh, 12, 14, 26.1 etānyapratimāni tvaṃ kṛtvā karmāṇi bhārata /
MBh, 12, 14, 27.1 sa tvaṃ bhrātṝn imān dṛṣṭvā pratinandasva bhārata /
MBh, 12, 14, 30.2 yudhiṣṭhirastvāṃ pāñcāli sukhe dhāsyatyanuttame //
MBh, 12, 14, 31.2 tad vyarthaṃ samprapaśyāmi mohāt tava janādhipa //
MBh, 12, 14, 32.2 tavonmādena rājendra sonmādāḥ sarvapāṇḍavāḥ //
MBh, 12, 14, 33.1 yadi hi syur anunmattā bhrātaraste janādhipa /
MBh, 12, 14, 33.2 baddhvā tvāṃ nāstikaiḥ sārdhaṃ praśāseyur vasuṃdharām //
MBh, 12, 14, 36.2 tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayam āpadam //
MBh, 12, 15, 54.1 mā ca te nighnataḥ śatrūnmanyur bhavatu bhārata /
MBh, 12, 16, 2.1 rājan viditadharmo 'si na te 'styaviditaṃ bhuvi /
MBh, 12, 16, 2.2 upaśikṣāma te vṛttaṃ sadaiva na ca śaknumaḥ //
MBh, 12, 16, 6.1 āgatiśca gatiścaiva lokasya viditā tava /
MBh, 12, 16, 6.2 āyatyāṃ ca tadātve ca na te 'styaviditaṃ prabho //
MBh, 12, 16, 15.1 sa tvaṃ na duḥkhī duḥkhasya na sukhī ca sukhasya ca /
MBh, 12, 16, 16.2 athavā te svabhāvo 'yaṃ yena pārthiva kṛṣyase //
MBh, 12, 16, 20.1 yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama /
MBh, 12, 16, 20.2 manasaikena te yuddham idaṃ ghoram upasthitam //
MBh, 12, 16, 21.2 ātmanaikena yoddhavyaṃ tat te yuddham upasthitam //
MBh, 12, 16, 25.2 draupadyāḥ keśapakṣasya diṣṭyā tvaṃ padavīṃ gataḥ //
MBh, 12, 16, 26.2 vayaṃ te kiṃkarāḥ pārtha vāsudevaśca vīryavān //
MBh, 12, 17, 2.1 ebhiḥ pāpmabhir āviṣṭo rājyaṃ tvam abhikāṅkṣasi /
MBh, 12, 17, 3.2 tasyāpyudaram evaikaṃ kim idaṃ tvaṃ praśaṃsasi //
MBh, 12, 17, 5.3 jayodaraṃ pṛthivyā te śreyo nirjitayā jitam //
MBh, 12, 17, 6.1 mānuṣān kāmabhogāṃstvam aiśvaryaṃ ca praśaṃsasi /
MBh, 12, 17, 7.1 yogakṣemau ca rāṣṭrasya dharmādharmau tvayi sthitau /
MBh, 12, 17, 13.1 nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam /
MBh, 12, 18, 8.1 pratijñā te 'nyathā rājan viceṣṭā cānyathā tava /
MBh, 12, 18, 8.1 pratijñā te 'nyathā rājan viceṣṭā cānyathā tava /
MBh, 12, 18, 9.2 śakyam adya tvayā bhartuṃ moghaste 'yaṃ pariśramaḥ //
MBh, 12, 18, 9.2 śakyam adya tvayā bhartuṃ moghaste 'yaṃ pariśramaḥ //
MBh, 12, 18, 11.1 yastvaṃ traividyavṛddhānāṃ brāhmaṇānāṃ sahasraśaḥ /
MBh, 12, 18, 12.1 śriyaṃ hitvā pradīptāṃ tvaṃ śvavat saṃprati vīkṣyase /
MBh, 12, 18, 12.2 aputrā jananī te 'dya kausalyā cāpatistvayā //
MBh, 12, 18, 12.2 aputrā jananī te 'dya kausalyā cāpatistvayā //
MBh, 12, 18, 13.1 aśītir dharmakāmāstvāṃ kṣatriyāḥ paryupāsate /
MBh, 12, 18, 13.2 tvadāśām abhikāṅkṣantyaḥ kṛpaṇāḥ phalahetukāḥ //
MBh, 12, 18, 14.1 tāśca tvaṃ viphalāḥ kurvan kāṃl lokānnu gamiṣyasi /
MBh, 12, 18, 15.1 naiva te 'sti paro loko nāparaḥ pāpakarmaṇaḥ /
MBh, 12, 18, 15.2 dharmyān dārān parityajya yastvam icchasi jīvitum //
MBh, 12, 18, 17.1 nipānaṃ sarvabhūtānāṃ bhūtvā tvaṃ pāvanaṃ mahat /
MBh, 12, 18, 18.2 bahavaḥ kṛmayaścaiva kiṃ punastvām anarthakam //
MBh, 12, 18, 19.1 ya imāṃ kuṇḍikāṃ bhindyāt triviṣṭabdhaṃ ca te haret /
MBh, 12, 18, 19.2 vāsaścāpaharet tasmin kathaṃ te mānasaṃ bhavet //
MBh, 12, 18, 20.3 dhānāmuṣṭir ihārthaścet pratijñā te vinaśyati //
MBh, 12, 18, 21.1 kā vāhaṃ tava ko me tvaṃ ko 'dya te mayyanugrahaḥ /
MBh, 12, 18, 21.1 kā vāhaṃ tava ko me tvaṃ ko 'dya te mayyanugrahaḥ /
MBh, 12, 18, 21.2 praśādhi pṛthivīṃ rājan yatra te 'nugraho bhavet /
MBh, 12, 18, 23.2 tayostvam antaraṃ viddhi śreyāṃstābhyāṃ ka ucyate //
MBh, 12, 19, 3.1 tvaṃ tu kevalam astrajño vīravratam anuṣṭhitaḥ /
MBh, 12, 19, 5.1 bhrātṛsauhṛdam āsthāya yad uktaṃ vacanaṃ tvayā /
MBh, 12, 19, 5.2 nyāyyaṃ yuktaṃ ca kaunteya prīto 'haṃ tena te 'rjuna //
MBh, 12, 19, 6.2 na tvayā sadṛśaḥ kaścit triṣu lokeṣu vidyate //
MBh, 12, 19, 7.1 dharmasūkṣmaṃ tu yad vākyaṃ tatra duṣprataraṃ tvayā /
MBh, 12, 19, 8.1 yuddhaśāstravid eva tvaṃ na vṛddhāḥ sevitāstvayā /
MBh, 12, 19, 8.1 yuddhaśāstravid eva tvaṃ na vṛddhāḥ sevitāstvayā /
MBh, 12, 19, 10.2 atra te vartayiṣyāmi yathā naitat pradhānataḥ //
MBh, 12, 19, 21.2 katham artham anarthāḍhyam arjuna tvaṃ praśaṃsasi //
MBh, 12, 20, 2.2 atra te vartayiṣyāmi tad ekāgramanāḥ śṛṇu //
MBh, 12, 20, 3.1 ajātaśatro dharmeṇa kṛtsnā te vasudhā jitā /
MBh, 12, 20, 3.2 tāṃ jitvā na vṛthā rājaṃstvaṃ parityaktum arhasi //
MBh, 12, 20, 14.1 hariścandraḥ pārthivendraḥ śrutaste yajñair iṣṭvā puṇyakṛd vītaśokaḥ /
MBh, 12, 22, 13.1 sa tvaṃ yajñair mahārāja yajasva bahudakṣiṇaiḥ /
MBh, 12, 22, 14.1 mā tvam evaṃgate kiṃcit kṣatriyarṣabha śocithāḥ /
MBh, 12, 23, 3.2 na hi gārhasthyam utsṛjya tavāraṇyaṃ vidhīyate //
MBh, 12, 23, 7.1 vedajñānaṃ ca te kṛtsnaṃ tapaśca caritaṃ mahat /
MBh, 12, 23, 9.2 kṣatriyāṇāṃ ca vakṣyāmi tavāpi viditaṃ punaḥ //
MBh, 12, 24, 9.2 steyaṃ tvayā kṛtam idaṃ phalānyādadatā svayam /
MBh, 12, 24, 10.2 stenaṃ māṃ tvaṃ viditvā ca svadharmam anupālaya /
MBh, 12, 24, 17.2 brūhi kāmān ato 'nyāṃstvaṃ kariṣyāmi hi te vacaḥ //
MBh, 12, 24, 17.2 brūhi kāmān ato 'nyāṃstvaṃ kariṣyāmi hi te vacaḥ //
MBh, 12, 24, 21.2 na kupye tava dharmajña na ca dūṣayase mama /
MBh, 12, 24, 21.3 dharmastu te vyatikrāntastataste niṣkṛtiḥ kṛtā //
MBh, 12, 24, 21.3 dharmastu te vyatikrāntastataste niṣkṛtiḥ kṛtā //
MBh, 12, 24, 25.2 mā ca te 'tra viśaṅkā bhūd daivam eva vidhīyate //
MBh, 12, 24, 26.2 kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute /
MBh, 12, 24, 26.3 yasya te tapaso vīryam īdṛśaṃ dvijasattama //
MBh, 12, 24, 27.2 evam etanmayā kāryaṃ nāhaṃ daṇḍadharastava /
MBh, 12, 24, 27.3 sa ca pūto narapatistvaṃ cāpi pitṛbhiḥ saha //
MBh, 12, 25, 2.1 araṇye vasatāṃ tāta bhrātṝṇāṃ te tapasvinām /
MBh, 12, 25, 9.1 vidma te puruṣavyāghra vacanaṃ kurunandana /
MBh, 12, 25, 22.1 atra te rājaśārdūla vartayiṣye kathām imām /
MBh, 12, 27, 15.2 satyavākyo hi rājaṃstvaṃ yadi jīvati me sutaḥ /
MBh, 12, 27, 25.1 yatheṣṭaṃ gamyatāṃ kāmam anujāne prasādya vaḥ /
MBh, 12, 27, 32.2 ata eva hi siddhiste neśastvam ātmanā nṛpa //
MBh, 12, 27, 32.2 ata eva hi siddhiste neśastvam ātmanā nṛpa //
MBh, 12, 28, 10.2 pareṇa te varṣaśatānna bhaviṣyanti pārthiva //
MBh, 12, 28, 52.1 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ /
MBh, 12, 28, 52.1 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ /
MBh, 12, 28, 52.2 na tvaṃ paśyasi tān adya na tvāṃ paśyanti te 'pi ca //
MBh, 12, 28, 52.2 na tvaṃ paśyasi tān adya na tvāṃ paśyanti te 'pi ca //
MBh, 12, 28, 58.1 tathā tvam apyacyuta muñca śokam uttiṣṭha śakropama harṣam ehi /
MBh, 12, 28, 58.2 kṣātreṇa dharmeṇa mahī jitā te tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ //
MBh, 12, 29, 8.1 mā kṛthāḥ puruṣavyāghra śokaṃ tvaṃ gātraśoṣaṇam /
MBh, 12, 29, 8.2 na hi te sulabhā bhūyo ye hatāsmin raṇājire //
MBh, 12, 29, 13.1 sukhaduḥkhair ahaṃ tvaṃ ca prajāḥ sarvāśca sṛñjaya /
MBh, 12, 29, 15.1 mṛtānmahānubhāvāṃstvaṃ śrutvaiva tu mahīpatīn /
MBh, 12, 29, 21.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 27.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 34.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 39.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 45.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 55.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 63.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 73.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 86.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 92.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 97.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 103.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 106.1 mano me ramatāṃ satye tvatprasādāddhutāśana /
MBh, 12, 29, 112.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 117.2 tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ /
MBh, 12, 29, 117.2 tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ /
MBh, 12, 29, 117.3 sahasraṃ tubhyam ityuktvā brāhmaṇān sma prapadyate //
MBh, 12, 29, 121.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 128.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 136.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 137.1 kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ na me rājan vācam imāṃ śṛṇoṣi /
MBh, 12, 29, 138.2 śṛṇomi te nārada vācam etāṃ vicitrārthāṃ srajam iva puṇyagandhām /
MBh, 12, 29, 139.1 na te moghaṃ vipralaptaṃ maharṣe dṛṣṭvaiva tvāṃ nāradāhaṃ viśokaḥ /
MBh, 12, 29, 139.1 na te moghaṃ vipralaptaṃ maharṣe dṛṣṭvaiva tvāṃ nāradāhaṃ viśokaḥ /
MBh, 12, 29, 139.2 śuśrūṣe te vacanaṃ brahmavādin na te tṛpyāmyamṛtasyeva pānāt //
MBh, 12, 29, 139.2 śuśrūṣe te vacanaṃ brahmavādin na te tṛpyāmyamṛtasyeva pānāt //
MBh, 12, 29, 140.2 mṛtasya saṃjīvanam adya me syāt tava prasādāt sutasaṃgamaśca //
MBh, 12, 29, 141.2 yaste putro dayito 'yaṃ viyātaḥ svarṇaṣṭhīvī yam adāt parvataste /
MBh, 12, 29, 141.2 yaste putro dayito 'yaṃ viyātaḥ svarṇaṣṭhīvī yam adāt parvataste /
MBh, 12, 29, 141.3 punaste taṃ putram ahaṃ dadāmi hiraṇyanābhaṃ varṣasahasriṇaṃ ca //
MBh, 12, 30, 4.2 atra te kathayiṣyāmi yathā vṛttaṃ janeśvara /
MBh, 12, 30, 10.1 āvāṃ bhavati vatsyāvaḥ kaṃcit kālaṃ hitāya te /
MBh, 12, 30, 12.1 ekaiva mama kanyaiṣā yuvāṃ paricariṣyati /
MBh, 12, 30, 21.2 sukumāryāṃ kumāryāṃ te tasmād eṣa śapāmyaham //
MBh, 12, 30, 23.2 sukumārī ca te bhāryā bhaviṣyati na saṃśayaḥ //
MBh, 12, 30, 24.1 vānaraṃ caiva kanyā tvāṃ vivāhāt prabhṛti prabho /
MBh, 12, 30, 36.1 tvayāhaṃ prathamaṃ śapto vānarastvaṃ bhaviṣyasi /
MBh, 12, 30, 36.1 tvayāhaṃ prathamaṃ śapto vānarastvaṃ bhaviṣyasi /
MBh, 12, 30, 36.2 ityuktena mayā paścācchaptastvam api matsarāt /
MBh, 12, 30, 37.1 tava naitaddhi sadṛśaṃ putrasthāne hi me bhavān /
MBh, 12, 30, 39.2 abravīt tava bhartaiṣa nātra kāryā vicāraṇā //
MBh, 12, 30, 40.2 tavaivābhedyahṛdayo mā te bhūd atra saṃśayaḥ //
MBh, 12, 30, 40.2 tavaivābhedyahṛdayo mā te bhūd atra saṃśayaḥ //
MBh, 12, 31, 3.2 kāryasyāsya tu yaccheṣaṃ tat te vakṣyāmi pṛcchataḥ //
MBh, 12, 31, 8.2 sarvam etat tvayi vibho bhāgineyopapadyate //
MBh, 12, 31, 11.1 prītau svo nṛpa satkāraistava hyārjavasaṃbhṛtaiḥ /
MBh, 12, 31, 14.3 vṛṇīṣva rājan saṃkalpo yaste hṛdi ciraṃ sthitaḥ //
MBh, 12, 31, 16.2 bhaviṣyatyeṣa te kāmo na tvāyuṣmān bhaviṣyati /
MBh, 12, 31, 16.3 devarājābhibhūtyarthaṃ saṃkalpo hyeṣa te hṛdi //
MBh, 12, 31, 20.2 smartavyo 'haṃ mahārāja darśayiṣyāmi te smṛtaḥ //
MBh, 12, 31, 21.1 ahaṃ te dayitaṃ putraṃ pretarājavaśaṃ gatam /
MBh, 12, 31, 27.2 vyāghro bhūtvā jahīmaṃ tvaṃ rājaputram iti prabho //
MBh, 12, 31, 40.2 yāni te yaduvīreṇa kathitāni mahīpate //
MBh, 12, 31, 46.1 sa tvaṃ rājendra saṃjātaṃ śokam etannivartaya /
MBh, 12, 31, 46.2 yathā tvāṃ keśavaḥ prāha vyāsaśca sumahātapāḥ //
MBh, 12, 32, 8.1 te tvayā dharmahantāro nihatāḥ sapadānugāḥ /
MBh, 12, 32, 8.2 svadharme vartamānastvaṃ kiṃ nu śocasi pāṇḍava /
MBh, 12, 32, 9.2 na te 'bhiśaṅke vacanaṃ yad bravīṣi tapodhana /
MBh, 12, 32, 9.3 aparokṣo hi te dharmaḥ sarvadharmabhṛtāṃ vara //
MBh, 12, 32, 22.2 evam ātmaparityāgastava rājanna śobhanaḥ //
MBh, 12, 32, 24.1 tad rājañ jīvamānastvaṃ prāyaścittaṃ cariṣyasi /
MBh, 12, 33, 12.2 āśramāṃśca viśeṣāṃstvaṃ mamācakṣva pitāmaha //
MBh, 12, 34, 4.1 na tvaṃ hantā na bhīmo 'pi nārjuno na yamāvapi /
MBh, 12, 34, 9.2 yadā tvam īdṛśaṃ karma vidhinākramya kāritaḥ //
MBh, 12, 34, 12.1 vyalīkaṃ cāpi yat tvatra cittavaitaṃsikaṃ tava /
MBh, 12, 34, 22.2 bhrātṝn āśvāsayaitāṃstvaṃ suhṛdaśca paraṃtapa //
MBh, 12, 34, 25.1 tvaṃ tu śuklābhijātīyaḥ paradoṣeṇa kāritaḥ /
MBh, 12, 34, 30.1 so 'yaṃ tvam iha saṃkrānto vikrameṇa vasuṃdharām /
MBh, 12, 34, 30.2 nirjitāśca mahīpālā vikrameṇa tvayānagha //
MBh, 12, 34, 36.1 avāptaḥ kṣatradharmaste rājyaṃ prāptam akalmaṣam /
MBh, 12, 35, 18.2 vedapramāṇavihitaṃ taṃ dharmaṃ prabravīmi te //
MBh, 12, 35, 21.1 etat te sarvam ākhyātaṃ kaunteyābhakṣyabhakṣaṇam /
MBh, 12, 36, 46.1 athavā te ghṛṇā kācit prāyaścittaṃ cariṣyasi /
MBh, 12, 37, 5.2 kāryākāryaṃ ca naḥ sarvaṃ śaṃsa vai tvaṃ prajāpate //
MBh, 12, 37, 43.1 etat te kathitaṃ sarvaṃ yathā vṛttaṃ yudhiṣṭhira /
MBh, 12, 38, 7.1 sa te sarvarahasyeṣu saṃśayānmanasi sthitān /
MBh, 12, 38, 16.1 sa te vakṣyati dharmajñaḥ sūkṣmadharmārthatattvavit /
MBh, 12, 38, 22.1 brāhmaṇāstvāṃ mahābāho bhrātaraśca mahaujasaḥ /
MBh, 12, 38, 23.2 cāturvarṇyaṃ mahārāja rāṣṭraṃ te kurujāṅgalam //
MBh, 12, 39, 5.1 dhanyā tvam asi pāñcāli yā tvaṃ puruṣasattamān /
MBh, 12, 39, 5.1 dhanyā tvam asi pāñcāli yā tvaṃ puruṣasattamān /
MBh, 12, 39, 6.1 tava karmāṇyamoghāni vratacaryā ca bhāmini /
MBh, 12, 39, 11.1 bhava nastvaṃ mahārāja rājeha śaradāṃ śatam /
MBh, 12, 39, 27.1 kiṃ te rājyena kaunteya kṛtvemaṃ jñātisaṃkṣayam /
MBh, 12, 39, 31.3 ūcur naitad vaco 'smākaṃ śrīr astu tava pārthiva //
MBh, 12, 39, 34.1 na vayaṃ brūma dharmātman vyetu te bhayam īdṛśam /
MBh, 12, 39, 48.1 hatāste kṣatradharmeṇa jñātayastava pārthiva /
MBh, 12, 39, 49.1 sa tvam ātiṣṭha kalyāṇaṃ mā te bhūd glānir acyuta /
MBh, 12, 39, 49.1 sa tvam ātiṣṭha kalyāṇaṃ mā te bhūd glānir acyuta /
MBh, 12, 40, 20.2 tvaṃ cāpi kuśalī rājanmādrīputrau ca pāṇḍavau //
MBh, 12, 43, 2.1 tava kṛṣṇa prasādena nayena ca balena ca /
MBh, 12, 43, 3.2 namaste puṇḍarīkākṣa punaḥ punar ariṃdama //
MBh, 12, 43, 4.1 tvām ekam āhuḥ puruṣaṃ tvām āhuḥ sātvatāṃ patim /
MBh, 12, 43, 4.1 tvām ekam āhuḥ puruṣaṃ tvām āhuḥ sātvatāṃ patim /
MBh, 12, 43, 4.2 nāmabhistvāṃ bahuvidhaiḥ stuvanti paramarṣayaḥ //
MBh, 12, 43, 5.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 43, 6.2 pṛśnigarbhastvam evaikas triyugaṃ tvāṃ vadantyapi //
MBh, 12, 43, 6.2 pṛśnigarbhastvam evaikas triyugaṃ tvāṃ vadantyapi //
MBh, 12, 43, 7.2 tricakṣuḥ śambhur ekastvaṃ vibhur dāmodaro 'pi ca //
MBh, 12, 43, 10.1 kṛtavartmā tvam evādrir vṛṣagarbho vṛṣākapiḥ /
MBh, 12, 43, 11.2 vibhur bhūr abhibhūḥ kṛṣṇaḥ kṛṣṇavartmā tvam eva ca //
MBh, 12, 43, 12.1 sviṣṭakṛd bhiṣagāvartaḥ kapilastvaṃ ca vāmanaḥ /
MBh, 12, 43, 12.2 yajño dhruvaḥ pataṃgaśca jayatsenastvam ucyase //
MBh, 12, 43, 13.1 śikhaṇḍī nahuṣo babhrur divaspṛk tvaṃ punarvasuḥ /
MBh, 12, 43, 13.2 subabhrur ukṣo rukmastvaṃ suṣeṇo dundubhistathā //
MBh, 12, 43, 14.2 ṛbhur vibhuḥ sarvasūkṣmas tvaṃ sāvitraṃ ca paṭhyase //
MBh, 12, 43, 15.1 ambhonidhistvaṃ brahmā tvaṃ pavitraṃ dhāma dhanva ca /
MBh, 12, 43, 15.1 ambhonidhistvaṃ brahmā tvaṃ pavitraṃ dhāma dhanva ca /
MBh, 12, 43, 15.2 hiraṇyagarbhaṃ tvām āhuḥ svadhā svāhā ca keśava //
MBh, 12, 43, 16.1 yonistvam asya pralayaśca kṛṣṇa tvam evedaṃ sṛjasi viśvam agre /
MBh, 12, 43, 16.1 yonistvam asya pralayaśca kṛṣṇa tvam evedaṃ sṛjasi viśvam agre /
MBh, 12, 43, 16.2 viśvaṃ cedaṃ tvadvaśe viśvayone namo 'stu te śārṅgacakrāsipāṇe //
MBh, 12, 43, 16.2 viśvaṃ cedaṃ tvadvaśe viśvayone namo 'stu te śārṅgacakrāsipāṇe //
MBh, 12, 44, 5.2 viśrāntāṃl labdhavijñānāñ śvaḥ sametāsmi vaḥ punaḥ //
MBh, 12, 45, 17.1 sukhena te niśā kaccid vyuṣṭā buddhimatāṃ vara /
MBh, 12, 45, 17.2 kaccijjñānāni sarvāṇi prasannāni tavācyuta //
MBh, 12, 45, 18.1 tava hyāśritya tāṃ devīṃ buddhiṃ buddhimatāṃ vara /
MBh, 12, 46, 2.1 caturthaṃ dhyānamārgaṃ tvam ālambya puruṣottama /
MBh, 12, 46, 3.1 nigṛhīto hi vāyuste pañcakarmā śarīragaḥ /
MBh, 12, 46, 3.2 indriyāṇi ca sarvāṇi manasi sthāpitāni te //
MBh, 12, 46, 4.1 indriyāṇi manaścaiva buddhau saṃveśitāni te /
MBh, 12, 46, 4.2 sarvaścaiva gaṇo deva kṣetrajñe te niveśitaḥ //
MBh, 12, 46, 5.1 neṅganti tava romāṇi sthirā buddhistathā manaḥ /
MBh, 12, 46, 7.1 yadi śrotum ihārhāmi na rahasyaṃ ca te yadi /
MBh, 12, 46, 8.1 tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi /
MBh, 12, 46, 8.1 tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi /
MBh, 12, 46, 8.2 anādinidhanaś cādyas tvam eva puruṣottama //
MBh, 12, 46, 9.1 tvatprapannāya bhaktāya śirasā praṇatāya ca /
MBh, 12, 46, 21.2 abhigamyopasaṃgṛhya pṛccha yat te manogatam //
MBh, 12, 46, 23.2 jñānānyalpībhaviṣyanti tasmāt tvāṃ codayāmyaham //
MBh, 12, 46, 28.1 yatastvanugrahakṛtā buddhiste mayi mādhava /
MBh, 12, 46, 28.2 tvām agrataḥ puraskṛtya bhīṣmaṃ paśyāmahe vayam //
MBh, 12, 46, 29.2 tvaddarśanaṃ mahābāho tasmād arhati kauravaḥ //
MBh, 12, 46, 30.1 tava hyādyasya devasya kṣarasyaivākṣarasya ca /
MBh, 12, 46, 30.2 darśanaṃ tasya lābhaḥ syāt tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 47, 55.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 47, 56.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 47, 56.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 47, 56.2 namaste dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 47, 56.2 namaste dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 47, 57.1 namaste bhagavan viṣṇo lokānāṃ prabhavāpyaya /
MBh, 12, 47, 57.2 tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ //
MBh, 12, 47, 58.1 tena paśyāmi te divyān bhāvān hi triṣu vartmasu /
MBh, 12, 47, 58.2 tacca paśyāmi tattvena yat te rūpaṃ sanātanam //
MBh, 12, 47, 59.1 divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā /
MBh, 12, 47, 62.1 tvāṃ prapannāya bhaktāya gatim iṣṭāṃ jigīṣave /
MBh, 12, 47, 72.1 tato giraḥ puruṣavarastavānvitā dvijeritāḥ pathi sumanāḥ sa śuśruve /
MBh, 12, 48, 10.3 rāmeṇeti yad āttha tvam atra me saṃśayo mahān //
MBh, 12, 48, 14.2 āgamo hi paraḥ kṛṣṇa tvatto no vāsavānuja //
MBh, 12, 49, 9.2 upayojyaścarur ayaṃ tvayā mātrāpyayaṃ tava //
MBh, 12, 49, 9.2 upayojyaścarur ayaṃ tvayā mātrāpyayaṃ tava //
MBh, 12, 49, 11.1 tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapo'nvitam /
MBh, 12, 49, 18.2 janiṣyate hi te putraḥ krūrakarmā mahābalaḥ //
MBh, 12, 49, 19.1 janiṣyate hi te bhrātā brahmabhūtastapodhanaḥ /
MBh, 12, 49, 22.2 naiṣa saṃkalpitaḥ kāmo mayā bhadre tathā tvayi /
MBh, 12, 49, 25.2 kāmam evaṃ bhavet pautro mameha tava caiva ha /
MBh, 12, 49, 26.3 yathā tvayoktaṃ tu vacastathā bhadre bhaviṣyati //
MBh, 12, 49, 37.1 tvayā na varjitaṃ mohād yasmād vanam idaṃ mama /
MBh, 12, 49, 37.2 dagdhaṃ tasmād raṇe rāmo bāhūṃste chetsyate 'rjuna //
MBh, 12, 49, 51.1 mithyāpratijño rāma tvaṃ katthase janasaṃsadi /
MBh, 12, 49, 58.2 na te madviṣaye rāma vastavyam iha karhicit //
MBh, 12, 50, 13.1 kaccijjñānāni te rājan prasannāni yathā purā /
MBh, 12, 50, 13.2 kaccid avyākulā caiva buddhiste vadatāṃ vara //
MBh, 12, 50, 14.1 śarābhighātaduḥkhāt te kaccid gātraṃ na dūyate /
MBh, 12, 50, 16.2 kiṃ punaḥ śarasaṃghātaiścitasya tava bhārata //
MBh, 12, 50, 17.1 kāmaṃ naitat tavākhyeyaṃ prāṇināṃ prabhavāpyayau /
MBh, 12, 50, 18.2 sarvaṃ tajjñānavṛddhasya tava pāṇāvivāhitam //
MBh, 12, 50, 19.2 viditaste mahāprājña tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 50, 19.2 viditaste mahāprājña tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 50, 20.1 tvāṃ hi rājye sthitaṃ sphīte samagrāṅgam arogiṇam /
MBh, 12, 50, 24.2 mahārathaṃ tvatsadṛśaṃ na kaṃcid anuśuśruma //
MBh, 12, 50, 25.1 tvaṃ hi devān sagandharvān sasurāsurarākṣasān /
MBh, 12, 50, 26.1 tvaṃ hi bhīṣma mahābāho vasūnāṃ vāsavopamaḥ /
MBh, 12, 50, 27.1 ahaṃ hi tvābhijānāmi yastvaṃ puruṣasattama /
MBh, 12, 50, 27.1 ahaṃ hi tvābhijānāmi yastvaṃ puruṣasattama /
MBh, 12, 50, 29.1 tvaṃ hi sarvair guṇai rājan devān apyatiricyase /
MBh, 12, 50, 31.2 cāturāśramyasaṃsṛṣṭāste sarve viditāstava //
MBh, 12, 50, 33.2 sevyamānaḥ sa caivādyo gāṅgeya viditastava //
MBh, 12, 50, 34.1 itihāsapurāṇaṃ ca kārtsnyena viditaṃ tava /
MBh, 12, 50, 34.2 dharmaśāstraṃ ca sakalaṃ nityaṃ manasi te sthitam //
MBh, 12, 50, 35.2 teṣāṃ chettā nāsti loke tvad anyaḥ puruṣarṣabha //
MBh, 12, 51, 2.1 namaste bhagavan viṣṇo lokānāṃ nidhanodbhava /
MBh, 12, 51, 2.2 tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ //
MBh, 12, 51, 3.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 12, 51, 4.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 51, 4.1 namaste triṣu lokeṣu namaste paratastriṣu /
MBh, 12, 51, 4.2 yogeśvara namaste 'stu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 51, 4.2 yogeśvara namaste 'stu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 51, 5.1 matsaṃśritaṃ yad āttha tvaṃ vacaḥ puruṣasattama /
MBh, 12, 51, 5.2 tena paśyāmi te divyān bhāvān hi triṣu vartmasu //
MBh, 12, 51, 6.1 tacca paśyāmi tattvena yat te rūpaṃ sanātanam /
MBh, 12, 51, 6.2 sapta mārgā niruddhāste vāyor amitatejasaḥ //
MBh, 12, 51, 7.1 divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā /
MBh, 12, 51, 8.2 vapur hyanumimīmaste meghasyeva savidyutaḥ //
MBh, 12, 51, 9.1 tvatprapannāya bhaktāya gatim iṣṭāṃ jigīṣave /
MBh, 12, 51, 10.2 yataḥ khalu parā bhaktir mayi te puruṣarṣabha /
MBh, 12, 51, 10.3 tato vapur mayā divyaṃ tava rājan pradarśitam //
MBh, 12, 51, 13.1 arhastvaṃ bhīṣma māṃ draṣṭuṃ tapasā svena pārthiva /
MBh, 12, 51, 13.2 tava hyupasthitā lokā yebhyo nāvartate punaḥ //
MBh, 12, 51, 14.1 pañcāśataṃ ṣaṭ ca kurupravīra śeṣaṃ dinānāṃ tava jīvitasya /
MBh, 12, 51, 14.2 tataḥ śubhaiḥ karmaphalodayaistvaṃ sameṣyase bhīṣma vimucya deham //
MBh, 12, 51, 15.2 antarhitāstvāṃ pratipālayanti kāṣṭhāṃ prapadyantam udak pataṃgam //
MBh, 12, 51, 17.1 amuṃ ca lokaṃ tvayi bhīṣma yāte jñānāni naṅkṣyantyakhilena vīra /
MBh, 12, 51, 17.2 ataḥ sma sarve tvayi saṃnikarṣaṃ samāgatā dharmavivecanāya //
MBh, 12, 52, 2.2 tava vākyam abhiśrutya harṣeṇāsmi pariplutaḥ //
MBh, 12, 52, 3.1 kiṃ cāham abhidhāsyāmi vākpate tava saṃnidhau /
MBh, 12, 52, 3.2 yadā vācogataṃ sarvaṃ tava vāci samāhitam //
MBh, 12, 52, 4.2 tvattastanniḥsṛtaṃ deva lokā buddhimayā hi te //
MBh, 12, 52, 4.2 tvattastanniḥsṛtaṃ deva lokā buddhimayā hi te //
MBh, 12, 52, 5.2 dharmakāmārthaśāstrāṇāṃ so 'rthān brūyāt tavāgrataḥ //
MBh, 12, 52, 9.2 sādhu me tvaṃ prasīdasva dāśārhakulanandana //
MBh, 12, 52, 10.2 tvatsaṃnidhau ca sīdeta vācaspatir api bruvan //
MBh, 12, 52, 11.2 kevalaṃ tava vīryeṇa tiṣṭhāmi madhusūdana //
MBh, 12, 52, 12.2 tad bravīhyāśu sarveṣām āgamānāṃ tvam āgamaḥ //
MBh, 12, 52, 13.1 kathaṃ tvayi sthite loke śāśvate lokakartari /
MBh, 12, 52, 16.1 na te glānir na te mūrchā na dāho na ca te rujā /
MBh, 12, 52, 16.1 na te glānir na te mūrchā na dāho na ca te rujā /
MBh, 12, 52, 16.1 na te glānir na te mūrchā na dāho na ca te rujā /
MBh, 12, 52, 17.1 jñānāni ca samagrāṇi pratibhāsyanti te 'nagha /
MBh, 12, 52, 17.2 na ca te kvacid āsaktir buddheḥ prādurbhaviṣyati //
MBh, 12, 52, 18.1 sattvasthaṃ ca mano nityaṃ tava bhīṣma bhaviṣyati /
MBh, 12, 52, 19.2 cintayiṣyasi tatrāgryā buddhistava bhaviṣyati //
MBh, 12, 54, 12.2 nānyastvad devakīputra śaktaḥ praṣṭuṃ pitāmaham //
MBh, 12, 54, 13.1 pravyāhāraya durdharṣa tvam agre madhusūdana /
MBh, 12, 54, 13.2 tvaṃ hi nastāta sarveṣāṃ sarvadharmavid uttamaḥ //
MBh, 12, 54, 15.2 kaccit sukhena rajanī vyuṣṭā te rājasattama /
MBh, 12, 54, 15.3 vispaṣṭalakṣaṇā buddhiḥ kacciccopasthitā tava //
MBh, 12, 54, 16.1 kaccijjñānāni sarvāṇi pratibhānti ca te 'nagha /
MBh, 12, 54, 16.2 na glāyate ca hṛdayaṃ na ca te vyākulaṃ manaḥ //
MBh, 12, 54, 17.3 tava prasādād govinda sadyo vyapagatānagha //
MBh, 12, 54, 19.2 tān sarvān samprapaśyāmi varadānāt tavācyuta //
MBh, 12, 54, 22.2 tava prasādāddhi śubhā mano me buddhir āviśat //
MBh, 12, 54, 23.1 yuveva cāsmi saṃvṛttastvadanudhyānabṛṃhitaḥ /
MBh, 12, 54, 23.2 vaktuṃ śreyaḥ samartho 'smi tvatprasādājjanārdana //
MBh, 12, 54, 24.2 kiṃ te vivakṣitaṃ cātra tad āśu vada mādhava //
MBh, 12, 54, 27.1 ādheyaṃ tu mayā bhūyo yaśastava mahādyute /
MBh, 12, 54, 27.2 tato me vipulā buddhistvayi bhīṣma samāhitā //
MBh, 12, 54, 28.2 tāvat tavākṣayā kīrtir lokān anu cariṣyati //
MBh, 12, 54, 29.1 yacca tvaṃ vakṣyase bhīṣma pāṇḍavāyānupṛcchate /
MBh, 12, 54, 31.1 etasmāt kāraṇād bhīṣma matir divyā mayā hi te /
MBh, 12, 54, 31.2 dattā yaśo vipratheta kathaṃ bhūyastaveti ha //
MBh, 12, 54, 33.1 rājāno hataśiṣṭāstvāṃ rājann abhita āsate /
MBh, 12, 54, 35.1 janmaprabhṛti te kaścid vṛjinaṃ na dadarśa ha /
MBh, 12, 54, 35.2 jñātāram anudharmāṇāṃ tvāṃ viduḥ sarvapārthivāḥ //
MBh, 12, 54, 36.2 ṛṣayaśca hi devāśca tvayā nityam upāsitāḥ //
MBh, 12, 54, 37.1 tasmād vaktavyam eveha tvayā paśyāmyaśeṣataḥ /
MBh, 12, 54, 39.2 vidvāñ jijñāsamānaistvaṃ prabrūhi bharatarṣabha //
MBh, 12, 55, 1.4 tava prasādād govinda bhūtātmā hyasi śāśvataḥ //
MBh, 12, 55, 20.2 pṛccha māṃ tāta visrabdhaṃ mā bhaistvaṃ kurusattama //
MBh, 12, 56, 8.2 prabrūhi bharataśreṣṭha tvaṃ hi buddhimatāṃ varaḥ //
MBh, 12, 56, 9.1 āgamaśca parastvattaḥ sarveṣāṃ naḥ paraṃtapa /
MBh, 12, 56, 11.1 śṛṇu kārtsnyena mattastvaṃ rājadharmān yudhiṣṭhira /
MBh, 12, 56, 22.1 adaṇḍyāś caiva te nityaṃ viprāḥ syur dadatāṃ vara /
MBh, 12, 56, 26.1 etajjñātvā mahārāja namasyā eva te dvijāḥ /
MBh, 12, 56, 28.2 tau nibodha mahāprājña tvam ekāgramanā nṛpa //
MBh, 12, 56, 37.1 na ca kṣāntena te bhāvyaṃ nityaṃ puruṣasattama /
MBh, 12, 56, 47.1 na saṃtyājyaṃ ca te dhairyaṃ kadācid api pāṇḍava /
MBh, 12, 56, 48.1 parihāsaśca bhṛtyaiste na nityaṃ vadatāṃ vara /
MBh, 12, 56, 55.1 idaṃ te duṣkaraṃ rājann idaṃ te durviceṣṭitam /
MBh, 12, 56, 55.1 idaṃ te duṣkaraṃ rājann idaṃ te durviceṣṭitam /
MBh, 12, 57, 2.2 tam ihaikamanā rājan gadatastvaṃ nibodha me //
MBh, 12, 57, 4.1 tad etannaraśārdūla hṛdi tvaṃ kartum arhasi /
MBh, 12, 57, 5.1 saptāṅge yaśca te rājye vaiparītyaṃ samācaret /
MBh, 12, 58, 1.2 etat te rājadharmāṇāṃ navanītaṃ yudhiṣṭhira /
MBh, 12, 58, 24.1 eṣa te rājadharmāṇāṃ leśaḥ samanuvarṇitaḥ /
MBh, 12, 58, 24.2 bhūyaste yatra saṃdehastad brūhi vadatāṃ vara //
MBh, 12, 58, 28.1 śva idānīṃ svasaṃdehaṃ prakṣyāmi tvaṃ pitāmaha /
MBh, 12, 59, 13.2 niyatastvaṃ naraśreṣṭha śṛṇu sarvam aśeṣataḥ /
MBh, 12, 59, 27.2 tvatprabhāvasamuttho 'sau prabhāvo no vinaśyati //
MBh, 12, 59, 28.2 śreyo 'haṃ cintayiṣyāmi vyetu vo bhīḥ surarṣabhāḥ //
MBh, 12, 59, 111.2 nigrāhyaste sa bāhubhyāṃ śaśvad dharmam avekṣataḥ //
MBh, 12, 59, 129.2 nātivartiṣyate kaścid rājaṃstvām iti pārthiva //
MBh, 12, 59, 141.1 etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu /
MBh, 12, 60, 8.2 brāhmaṇasya tu yo dharmastaṃ te vakṣyāmi kevalam //
MBh, 12, 60, 13.1 kṣatriyasyāpi yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 21.1 vaiśyasyāpīha yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 27.1 śūdrasyāpi hi yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 64, 7.1 udāhṛtaṃ te rājendra yathā viṣṇuṃ mahaujasam /
MBh, 12, 64, 10.1 atra te vartayiṣyāmi dharmam arthaviniścayam /
MBh, 12, 64, 16.2 ye 'nye kāmāstava rājan hṛdisthā dāsyāmi tāṃstvaṃ hi martyeṣu rājā //
MBh, 12, 64, 16.2 ye 'nye kāmāstava rājan hṛdisthā dāsyāmi tāṃstvaṃ hi martyeṣu rājā //
MBh, 12, 64, 17.2 buddhyā bhaktyā cottamaśraddhayā ca tataste 'haṃ dadmi varaṃ yatheṣṭam //
MBh, 12, 65, 1.3 pālyo yuṣmābhir lokasiṃhair udārair viparyaye syād abhāvaḥ prajānām //
MBh, 12, 65, 3.2 nityaṃ tyaktaṃ rājadharmeṣu sarvaṃ pratyakṣaṃ te bhūmipālāḥ sadaite //
MBh, 12, 65, 16.2 tvaṃ bandhubhūto hyasmākaṃ kṣatriyāṇāṃ sureśvara //
MBh, 12, 65, 35.2 vartasva puruṣavyāghra saṃvijānāmi te 'nagha //
MBh, 12, 66, 2.2 viditāḥ sarva eveha dharmāstava yudhiṣṭhira /
MBh, 12, 66, 31.2 tyāgavātādhvagā śīghrā naustvā saṃtārayiṣyati //
MBh, 12, 66, 36.1 eṣa te vividho dharmaḥ pāṇḍavaśreṣṭha kīrtitaḥ /
MBh, 12, 66, 36.2 anutiṣṭha tvam enaṃ vai pūrvair dṛṣṭaṃ sanātanam //
MBh, 12, 67, 25.1 sa tvaṃ jātabalo rājan duṣpradharṣaḥ pratāpavān /
MBh, 12, 67, 26.2 caturthaṃ tasya dharmasya tvatsaṃsthaṃ no bhaviṣyati //
MBh, 12, 69, 69.2 yādavīputra bhadraṃ te śrotum arhasi tāvapi //
MBh, 12, 70, 6.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 12, 72, 2.2 samāsenaiva te tāta dharmān vakṣyāmi niścitān /
MBh, 12, 72, 3.2 arcitān vāsayethāstvaṃ gṛhe guṇavato dvijān //
MBh, 12, 72, 5.2 brāhmaṇān vācayethāstvam arthasiddhijayāśiṣaḥ //
MBh, 12, 72, 13.1 mā smādharmeṇa lābhena lipsethāstvaṃ dhanāgamam /
MBh, 12, 72, 21.1 paracakrābhiyānena yadi te syād dhanakṣayaḥ /
MBh, 12, 72, 22.1 mā sma te brāhmaṇaṃ dṛṣṭvā dhanasthaṃ pracalenmanaḥ /
MBh, 12, 72, 23.1 dhanāni tebhyo dadyāstvaṃ yathāśakti yathārhataḥ /
MBh, 12, 72, 24.1 evaṃ dharmeṇa vṛttena prajāstvaṃ paripālayan /
MBh, 12, 73, 13.1 eṣa te prathamaḥ kalpa āpadyanyo bhaved ataḥ /
MBh, 12, 75, 9.1 tvatto hi balinaḥ pūrve rājānaḥ sapurohitāḥ /
MBh, 12, 75, 9.2 na caivaṃ samavartaṃste yathā tvam iha vartase //
MBh, 12, 75, 11.1 yadyasti bāhuvīryaṃ te tad darśayitum arhasi /
MBh, 12, 75, 11.2 kiṃ brāhmaṇabalena tvam atimātraṃ pravartase //
MBh, 12, 76, 18.2 vedāhaṃ tava yā buddhir ānṛśaṃsyaguṇaiva sā /
MBh, 12, 76, 19.1 api tu tvā mṛduṃ dāntam atyāryam atidhārmikam /
MBh, 12, 76, 20.2 naitad rājñām atho vṛttaṃ yathā tvaṃ sthātum icchasi //
MBh, 12, 76, 23.1 śauryaṃ balaṃ ca sattvaṃ ca pitā tava sadābravīt /
MBh, 12, 76, 23.2 māhātmyaṃ balam audāryaṃ tava kuntyanvayācata //
MBh, 12, 76, 34.3 sa svargajittamo 'smākaṃ satyam etad bravīmi te //
MBh, 12, 76, 35.1 tvam eva prītimāṃstasmāt kurūṇāṃ kurusattama /
MBh, 12, 76, 36.1 anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha /
MBh, 12, 76, 37.2 vatsalaṃ saṃvibhaktāram anu jīvantu tvāṃ janāḥ //
MBh, 12, 79, 9.1 atra te vartayiṣyāmi yathā dharmaḥ purātanaḥ /
MBh, 12, 80, 10.3 kaścinmahad avāpnoti mā te bhūd buddhir īdṛśī //
MBh, 12, 80, 16.2 tat te tapaḥ pravakṣyāmi vidvaṃstad api me śṛṇu //
MBh, 12, 81, 21.2 kulīnaḥ śīlasampannaḥ sa te syāt pratyanantaraḥ //
MBh, 12, 81, 23.2 gṛhe vased amātyaste yaḥ syāt paramapūjitaḥ //
MBh, 12, 81, 24.1 sa te vidyāt paraṃ mantraṃ prakṛtiṃ cārthadharmayoḥ /
MBh, 12, 81, 24.2 viśvāsaste bhavet tatra yathā pitari vai tathā //
MBh, 12, 81, 27.2 dakṣaḥ paryāptavacanaḥ sa te syāt pratyanantaraḥ //
MBh, 12, 82, 4.1 sa te sauhṛdam āsthāya kiṃcid vakṣyāmi nārada /
MBh, 12, 82, 14.1 seyam ābhyantarā tubhyam āpat kṛcchrā svakarmajā /
MBh, 12, 82, 16.2 na śakyaṃ punar ādātuṃ vāntam annam iva tvayā //
MBh, 12, 82, 17.2 jñātibhedabhayāt kṛṣṇa tvayā cāpi viśeṣataḥ //
MBh, 12, 82, 22.2 girā tvaṃ hṛdayaṃ vācaṃ śamayasva manāṃsi ca //
MBh, 12, 82, 25.2 yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru //
MBh, 12, 82, 28.1 āyatyāṃ ca tadātve ca na te 'styaviditaṃ prabho /
MBh, 12, 82, 29.2 tvayyāsaktā mahābāho lokā lokeśvarāśca ye //
MBh, 12, 82, 30.1 upāsate hi tvadbuddhim ṛṣayaścāpi mādhava /
MBh, 12, 82, 30.2 tvaṃ guruḥ sarvabhūtānāṃ jānīṣe tvaṃ gatāgatam /
MBh, 12, 82, 30.2 tvaṃ guruḥ sarvabhūtānāṃ jānīṣe tvaṃ gatāgatam /
MBh, 12, 82, 30.3 tvām āsādya yaduśreṣṭham edhante jñātinaḥ sukham //
MBh, 12, 83, 12.2 prāha kākasya vacanād amutredaṃ tvayā kṛtam //
MBh, 12, 83, 13.1 asau cāsau ca jānīte rājakośastvayā hṛtaḥ /
MBh, 12, 83, 17.1 rājaṃstvām abhayaṃ yāce prabhuṃ prāṇadhaneśvaram /
MBh, 12, 83, 17.2 anujñātastvayā brūyāṃ vacanaṃ tvatpuro hitam //
MBh, 12, 83, 17.2 anujñātastvayā brūyāṃ vacanaṃ tvatpuro hitam //
MBh, 12, 83, 18.2 ayaṃ tavārthaṃ harate yo brūyād akṣamānvitaḥ //
MBh, 12, 83, 22.2 kariṣyāmi hi te vākyaṃ yad yanmāṃ vipra vakṣyasi //
MBh, 12, 83, 23.2 jñātvā nayān apāyāṃśca bhṛtyataste bhayāni ca /
MBh, 12, 83, 38.2 kākena baḍiśenemām atārṣaṃ tvām ahaṃ nadīm //
MBh, 12, 83, 45.2 asatām iva te bhāvo vartate na satām iva /
MBh, 12, 83, 45.3 āśīviṣaiḥ parivṛtaḥ kūpastvam iva pārthiva //
MBh, 12, 83, 48.2 tathopamā hyamātyāste rājaṃstān pariśodhaya //
MBh, 12, 83, 52.1 jijñāsur iha samprāptastavāhaṃ rājasattama /
MBh, 12, 83, 56.1 ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe /
MBh, 12, 83, 59.2 mantrabhedabhayād rājaṃstasmād etad bravīmi te //
MBh, 12, 83, 63.2 snehāt tvāṃ prabravīmyetanmā bhūyo vibhramed iti //
MBh, 12, 84, 1.3 śaktāḥ kathayituṃ samyak te tava syuḥ sabhāsadaḥ //
MBh, 12, 84, 5.2 pragalbhāścānuraktāśca te tava syuḥ paricchadāḥ //
MBh, 12, 84, 6.2 te tvāṃ tāta niṣeveyur yāvad ārdrakapāṇayaḥ //
MBh, 12, 84, 7.2 yān arthabhājo manyethāste te syuḥ sukhabhāginaḥ //
MBh, 12, 84, 8.2 na tvāṃ nityārthino jahyur akṣudrāḥ satyavādinaḥ //
MBh, 12, 84, 13.2 sa te mantrasahāyaḥ syāt sarvāvasthaṃ parīkṣitaḥ //
MBh, 12, 84, 52.2 tasmāt tvam evaṃ praṇayeḥ sadaiva mantraṃ prajāsaṃgrahaṇe samartham //
MBh, 12, 85, 11.3 tathā tvam api kaunteya samyag etat samācara //
MBh, 12, 86, 11.2 anena vyavahāreṇa draṣṭavyāste prajāḥ sadā //
MBh, 12, 86, 12.1 na cāpi gūḍhaṃ kāryaṃ te grāhyaṃ kāryopaghātakam /
MBh, 12, 86, 12.2 kārye khalu vipanne tvāṃ so 'dharmastāṃśca pīḍayet //
MBh, 12, 86, 13.1 vidraveccaiva rāṣṭraṃ te śyenāt pakṣigaṇā iva /
MBh, 12, 86, 33.1 etacchāstrārthatattvaṃ tu tavākhyātaṃ mayānagha /
MBh, 12, 87, 3.1 tasmāt te vartayiṣyāmi durgakarma viśeṣataḥ /
MBh, 12, 87, 33.1 eṣa te lakṣaṇoddeśaḥ saṃkṣepeṇa prakīrtitaḥ /
MBh, 12, 88, 2.2 rāṣṭraguptiṃ ca te samyag rāṣṭrasyaiva ca saṃgraham /
MBh, 12, 88, 2.3 hanta sarvaṃ pravakṣyāmi tattvam ekamanāḥ śṛṇu //
MBh, 12, 88, 9.1 tathā yad grāmakṛtyaṃ syād grāmikṛtyaṃ ca te svayam /
MBh, 12, 88, 27.2 paritrāṇāya bhavatāṃ prārthayiṣye dhanāni vaḥ //
MBh, 12, 88, 30.1 nandāmi vaḥ prabhāvena putrāṇām iva codaye /
MBh, 12, 88, 30.2 yathāśaktyanugṛhṇāmi rāṣṭrasyāpīḍayā ca vaḥ //
MBh, 12, 88, 31.2 na vaḥ priyataraṃ kāryaṃ dhanaṃ kasyāṃcid āpadi //
MBh, 12, 89, 20.1 mā te rāṣṭre yācanakā mā te bhūyuśca dasyavaḥ /
MBh, 12, 89, 20.1 mā te rāṣṭre yācanakā mā te bhūyuśca dasyavaḥ /
MBh, 12, 90, 1.2 vanaspatīn bhakṣyaphalānna chindyur viṣaye tava /
MBh, 12, 90, 17.2 ye ca tvābhipraśaṃseyur nindeyur athavā punaḥ /
MBh, 12, 90, 22.1 kaccit te vaṇijo rāṣṭre nodvijante karārditāḥ /
MBh, 12, 90, 25.1 eṣā te rāṣṭravṛttiśca rāṣṭraguptiśca bhārata /
MBh, 12, 91, 2.2 tat te sarvaṃ pravakṣyāmi nikhilena yudhiṣṭhira //
MBh, 12, 91, 23.2 tasmād budhyasva māndhātar mā tvā jahyāt pratāpinī //
MBh, 12, 92, 14.2 mā tvāṃ durbalacakṣūṃṣi pradaheyuḥ sabāndhavam //
MBh, 12, 92, 18.2 mā tvā durbalacakṣūṃṣi dhakṣyantyagnir ivāśrayam //
MBh, 12, 92, 47.1 tatastvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param /
MBh, 12, 92, 47.2 svadeśe paradeśe vā na te dharmo vinaśyati //
MBh, 12, 92, 52.2 rājarṣīṇāṃ ca sarveṣāṃ tat tvam apyanupālaya //
MBh, 12, 93, 1.3 pṛcchāmi tvā kuruśreṣṭha tanme brūhi pitāmaha //
MBh, 12, 95, 13.3 tathā kurvaṃstvam apyetau lokau jetā na saṃśayaḥ //
MBh, 12, 96, 2.3 brūyād ahaṃ vo rājeti rakṣiṣyāmi ca vaḥ sadā //
MBh, 12, 96, 2.3 brūyād ahaṃ vo rājeti rakṣiṣyāmi ca vaḥ sadā //
MBh, 12, 97, 3.1 viśīrṇakavacaṃ caiva tavāsmīti ca vādinam /
MBh, 12, 98, 17.1 yadi te kṛtam ājñāya namaskuryuḥ sadaiva tam /
MBh, 12, 99, 47.2 tṛṇapūrṇamukhaścaiva tavāsmīti ca yo vadet //
MBh, 12, 104, 33.2 mātīkṣṇo māmṛdur bhūstvaṃ tīkṣṇo bhava mṛdur bhava //
MBh, 12, 104, 51.1 iti duṣṭasya vijñānam uktaṃ te surasattama /
MBh, 12, 105, 2.3 tat te 'haṃ sampravakṣyāmi tannibodha yudhiṣṭhira //
MBh, 12, 105, 12.1 purastād eva te buddhir iyaṃ kāryā vijānataḥ /
MBh, 12, 105, 14.2 evaṃ viditavedyastvam adharmebhyaḥ pramokṣyase //
MBh, 12, 105, 17.1 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ /
MBh, 12, 105, 17.1 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ /
MBh, 12, 105, 17.2 na tvaṃ paśyasi tān adya na tvā paśyanti te 'pi ca //
MBh, 12, 105, 17.2 na tvaṃ paśyasi tān adya na tvā paśyanti te 'pi ca //
MBh, 12, 105, 18.1 ātmano 'dhruvatāṃ paśyaṃstāṃstvaṃ kim anuśocasi /
MBh, 12, 105, 19.1 ahaṃ ca tvaṃ ca nṛpate śatravaḥ suhṛdaśca te /
MBh, 12, 105, 19.1 ahaṃ ca tvaṃ ca nṛpate śatravaḥ suhṛdaśca te /
MBh, 12, 105, 23.2 buddhipauruṣasampannāstvayā tulyādhikā janāḥ //
MBh, 12, 105, 24.1 na ca tvam iva śocanti tasmāt tvam api mā śucaḥ /
MBh, 12, 105, 24.1 na ca tvam iva śocanti tasmāt tvam api mā śucaḥ /
MBh, 12, 105, 24.2 kiṃ nu tvaṃ tair na vai śreyāṃstulyo vā buddhipauruṣaiḥ //
MBh, 12, 105, 28.2 pratyutpannān anubhavanmā śucastvam anāgatān //
MBh, 12, 105, 32.2 kaccit tvaṃ na tathā prājña matsarī kosalādhipa //
MBh, 12, 105, 33.1 sahasva śriyam anyeṣāṃ yadyapi tvayi nāsti sā /
MBh, 12, 105, 36.1 tvaṃ punaḥ prājñarūpaḥ san kṛpaṇaṃ paritapyase /
MBh, 12, 105, 37.1 tāṃ buddhim upajijñāsustvam evainān parityaja /
MBh, 12, 106, 1.3 bravīmi hanta te nītiṃ rājyasya pratipattaye //
MBh, 12, 106, 2.2 śṛṇu sarvam aśeṣeṇa yat tvāṃ vakṣyāmi tattvataḥ //
MBh, 12, 106, 3.3 yadyetad rocate rājan punar brūhi bravīmi te //
MBh, 12, 106, 4.3 amogham idam adyāstu tvayā saha samāgatam //
MBh, 12, 106, 6.2 dātum arhati te vṛttiṃ vaidehaḥ satyasaṃgaraḥ //
MBh, 12, 106, 9.1 tenaiva tvaṃ dhṛtimatā śrīmatā cābhisatkṛtaḥ /
MBh, 12, 106, 12.2 teṣveva sajjayethāstvaṃ yathā naśyet svayaṃ paraḥ //
MBh, 12, 106, 15.1 ārambhāṃścāsya mahato duṣkarāṃstvaṃ prayojaya /
MBh, 12, 106, 17.2 te tvatpriyaṃ kariṣyanti taṃ ceṣyanti vṛkā iva //
MBh, 12, 107, 4.2 upapannastvam etena yathā kṣatriya bhāṣase /
MBh, 12, 107, 5.1 ubhayor eva vām arthe yatiṣye tava tasya ca /
MBh, 12, 107, 5.1 ubhayor eva vām arthe yatiṣye tava tasya ca /
MBh, 12, 107, 7.1 yastvaṃ pravrajito rājyād vyasanaṃ cottamaṃ gataḥ /
MBh, 12, 107, 11.1 tena te saṃdhir evāstu viśvasāsmin yathā mayi /
MBh, 12, 107, 13.2 susaṃgṛhītastvevaiṣa tvayā dharmapurogamaḥ /
MBh, 12, 107, 13.3 saṃsevyamānaḥ śatrūṃste gṛhṇīyānmahato gaṇān //
MBh, 12, 107, 14.1 yadyayaṃ pratiyudhyet tvāṃ svakarma kṣatriyasya tat /
MBh, 12, 107, 14.2 jigīṣamāṇastvāṃ yuddhe pitṛpaitāmahe pade //
MBh, 12, 107, 15.1 tvaṃ cāpi pratiyudhyethā vijigīṣuvrate sthitaḥ /
MBh, 12, 107, 15.2 ayuddhvaiva niyogānme vaśe vaideha te sthitaḥ //
MBh, 12, 107, 16.1 sa tvaṃ dharmam avekṣasva tyaktvādharmam asāṃpratam /
MBh, 12, 107, 23.1 so 'haṃ tvayā tvātmaguṇair jitaḥ pārthivasattama /
MBh, 12, 107, 24.1 nāvamanye ca te buddhiṃ nāvamanye ca pauruṣam /
MBh, 12, 108, 6.1 vijigīṣostathāvṛttam uktaṃ caiva tathaiva te /
MBh, 12, 109, 9.2 yaśaḥ prāpsyasi bhadraṃ te dharmaṃ ca sumahāphalam //
MBh, 12, 110, 4.3 yad bhūloke sudurjñātaṃ tat te vakṣyāmi bhārata //
MBh, 12, 110, 23.1 ayaṃ vo rocatāṃ dharma iti vācyaḥ prayatnataḥ /
MBh, 12, 111, 24.2 suhṛd bhrātā ca mitraṃ ca saṃbandhī ca tavācyutaḥ //
MBh, 12, 111, 26.2 rājaṃstava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ //
MBh, 12, 111, 29.1 iti kṛtyasamuddeśaḥ kīrtitaste mayānagha /
MBh, 12, 112, 9.2 iyaṃ vipratipattiste yadā tvaṃ piśitāśanaḥ //
MBh, 12, 112, 9.2 iyaṃ vipratipattiste yadā tvaṃ piśitāśanaḥ //
MBh, 12, 112, 10.2 bhuṅkṣva śaucaṃ parityajya yaddhi bhuktaṃ tad asti te //
MBh, 12, 112, 18.1 saumya vijñātarūpastvaṃ gaccha yātrāṃ mayā saha /
MBh, 12, 112, 19.2 mṛdupūrvaṃ ghātinaste śreyaścādhigamiṣyati //
MBh, 12, 112, 21.1 sadṛśaṃ mṛgarājaitat tava vākyaṃ madantare /
MBh, 12, 112, 25.2 na kāmaye sukhān bhogān aiśvaryaṃ vā tvadāśrayam //
MBh, 12, 112, 26.1 na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ /
MBh, 12, 112, 26.2 te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare //
MBh, 12, 112, 27.1 saṃśrayaḥ ślāghanīyastvam anyeṣām api bhāsvatām /
MBh, 12, 112, 35.1 madīyā mānanīyāste śrotavyaṃ ca hitaṃ vacaḥ /
MBh, 12, 112, 35.2 kalpitā yā ca te vṛttiḥ sā bhavet tava susthirā //
MBh, 12, 112, 35.2 kalpitā yā ca te vṛttiḥ sā bhavet tava susthirā //
MBh, 12, 112, 36.1 na mantrayeyam anyaiste sacivaiḥ saha karhicit /
MBh, 12, 112, 37.1 eka ekena saṃgamya raho brūyāṃ hitaṃ tava /
MBh, 12, 112, 37.2 na ca te jñātikāryeṣu praṣṭavyo 'haṃ hitāhite //
MBh, 12, 112, 38.1 mayā saṃmantrya paścācca na hiṃsyāḥ sacivāstvayā /
MBh, 12, 112, 38.2 madīyānāṃ ca kupito mā tvaṃ daṇḍaṃ nipātayeḥ //
MBh, 12, 112, 47.2 nopaghātastvayā grāhyo rājanmaitrīm ihecchatā //
MBh, 12, 112, 49.2 sacivenopanītaṃ te viduṣā prājñamāninā //
MBh, 12, 112, 56.1 putra naitat tvayā grāhyaṃ kapaṭārambhasaṃvṛtam /
MBh, 12, 112, 60.1 śūnyāt tacca gṛhānmāṃsaṃ yad adyāpahṛtaṃ tava /
MBh, 12, 112, 65.1 sthāpito 'yaṃ putra tvayā sāmanteṣvadhi viśrutaḥ /
MBh, 12, 112, 65.2 duḥkhenāsādyate pātraṃ dhāryatām eṣa te suhṛt //
MBh, 12, 112, 72.1 pūjito 'haṃ tvayā pūrvaṃ paścāccaiva vimānitaḥ /
MBh, 12, 112, 72.2 pareṣām āspadaṃ nīto vastuṃ nārhāmyahaṃ tvayi //
MBh, 12, 112, 77.2 kṛtaṃ ca samayaṃ bhittvā tvayāham avamānitaḥ //
MBh, 12, 112, 79.2 tvayi caiva hyaviśvāse mamodvego bhaviṣyati //
MBh, 12, 112, 80.1 śaṅkitastvam ahaṃ bhītaḥ pare chidrānudarśinaḥ /
MBh, 12, 113, 2.2 hanta te 'haṃ pravakṣyāmi śṛṇu kāryaikaniścayam /
MBh, 12, 113, 6.2 bhagavaṃstvatprasādānme dīrghā grīvā bhaved iyam /
MBh, 12, 113, 17.1 tvam apyetaṃ vidhiṃ tyaktvā yogena niyatendriyaḥ /
MBh, 12, 113, 21.2 mayāpi coktaṃ tava śāstradṛṣṭyā tvam atra yuktaḥ pracarasva rājan //
MBh, 12, 113, 21.2 mayāpi coktaṃ tava śāstradṛṣṭyā tvam atra yuktaḥ pracarasva rājan //
MBh, 12, 114, 4.2 yuṣmābhir iha pūrṇābhir anyāṃstatra na vetasam //
MBh, 12, 114, 5.1 akāyaścālpasāraśca vetasaḥ kūlajaśca vaḥ /
MBh, 12, 114, 5.2 avajñāya naśakyo vā kiṃcid vā tena vaḥ kṛtam //
MBh, 12, 114, 6.1 tad ahaṃ śrotum icchāmi sarvāsām eva vo matam /
MBh, 12, 115, 18.1 pratyucyamānastu hi bhūya ebhir niśāmya mā bhūstvam athārtarūpaḥ /
MBh, 12, 116, 1.3 sa chettavyastvayā rājan bhavān kulakaro hi naḥ //
MBh, 12, 116, 2.2 kathito vākyasaṃcārastato vijñāpayāmi te //
MBh, 12, 116, 9.1 śaṃsitā puruṣavyāghra tvaṃ naḥ kulahite rataḥ /
MBh, 12, 116, 10.1 tvattaḥ kulahitaṃ vākyaṃ śrutvā rājyahitodayam /
MBh, 12, 117, 14.2 tvatprasādād bhayaṃ na syāt tasmānmama mahāmune //
MBh, 12, 117, 15.2 na bhayaṃ dvīpinaḥ kāryaṃ mṛtyutaste kathaṃcana /
MBh, 12, 117, 41.1 śvā tvaṃ dvīpitvam āpanno dvīpī vyāghratvam āgataḥ /
MBh, 12, 117, 43.2 tasmāt svayonim āpannaḥ śvaiva tvaṃ hi bhaviṣyasi //
MBh, 12, 119, 17.1 koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam /
MBh, 12, 119, 18.1 nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ /
MBh, 12, 119, 20.1 eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā /
MBh, 12, 119, 20.2 śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 120, 1.2 rājavṛttānyanekāni tvayā proktāni bhārata /
MBh, 12, 120, 54.1 etānmayoktāṃstava rājadharmān nṛṇāṃ ca guptau matim ādadhatsva /
MBh, 12, 122, 9.2 apṛcchad vasuhomastaṃ rājan kiṃ karavāṇi te //
MBh, 12, 122, 11.1 bṛhaspater mataṃ rājann adhītaṃ sakalaṃ tvayā /
MBh, 12, 122, 11.2 tathaivauśanasaṃ śāstraṃ vijñātaṃ te narādhipa //
MBh, 12, 122, 55.1 iti te sarvam ākhyātaṃ yo daṇḍo manujarṣabha /
MBh, 12, 124, 5.1 indraprasthe mahārāja tava sabhrātṛkasya ha /
MBh, 12, 124, 8.2 śrutvā tvām anuneṣyāmi yadi samyag bhaviṣyasi //
MBh, 12, 124, 9.1 yathā tvaṃ mahad aiśvaryaṃ prāptaḥ parapuraṃjaya /
MBh, 12, 124, 10.2 ājāneyā vahanti tvāṃ kasmācchocasi putraka //
MBh, 12, 124, 23.3 tatrāgamaya bhadraṃ te bhūya eva puraṃdara //
MBh, 12, 124, 28.2 trailokyarājye saktasya tato nopadiśāmi te //
MBh, 12, 124, 39.1 yathāvad guruvṛttyā te prīto 'smi dvijasattama /
MBh, 12, 124, 39.2 varaṃ vṛṇīṣva bhadraṃ te pradātāsmi na saṃśayaḥ //
MBh, 12, 124, 41.2 yadi rājan prasannastvaṃ mama cecchasi ceddhitam /
MBh, 12, 124, 46.2 pratyāha nanu śīlo 'smi tyakto gacchāmyahaṃ tvayā //
MBh, 12, 124, 47.2 yo 'sau śiṣyatvam āgamya tvayi nityaṃ samāhitaḥ /
MBh, 12, 124, 55.1 uṣitāsmi sukhaṃ vīra tvayi satyaparākrame /
MBh, 12, 124, 55.2 tvayā tyaktā gamiṣyāmi balaṃ yatra tato hyaham //
MBh, 12, 124, 57.1 tvaṃ hi satyavratā devī lokasya parameśvarī /
MBh, 12, 124, 58.2 sa śakro brahmacārī ca yastvayā copaśikṣitaḥ /
MBh, 12, 124, 58.3 trailokye te yad aiśvaryaṃ tat tenāpahṛtaṃ prabho //
MBh, 12, 124, 59.1 śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ /
MBh, 12, 124, 59.2 tad vijñāya mahendreṇa tava śīlaṃ hṛtaṃ prabho //
MBh, 12, 125, 1.2 śīlaṃ pradhānaṃ puruṣe kathitaṃ te pitāmaha /
MBh, 12, 125, 2.2 chettā ca tasya nānyo 'sti tvattaḥ parapuraṃjaya //
MBh, 12, 125, 8.2 atra te vartayiṣyāmi yudhiṣṭhira nibodha tat /
MBh, 12, 125, 23.3 kasmin kule hi jātastvaṃ kiṃnāmāsi bravīhi naḥ //
MBh, 12, 125, 31.2 kiṃ nu jyāyastaraṃ loke mahattvāt pratibhāti vaḥ /
MBh, 12, 125, 32.1 yadi guhyaṃ taponityā na vo brūteha māciram /
MBh, 12, 126, 23.2 śrānto nyaṣīdad dharmātmā yathā tvaṃ narasattama //
MBh, 12, 126, 33.3 bravītu bhagavān etat tvaṃ hi dharmārthadarśivān //
MBh, 12, 126, 36.2 kṛśākṛśe mayā brahman gṛhīte vacanāt tava /
MBh, 12, 126, 38.1 tvattaḥ kṛśataraṃ kiṃ nu bravītu bhagavān idam /
MBh, 12, 126, 38.2 yadi guhyaṃ na te vipra loke 'smin kiṃ nu durlabham //
MBh, 12, 126, 44.2 prasādaye tvā bhagavan putreṇecchāmi saṃgatim /
MBh, 12, 126, 45.3 satyam etad yathā vipra tvayoktaṃ nāstyato mṛṣā //
MBh, 12, 126, 51.1 evaṃ tvam api kaunteya śrutvā vāṇīm imāṃ mama /
MBh, 12, 126, 52.1 tvaṃ hi draṣṭā ca śrotā ca kṛcchreṣvarthakṛteṣviha /
MBh, 12, 127, 1.2 nāmṛtasyeva paryāptir mamāsti bruvati tvayi /
MBh, 12, 127, 1.3 tasmāt kathaya bhūyastvaṃ dharmam eva pitāmaha //
MBh, 12, 133, 13.2 mā vadhīstvaṃ striyaṃ bhīruṃ mā śiśuṃ mā tapasvinam /
MBh, 12, 135, 7.2 na sa saṃśayam āpnoti rocatāṃ vāṃ vrajāmahe //
MBh, 12, 136, 1.2 sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha /
MBh, 12, 136, 3.2 pṛcchāmi tvā kuruśreṣṭha tanme vyākhyātum arhasi //
MBh, 12, 136, 12.2 tvadyukto 'yam anupraśno yudhiṣṭhira guṇodayaḥ /
MBh, 12, 136, 48.1 sauhṛdenābhibhāṣe tvā kaccinmārjāra jīvasi /
MBh, 12, 136, 48.2 jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau //
MBh, 12, 136, 49.1 na te saumya viṣattavyaṃ jīviṣyasi yathā purā /
MBh, 12, 136, 49.2 ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte //
MBh, 12, 136, 49.2 ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte //
MBh, 12, 136, 50.2 yena śakyastvayā mokṣaḥ prāptuṃ śreyo yathā mayā //
MBh, 12, 136, 51.2 ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau //
MBh, 12, 136, 54.2 sāṃvāsyakaṃ kariṣyāmi nāsti te mṛtyuto bhayam //
MBh, 12, 136, 55.2 ahaṃ chetsyāmi te pāśaṃ yadi māṃ tvaṃ na hiṃsasi //
MBh, 12, 136, 55.2 ahaṃ chetsyāmi te pāśaṃ yadi māṃ tvaṃ na hiṃsasi //
MBh, 12, 136, 56.2 ciroṣitāvihāvāṃ vai vṛkṣe 'smin viditaṃ hi te //
MBh, 12, 136, 59.2 tava jīvitam icchāmi tvaṃ mamecchasi jīvitam //
MBh, 12, 136, 59.2 tava jīvitam icchāmi tvaṃ mamecchasi jīvitam //
MBh, 12, 136, 61.2 ahaṃ tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi //
MBh, 12, 136, 61.2 ahaṃ tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi //
MBh, 12, 136, 66.1 nandāmi saumya bhadraṃ te yo māṃ jīvantam icchasi /
MBh, 12, 136, 67.1 ahaṃ hi dṛḍham āpannastvam āpannataro mayā /
MBh, 12, 136, 68.2 mayi kṛcchrād vinirmukte na vinaṅkṣyati te kṛtam //
MBh, 12, 136, 69.1 nyastamāno 'smi bhakto 'smi śiṣyastvaddhitakṛt tathā /
MBh, 12, 136, 72.1 ahaṃ tvānupravekṣyāmi nakulānme mahad bhayam /
MBh, 12, 136, 72.2 trāyasva māṃ mā vadhīśca śakto 'smi tava mokṣaṇe //
MBh, 12, 136, 73.2 ahaṃ chetsyāmi te pāśān sakhe satyena te śape //
MBh, 12, 136, 73.2 ahaṃ chetsyāmi te pāśān sakhe satyena te śape //
MBh, 12, 136, 76.1 kṣipram āgaccha bhadraṃ te tvaṃ me prāṇasamaḥ sakhā /
MBh, 12, 136, 76.1 kṣipram āgaccha bhadraṃ te tvaṃ me prāṇasamaḥ sakhā /
MBh, 12, 136, 76.2 tava prājña prasādāddhi kṣipraṃ prāpsyāmi jīvitam //
MBh, 12, 136, 77.1 yad yad evaṃgatenādya śakyaṃ kartuṃ mayā tava /
MBh, 12, 136, 78.1 asmāt te saṃśayānmuktaḥ samitragaṇabāndhavaḥ /
MBh, 12, 136, 79.1 muktaśca vyasanād asmāt saumyāham api nāma te /
MBh, 12, 136, 88.1 tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ /
MBh, 12, 136, 90.1 akālavipramuktānme tvatta eva bhayaṃ bhavet /
MBh, 12, 136, 91.2 tataśchetsyāmi te pāśaṃ prāpte sādhāraṇe bhaye //
MBh, 12, 136, 92.1 tasmin kāle pramuktastvaṃ tarum evādhirohasi /
MBh, 12, 136, 92.2 na hi te jīvitād anyat kiṃcit kṛtyaṃ bhaviṣyati //
MBh, 12, 136, 96.2 yathā tvaṃ mokṣitaḥ kṛcchrāt tvaramāṇena vai mayā //
MBh, 12, 136, 97.1 tathaiva tvaramāṇena tvayā kāryaṃ hitaṃ mama /
MBh, 12, 136, 98.1 athavā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi /
MBh, 12, 136, 99.2 na tanmanasi kartavyaṃ kṣamaye tvāṃ prasīda me //
MBh, 12, 136, 101.1 śrutaṃ me tava mārjāra svam arthaṃ parigṛhṇataḥ /
MBh, 12, 136, 101.2 mamāpi tvaṃ vijānīhi svam arthaṃ parigṛhṇataḥ //
MBh, 12, 136, 120.2 mitropabhogasamaye kiṃ tvaṃ naivopasarpasi //
MBh, 12, 136, 122.1 tat kṛto 'haṃ tvayā mitraṃ sāmarthyād ātmanaḥ sakhe /
MBh, 12, 136, 122.2 sa māṃ mitratvam āpannam upabhoktuṃ tvam arhasi //
MBh, 12, 136, 123.2 sarve tvāṃ pūjayiṣyanti śiṣyā gurum iva priyam //
MBh, 12, 136, 124.1 ahaṃ ca pūjayiṣye tvāṃ samitragaṇabāndhavam /
MBh, 12, 136, 126.2 na te 'sti bhayam asmatto jīvitenātmanaḥ śape //
MBh, 12, 136, 127.2 tvanmantrabalayukto hi vindeta jayam eva ha //
MBh, 12, 136, 129.1 yad bhavān āha tat sarvaṃ mayā te lomaśa śrutam /
MBh, 12, 136, 142.1 asminnilaya eva tvaṃ nyagrodhād avatāritaḥ /
MBh, 12, 136, 152.1 na tvīdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite /
MBh, 12, 136, 152.2 akāle 'viṣamasthasya svārthahetur ayaṃ tava //
MBh, 12, 136, 156.1 tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyānmitratāṃ gataḥ /
MBh, 12, 136, 157.2 praviśeyaṃ kathaṃ pāśaṃ tvatkṛtaṃ tad vadasva me //
MBh, 12, 136, 158.1 tvadvīryeṇa vimukto 'haṃ madvīryeṇa tathā bhavān /
MBh, 12, 136, 159.1 tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthāstathā vayam /
MBh, 12, 136, 159.2 na te 'styanyanmayā kṛtyaṃ kiṃcid anyatra bhakṣaṇāt //
MBh, 12, 136, 161.1 saṃmanye 'haṃ tava prajñāṃ yanmokṣāt pratyanantaram /
MBh, 12, 136, 162.1 bhakṣyārtham eva baddhastvaṃ sa muktaḥ prasṛtaḥ kṣudhā /
MBh, 12, 136, 163.1 jānāmi kṣudhitaṃ hi tvām āhārasamayaśca te /
MBh, 12, 136, 163.1 jānāmi kṣudhitaṃ hi tvām āhārasamayaśca te /
MBh, 12, 136, 163.2 sa tvaṃ mām abhisaṃdhāya bhakṣyaṃ mṛgayase punaḥ //
MBh, 12, 136, 165.1 tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāśca ye /
MBh, 12, 136, 165.2 kasmānmāṃ te na khādeyur hṛṣṭāḥ praṇayinastvayi //
MBh, 12, 136, 166.1 nāhaṃ tvayā sameṣyāmi vṛtto hetuḥ samāgame /
MBh, 12, 136, 168.1 svasti te 'stu gamiṣyāmi dūrād api tavodvije /
MBh, 12, 136, 168.1 svasti te 'stu gamiṣyāmi dūrād api tavodvije /
MBh, 12, 136, 168.2 nāhaṃ tvayā sameṣyāmi nirvṛto bhava lomaśa //
MBh, 12, 136, 170.1 yadi tvarthena me kāryaṃ brūhi kiṃ karavāṇi te /
MBh, 12, 136, 177.1 saṃmanye 'haṃ tava prajñāṃ yastvaṃ mama hite rataḥ /
MBh, 12, 136, 177.1 saṃmanye 'haṃ tava prajñāṃ yastvaṃ mama hite rataḥ /
MBh, 12, 136, 178.1 na tu mām anyathā sādho tvaṃ vijñātum ihārhasi /
MBh, 12, 136, 178.2 prāṇapradānajaṃ tvatto mama sauhṛdam āgatam //
MBh, 12, 136, 180.2 tvayā hi yāvyamāno 'haṃ prāṇāñ jahyāṃ sabāndhavaḥ //
MBh, 12, 136, 183.2 saṃstavair vā dhanaughair vā nāhaṃ śakyaḥ punastvayā //
MBh, 12, 136, 189.2 rakṣa tvam api cātmānaṃ caṇḍālājjātikilbiṣāt //
MBh, 12, 136, 204.2 śrutvā tvaṃ suhṛdāṃ madhye yathāvat samupācara //
MBh, 12, 136, 207.2 abhyuttiṣṭha śrutād asmād bhūyastvaṃ rañjayan prajāḥ //
MBh, 12, 136, 208.1 brāhmaṇaiścāpi te sārdhaṃ yātrā bhavatu pāṇḍava /
MBh, 12, 137, 20.2 asti vai kṛtam asmābhir asti pratikṛtaṃ tvayā /
MBh, 12, 137, 30.1 uṣitāsmi tavāgāre dīrghakālam ahiṃsitā /
MBh, 12, 137, 44.1 naivāpakāre kasmiṃścid ahaṃ tvayi tathā bhavān /
MBh, 12, 137, 48.1 nāhaṃ pramāṇaṃ naiva tvam anyonyakaraṇe śubhe /
MBh, 12, 137, 49.2 yat kṛtaṃ tacca me kṣāntaṃ tvaṃ caiva kṣama pūjani //
MBh, 12, 137, 50.2 yadi kālaḥ pramāṇaṃ te na vairaṃ kasyacid bhavet /
MBh, 12, 137, 53.2 yadi kālaḥ pramāṇaṃ te kasmād dharmo 'sti kartṛṣu //
MBh, 12, 137, 54.1 tava putro mamāpatyaṃ hatavān hiṃsito mayā /
MBh, 12, 137, 54.2 anantaraṃ tvayā cāhaṃ bandhanīyā mahīpate //
MBh, 12, 137, 55.1 ahaṃ hi putraśokena kṛtapāpā tavātmaje /
MBh, 12, 137, 55.2 tathā tvayā prahartavyaṃ mayi tattvaṃ ca me śṛṇu //
MBh, 12, 137, 63.1 yat kṛtaṃ te mayā rājaṃstvayā ca mama yat kṛtam /
MBh, 12, 137, 63.1 yat kṛtaṃ te mayā rājaṃstvayā ca mama yat kṛtam /
MBh, 12, 137, 64.2 smṛtvā smṛtvā hi te putraṃ navaṃ vairaṃ bhaviṣyati //
MBh, 12, 137, 88.2 kṛtam etad anāhāryaṃ tava putreṇa pārthiva //
MBh, 12, 137, 109.1 etat te brahmadattasya pūjanyā saha bhāṣitam /
MBh, 12, 138, 2.2 hanta te kathayiṣyāmi nītim āpatsu bhārata /
MBh, 12, 139, 46.2 uvāca kauśikaṃ rātrau brahman kiṃ te cikīrṣitam //
MBh, 12, 139, 49.1 aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye /
MBh, 12, 139, 55.1 sādhvanyam anupaśya tvam upāyaṃ prāṇadhāraṇe /
MBh, 12, 139, 55.2 na māṃsalobhāt tapaso nāśaste syānmahāmune //
MBh, 12, 139, 56.2 mā sma dharmaṃ parityākṣīstvaṃ hi dharmavid uttamaḥ //
MBh, 12, 139, 64.3 bhikṣām anyāṃ bhikṣa mā te mano 'stu śvabhakṣaṇe śvā hyabhakṣo dvijānām //
MBh, 12, 139, 66.3 yadi śāstraṃ pramāṇaṃ te mābhakṣye mānasaṃ kṛthāḥ //
MBh, 12, 139, 76.2 yadyapyenaḥ saṃśayād ācarāmi nāhaṃ bhaviṣyāmi yathā tvam eva //
MBh, 12, 139, 77.3 duṣkṛtī brāhmaṇaṃ santaṃ yastvām aham upālabhe //
MBh, 12, 139, 78.3 na te 'dhikāro dharme 'sti mā bhūr ātmapraśaṃsakaḥ //
MBh, 12, 139, 79.2 suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija /
MBh, 12, 139, 79.2 suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija /
MBh, 12, 139, 80.2 suhṛnme tvaṃ sukhepsuśced āpado māṃ samuddhara /
MBh, 12, 139, 81.3 ubhau syāvaḥ svamalenāvaliptau dātāhaṃ ca tvaṃ ca vipra pratīcchan //
MBh, 12, 139, 83.2 ātmaiva sākṣī kila lokakṛtye tvam eva jānāsi yad atra duṣṭam /
MBh, 12, 139, 85.2 yadyeṣa hetustava khādanasya na te vedaḥ kāraṇaṃ nānyadharmaḥ /
MBh, 12, 139, 85.2 yadyeṣa hetustava khādanasya na te vedaḥ kāraṇaṃ nānyadharmaḥ /
MBh, 12, 140, 3.2 naitacchuddhāgamād eva tava dharmānuśāsanam /
MBh, 12, 140, 16.1 vyājena kṛtsno vidito dharmaste parihāsyate /
MBh, 12, 140, 23.1 tena tvaṃ chinnamūlena kaṃ toṣayitum arhasi /
MBh, 12, 140, 32.1 kaṣṭaḥ kṣatriyadharmo 'yaṃ sauhṛdaṃ tvayi yat sthitam /
MBh, 12, 140, 34.3 pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 12, 140, 36.1 yā devatāsu vṛttiste sāstu vipreṣu sarvadā /
MBh, 12, 142, 14.1 hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tat tathā /
MBh, 12, 142, 15.1 eṣa śākunikaḥ śete tava vāsaṃ samāśritaḥ /
MBh, 12, 142, 19.1 sa tvaṃ saṃtānavān adya putravān api ca dvija /
MBh, 12, 142, 19.3 pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā //
MBh, 12, 142, 23.1 uvāca ca svāgataṃ te brūhi kiṃ karavāṇyaham /
MBh, 12, 142, 24.2 praṇayena bravīmi tvāṃ tvaṃ hi naḥ śaraṇāgataḥ //
MBh, 12, 142, 24.2 praṇayena bravīmi tvāṃ tvaṃ hi naḥ śaraṇāgataḥ //
MBh, 12, 142, 27.1 tad brūhi tvaṃ suvisrabdho yat tvaṃ vācā vadiṣyasi /
MBh, 12, 142, 27.1 tad brūhi tvaṃ suvisrabdho yat tvaṃ vācā vadiṣyasi /
MBh, 12, 142, 27.2 tat kariṣyāmyahaṃ sarvaṃ mā tvaṃ śoke manaḥ kṛthāḥ //
MBh, 12, 142, 33.1 dattam āhāram icchāmi tvayā kṣud bādhate hi mām /
MBh, 12, 142, 34.1 na me 'sti vibhavo yena nāśayāmi tava kṣudhām /
MBh, 12, 142, 37.2 uvāca tarpayiṣye tvāṃ muhūrtaṃ pratipālaya //
MBh, 12, 142, 40.1 kuruṣvānugrahaṃ me 'dya satyam etad bravīmi te /
MBh, 12, 144, 2.1 nāhaṃ te vipriyaṃ kānta kadācid api saṃsmare /
MBh, 12, 144, 3.1 lālitāhaṃ tvayā nityaṃ bahumānācca sāntvitā /
MBh, 12, 144, 4.2 drumāgreṣu ca ramyeṣu ramitāhaṃ tvayā priya //
MBh, 12, 144, 5.1 ākāśagamane caiva sukhitāhaṃ tvayā sukham /
MBh, 12, 144, 5.2 vihṛtāsmi tvayā kānta tanme nādyāsti kiṃcana //
MBh, 12, 144, 8.1 na kāryam iha me nātha jīvitena tvayā vinā /
MBh, 12, 146, 2.2 atra te varṇayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 146, 9.1 kiṃ tavāsmāsu kartavyaṃ mā mā sprākṣīḥ kathaṃcana /
MBh, 12, 146, 9.2 gaccha gaccha na te sthānaṃ prīṇātyasmān iha dhruvam //
MBh, 12, 146, 10.1 rudhirasyeva te gandhaḥ śavasyeva ca darśanam /
MBh, 12, 146, 12.1 moghaṃ te jīvitaṃ rājan parikliṣṭaṃ ca jīvasi /
MBh, 12, 146, 14.1 pitṛvaṃśam imaṃ paśya tvatkṛte narakaṃ gatam /
MBh, 12, 146, 14.2 nirarthāḥ sarva evaiṣām āśābandhāstvadāśrayāḥ //
MBh, 12, 146, 15.2 teṣu te satataṃ dveṣo brāhmaṇeṣu nirarthakaḥ //
MBh, 12, 146, 16.1 imaṃ lokaṃ vimucya tvam avāṅmūrdhā patiṣyasi /
MBh, 12, 146, 18.2 pratismārayitārastvāṃ yamadūtā yamakṣaye //
MBh, 12, 147, 2.1 dhikkāryaṃ mā dhikkurute tasmāt tvāhaṃ prasādaye /
MBh, 12, 147, 4.2 sarvamanyūn vinīya tvam abhi mā vada śaunaka //
MBh, 12, 147, 13.2 kuruṣveha mahāśāntiṃ brahmā śaraṇam astu te //
MBh, 12, 147, 16.2 chittvā stambhaṃ ca mānaṃ ca prītim icchāmi te nṛpa /
MBh, 12, 147, 17.1 na bhayānna ca kārpaṇyānna lobhāt tvām upāhvaye /
MBh, 12, 147, 18.1 so 'haṃ na kenaciccārthī tvāṃ ca dharmam upāhvaye /
MBh, 12, 147, 22.3 drogdhāsmi brāhmaṇān vipra caraṇāveva te spṛśe //
MBh, 12, 148, 1.2 tasmāt te 'haṃ pravakṣyāmi dharmam āvṛttacetase /
MBh, 12, 148, 1.3 śrīmānmahābalastuṣṭo yastvaṃ dharmam avekṣase /
MBh, 12, 148, 2.3 yatra tvaṃ tādṛśo bhūtvā dharmam adyānupaśyasi //
MBh, 12, 148, 16.1 yat tveva rājño jyāyo vai kāryāṇāṃ tad vadāmi te /
MBh, 12, 148, 17.2 brāhmaṇānāṃ sukhārthaṃ tvaṃ paryehi pṛthivīm imām //
MBh, 12, 149, 16.1 yūyaṃ bhūmau vinikṣipya putrasnehavinākṛtāḥ /
MBh, 12, 149, 17.1 na vo 'styasmin sute sneho bāle madhurabhāṣiṇi /
MBh, 12, 149, 42.3 putrasnehābhibhūtānāṃ yuṣmākaṃ śocatāṃ bhṛśam //
MBh, 12, 149, 64.2 kṛpaṇānām anukrośaṃ kuryād vo rudatām iha //
MBh, 12, 149, 74.1 ahaṃ ca kroṣṭukaścaiva yūyaṃ caivāsya bāndhavāḥ /
MBh, 12, 149, 87.2 putraśokāgnidagdhānāṃ mṛtam apyadya vaḥ kṣamam //
MBh, 12, 149, 96.2 yuṣmān pradharṣayiṣyanti vikṛtā māṃsabhojanāḥ //
MBh, 12, 149, 100.2 sthīyatāṃ yāvad ādityaḥ kiṃ vaḥ kravyādabhāṣitaiḥ //
MBh, 12, 149, 101.2 gṛhṇīta mohitātmānaḥ suto vo na bhaviṣyati //
MBh, 12, 150, 7.1 aho nu ramaṇīyastvam aho cāsi manoramaḥ /
MBh, 12, 150, 7.2 prīyāmahe tvayā nityaṃ tarupravara śalmale //
MBh, 12, 150, 8.2 vasanti tava saṃhṛṣṭā manoharatarāstathā //
MBh, 12, 150, 9.1 tava śākhā mahāśākha skandhaṃ ca vipulaṃ tathā /
MBh, 12, 150, 10.1 kiṃ nu te mārutastāta prītimān athavā suhṛt /
MBh, 12, 150, 10.2 tvāṃ rakṣati sadā yena vane 'smin pavano dhruvam //
MBh, 12, 150, 13.1 tvāṃ saṃrakṣeta pavanaḥ sakhitvena na saṃśayaḥ /
MBh, 12, 150, 14.1 idaṃ ca ramaṇīyaṃ te pratibhāti vanaspate /
MBh, 12, 150, 14.2 yad ime vihagāstāta ramante muditāstvayi //
MBh, 12, 150, 16.2 gharmārtāstvāṃ samāsādya sukhaṃ vindanti śalmale //
MBh, 12, 150, 18.2 triviṣṭapasamaṃ manye tavāyatanam eva ha //
MBh, 12, 150, 20.1 nyagbhāvaṃ paramaṃ vāyoḥ śalmale tvam upāgataḥ /
MBh, 12, 150, 20.2 tavāham asmīti sadā yena rakṣati mārutaḥ //
MBh, 12, 150, 22.1 tvaṃ punaḥ kāraṇair nūnaṃ śalmale rakṣyase sadā /
MBh, 12, 150, 27.2 śalmale viparītaṃ te darśanaṃ nātra saṃśayaḥ /
MBh, 12, 150, 28.2 na te 'pi tulyā marutaḥ kiṃ punastvaṃ vanaspate //
MBh, 12, 150, 31.1 sa tvam evaṃvidhaṃ vāyuṃ sarvasattvabhṛtāṃ varam /
MBh, 12, 150, 33.1 mama roṣaḥ samutpannastvayyevaṃ samprabhāṣati /
MBh, 12, 150, 33.2 bravīmyeṣa svayaṃ vāyostava durbhāṣitaṃ bahu //
MBh, 12, 150, 36.2 tvaṃ tu mohānna jānīṣe vāyor balam anantakam //
MBh, 12, 151, 2.2 bṛhanmūlo bṛhacchākhaḥ sa tvāṃ vāyo 'vamanyate //
MBh, 12, 151, 3.1 bahūnyākṣepayuktāni tvām āha vacanāni saḥ /
MBh, 12, 151, 3.2 na yuktāni mayā vāyo tāni vaktuṃ tvayi prabho //
MBh, 12, 151, 4.1 jānāmi tvām ahaṃ vāyo sarvaprāṇabhṛtāṃ varam /
MBh, 12, 151, 6.1 śalmale nārade yat tat tvayoktaṃ madvigarhaṇam /
MBh, 12, 151, 6.2 ahaṃ vāyuḥ prabhāvaṃ te darśayāmyātmano balam //
MBh, 12, 151, 7.1 nāhaṃ tvā nābhijānāmi viditaścāsi me druma /
MBh, 12, 151, 7.2 pitāmahaḥ prajāsarge tvayi viśrāntavān prabhuḥ //
MBh, 12, 151, 8.1 tasya viśramaṇād eva prasādo yaḥ kṛtastava /
MBh, 12, 151, 9.1 yanmā tvam avajānīṣe yathānyaṃ prākṛtaṃ tathā /
MBh, 12, 151, 10.2 pavana tvaṃ vane kruddho darśayātmānam ātmanā //
MBh, 12, 151, 11.2 na te bibhemi pavana yadyapi tvaṃ svayaṃprabhuḥ //
MBh, 12, 151, 11.2 na te bibhemi pavana yadyapi tvaṃ svayaṃprabhuḥ //
MBh, 12, 151, 12.2 darśayiṣyāmi te tejastato rātrir upāgamat //
MBh, 12, 151, 23.1 aham apyevam eva tvāṃ kurvāṇaḥ śalmale ruṣā /
MBh, 12, 151, 24.1 hīnapuṣpāgraśākhastvaṃ śīrṇāṅkurapalāśavān /
MBh, 12, 151, 31.2 balādhikāya rājendra tad dṛṣṭaṃ tvayi śatruhan //
MBh, 12, 151, 34.2 vistareṇa mahārāja kiṃ bhūyaḥ prabravīmi te //
MBh, 12, 154, 5.2 hanta te kathayiṣyāmi yena śreyaḥ prapatsyase /
MBh, 12, 154, 20.1 ahaṃ tvayi mama tvaṃ ca mayi te teṣu cāpyaham /
MBh, 12, 154, 20.1 ahaṃ tvayi mama tvaṃ ca mayi te teṣu cāpyaham /
MBh, 12, 154, 20.1 ahaṃ tvayi mama tvaṃ ca mayi te teṣu cāpyaham /
MBh, 12, 156, 7.1 prāpyate hi yathā satyaṃ tacca śrotuṃ tvam arhasi /
MBh, 12, 157, 6.2 hanta te vartayiṣyāmi tanme nigadataḥ śṛṇu //
MBh, 12, 157, 18.3 tvayā sarvātmanā nityaṃ vijitā jeṣyase ca tān //
MBh, 12, 158, 13.1 eṣa te bharataśreṣṭha nṛśaṃsaḥ parikīrtitaḥ /
MBh, 12, 160, 10.1 tattvaṃ śṛṇuṣva mādreya yad etat paripṛcchasi /
MBh, 12, 160, 67.1 ūcuścainaṃ tathaivādyaṃ mānuṣāṇāṃ tvam īśvaraḥ /
MBh, 12, 160, 79.3 tatastvaṃ bhrātṛbhiḥ sārdhaṃ paramāsim avāptavān //
MBh, 12, 160, 86.1 ityeṣa prathamaḥ kalpo vyākhyātaste suvistaraḥ /
MBh, 12, 161, 6.1 etad evābhipadyasva mā te bhūccalitaṃ manaḥ /
MBh, 12, 161, 19.3 anayostu nibodha tvaṃ vacanaṃ vākyakaṇṭhayoḥ //
MBh, 12, 161, 37.1 buddhir mamaiṣā pariṣatsthitasya mā bhūd vicārastava dharmaputra /
MBh, 12, 162, 5.3 vadato me nibodha tvaṃ nikhilena yudhiṣṭhira //
MBh, 12, 162, 28.2 hanta te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 162, 44.1 kim idaṃ kuruṣe mauḍhyād viprastvaṃ hi kulodgataḥ /
MBh, 12, 162, 45.2 yeṣāṃ vaṃśe 'bhijātastvam īdṛśaḥ kulapāṃsanaḥ //
MBh, 12, 162, 49.1 tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmyahaṃ dvija /
MBh, 12, 163, 23.1 mama tvaṃ nilayaṃ prāptaḥ priyātithir aninditaḥ /
MBh, 12, 164, 2.3 atithistvaṃ guṇopetaḥ svāgataṃ te dvijarṣabha //
MBh, 12, 164, 2.3 atithistvaṃ guṇopetaḥ svāgataṃ te dvijarṣabha //
MBh, 12, 164, 13.1 prādurbhūto 'smi te mitraṃ suhṛttvaṃ ca mama tvayi /
MBh, 12, 164, 13.1 prādurbhūto 'smi te mitraṃ suhṛttvaṃ ca mama tvayi /
MBh, 12, 164, 16.1 taṃ gaccha dvijamukhya tvaṃ mama vākyapracoditaḥ /
MBh, 12, 164, 16.2 kāmān abhīpsitāṃstubhyaṃ dātā nāstyatra saṃśayaḥ //
MBh, 12, 164, 23.2 tvarasva tūrṇam āgaccha rājā tvāṃ draṣṭum icchati //
MBh, 12, 164, 24.2 sa tvāṃ tvarati vai draṣṭuṃ tat kṣipraṃ saṃvidhīyatām //
MBh, 12, 165, 4.1 kva te nivāsaḥ kalyāṇa kiṃgotrā brāhmaṇī ca te /
MBh, 12, 165, 4.1 kva te nivāsaḥ kalyāṇa kiṃgotrā brāhmaṇī ca te /
MBh, 12, 165, 5.3 śūdrā punarbhūr bhāryā me satyam etad bravīmi te //
MBh, 12, 165, 19.2 yeṣu yeṣu ca bhāṇḍeṣu bhuktaṃ vo dvijasattamāḥ /
MBh, 12, 165, 23.1 adhyaikadivasaṃ viprā na vo 'stīha bhayaṃ kvacit /
MBh, 12, 166, 20.2 na dātum arhasi tvaṃ no bhakṣaṇāyāsya kilbiṣam //
MBh, 12, 167, 11.2 yadi te 'nugrahakṛtā mayi buddhiḥ puraṃdara /
MBh, 12, 167, 23.1 eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava /
MBh, 12, 168, 10.1 kiṃ nu khalvasi mūḍhastvaṃ śocyaḥ kim anuśocasi /
MBh, 12, 168, 10.2 yadā tvām api śocantaḥ śocyā yāsyanti tāṃ gatim //
MBh, 12, 168, 11.1 tvaṃ caivāhaṃ ca ye cānye tvāṃ rājan paryupāsate /
MBh, 12, 168, 11.1 tvaṃ caivāhaṃ ca ye cānye tvāṃ rājan paryupāsate /
MBh, 12, 168, 12.3 kiṃ jñānaṃ kiṃ śrutaṃ vā te yat prāpya na viṣīdasi //
MBh, 12, 168, 17.2 na tvāsau veda na tvaṃ taṃ kaḥ san kam anuśocasi //
MBh, 12, 168, 17.2 na tvāsau veda na tvaṃ taṃ kaḥ san kam anuśocasi //
MBh, 12, 169, 13.1 adyaiva kuru yacchreyo mā tvā kālo 'tyagād ayam /
MBh, 12, 169, 36.1 kiṃ te dhanair bāndhavair vāpi kiṃ te kiṃ te dārair brāhmaṇa yo mariṣyasi /
MBh, 12, 169, 36.1 kiṃ te dhanair bāndhavair vāpi kiṃ te kiṃ te dārair brāhmaṇa yo mariṣyasi /
MBh, 12, 169, 36.1 kiṃ te dhanair bāndhavair vāpi kiṃ te kiṃ te dārair brāhmaṇa yo mariṣyasi /
MBh, 12, 169, 36.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahaste kva gataḥ pitā ca //
MBh, 12, 169, 37.3 tathā tvam api vartasva satyadharmaparāyaṇaḥ //
MBh, 12, 171, 19.1 yadi nāhaṃ vināśyaste yadyevaṃ ramase mayā /
MBh, 12, 171, 19.2 mā māṃ yojaya lobhena vṛthā tvaṃ vittakāmuka //
MBh, 12, 171, 20.1 saṃcitaṃ saṃcitaṃ dravyaṃ naṣṭaṃ tava punaḥ punaḥ /
MBh, 12, 171, 21.1 aho nu mama bāliśyaṃ yo 'haṃ krīḍanakastava /
MBh, 12, 171, 23.1 nūnaṃ te hṛdayaṃ kāma vajrasāramayaṃ dṛḍham /
MBh, 12, 171, 24.1 tyajāmi kāma tvāṃ caiva yacca kiṃcit priyaṃ tava /
MBh, 12, 171, 24.1 tyajāmi kāma tvāṃ caiva yacca kiṃcit priyaṃ tava /
MBh, 12, 171, 24.2 tavāhaṃ sukham anvicchann ātmanyupalabhe sukham //
MBh, 12, 171, 25.1 kāma jānāmi te mūlaṃ saṃkalpāt kila jāyase /
MBh, 12, 171, 25.2 na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi //
MBh, 12, 171, 30.1 na yuṣmāsviha me prītiḥ kāmalobhānusāriṣu /
MBh, 12, 171, 30.2 tasmād utsṛjya sarvān vaḥ satyam evāśrayāmyaham //
MBh, 12, 171, 32.2 yathā mā tvaṃ punar naivaṃ duḥkheṣu praṇidhāsyasi //
MBh, 12, 171, 33.1 tvayā hi me praṇunnasya gatir anyā na vidyate /
MBh, 12, 171, 33.2 tṛṣṇāśokaśramāṇāṃ hi tvaṃ kāma prabhavaḥ sadā //
MBh, 12, 171, 38.2 naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham //
MBh, 12, 171, 38.2 naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham //
MBh, 12, 171, 39.2 nāham adya samāveṣṭuṃ śakyaḥ kāma punastvayā //
MBh, 12, 171, 42.1 parityajāmi kāma tvāṃ hitvā sarvamanogatīḥ /
MBh, 12, 171, 42.2 na tvaṃ mayā punaḥ kāma nasyoteneva raṃsyase //
MBh, 12, 171, 44.2 na sakāmaṃ kariṣyāmi tvām ahaṃ śatrum ātmanaḥ //
MBh, 12, 172, 8.1 kā nu prajñā śrutaṃ vā kiṃ vṛttir vā kā nu te mune /
MBh, 12, 173, 11.2 pāṇimadbhyaḥ spṛhāsmākaṃ yathā tava dhanasya vai //
MBh, 12, 173, 16.2 sahante tāni duḥkhāni diṣṭyā tvaṃ na tathā mune //
MBh, 12, 173, 17.1 diṣṭyā tvaṃ na sṛgālo vai na kṛmir na ca mūṣakaḥ /
MBh, 12, 173, 24.1 bhavestvaṃ yadyapi tvāḍhyo na rājā na ca daivatam /
MBh, 12, 173, 26.1 astyeva tvayi śoko vai harṣaścāsti tathā tvayi /
MBh, 12, 173, 26.1 astyeva tvayi śoko vai harṣaścāsti tathā tvayi /
MBh, 12, 173, 29.1 na tvaṃ smarasi vāruṇyā laṭvākānāṃ ca pakṣiṇām /
MBh, 12, 173, 30.2 yeṣām abhuktapūrvaṃ te teṣām asmṛtir eva ca //
MBh, 12, 173, 38.1 yadi brāhmaṇa dehaste nirātaṅko nirāmayaḥ /
MBh, 12, 175, 21.2 yataḥ samabhavad viśvaṃ pṛṣṭo 'haṃ yad iha tvayā //
MBh, 12, 178, 2.2 vāyor gatim ahaṃ brahman kīrtayiṣyāmi te 'nagha /
MBh, 12, 185, 25.1 eṣa te prabhavo rājañ jagataḥ saṃprakīrtitaḥ /
MBh, 12, 186, 1.2 ācārasya vidhiṃ tāta procyamānaṃ tvayānagha /
MBh, 12, 187, 2.3 tad vyākhyāsyāmi te tāta śreyaskarataraṃ sukham //
MBh, 12, 187, 26.2 iti buddhigatiḥ sarvā vyākhyātā tava bhārata //
MBh, 12, 188, 1.2 hanta vakṣyāmi te pārtha dhyānayogaṃ caturvidham /
MBh, 12, 189, 1.2 cāturāśramyam uktaṃ te rājadharmāstathaiva ca /
MBh, 12, 189, 2.1 śrutāstvattaḥ kathāścaiva dharmayuktā mahāmate /
MBh, 12, 191, 11.1 ete te nirayāḥ proktāḥ sarva eva yathātatham /
MBh, 12, 192, 10.1 diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama /
MBh, 12, 192, 11.2 kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te /
MBh, 12, 192, 11.3 prabrūhi japatāṃ śreṣṭha sarvaṃ tat te bhaviṣyati //
MBh, 12, 192, 15.2 sādhaye bhavitā caitad yat tvayāham ihārthitā //
MBh, 12, 192, 16.1 niyato japa caikāgro dharmastvāṃ samupaiṣyati /
MBh, 12, 192, 16.2 kālo mṛtyur yamaścaiva samāyāsyanti te 'ntikam /
MBh, 12, 192, 16.3 bhavitā ca vivādo 'tra tava teṣāṃ ca dharmataḥ //
MBh, 12, 192, 19.2 dvijāte paśya māṃ dharmam ahaṃ tvāṃ draṣṭum āgataḥ /
MBh, 12, 192, 19.3 japyasya ca phalaṃ yat te samprāptaṃ tacca me śṛṇu //
MBh, 12, 192, 20.1 jitā lokāstvayā sarve ye divyā ye ca mānuṣāḥ /
MBh, 12, 192, 22.2 kṛtaṃ lokair hi me dharma gaccha ca tvaṃ yathāsukham /
MBh, 12, 192, 23.2 avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ munipuṃgava /
MBh, 12, 192, 23.3 svarga ārohyatāṃ vipra kiṃ vā te rocate 'nagha //
MBh, 12, 192, 27.2 yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya vai dvija /
MBh, 12, 192, 27.3 eṣa kālastathā mṛtyur yamaśca tvām upāgatāḥ //
MBh, 12, 192, 29.2 phalaprāptistava śreṣṭhā yamo 'haṃ tvām upabruve //
MBh, 12, 192, 29.2 phalaprāptistava śreṣṭhā yamo 'haṃ tvām upabruve //
MBh, 12, 192, 30.1 yathāvad asya japyasya phalaṃ prāptastvam uttamam /
MBh, 12, 192, 30.2 kālaste svargam āroḍhuṃ kālo 'haṃ tvām upāgataḥ //
MBh, 12, 192, 30.2 kālaste svargam āroḍhuṃ kālo 'haṃ tvām upāgataḥ //
MBh, 12, 192, 31.2 kālena coditaṃ vipra tvām ito netum adya vai //
MBh, 12, 192, 32.3 mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ //
MBh, 12, 192, 33.3 abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ //
MBh, 12, 192, 37.1 svāgataṃ te mahārāja brūhi yad yad ihecchasi /
MBh, 12, 192, 38.2 rājāhaṃ brāhmaṇaśca tvaṃ yadi ṣaṭkarmasaṃsthitaḥ /
MBh, 12, 192, 38.3 dadāmi vasu kiṃcit te prārthitaṃ tad vadasva me //
MBh, 12, 192, 40.2 ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te /
MBh, 12, 192, 40.3 brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim //
MBh, 12, 192, 42.2 tuṣyasi tvaṃ svadharmeṇa tathā tuṣṭā vayaṃ nṛpa /
MBh, 12, 192, 43.2 svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāṣitam /
MBh, 12, 192, 43.3 yāce tvāṃ dīyatāṃ mahyaṃ japyasyāsya phalaṃ dvija //
MBh, 12, 192, 45.3 vāgyuddhaṃ tad idaṃ tīvraṃ mama vipra tvayā saha //
MBh, 12, 192, 47.2 yat tad varṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā /
MBh, 12, 192, 48.3 ardhaṃ tvam avicāreṇa phalaṃ tasya samāpnuhi //
MBh, 12, 192, 49.2 rājan prāpnuhi kāmaṃ tvaṃ yadi sarvam ihecchasi //
MBh, 12, 192, 50.2 kṛtaṃ sarveṇa bhadraṃ te japyaṃ yad yācitaṃ mayā /
MBh, 12, 192, 50.3 svasti te 'stu gamiṣyāmi kiṃ ca tasya phalaṃ vada //
MBh, 12, 192, 53.3 vākyaṃ pramāṇaṃ rājarṣe mamāpi tava caiva hi //
MBh, 12, 192, 55.1 dadasveti tvayā coktaṃ dadāmīti tathā mayā /
MBh, 12, 192, 56.2 mahān adharmo bhavitā tava rājanmṛṣākṛtaḥ //
MBh, 12, 192, 57.1 na yuktaṃ tu mṛṣā vāṇī tvayā vaktum ariṃdama /
MBh, 12, 192, 69.2 kimartham anṛtaṃ karma kartuṃ rājaṃstvam icchasi //
MBh, 12, 192, 70.2 kasmāt tvam anṛtaṃ vākyaṃ dehīti kuruṣe 'śubham //
MBh, 12, 192, 74.2 na chandayāmi te rājannāpi te gṛham āvrajam /
MBh, 12, 192, 74.2 na chandayāmi te rājannāpi te gṛham āvrajam /
MBh, 12, 192, 75.2 avivādo 'stu yuvayor vittaṃ māṃ dharmam āgatam /
MBh, 12, 192, 76.3 avivādo 'stu yuvayor ubhau tulyaphalau yuvām //
MBh, 12, 192, 76.3 avivādo 'stu yuvayor ubhau tulyaphalau yuvām //
MBh, 12, 192, 79.2 svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa /
MBh, 12, 192, 80.2 yadi vipra nisṛṣṭaṃ te japyasya phalam uttamam /
MBh, 12, 192, 82.2 pratīccha matkṛtaṃ dharmaṃ yadi te mayyanugrahaḥ //
MBh, 12, 192, 85.2 anṛtaṃ vadasīha tvam ṛṇaṃ te dhārayāmyaham //
MBh, 12, 192, 85.2 anṛtaṃ vadasīha tvam ṛṇaṃ te dhārayāmyaham //
MBh, 12, 192, 88.3 mithyā bravītyayaṃ hi tvā mithyābhāsaṃ narādhipa //
MBh, 12, 192, 96.1 evaṃ vivadamānau svastvām ihābhyāgatau nṛpa /
MBh, 12, 192, 98.2 dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai /
MBh, 12, 192, 98.3 yathaiva te 'bhyanujñātaṃ tathā gṛhṇīṣva māciram //
MBh, 12, 192, 100.3 daṇḍyo hi tvaṃ mama mato nāstyatra khalu saṃśayaḥ //
MBh, 12, 192, 102.3 niyaṃsyati tvā nṛpatir ayaṃ dharmānuśāsakaḥ //
MBh, 12, 192, 103.3 gṛhṇīyāṃ gacchatu bhavān abhyanujñāṃ dadāni te //
MBh, 12, 192, 104.2 śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ /
MBh, 12, 192, 104.3 pratijñātaṃ mayā yat te tad gṛhāṇāvicāritam //
MBh, 12, 192, 109.2 gṛhāṇa dhāraye 'haṃ te yācitaṃ te śrutaṃ mayā /
MBh, 12, 192, 109.2 gṛhāṇa dhāraye 'haṃ te yācitaṃ te śrutaṃ mayā /
MBh, 12, 192, 109.3 na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ //
MBh, 12, 192, 114.2 kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān /
MBh, 12, 192, 114.3 sameti ca yad uktaṃ te samā lokāstavāsya ca //
MBh, 12, 192, 114.3 sameti ca yad uktaṃ te samā lokāstavāsya ca //
MBh, 12, 192, 115.1 nāyaṃ dhārayate kiṃcijjijñāsā tvatkṛte kṛtā /
MBh, 12, 192, 115.2 kālo dharmastathā mṛtyuḥ kāmakrodhau tathā yuvām //
MBh, 12, 192, 116.1 sarvam anyonyanikaṣe nighṛṣṭaṃ paśyatastava /
MBh, 12, 192, 117.2 jāpakānāṃ phalāvāptir mayā te saṃprakīrtitā /
MBh, 12, 192, 127.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 193, 2.1 athavā tau gatau tatra yad etat kīrtitaṃ tvayā /
MBh, 12, 193, 6.2 śraddhā te japato nityaṃ bhaviteti viśāṃ pate //
MBh, 12, 193, 7.2 yadyevam aphalā siddhiḥ śraddhā ca japituṃ tava /
MBh, 12, 193, 14.2 saṃsiddhastvaṃ mahābhāga tvaṃ ca siddhastathā nṛpa //
MBh, 12, 193, 14.2 saṃsiddhastvaṃ mahābhāga tvaṃ ca siddhastathā nṛpa //
MBh, 12, 193, 27.1 kṛtapūjāvimau tulyaṃ tvayā tulyaphalāvimau /
MBh, 12, 201, 2.2 śrūyatāṃ bharataśreṣṭha yanmā tvaṃ paripṛcchasi /
MBh, 12, 203, 5.1 kutaścāhaṃ kutaśca tvaṃ tat samyag brūhi yat param /
MBh, 12, 203, 10.3 arhastvam asi kalyāṇa vārṣṇeyaṃ śṛṇu yat param //
MBh, 12, 212, 16.2 śṛṇu yat tava mokṣāya bhāṣyamāṇaṃ bhaviṣyati //
MBh, 12, 215, 2.2 etad icchāmi tattvena tvattaḥ śrotuṃ pitāmaha //
MBh, 12, 215, 10.1 atha te lakṣyate buddhiḥ samā bālajanair iha /
MBh, 12, 216, 7.2 naitat te sādhu maghavan yad etad anupṛcchasi /
MBh, 12, 216, 7.3 pṛṣṭastu nānṛtaṃ brūyāt tasmād vakṣyāmi te balim //
MBh, 12, 216, 10.3 nyāyāṃstu śakra praṣṭavyastvayā vāsava kāmyayā //
MBh, 12, 216, 13.3 iyaṃ te yonir adhamā śocasyāho na śocasi //
MBh, 12, 216, 16.1 tvanmukhāścaiva daiteyā vyatiṣṭhaṃstava śāsane /
MBh, 12, 216, 16.1 tvanmukhāścaiva daiteyā vyatiṣṭhaṃstava śāsane /
MBh, 12, 216, 16.2 akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha /
MBh, 12, 216, 16.3 idaṃ ca te 'dya vyasanaṃ śocasyāho na śocasi //
MBh, 12, 216, 17.2 jñātibhyo vibhajan vittaṃ tadāsīt te manaḥ katham //
MBh, 12, 216, 18.1 yat te sahasrasamitā nanṛtur devayoṣitaḥ /
MBh, 12, 216, 19.2 katham adya tadā caiva manaste dānaveśvara //
MBh, 12, 216, 20.1 chatraṃ tavāsīt sumahat sauvarṇaṃ maṇibhūṣitam /
MBh, 12, 216, 21.1 yūpastavāsīt sumahān yajataḥ sarvakāñcanaḥ /
MBh, 12, 216, 22.2 śamyākṣepeṇa vidhinā tadāsīt kiṃ nu te hṛdi //
MBh, 12, 216, 23.1 na te paśyāmi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 216, 23.2 brahmadattāṃ ca te mālāṃ na paśyāmyasurādhipa //
MBh, 12, 216, 24.2 na tvaṃ paśyasi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 216, 24.3 brahmadattāṃ ca me mālāṃ na tvaṃ drakṣyasi vāsava //
MBh, 12, 216, 25.1 guhāyāṃ nihitāni tvaṃ mama ratnāni pṛcchasi /
MBh, 12, 216, 25.2 yadā me bhavitā kālastadā tvaṃ tāni drakṣyasi //
MBh, 12, 216, 26.1 na tvetad anurūpaṃ te yaśaso vā kulasya vā /
MBh, 12, 216, 28.1 tvaṃ tu prākṛtayā buddhyā puraṃdara vikatthase /
MBh, 12, 216, 28.2 yadāham iva bhāvī tvaṃ tadā naivaṃ vadiṣyasi //
MBh, 12, 217, 24.2 vibhīṣaṇāni yānīkṣya palāyethāstvam eva me //
MBh, 12, 217, 27.1 tvam apyevam apekṣasva mātmanā vismayaṃ gamaḥ /
MBh, 12, 217, 28.1 kaumāram eva te cittaṃ tathaivādya yathā purā /
MBh, 12, 217, 35.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 217, 35.2 yat tvam evaṃgato vajrin yad vāpyevaṃgatā vayam //
MBh, 12, 217, 36.1 na karma tava nānyeṣāṃ kuto mama śatakrato /
MBh, 12, 217, 37.1 paśyāmi tvā virājantaṃ devarājam avasthitam /
MBh, 12, 217, 38.2 pātayeyam ahaṃ tvādya savajram api muṣṭinā //
MBh, 12, 217, 45.1 nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate /
MBh, 12, 217, 54.2 balavīryopapannāni yathaiva tvaṃ śacīpate //
MBh, 12, 217, 55.1 tvām apyatibalaṃ śakraṃ devarājaṃ balotkaṭam /
MBh, 12, 217, 56.2 mayā tvayā ca pūrvaiśca na sa śakyo 'tivartitum //
MBh, 12, 217, 58.1 sthitā hīndrasahasreṣu tvad viśiṣṭatameṣviyam /
MBh, 12, 217, 58.2 māṃ ca lolā parityajya tvām agād vibudhādhipa //
MBh, 12, 217, 59.2 tvām apyevaṃgataṃ tyaktvā kṣipram anyaṃ gamiṣyati //
MBh, 12, 218, 3.2 tvattaḥ sthitā sakeyūrā dīpyamānā svatejasā //
MBh, 12, 218, 4.3 tvam evaināṃ pṛccha mā vā yatheṣṭaṃ kuru vāsava //
MBh, 12, 218, 5.2 kā tvaṃ baler apakrāntā rocamānā śikhaṇḍinī /
MBh, 12, 218, 6.1 kā tvaṃ tiṣṭhasi māyeva dīpyamānā svatejasā /
MBh, 12, 218, 8.2 tvaṃ māṃ śakra na jānīṣe sarve devā na māṃ viduḥ //
MBh, 12, 218, 9.2 kim idaṃ tvaṃ mama kṛte utāho balinaḥ kṛte /
MBh, 12, 218, 11.2 kathaṃ tvayā balistyaktaḥ kimarthaṃ vā śikhaṇḍini /
MBh, 12, 218, 11.3 kathaṃ ca māṃ na jahyāstvaṃ tanme brūhi śucismite //
MBh, 12, 218, 15.1 apākṛtā tataḥ śakra tvayi vatsyāmi vāsava /
MBh, 12, 218, 16.3 yastvām eko viṣahituṃ śaknuyāt kamalālaye //
MBh, 12, 218, 18.3 tat kariṣyāmi te vākyam ṛtaṃ tvaṃ vaktum arhasi //
MBh, 12, 218, 18.3 tat kariṣyāmi te vākyam ṛtaṃ tvaṃ vaktum arhasi //
MBh, 12, 218, 19.2 sthāsyāmi nityaṃ devendra yathā tvayi nibodha tat /
MBh, 12, 218, 20.2 ahaṃ vai tvā nidhāsyāmi yathāśakti yathābalam /
MBh, 12, 218, 20.3 na tu me 'tikramaḥ syād vai sadā lakṣmi tavāntike //
MBh, 12, 218, 21.2 sā te pādaṃ titikṣeta samarthā hīti me matiḥ //
MBh, 12, 218, 23.3 tāste pādaṃ titikṣantām alam āpas titikṣitum //
MBh, 12, 218, 25.3 tṛtīyaṃ pādam agniste sudhṛtaṃ dhārayiṣyati //
MBh, 12, 218, 27.3 te te pādaṃ titikṣantām alaṃ santastitikṣitum //
MBh, 12, 218, 29.2 bhūtānām iha vai yastvā mayā vinihitāṃ satīm /
MBh, 12, 218, 31.3 punar devāsuraṃ yuddhaṃ bhāvi jetāsmi vastadā //
MBh, 12, 218, 32.2 tadā devāsure yuddhe jetāhaṃ tvāṃ śatakrato //
MBh, 12, 218, 33.3 tena te 'haṃ bale vajraṃ na vimuñcāmi mūrdhani //
MBh, 12, 218, 34.1 yatheṣṭaṃ gaccha daityendra svasti te 'stu mahāsura /
MBh, 12, 220, 2.1 tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha /
MBh, 12, 220, 16.2 hṛtasvabalarājyastvaṃ brūhi kasmānna śocasi //
MBh, 12, 220, 17.2 tat tvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi //
MBh, 12, 220, 21.1 nigṛhīte mayi bhṛśaṃ śakra kiṃ katthitena te /
MBh, 12, 220, 21.2 vajram udyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara //
MBh, 12, 220, 22.1 aśaktaḥ pūrvam āsīstvaṃ kathaṃcicchaktatāṃ gataḥ /
MBh, 12, 220, 22.2 kastvad anya imā vācaḥ sukrūrā vaktum arhati //
MBh, 12, 220, 25.1 mā ca te bhūt svabhāvo 'yaṃ mayā daivatapuṃgava /
MBh, 12, 220, 26.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 220, 26.2 yat tvam evaṃgato vajrin yad vāpyevaṃgatā vayam //
MBh, 12, 220, 27.1 aham āsaṃ yathādya tvaṃ bhavitā tvaṃ yathā vayam /
MBh, 12, 220, 27.1 aham āsaṃ yathādya tvaṃ bhavitā tvaṃ yathā vayam /
MBh, 12, 220, 29.1 kālaḥ kāle nayati māṃ tvāṃ ca kālo nayatyayam /
MBh, 12, 220, 29.2 tenāhaṃ tvaṃ yathā nādya tvaṃ cāpi na yathā vayam //
MBh, 12, 220, 29.2 tenāhaṃ tvaṃ yathā nādya tvaṃ cāpi na yathā vayam //
MBh, 12, 220, 35.1 kālena tvāham ajayaṃ kālenāhaṃ jitastvayā /
MBh, 12, 220, 35.1 kālena tvāham ajayaṃ kālenāhaṃ jitastvayā /
MBh, 12, 220, 36.2 kecit tvāṃ bahu manyante śraiṣṭhyaṃ prāptaṃ svakarmaṇā //
MBh, 12, 220, 39.1 ahaṃ ca tvaṃ ca ye cānye bhaviṣyanti surādhipāḥ /
MBh, 12, 220, 40.1 tvām apyevaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā /
MBh, 12, 220, 42.1 idaṃ tu labdhvā tvaṃ sthānam ātmānaṃ bahu manyase /
MBh, 12, 220, 43.2 tvaṃ tu bāliśayā buddhyā mamedam iti manyase //
MBh, 12, 220, 44.2 mameyam iti mohāt tvaṃ rājaśriyam abhīpsasi //
MBh, 12, 220, 45.1 neyaṃ tava na cāsmākaṃ na cānyeṣāṃ sthirā matā /
MBh, 12, 220, 45.2 atikramya bahūn anyāṃstvayi tāvad iyaṃ sthitā //
MBh, 12, 220, 46.1 kaṃcit kālam iyaṃ sthitvā tvayi vāsava cañcalā /
MBh, 12, 220, 47.2 tvatto bahutarāścānye bhaviṣyanti puraṃdara //
MBh, 12, 220, 56.1 sarvaiḥ kratuśatair iṣṭaṃ na tvam ekaḥ śatakratuḥ /
MBh, 12, 220, 63.1 tvaṃ caivemāṃ yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ /
MBh, 12, 220, 64.2 evaṃ svarājyanāśe tvaṃ śokaṃ samprasahiṣyasi //
MBh, 12, 220, 65.1 śokakāle śuco mā tvaṃ harṣakāle ca mā hṛṣaḥ /
MBh, 12, 220, 66.2 kṣamasva nacirād indra tvām apyupagamiṣyati //
MBh, 12, 220, 67.2 saṃyate mayi nūnaṃ tvam ātmānaṃ bahu manyase //
MBh, 12, 220, 68.1 kālaḥ prathamam āyānmāṃ paścāt tvām anudhāvati /
MBh, 12, 220, 71.1 aham aindrāccyutaḥ sthānāt tvam indraḥ prakṛto divi /
MBh, 12, 220, 72.1 kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam /
MBh, 12, 220, 74.1 tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava /
MBh, 12, 220, 74.1 tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava /
MBh, 12, 220, 75.1 tvam eva hi purā vettha yat tadā pauruṣaṃ mama /
MBh, 12, 220, 77.1 tvam eva śakra jānāsi devāsurasamāgame /
MBh, 12, 220, 78.2 saṭaṅkaśikharā ghorāḥ samare mūrdhni te mayā //
MBh, 12, 220, 79.2 na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā //
MBh, 12, 220, 80.2 tena tvā marṣaye śakra durmarṣaṇatarastvayā //
MBh, 12, 220, 80.2 tena tvā marṣaye śakra durmarṣaṇatarastvayā //
MBh, 12, 220, 81.1 tvaṃ mā pariṇate kāle parītaṃ kālavahninā /
MBh, 12, 220, 84.1 nāhaṃ kartā na kartā tvaṃ kartā yastu sadā prabhuḥ /
MBh, 12, 220, 90.1 sā te na vyathate buddhir acalā tattvadarśinī /
MBh, 12, 220, 90.2 bruvanna vyathase sa tvaṃ vākyaṃ satyaparākrama //
MBh, 12, 220, 101.1 sā te na vyathate buddhir acalā tattvadarśinī /
MBh, 12, 220, 106.1 sarvaloko hyayaṃ manye buddhyā parigatastvayā /
MBh, 12, 220, 107.1 rajaśca hi tamaśca tvā spṛśato na jitendriyam /
MBh, 12, 220, 107.2 niṣprītiṃ naṣṭasaṃtāpaṃ tvam ātmānam upāsase //
MBh, 12, 220, 108.2 dṛṣṭvā tvāṃ mama saṃjātā tvayyanukrośinī matiḥ //
MBh, 12, 220, 108.2 dṛṣṭvā tvāṃ mama saṃjātā tvayyanukrośinī matiḥ //
MBh, 12, 220, 109.2 ānṛśaṃsyaṃ paro dharmo 'nukrośastathā tvayi //
MBh, 12, 220, 110.1 mokṣyante vāruṇāḥ pāśāstaveme kālaparyayāt /
MBh, 12, 220, 110.2 prajānām apacāreṇa svasti te 'stu mahāsura //
MBh, 12, 220, 114.2 ekaikaste tadā pāśaḥ kramaśaḥ pratimokṣyate //
MBh, 12, 220, 115.1 asmattaste bhayaṃ nāsti samayaṃ pratipālaya /
MBh, 12, 221, 1.3 parābhaviṣyataścaiva tvaṃ me brūhi pitāmaha //
MBh, 12, 221, 2.3 bhaviṣyataśca bhadraṃ te tathaiva nabhaviṣyataḥ //
MBh, 12, 221, 18.1 kā tvaṃ kena ca kāryeṇa samprāptā cāruhāsini /
MBh, 12, 221, 18.2 kutaścāgamyate subhru gantavyaṃ kva ca te śubhe //
MBh, 12, 221, 26.2 viparītāṃstu tān buddhvā tvayi vāsam arocayam //
MBh, 12, 221, 27.2 kathaṃvṛtteṣu daityeṣu tvam avātsīr varānane /
MBh, 12, 221, 27.3 dṛṣṭvā ca kim ihāgāstvaṃ hitvā daiteyadānavān //
MBh, 12, 221, 80.2 tvayārcitāṃ māṃ deveśa purodhāsyanti devatāḥ //
MBh, 12, 221, 83.1 tāścāhaṃ cāsurāṃstyaktvā yuṣmadviṣayam āgatā /
MBh, 12, 221, 94.1 tvayā kurūṇāṃ vara yat pracoditaṃ bhavābhavasyeha paraṃ nidarśanam /
MBh, 12, 222, 5.2 kā te prajñā kutaścaiṣā kiṃ caitasyāḥ parāyaṇam //
MBh, 12, 222, 7.2 tāṃ te 'haṃ sampravakṣyāmi yanmāṃ pṛcchasi vai dvija //
MBh, 12, 223, 2.2 atra te vartayiṣyāmi pṛcchato bharatarṣabha /
MBh, 12, 224, 3.1 yadi te 'nugrahe buddhir asmāsviha satāṃ vara /
MBh, 12, 224, 6.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 224, 71.2 kīrtitaṃ yat purastāt te tat sūte cātti ca prajāḥ //
MBh, 12, 224, 73.2 proktaṃ te putra sarvaṃ vai yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 224, 73.2 proktaṃ te putra sarvaṃ vai yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 226, 1.3 brāhmaṇasya tu yat kṛtyaṃ tat te vakṣyāmi pṛcchate //
MBh, 12, 228, 27.2 tatrāvyaktamayīṃ vyākhyāṃ śṛṇu tvaṃ vistareṇa me /
MBh, 12, 228, 38.1 ityeṣā bhāvajā buddhiḥ kathitā te na saṃśayaḥ /
MBh, 12, 230, 21.2 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 230, 21.2 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 232, 1.2 pṛcchatastava satputra yathāvad iha tattvataḥ /
MBh, 12, 232, 2.1 yogakṛtyaṃ tu te kṛtsnaṃ vartayiṣyāmi tacchṛṇu /
MBh, 12, 236, 1.2 proktā gṛhasthavṛttiste vihitā yā manīṣiṇām /
MBh, 12, 236, 3.1 śrūyatāṃ pārtha bhadraṃ te sarvalokāśrayātmanām /
MBh, 12, 238, 20.3 tat te 'haṃ sampravakṣyāmi yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 238, 20.3 tat te 'haṃ sampravakṣyāmi yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 239, 2.3 tat te 'haṃ sampravakṣyāmi tasya vyākhyām imāṃ śṛṇu //
MBh, 12, 239, 8.2 etat te vartayiṣyāmi yathāvad iha darśanam /
MBh, 12, 242, 2.2 dharmaṃ te sampravakṣyāmi purāṇam ṛṣisaṃstutam /
MBh, 12, 242, 6.2 tadā tvam ātmanātmānaṃ paraṃ drakṣyasi śāśvatam //
MBh, 12, 242, 10.2 dṛṣṭvā tvam ātmanātmānaṃ nirātmā bhava sarvavit //
MBh, 12, 247, 13.1 tat putra cintākalitaṃ yad uktam anāgataṃ vai tava saṃpratīha /
MBh, 12, 248, 21.2 kartā hyasmi priyaṃ śambho tava yaddhṛdi vartate //
MBh, 12, 249, 1.3 viddhi sṛṣṭāstvayā hīmā mā kupyāsāṃ pitāmaha //
MBh, 12, 249, 2.1 tava tejo'gninā deva prajā dahyanti sarvaśaḥ /
MBh, 12, 249, 11.2 adhidaivaniyukto 'smi tvayā lokeṣviheśvara //
MBh, 12, 249, 12.1 tvadbhavaṃ hi jagannātha jagat sthāvarajaṅgamam /
MBh, 12, 249, 12.2 prasādya tvāṃ mahādeva yācāmyāvṛttijāḥ prajāḥ //
MBh, 12, 249, 19.1 tvaṃ hi saṃhārabuddhyā me cintitā ruṣitena ca /
MBh, 12, 249, 19.2 tasmāt saṃhara sarvāstvaṃ prajāḥ sajaḍapaṇḍitāḥ //
MBh, 12, 249, 20.1 aviśeṣeṇa caiva tvaṃ prajāḥ saṃhara bhāmini /
MBh, 12, 249, 20.2 mama tvaṃ hi niyogena śreyaḥ param avāpsyasi //
MBh, 12, 250, 2.1 tvayā sṛṣṭā kathaṃ nārī mādṛśī vadatāṃ vara /
MBh, 12, 250, 3.2 tvaṃ māṃ bhītām avekṣasva śiveneśvara cakṣuṣā //
MBh, 12, 250, 4.2 prāṇinaḥ prāṇinām īśa namaste 'bhiprasīda me //
MBh, 12, 250, 6.2 tebhyo 'haṃ balavad bhītā śaraṇaṃ tvām upāgatā //
MBh, 12, 250, 7.2 prasādaye tvā varada prasādaṃ kuru me prabho //
MBh, 12, 250, 8.1 etam icchāmyahaṃ kāmaṃ tvatto lokapitāmaha /
MBh, 12, 250, 8.2 iccheyaṃ tvatprasādācca tapastaptuṃ sureśvara //
MBh, 12, 250, 9.2 mṛtyo saṃkalpitā me tvaṃ prajāsaṃhārahetunā /
MBh, 12, 250, 9.3 gaccha saṃhara sarvāstvaṃ prajā mā ca vicāraya //
MBh, 12, 250, 25.2 na hareyaṃ prajā deva punastvāhaṃ prasādaye //
MBh, 12, 250, 27.1 adharmo nāsti te mṛtyo saṃyacchemāḥ prajāḥ śubhe /
MBh, 12, 250, 28.1 dharmaḥ sanātanaśca tvām ihaivānupravekṣyate /
MBh, 12, 250, 28.2 ahaṃ ca vibudhāścaiva tvaddhite niratāḥ sadā //
MBh, 12, 250, 29.1 imam anyaṃ ca te kāmaṃ dadāmi manasepsitam /
MBh, 12, 250, 29.2 na tvā doṣeṇa yāsyanti vyādhisaṃpīḍitāḥ prajāḥ //
MBh, 12, 250, 30.1 puruṣeṣu ca rūpeṇa puruṣastvaṃ bhaviṣyasi /
MBh, 12, 250, 32.2 adharmaste na bhavitā tathā dhyāsyāmyahaṃ śubhe //
MBh, 12, 250, 33.1 yān aśrubindūn patitān apaśyaṃ ye pāṇibhyāṃ dhāritāste purastāt /
MBh, 12, 250, 34.1 sarveṣāṃ tvaṃ prāṇinām antakāle kāmakrodhau sahitau yojayethāḥ /
MBh, 12, 250, 34.2 evaṃ dharmastvām upaiṣyatyameyo na cādharmaṃ lapsyase tulyavṛttiḥ //
MBh, 12, 250, 35.2 tasmāt kāmaṃ rocayābhyāgataṃ tvaṃ saṃyojyātho saṃharasveha jantūn //
MBh, 12, 250, 40.2 tasmāt putraṃ mā śuco rājasiṃha putraḥ svargaṃ prāpya te modate ha //
MBh, 12, 251, 13.2 tasmād anārjave buddhir na kāryā te kathaṃcana //
MBh, 12, 251, 26.1 dharmalakṣaṇam ākhyātam etat te kurusattama /
MBh, 12, 251, 26.2 tasmād anārjave buddhir na kāryā te kathaṃcana //
MBh, 12, 252, 2.1 bhūyāṃso hṛdaye ye me praśnāste vyāhṛtāstvayā /
MBh, 12, 253, 7.2 abruvaṃśca piśācāstaṃ naivaṃ tvaṃ vaktum arhasi //
MBh, 12, 253, 8.2 so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ dvijasattama //
MBh, 12, 253, 42.2 dharmeṇa na samastvaṃ vai tulādhārasya jājale //
MBh, 12, 253, 43.2 so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ bhāṣase dvija //
MBh, 12, 253, 48.1 sāgarānūpam āśritya tapastaptaṃ tvayā mahat /
MBh, 12, 253, 48.2 na ca dharmasya saṃjñāṃ tvaṃ purā vettha kathaṃcana //
MBh, 12, 253, 49.1 tataḥ siddhasya tapasā tava vipra śakuntakāḥ /
MBh, 12, 253, 49.2 kṣipraṃ śirasyajāyanta te ca saṃbhāvitāstvayā //
MBh, 12, 253, 50.3 khe vācaṃ tvam athāśrauṣīr māṃ prati dvijasattama //
MBh, 12, 253, 51.2 karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama //
MBh, 12, 254, 3.1 adhyagā naiṣṭhikīṃ buddhiṃ kutastvām idam āgatam /
MBh, 12, 254, 13.1 iti māṃ tvaṃ vijānīhi sarvalokasya jājale /
MBh, 12, 254, 33.2 bravīmi te satyam idaṃ śraddadhasva ca jājale //
MBh, 12, 254, 46.3 akāryaṃ nahuṣākārṣīr lapsyāmastvatkṛte bhayam //
MBh, 12, 254, 47.3 bhrūṇahaṃ nahuṣaṃ tvāhur na te hoṣyāmahe haviḥ //
MBh, 12, 255, 1.2 yathā pravartito dharmastulāṃ dhārayatā tvayā /
MBh, 12, 255, 2.1 kṛṣyā hyannaṃ prabhavati tatastvam api jīvasi /
MBh, 12, 255, 32.2 buddhityāgaṃ puraskṛtya tādṛśaṃ prabravīmi te //
MBh, 12, 255, 35.2 na vai munīnāṃ śṛṇumaḥ sma tattvaṃ pṛcchāmi tvā vāṇija kaṣṭam etat /
MBh, 12, 255, 36.3 śaṃsa me tanmahāprājña bhṛśaṃ vai śraddadhāmi te //
MBh, 12, 256, 2.2 tavottamāṅge sambhūtāḥ śyenāścānyāśca jātayaḥ //
MBh, 12, 256, 4.1 saṃbhāvayanti pitaraṃ tvayā saṃbhāvitāḥ khagāḥ /
MBh, 12, 256, 4.2 asaṃśayaṃ pitā ca tvaṃ putrān āhvaya jājale //
MBh, 12, 256, 15.2 vayaṃ jijñāsamānāstvā samprāptā dharmadarśanāt //
MBh, 12, 258, 3.1 cirakārika bhadraṃ te bhadraṃ te cirakārika /
MBh, 12, 258, 3.1 cirakārika bhadraṃ te bhadraṃ te cirakārika /
MBh, 12, 258, 51.1 cirakārika bhadraṃ te bhadraṃ te cirakārika /
MBh, 12, 258, 51.1 cirakārika bhadraṃ te bhadraṃ te cirakārika /
MBh, 12, 258, 53.1 sahajaṃ cirakāritvaṃ ciraprājñatayā tava /
MBh, 12, 258, 53.2 saphalaṃ tat tavādyāstu bhavādya cirakārikaḥ //
MBh, 12, 258, 54.2 saphalaṃ cirakāritvaṃ kuru tvaṃ cirakārika //
MBh, 12, 258, 64.1 cirakārika bhadraṃ te cirakārī ciraṃ bhava /
MBh, 12, 258, 64.2 cirāyamāṇe tvayi ca ciram asmi suduḥkhitaḥ //
MBh, 12, 259, 1.3 pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 12, 260, 4.1 atra te vartayiṣyāmi prāmāṇyam ubhayostayoḥ /
MBh, 12, 261, 35.2 anuṣṭhitāścāntavanta iti tvam anupaśyasi //
MBh, 12, 261, 61.2 yathā te vidito mokṣastathecchāmyupaśikṣitum //
MBh, 12, 262, 3.1 ānantyam anuyuṅkte yaḥ karmaṇā tad bravīmi te /
MBh, 12, 262, 33.3 na tu tyāgasukhaṃ prāptā etat tvam api paśyasi //
MBh, 12, 263, 2.2 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 12, 263, 21.1 uttiṣṭhottiṣṭha bhadraṃ te kṛtakāryaḥ sukhī bhava /
MBh, 12, 263, 21.2 yāvad dhanaṃ prārthayate brāhmaṇo 'yaṃ sakhā tava /
MBh, 12, 263, 28.2 prītāste devatāḥ sarvā dvijasyāsya tathaiva ca /
MBh, 12, 263, 42.1 tato 'bravīt kuṇḍadhāro divyaṃ te cakṣur uttamam /
MBh, 12, 263, 44.2 māṃ pūjayitvā bhāvena yadi tvaṃ duḥkham āpnuyāḥ /
MBh, 12, 263, 44.3 kṛtaṃ mayā bhavet kiṃ te kaśca te 'nugraho bhavet //
MBh, 12, 263, 44.3 kṛtaṃ mayā bhavet kiṃ te kaśca te 'nugraho bhavet //
MBh, 12, 263, 45.1 paśya paśya ca bhūyastvaṃ kāmān icchet kathaṃ naraḥ /
MBh, 12, 263, 50.1 kāmalobhānubandhena purā te yad asūyitam /
MBh, 12, 263, 55.1 suprasannā hi te devā yat te dharme ratā matiḥ /
MBh, 12, 263, 55.1 suprasannā hi te devā yat te dharme ratā matiḥ /
MBh, 12, 264, 2.2 atra te vartayiṣyāmi nāradenānukīrtitam /
MBh, 12, 264, 8.3 vacobhir abravīt satyaṃ tvayā duṣkṛtakaṃ kṛtam //
MBh, 12, 264, 9.2 māṃ bhoḥ prakṣipa hotre tvaṃ gaccha svargam atandritaḥ //
MBh, 12, 264, 19.2 satyaṃ te 'haṃ pravakṣyāmi yo dharmaḥ satyavādinām //
MBh, 12, 265, 2.2 viditāḥ sarvadharmāste sthityartham anupṛcchasi /
MBh, 12, 265, 22.1 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 265, 22.1 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 266, 2.2 tvayyevaitanmahāprājña yuktaṃ nipuṇadarśanam /
MBh, 12, 270, 12.2 tvayā ca lokena ca sāmareṇa tasmānna śāmyanti maharṣisaṃghāḥ //
MBh, 12, 270, 15.2 kaccit parājitasyādya na vyathā te 'sti dānava //
MBh, 12, 270, 23.4 bhīmān duṣṭapralāpāṃstvaṃ tāta kasmāt prabhāṣase //
MBh, 12, 270, 34.2 mayocyamānaṃ puruṣarṣabha tvam ananyacittaḥ saha sodarīyaiḥ //
MBh, 12, 271, 2.2 tasyāhaṃ te pravakṣyāmi viṣṇor māhātmyam uttamam //
MBh, 12, 271, 18.2 tat te 'nupūrvyā vyākhyāsye tad ihaikamanāḥ śṛṇu //
MBh, 12, 271, 44.2 yathā tvayaṃ sidhyati jīvalokas tat te 'bhidhāsyāmyasurapravīra //
MBh, 12, 271, 55.3 ityetad ākhyātam ahīnasattva nārāyaṇasyeha balaṃ mayā te //
MBh, 12, 271, 56.2 evaṃ gate me na viṣādo 'sti kaścit samyak ca paśyāmi vacastavaitat /
MBh, 12, 271, 56.3 śrutvā ca te vācam adīnasattva vikalmaṣo 'smyadya tathā vipāpmā //
MBh, 12, 271, 69.2 sukhena saṃyāsyatha siddhasaṃkhyāṃ mā vo bhayaṃ bhūd vimalāḥ stha sarve //
MBh, 12, 272, 25.2 nirīkṣate tvāṃ bhagavāṃstyaja mohaṃ sureśvara //
MBh, 12, 272, 26.2 stavena śakra divyena stuvanti tvāṃ jayāya vai //
MBh, 12, 272, 35.2 jahi tvaṃ yogam āsthāya māvamaṃsthāḥ sureśvara //
MBh, 12, 272, 38.2 vṛtram enaṃ tvam apyevaṃ jahi vajreṇa dānavam //
MBh, 12, 272, 39.2 bhagavaṃstvatprasādena ditijaṃ sudurāsadam /
MBh, 12, 272, 39.3 vajreṇa nihaniṣyāmi paśyataste surarṣabha //
MBh, 12, 273, 22.2 brūhi kiṃ te karomyadya kāmaṃ kaṃ tvam ihecchasi //
MBh, 12, 273, 22.2 brūhi kiṃ te karomyadya kāmaṃ kaṃ tvam ihecchasi //
MBh, 12, 273, 24.1 tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā /
MBh, 12, 273, 24.2 sthāpanā vai sumahatī tvayā deva pravartitā //
MBh, 12, 273, 25.1 prīte tu tvayi dharmajña sarvalokeśvare prabho /
MBh, 12, 273, 28.1 prāpto 'smi bhagavan deva tvatsakāśam ariṃdama /
MBh, 12, 273, 31.2 yastvāṃ jvalantam āsādya svayaṃ vai mānavaḥ kvacit /
MBh, 12, 273, 32.2 brahmahatyā havyavāha vyetu te mānaso jvaraḥ //
MBh, 12, 273, 43.2 grahaṇe kṛtabuddhīnāṃ deveśa tava śāsanāt /
MBh, 12, 273, 44.3 tam eṣā yāsyati kṣipraṃ vyetu vo mānaso jvaraḥ //
MBh, 12, 273, 48.1 imāḥ sma deva samprāptāstvatsakāśam ariṃdama /
MBh, 12, 273, 48.2 śāsanāt tava deveśa samājñāpaya no vibho //
MBh, 12, 273, 49.3 brahmahatyā caturthāṃśam asyā yūyaṃ pratīcchata //
MBh, 12, 273, 51.1 tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ /
MBh, 12, 273, 52.3 śleṣmamūtrapurīṣāṇi yuṣmāsu pratimokṣyati //
MBh, 12, 273, 53.2 tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ //
MBh, 12, 273, 53.2 tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ //
MBh, 12, 273, 61.1 evaṃ tvam api kauravya pṛthivyām aparājitaḥ /
MBh, 12, 273, 63.2 kathitaṃ karma te tāta kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 274, 2.1 jvareṇa mohito vṛtraḥ kathitaste janādhipa /
MBh, 12, 274, 24.3 kena vā pratiṣedhena gamanaṃ te na vidyate //
MBh, 12, 274, 28.1 anena te mahābhāga pratiṣedhena bhāgataḥ /
MBh, 12, 274, 30.2 sa samājñāpayāmāsa tiṣṭha tvam iti nandinam //
MBh, 12, 274, 43.2 kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā //
MBh, 12, 274, 44.2 tava krodhānmahādeva na śāntim upalebhire //
MBh, 12, 274, 45.1 yaścaiṣa puruṣo jātaḥ svedāt te vibudhottama /
MBh, 12, 274, 59.2 vistaraḥ kathitaḥ putra kim anyat prabravīmi te //
MBh, 12, 275, 4.1 udvegaṃ neha te kiṃcit susūkṣmam api lakṣaye /
MBh, 12, 276, 12.3 tān sarvān anupaśya tvaṃ samāśrityaiva gālava //
MBh, 12, 276, 13.1 teṣāṃ teṣāṃ tathā hi tvam āśramāṇāṃ tatastataḥ /
MBh, 12, 276, 57.1 pṛcchataste mayā tāta śreya etad udāhṛtam /
MBh, 12, 277, 2.2 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 12, 277, 7.1 snehajān iha te pāśān vakṣyāmi śṛṇu tānmama /
MBh, 12, 277, 10.2 indriyair indriyārthāṃstvam anubhūya yathāvidhi //
MBh, 12, 277, 12.1 eṣa tāvat samāsena tava saṃkīrtito mayā /
MBh, 12, 277, 15.1 svajane na ca te cintā kartavyā mokṣabuddhinā /
MBh, 12, 277, 20.1 svajanaṃ hi yadā mṛtyur hantyeva tava paśyataḥ /
MBh, 12, 277, 23.1 mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ /
MBh, 12, 277, 46.2 gārhasthye yadi te mokṣe kṛtā buddhir aviklavā //
MBh, 12, 278, 1.3 tad ahaṃ śrotum icchāmi tvattaḥ kurupitāmaha //
MBh, 12, 278, 35.2 hiṃsanīyastvayā naiṣa mama putratvam āgataḥ /
MBh, 12, 278, 38.1 etat te kathitaṃ tāta bhārgavasya mahātmanaḥ /
MBh, 12, 278, 38.2 caritaṃ bharataśreṣṭha yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 279, 1.3 na tṛpyāmyamṛtasyeva vacasaste pitāmaha //
MBh, 12, 279, 3.2 atra te vartayiṣyāmi yathā pūrvaṃ mahāyaśāḥ /
MBh, 12, 283, 23.1 tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ /
MBh, 12, 283, 25.1 sa tvam evaṃvidho dāntaḥ kṣatriyaḥ priyabāndhavaḥ /
MBh, 12, 285, 36.2 śṛṇu me 'tra mahārāja yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 288, 1.3 vidvāṃso manujā loke katham etanmataṃ tava //
MBh, 12, 288, 2.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 288, 4.2 śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe /
MBh, 12, 288, 4.3 pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit //
MBh, 12, 288, 5.1 śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin /
MBh, 12, 288, 5.2 kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman //
MBh, 12, 288, 5.2 kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman //
MBh, 12, 288, 20.2 guhyaṃ brahma tad idaṃ vo bravīmi na mānuṣācchreṣṭhataraṃ hi kiṃcit //
MBh, 12, 289, 1.3 tava sarvajña sarvaṃ hi viditaṃ kurusattama //
MBh, 12, 289, 29.2 nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punastava //
MBh, 12, 290, 1.2 samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ /
MBh, 12, 290, 2.2 triṣu lokeṣu yajjñānaṃ sarvaṃ tad viditaṃ hi te //
MBh, 12, 290, 3.2 śṛṇu me tvam idaṃ śuddhaṃ sāṃkhyānāṃ viditātmanām /
MBh, 12, 290, 77.1 yad atra tathyaṃ tanme tvaṃ yathāvad vaktum arhasi /
MBh, 12, 290, 77.2 tvad ṛte mānavaṃ nānyaṃ praṣṭum arhāmi kaurava //
MBh, 12, 290, 80.2 yathānyāyaṃ tvayā tāta praśnaḥ pṛṣṭaḥ susaṃkaṭaḥ /
MBh, 12, 290, 96.1 atra te saṃśayo mā bhūjjñānaṃ sāṃkhyaṃ paraṃ matam /
MBh, 12, 291, 3.1 tvaṃ hi jñānanidhir viprair ucyase vedapāragaiḥ /
MBh, 12, 291, 4.1 śeṣam alpaṃ dinānāṃ te dakṣiṇāyanabhāskare /
MBh, 12, 291, 5.1 tvayi pratigate śreyaḥ kutaḥ śroṣyāmahe vayam /
MBh, 12, 291, 5.2 kuruvaṃśapradīpastvaṃ jñānadravyeṇa dīpyase //
MBh, 12, 291, 6.1 tad etacchrotum icchāmi tvattaḥ kurukulodvaha /
MBh, 12, 291, 7.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 291, 36.2 kathitaṃ te mahārāja yasmānnāvartate punaḥ //
MBh, 12, 293, 23.1 dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ /
MBh, 12, 293, 23.2 na tu granthasya tattvajño yathāvat tvaṃ nareśvara //
MBh, 12, 293, 29.1 tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate /
MBh, 12, 294, 1.2 nānātvaikatvam ityuktaṃ tvayaitad ṛṣisattama /
MBh, 12, 294, 3.1 akṣarakṣarayor uktaṃ tvayā yad api kāraṇam /
MBh, 12, 294, 6.2 hanta te sampravakṣyāmi yad etad anupṛcchasi /
MBh, 12, 294, 26.1 yogadarśanam etāvad uktaṃ te tattvato mayā /
MBh, 12, 294, 44.1 samyag darśanam etāvad bhāṣitaṃ tava tattvataḥ /
MBh, 12, 295, 1.2 sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama /
MBh, 12, 295, 1.3 vidyāvidye tvidānīṃ me tvaṃ nibodhānupūrvaśaḥ //
MBh, 12, 295, 10.1 vidyāvidyārthatattvena mayoktaṃ te viśeṣataḥ /
MBh, 12, 295, 40.1 akṣarakṣarayor etad uktaṃ tava nidarśanam /
MBh, 12, 295, 41.2 pravakṣyāmi tu te bhūyastannibodha yathāśrutam //
MBh, 12, 296, 21.1 eṣa hyapratibuddhaśca budhyamānaśca te 'nagha /
MBh, 12, 296, 30.1 etāvad etat kathitaṃ mayā te tathyaṃ mahārāja yathārthatattvam /
MBh, 12, 296, 31.1 na vedaniṣṭhasya janasya rājan pradeyam etat paramaṃ tvayā bhavet /
MBh, 12, 296, 32.2 na paṇḍitajñānaparopatāpine deyaṃ tvayedaṃ vinibodha yādṛśe //
MBh, 12, 296, 36.2 jitendriyāyaitad asaṃśayaṃ te bhavet pradeyaṃ paramaṃ narendra //
MBh, 12, 296, 37.1 karāla mā te bhayam astu kiṃcid etacchrutaṃ brahma paraṃ tvayādya /
MBh, 12, 296, 37.1 karāla mā te bhayam astu kiṃcid etacchrutaṃ brahma paraṃ tvayādya /
MBh, 12, 296, 39.2 prasādya yatnena tam ugratejasaṃ sanātanaṃ brahma yathādya vai tvayā //
MBh, 12, 296, 40.1 pṛṣṭastvayā cāsmi yathā narendra tathā mayedaṃ tvayi coktam adya /
MBh, 12, 296, 40.1 pṛṣṭastvayā cāsmi yathā narendra tathā mayedaṃ tvayi coktam adya /
MBh, 12, 296, 43.1 etanniḥśreyasakaraṃ jñānānāṃ te paraṃ mayā /
MBh, 12, 296, 45.2 mā śucaḥ kauravendra tvaṃ śrutvaitat paramaṃ padam //
MBh, 12, 296, 50.1 yasmād agādhād avyaktād uttīrṇastvaṃ sanātanāt /
MBh, 12, 296, 50.2 tasmāt tvaṃ virajāścaiva vitamaskaśca pārthiva //
MBh, 12, 297, 20.2 svadharme yatra rāgaste kāmaṃ dharmo vidhīyatām //
MBh, 12, 297, 21.2 apraśānta praśāmya tvam aprājña prājñavaccara //
MBh, 12, 298, 3.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 298, 6.2 vaktum arhasi viprendra tvadanugrahakāṅkṣiṇaḥ //
MBh, 12, 298, 7.1 ajñānāt paripṛcchāmi tvaṃ hi jñānamayo nidhiḥ /
MBh, 12, 298, 9.1 na tavāviditaṃ kiṃcinmāṃ tu jijñāsate bhavān /
MBh, 12, 298, 15.2 tvaṃ caivānye ca vidvāṃsastattvabuddhiviśāradāḥ //
MBh, 12, 301, 14.1 eṣā te vyaktato rājan vibhūtir anuvarṇitā /
MBh, 12, 302, 11.1 avyaktasthaṃ paraṃ yat tat pṛṣṭaste 'haṃ narādhipa /
MBh, 12, 302, 15.1 tvaṃ hi viprendra kārtsnyena mokṣadharmam upāsase /
MBh, 12, 302, 18.2 viditaṃ sarvam etat te pāṇāvāmalakaṃ yathā //
MBh, 12, 303, 20.1 sāṃkhyadarśanam etat te parisaṃkhyātam uttamam /
MBh, 12, 306, 1.2 avyaktasthaṃ paraṃ yat tat pṛṣṭaste 'haṃ narādhipa /
MBh, 12, 306, 4.1 varaṃ vṛṇīṣva viprarṣe yad iṣṭaṃ te sudurlabham /
MBh, 12, 306, 4.2 tat te dāsyāmi prītātmā matprasādo hi durlabhaḥ //
MBh, 12, 306, 6.1 tato māṃ bhagavān āha vitariṣyāmi te dvija /
MBh, 12, 306, 6.2 sarasvatīha vāgbhūtā śarīraṃ te pravekṣyati //
MBh, 12, 306, 10.2 pratiṣṭhāsyati te vedaḥ sottaraḥ sakhilo dvija //
MBh, 12, 306, 11.2 tasyānte cāpunarbhāve buddhistava bhaviṣyati //
MBh, 12, 306, 18.2 vyāpto yajño mahārāja pitustava mahātmanaḥ //
MBh, 12, 306, 20.2 pitrā te munibhiścaiva tato 'ham anumānitaḥ //
MBh, 12, 306, 34.2 udīritā mayā tubhyaṃ pañcaviṃśe 'dhi dhiṣṭhitā //
MBh, 12, 306, 41.2 calācalam iti proktaṃ tvayā tad api me śṛṇu //
MBh, 12, 306, 45.2 eṣā te ''nvīkṣikī vidyā caturthī sāṃparāyikī //
MBh, 12, 306, 56.2 pañcaviṃśaṃ yad etat te proktaṃ brāhmaṇasattama /
MBh, 12, 306, 63.1 na tavāviditaṃ kiṃcid bhavāñśrutinidhiḥ smṛtaḥ /
MBh, 12, 306, 64.2 patiśca tapatāṃ śaśvad ādityastava bhāṣate //
MBh, 12, 306, 65.1 sāṃkhyajñānaṃ tvayā brahmann avāptaṃ kṛtsnam eva ca /
MBh, 12, 306, 66.1 niḥsaṃdigdhaṃ prabuddhastvaṃ budhyamānaścarācaram /
MBh, 12, 306, 67.2 kṛtsnadhāriṇam eva tvāṃ manye gandharvasattama /
MBh, 12, 306, 78.1 evam apratibuddhaśca budhyamānaśca te 'nagha /
MBh, 12, 306, 80.2 tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ samyak kṣemyaṃ devatādyaṃ yathāvat /
MBh, 12, 306, 80.3 svastyakṣayaṃ bhavataścāstu nityaṃ buddhyā sadā buddhiyuktaṃ namaste //
MBh, 12, 306, 89.1 tasmājjñānaṃ sarvato mārgitavyaṃ sarvatrasthaṃ caitad uktaṃ mayā te /
MBh, 12, 306, 90.1 yat te pṛṣṭaṃ tanmayā copadiṣṭaṃ yāthātathyaṃ tad viśoko bhavasva /
MBh, 12, 306, 90.2 rājan gacchasvaitadarthasya pāraṃ samyak proktaṃ svasti te 'stvatra nityam //
MBh, 12, 306, 100.1 ātmā hyevātmano hyekaḥ ko 'nyastvatto 'dhiko bhavet /
MBh, 12, 308, 20.2 kasya ca tvaṃ kuto veti papracchaināṃ mahīpatiḥ //
MBh, 12, 308, 22.2 sa tvāṃ saṃmantum icchāmi mānārhāsi matā hi me //
MBh, 12, 308, 53.1 so 'ham evaṃgato mukto jātāsthastvayi bhikṣuki /
MBh, 12, 308, 53.2 ayathārtho hi te varṇo vakṣyāmi śṛṇu tanmama //
MBh, 12, 308, 54.2 tavaitāni samastāni niyamaśceti saṃśayaḥ //
MBh, 12, 308, 55.1 yaccāpyananurūpaṃ te liṅgasyāsya viceṣṭitam /
MBh, 12, 308, 56.2 na rakṣyate tvayā cedaṃ na muktasyāsti gopanā //
MBh, 12, 308, 57.1 matpakṣasaṃśrayāccāyaṃ śṛṇu yaste vyatikramaḥ /
MBh, 12, 308, 58.1 praveśaste kṛtaḥ kena mama rāṣṭre pure tathā /
MBh, 12, 308, 58.2 kasya vā saṃnisargāt tvaṃ praviṣṭā hṛdayaṃ mama //
MBh, 12, 308, 60.2 ayaṃ cāpi sukaṣṭaste dvitīyo ''śramasaṃkaraḥ //
MBh, 12, 308, 61.1 sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām /
MBh, 12, 308, 61.2 sagotram āviśantyāste tṛtīyo gotrasaṃkaraḥ //
MBh, 12, 308, 62.1 atha jīvati te bhartā proṣito 'pyatha vā kvacit /
MBh, 12, 308, 63.1 sā tvam etānyakāryāṇi kāryāpekṣā vyavasyasi /
MBh, 12, 308, 64.2 yadi kiṃcicchrutaṃ te 'sti sarvaṃ kṛtam anarthakam //
MBh, 12, 308, 65.1 idam anyat tṛtīyaṃ te bhāvasparśavighātakam /
MBh, 12, 308, 66.1 na mayyevābhisaṃdhiste jayaiṣiṇyā jaye kṛtaḥ /
MBh, 12, 308, 67.1 tathā hyevaṃ punaśca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi /
MBh, 12, 308, 68.1 sā svenāmarṣajena tvam ṛddhimohena mohitā /
MBh, 12, 308, 70.2 kṛteyaṃ hi vijijñāsā mukto neti tvayā mama /
MBh, 12, 308, 71.1 sā yadi tvaṃ svakāryeṇa yadyanyasya mahīpateḥ /
MBh, 12, 308, 71.2 tattvaṃ satrapraticchannā mayi nārhasi gūhitum //
MBh, 12, 308, 75.1 sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ /
MBh, 12, 308, 87.2 nāślakṣṇaṃ na ca saṃdigdhaṃ vakṣyāmi paramaṃ tava //
MBh, 12, 308, 96.1 kāsi kasya kuto veti tvayāham abhicoditā /
MBh, 12, 308, 115.2 ahaṃ ca tvaṃ ca rājendra ye cāpyanye śarīriṇaḥ //
MBh, 12, 308, 126.1 ātmanyevātmanātmānaṃ yathā tvam anupaśyasi /
MBh, 12, 308, 131.1 tadamuktasya te mokṣe yo 'bhimāno bhavennṛpa /
MBh, 12, 308, 131.2 suhṛdbhiḥ sa nivāryaste vicittasyeva bheṣajaiḥ //
MBh, 12, 308, 163.1 nanu nāma tvayā mokṣaḥ kṛtsnaḥ pañcaśikhācchrutaḥ /
MBh, 12, 308, 164.1 tasya te muktasaṅgasya pāśān ākramya tiṣṭhataḥ /
MBh, 12, 308, 165.1 śrutaṃ te na śrutaṃ manye mithyā vāpi śrutaṃ śrutam /
MBh, 12, 308, 165.2 athavā śrutasaṃkāśaṃ śrutam anyacchrutaṃ tvayā //
MBh, 12, 308, 166.2 abhiṣaṅgāvarodhābhyāṃ baddhastvaṃ prākṛto mayā //
MBh, 12, 308, 167.1 sattvenānupraveśo hi yo 'yaṃ tvayi kṛto mayā /
MBh, 12, 308, 167.2 kiṃ tavāpakṛtaṃ tatra yadi mukto 'si sarvataḥ //
MBh, 12, 308, 169.2 na gātrāvayavair anyaiḥ spṛśāmi tvā narādhipa //
MBh, 12, 308, 171.2 tvaṃ cātha gurur apyeṣām evam anyonyagauravam //
MBh, 12, 308, 172.2 strīpuṃsoḥ samavāyo 'yaṃ tvayā vācyo na saṃsadi //
MBh, 12, 308, 173.2 tiṣṭhatyaspṛśatī tadvat tvayi vatsyāmi maithila //
MBh, 12, 308, 174.2 jñānaṃ kṛtam abījaṃ te kathaṃ teneha bhikṣuṇā //
MBh, 12, 308, 175.1 sa gārhasthyāccyutaśca tvaṃ mokṣaṃ nāvāpya durvidam /
MBh, 12, 308, 180.2 parasparapṛthaktvācca kathaṃ te varṇasaṃkaraḥ //
MBh, 12, 308, 181.2 tava rājan savarṇāsmi śuddhayonir aviplutā //
MBh, 12, 308, 182.1 pradhāno nāma rājarṣir vyaktaṃ te śrotram āgataḥ /
MBh, 12, 308, 186.2 nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa //
MBh, 12, 308, 187.1 mokṣe te bhāvitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī /
MBh, 12, 308, 187.2 tava mokṣasya cāpyasya jijñāsārtham ihāgatā //
MBh, 12, 308, 189.2 tathā hi tvaccharīre 'sminn imāṃ vatsyāmi śarvarīm //
MBh, 12, 309, 7.2 antaraṃ lipsamāneṣu bālastvaṃ nāvabudhyase //
MBh, 12, 309, 25.2 cakṣuste yadi na parapraṇetṛneyaṃ dharme te bhavatu manaḥ paraṃ niśamya //
MBh, 12, 309, 25.2 cakṣuste yadi na parapraṇetṛneyaṃ dharme te bhavatu manaḥ paraṃ niśamya //
MBh, 12, 309, 35.2 taveha jīvitaṃ yamo na cāsti tasya vārakaḥ //
MBh, 12, 309, 37.1 purā sahikka eva te pravāti māruto 'ntakaḥ /
MBh, 12, 309, 37.2 purā ca vibhramanti te diśo mahābhayāgame //
MBh, 12, 309, 38.1 smṛtiśca saṃnirudhyate purā taveha putraka /
MBh, 12, 309, 40.1 purā jarā kalevaraṃ vijarjarīkaroti te /
MBh, 12, 309, 44.1 purā kusaṃgatāni te suhṛnmukhāśca śatravaḥ /
MBh, 12, 309, 52.1 paratragāmikasya te kṛtākṛtasya karmaṇaḥ /
MBh, 12, 309, 62.2 kuruṣva dharmasaṃcayaṃ vayo hi te 'tivartate //
MBh, 12, 309, 64.1 yadā tvam eva pṛṣṭhatastvam agrato gamiṣyasi /
MBh, 12, 309, 64.1 yadā tvam eva pṛṣṭhatastvam agrato gamiṣyasi /
MBh, 12, 309, 67.1 idaṃ nidarśanaṃ mayā taveha putra saṃmatam /
MBh, 12, 309, 69.1 śrutaṃ samartham astu te prakurvataḥ śubhāḥ kriyāḥ /
MBh, 12, 309, 71.1 kiṃ te dhanena kiṃ bandhubhiste kiṃ te putraiḥ putraka yo mariṣyasi /
MBh, 12, 309, 71.1 kiṃ te dhanena kiṃ bandhubhiste kiṃ te putraiḥ putraka yo mariṣyasi /
MBh, 12, 309, 71.1 kiṃ te dhanena kiṃ bandhubhiste kiṃ te putraiḥ putraka yo mariṣyasi /
MBh, 12, 309, 71.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahāste kva gatāśca sarve //
MBh, 12, 309, 85.1 na teṣāṃ bhavatā kāryaṃ na kāryaṃ tava tair api /
MBh, 12, 309, 88.1 paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā /
MBh, 12, 310, 10.1 atra te vartayiṣyāmi janmayogaphalaṃ yathā /
MBh, 12, 310, 27.2 evaṃvidhaste tanayo dvaipāyana bhaviṣyati //
MBh, 12, 312, 6.2 sa te vakṣyati mokṣārthaṃ nikhilena viśeṣataḥ //
MBh, 12, 312, 8.1 uktaśca mānuṣeṇa tvaṃ pathā gacchetyavismitaḥ /
MBh, 12, 312, 10.2 sthātavyaṃ ca vaśe tasya sa te chetsyati saṃśayam //
MBh, 12, 313, 10.2 pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ /
MBh, 12, 313, 11.1 tatra gacchasva vai tūrṇaṃ yadi te hṛdi saṃśayaḥ /
MBh, 12, 313, 11.2 pravṛttau vā nivṛttau vā sa te chetsyati saṃśayam //
MBh, 12, 313, 12.1 so 'haṃ pitur niyogāt tvām upapraṣṭum ihāgataḥ /
MBh, 12, 313, 21.2 yathāvedārthatattvena brūhi me tvaṃ janādhipa //
MBh, 12, 313, 41.1 etat sarvaṃ prapaśyāmi tvayi buddhimatāṃ vara /
MBh, 12, 313, 42.2 gurostava prasādena tava caivopaśikṣayā //
MBh, 12, 313, 42.2 gurostava prasādena tava caivopaśikṣayā //
MBh, 12, 313, 44.1 adhikaṃ tava vijñānam adhikā ca gatistava /
MBh, 12, 313, 44.1 adhikaṃ tava vijñānam adhikā ca gatistava /
MBh, 12, 313, 44.2 adhikaṃ ca tavaiśvaryaṃ tacca tvaṃ nāvabudhyase //
MBh, 12, 313, 44.2 adhikaṃ ca tavaiśvaryaṃ tacca tvaṃ nāvabudhyase //
MBh, 12, 313, 48.1 nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā /
MBh, 12, 313, 49.1 na bandhuṣu nibandhaste na bhayeṣvasti te bhayam /
MBh, 12, 313, 49.1 na bandhuṣu nibandhaste na bhayeṣvasti te bhayam /
MBh, 12, 313, 49.2 paśyāmi tvāṃ mahābhāga tulyaloṣṭāśmakāñcanam //
MBh, 12, 313, 50.1 ahaṃ ca tvānupaśyāmi ye cāpyanye manīṣiṇaḥ /
MBh, 12, 314, 34.2 ucyatām iti tad vatsā yad vaḥ kāryaṃ priyaṃ mayā //
MBh, 12, 314, 37.2 ṣaṣṭhaḥ śiṣyo na te khyātiṃ gacched atra prasīda naḥ //
MBh, 12, 314, 44.1 na niyojyāśca vaḥ śiṣyā aniyoge mahābhaye /
MBh, 12, 314, 49.1 etad vaḥ sarvam ākhyātaṃ svādhyāyasya vidhiṃ prati /
MBh, 12, 314, 49.2 upakuryācca śiṣyāṇām etacca hṛdi vo bhavet //
MBh, 12, 315, 4.2 vedān anekadhā kartuṃ yadi te rucitaṃ vibho //
MBh, 12, 315, 6.2 apramādaśca vaḥ kāryo brahma hi pracuracchalam //
MBh, 12, 315, 16.2 maharṣe yat tvayā proktaṃ vedavādavicakṣaṇa //
MBh, 12, 315, 18.1 triṣu lokeṣu yad vṛttaṃ sarvaṃ tava mate sthitam /
MBh, 12, 315, 18.2 tad ājñāpaya viprarṣe brūhi kiṃ karavāṇi te //
MBh, 12, 315, 28.1 divyaṃ te cakṣur utpannaṃ svasthaṃ te nirmalaṃ manaḥ /
MBh, 12, 315, 28.1 divyaṃ te cakṣur utpannaṃ svasthaṃ te nirmalaṃ manaḥ /
MBh, 12, 316, 3.2 kena tvāṃ śreyasā tāta yojayāmīti hṛṣṭavat //
MBh, 12, 316, 27.1 ahite hitasaṃjñastvam adhruve dhruvasaṃjñakaḥ /
MBh, 12, 316, 27.2 anarthe cārthasaṃjñastvaṃ kimarthaṃ nāvabudhyase //
MBh, 12, 316, 33.1 yadā sarvaṃ parityajya gantavyam avaśena te /
MBh, 12, 316, 33.2 anarthe kiṃ prasaktastvaṃ svam arthaṃ nānutiṣṭhasi //
MBh, 12, 316, 35.1 na hi tvā prasthitaṃ kaścit pṛṣṭhato 'nugamiṣyati /
MBh, 12, 316, 35.2 sukṛtaṃ duṣkṛtaṃ ca tvā yāsyantam anuyāsyati //
MBh, 12, 316, 58.1 sa tvaṃ nivṛttabandhastu nivṛttaścāpi karmataḥ /
MBh, 12, 318, 23.2 kena yatnena jīvantaṃ garbhaṃ tvam iha paśyasi //
MBh, 12, 318, 45.1 etat te paramaṃ guhyam ākhyātam ṛṣisattama /
MBh, 12, 318, 62.2 bho bhoḥ putra sthīyatāṃ tāvad adya yāvaccakṣuḥ prīṇayāmi tvadartham //
MBh, 12, 319, 8.1 dṛṣṭo mārgaḥ pravṛtto 'smi svasti te 'stu tapodhana /
MBh, 12, 319, 8.2 tvatprasādād gamiṣyāmi gatim iṣṭāṃ mahādyute //
MBh, 12, 320, 33.2 vīryeṇa sadṛśaḥ putrastvayā mattaḥ purā vṛtaḥ //
MBh, 12, 320, 34.1 sa tathālakṣaṇo jātastapasā tava saṃbhṛtaḥ /
MBh, 12, 320, 35.2 daivatair api viprarṣe taṃ tvaṃ kim anuśocasi //
MBh, 12, 320, 36.2 tāvat tavākṣayā kīrtiḥ saputrasya bhaviṣyati //
MBh, 12, 320, 37.2 drakṣyase tvaṃ ca loke 'sminmatprasādānmahāmune //
MBh, 12, 320, 39.2 vistareṇa mayākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 321, 5.2 gūḍhaṃ māṃ praśnavit praśnaṃ pṛcchase tvam ihānagha /
MBh, 12, 321, 6.2 gahanaṃ hyetad ākhyānaṃ vyākhyātavyaṃ tavārihan //
MBh, 12, 321, 24.2 tvam ajaḥ śāśvato dhātā mato 'mṛtam anuttamam /
MBh, 12, 321, 24.3 pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvam idaṃ jagat //
MBh, 12, 321, 25.2 yajante tvām aharahar nānāmūrtisamāsthitam //
MBh, 12, 321, 27.3 tava bhaktimato brahman vakṣyāmi tu yathātatham //
MBh, 12, 321, 43.1 iti guhyasamuddeśastava nārada kīrtitaḥ /
MBh, 12, 321, 43.2 bhaktyā premṇā ca viprarṣe asmadbhaktyā ca te śrutaḥ //
MBh, 12, 322, 2.1 yadartham ātmaprabhaveha janma tavottamaṃ dharmagṛhe caturdhā /
MBh, 12, 322, 2.2 tat sādhyatāṃ lokahitārtham adya gacchāmi draṣṭuṃ prakṛtiṃ tavādyām //
MBh, 12, 322, 15.2 tvaṃ hi sarvakathārāmas tvāṃ caivopāśritā vayam //
MBh, 12, 322, 15.2 tvaṃ hi sarvakathārāmas tvāṃ caivopāśritā vayam //
MBh, 12, 322, 16.3 saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ //
MBh, 12, 322, 38.2 rudraśca krodhajo viprā yūyaṃ prakṛtayastathā //
MBh, 12, 322, 42.2 tadā pravakṣyataḥ śāstraṃ yuṣmanmatibhir uddhṛtam //
MBh, 12, 322, 44.1 yuṣmatkṛtam idaṃ śāstraṃ prajāpālo vasustataḥ /
MBh, 12, 322, 48.2 antardhāsyati tat satyam etad vaḥ kathitaṃ mayā //
MBh, 12, 323, 17.2 naiṣa dharmaḥ kṛtayuge yastvaṃ roṣam acīkṛthāḥ //
MBh, 12, 323, 18.2 na sa śakyastvayā draṣṭum asmābhir vā bṛhaspate /
MBh, 12, 323, 22.2 sutaptaṃ vastapo viprāḥ prasannenāntarātmanā //
MBh, 12, 323, 23.1 yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum /
MBh, 12, 323, 39.2 jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana //
MBh, 12, 323, 39.2 jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana //
MBh, 12, 323, 40.1 namaste 'stu hṛṣīkeśa mahāpuruṣapūrvaja /
MBh, 12, 323, 47.1 dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavivarjitāḥ /
MBh, 12, 323, 50.1 mahat kāryaṃ tu kartavyaṃ yuṣmābhir dvijasattamāḥ /
MBh, 12, 323, 53.2 devo 'smābhir na dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭum arhasi /
MBh, 12, 324, 11.2 kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ //
MBh, 12, 324, 15.1 surapakṣo gṛhītaste yasmāt tasmād divaḥ pata /
MBh, 12, 324, 15.2 adya prabhṛti te rājann ākāśe vihatā gatiḥ /
MBh, 12, 324, 20.1 brahmaṇyadevaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim /
MBh, 12, 324, 20.2 kāmaṃ sa tava tuṣṭātmā kuryācchāpavimokṣaṇam //
MBh, 12, 324, 22.1 yatastvaṃ sahasā bhraṣṭa ākāśānmedinītalam /
MBh, 12, 324, 22.2 ekaṃ tvanugrahaṃ tubhyaṃ dadmo vai nṛpasattama //
MBh, 12, 324, 23.1 yāvat tvaṃ śāpadoṣeṇa kālam āsiṣyase 'nagha /
MBh, 12, 324, 24.1 prāpsyase 'smadanudhyānān mā ca tvāṃ glānir āspṛśet /
MBh, 12, 324, 32.2 mānitāste tu viprendrās tvaṃ tu gaccha dvijottama //
MBh, 12, 324, 39.1 etat te sarvam ākhyātaṃ te bhūtā mānavā yathā /
MBh, 12, 324, 39.3 tat te sarvaṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa //
MBh, 12, 325, 4.2 namaste devadeva niṣkriya nirguṇa lokasākṣin kṣetrajña ananta puruṣa mahāpuruṣa triguṇa pradhāna /
MBh, 12, 325, 4.9 vedeśaya kuśeśaya brahmeśaya padmeśaya viśveśvara tvaṃ jagadanvayaḥ tvaṃ jagatprakṛtiḥ tavāgnir āsyam vaḍavāmukho 'gniḥ tvam āhutiḥ /
MBh, 12, 325, 4.9 vedeśaya kuśeśaya brahmeśaya padmeśaya viśveśvara tvaṃ jagadanvayaḥ tvaṃ jagatprakṛtiḥ tavāgnir āsyam vaḍavāmukho 'gniḥ tvam āhutiḥ /
MBh, 12, 325, 4.9 vedeśaya kuśeśaya brahmeśaya padmeśaya viśveśvara tvaṃ jagadanvayaḥ tvaṃ jagatprakṛtiḥ tavāgnir āsyam vaḍavāmukho 'gniḥ tvam āhutiḥ /
MBh, 12, 325, 4.9 vedeśaya kuśeśaya brahmeśaya padmeśaya viśveśvara tvaṃ jagadanvayaḥ tvaṃ jagatprakṛtiḥ tavāgnir āsyam vaḍavāmukho 'gniḥ tvam āhutiḥ /
MBh, 12, 325, 4.10 tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ /
MBh, 12, 325, 4.10 tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ /
MBh, 12, 325, 4.10 tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ /
MBh, 12, 325, 4.10 tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ /
MBh, 12, 325, 4.10 tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ /
MBh, 12, 325, 4.10 tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ /
MBh, 12, 325, 4.10 tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ /
MBh, 12, 325, 4.10 tvaṃ sārathiḥ tvaṃ vaṣaṭkāraḥ tvam oṃkāraḥ tvaṃ manaḥ tvaṃ candramāḥ tvaṃ cakṣur ādyam tvaṃ sūryaḥ tvaṃ diśāṃ gajaḥ digbhāno hayaśiraḥ /
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 326, 12.2 ṛte hyekāntikaśreṣṭhāt tvaṃ caivaikāntiko mataḥ //
MBh, 12, 326, 13.2 tāstvaṃ bhajasva satataṃ sādhayasva yathāgatam //
MBh, 12, 326, 14.1 vṛṇīṣva ca varaṃ vipra mattastvaṃ yam ihecchasi /
MBh, 12, 326, 14.2 prasanno 'haṃ tavādyeha viśvamūrtir ihāvyayaḥ //
MBh, 12, 326, 16.1 vara eṣa mamātyantaṃ dṛṣṭastvaṃ yat sanātanaḥ /
MBh, 12, 326, 42.2 etat tvayā na vijñeyaṃ rūpavān iti dṛśyate /
MBh, 12, 326, 43.2 sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi /
MBh, 12, 326, 43.3 mayaitat kathitaṃ samyak tava mūrticatuṣṭayam //
MBh, 12, 326, 45.3 maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca //
MBh, 12, 326, 59.1 tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaścana /
MBh, 12, 326, 59.2 tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi //
MBh, 12, 326, 60.3 vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi //
MBh, 12, 326, 61.2 anuśāsyastvayā brahmanniyojyaśca suto yathā //
MBh, 12, 326, 96.2 yat tvayā prāptam adyeha ekāntagatabuddhinā //
MBh, 12, 326, 97.1 etat te sarvam ākhyātaṃ brahman bhaktimato mayā /
MBh, 12, 326, 111.2 tato mayaitacchrutvā ca kīrtitaṃ tava bhārata //
MBh, 12, 326, 113.2 nāvāsudevabhaktāya tvayā deyaṃ kathaṃcana //
MBh, 12, 326, 114.1 matto 'nyāni ca te rājann upākhyānaśatāni vai /
MBh, 12, 326, 119.1 tvayāpi satataṃ rājannabhyarcyaḥ puruṣottamaḥ /
MBh, 12, 326, 120.1 brahmaṇyadevo bhagavān prīyatāṃ te sanātanaḥ /
MBh, 12, 327, 4.2 tvayā nārāyaṇakathā śrutā vai dharmasaṃhitā //
MBh, 12, 327, 5.3 mokṣaścoktastvayā brahmannirvāṇaṃ paramaṃ sukham //
MBh, 12, 327, 14.2 aho gūḍhatamaḥ praśnastvayā pṛṣṭo janeśvara /
MBh, 12, 327, 15.1 hanta te kathayiṣyāmi yanme pṛṣṭaḥ purā guruḥ /
MBh, 12, 327, 19.2 eṣa vai yastvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ /
MBh, 12, 327, 19.3 tataḥ śruto mayā cāpi tavākhyeyo 'dya bhārata //
MBh, 12, 327, 33.1 vayaṃ hi sṛṣṭā bhagavaṃstvayā vai prabhaviṣṇunā /
MBh, 12, 327, 34.1 yo 'sau tvayā vinirdiṣṭo 'dhikāro 'rthacintakaḥ /
MBh, 12, 327, 36.1 sādhvahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ /
MBh, 12, 327, 36.1 sādhvahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ /
MBh, 12, 327, 37.2 kathaṃ balakṣayo na syād yuṣmākaṃ hyātmanaśca me //
MBh, 12, 327, 43.2 svāgatenārcya vaḥ sarvāñśrāvaye vākyam uttamam //
MBh, 12, 327, 44.1 vijñātaṃ vo mayā kāryaṃ tacca lokahitaṃ mahat /
MBh, 12, 327, 44.2 pravṛttiyuktaṃ kartavyaṃ yuṣmatprāṇopabṛṃhaṇam //
MBh, 12, 327, 45.1 sutaptaṃ vastapo devā mamārādhanakāmyayā /
MBh, 12, 327, 46.2 yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitāḥ //
MBh, 12, 327, 53.1 etad vo lakṣaṇaṃ devā matprasādasamudbhavam /
MBh, 12, 327, 53.2 yūyaṃ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ /
MBh, 12, 327, 54.2 kalpayiṣyanti vo bhāgāṃste narā vedakalpitān //
MBh, 12, 327, 56.1 yūyaṃ lokān dhārayadhvaṃ yajñabhāgaphaloditāḥ /
MBh, 12, 327, 58.1 yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ /
MBh, 12, 327, 58.2 māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama //
MBh, 12, 327, 60.1 nirmāṇam etad yuṣmākaṃ pravṛttiguṇakalpitam /
MBh, 12, 327, 69.2 eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ /
MBh, 12, 327, 78.4 sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet //
MBh, 12, 327, 84.1 lokakāryagatīḥ sarvāstvaṃ cintaya yathāvidhi /
MBh, 12, 327, 84.2 dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ /
MBh, 12, 327, 84.2 dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ /
MBh, 12, 327, 84.3 tvayyāveśitabhāro 'haṃ dhṛtiṃ prāpsyāmyathāñjasā //
MBh, 12, 327, 85.1 yadā ca surakāryaṃ te aviṣahyaṃ bhaviṣyati /
MBh, 12, 327, 97.2 kathitaṃ tacca vaḥ sarvaṃ mayā pṛṣṭena tattvataḥ //
MBh, 12, 327, 101.1 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 327, 101.1 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 328, 6.1 yāni nāmāni te deva kīrtitāni maharṣibhiḥ /
MBh, 12, 328, 7.1 teṣāṃ niruktaṃ tvatto 'haṃ śrotum icchāmi keśava /
MBh, 12, 328, 7.2 na hyanyo vartayennāmnāṃ niruktaṃ tvām ṛte prabho //
MBh, 12, 328, 10.3 kathyamānaṃ mayā tāta tvaṃ hi me 'rdhaṃ smṛtaḥ purā //
MBh, 12, 328, 30.1 caturvidhā mama janā bhaktā evaṃ hi te śrutam /
MBh, 12, 328, 32.3 bhaktaṃ prati viśeṣaste eṣa pārthānukīrtitaḥ //
MBh, 12, 328, 33.1 tvaṃ caivāhaṃ ca kaunteya naranārāyaṇau smṛtau /
MBh, 12, 328, 47.1 maithunopagato yasmāt tvayāhaṃ vinivāritaḥ /
MBh, 12, 328, 47.2 tasmād andho jāsyasi tvaṃ macchāpānnātra saṃśayaḥ //
MBh, 12, 329, 2.2 hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana /
MBh, 12, 329, 6.2 tvam agne yajñānāṃ hotā viśveṣām /
MBh, 12, 329, 7.3 havir mantrāṇāṃ sampūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ /
MBh, 12, 329, 18.2 he svasar ayaṃ te putrastvāṣṭro viśvarūpastriśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam /
MBh, 12, 329, 18.4 tad enaṃ tvaṃ vārayitum arhasi tathā yathāsmān bhajed iti //
MBh, 12, 329, 19.2 putra kiṃ parapakṣavardhanastvaṃ mātulapakṣaṃ nāśayasi /
MBh, 12, 329, 20.2 yasmāt tvayānyo vṛto hotā tasmād asamāptayajñastvam apūrvāt sattvajātād vadhaṃ prāpsyasīti /
MBh, 12, 329, 20.2 yasmāt tvayānyo vṛto hotā tasmād asamāptayajñastvam apūrvāt sattvajātād vadhaṃ prāpsyasīti /
MBh, 12, 329, 31.6 prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaśca /
MBh, 12, 329, 32.3 aham indrasya rājyaratnaharo nātrādharmaḥ kaścit tvam indrabhukteti /
MBh, 12, 329, 32.6 tasyāvabhṛthe tvām upagamiṣyāmi kaiścid evāhobhir iti /
MBh, 12, 329, 33.4 sā tavendraṃ darśayiṣyatīti //
MBh, 12, 329, 34.3 uvāca cainām iyam asmi tvayopahūtopasthitā /
MBh, 12, 329, 34.4 kiṃ te priyaṃ karavāṇīti /
MBh, 12, 329, 34.5 tāṃ mūrdhnā praṇamyovāca śacī bhagavatyarhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti /
MBh, 12, 329, 36.3 nahuṣastvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍha udvahasva /
MBh, 12, 329, 36.3 nahuṣastvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍha udvahasva /
MBh, 12, 329, 36.5 tvam anyenopayātum arhasīti /
MBh, 12, 329, 48.6 etacca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati /
MBh, 12, 329, 49.4 tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti /
MBh, 12, 330, 59.3 tvaṃ caiva krodhajastāta pūrvasarge sanātanaḥ //
MBh, 12, 330, 64.1 yastvāṃ vetti sa māṃ vetti yastvām anu sa mām anu /
MBh, 12, 330, 64.1 yastvāṃ vetti sa māṃ vetti yastvām anu sa mām anu /
MBh, 12, 330, 64.2 nāvayor antaraṃ kiṃcin mā te bhūd buddhir anyathā //
MBh, 12, 330, 65.2 mama pāṇyaṅkitaścāpi śrīkaṇṭhastvaṃ bhaviṣyasi //
MBh, 12, 330, 67.1 eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe /
MBh, 12, 330, 67.3 ṛṣibhiḥ kathitānīha yāni saṃkīrtitāni te //
MBh, 12, 330, 68.3 mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñjayam //
MBh, 12, 330, 69.1 yastu te so 'grato yāti yuddhe saṃpratyupasthite /
MBh, 12, 330, 70.1 kālaḥ sa eva kathitaḥ krodhajeti mayā tava /
MBh, 12, 331, 4.2 taponidhe tvayoktaṃ hi nārāyaṇakathāśrayam //
MBh, 12, 331, 35.2 śvetadvīpe tvayā dṛṣṭa āvayoḥ prakṛtiḥ parā //
MBh, 12, 331, 36.4 adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau //
MBh, 12, 331, 37.2 tair lakṣaṇair upetau hi vyaktarūpadharau yuvām //
MBh, 12, 331, 38.1 dṛṣṭau mayā yuvāṃ tatra tasya devasya pārśvataḥ /
MBh, 12, 331, 39.2 sadṛśastriṣu lokeṣu ṛte dharmātmajau yuvām //
MBh, 12, 331, 52.2 āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ //
MBh, 12, 332, 1.2 dhanyo 'syanugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ /
MBh, 12, 332, 2.2 nāradaitaddhi te satyaṃ vacanaṃ samudāhṛtam //
MBh, 12, 332, 22.1 āvābhyām api dṛṣṭastvaṃ śvetadvīpe tapodhana /
MBh, 12, 333, 3.1 tvayā matimatāṃ śreṣṭha tanme śaṃsa yathāgamam /
MBh, 12, 333, 4.2 tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ityapi /
MBh, 12, 333, 9.1 nūnaṃ puraitad viditaṃ yuvayor bhāvitātmanoḥ /
MBh, 12, 334, 4.1 tvam apyamitavikrāntaḥ pāṇḍavānāṃ kulodvahaḥ /
MBh, 12, 334, 8.3 tasmācchrutaṃ mayā cedaṃ kathitaṃ ca tavānagha //
MBh, 12, 334, 10.1 vartatāṃ te mahāyajño yathā saṃkalpitastvayā /
MBh, 12, 334, 10.1 vartatāṃ te mahāyajño yathā saṃkalpitastvayā /
MBh, 12, 334, 10.2 saṃkalpitāśvamedhastvaṃ śrutadharmaśca tattvataḥ //
MBh, 12, 334, 12.1 nārāyaṇīyam ākhyānam etat te kathitaṃ mayā /
MBh, 12, 334, 13.2 śrutivinayanidhir dvijaparamahitas tava bhavatu gatir harir amarahitaḥ //
MBh, 12, 334, 14.2 ekāntināṃ śaraṇado 'bhayado gatido 'stu vaḥ sa makhabhāgaharaḥ //
MBh, 12, 335, 2.2 sa tathā naḥ śruto brahman kathyamānastvayānagha //
MBh, 12, 335, 3.1 yacca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat /
MBh, 12, 335, 6.3 pāvitāḥ sma tvayā brahman puṇyāṃ kathayatā kathām //
MBh, 12, 335, 7.2 kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam /
MBh, 12, 335, 34.1 namaste brahmahṛdaya namaste mama pūrvaja /
MBh, 12, 335, 34.1 namaste brahmahṛdaya namaste mama pūrvaja /
MBh, 12, 335, 36.1 ahaṃ prasādajastubhyaṃ lokadhāmne svayaṃbhuve /
MBh, 12, 335, 36.2 tvatto me mānasaṃ janma prathamaṃ dvijapūjitam //
MBh, 12, 335, 37.2 tvatprasādācca me janma tṛtīyaṃ vācikaṃ mahat //
MBh, 12, 335, 38.1 tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho /
MBh, 12, 335, 38.2 nāsikyaṃ cāpi me janma tvattaḥ pañcamam ucyate //
MBh, 12, 335, 39.1 aṇḍajaṃ cāpi me janma tvattaḥ ṣaṣṭhaṃ vinirmitam /
MBh, 12, 335, 40.1 sarge sarge hyahaṃ putrastava triguṇavarjitaḥ /
MBh, 12, 335, 41.1 tvam īśvarasvabhāvaśca svayaṃbhūḥ puruṣottamaḥ /
MBh, 12, 335, 41.2 tvayā vinirmito 'haṃ vai vedacakṣur vayotigaḥ //
MBh, 12, 335, 42.2 dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me //
MBh, 12, 335, 72.1 etaddhayaśiro rājann ākhyānaṃ tava kīrtitam /
MBh, 12, 335, 72.2 purāṇaṃ vedasamitaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 336, 2.2 teṣāṃ tvayābhinirdiṣṭā pāraṃparyāgatā gatiḥ //
MBh, 12, 336, 9.1 āgatiśca gatiścaiva pūrvaṃ te kathitā mayā /
MBh, 12, 336, 26.2 śreyastava vidhāsyāmi balaṃ tejaśca suvrata //
MBh, 12, 336, 49.1 vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama /
MBh, 12, 336, 57.1 eṣa ekāntidharmaste kīrtito nṛpasattama /
MBh, 12, 336, 78.1 eṣa te kathito dharmaḥ sātvato yadubāndhava /
MBh, 12, 336, 80.2 sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ //
MBh, 12, 336, 81.2 yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ //
MBh, 12, 337, 6.2 tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama /
MBh, 12, 337, 7.2 bhūyo nārāyaṇasutaṃ tvam evainaṃ prabhāṣase //
MBh, 12, 337, 19.1 mama tvaṃ nābhito jātaḥ prajāsargakaraḥ prabhuḥ /
MBh, 12, 337, 19.2 sṛja prajāstvaṃ vividhā brahman sajaḍapaṇḍitāḥ //
MBh, 12, 337, 21.1 kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te /
MBh, 12, 337, 39.2 vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara /
MBh, 12, 337, 41.2 manvantareṣu putra tvam evaṃ lokapravartakaḥ /
MBh, 12, 337, 43.1 teṣāṃ tvattaḥ prasūtānāṃ kulabhedo bhaviṣyati /
MBh, 12, 337, 43.2 parasparavināśārthaṃ tvām ṛte dvijasattama //
MBh, 12, 337, 46.1 vītarāgaśca putraste paramātmā bhaviṣyati /
MBh, 12, 337, 48.2 pitā sa te vedanidhir variṣṭho mahātapā vai tapaso nivāsaḥ /
MBh, 12, 337, 48.3 kānīnagarbhaḥ pitṛkanyakāyāṃ tasmād ṛṣestvaṃ bhavitā ca putraḥ //
MBh, 12, 337, 52.3 tvam eva bhavitā vatsa matprasādānna saṃśayaḥ //
MBh, 12, 337, 57.1 etad vaḥ kathitaṃ sarvaṃ yanmāṃ pṛcchatha putrakāḥ /
MBh, 12, 337, 58.2 eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smadguror nṛpa /
MBh, 12, 338, 7.2 tat te 'haṃ sampravakṣyāmi prasādād amitaujasaḥ //
MBh, 12, 338, 14.2 svāgataṃ te mahābāho diṣṭyā prāpto 'si me 'ntikam //
MBh, 12, 338, 15.1 kaccit te kuśalaṃ putra svādhyāyatapasoḥ sadā /
MBh, 12, 338, 15.2 nityam ugratapāstvaṃ hi tataḥ pṛcchāmi te punaḥ //
MBh, 12, 338, 15.2 nityam ugratapāstvaṃ hi tataḥ pṛcchāmi te punaḥ //
MBh, 12, 338, 16.2 tvatprasādena bhagavan svādhyāyatapasor mama /
MBh, 12, 338, 17.2 tato 'haṃ parvataṃ prāptastvimaṃ tvatpādasevitam //
MBh, 12, 338, 18.1 kautūhalaṃ cāpi hi me ekāntagamanena te /
MBh, 12, 338, 22.2 bahavaḥ puruṣā brahmaṃstvayā sṛṣṭāḥ svayaṃbhuvā /
MBh, 12, 338, 23.1 ko hyasau cintyate brahmaṃstvayā vai puruṣottamaḥ /
MBh, 12, 338, 24.2 bahavaḥ puruṣāḥ putra ye tvayā samudāhṛtāḥ /
MBh, 12, 338, 24.4 ādhāraṃ tu pravakṣyāmi ekasya puruṣasya te //
MBh, 12, 339, 2.1 na sa śakyastvayā draṣṭuṃ mayānyair vāpi sattama /
MBh, 12, 339, 4.1 mamāntarātmā tava ca ye cānye dehasaṃjñitāḥ /
MBh, 12, 339, 15.3 evaṃ bahuvidhaḥ proktaḥ puruṣaste yathākramam //
MBh, 12, 339, 19.2 ahaṃ brahmā ādya īśaḥ prajānāṃ tasmājjātastvaṃ ca mattaḥ prasūtaḥ /
MBh, 12, 339, 21.1 etat te kathitaṃ putra yathāvad anupṛcchataḥ /
MBh, 12, 340, 4.1 api ca tvaṃ naravyāghra śrotum arhasi me kathām /
MBh, 12, 340, 7.2 brahmarṣe kiṃcid āścaryam asti dṛṣṭaṃ tvayānagha //
MBh, 12, 340, 8.1 yathā tvam api viprarṣe trailokyaṃ sacarācaram /
MBh, 12, 340, 9.1 na hyastyaviditaṃ loke devarṣe tava kiṃcana /
MBh, 12, 340, 11.2 kathāṃ kathitavān pṛṣṭastathā tvam api me śṛṇu //
MBh, 12, 342, 1.2 samutpannābhidhāno 'smi vāṅmādhuryeṇa te 'nagha /
MBh, 12, 342, 1.3 mitratām abhipannastvāṃ kiṃcid vakṣyāmi tacchṛṇu //
MBh, 12, 342, 7.2 tenātithe buddhibalāśrayeṇa dharmārthatattve viniyuṅkṣva māṃ tvam //
MBh, 12, 343, 1.2 upadeśaṃ tu te vipra kariṣye 'haṃ yathāgamam /
MBh, 12, 343, 7.2 sa te paramakaṃ dharmaṃ namithyā darśayiṣyati //
MBh, 12, 345, 11.2 mamābhigamanaṃ prāpto vācyaśca vacanaṃ tvayā //
MBh, 12, 346, 5.1 ṣaṣṭho hi divasaste 'dya prāptasyeha tapodhana /
MBh, 12, 346, 6.1 asmān abhigataścāsi vayaṃ ca tvām upasthitāḥ /
MBh, 12, 346, 10.2 upadeśena yuṣmākam āhāro 'yaṃ mayā vṛtaḥ /
MBh, 12, 347, 3.1 api tvam asi kalyāṇi devatātithipūjane /
MBh, 12, 347, 10.2 tavopadeśānnāgendra tacca tattvena vedmi vai //
MBh, 12, 347, 11.1 sāhaṃ dharmaṃ vijānantī dharmanitye tvayi sthite /
MBh, 12, 347, 13.2 sa ca kāryaṃ na me khyāti darśanaṃ tava kāṅkṣati //
MBh, 12, 347, 14.1 gomatyāstveṣa puline tvaddarśanasamutsukaḥ /
MBh, 12, 347, 16.1 etacchrutvā mahāprājña tatra gantuṃ tvam arhasi /
MBh, 12, 348, 6.2 varṣaṃ varṣapriyaḥ pakṣī darśanaṃ tava kāṅkṣati //
MBh, 12, 348, 7.1 na hi tvā daivataṃ kiṃcid vivignaṃ pratipālayet /
MBh, 12, 348, 8.1 tad roṣaṃ sahajaṃ tyaktvā tvam enaṃ draṣṭum arhasi /
MBh, 12, 348, 13.3 roṣaḥ saṃkalpajaḥ sādhvi dagdho vācāgninā tvayā //
MBh, 12, 348, 18.2 nigṛhīto mayā roṣaḥ śrutvaiva vacanaṃ tava //
MBh, 12, 348, 19.2 yasya me tvaṃ viśālākṣi bhāryā sarvaguṇānvitā //
MBh, 12, 349, 3.1 bho bho kṣāmyābhibhāṣe tvāṃ na roṣaṃ kartum arhasi /
MBh, 12, 349, 3.2 iha tvam abhisamprāptaḥ kasyārthe kiṃ prayojanam //
MBh, 12, 349, 4.1 ābhimukhyād abhikramya snehāt pṛcchāmi te dvija /
MBh, 12, 349, 4.2 vivikte gomatītīre kiṃ vā tvaṃ paryupāsase //
MBh, 12, 349, 8.2 aho kalyāṇavṛttastvaṃ sādhusajjanavatsalaḥ /
MBh, 12, 349, 8.3 śravāḍhyastvaṃ mahābhāga paraṃ snehena paśyasi //
MBh, 12, 349, 9.2 ājñāpaya yathā svairaṃ kiṃ karomi priyaṃ tava //
MBh, 12, 349, 10.2 atastvāṃ svayam evāhaṃ draṣṭum abhyāgato dvija //
MBh, 12, 349, 12.2 yastvam ātmahitaṃ tyaktvā mām evehānurudhyase //
MBh, 12, 349, 13.2 āgato 'haṃ mahābhāga tava darśanalālasaḥ /
MBh, 12, 349, 15.1 prakāśitastvaṃ svaguṇair yaśogarbhagabhastibhiḥ /
MBh, 12, 349, 16.1 tasya me praśnam utpannaṃ chinddhi tvam anilāśana /
MBh, 12, 350, 1.3 āścaryabhūtaṃ yadi tatra kiṃcid dṛṣṭaṃ tvayā śaṃsitum arhasi tvam //
MBh, 12, 350, 1.3 āścaryabhūtaṃ yadi tatra kiṃcid dṛṣṭaṃ tvayā śaṃsitum arhasi tvam //
MBh, 12, 352, 2.1 svasti te 'stu gamiṣyāmi sādho bhujagasattama /
MBh, 12, 352, 3.3 ucyatāṃ dvija yat kāryaṃ yadarthaṃ tvam ihāgataḥ //
MBh, 12, 352, 6.1 tvayi cāhaṃ dvijaśreṣṭha bhavānmayi na saṃśayaḥ /
MBh, 12, 352, 6.2 loko 'yaṃ bhavataḥ sarvaḥ kā cintā mayi te 'nagha //
MBh, 12, 352, 7.3 nātiriktāstvayā devāḥ sarvathaiva yathātatham //
MBh, 12, 352, 8.1 ya evāhaṃ sa eva tvam evam etad bhujaṃgama /
MBh, 12, 352, 10.2 āmantrayāmi bhadraṃ te kṛtārtho 'smi bhujaṃgama //
MBh, 12, 353, 7.1 pṛcchamānāya tattvena mayā tubhyaṃ viśāṃ pate /
MBh, 13, 1, 2.1 asminn arthe bahuvidhā śāntir uktā tvayānagha /
MBh, 13, 1, 4.2 tvāṃ dṛṣṭvā puruṣavyāghra sīde varṣāsvivāmbujam //
MBh, 13, 1, 7.1 ahaṃ tava hyantakaraḥ suhṛdvadhakarastathā /
MBh, 13, 1, 7.2 na śāntim adhigacchāmi paśyaṃstvāṃ duḥkhitaṃ kṣitau //
MBh, 13, 1, 12.1 tāṃ cābravīd ayaṃ te sa putrahā pannagādhamaḥ /
MBh, 13, 1, 14.2 visṛjainam abuddhistvaṃ na vadhyo 'rjunaka tvayā /
MBh, 13, 1, 14.2 visṛjainam abuddhistvaṃ na vadhyo 'rjunaka tvayā /
MBh, 13, 1, 23.3 kṛtāgasaṃ dharmavidastyajanti sarīsṛpaṃ pāpam imaṃ jahi tvam //
MBh, 13, 1, 25.3 śūlī devo devavṛttaṃ kuru tvaṃ kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā //
MBh, 13, 1, 30.2 yadyanyavaśagenedaṃ kṛtaṃ te pannagāśubham /
MBh, 13, 1, 30.3 kāraṇaṃ vai tvam apyatra tasmāt tvam api kilbiṣī //
MBh, 13, 1, 30.3 kāraṇaṃ vai tvam apyatra tasmāt tvam api kilbiṣī //
MBh, 13, 1, 31.2 kāraṇatve prakalpyante tathā tvam api pannaga //
MBh, 13, 1, 32.2 ātmānaṃ kāraṇaṃ hyatra tvam ākhyāsi bhujaṃgama //
MBh, 13, 1, 33.3 tathāham api tasmānme naiṣa hetur matastava //
MBh, 13, 1, 34.1 atha vā matam etat te te 'pyanyonyaprayojakāḥ /
MBh, 13, 1, 36.2 kāraṇaṃ yadi na syād vai na kartā syāstvam apyuta /
MBh, 13, 1, 36.3 vināśe kāraṇaṃ tvaṃ ca tasmād vadhyo 'si me mataḥ //
MBh, 13, 1, 38.3 tasmāt tvam asmin hetau me vācyo hetur viśeṣataḥ //
MBh, 13, 1, 40.2 vadhyastvaṃ mama durbuddhe bālaghātī nṛśaṃsakṛt /
MBh, 13, 1, 43.1 kālenāhaṃ praṇuditaḥ pannaga tvām acūcudam /
MBh, 13, 1, 43.2 vināśahetur nāsya tvam ahaṃ vā prāṇinaḥ śiśoḥ //
MBh, 13, 1, 50.1 evaṃ jñātvā kathaṃ māṃ tvaṃ sadoṣaṃ sarpa manyase /
MBh, 13, 1, 50.2 atha caivaṃgate doṣo mayi tvam api doṣavān //
MBh, 13, 1, 51.2 nirdoṣaṃ doṣavantaṃ vā na tvā mṛtyo bravīmyaham /
MBh, 13, 1, 51.3 tvayāhaṃ codita iti bravīmyetāvad eva tu //
MBh, 13, 1, 54.2 sarpo 'thārjunakaṃ prāha śrutaṃ te mṛtyubhāṣitam /
MBh, 13, 1, 55.2 mṛtyoḥ śrutaṃ me vacanaṃ tava caiva bhujaṃgama /
MBh, 13, 1, 55.3 naiva tāvad vidoṣatvaṃ bhavati tvayi pannaga //
MBh, 13, 1, 56.1 mṛtyustvaṃ caiva hetur hi jantor asya vināśane /
MBh, 13, 1, 57.2 tvāṃ caivāhaṃ vadhiṣyāmi pāpaṃ pāpasya kāraṇam //
MBh, 13, 1, 59.2 yuvām ubhau kālavaśau yadi vai mṛtyupannagau /
MBh, 13, 1, 61.2 nāvāṃ doṣeṇa gantavyau tvayā lubdhaka karhicit //
MBh, 13, 1, 75.1 na tu tvayā kṛtaṃ pārtha nāpi duryodhanena vai /
MBh, 13, 2, 2.2 kathyamānaṃ tvayā kiṃcit tanme vyākhyātum arhasi //
MBh, 13, 2, 31.2 nityaṃ sāṃnidhyam iha te citrabhāno bhaved iti /
MBh, 13, 2, 41.2 atitheḥ pratikūlaṃ te na kartavyaṃ kathaṃcana //
MBh, 13, 2, 42.1 yena yena ca tuṣyeta nityam eva tvayātithiḥ /
MBh, 13, 2, 42.2 apyātmanaḥ pradānena na te kāryā vicāraṇā //
MBh, 13, 2, 44.1 pramāṇaṃ yadi vāmoru vacaste mama śobhane /
MBh, 13, 2, 44.2 idaṃ vacanam avyagrā hṛdi tvaṃ dhārayeḥ sadā //
MBh, 13, 2, 45.2 nātithiste 'vamantavyaḥ pramāṇaṃ yadyahaṃ tava //
MBh, 13, 2, 45.2 nātithiste 'vamantavyaḥ pramāṇaṃ yadyahaṃ tava //
MBh, 13, 2, 46.2 na me tvadvacanāt kiṃcid akartavyaṃ kathaṃcana //
MBh, 13, 2, 49.1 ātithyaṃ dattam icchāmi tvayādya varavarṇini /
MBh, 13, 2, 49.2 pramāṇaṃ yadi dharmaste gṛhasthāśramasaṃmataḥ //
MBh, 13, 2, 51.2 provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te //
MBh, 13, 2, 52.2 tvayā mamārthaḥ kalyāṇi nirviśaṅke tad ācara //
MBh, 13, 2, 53.1 yadi pramāṇaṃ dharmaste gṛhasthāśramasaṃmataḥ /
MBh, 13, 2, 64.1 anayā chandyamāno 'haṃ bhāryayā tava sattama /
MBh, 13, 2, 68.1 surataṃ te 'stu viprāgrya prītir hi paramā mama /
MBh, 13, 2, 71.1 niḥsaṃdigdhaṃ mayā vākyam etat te samudāhṛtam /
MBh, 13, 2, 78.1 dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha /
MBh, 13, 2, 78.1 dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha /
MBh, 13, 2, 78.2 prāptaḥ satyaṃ ca te jñātvā prītir me paramā tvayi //
MBh, 13, 2, 78.2 prāptaḥ satyaṃ ca te jñātvā prītir me paramā tvayi //
MBh, 13, 2, 79.1 vijitaśca tvayā mṛtyur yo 'yaṃ tvām anugacchati /
MBh, 13, 2, 79.1 vijitaśca tvayā mṛtyur yo 'yaṃ tvām anugacchati /
MBh, 13, 2, 79.2 randhrānveṣī tava sadā tvayā dhṛtyā vaśīkṛtaḥ //
MBh, 13, 2, 79.2 randhrānveṣī tava sadā tvayā dhṛtyā vaśīkṛtaḥ //
MBh, 13, 2, 80.2 pativratām imāṃ sādhvīṃ tavodvīkṣitum apyuta //
MBh, 13, 2, 81.1 rakṣitā tvadguṇair eṣā pativrataguṇaistathā /
MBh, 13, 2, 83.1 ardhenaughavatī nāma tvām ardhenānuyāsyati /
MBh, 13, 2, 85.1 anena caiva dehena lokāṃstvam abhipatsyase /
MBh, 13, 2, 85.2 nirjitaśca tvayā mṛtyur aiśvaryaṃ ca tavottamam //
MBh, 13, 2, 85.2 nirjitaśca tvayā mṛtyur aiśvaryaṃ ca tavottamam //
MBh, 13, 2, 86.2 gṛhasthadharmeṇānena kāmakrodhau ca te jitau //
MBh, 13, 2, 87.2 tava śuśrūṣayā rājan rājaputryā vinirjitāḥ //
MBh, 13, 2, 93.1 etat te kathitaṃ putra mayākhyānam anuttamam /
MBh, 13, 4, 11.2 kiṃ prayacchāmi rājendra tubhyaṃ śulkam ahaṃ nṛpa /
MBh, 13, 4, 11.3 duhitur brūhyasaṃsakto mātrābhūt te vicāraṇā //
MBh, 13, 4, 14.2 sahasraṃ vātavegānāṃ bhikṣe tvāṃ devasattama //
MBh, 13, 4, 15.2 uvāca yatra te chandastatrotthāsyanti vājinaḥ //
MBh, 13, 4, 23.1 mamāpi putri bhartā te prasādaṃ kartum arhati /
MBh, 13, 4, 25.1 guṇavantam apatyaṃ vai tvaṃ ca sā janayiṣyathaḥ /
MBh, 13, 4, 25.2 jananyāstava kalyāṇi mā bhūd vai praṇayo 'nyathā //
MBh, 13, 4, 26.1 tava caiva guṇaślāghī putra utpatsyate śubhe /
MBh, 13, 4, 26.2 asmadvaṃśakaraḥ śrīmāṃstava bhrātā ca vaṃśakṛt //
MBh, 13, 4, 27.1 ṛtusnātā ca sāśvatthaṃ tvaṃ ca vṛkṣam udumbaram /
MBh, 13, 4, 28.2 tvaṃ ca sā copayuñjīthāṃ tataḥ putrāvavāpsyathaḥ //
MBh, 13, 4, 31.1 bhartrā ya eṣa dattaste carur mantrapuraskṛtaḥ /
MBh, 13, 4, 31.2 etaṃ prayaccha mahyaṃ tvaṃ madīyaṃ tvaṃ gṛhāṇa ca //
MBh, 13, 4, 31.2 etaṃ prayaccha mahyaṃ tvaṃ madīyaṃ tvaṃ gṛhāṇa ca //
MBh, 13, 4, 33.2 tato me tvaccarau bhāvaḥ pādape ca sumadhyame /
MBh, 13, 4, 33.3 kathaṃ viśiṣṭo bhrātā te bhaved ityeva cintaya //
MBh, 13, 4, 34.1 tathā ca kṛtavatyau te mātā satyavatī ca sā /
MBh, 13, 4, 36.1 vyatyāsenopayuktaste carur vyaktaṃ bhaviṣyati /
MBh, 13, 4, 36.2 vyatyāsaḥ pādape cāpi suvyaktaṃ te kṛtaḥ śubhe //
MBh, 13, 4, 37.1 mayā hi viśvaṃ yad brahma tvaccarau saṃniveśitam /
MBh, 13, 4, 38.1 trilokavikhyātaguṇaṃ tvaṃ vipraṃ janayiṣyasi /
MBh, 13, 4, 39.1 vyatyāsastu kṛto yasmāt tvayā mātrā tathaiva ca /
MBh, 13, 4, 39.2 tasmāt sā brāhmaṇaśreṣṭhaṃ mātā te janayiṣyati //
MBh, 13, 4, 40.1 kṣatriyaṃ tūgrakarmāṇaṃ tvaṃ bhadre janayiṣyasi /
MBh, 13, 4, 40.2 na hi te tat kṛtaṃ sādhu mātṛsnehena bhāmini //
MBh, 13, 4, 60.1 etat te sarvam ākhyātaṃ tattvena bharatarṣabha /
MBh, 13, 4, 61.1 yatra yatra ca saṃdeho bhūyaste rājasattama /
MBh, 13, 4, 61.2 tatra tatra ca māṃ brūhi chettāsmi tava saṃśayān //
MBh, 13, 5, 12.1 śuka bhoḥ pakṣiṇāṃ śreṣṭha dākṣeyī suprajāstvayā /
MBh, 13, 5, 12.2 pṛcche tvā śuṣkam etaṃ vai kasmānna tyajasi drumam //
MBh, 13, 5, 24.1 tvam eva daivataiḥ sarvaiḥ pṛcchyase dharmasaṃśayān /
MBh, 13, 5, 24.2 atastvaṃ deva devānām ādhipatye pratiṣṭhitaḥ //
MBh, 13, 5, 25.1 nārhasi tvaṃ sahasrākṣa tyājayitveha bhaktitaḥ /
MBh, 13, 6, 48.1 etat te sarvam ākhyātaṃ mayā vai munisattama /
MBh, 13, 8, 2.1 uttamāpadgatasyāpi yatra te vartate manaḥ /
MBh, 13, 8, 12.1 na me tvattaḥ priyataro loke 'smin pāṇḍunandana /
MBh, 13, 8, 12.2 tvattaśca me priyatarā brāhmaṇā bharatarṣabha //
MBh, 13, 8, 13.1 yathā mama priyatarāstvatto viprāḥ kurūdvaha /
MBh, 13, 9, 10.1 kiṃ tvayā pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam /
MBh, 13, 9, 10.2 yastvaṃ śmaśāne mṛtakān pūtikān atsi kutsitān //
MBh, 13, 10, 3.2 atra te vartayiṣyāmi śṛṇu rājan yathāgamam /
MBh, 13, 10, 13.2 tanmāṃ tvaṃ bhagavan vaktuṃ pravrājayitum arhasi //
MBh, 13, 10, 15.3 āsyatāṃ yadi te buddhiḥ śuśrūṣānirato bhava //
MBh, 13, 10, 40.2 varam icchāmyahaṃ tvekaṃ tvayā dattaṃ mahādyute //
MBh, 13, 10, 41.2 varāṇāṃ te śataṃ dadyāṃ kim utaikaṃ dvijottama /
MBh, 13, 10, 41.3 snehācca bahumānācca nāstyadeyaṃ hi me tava //
MBh, 13, 10, 44.3 śāntihomeṣu ca sadā kiṃ tvaṃ hasasi vīkṣya mām //
MBh, 13, 10, 45.1 savrīḍaṃ vai bhavati hi mano me hasatā tvayā /
MBh, 13, 10, 46.1 bhāvyaṃ hi kāraṇenātra na te hāsyam akāraṇam /
MBh, 13, 10, 47.2 evam ukte tvayā vipra yad avācyaṃ bhaved api /
MBh, 13, 10, 49.2 ṛṣir ugratapāstvaṃ ca tadābhūr dvijasattama //
MBh, 13, 10, 50.2 pitṛkārye tvayā pūrvam upadeśaḥ kṛto 'nagha /
MBh, 13, 10, 51.1 etena karmadoṣeṇa purodhāstvam ajāyathāḥ /
MBh, 13, 10, 51.3 matkṛte hyupadeśena tvayā prāptam idaṃ phalam //
MBh, 13, 10, 52.1 etasmāt kāraṇād brahman prahase tvāṃ dvijottama /
MBh, 13, 10, 52.2 na tvāṃ paribhavan brahman prahasāmi gurur bhavān //
MBh, 13, 10, 53.2 jātiṃ smarāmyahaṃ tubhyam atastvāṃ prahasāmi vai //
MBh, 13, 10, 53.2 jātiṃ smarāmyahaṃ tubhyam atastvāṃ prahasāmi vai //
MBh, 13, 10, 54.1 evaṃ tavograṃ hi tapa upadeśena nāśitam /
MBh, 13, 10, 54.2 purohitatvam utsṛjya yatasva tvaṃ punarbhave //
MBh, 13, 10, 55.1 itastvam adhamām anyāṃ mā yoniṃ prāpsyase dvija /
MBh, 13, 10, 70.1 etat te sarvam ākhyātam upadeśe kṛte sati /
MBh, 13, 11, 2.2 atra te vartayiṣyāmi yathādṛṣṭaṃ yathāśrutam /
MBh, 13, 11, 4.1 kānīha bhūtānyupasevase tvaṃ saṃtiṣṭhatī kāni na sevase tvam /
MBh, 13, 11, 4.1 kānīha bhūtānyupasevase tvaṃ saṃtiṣṭhatī kāni na sevase tvam /
MBh, 13, 12, 22.2 puruṣatve sutā yūyaṃ strītve ceme śataṃ sutāḥ //
MBh, 13, 12, 27.1 yūyaṃ bhaṅgāśvanāpatyāstāpasasyetare sutāḥ /
MBh, 13, 12, 27.3 yuṣmākaṃ paitṛkaṃ rājyaṃ bhujyate tāpasātmajaiḥ //
MBh, 13, 12, 29.2 kena duḥkhena saṃtaptā rodiṣi tvaṃ varānane //
MBh, 13, 12, 35.2 purā suduḥsahaṃ bhadre mama duḥkhaṃ tvayā kṛtam //
MBh, 13, 12, 36.2 indro 'ham asmi durbuddhe vairaṃ te yātitaṃ mayā //
MBh, 13, 12, 38.2 putrā vai katame rājañ jīvantu tava śaṃsa me /
MBh, 13, 12, 40.2 puruṣotpāditā ye te kathaṃ dveṣyāḥ sutāstava //
MBh, 13, 12, 40.2 puruṣotpāditā ye te kathaṃ dveṣyāḥ sutāstava //
MBh, 13, 12, 43.3 sarva eveha jīvantu putrāste satyavādini //
MBh, 13, 12, 44.1 varaṃ ca vṛṇu rājendra yaṃ tvam icchasi suvrata /
MBh, 13, 12, 45.2 strītvam eva vṛṇe śakra prasanne tvayi vāsava //
MBh, 13, 14, 2.2 surāsuraguro deva viṣṇo tvaṃ vaktum arhasi /
MBh, 13, 14, 4.2 ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatastava //
MBh, 13, 14, 10.2 śuśrūṣadhvaṃ brāhmaṇendrāstvaṃ ca tāta yudhiṣṭhira /
MBh, 13, 14, 10.3 tvaṃ cāpageya nāmāni niśāmaya jagatpateḥ //
MBh, 13, 14, 15.1 na hi te 'prāpyam astīha triṣu lokeṣu kiṃcana /
MBh, 13, 14, 15.2 lokān sṛjestvam aparān icchan yadukulodvaha //
MBh, 13, 14, 16.1 tvayā dvādaśa varṣāṇi vāyubhūtena śuṣyatā /
MBh, 13, 14, 19.2 anujānīhi māṃ rājñi kariṣye vacanaṃ tava /
MBh, 13, 14, 23.2 rakṣantu sarvatra gataṃ tvāṃ yādava sukhāvaham /
MBh, 13, 14, 67.1 tām abravīddhasan devo bhavitā vai sutastava /
MBh, 13, 14, 67.2 vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām //
MBh, 13, 14, 69.2 vatsākṣayā ca te kīrtistrailokye vai bhaviṣyati /
MBh, 13, 14, 69.3 akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃkṛtam //
MBh, 13, 14, 71.1 tam āha bhagavān rudraḥ sākṣāt tuṣṭo 'smi te 'nagha /
MBh, 13, 14, 74.2 tat sarvam akhilenādya kathayiṣyāmi te 'nagha //
MBh, 13, 14, 92.1 tato mām āha devendraḥ prītaste 'haṃ dvijottama /
MBh, 13, 14, 92.2 varaṃ vṛṇīṣva mattastvaṃ yat te manasi vartate //
MBh, 13, 14, 92.2 varaṃ vṛṇīṣva mattastvaṃ yat te manasi vartate //
MBh, 13, 14, 94.1 nāhaṃ tvatto varaṃ kāṅkṣe nānyasmād api daivatāt /
MBh, 13, 14, 94.2 mahādevād ṛte saumya satyam etad bravīmi te //
MBh, 13, 14, 96.2 na tu śakra tvayā dattaṃ trailokyam api kāmaye //
MBh, 13, 14, 99.2 kaḥ punastava hetur vai īśe kāraṇakāraṇe /
MBh, 13, 14, 100.2 hetubhir vā kim anyaiste īśaḥ kāraṇakāraṇam /
MBh, 13, 14, 101.2 arcyate 'rcitapūrvaṃ vā brūhi yadyasti te śrutiḥ //
MBh, 13, 14, 102.1 yasya brahmā ca viṣṇuśca tvaṃ cāpi saha daivataiḥ /
MBh, 13, 14, 140.2 prādhānyato mayaitāni kīrtitāni tavānagha //
MBh, 13, 14, 151.1 namaste vajrahastāya piṅgalāyāruṇāya ca /
MBh, 13, 14, 152.1 namaste kṛṣṇavāsāya kṛṣṇakuñcitamūrdhaje /
MBh, 13, 14, 154.1 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ /
MBh, 13, 14, 155.1 ṛṣabhastvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śivaḥ /
MBh, 13, 14, 155.2 āśramāṇāṃ gṛhasthastvam īśvarāṇāṃ maheśvaraḥ /
MBh, 13, 14, 156.2 vasiṣṭhastvam ṛṣīṇāṃ ca grahāṇāṃ sūrya ucyase //
MBh, 13, 14, 157.1 āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ /
MBh, 13, 14, 161.3 ādistvam asi lokānāṃ saṃhartā kāla eva ca //
MBh, 13, 14, 163.1 namaste bhagavan deva namaste bhaktavatsala /
MBh, 13, 14, 163.1 namaste bhagavan deva namaste bhaktavatsala /
MBh, 13, 14, 163.2 yogeśvara namaste 'stu namaste viśvasaṃbhava //
MBh, 13, 14, 163.2 yogeśvara namaste 'stu namaste viśvasaṃbhava //
MBh, 13, 14, 166.1 mohitaścāsmi deveśa tubhyaṃ rūpaviparyayāt /
MBh, 13, 14, 173.2 labhatāṃ sarvakāmebhyaḥ phalaṃ tvatto dvijottamaḥ //
MBh, 13, 14, 176.1 anayā caiva bhaktyā te atyarthaṃ prītimān aham /
MBh, 13, 14, 176.2 tasmāt sarvān dadāmyadya kāmāṃstava yathepsitān //
MBh, 13, 14, 187.2 bhaktir bhavatu me nityaṃ śāśvatī tvayi śaṃkara //
MBh, 13, 14, 188.2 jānīyām iti me buddhistvatprasādāt surottama //
MBh, 13, 14, 189.2 āśrame ca sadā mahyaṃ sāṃnidhyaṃ param astu te //
MBh, 13, 14, 192.1 akṣayaṃ yauvanaṃ te 'stu tejaścaivānalopamam /
MBh, 13, 14, 193.1 tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ /
MBh, 13, 14, 193.2 kṣīrodanaṃ ca bhuṅkṣva tvam amṛtena samanvitam //
MBh, 13, 14, 195.2 smṛtaḥ smṛtaśca te vipra sadā dāsyāmi darśanam //
MBh, 13, 14, 198.1 pratyakṣaṃ caiva te kṛṣṇa paśya siddhān vyavasthitān /
MBh, 13, 15, 1.3 kasmāt prasādaṃ bhagavānna kuryāt tava mādhava //
MBh, 13, 15, 2.3 japyaṃ ca te pradāsyāmi yena drakṣyasi śaṃkaram //
MBh, 13, 15, 3.2 abruvaṃ tam ahaṃ brahmaṃstvatprasādānmahāmune /
MBh, 13, 15, 30.1 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvām ṛṣayo vadanti /
MBh, 13, 15, 30.1 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvām ṛṣayo vadanti /
MBh, 13, 15, 30.2 tapaśca sattvaṃ ca rajastamaśca tvām eva satyaṃ ca vadanti santaḥ //
MBh, 13, 15, 31.1 tvaṃ vai brahmā ca rudraśca varuṇo 'gnir manur bhavaḥ /
MBh, 13, 15, 31.2 dhātā tvaṣṭā vidhātā ca tvaṃ prabhuḥ sarvatomukhaḥ //
MBh, 13, 15, 32.1 tvatto jātāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 15, 32.2 tvam ādiḥ sarvabhūtānāṃ saṃhāraśca tvam eva hi //
MBh, 13, 15, 32.2 tvam ādiḥ sarvabhūtānāṃ saṃhāraśca tvam eva hi //
MBh, 13, 15, 33.2 ye vā divisthā devatāścāpi puṃsāṃ tasmāt paraṃ tvām ṛṣayo vadanti //
MBh, 13, 15, 35.2 hrīḥ kīrtiḥ śrīr dyutistuṣṭiḥ siddhiścaiva tvadarpaṇā //
MBh, 13, 15, 36.2 ādhayo vyādhayaścaiva bhagavaṃstanayāstava //
MBh, 13, 15, 40.1 tvāṃ buddhvā brāhmaṇo vidvānna pramohaṃ nigacchati /
MBh, 13, 15, 40.2 hṛdayaṃ sarvabhūtānāṃ kṣetrajñastvam ṛṣiṣṭutaḥ //
MBh, 13, 15, 41.1 sarvataḥpāṇipādastvaṃ sarvatokṣiśiromukhaḥ /
MBh, 13, 15, 42.1 phalaṃ tvam asi tigmāṃśo nimeṣādiṣu karmasu /
MBh, 13, 15, 42.2 tvaṃ vai prabhārciḥ puruṣaḥ sarvasya hṛdi saṃsthitaḥ /
MBh, 13, 15, 43.1 tvayi buddhir matir lokāḥ prapannāḥ saṃśritāśca ye /
MBh, 13, 15, 44.1 yastvāṃ dhruvaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 13, 15, 45.1 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ tvāṃ ca mūrtitaḥ /
MBh, 13, 15, 45.2 pradhānavidhiyogasthastvām eva viśate budhaḥ //
MBh, 13, 15, 50.1 vidmaḥ kṛṣṇa parāṃ bhaktim asmāsu tava śatruhan /
MBh, 13, 15, 50.2 kriyatām ātmanaḥ śreyaḥ prītir hi paramā tvayi //
MBh, 13, 15, 51.1 vṛṇīṣvāṣṭau varān kṛṣṇa dātāsmi tava sattama /
MBh, 13, 16, 2.2 yogapriyatvaṃ tava saṃnikarṣaṃ vṛṇe sutānāṃ ca śataṃ śatāni //
MBh, 13, 16, 5.1 datto bhagavatā putraḥ sāmbo nāma tavānagha /
MBh, 13, 16, 5.2 matto 'pyaṣṭau varān iṣṭān gṛhāṇa tvaṃ dadāmi te /
MBh, 13, 16, 5.2 matto 'pyaṣṭau varān iṣṭān gṛhāṇa tvaṃ dadāmi te /
MBh, 13, 16, 8.1 prītiṃ cāgryāṃ bāndhavānāṃ sakāśād dadāmi te vapuṣaḥ kāmyatāṃ ca /
MBh, 13, 16, 8.2 bhokṣyante vai saptatir vai śatāni gṛhe tubhyam atithīnāṃ ca nityam //
MBh, 13, 16, 13.2 pavitrāṇāṃ pavitrastvaṃ gatir gatimatāṃ vara /
MBh, 13, 16, 14.2 bhūrikalyāṇada vibho purusatya namo 'stu te //
MBh, 13, 16, 15.2 nirvāṇada sahasrāṃśo namaste 'stu sukhāśraya //
MBh, 13, 16, 16.2 na vidustvāṃ tu tattvena kuto vetsyāmahe vayam //
MBh, 13, 16, 17.1 tvattaḥ pravartate kālastvayi kālaśca līyate /
MBh, 13, 16, 17.1 tvattaḥ pravartate kālastvayi kālaśca līyate /
MBh, 13, 16, 17.2 kālākhyaḥ puruṣākhyaśca brahmākhyaśca tvam eva hi //
MBh, 13, 16, 18.1 tanavaste smṛtāstisraḥ purāṇajñaiḥ surarṣibhiḥ /
MBh, 13, 16, 18.3 adhilokyādhivijñānam adhiyajñastvam eva hi //
MBh, 13, 16, 19.1 tvāṃ viditvātmadehasthaṃ durvidaṃ daivatair api /
MBh, 13, 16, 20.1 anicchatastava vibho janmamṛtyur anekataḥ /
MBh, 13, 16, 20.2 dvāraṃ tvaṃ svargamokṣāṇām ākṣeptā tvaṃ dadāsi ca //
MBh, 13, 16, 20.2 dvāraṃ tvaṃ svargamokṣāṇām ākṣeptā tvaṃ dadāsi ca //
MBh, 13, 16, 21.1 tvam eva mokṣaḥ svargaśca kāmaḥ krodhastvam eva hi /
MBh, 13, 16, 21.1 tvam eva mokṣaḥ svargaśca kāmaḥ krodhastvam eva hi /
MBh, 13, 16, 21.2 sattvaṃ rajastamaścaiva adhaścordhvaṃ tvam eva hi //
MBh, 13, 16, 22.2 varuṇendū manur dhātā vidhātā tvaṃ dhaneśvaraḥ //
MBh, 13, 16, 23.1 bhūr vāyur jyotir āpaśca vāg buddhistvaṃ matir manaḥ /
MBh, 13, 16, 23.2 karma satyānṛte cobhe tvam evāsti ca nāsti ca //
MBh, 13, 16, 24.2 viśvāviśvaparo bhāvaścintyācintyastvam eva hi //
MBh, 13, 16, 39.1 taṃ tvāṃ devāsuranarāstattvena na vidur bhavam /
MBh, 13, 16, 60.2 yā gatir daivatair divyā sā gatistvaṃ sanātana //
MBh, 13, 16, 62.2 yā gatir brahmabhavane sā gatistvaṃ sanātana //
MBh, 13, 16, 63.2 vikṛtīnāṃ layānāṃ ca sā gatistvaṃ sanātana //
MBh, 13, 16, 65.2 tvatprasādāddhi labhyante na labhyante 'nyathā vibho //
MBh, 13, 16, 67.2 na vidustvām iti tatastuṣṭaḥ provāca taṃ śivaḥ //
MBh, 13, 16, 69.1 ṛṣīṇām abhigamyaśca sūtrakartā sutastava /
MBh, 13, 16, 70.2 prāñjaliḥ sa uvācedaṃ tvayi bhaktir dṛḍhāstu me //
MBh, 13, 16, 73.2 nāmāni mānavaśreṣṭha tāni tvaṃ śṛṇu siddhaye //
MBh, 13, 17, 6.1 paratvena bhavaṃ devaṃ bhaktastvaṃ parameśvaram /
MBh, 13, 17, 6.2 tena te śrāvayiṣyāmi yat tad brahma sanātanam //
MBh, 13, 17, 169.2 tavāpyaham amitraghna stavaṃ dadmyadya viśrutam /
MBh, 13, 18, 1.3 paṭhasva putra bhadraṃ te prīyatāṃ te maheśvaraḥ //
MBh, 13, 18, 1.3 paṭhasva putra bhadraṃ te prīyatāṃ te maheśvaraḥ //
MBh, 13, 18, 3.2 tathā tvam api śarvāddhi sarvān kāmān avāpsyasi //
MBh, 13, 18, 8.3 āha māṃ tripuraghno vai yaśaste 'gryaṃ bhaviṣyati //
MBh, 13, 18, 12.1 pāpaṃ na bhavitā te 'dya ajeyaśca bhaviṣyasi /
MBh, 13, 18, 12.2 na te prabhavitā mṛtyur yaśasvī ca bhaviṣyasi //
MBh, 13, 18, 17.3 ayajñavāhinaṃ pāpam akārṣīstvaṃ sudurmate //
MBh, 13, 18, 19.3 bhavitā tvaṃ mṛgaḥ krūro mahāduḥkhasamanvitaḥ //
MBh, 13, 18, 21.2 sāmyaṃ samastu te saukhyaṃ yuvayor vardhatāṃ kratuḥ //
MBh, 13, 18, 21.2 sāmyaṃ samastu te saukhyaṃ yuvayor vardhatāṃ kratuḥ //
MBh, 13, 18, 30.2 itihāsasya kartā ca putraste jagato hitaḥ //
MBh, 13, 18, 31.2 ajaraścāmaraścaiva parāśara sutastava //
MBh, 13, 18, 34.2 rujā śūlakṛtā caiva na te vipra bhaviṣyati /
MBh, 13, 18, 34.3 ādhibhir vyādhibhiścaiva varjitastvaṃ bhaviṣyasi //
MBh, 13, 18, 35.1 pādāccaturthāt sambhūta ātmā yasmānmune tava /
MBh, 13, 18, 35.2 tvaṃ bhaviṣyasyanupamo janma vai saphalaṃ kuru //
MBh, 13, 18, 36.1 tīrthābhiṣekaṃ saphalaṃ tvam avighnena cāpsyasi /
MBh, 13, 18, 36.2 svargaṃ caivākṣayaṃ vipra vidadhāmi tavorjitam //
MBh, 13, 18, 39.2 na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha //
MBh, 13, 18, 41.1 pitā mātā ca te tvaṃ ca putra mṛtyuvivarjitāḥ /
MBh, 13, 18, 41.1 pitā mātā ca te tvaṃ ca putra mṛtyuvivarjitāḥ /
MBh, 13, 19, 14.1 ṛṣistam āha deyā me sutā tubhyaṃ śṛṇuṣva me /
MBh, 13, 19, 22.2 tad atikramya bhavanaṃ tvayā yātavyam eva hi //
MBh, 13, 19, 24.2 draṣṭavyā sā tvayā tatra saṃpūjyā caiva yatnataḥ //
MBh, 13, 19, 25.1 tāṃ dṛṣṭvā vinivṛttastvaṃ tataḥ pāṇiṃ grahīṣyasi /
MBh, 13, 20, 1.3 yatra tvaṃ vadase sādho bhavān bhavatu satyavāk //
MBh, 13, 20, 10.2 asau vaiśravaṇo rājā svayam āyāti te 'ntikam //
MBh, 13, 20, 11.2 paśyainaṃ tvaṃ mahābhāgaṃ jvalantam iva tejasā //
MBh, 13, 20, 13.2 brūhi sarvaṃ kariṣyāmi yanmāṃ tvaṃ vakṣyasi dvija //
MBh, 13, 20, 14.1 bhavanaṃ praviśa tvaṃ me yathākāmaṃ dvijottama /
MBh, 13, 20, 23.2 sāgraḥ saṃvatsaro yātastava vipreha paśyataḥ //
MBh, 13, 20, 25.1 atithiḥ pūjanīyastvam idaṃ ca bhavato gṛham /
MBh, 13, 20, 25.2 sarvam ājñāpyatām āśu paravanto vayaṃ tvayi //
MBh, 13, 20, 27.1 prīto 'smi sadṛśaṃ caiva tava sarvaṃ dhanādhipa /
MBh, 13, 20, 27.2 tava prasādād bhagavanmaharṣeśca mahātmanaḥ /
MBh, 13, 20, 48.2 tvayāpi supyatāṃ bhadre rajanī hyativartate //
MBh, 13, 20, 53.2 kāmena mohitā cāhaṃ tvāṃ bhajantīṃ bhajasva mām //
MBh, 13, 20, 54.2 upagūha ca māṃ vipra kāmārtāhaṃ bhṛśaṃ tvayi //
MBh, 13, 20, 55.1 etaddhi tava dharmātmaṃstapasaḥ pūjyate phalam /
MBh, 13, 20, 56.2 prabhutvaṃ tava sarvatra mayi caiva na saṃśayaḥ //
MBh, 13, 20, 58.1 tvadvaśāhaṃ bhaviṣyāmi raṃsyase ca mayā saha /
MBh, 13, 20, 75.2 rūpaṃ saṃdhyābhrasaṃyuktaṃ kim upasthāpyatāṃ tava //
MBh, 13, 21, 10.3 uttiṣṭha bhadre bhadraṃ te svapa vai viramasva ca //
MBh, 13, 21, 11.3 svatantrāsmītyuvācainaṃ na dharmacchalam asti te //
MBh, 13, 21, 13.3 adharmaṃ prāpsyase vipra yanmāṃ tvaṃ nābhinandasi //
MBh, 13, 21, 16.1 yadi vā doṣajātaṃ tvaṃ paradāreṣu paśyasi /
MBh, 13, 21, 18.2 svatantrā tvaṃ kathaṃ bhadre brūhi kāraṇam atra vai /
MBh, 13, 21, 21.2 yathā mama tathā tubhyaṃ yathā tava tathā mama /
MBh, 13, 21, 21.2 yathā mama tathā tubhyaṃ yathā tava tathā mama /
MBh, 13, 22, 2.3 na cānṛtaṃ te vaktavyaṃ brūhi brāhmaṇakāmyayā //
MBh, 13, 22, 4.1 uttarāṃ māṃ diśaṃ viddhi dṛṣṭaṃ strīcāpalaṃ ca te /
MBh, 13, 22, 5.1 jijñāseyaṃ prayuktā me sthirīkartuṃ tavānagha /
MBh, 13, 22, 6.1 tuṣṭaḥ pitāmahaste 'dya tathā devāḥ savāsavāḥ /
MBh, 13, 22, 6.2 sa tvaṃ yena ca kāryeṇa samprāpto bhagavān iha //
MBh, 13, 22, 7.2 tavopadeśaṃ kartuṃ vai tacca sarvaṃ kṛtaṃ mayā //
MBh, 13, 22, 9.1 kāmyayā pṛṣṭavāṃstvaṃ māṃ tato vyāhṛtam uttaram /
MBh, 13, 22, 11.1 ṛṣiṇā prasāditā cāsmi tava hetor dvijarṣabha /
MBh, 13, 22, 11.2 tasya saṃmānanārthaṃ me tvayi vākyaṃ prabhāṣitam //
MBh, 13, 23, 4.3 pūto bhavati sarvatra kiṃ punastvaṃ mahīpate //
MBh, 13, 24, 1.3 icchāmīha tvayākhyātaṃ vihitaṃ yat surarṣibhiḥ //
MBh, 13, 24, 59.1 mahāphalavidhir dāne śrutaste bharatarṣabha /
MBh, 13, 25, 2.3 tat te 'haṃ sampravakṣyāmi tad ihaikamanāḥ śṛṇu //
MBh, 13, 25, 3.1 caturthastvaṃ vasiṣṭhasya tattvam ākhyāhi me mune /
MBh, 13, 26, 3.3 śrotum arhasi bhadraṃ te prāpsyase dharmam uttamam //
MBh, 13, 27, 23.2 praśnaṃ papraccha medhāvī yanmāṃ tvaṃ paripṛcchasi //
MBh, 13, 27, 96.1 udāhṛtaḥ sarvathā te guṇānāṃ mayaikadeśaḥ prasamīkṣya buddhyā /
MBh, 13, 27, 99.2 gaṅgākṛtān acireṇaiva lokān yatheṣṭam iṣṭān vicariṣyasi tvam //
MBh, 13, 27, 100.1 tava mama ca guṇair mahānubhāvā juṣatu matiṃ satataṃ svadharmayuktaiḥ /
MBh, 13, 27, 103.1 tasmāt tvam api kaunteya bhaktyā paramayā yutaḥ /
MBh, 13, 28, 10.2 uvāca mā śucaḥ putra caṇḍālastvādhitiṣṭhati //
MBh, 13, 28, 16.3 jātastvam asi caṇḍālo brāhmaṇyaṃ tena te 'naśat //
MBh, 13, 28, 16.3 jātastvam asi caṇḍālo brāhmaṇyaṃ tena te 'naśat //
MBh, 13, 28, 18.1 mayā tvaṃ yajñasaṃsiddhau niyukto gurukarmaṇi /
MBh, 13, 28, 18.2 kasmāt pratinivṛtto 'si kaccinna kuśalaṃ tava //
MBh, 13, 28, 23.2 mataṅga tapyase kiṃ tvaṃ bhogān utsṛjya mānuṣān //
MBh, 13, 28, 24.1 varaṃ dadāni te hanta vṛṇīṣva tvaṃ yad icchasi /
MBh, 13, 28, 24.1 varaṃ dadāni te hanta vṛṇīṣva tvaṃ yad icchasi /
MBh, 13, 28, 24.2 yaccāpyavāpyam anyat te sarvaṃ prabrūhi māciram //
MBh, 13, 28, 26.2 brāhmaṇyaṃ prārthayānastvam aprāpyam akṛtātmabhiḥ //
MBh, 13, 28, 27.2 tadagryaṃ prārthayānastvam acirād vinaśiṣyasi //
MBh, 13, 29, 3.1 mā kṛthāḥ sāhasaṃ putra naiṣa dharmapathastava /
MBh, 13, 29, 16.1 mataṅga sampradhāryaitad yad ahaṃ tvām acūcudam /
MBh, 13, 29, 16.2 vṛṇīṣva kāmam anyaṃ tvaṃ brāhmaṇyaṃ hi sudurlabham //
MBh, 13, 30, 4.2 mataṅga brāhmaṇatvaṃ te saṃvṛtaṃ paripanthibhiḥ /
MBh, 13, 31, 1.3 suduṣprāpaṃ bravīṣi tvaṃ brāhmaṇyaṃ vadatāṃ vara //
MBh, 13, 31, 26.2 na bhetavyaṃ na bhetavyaṃ saudeva vyetu te bhayam //
MBh, 13, 31, 27.1 aham iṣṭiṃ karomyadya putrārthaṃ te viśāṃ pate /
MBh, 13, 31, 27.2 vaitahavyasahasrāṇi yathā tvaṃ prasahiṣyasi //
MBh, 13, 31, 55.2 śakrastvam iti yo daityair nigṛhītaḥ kilābhavat //
MBh, 13, 31, 64.1 tathaiva kathito vaṃśo mayā gārtsamadastava /
MBh, 13, 32, 5.3 tvatto 'nyaḥ kaḥ pumāṃl loke śrotum etad ihārhati //
MBh, 13, 32, 25.1 tasmāt tvam api vārṣṇeya dvijān pūjaya nityadā /
MBh, 13, 32, 25.2 pūjitāḥ pūjanārhā hi sukhaṃ dāsyanti te 'nagha //
MBh, 13, 32, 26.2 ta ete mānyamānā vai pradāsyanti sukhaṃ tava //
MBh, 13, 32, 27.2 nityaṃ satye ca niratā durgāṇyatitaranti te //
MBh, 13, 32, 28.2 nityaṃ svādhyāyino ye ca durgāṇyatitaranti te //
MBh, 13, 32, 29.2 śraddadhānāśca dāntāśca durgāṇyatitaranti te //
MBh, 13, 32, 30.2 bhavanti ye dānaratā durgāṇyatitaranti te //
MBh, 13, 32, 31.2 prāptāḥ somāhutiṃ caiva durgāṇyatitaranti te //
MBh, 13, 32, 32.2 yathā tvaṃ vṛṣṇiśārdūletyuktvaivaṃ virarāma saḥ //
MBh, 13, 32, 33.1 tasmāt tvam api kaunteya pitṛdevadvijātithīn /
MBh, 13, 32, 33.2 samyak pūjaya yena tvaṃ gatim iṣṭām avāpsyasi //
MBh, 13, 34, 20.2 mātaraṃ sarvabhūtānāṃ pṛcche tvā saṃśayaṃ śubhe /
MBh, 13, 34, 29.2 satataṃ pūjayethāstvaṃ tataḥ śreyo 'bhipatsyase //
MBh, 13, 35, 5.1 na vo 'nyad iha kartavyaṃ kiṃcid ūrdhvaṃ yathāvidhi /
MBh, 13, 35, 5.2 guptā gopāyata brahma śreyo vastena śobhanam //
MBh, 13, 35, 6.1 svam eva kurvatāṃ karma śrīr vo brāhmī bhaviṣyati /
MBh, 13, 35, 12.1 ityetā brahmagītāste samākhyātā mayānagha /
MBh, 13, 35, 23.2 pratigrahaṃ ye neccheyuste 'pi rakṣyāstvayānagha //
MBh, 13, 36, 3.2 śreṣṭhaṃ tvāṃ kena manyante tanme prabrūhi pṛcchataḥ //
MBh, 13, 38, 6.2 na tvām aviṣaye bhadre niyokṣyāmi kathaṃcana /
MBh, 13, 38, 6.3 strīṇāṃ svabhāvam icchāmi tvattaḥ śrotuṃ varānane //
MBh, 13, 38, 8.1 viditāste striyo yāśca yādṛśāśca svabhāvataḥ /
MBh, 13, 38, 12.2 striyo hi mūlaṃ doṣāṇāṃ tathā tvam api vettha ha //
MBh, 13, 40, 2.1 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 13, 40, 3.2 yadarthaṃ tacca te tāta pravakṣye vasudhādhipa //
MBh, 13, 40, 23.1 apramattena te bhāvyaṃ sadā prati puraṃdaram /
MBh, 13, 41, 7.2 tvadartham āgataṃ viddhi devendraṃ māṃ śucismite //
MBh, 13, 41, 8.1 kliśyamānam anaṅgena tvatsaṃkalpodbhavena vai /
MBh, 13, 41, 20.2 na ciraṃ pūjayiṣyanti devāstvāṃ mānuṣāstathā //
MBh, 13, 41, 21.1 kiṃ nu tad vismṛtaṃ śakra na tanmanasi te sthitam /
MBh, 13, 41, 22.1 jāne tvāṃ bāliśamatim akṛtātmānam asthiram /
MBh, 13, 41, 23.1 nāhaṃ tvām adya mūḍhātman daheyaṃ hi svatejasā /
MBh, 13, 41, 23.2 kṛpāyamāṇastu na te dagdhum icchāmi vāsava //
MBh, 13, 41, 24.2 dṛṣṭvā tvāṃ nirdahed adya krodhadīptena cakṣuṣā //
MBh, 13, 41, 25.1 naivaṃ tu śakra kartavyaṃ punar mānyāśca te dvijāḥ /
MBh, 13, 42, 19.1 tvaṃ śīghraṃ gacchasītyeko 'bravīnneti tathāparaḥ /
MBh, 13, 43, 2.2 kiṃ te vipula dṛṣṭaṃ vai tasminn adya mahāvane /
MBh, 13, 43, 2.3 te tvā jānanti nipuṇa ātmā ca rucir eva ca //
MBh, 13, 43, 4.3 cakravat parivarteta tat te jānāti duṣkṛtam //
MBh, 13, 43, 5.2 ṛtūṃstān abhijānīhi te te jānanti duṣkṛtam //
MBh, 13, 43, 8.1 te tvāṃ harṣasmitaṃ dṛṣṭvā guroḥ karmānivedakam /
MBh, 13, 43, 10.1 tat tvayā mama yat karma vyabhicārād bhayātmakam /
MBh, 13, 43, 10.2 nākhyātam iti jānantaste tvām āhustathā dvija //
MBh, 13, 43, 11.2 kṛtvā nācakṣataḥ karma mama yacca tvayā kṛtam //
MBh, 13, 43, 12.2 na ca tvaṃ kṛtavān kiṃcid āgaḥ prīto 'smi tena te //
MBh, 13, 43, 12.2 na ca tvaṃ kṛtavān kiṃcid āgaḥ prīto 'smi tena te //
MBh, 13, 43, 13.1 yadi tvahaṃ tvā durvṛttam adrākṣaṃ dvijasattama /
MBh, 13, 43, 13.2 śapeyaṃ tvām ahaṃ krodhānna me 'trāsti vicāraṇā //
MBh, 13, 43, 14.2 anyathā rakṣataḥ śāpo 'bhaviṣyat te gatiśca sā //
MBh, 13, 43, 15.1 rakṣitā sā tvayā putra mama cāpi niveditā /
MBh, 13, 43, 15.2 ahaṃ te prītimāṃstāta svasti svargaṃ gamiṣyasi //
MBh, 13, 43, 18.1 tasmād bravīmi pārtha tvā striyaḥ sarvāḥ sadaiva ca /
MBh, 13, 44, 42.1 yadi vaḥ śulkato niṣṭhā na pāṇigrahaṇaṃ tathā /
MBh, 13, 44, 48.2 tannaśchinddhi mahāprājña tvaṃ hi vai prājñasaṃmataḥ /
MBh, 13, 46, 9.1 strīpratyayo hi vo dharmo ratibhogāśca kevalāḥ /
MBh, 13, 46, 9.2 paricaryānnasaṃskārāstadāyattā bhavantu vaḥ //
MBh, 13, 47, 10.2 ataste niyamaṃ vitte sampravakṣyāmi bhārata //
MBh, 13, 47, 29.2 yadā sarve trayo varṇāstvayoktā brāhmaṇā iti //
MBh, 13, 47, 46.2 uktaṃ te vidhivad rājan brāhmaṇasve pitāmaha /
MBh, 13, 49, 1.2 brūhi putrān kuruśreṣṭha varṇānāṃ tvaṃ pṛthak pṛthak /
MBh, 13, 49, 6.3 etat sarvaṃ yathātattvaṃ vyākhyātuṃ me tvam arhasi //
MBh, 13, 49, 28.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 50, 2.2 hanta te kathayiṣyāmi purāvṛttaṃ mahādyute /
MBh, 13, 50, 23.3 karavāma priyaṃ kiṃ te tanno brūhi mahāmune //
MBh, 13, 51, 4.2 karavāṇi priyaṃ kiṃ te tanme vyākhyātum arhasi /
MBh, 13, 51, 7.2 sahasraṃ nāham arhāmi kiṃ vā tvaṃ manyase nṛpa /
MBh, 13, 51, 20.2 plavo bhava maharṣe tvaṃ kuru mūlyaviniścayam //
MBh, 13, 51, 25.2 etanmūlyam ahaṃ manye tava dharmabhṛtāṃ vara //
MBh, 13, 51, 26.2 uttiṣṭhāmyeṣa rājendra samyak krīto 'smi te 'nagha /
MBh, 13, 51, 36.2 evaṃ tvam api dharmātman puruṣāgniḥ pratāpavān //
MBh, 13, 51, 39.1 pratigṛhṇāmi vo dhenuṃ kaivartā muktakilbiṣāḥ /
MBh, 13, 51, 47.1 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi /
MBh, 13, 51, 47.1 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi /
MBh, 13, 51, 48.2 kiṃ bhūyaḥ kathyatāṃ vīra kiṃ te hṛdi vivakṣitam //
MBh, 13, 52, 10.2 vastum icchā samutpannā tvayā saha mamānagha //
MBh, 13, 52, 17.2 yajñadānāni ca tathā brūhi sarvaṃ dadāmi te //
MBh, 13, 52, 18.1 idaṃ gṛham idaṃ rājyam idaṃ dharmāsanaṃ ca te /
MBh, 13, 52, 18.2 rājā tvam asi śādhyurvīṃ bhṛtyo 'haṃ paravāṃstvayi //
MBh, 13, 52, 18.2 rājā tvam asi śādhyurvīṃ bhṛtyo 'haṃ paravāṃstvayi //
MBh, 13, 52, 20.2 na ca gā na ca te deśānna yajñāñ śrūyatām idam //
MBh, 13, 52, 21.1 niyamaṃ kaṃcid ārapsye yuvayor yadi rocate /
MBh, 13, 52, 21.2 paricaryo 'smi yat tābhyāṃ yuvābhyām aviśaṅkayā //
MBh, 13, 52, 24.2 prayatiṣyāvahe prītim āhartuṃ te tapodhana //
MBh, 13, 52, 26.2 kim annajātam iṣṭaṃ te kim upasthāpayāmyaham //
MBh, 13, 52, 31.2 saṃvāhitavyau pādau me jāgartavyaṃ ca vāṃ niśi //
MBh, 13, 53, 29.1 sajjīkuru rathaṃ kṣipraṃ yaste sāṃgrāmiko mataḥ /
MBh, 13, 53, 33.2 yatra vakṣyasi viprarṣe tatra yāsyati te rathaḥ //
MBh, 13, 53, 51.2 dadāni vāṃ varaṃ śreṣṭhaṃ tad brūtām iti bhārata //
MBh, 13, 53, 53.2 viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava //
MBh, 13, 53, 56.2 ihasthaṃ māṃ sabhāryastvaṃ draṣṭāsi śvo narādhipa //
MBh, 13, 53, 57.1 na ca manyustvayā kāryaḥ śreyaste samupasthitam /
MBh, 13, 53, 57.1 na ca manyustvayā kāryaḥ śreyaste samupasthitam /
MBh, 13, 53, 57.2 yat kāṅkṣitaṃ hṛdisthaṃ te tat sarvaṃ sambhaviṣyati //
MBh, 13, 53, 59.1 na me manyur mahābhāga pūto 'smi bhagavaṃstvayā /
MBh, 13, 53, 60.1 pratodena vraṇā ye me sabhāryasya kṛtāstvayā /
MBh, 13, 53, 62.1 tava prasādāt saṃvṛttam idaṃ sarvaṃ mahāmune /
MBh, 13, 53, 62.2 naitaccitraṃ tu bhagavaṃstvayi satyaparākrama //
MBh, 13, 53, 63.2 āgacchethāḥ sabhāryaśca tvam iheti narādhipa //
MBh, 13, 54, 34.1 rājan samyag jitānīha pañca pañcasu yat tvayā /
MBh, 13, 54, 35.1 samyag ārādhitaḥ putra tvayāhaṃ vadatāṃ vara /
MBh, 13, 54, 35.2 na hi te vṛjinaṃ kiṃcit susūkṣmam api vidyate //
MBh, 13, 54, 36.2 prīto 'smi tava rājendra varaśca pratigṛhyatām //
MBh, 13, 54, 40.1 yadi tu prītimān vipra mayi tvaṃ bhṛgunandana /
MBh, 13, 55, 1.2 varaśca gṛhyatāṃ matto yaśca te saṃśayo hṛdi /
MBh, 13, 55, 1.3 taṃ ca brūhi naraśreṣṭha sarvaṃ sampādayāmi te //
MBh, 13, 55, 5.3 niryāṇaṃ ca rathenāśu sahasā yat kṛtaṃ tvayā //
MBh, 13, 55, 11.2 pautraste bhavitā rājaṃstejovīryasamanvitaḥ //
MBh, 13, 55, 12.1 tataḥ svakularakṣārtham ahaṃ tvā samupāgamam /
MBh, 13, 55, 12.2 cikīrṣan kuśikocchedaṃ saṃdidhakṣuḥ kulaṃ tava //
MBh, 13, 55, 13.1 tato 'ham āgamya purā tvām avocaṃ mahīpate /
MBh, 13, 55, 14.1 na ca te duṣkṛtaṃ kiṃcid aham āsādayaṃ gṛhe /
MBh, 13, 55, 16.1 yadā tvayā sabhāryeṇa saṃsupto na prabodhitaḥ /
MBh, 13, 55, 16.2 ahaṃ tadaiva te prīto manasā rājasattama //
MBh, 13, 55, 17.1 utthāya cāsmi niṣkrānto yadi māṃ tvaṃ mahīpate /
MBh, 13, 55, 17.2 pṛccheḥ kva yāsyasītyevaṃ śapeyaṃ tvām iti prabho //
MBh, 13, 55, 18.1 antarhitaścāsmi punaḥ punar eva ca te gṛhe /
MBh, 13, 55, 19.2 etāṃ buddhiṃ samāsthāya karśitau vāṃ mayā kṣudhā //
MBh, 13, 55, 20.1 na ca te 'bhūt susūkṣmo 'pi manyur manasi pārthiva /
MBh, 13, 55, 20.2 sabhāryasya naraśreṣṭha tena te prītimān aham //
MBh, 13, 55, 21.2 krudhyethā yadi mātsaryād iti tanmarṣitaṃ ca te //
MBh, 13, 55, 22.1 tato 'haṃ ratham āruhya tvām avocaṃ narādhipa /
MBh, 13, 55, 22.2 sabhāryo māṃ vahasveti tacca tvaṃ kṛtavāṃstathā //
MBh, 13, 55, 23.1 aviśaṅko narapate prīto 'haṃ cāpi tena te /
MBh, 13, 55, 23.2 dhanotsarge 'pi ca kṛte na tvāṃ krodhaḥ pradharṣayat //
MBh, 13, 55, 24.1 tataḥ prītena te rājan punar etat kṛtaṃ tava /
MBh, 13, 55, 24.1 tataḥ prītena te rājan punar etat kṛtaṃ tava /
MBh, 13, 55, 25.1 prītyarthaṃ tava caitanme svargasaṃdarśanaṃ kṛtam /
MBh, 13, 55, 25.2 yat te vane 'sminnṛpate dṛṣṭaṃ divyaṃ nidarśanam //
MBh, 13, 55, 26.1 svargoddeśastvayā rājan saśarīreṇa pārthiva /
MBh, 13, 55, 28.1 brāhmaṇyaṃ kāṅkṣase hi tvaṃ tapaśca pṛthivīpate /
MBh, 13, 55, 29.1 evam etad yathāttha tvaṃ brāhmaṇyaṃ tāta durlabham /
MBh, 13, 55, 30.1 bhaviṣyatyeṣa te kāmaḥ kuśikāt kauśiko dvijaḥ /
MBh, 13, 55, 31.1 vaṃśaste pārthivaśreṣṭha bhṛgūṇām eva tejasā /
MBh, 13, 55, 31.2 pautraste bhavitā vipra tapasvī pāvakadyutiḥ //
MBh, 13, 55, 32.2 trayāṇāṃ caiva lokānāṃ satyam etad bravīmi te //
MBh, 13, 55, 33.1 varaṃ gṛhāṇa rājarṣe yaste manasi vartate /
MBh, 13, 55, 34.2 eṣa eva varo me 'dya yat tvaṃ prīto mahāmune /
MBh, 13, 55, 34.3 bhavatvetad yathāttha tvaṃ tapaḥ pautre mamānagha /
MBh, 13, 56, 1.2 avaśyaṃ kathanīyaṃ me tavaitannarapuṃgava /
MBh, 13, 56, 1.3 yadarthaṃ tvāham ucchettuṃ samprāpto manujādhipa //
MBh, 13, 56, 10.1 kulāt tu tava dharmātman kanyāṃ so 'dhigamiṣyati /
MBh, 13, 56, 11.1 gādher duhitaraṃ prāpya pautrīṃ tava mahātapāḥ /
MBh, 13, 56, 12.2 viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam /
MBh, 13, 56, 14.1 tṛtīye puruṣe tubhyaṃ brāhmaṇatvam upaiṣyati /
MBh, 13, 56, 14.2 bhavitā tvaṃ ca saṃbandhī bhṛgūṇāṃ bhāvitātmanām //
MBh, 13, 56, 17.1 bāḍham evaṃ grahīṣyāmi kāmaṃ tvatto mahāmune /
MBh, 13, 56, 19.1 etat te kathitaṃ sarvam aśeṣeṇa mayā nṛpa /
MBh, 13, 57, 7.1 rahasyam adbhutaṃ caiva śṛṇu vakṣyāmi yat tvayi /
MBh, 13, 57, 43.2 pitāmahasya yad vākyaṃ tad vo rocatviti prabhuḥ //
MBh, 13, 58, 1.3 tebhyo viśiṣṭaṃ kiṃ dānaṃ mataṃ te kurupuṃgava //
MBh, 13, 58, 18.2 yat kariṣyasi kalyāṇaṃ tat tvā lokeṣu dhāsyati //
MBh, 13, 58, 20.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 58, 26.1 yacchobhārthaṃ balārthaṃ vā vittam asti tavānagha /
MBh, 13, 58, 27.1 namaskāryāstvayā viprā vartamānā yathātatham /
MBh, 13, 58, 27.2 yathāsukhaṃ yathotsāhaṃ lalantu tvayi putravat //
MBh, 13, 58, 28.2 vṛttim arhatyupakṣeptuṃ tvad anyaḥ kurusattama //
MBh, 13, 58, 32.1 atra te vartayiṣyāmi yathā dharmaḥ sanātanaḥ /
MBh, 13, 58, 36.1 na me pitā priyataro na tvaṃ tāta tathā priyaḥ /
MBh, 13, 58, 37.1 tvattaśca me priyataraḥ pṛthivyāṃ nāsti kaścana /
MBh, 13, 58, 37.2 tvatto 'pi me priyatarā brāhmaṇā bharatarṣabha //
MBh, 13, 59, 7.2 bhasmacchannān ivāgnīṃstān budhyethāstvaṃ prayatnataḥ //
MBh, 13, 59, 16.2 gā hiraṇyāni vāsāṃsi tenendraḥ prīyatāṃ tava //
MBh, 13, 59, 17.1 tṛtīyaṃ savanaṃ tat te vaiśvadevaṃ yudhiṣṭhira /
MBh, 13, 59, 18.2 damastyāgo dhṛtiḥ satyaṃ bhavatvavabhṛthāya te //
MBh, 13, 59, 19.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 60, 9.2 pūjayethā yāyajūkāṃstavāpyaṃśo bhaved yathā //
MBh, 13, 60, 16.1 evaṃ pāpair vimuktastvaṃ pūtaḥ svargam avāpsyasi /
MBh, 13, 60, 18.2 yogakṣemaśca te nityaṃ brāhmaṇeṣvastu bhārata //
MBh, 13, 60, 20.1 ahaṃ vo rakṣitetyuktvā yo na rakṣati bhūmipaḥ /
MBh, 13, 60, 24.1 jīvantaṃ tvānujīvantu prajāḥ sarvā yudhiṣṭhira /
MBh, 13, 60, 25.2 jñātayastvānujīvantu suhṛdaśca paraṃtapa //
MBh, 13, 61, 93.1 ityetat sarvadānānāṃ śreṣṭham uktaṃ tavānagha /
MBh, 13, 62, 43.3 anasūyustvam apyannaṃ tasmād dehi gatajvaraḥ //
MBh, 13, 62, 44.1 dattvānnaṃ vidhivad rājan viprebhyastvam api prabho /
MBh, 13, 62, 45.1 annadānāṃ hi ye lokāstāṃstvaṃ śṛṇu narādhipa /
MBh, 13, 65, 18.2 bhagavaṃstvaṃ prabhur bhūmeḥ sarvasya tridivasya ca /
MBh, 13, 65, 19.1 tvaṃ hi sarvasya jagataḥ sthāvarasya carasya ca /
MBh, 13, 65, 19.2 prabhur bhavasi tasmāt tvaṃ samanujñātum arhasi //
MBh, 13, 65, 35.2 ataḥ paraṃ tu godānaṃ kīrtayiṣyāmi te 'nagha //
MBh, 13, 66, 1.2 śrutaṃ dānaphalaṃ tāta yat tvayā parikīrtitam /
MBh, 13, 66, 1.3 annaṃ tu te viśeṣeṇa praśastam iha bhārata //
MBh, 13, 66, 3.2 hanta te vartayiṣyāmi yathāvad bharatarṣabha /
MBh, 13, 66, 3.4 pānīyadānāt prabhṛti sarvaṃ vakṣyāmi te 'nagha //
MBh, 13, 66, 7.1 sāvitryā hyapi kaunteya śrutaṃ te vacanaṃ śubham /
MBh, 13, 66, 9.1 śrutaṃ hi te mahābāho lomaśasyāpi tad vacaḥ /
MBh, 13, 67, 6.1 gaccha tvaṃ brāhmaṇagrāmaṃ tato gatvā tam ānaya /
MBh, 13, 67, 7.2 mā cānyam ānayethāstvaṃ sagotraṃ tasya pārśvataḥ //
MBh, 13, 67, 13.1 gaccha vipra tvam adyaiva ālayaṃ svaṃ mahādyute /
MBh, 13, 67, 13.2 brūhi vā tvaṃ yathā svairaṃ karavāṇi kim ityuta //
MBh, 13, 67, 14.3 sarvasya hi pramāṇaṃ tvaṃ trailokyasyāpi sattama //
MBh, 13, 67, 21.1 prapāśca kāryāḥ pānārthaṃ nityaṃ te dvijasattama /
MBh, 13, 67, 21.2 bhukte 'pyatha pradeyaṃ te pānīyaṃ vai viśeṣataḥ //
MBh, 13, 69, 8.1 tathā bruvāṇaṃ tu tam āha mādhavaḥ śubhaṃ tvayā karma kṛtaṃ na pāpakam /
MBh, 13, 69, 9.2 tvayā purā dattam itīha śuśruma nṛpa dvijebhyaḥ kva nu tad gataṃ tava //
MBh, 13, 69, 9.2 tvayā purā dattam itīha śuśruma nṛpa dvijebhyaḥ kva nu tad gataṃ tava //
MBh, 13, 69, 21.2 nāntaḥ saṃkhyāyate rājaṃstava puṇyasya karmaṇaḥ //
MBh, 13, 69, 22.1 asti caiva kṛtaṃ pāpam ajñānāt tad api tvayā /
MBh, 13, 69, 22.2 carasva pāpaṃ paścād vā pūrvaṃ vā tvaṃ yathecchasi //
MBh, 13, 69, 23.1 rakṣitāsmīti coktaṃ te pratijñā cānṛtā tava /
MBh, 13, 69, 23.1 rakṣitāsmīti coktaṃ te pratijñā cānṛtā tava /
MBh, 13, 69, 23.2 brāhmaṇasvasya cādānaṃ trividhaste vyatikramaḥ //
MBh, 13, 69, 25.2 vāsudevaḥ samuddhartā bhavitā te janārdanaḥ //
MBh, 13, 69, 28.1 tvayā tu tārito 'smyadya kim anyatra tapobalāt /
MBh, 13, 70, 3.2 tvaṃ mām upacarasveti nāciketam abhāṣata /
MBh, 13, 70, 12.1 api putra jitā lokāḥ śubhāste svena karmaṇā /
MBh, 13, 70, 12.2 diṣṭyā cāsi punaḥ prāpto na hi te mānuṣaṃ vapuḥ //
MBh, 13, 70, 16.2 prāpto 'smi te viṣayaṃ dharmarāja lokān arhe yān sma tānme vidhatsva //
MBh, 13, 70, 17.1 yamo 'bravīnmāṃ na mṛto 'si saumya yamaṃ paśyetyāha tu tvāṃ tapasvī /
MBh, 13, 70, 18.1 dṛṣṭaste 'haṃ pratigacchasva tāta śocatyasau tava dehasya kartā /
MBh, 13, 70, 18.1 dṛṣṭaste 'haṃ pratigacchasva tāta śocatyasau tava dehasya kartā /
MBh, 13, 70, 18.2 dadāmi kiṃ cāpi manaḥpraṇītaṃ priyātithe tava kāmān vṛṇīṣva //
MBh, 13, 70, 19.1 tenaivam uktastam ahaṃ pratyavocaṃ prāpto 'smi te viṣayaṃ durnivartyam /
MBh, 13, 70, 19.2 icchāmyahaṃ puṇyakṛtāṃ samṛddhāṃllokān draṣṭuṃ yadi te 'haṃ varārhaḥ //
MBh, 13, 70, 28.1 yamo 'bravīd viddhi bhojyāstvam etā ye dātāraḥ sādhavo gorasānām /
MBh, 13, 70, 45.2 tasmād gāvaste nityam eva pradeyā mā bhūcca te saṃśayaḥ kaścid atra //
MBh, 13, 70, 45.2 tasmād gāvaste nityam eva pradeyā mā bhūcca te saṃśayaḥ kaścid atra //
MBh, 13, 70, 52.1 yat te dātuṃ gosahasraṃ śataṃ vā śatārdhaṃ vā daśa vā sādhuvatsāḥ /
MBh, 13, 70, 55.2 tvayyāśaṃsantyamarā mānavāśca vayaṃ cāpi prasṛte puṇyaśīlāḥ //
MBh, 13, 71, 1.2 uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati /
MBh, 13, 72, 1.2 yo 'yaṃ praśnastvayā pṛṣṭo gopradānādhikāravān /
MBh, 13, 72, 1.3 nāsya praṣṭāsti loke 'smiṃstvatto 'nyo hi śatakrato //
MBh, 13, 72, 2.1 santi nānāvidhā lokā yāṃstvaṃ śakra na paśyasi /
MBh, 13, 72, 15.1 etat te sarvam ākhyātaṃ naipuṇena sureśvara /
MBh, 13, 74, 9.2 niyamānāṃ kratūnāṃ ca tvayāvāptam idaṃ phalam //
MBh, 13, 74, 11.1 damasya tu phalaṃ rājañ śṛṇu tvaṃ vistareṇa me /
MBh, 13, 74, 37.1 pratyakṣaṃ ca tavāpyetad brāhmaṇeṣu tapasviṣu /
MBh, 13, 75, 12.2 yūyaṃ nityaṃ puṇyakarmopavāhyā diśadhvaṃ me gatim iṣṭāṃ prapannāḥ //
MBh, 13, 75, 13.1 yā vai yūyaṃ so 'ham adyaikabhāvo yuṣmān dattvā cāham ātmapradātā /
MBh, 13, 75, 13.1 yā vai yūyaṃ so 'ham adyaikabhāvo yuṣmān dattvā cāham ātmapradātā /
MBh, 13, 75, 18.2 ūdhasyoḍhā bhārata yaśca vidvān vyākhyātāste vaiṣṇavāścandralokāḥ //
MBh, 13, 76, 23.2 amṛtenāvasiktastvaṃ nocchiṣṭaṃ vidyate gavām //
MBh, 13, 79, 16.1 guṇavacanasamuccayaikadeśo nṛvara mayaiṣa gavāṃ prakīrtitaste /
MBh, 13, 80, 6.1 api cātra purāvṛttaṃ kathayiṣyāmi te 'nagha //
MBh, 13, 80, 45.2 pūjayāmāsa gā nityaṃ tasmāt tvam api pūjaya //
MBh, 13, 81, 4.2 kāsi devi kuto vā tvaṃ rūpeṇāpratimā bhuvi /
MBh, 13, 81, 4.3 vismitāḥ sma mahābhāge tava rūpasya saṃpadā //
MBh, 13, 81, 5.1 icchāmastvāṃ vayaṃ jñātuṃ kā tvaṃ kva ca gamiṣyasi /
MBh, 13, 81, 5.1 icchāmastvāṃ vayaṃ jñātuṃ kā tvaṃ kva ca gamiṣyasi /
MBh, 13, 81, 6.2 lokakāntāsmi bhadraṃ vaḥ śrīr nāmneha pariśrutā /
MBh, 13, 81, 9.2 icchāmi cāpi yuṣmāsu vastuṃ sarvāsu nityadā /
MBh, 13, 81, 10.2 adhruvāṃ cañcalāṃ ca tvāṃ sāmānyāṃ bahubhiḥ saha /
MBh, 13, 81, 10.3 na tvām icchāmi bhadraṃ te gamyatāṃ yatra rocate //
MBh, 13, 81, 10.3 na tvām icchāmi bhadraṃ te gamyatāṃ yatra rocate //
MBh, 13, 81, 11.1 vapuṣmantyo vayaṃ sarvāḥ kim asmākaṃ tvayādya vai /
MBh, 13, 81, 11.2 yatreṣṭaṃ gamyatāṃ tatra kṛtakāryā vayaṃ tvayā //
MBh, 13, 81, 12.2 kim etad vaḥ kṣamaṃ gāvo yanmāṃ nehābhyanandatha /
MBh, 13, 81, 15.1 kṣamam etaddhi vo gāvaḥ pratigṛhṇīta mām iha /
MBh, 13, 81, 16.2 nāvamanyāmahe devi na tvāṃ paribhavāmahe /
MBh, 13, 81, 16.3 adhruvā calacittāsi tatastvāṃ varjayāmahe //
MBh, 13, 81, 17.2 vapuṣmatyo vayaṃ sarvāḥ kim asmākaṃ tvayānaghe //
MBh, 13, 81, 18.3 pratyākhyānena yuṣmābhiḥ prasādaḥ kriyatām iti //
MBh, 13, 81, 20.1 apyekāṅge tu vo vastum icchāmi ca sukutsite /
MBh, 13, 81, 20.2 na vo 'sti kutsitaṃ kiṃcid aṅgeṣvālakṣyate 'naghāḥ //
MBh, 13, 81, 23.1 avaśyaṃ mānanā kāryā tavāsmābhir yaśasvini /
MBh, 13, 81, 24.2 diṣṭyā prasādo yuṣmābhiḥ kṛto me 'nugrahātmakaḥ /
MBh, 13, 81, 24.3 evaṃ bhavatu bhadraṃ vaḥ pūjitāsmi sukhapradāḥ //
MBh, 13, 81, 26.1 etad gośakṛtaḥ putra māhātmyaṃ te 'nuvarṇitam /
MBh, 13, 82, 14.2 avajñātāstvayā nityaṃ gāvo balanisūdana //
MBh, 13, 82, 15.1 tena tvam āsāṃ māhātmyaṃ na vettha śṛṇu tat prabho /
MBh, 13, 82, 21.1 etat te kāraṇaṃ śakra nivāsakṛtam adya vai /
MBh, 13, 82, 31.1 prītaste 'haṃ mahābhāge tapasānena śobhane /
MBh, 13, 82, 34.1 alobhakāmyayā devi tapasā ca śubhena te /
MBh, 13, 82, 34.2 prasanno 'haṃ varaṃ tasmād amaratvaṃ dadāni te //
MBh, 13, 82, 36.1 mānuṣeṣu ca kurvāṇāḥ prajāḥ karma sutāstava /
MBh, 13, 82, 36.2 nivatsyanti mahābhāge sarvā duhitaraśca te //
MBh, 13, 82, 37.1 manasā cintitā bhogāstvayā vai divyamānuṣāḥ /
MBh, 13, 82, 37.2 yacca svargasukhaṃ devi tat te sampatsyate śubhe //
MBh, 13, 82, 41.1 etat te sarvam ākhyātaṃ mayā śakrānupṛcchate /
MBh, 13, 82, 41.2 na te paribhavaḥ kāryo gavām arinisūdana //
MBh, 13, 82, 43.1 etat te sarvam ākhyātaṃ pāvanaṃ ca mahādyute /
MBh, 13, 83, 3.2 pūrvaṃ ca kathitā dharmāstvayā me kurunandana //
MBh, 13, 83, 4.1 evam eva gavām uktaṃ pradānaṃ te nṛgeṇa ha /
MBh, 13, 83, 22.2 vijñānena tavānena yanna muhyasi dharmataḥ //
MBh, 13, 83, 23.1 tvayā hi kurvatā śāstraṃ pramāṇam iha pārthiva /
MBh, 13, 83, 25.1 tad idaṃ samyag ārabdhaṃ tvayādya bharatarṣabha /
MBh, 13, 83, 36.2 devatāste prayacchanti suvarṇaṃ ye dadatyuta /
MBh, 13, 83, 43.1 ayaṃ samāgamo deva devyā saha tavānagha /
MBh, 13, 83, 43.3 amoghatejāstvaṃ deva devī ceyam umā tathā //
MBh, 13, 83, 44.1 apatyaṃ yuvayor deva balavad bhavitā prabho /
MBh, 13, 83, 45.1 tad ebhyaḥ praṇatebhyastvaṃ devebhyaḥ pṛthulocana /
MBh, 13, 83, 49.2 tasmāt sarve surā yūyam anapatyā bhaviṣyatha //
MBh, 13, 83, 50.1 prajocchedo mama kṛto yasmād yuṣmābhir adya vai /
MBh, 13, 83, 50.2 tasmāt prajā vaḥ khagamāḥ sarveṣāṃ na bhaviṣyati //
MBh, 13, 84, 1.2 asurastārako nāma tvayā dattavaraḥ prabho /
MBh, 13, 84, 4.2 vihitaṃ pūrvam evātra mayā vai vyetu vo jvaraḥ //
MBh, 13, 84, 6.2 vadhyaḥ syām iti jagrāha varaṃ tvattaḥ pitāmaha //
MBh, 13, 84, 7.2 na bhaviṣyati vo 'patyam iti sarvajagatpate //
MBh, 13, 84, 10.2 yato vo bhayam utpannaṃ ye cānye suraśatravaḥ //
MBh, 13, 84, 13.2 tasmād vo bhayahṛd devāḥ samutpatsyati pāvakiḥ //
MBh, 13, 84, 18.2 sa vo manogataṃ kāmaṃ devaḥ saṃpādayiṣyati //
MBh, 13, 84, 25.1 tasya darśanam iṣṭaṃ vo yadi devā vibhāvasoḥ /
MBh, 13, 84, 25.2 tatrainam abhigacchadhvaṃ kāryaṃ vo yadi vahninā //
MBh, 13, 84, 30.3 sarasvatīṃ bahuvidhāṃ yūyam uccārayiṣyatha //
MBh, 13, 84, 31.2 gatāsūn api vaḥ śuṣkān bhūmiḥ saṃdhārayiṣyati /
MBh, 13, 84, 40.2 bhavitā na tvam atyantaṃ śakune naṣṭavāg iti //
MBh, 13, 84, 46.2 tvāṃ niyokṣyāmahe kārye tad bhavān kartum arhati /
MBh, 13, 84, 46.3 kṛte ca tasmin bhavitā tavāpi sumahān guṇaḥ //
MBh, 13, 84, 47.3 bhavatāṃ hi niyojyo 'haṃ mā vo 'trāstu vicāraṇā //
MBh, 13, 84, 57.3 na te śaktāsmi bhagavaṃstejaso 'sya vidhāraṇe //
MBh, 13, 84, 61.2 tvayyeva tad ahaṃ manye dharmādharmau ca kevalau //
MBh, 13, 84, 63.2 na hi te kiṃcid aprāpyaṃ madretodhāraṇād ṛte //
MBh, 13, 84, 68.2 jātarūpaḥ sa garbho vai tejasā tvam ivānala /
MBh, 13, 84, 72.1 evaṃrūpaḥ sa bhagavān putraste havyavāhana /
MBh, 13, 85, 31.2 tavaiva prasavāḥ sarve tasmād agnir vibhāvasuḥ /
MBh, 13, 85, 47.2 tvatprasādād imaṃ lokaṃ tārayiṣyanti śāśvatam //
MBh, 13, 85, 48.1 tathaiva vaṃśakartārastava tejovivardhanāḥ /
MBh, 13, 85, 50.1 sarve hi vayam ete ca tavaiva prasavaḥ prabho /
MBh, 13, 85, 50.2 devānāṃ brāhmaṇānāṃ ca tvaṃ hi kartā pitāmaha //
MBh, 13, 85, 69.1 etat te sarvam ākhyātaṃ suvarṇasya mahīpate /
MBh, 13, 85, 70.1 tasmāt tvam api viprebhyaḥ prayaccha kanakaṃ bahu /
MBh, 13, 86, 3.2 na ca tasyeha te mṛtyur vistareṇa prakīrtitaḥ //
MBh, 13, 86, 4.1 etad icchāmyahaṃ śrotuṃ tvattaḥ kurukulodvaha /
MBh, 13, 87, 1.2 cāturvarṇyasya dharmātman dharmaḥ proktastvayānagha /
MBh, 13, 87, 7.2 pravakṣyāmi tu te sarvāṃstithyāṃ tithyāṃ guṇāguṇān //
MBh, 13, 91, 20.1 nime saṃkalpitaste 'yaṃ pitṛyajñastapodhanaḥ /
MBh, 13, 91, 20.2 mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam //
MBh, 13, 91, 21.1 so 'yaṃ svayaṃbhuvihito dharmaḥ saṃkalpitastvayā /
MBh, 13, 91, 22.1 ākhyāsyāmi ca te bhūyaḥ śrāddheyaṃ vidhim uttamam /
MBh, 13, 91, 26.2 tato 'gniścaiva somaśca āpyāyyāviha te 'nagha //
MBh, 13, 91, 29.1 viśve cāgnimukhā devāḥ saṃkhyātāḥ pūrvam eva te /
MBh, 13, 92, 6.2 svayaṃbhūsadanaṃ yāta sa vaḥ śreyo vidhāsyati //
MBh, 13, 92, 9.2 eṣa me pārśvato vahnir yuṣmacchreyo vidhāsyati //
MBh, 13, 94, 14.1 priyo hi me brāhmaṇo yācamāno dadyām ahaṃ vo 'śvatarīsahasram /
MBh, 13, 94, 16.2 mā smābhakṣye bhāvam evaṃ kurudhvaṃ puṣṭyarthaṃ vai kiṃ prayacchāmyahaṃ vaḥ //
MBh, 13, 94, 17.3 tajjānamānaḥ kasmāt tvaṃ kuruṣe naḥ pralobhanam //
MBh, 13, 94, 20.1 kuśalaṃ saha dānena rājann astu sadā tava /
MBh, 13, 94, 37.3 tato 'nyenaiva gacchanti viditaṃ te 'stu pārthiva //
MBh, 13, 94, 43.2 vinaṣṭeṣu yathā svairaṃ gaccha yatrepsitaṃ tava //
MBh, 13, 95, 20.1 ekā tiṣṭhasi kā nu tvaṃ kasyārthe kiṃ prayojanam /
MBh, 13, 95, 20.2 padminītīram āśritya brūhi tvaṃ kiṃ cikīrṣasi //
MBh, 13, 95, 26.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 28.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 30.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 32.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 33.2 godamo damago 'dhūmo damo durdarśanaśca te /
MBh, 13, 95, 34.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 36.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 38.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 40.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 42.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 44.2 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram /
MBh, 13, 95, 46.2 nāma te 'vyaktam uktaṃ vai vākyaṃ saṃdigdhayā girā /
MBh, 13, 95, 46.3 tasmāt sakṛd idānīṃ tvaṃ brūhi yannāma te dvija //
MBh, 13, 95, 46.3 tasmāt sakṛd idānīṃ tvaṃ brūhi yannāma te dvija //
MBh, 13, 95, 47.2 sakṛd uktaṃ mayā nāma na gṛhītaṃ yadā tvayā /
MBh, 13, 95, 76.2 iṣṭam etad dvijātīnāṃ yo 'yaṃ te śapathaḥ kṛtaḥ /
MBh, 13, 95, 76.3 tvayā kṛtaṃ bisastainyaṃ sarveṣāṃ naḥ śunaḥsakha //
MBh, 13, 95, 79.1 yātudhānī hyatikruddhā kṛtyaiṣā vo vadhaiṣiṇī /
MBh, 13, 95, 80.1 duṣṭā hiṃsyād iyaṃ pāpā yuṣmān pratyagnisaṃbhavā /
MBh, 13, 95, 81.1 alobhād akṣayā lokāḥ prāptā vaḥ sārvakāmikāḥ /
MBh, 13, 96, 9.2 yuṣmāñśaṅke dīyatāṃ puṣkaraṃ me na vai bhavanto hartum arhanti padmam //
MBh, 13, 96, 14.1 tam āhur ārtā ṛṣayo maharṣiṃ na te vayaṃ puṣkaraṃ corayāmaḥ /
MBh, 13, 96, 16.3 khādecca pṛṣṭhamāṃsāni yaste harati puṣkaram //
MBh, 13, 96, 17.3 pure ca bhikṣur bhavatu yaste harati puṣkaram //
MBh, 13, 96, 18.3 kūṭasākṣitvam abhyetu yaste harati puṣkaram //
MBh, 13, 96, 19.3 karṣako matsarī cāstu yaste harati puṣkaram //
MBh, 13, 96, 20.3 brahmahānikṛtiścāstu yaste harati puṣkaram //
MBh, 13, 96, 21.3 ekaḥ sampannam aśnātu yaste harati puṣkaram //
MBh, 13, 96, 22.3 śvaśurāt tasya vṛttiḥ syād yaste harati puṣkaram //
MBh, 13, 96, 23.3 tasya lokān sa vrajatu yaste harati puṣkaram //
MBh, 13, 96, 24.3 preṣyo bhavatu rājñaśca yaste harati puṣkaram //
MBh, 13, 96, 25.3 śrāddhe śūdrasya cāśnīyād yaste harati puṣkaram //
MBh, 13, 96, 26.3 tapasvibhir virudhyeta yaste harati puṣkaram //
MBh, 13, 96, 27.3 nirākarotu vedāṃśca yaste harati puṣkaram //
MBh, 13, 96, 28.3 vidyāṃ prayacchatu bhṛto yaste harati puṣkaram //
MBh, 13, 96, 29.3 brāhmaṇaṃ cāpi jahatu yaste harati puṣkaram //
MBh, 13, 96, 30.3 garīyaso 'vajānātu yaste harati puṣkaram //
MBh, 13, 96, 31.3 śulkena kanyāṃ dadatu yaste harati puṣkaram //
MBh, 13, 96, 32.3 śaraṇāgataṃ ca tyajatu yaste harati puṣkaram //
MBh, 13, 96, 33.3 ṛtvig astu hy ayājyasya yaste harati puṣkaram //
MBh, 13, 96, 34.3 śunaḥ karṣatu vṛttyarthe yaste harati puṣkaram //
MBh, 13, 96, 35.3 tat tasyāstu sadā pāpaṃ yaste harati puṣkaram //
MBh, 13, 96, 36.3 adharmeṇānuśāstūrvīṃ yaste harati puṣkaram //
MBh, 13, 96, 37.3 dattvā dānaṃ kīrtayatu yaste harati puṣkaram //
MBh, 13, 96, 38.3 ekā svādu samaśnātu yā te harati puṣkaram //
MBh, 13, 96, 39.3 dharmajñastyaktadharmo 'stu yaste harati puṣkaram //
MBh, 13, 96, 40.3 parivrāṭ kāmavṛtto 'stu yaste harati puṣkaram //
MBh, 13, 96, 41.3 duhyeta paravatsena yā te harati puṣkaram //
MBh, 13, 96, 45.2 brahmaṇaḥ sadanaṃ yātu yaste harati puṣkaram //
MBh, 13, 96, 46.2 āśīrvādastvayā proktaḥ śapatho balasūdana /
MBh, 13, 97, 14.2 reṇuke kiṃ cireṇa tvam āgateti punaḥ punaḥ //
MBh, 13, 97, 16.2 etajjñātvā mama vibho mā krudhastvaṃ tapodhana //
MBh, 13, 97, 17.2 adyainaṃ dīptakiraṇaṃ reṇuke tava duḥkhadam /
MBh, 13, 97, 19.2 dvijarūpeṇa kaunteya kiṃ te sūryo 'parādhyate //
MBh, 13, 97, 25.2 annataḥ sampravartante yathā tvaṃ vettha bhārgava //
MBh, 13, 97, 26.2 sarvam annāt prabhavati viditaṃ kīrtayāmi te //
MBh, 13, 97, 27.1 sarvaṃ hi vettha vipra tvaṃ yad etat kīrtitaṃ mayā /
MBh, 13, 97, 27.2 prasādaye tvā viprarṣe kiṃ te sūryo nipātyate //
MBh, 13, 97, 27.2 prasādaye tvā viprarṣe kiṃ te sūryo nipātyate //
MBh, 13, 98, 4.2 kathaṃ calaṃ vetsyasi tvaṃ sadā yāntaṃ divākaram //
MBh, 13, 98, 5.2 sthiraṃ vāpi calaṃ vāpi jāne tvāṃ jñānacakṣuṣā /
MBh, 13, 98, 5.3 avaśyaṃ vinayādhānaṃ kāryam adya mayā tava //
MBh, 13, 98, 6.1 aparāhṇe nimeṣārdhaṃ tiṣṭhasi tvaṃ divākara /
MBh, 13, 98, 6.2 tatra vetsyāmi sūrya tvāṃ na me 'trāsti vicāraṇā //
MBh, 13, 98, 8.3 na bhīḥ sūrya tvayā kāryā praṇipātagato hyasi //
MBh, 13, 98, 12.2 yathā sukhagamaḥ panthā bhavet tvadraśmitāpitaḥ //
MBh, 13, 98, 17.2 dharmaste sumahān bhāvī na me 'trāsti vicāraṇā //
MBh, 13, 98, 22.1 etat te bharataśreṣṭha mayā kārtsnyena kīrtitam /
MBh, 13, 99, 1.3 tad ahaṃ śrotum icchāmi tvatto 'dya bharatarṣabha //
MBh, 13, 99, 9.1 tasmāt tāṃste pravakṣyāmi taḍāge ye guṇāḥ smṛtāḥ /
MBh, 13, 99, 31.2 putravat paripālyāśca putrāste dharmataḥ smṛtāḥ //
MBh, 13, 100, 2.2 atra te vartayiṣyāmi purāvṛttaṃ janādhipa /
MBh, 13, 100, 24.3 tathā cakāra satataṃ tvam apyevaṃ samācara //
MBh, 13, 100, 25.1 evaṃ gṛhasthadharmaṃ tvaṃ cetayāno narādhipa /
MBh, 13, 101, 13.1 katheyam abhavat tatra yā tvayā parikīrtitā /
MBh, 13, 101, 65.2 tvam apyetad viditveha sarvam ācara putraka //
MBh, 13, 102, 23.1 adya hi tvā sudurbuddhī rathe yokṣyati devarāṭ /
MBh, 13, 102, 24.1 adyendraṃ sthāpayiṣyāmi paśyataste śatakratum /
MBh, 13, 102, 25.1 adya cāsau kudevendrastvāṃ padā dharṣayiṣyati /
MBh, 13, 102, 27.2 dharaṇyāṃ pātayiṣyāmi prekṣataste mahāmune //
MBh, 13, 102, 28.2 yathā ca rocate tubhyaṃ tathā kartāsmyahaṃ mune //
MBh, 13, 103, 13.2 nimīlayasva nayane jaṭā yāvad viśāmi te //
MBh, 13, 103, 16.1 yojayasvendra māṃ kṣipraṃ kaṃ ca deśaṃ vahāmi te /
MBh, 13, 103, 16.2 yatra vakṣyasi tatra tvāṃ nayiṣyāmi surādhipa //
MBh, 13, 103, 27.3 sa tvāṃ mokṣayitā śāpād ityuktvāntaradhīyata //
MBh, 13, 103, 29.1 nahuṣo 'pi tvayā rājaṃstasmācchāpāt samuddhṛtaḥ /
MBh, 13, 103, 29.2 jagāma brahmasadanaṃ paśyataste janādhipa //
MBh, 13, 104, 25.1 tvam imaṃ me prapannāya saṃśayaṃ brūhi pṛcchate /
MBh, 13, 104, 27.2 hutvā prāṇān pramokṣaste nānyathā mokṣam arhasi //
MBh, 13, 104, 29.1 tasmād rakṣyaṃ tvayā putra brahmasvaṃ bharatarṣabha /
MBh, 13, 105, 8.2 mitraṃ satāṃ saptapadaṃ vadanti mitradroho naiva rājan spṛśet tvām //
MBh, 13, 105, 12.2 tvām eva gāvo 'bhibhavantu rājan dāsyaḥ saniṣkā vividhaṃ ca ratnam /
MBh, 13, 105, 14.3 vaivasvatasya sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 16.3 yatrābalā balinaṃ yātayanti tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 18.3 gandharvayakṣair apsarobhiśca juṣṭā tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 20.3 sudarśanā yatra jambūr viśālā tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 22.2 yad vidyate viditaṃ sthānam asti tad brūhi tvaṃ tvarito hyeṣa yāmi //
MBh, 13, 105, 23.3 gandharvāṇām apsarasāṃ ca sadma tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 26.2 yatra cerṣyā nāsti nārīnarāṇāṃ tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 29.3 somasya rājñaḥ sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 32.3 ādityasya sumahāntaḥ suvṛttās tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 35.3 varuṇasya rājñaḥ sadane mahātmanas tatratvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 38.3 tasyāhaṃ te bhavane bhūritejaso rājann imaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 40.3 manīṣitāḥ sarvalokodbhavānāṃ tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 42.3 tasminn ahaṃ durlabhe tvāpradhṛṣye gavāṃ loke hastinaṃ yātayiṣye //
MBh, 13, 105, 53.2 na tatra dhṛtarāṣṭraste śakyo draṣṭuṃ mahāmune //
MBh, 13, 105, 54.3 yatropayāti haribhiḥ somapīthī tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 55.1 budhyāmi tvāṃ vṛtrahaṇaṃ śatakratuṃ vyatikramantaṃ bhuvanāni viśvā /
MBh, 13, 105, 55.2 kaccinna vācā vṛjinaṃ kadācid akārṣaṃ te manaso 'bhiṣaṅgāt //
MBh, 13, 105, 58.2 ayaṃ sutaste dvijamukhya nāgaś cāghrāyate tvām abhivīkṣamāṇaḥ /
MBh, 13, 105, 58.2 ayaṃ sutaste dvijamukhya nāgaś cāghrāyate tvām abhivīkṣamāṇaḥ /
MBh, 13, 105, 58.3 pādau ca te nāsikayopajighrate śreyo mama dhyāhi namaśca te 'stu //
MBh, 13, 105, 58.3 pādau ca te nāsikayopajighrate śreyo mama dhyāhi namaśca te 'stu //
MBh, 13, 105, 59.2 śivaṃ sadaiveha surendra tubhyaṃ dhyāyāmi pūjāṃ ca sadā prayuñje /
MBh, 13, 105, 59.3 mamāpi tvaṃ śakra śivaṃ dadasva tvayā dattaṃ pratigṛhṇāmi nāgam //
MBh, 13, 105, 59.3 mamāpi tvaṃ śakra śivaṃ dadasva tvayā dattaṃ pratigṛhṇāmi nāgam //
MBh, 13, 105, 60.3 teṣāṃ tvayaikena mahātmanāsmi buddhastasmāt prītimāṃste 'ham adya //
MBh, 13, 105, 60.3 teṣāṃ tvayaikena mahātmanāsmi buddhastasmāt prītimāṃste 'ham adya //
MBh, 13, 105, 61.2 prāpnuhi tvaṃ śubhāṃllokān ahnāya ca cirāya ca //
MBh, 13, 106, 1.3 svadāratuṣṭiścoktā te phalaṃ dānasya caiva yat //
MBh, 13, 106, 2.2 tapaso yat paraṃ te 'dya tanme vyākhyātum arhasi //
MBh, 13, 106, 6.2 kathaṃ bhagīrathāgāstvam imaṃ deśaṃ durāsadam //
MBh, 13, 106, 7.2 āyāntyataptatapasaḥ kathaṃ vai tvam ihāgataḥ //
MBh, 13, 106, 39.3 uktastair asmi gaccha tvaṃ brahmalokam iti prabho //
MBh, 13, 106, 40.2 imaṃ lokam anuprāpto mā bhūt te 'tra vicāraṇā //
MBh, 13, 106, 41.2 tapo hi nānyaccānaśanānmataṃ me namo 'stu te devavara prasīda //
MBh, 13, 107, 4.2 atra te vartayiṣyāmi yanmāṃ tvam anupṛcchasi /
MBh, 13, 107, 4.2 atra te vartayiṣyāmi yanmāṃ tvam anupṛcchasi /
MBh, 13, 107, 125.2 piṅgalāṃ kuṣṭhinīṃ nārīṃ na tvam āvoḍhum arhasi //
MBh, 13, 107, 140.1 yuktiśāstraṃ ca te jñeyaṃ śabdaśāstraṃ ca bhārata /
MBh, 13, 107, 141.2 mahātmanāṃ ca caritaṃ śrotavyaṃ nityam eva te //
MBh, 13, 107, 145.1 eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ /
MBh, 13, 109, 9.2 yathā māṃ tvaṃ tathaivāhaṃ pṛṣṭavāṃstaṃ tapodhanam //
MBh, 13, 110, 134.1 eṣa te bharataśreṣṭha yajñānāṃ vidhir uttamaḥ /
MBh, 13, 110, 137.2 acaleṣvaprakampeṣu mā te bhūd atra saṃśayaḥ //
MBh, 13, 111, 6.2 śaucalakṣaṇam etat te sarvatraivānvavekṣaṇam //
MBh, 13, 112, 23.2 iha loke pare caiva kiṃ bhūyaḥ kathayāmi te //
MBh, 13, 112, 27.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 112, 111.2 etad vai leśamātreṇa kathitaṃ te mayānagha /
MBh, 13, 112, 113.1 mayāpi tava kārtsnyena yathāvad anuvarṇitam /
MBh, 13, 113, 1.2 adharmasya gatir brahman kathitā me tvayānagha /
MBh, 13, 113, 28.1 etat te sarvam ākhyātam annadānaphalaṃ mahat /
MBh, 13, 114, 10.2 eṣaiva te 'stūpamā jīvaloke yathā dharmo naipuṇenopadiṣṭaḥ //
MBh, 13, 115, 16.2 ahiṃsā tava nirdiṣṭā sarvadharmārthasaṃhitā //
MBh, 13, 116, 1.2 ahiṃsā paramo dharma ityuktaṃ bahuśastvayā /
MBh, 13, 116, 2.1 māṃsair bahuvidhaiḥ proktastvayā śrāddhavidhiḥ purā /
MBh, 13, 116, 5.1 etad icchāmi tattvena kathyamānaṃ tvayānagha /
MBh, 13, 116, 21.2 prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā //
MBh, 13, 116, 76.1 etat te kathitaṃ rājanmāṃsasya parivarjane /
MBh, 13, 118, 5.2 samyak cāyam anupraśnastvayoktaśca yudhiṣṭhira //
MBh, 13, 118, 6.1 atra te vartayiṣyāmi purāvṛttam idaṃ nṛpa /
MBh, 13, 118, 9.2 kva dhāvasi tad ācakṣva kutaste bhayam āgatam //
MBh, 13, 118, 14.2 ityuktaḥ sa tu taṃ prāha kutaḥ kīṭa sukhaṃ tava /
MBh, 13, 118, 14.3 maraṇaṃ te sukhaṃ manye tiryagyonau hi vartase //
MBh, 13, 118, 15.2 nābhijānāsi kīṭa tvaṃ śreyo maraṇam eva te //
MBh, 13, 118, 15.2 nābhijānāsi kīṭa tvaṃ śreyo maraṇam eva te //
MBh, 13, 118, 28.2 tacchrotum aham icchāmi tvattaḥ śreyastapodhana //
MBh, 13, 119, 1.3 mamaiva kīṭa tat karma yena tvaṃ na pramuhyase //
MBh, 13, 119, 3.1 jānāmi pāpaiḥ svakṛtair gataṃ tvāṃ kīṭa kīṭatām /
MBh, 13, 119, 7.1 guṇabhūtāni bhūtāni tatra tvam upabhokṣyase /
MBh, 13, 119, 7.2 tatra te 'haṃ vineṣyāmi brahmatvaṃ yatra cecchasi //
MBh, 13, 119, 17.1 namaste 'stu mahāprājña kiṃ karomi praśādhi mām /
MBh, 13, 119, 17.2 tvattapobalanirdiṣṭam idaṃ hyadhigataṃ mayā //
MBh, 13, 119, 18.2 arcito 'haṃ tvayā rājan vāgbhir adya yadṛcchayā /
MBh, 13, 119, 18.3 adya te kīṭatāṃ prāpya smṛtir jātājugupsitā //
MBh, 13, 119, 19.1 na tu nāśo 'sti pāpasya yat tvayopacitaṃ purā /
MBh, 13, 119, 20.1 mama te darśanaṃ prāptaṃ taccaiva sukṛtaṃ purā /
MBh, 13, 119, 21.1 itastvaṃ rājaputratvād brāhmaṇyaṃ samavāpsyasi /
MBh, 13, 120, 10.2 dharmalopād bhayaṃ te syāt tasmād dharmaṃ carottamam //
MBh, 13, 120, 11.2 sukhāt sukhataraṃ prāpto bhagavaṃstvatkṛte hyaham /
MBh, 13, 121, 1.3 pṛcchāmi tvā satāṃ śreṣṭha tanme brūhi pitāmaha //
MBh, 13, 121, 6.2 kāraṇaṃ brūhi dharmātman yo 'smayiṣṭhāḥ kutaśca te /
MBh, 13, 121, 7.1 etat pṛcchāmi te vidvann abhivādya praṇamya ca /
MBh, 13, 121, 8.2 alpāntaram ahaṃ manye viśiṣṭam api vā tvayā //
MBh, 13, 121, 12.1 tṛṣitastṛṣitāya tvaṃ dattvaitad aśanaṃ mama /
MBh, 13, 121, 13.1 puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam /
MBh, 13, 121, 13.2 puṇyaśca vāti gandhaste manye karmavidhānataḥ //
MBh, 13, 121, 18.1 tvaṃ hi tāta sukhād eva sukham eṣyasi śobhanam /
MBh, 13, 121, 23.2 na tvām abhibhaviṣyanti vaidyā na ca tapasvinaḥ //
MBh, 13, 122, 3.3 brūhi tāvanmahāprājña śuśrūṣe vacanaṃ tava //
MBh, 13, 123, 1.3 diṣṭyaivaṃ tvaṃ vijānāsi diṣṭyā te buddhir īdṛśī /
MBh, 13, 123, 1.3 diṣṭyaivaṃ tvaṃ vijānāsi diṣṭyā te buddhir īdṛśī /
MBh, 13, 123, 2.2 diṣṭyā nābhibhavanti tvāṃ daivaste 'yam anugrahaḥ /
MBh, 13, 123, 2.2 diṣṭyā nābhibhavanti tvāṃ daivaste 'yam anugrahaḥ /
MBh, 13, 123, 2.3 yat te bhṛśataraṃ dānād vartayiṣyāmi tacchṛṇu //
MBh, 13, 123, 13.2 yadyevordhvaṃ yadyavāk ca tvaṃ lokam abhiyāsyasi //
MBh, 13, 124, 1.3 śrotum icchāmyahaṃ tvattastaṃ me brūhi pitāmaha //
MBh, 13, 124, 3.2 vidhūya sarvapāpāni devalokaṃ tvam āgatā //
MBh, 13, 124, 4.1 hutāśanaśikheva tvaṃ jvalamānā svatejasā /
MBh, 13, 124, 6.1 na tvam alpena tapasā dānena niyamena vā /
MBh, 13, 125, 10.1 nūnaṃ mitrāṇi te rakṣaḥ sādhūpacaritānyapi /
MBh, 13, 125, 11.1 dhanaiśvaryādhikāḥ stabdhāstvadguṇaiḥ paramāvarāḥ /
MBh, 13, 125, 11.2 avajānanti nūnaṃ tvāṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 14.1 saṃpīḍyātmānam āryatvāt tvayā kaścid upaskṛtaḥ /
MBh, 13, 125, 14.2 jitaṃ tvāṃ manyate sādho tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 17.2 vañcayitvā gatastvāṃ vai tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 19.2 guṇāste na virājante tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 21.1 tapaḥpraṇihitātmānaṃ manye tvāraṇyakāṅkṣiṇam /
MBh, 13, 125, 22.1 nūnam arthavatāṃ madhye tava vākyam anuttamam /
MBh, 13, 125, 24.1 nūnam āsaṃjayitvā te kṛtye kasmiṃścid īpsite /
MBh, 13, 125, 25.1 nūnaṃ tvā svaguṇāpekṣaṃ pūjayānaṃ suhṛd dhruvam /
MBh, 13, 125, 29.1 cirābhilaṣitaṃ kiṃcit phalam aprāptam eva te /
MBh, 13, 125, 33.2 na pratiṣṭhati te nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 126, 2.1 tvatto dharmārthasaṃyuktam āyatyāṃ ca sukhodayam /
MBh, 13, 126, 3.2 śāstā ca na hi naḥ kaścit tvām ṛte bharatarṣabha //
MBh, 13, 126, 4.1 yadi te 'ham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 13, 126, 4.2 vaktum arhasi naḥ praśnaṃ yat tvāṃ pṛcchāmi pārthiva //
MBh, 13, 126, 6.1 asya caiva samakṣaṃ tvaṃ pārthivānāṃ ca sarvaśaḥ /
MBh, 13, 126, 8.1 hanta te kathayiṣyāmi kathām atimanoramām /
MBh, 13, 126, 27.2 teṣāṃ pitā tvaṃ mātā ca prabhuḥ prabhava eva ca //
MBh, 13, 126, 28.2 tvam evārhasi kalyāṇa vaktuṃ vahner vinirgamam //
MBh, 13, 126, 35.2 tejaso 'rdhena putraste bhaviteti vṛṣadhvajaḥ //
MBh, 13, 126, 37.1 etad asya rahasyaṃ vaḥ padmanābhasya dhīmataḥ /
MBh, 13, 126, 39.1 yacchrutaṃ yacca vo dṛṣṭaṃ divi vā yadi vā bhuvi /
MBh, 13, 127, 41.1 kimarthaṃ te lalāṭe vai tṛtīyaṃ netram utthitam /
MBh, 13, 127, 42.2 tathaiva drumasaṃchannaḥ kṛto 'yaṃ te maheśvara //
MBh, 13, 127, 43.2 netre me saṃvṛte devi tvayā bālyād anindite /
MBh, 13, 127, 44.2 tṛtīyaṃ locanaṃ dīptaṃ sṛṣṭaṃ te rakṣatā prajāḥ //
MBh, 13, 127, 45.2 tvatpriyārthaṃ ca me devi prakṛtisthaḥ kṣaṇāt kṛtaḥ //
MBh, 13, 127, 46.2 bhagavan kena te vaktraṃ candravat priyadarśanam /
MBh, 13, 127, 47.2 kena kaṇṭhaśca te nīlo barhibarhanibhaḥ kṛtaḥ //
MBh, 13, 127, 48.1 haste caitat pinākaṃ te satataṃ kena tiṣṭhati /
MBh, 13, 128, 5.2 uttareṇa tvayā sārdhaṃ ramāmyaham anindite //
MBh, 13, 128, 9.2 vāhaneṣu prabhūteṣu śrīmatsvanyeṣu satsu te /
MBh, 13, 128, 13.2 nivāsā bahurūpāste viśvarūpaguṇānvitāḥ /
MBh, 13, 128, 30.2 nyāyataste mahābhāge saṃśayaḥ samudīritaḥ /
MBh, 13, 128, 46.1 yastu kṣatragato devi tvayā dharma udīritaḥ /
MBh, 13, 128, 46.2 tam ahaṃ te pravakṣyāmi taṃ me śṛṇu samāhitā //
MBh, 13, 128, 59.1 etat te sarvam ākhyātaṃ cāturvarṇyasya śobhane /
MBh, 13, 129, 1.2 uktāstvayā pṛthagdharmāścāturvarṇyahitāḥ śubhāḥ /
MBh, 13, 129, 31.2 gārhasthyo mokṣadharmaśca sajjanācaritastvayā /
MBh, 13, 129, 35.2 hanta te 'haṃ pravakṣyāmi munidharmam anuttamam /
MBh, 13, 130, 24.1 ye ca te pūrvakathitā dharmā vananivāsinām /
MBh, 13, 131, 58.1 etat te sarvam ākhyātaṃ yathā śūdro bhaved dvijaḥ /
MBh, 13, 132, 40.3 tasmāt taṃ naipuṇenādya mamākhyātuṃ tvam arhasi //
MBh, 13, 132, 47.2 hanta te 'haṃ pravakṣyāmi devi karmaphalodayam /
MBh, 13, 133, 56.2 nṛṇāṃ hitārthāya tava mayā vai samudāhṛtaḥ //
MBh, 13, 133, 63.1 eṣa devi mayā sarvaḥ saṃśayacchedanāya te /
MBh, 13, 134, 2.2 pṛcchāmi tvāṃ varārohe pṛṣṭā vada mamepsitam //
MBh, 13, 134, 5.2 pṛṣṭāścopāsitāścaiva tāstvayā devi nityaśaḥ //
MBh, 13, 134, 6.1 tena tvāṃ paripṛcchāmi dharmajñe dharmavādini /
MBh, 13, 134, 6.2 strīdharmaṃ śrotum icchāmi tvayodāhṛtam āditaḥ //
MBh, 13, 134, 7.1 sahadharmacarī me tvaṃ samaśīlā samavratā /
MBh, 13, 134, 7.2 samānasāravīryā ca tapastīvraṃ kṛtaṃ ca te /
MBh, 13, 134, 7.3 tvayā hyukto viśeṣeṇa pramāṇatvam upaiṣyati //
MBh, 13, 134, 9.2 surakāryakarī ca tvaṃ lokasaṃtānakāriṇī //
MBh, 13, 134, 10.1 tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe /
MBh, 13, 134, 11.3 tvatprabhāvād iyaṃ deva vāk caiva pratibhāti me //
MBh, 13, 134, 12.2 upasparśanahetostvā samīpasthā upāsate //
MBh, 13, 134, 20.2 taṃ tu saṃmantrya yuṣmābhir vaktum icchāmi śaṃkare //
MBh, 13, 134, 21.2 divi vā sāgaragamāstena vo mānayāmyaham //
MBh, 13, 134, 25.2 yā tvaṃ sarvajaganmānyā nadīr mānayase 'naghe //
MBh, 13, 134, 29.2 tvam evārhasi no devi strīdharmam anuśāsitum //
MBh, 13, 134, 52.2 ahaṃ svargaṃ na hīccheyaṃ tvayyaprīte maheśvara //
MBh, 13, 134, 55.1 eṣa deva mayā proktaḥ strīdharmo vacanāt tava /
MBh, 13, 137, 9.1 caturthaṃ tu varaṃ yāce tvām ahaṃ dvijasattama /
MBh, 13, 137, 12.2 na tvaṃ mūḍha vijānīṣe brāhmaṇaṃ kṣatriyād varam /
MBh, 13, 137, 14.2 tvayoktau yau tu tau hetū viśeṣastvatra dṛśyate //
MBh, 13, 137, 22.2 eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho hi te bhavet //
MBh, 13, 137, 23.1 athavā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ /
MBh, 13, 137, 24.1 taṃ rājā kastvam ityāha tatastaṃ prāha mārutaḥ /
MBh, 13, 137, 24.2 vāyur vai devadūto 'smi hitaṃ tvāṃ prabravīmyaham //
MBh, 13, 137, 25.2 aho tvayādya vipreṣu bhaktirāgaḥ pradarśitaḥ /
MBh, 13, 137, 26.1 vāyor vā sadṛśaṃ kiṃcid brūhi tvaṃ brāhmaṇottamam /
MBh, 13, 138, 1.3 ye tvayā kīrtitā rājaṃstebhyo 'tha brāhmaṇo varaḥ //
MBh, 13, 138, 10.1 samo na tvaṃ dvijātibhyaḥ śreṣṭhaṃ viddhi narādhipa /
MBh, 13, 138, 12.1 tvayā ca vipulaṃ rājyaṃ balaṃ dharmaḥ śrutaṃ tathā /
MBh, 13, 138, 13.1 agniṃ tvaṃ yajase nityaṃ kasmād arjuna brāhmaṇam /
MBh, 13, 139, 8.2 anyaṃ prabrūhi vāpi tvaṃ kaśyapāt kṣatriyaṃ varam //
MBh, 13, 139, 17.2 provāca gaccha brūhi tvaṃ varuṇaṃ paruṣaṃ vacaḥ /
MBh, 13, 139, 18.2 somena dattā bhāryā me tvayā cāpahṛtādya vai //
MBh, 13, 139, 21.2 na prayacchati te bhāryāṃ yat te kāryaṃ kuruṣva tat //
MBh, 13, 139, 21.2 na prayacchati te bhāryāṃ yat te kāryaṃ kuruṣva tat //
MBh, 13, 139, 26.1 adṛśyā gaccha bhīru tvaṃ sarasvati maruṃ prati /
MBh, 13, 139, 26.2 apuṇya eṣa bhavatu deśastyaktastvayā śubhe //
MBh, 13, 139, 30.1 mayaiṣā tapasā prāptā krośataste jalādhipa /
MBh, 13, 139, 31.2 bravīmyahaṃ brūhi vā tvam utathyāt kṣatriyaṃ varam //
MBh, 13, 140, 6.2 tad asmānno bhayāt tīvrāt trāhi tvaṃ munipuṃgava //
MBh, 13, 140, 14.1 īdṛśaścāpyagastyo hi kathitaste mayānagha /
MBh, 13, 140, 14.2 bravīmyahaṃ brūhi vā tvam agastyāt kṣatriyaṃ varam //
MBh, 13, 140, 26.1 etat karma vasiṣṭhasya kathitaṃ te mayānagha /
MBh, 13, 140, 26.2 bravīmyahaṃ brūhi vā tvaṃ vasiṣṭhāt kṣatriyaṃ varam //
MBh, 13, 141, 14.2 bravīmyahaṃ brūhi vā tvam atritaḥ kṣatriyaṃ varam //
MBh, 13, 141, 30.1 etat te cyavanasyāpi karma rājan prakīrtitam /
MBh, 13, 141, 30.2 bravīmyahaṃ brūhi vā tvaṃ cyavanāt kṣatriyaṃ varam //
MBh, 13, 142, 13.2 vijeṣyatha nivartadhvaṃ nivṛttānāṃ śubhaṃ hi vaḥ //
MBh, 13, 142, 15.1 dhanī gatvā kapān āha na vo viprāḥ priyaṃkarāḥ /
MBh, 13, 142, 22.2 tvayā proktāni kārtsnyena śrutāni prayatena ha //
MBh, 13, 142, 23.3 bhṛgubhyaste bhayaṃ ghoraṃ tat tu kālād bhaviṣyati //
MBh, 13, 143, 3.2 eṣa te keśavaḥ sarvam ākhyāsyati mahāmatiḥ /
MBh, 13, 143, 34.2 dharme ca vede ca bale ca sarvaṃ carācaraṃ keśavaṃ tvaṃ pratīhi //
MBh, 13, 143, 41.2 yad vartate yacca bhaviṣyatīha sarvam etat keśavaṃ tvaṃ pratīhi //
MBh, 13, 144, 1.2 brūhi brāhmaṇapūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana /
MBh, 13, 144, 1.3 vettā tvam asya cārthasya veda tvāṃ hi pitāmahaḥ //
MBh, 13, 144, 1.3 vettā tvam asya cārthasya veda tvāṃ hi pitāmahaḥ //
MBh, 13, 144, 9.2 mā te manyur mahābāho bhavatvatra dvijān prati //
MBh, 13, 144, 23.1 sa dadarśa tadābhyāśe mātaraṃ te śubhānanām /
MBh, 13, 144, 33.2 jitaḥ krodhastvayā kṛṣṇa prakṛtyaiva mahābhuja //
MBh, 13, 144, 34.1 na te 'parādham iha vai dṛṣṭavān asmi suvrata /
MBh, 13, 144, 34.2 prīto 'smi tava govinda vṛṇu kāmān yathepsitān /
MBh, 13, 144, 35.2 yathaivānne tathā teṣāṃ tvayi bhāvo bhaviṣyati //
MBh, 13, 144, 36.1 yāvacca puṇyā lokeṣu tvayi kīrtir bhaviṣyati /
MBh, 13, 144, 37.1 yat te bhinnaṃ ca dagdhaṃ ca yacca kiṃcid vināśitam /
MBh, 13, 144, 38.1 yāvad etat praliptaṃ te gātreṣu madhusūdana /
MBh, 13, 144, 38.2 ato mṛtyubhayaṃ nāsti yāvadicchā tavācyuta //
MBh, 13, 144, 39.1 na tu pādatale lipte kasmāt te putrakādya vai /
MBh, 13, 144, 41.1 na tvāṃ jarā vā rogo vā vaivarṇyaṃ cāpi bhāmini /
MBh, 13, 144, 43.1 tava mātaram ityuktvā tato māṃ punar abravīt /
MBh, 13, 144, 44.1 eṣaiva te buddhir astu brāhmaṇān prati keśava /
MBh, 13, 144, 46.1 etad vratam ahaṃ kṛtvā mātrā te saha putraka /
MBh, 13, 144, 50.1 tathā tvam api kaunteya brāhmaṇān satataṃ prabho /
MBh, 13, 145, 1.2 durvāsasaḥ prasādāt te yat tadā madhusūdana /
MBh, 13, 145, 3.2 hanta te kathayiṣyāmi namaskṛtvā kapardine /
MBh, 13, 147, 3.3 śṛṇu vakṣyāmi te prājña samyak tvam anupṛcchasi //
MBh, 13, 147, 3.3 śṛṇu vakṣyāmi te prājña samyak tvam anupṛcchasi //
MBh, 13, 147, 21.1 sadaiva bharataśreṣṭha mā te bhūd atra saṃśayaḥ /
MBh, 13, 148, 27.1 na jātu tvam iti brūyād āpanno 'pi mahattaram /
MBh, 13, 151, 28.2 pāntu vaḥ satataṃ devāḥ kīrtitākīrtitā mayā //
MBh, 13, 151, 40.1 eṣa vai samavāyaste ṛṣidevasamanvitaḥ /
MBh, 13, 152, 3.1 upāste tvāṃ naravyāghra saha kṛṣṇena dhīmatā /
MBh, 13, 152, 3.2 tam imaṃ purayānāya tvam anujñātum arhasi //
MBh, 13, 152, 5.2 praviśasva puraṃ rājan vyetu te mānaso jvaraḥ //
MBh, 13, 152, 7.2 śreyasā yokṣyase caiva vyetu te mānaso jvaraḥ //
MBh, 13, 152, 9.1 anu tvāṃ tāta jīvantu mitrāṇi suhṛdastathā /
MBh, 13, 153, 19.1 yudhiṣṭhiro 'haṃ nṛpate namaste jāhnavīsuta /
MBh, 13, 153, 19.2 śṛṇoṣi cenmahābāho brūhi kiṃ karavāṇi te //
MBh, 13, 153, 20.1 prāpto 'smi samaye rājann agnīn ādāya te vibho /
MBh, 13, 153, 21.1 putraśca te mahātejā dhṛtarāṣṭro janeśvaraḥ /
MBh, 13, 153, 32.2 śrutaṃ devarahasyaṃ te kṛṣṇadvaipāyanād api //
MBh, 13, 153, 33.1 yathā pāṇḍoḥ sutā rājaṃstathaiva tava dharmataḥ /
MBh, 13, 153, 34.1 dharmarājo hi śuddhātmā nideśe sthāsyate tava /
MBh, 13, 153, 35.1 tava putrā durātmānaḥ krodhalobhaparāyaṇāḥ /
MBh, 13, 153, 37.2 trivikrama namaste 'stu śaṅkhacakragadādhara //
MBh, 13, 153, 38.2 rakṣyāśca te pāṇḍaveyā bhavān hyeṣāṃ parāyaṇam //
MBh, 13, 153, 40.2 saṃdhānasya paraḥ kālastaveti ca punaḥ punaḥ //
MBh, 13, 153, 42.1 tvāṃ ca jānāmyahaṃ vīra purāṇam ṛṣisattamam /
MBh, 13, 153, 44.2 anujānāmi bhīṣma tvāṃ vasūn āpnuhi pārthiva /
MBh, 13, 153, 44.3 na te 'sti vṛjinaṃ kiṃcinmayā dṛṣṭaṃ mahādyute //
MBh, 13, 153, 45.2 tena mṛtyustava vaśe sthito bhṛtya ivānataḥ //
MBh, 13, 153, 47.2 satye prayatitavyaṃ vaḥ satyaṃ hi paramaṃ balam //
MBh, 13, 153, 50.1 brāhmaṇāścaiva te nityaṃ prājñāścaiva viśeṣataḥ /
MBh, 13, 154, 27.1 samāśvasihi bhadre tvaṃ mā śucaḥ śubhadarśane /
MBh, 13, 154, 27.2 gataḥ sa paramāṃ siddhiṃ tava putro na saṃśayaḥ //
MBh, 13, 154, 31.1 svacchandena sutas tubhyaṃ gataḥ svargaṃ śubhānane /
MBh, 13, 154, 32.1 tasmānmā tvaṃ saricchreṣṭhe śocasva kurunandanam /
MBh, 13, 154, 32.2 vasūn eṣa gato devi putras te vijvarā bhava //
MBh, 14, 1, 7.2 kṣatradharmeṇa kauravya jiteyam avanistvayā //
MBh, 14, 1, 8.2 na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara //
MBh, 14, 1, 11.2 duryodhanāparādhena kulaṃ te vinaśiṣyati //
MBh, 14, 1, 16.2 anujīvantu sarve tvāṃ jñātayo jñātivardhana //
MBh, 14, 1, 19.1 vṛddhau hi te svaḥ pitarau paśyāvāṃ duḥkhitau nṛpa /
MBh, 14, 2, 4.2 viditaṃ veditavyaṃ te kartavyam api te kṛtam //
MBh, 14, 2, 4.2 viditaṃ veditavyaṃ te kartavyam api te kṛtam //
MBh, 14, 2, 5.1 śrutāśca rājadharmāste bhīṣmād bhāgīrathīsutāt /
MBh, 14, 2, 6.1 nemām arhasi mūḍhānāṃ vṛttiṃ tvam anuvartitum /
MBh, 14, 2, 8.2 na śakyāste punar draṣṭuṃ tvayā hyasmin raṇe hatāḥ //
MBh, 14, 2, 10.1 govinda mayi yā prītistava sā viditā mama /
MBh, 14, 2, 15.1 akṛtā te matistāta punar bālyena muhyase /
MBh, 14, 2, 16.1 viditāḥ kṣatradharmāste yeṣāṃ yuddhena jīvikā /
MBh, 14, 2, 17.1 mokṣadharmāśca nikhilā yāthātathyena te śrutāḥ /
MBh, 14, 2, 17.2 asakṛccaiva saṃdehāśchinnāste kāmajā mayā //
MBh, 14, 2, 18.2 maivaṃ bhava na te yuktam idam ajñānam īdṛśam //
MBh, 14, 2, 19.1 prāyaścittāni sarvāṇi viditāni ca te 'nagha /
MBh, 14, 2, 19.2 yuddhadharmāśca te sarve dānadharmāśca te śrutāḥ //
MBh, 14, 2, 19.2 yuddhadharmāśca te sarve dānadharmāśca te śrutāḥ //
MBh, 14, 2, 20.2 parimuhyasi bhūyastvam ajñānād iva bhārata //
MBh, 14, 3, 1.2 yudhiṣṭhira tava prajñā na samyag iti me matiḥ /
MBh, 14, 3, 8.2 naramedhaṃ ca nṛpate tvam āhara yudhiṣṭhira //
MBh, 14, 3, 10.2 śākuntalo mahāvīryastava pūrvapitāmahaḥ //
MBh, 14, 3, 11.3 abhiprāyastu me kaścit taṃ tvaṃ śrotum ihārhasi //
MBh, 14, 5, 18.1 kathaṃ hyamartyaṃ brahmaṃstvaṃ yājayitvā surādhipam /
MBh, 14, 5, 19.1 māṃ vā vṛṇīṣva bhadraṃ te maruttaṃ vā mahīpatim /
MBh, 14, 5, 21.1 tvaṃ bhūtānām adhipatistvayi lokāḥ pratiṣṭhitāḥ /
MBh, 14, 5, 21.1 tvaṃ bhūtānām adhipatistvayi lokāḥ pratiṣṭhitāḥ /
MBh, 14, 5, 21.2 namucer viśvarūpasya nihantā tvaṃ balasya ca //
MBh, 14, 5, 22.1 tvam ājahartha devānām eko vīra śriyaṃ parām /
MBh, 14, 5, 22.2 tvaṃ bibharṣi bhuvaṃ dyāṃ ca sadaiva balasūdana //
MBh, 14, 5, 23.1 paurohityaṃ kathaṃ kṛtvā tava devagaṇeśvara /
MBh, 14, 6, 6.2 na kāmaye yājayituṃ tvām ahaṃ pṛthivīpate /
MBh, 14, 6, 7.2 pitryam asmi tava kṣetraṃ bahu manye ca te bhṛśam /
MBh, 14, 6, 7.2 pitryam asmi tava kṣetraṃ bahu manye ca te bhṛśam /
MBh, 14, 6, 9.1 na tvāṃ yājayitāsmyadya vṛṇu tvaṃ yam ihecchasi /
MBh, 14, 6, 9.1 na tvāṃ yājayitāsmyadya vṛṇu tvaṃ yam ihecchasi /
MBh, 14, 6, 9.2 upādhyāyaṃ mahābāho yaste yajñaṃ kariṣyati //
MBh, 14, 6, 12.1 rājarṣe nātihṛṣṭo 'si kaccit kṣemaṃ tavānagha /
MBh, 14, 6, 13.2 vyapaneṣyāmi te manyuṃ sarvayatnair narādhipa //
MBh, 14, 6, 19.1 taṃ gaccha yadi yājyaṃ tvāṃ na vāñchati bṛhaspatiḥ /
MBh, 14, 6, 19.2 prasannastvāṃ mahārāja saṃvarto yājayiṣyati //
MBh, 14, 6, 25.1 pṛcchet tvāṃ yadi kenāhaṃ tavākhyāta iti sma ha /
MBh, 14, 6, 25.1 pṛcchet tvāṃ yadi kenāhaṃ tavākhyāta iti sma ha /
MBh, 14, 6, 25.2 brūyāstvaṃ nāradeneti saṃtapta iva śatruhan //
MBh, 14, 6, 26.1 sa cet tvām anuyuñjīta mamābhigamanepsayā /
MBh, 14, 6, 26.2 śaṃsethā vahnim ārūḍhaṃ mām api tvam aśaṅkayā //
MBh, 14, 7, 1.2 katham asmi tvayā jñātaḥ kena vā kathito 'smi te /
MBh, 14, 7, 1.2 katham asmi tvayā jñātaḥ kena vā kathito 'smi te /
MBh, 14, 7, 2.1 satyaṃ te bruvataḥ sarve sampatsyante manorathāḥ /
MBh, 14, 7, 2.2 mithyā tu bruvato mūrdhā saptadhā te phaliṣyati //
MBh, 14, 7, 3.3 guruputro mameti tvaṃ tato me prītir uttamā //
MBh, 14, 7, 11.1 nāhaṃ tenānanujñātastvām āvikṣita karhicit /
MBh, 14, 7, 12.1 sa tvaṃ bṛhaspatiṃ gaccha tam anujñāpya cāvraja /
MBh, 14, 7, 12.2 tato 'haṃ yājayiṣye tvāṃ yadi yaṣṭum ihecchasi //
MBh, 14, 7, 14.2 yājayethā maruttaṃ tvaṃ martyadharmāṇam āturam //
MBh, 14, 7, 15.2 evam astviti cāpyukto bhrātrā te balavṛtrahā //
MBh, 14, 7, 17.2 kāmaye samatikrāntuṃ vāsavaṃ tvatkṛtair guṇaiḥ //
MBh, 14, 7, 19.2 cikīrṣasi yathākāmaṃ sarvam etat tvayi dhruvam /
MBh, 14, 7, 20.1 yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau /
MBh, 14, 7, 21.1 sthairyam atra kathaṃ te syāt sa tvaṃ niḥsaṃśayaṃ kuru /
MBh, 14, 7, 21.1 sthairyam atra kathaṃ te syāt sa tvaṃ niḥsaṃśayaṃ kuru /
MBh, 14, 7, 21.2 kupitastvāṃ na hīdānīṃ bhasma kuryāṃ sabāndhavam //
MBh, 14, 7, 24.2 āvikṣita śubhā buddhir dhīyatāṃ tava karmasu /
MBh, 14, 7, 24.3 yājanaṃ hi mamāpyevaṃ vartate tvayi pārthiva //
MBh, 14, 7, 25.1 saṃvidhāsye ca te rājann akṣayaṃ dravyam uttamam /
MBh, 14, 7, 27.1 gamayiṣyāmi cendreṇa samatām api te dhruvam /
MBh, 14, 7, 27.2 priyaṃ ca te kariṣyāmi satyam etad bravīmi te //
MBh, 14, 7, 27.2 priyaṃ ca te kariṣyāmi satyam etad bravīmi te //
MBh, 14, 9, 1.2 kaccit sukhaṃ svapiṣi tvaṃ bṛhaspate kaccinmanojñāḥ paricārakāste /
MBh, 14, 9, 1.2 kaccit sukhaṃ svapiṣi tvaṃ bṛhaspate kaccinmanojñāḥ paricārakāste /
MBh, 14, 9, 1.3 kaccid devānāṃ sukhakāmo 'si vipra kaccid devāstvāṃ paripālayanti //
MBh, 14, 9, 3.2 kuto duḥkhaṃ mānasaṃ dehajaṃ vā pāṇḍur vivarṇaśca kutastvam adya /
MBh, 14, 9, 3.3 ācakṣva me tad dvija yāvad etān nihanmi sarvāṃstava duḥkhakartṝn //
MBh, 14, 9, 5.2 sarvān kāmān anujāto 'si vipra yastvaṃ devānāṃ mantrayase purodhāḥ /
MBh, 14, 9, 5.3 ubhau ca te janmamṛtyū vyatītau kiṃ saṃvartastava kartādya vipra //
MBh, 14, 9, 5.3 ubhau ca te janmamṛtyū vyatītau kiṃ saṃvartastava kartādya vipra //
MBh, 14, 9, 6.2 devaiḥ saha tvam asurān sampraṇudya jighāṃsase 'dyāpyuta sānubandhān /
MBh, 14, 9, 8.3 ayaṃ vai tvā yājayitā bṛhaspatis tathāmaraṃ caiva kariṣyatīti //
MBh, 14, 9, 9.2 ayaṃ gacchāmi tava śakrādya dūto bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 12.2 āsanaṃ salilaṃ pādyaṃ pratinandāmi te 'nagha /
MBh, 14, 9, 13.3 kaccid devāścāsya vaśe yathāvat tad brūhi tvaṃ mama kārtsnyena deva //
MBh, 14, 9, 14.2 śakro bhṛśaṃ susukhī pārthivendra prītiṃ cecchatyajarāṃ vai tvayā saḥ /
MBh, 14, 9, 14.3 devāśca sarve vaśagāstasya rājan saṃdeśaṃ tvaṃ śṛṇu me devarājñaḥ //
MBh, 14, 9, 15.1 yadarthaṃ māṃ prāhiṇot tvatsakāśaṃ bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 15.2 ayaṃ gurur yājayitā nṛpa tvāṃ martyaṃ santam amaraṃ tvāṃ karotu //
MBh, 14, 9, 15.2 ayaṃ gurur yājayitā nṛpa tvāṃ martyaṃ santam amaraṃ tvāṃ karotu //
MBh, 14, 9, 17.3 tvāṃ ced asau yājayed vai bṛhaspatir nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ //
MBh, 14, 9, 17.3 tvāṃ ced asau yājayed vai bṛhaspatir nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ //
MBh, 14, 9, 18.2 te te jitā devarājyaṃ ca kṛtsnaṃ bṛhaspatiśced yājayet tvāṃ narendra //
MBh, 14, 9, 19.2 māsmān evaṃ tvaṃ punar āgāḥ kathaṃcid bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 19.3 mā tvāṃ dhakṣye cakṣuṣā dāruṇena saṃkruddho 'haṃ pāvaka tannibodha //
MBh, 14, 9, 21.1 yat tvaṃ gataḥ prahito jātavedo bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 22.2 na te vācaṃ rocayate marutto bṛhaspater añjaliṃ prāhiṇot saḥ /
MBh, 14, 9, 26.2 daheyaṃ tvāṃ cakṣuṣā dāruṇena saṃkruddha ityetad avaihi śakra //
MBh, 14, 9, 27.2 tvam evānyān dahase jātavedo na hi tvad anyo vidyate bhasmakartā /
MBh, 14, 9, 27.2 tvam evānyān dahase jātavedo na hi tvad anyo vidyate bhasmakartā /
MBh, 14, 9, 27.3 tvatsaṃsparśāt sarvaloko bibhety aśraddheyaṃ vadase havyavāha //
MBh, 14, 9, 28.2 divaṃ devendra pṛthivīṃ caiva sarvāṃ saṃveṣṭayestvaṃ svabalenaiva śakra /
MBh, 14, 9, 28.3 evaṃvidhasyeha satastavāsau kathaṃ vṛtrastridivaṃ prāg jahāra //
MBh, 14, 9, 31.3 taṃ tvaṃ kruddhaḥ pratyaṣedhīḥ purastāccharyātiyajñaṃ smara taṃ mahendra //
MBh, 14, 9, 32.1 vajraṃ gṛhītvā ca puraṃdara tvaṃ samprāhārṣīścyavanasyātighoram /
MBh, 14, 9, 32.2 sa te vipraḥ saha vajreṇa bāhum apāgṛhṇāt tapasā jātamanyuḥ //
MBh, 14, 9, 33.1 tato roṣāt sarvato ghorarūpaṃ sapatnaṃ te janayāmāsa bhūyaḥ /
MBh, 14, 9, 33.2 madaṃ nāmāsuraṃ viśvarūpaṃ yaṃ tvaṃ dṛṣṭvā cakṣuṣī saṃnyamīlaḥ //
MBh, 14, 9, 35.2 sa tvāṃ dantān vidaśann abhyadhāvaj jighāṃsayā śūlam udyamya ghoram //
MBh, 14, 9, 36.1 apaśyastvaṃ taṃ tadā ghorarūpaṃ sarve tvanye dadṛśur darśanīyam /
MBh, 14, 9, 36.2 yasmād bhītaḥ prāñjalistvaṃ maharṣim āgacchethāḥ śaraṇaṃ dānavaghna //
MBh, 14, 10, 2.2 bṛhaspatiṃ tvam upaśikṣasva rājan vajraṃ vā te prahariṣyāmi ghoram //
MBh, 14, 10, 2.2 bṛhaspatiṃ tvam upaśikṣasva rājan vajraṃ vā te prahariṣyāmi ghoram //
MBh, 14, 10, 3.3 gandharvaṃ māṃ dhṛtarāṣṭraṃ nibodha tvām āgataṃ vaktukāmaṃ narendra //
MBh, 14, 10, 4.2 bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva vajraṃ vā te prahariṣyāmi ghoram /
MBh, 14, 10, 4.2 bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva vajraṃ vā te prahariṣyāmi ghoram /
MBh, 14, 10, 5.2 tvaṃ caivaitad vettha puraṃdaraśca viśvedevā vasavaścāśvinau ca /
MBh, 14, 10, 6.2 saṃvarto māṃ yājayitādya rājan na te vākyaṃ tasya vā rocayāmi //
MBh, 14, 10, 7.3 vyaktaṃ vajraṃ mokṣyate te mahendraḥ kṣemaṃ rājaṃścintyatām eṣa kālaḥ //
MBh, 14, 10, 9.3 prapadye 'haṃ śarma viprendra tvattaḥ prayaccha tasmād abhayaṃ vipramukhya //
MBh, 14, 10, 11.2 bhayaṃ śakrād vyetu te rājasiṃha praṇotsye 'haṃ bhayam etat sughoram /
MBh, 14, 10, 11.3 saṃstambhinyā vidyayā kṣipram eva mā bhaistvam asmād bhava cāpi pratītaḥ //
MBh, 14, 10, 12.1 ahaṃ saṃstambhayiṣyāmi mā bhaistvaṃ śakrato nṛpa /
MBh, 14, 10, 13.2 āpaḥ plavantvantarikṣe vṛthā ca saudāminī dṛśyatāṃ mā bibhas tvam //
MBh, 14, 10, 14.1 atho vahnistrātu vā sarvataste kāmaṃ varṣaṃ varṣatu vāsavo vā /
MBh, 14, 10, 16.2 vajrād ugrād vyetu bhayaṃ tavādya vāto bhūtvā hanmi narendra vajram /
MBh, 14, 10, 16.3 bhayaṃ tyaktvā varam anyaṃ vṛṇīṣva kaṃ te kāmaṃ tapasā sādhayāmi //
MBh, 14, 10, 21.2 svāgataṃ te puruhūteha vidvan yajño 'dyāyaṃ saṃnihite tvayīndra /
MBh, 14, 10, 21.2 svāgataṃ te puruhūteha vidvan yajño 'dyāyaṃ saṃnihite tvayīndra /
MBh, 14, 10, 22.2 śivena māṃ paśya namaśca te 'stu prāpto yajñaḥ saphalaṃ jīvitaṃ me /
MBh, 14, 10, 23.2 jānāmi te gurum enaṃ tapodhanaṃ bṛhaspater anujaṃ tigmatejasam /
MBh, 14, 10, 23.3 yasyāhvānād āgato 'haṃ narendra prītir me 'dya tvayi manuḥ pranaṣṭaḥ //
MBh, 14, 10, 24.2 yadi prītastvam asi vai devarāja tasmāt svayaṃ śādhi yajñe vidhānam /
MBh, 14, 10, 28.1 eṣa tvayāham iha rājan sametya ye cāpyanye tava pūrve narendrāḥ /
MBh, 14, 10, 28.1 eṣa tvayāham iha rājan sametya ye cāpyanye tava pūrve narendrāḥ /
MBh, 14, 10, 28.2 sarvāścānyā devatāḥ prīyamāṇā havistubhyaṃ pratigṛhṇantu rājan //
MBh, 14, 10, 35.2 tat tvaṃ samādāya narendra vittaṃ yajasva devāṃstarpayāno vidhānaiḥ //
MBh, 14, 11, 5.1 naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ /
MBh, 14, 11, 5.1 naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ /
MBh, 14, 11, 6.1 atra te vartayiṣyāmi yathādharmaṃ yathāśrutam /
MBh, 14, 12, 6.1 sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya vā /
MBh, 14, 12, 7.1 athavā te svabhāvo 'yaṃ yena pārthāvakṛṣyase /
MBh, 14, 12, 11.1 yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama /
MBh, 14, 12, 11.2 manasaikena yoddhavyaṃ tat te yuddham upasthitam /
MBh, 14, 12, 12.3 ātmanaikena yoddhavyaṃ tat te yuddham upasthitam //
MBh, 14, 13, 18.1 tasmāt tvam api taṃ kāmaṃ yajñair vividhadakṣiṇaiḥ /
MBh, 14, 13, 18.2 dharmaṃ kuru mahārāja tatra te sa bhaviṣyati //
MBh, 14, 13, 20.1 mā te vyathāstu nihatān bandhūn vīkṣya punaḥ punaḥ /
MBh, 14, 13, 21.1 sa tvam iṣṭvā mahāyajñaiḥ samṛddhair āptadakṣiṇaiḥ /
MBh, 14, 14, 9.1 himavantaṃ tvayā guptā gamiṣyāmaḥ pitāmaha /
MBh, 14, 15, 12.2 tvadbāhubalam āśritya rājñā dharmasutena ha //
MBh, 14, 15, 16.2 bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha //
MBh, 14, 15, 17.1 rame cāhaṃ tvayā sārdham araṇyeṣvapi pāṇḍava /
MBh, 14, 15, 19.2 ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha //
MBh, 14, 15, 21.2 rocatāṃ gamanaṃ mahyaṃ tavāpi puruṣarṣabha //
MBh, 14, 15, 25.1 tad gatvā taṃ mahātmānaṃ yadi te rocate 'rjuna /
MBh, 14, 15, 27.1 sarvaṃ tvidam ahaṃ pārtha tvatprītihitakāmyayā /
MBh, 14, 15, 33.1 prayojanaṃ cāpi nivāsakāraṇe na vidyate me tvad ṛte mahābhuja /
MBh, 14, 15, 33.2 sthitā hi pṛthvī tava pārtha śāsane guroḥ suvṛttasya yudhiṣṭhirasya ha //
MBh, 14, 16, 5.1 viditaṃ te mahābāho saṃgrāme samupasthite /
MBh, 14, 16, 5.2 māhātmyaṃ devakīmātastacca te rūpam aiśvaram //
MBh, 14, 16, 9.1 śrāvitastvaṃ mayā guhyaṃ jñāpitaśca sanātanam /
MBh, 14, 16, 17.1 tat te 'haṃ sampravakṣyāmi yathāvanmadhusūdana /
MBh, 14, 16, 39.3 brahmaṇaḥ padam avyagraṃ mā te bhūd atra saṃśayaḥ //
MBh, 14, 16, 40.2 prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te //
MBh, 14, 16, 40.2 prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te //
MBh, 14, 16, 41.1 yadīpsur upapannastvaṃ tasya kālo 'yam āgataḥ /
MBh, 14, 16, 41.2 abhijāne ca tad ahaṃ yadarthaṃ mā tvam āgataḥ /
MBh, 14, 16, 41.3 acirāt tu gamiṣyāmi yenāhaṃ tvām acūcudam //
MBh, 14, 16, 42.2 paripṛccha yāvad bhavate bhāṣeyaṃ yat tavepsitam //
MBh, 14, 16, 43.1 bahu manye ca te buddhiṃ bhṛśaṃ sampūjayāmi ca /
MBh, 14, 18, 9.2 tathā tvam api jānīhi garbhe jīvopapādanam //
MBh, 14, 19, 47.1 idaṃ sarvarahasyaṃ te mayoktaṃ dvijasattama /
MBh, 14, 19, 50.1 kaccid etat tvayā pārtha śrutam ekāgracetasā /
MBh, 14, 19, 50.2 tadāpi hi rathasthastvaṃ śrutavān etad eva hi //
MBh, 14, 19, 53.1 na hyetacchrotum arho 'nyo manuṣyastvām ṛte 'nagha /
MBh, 14, 20, 3.1 kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā /
MBh, 14, 20, 4.2 tvām ahaṃ patim āsādya kāṃ gamiṣyāmi vai gatim //
MBh, 14, 20, 5.2 subhage nābhyasūyāmi vākyasyāsya tavānaghe //
MBh, 14, 21, 8.1 praśnaṃ tu vāṅmanasor māṃ yasmāt tvam anupṛcchasi /
MBh, 14, 21, 8.2 tasmāt te vartayiṣyāmi tayor eva samāhvayam //
MBh, 14, 21, 10.2 ahaṃ vai kāmadhuk tubhyam iti taṃ prāha vāg atha //
MBh, 14, 21, 11.2 sthāvaraṃ matsakāśe vai jaṅgamaṃ viṣaye tava //
MBh, 14, 21, 12.1 yastu te viṣayaṃ gacchenmantro varṇaḥ svaro 'pi vā /
MBh, 14, 22, 3.2 etān vai saptahotṝṃstvaṃ svabhāvād viddhi śobhane //
MBh, 14, 22, 29.2 asmān ṛte nāsti tavopalabdhis tvām apy ṛte 'smānna bhajeta harṣaḥ //
MBh, 14, 22, 29.2 asmān ṛte nāsti tavopalabdhis tvām apy ṛte 'smānna bhajeta harṣaḥ //
MBh, 14, 23, 3.2 svabhāvāt sapta hotāra iti te pūrvikā matiḥ /
MBh, 14, 23, 10.1 na tvaṃ sarvam idaṃ vyāpya tiṣṭhasīha yathā vayam /
MBh, 14, 23, 10.2 na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava /
MBh, 14, 23, 10.2 na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava /
MBh, 14, 23, 12.2 apāna na tvaṃ śreṣṭho 'si prāṇo hi vaśagastava //
MBh, 14, 23, 12.2 apāna na tvaṃ śreṣṭho 'si prāṇo hi vaśagastava //
MBh, 14, 23, 15.3 na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava //
MBh, 14, 23, 15.3 na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava //
MBh, 14, 23, 18.3 samāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 23, 18.3 samāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 23, 21.3 udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 23, 21.3 udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 23, 24.2 svasti vrajata bhadraṃ vo dhārayadhvaṃ parasparam //
MBh, 14, 28, 12.1 anu tvā manyatāṃ mātā pitā bhrātā sakhāpi ca /
MBh, 14, 28, 21.2 nāsti ceṣṭā vinā hiṃsāṃ kiṃ vā tvaṃ manyase dvija //
MBh, 14, 29, 4.2 mā muñca vīra nārācān brūhi kiṃ karavāṇi te //
MBh, 14, 29, 5.1 madāśrayāṇi bhūtāni tvadvisṛṣṭair maheṣubhiḥ /
MBh, 14, 29, 7.2 maharṣir jamadagniste yadi rājan pariśrutaḥ /
MBh, 14, 29, 7.3 tasya putrastavātithyaṃ yathāvat kartum arhati //
MBh, 14, 29, 22.2 nārhase kṣatrabandhūṃstvaṃ nihantuṃ jayatāṃ vara /
MBh, 14, 29, 22.3 na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān //
MBh, 14, 30, 7.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 8.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 10.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 11.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 13.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 14.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 16.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 17.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 19.3 tavaiva marma bhetsyanti tato hāsyasi jīvitam //
MBh, 14, 30, 20.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 22.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 23.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 25.3 tavaiva marma bhetsyanti bhinnamarmā mariṣyasi //
MBh, 14, 30, 30.1 iti tvam api jānīhi rāma mā kṣatriyāñ jahi /
MBh, 14, 32, 3.2 ācakṣva viṣayaṃ rājan yāvāṃstava vaśe sthitaḥ //
MBh, 14, 32, 4.2 vacaste kartum icchāmi yathāśāstraṃ mahīpate //
MBh, 14, 32, 12.2 brūhi kāṃ buddhim āsthāya mamatvaṃ varjitaṃ tvayā //
MBh, 14, 32, 13.1 kāṃ vā buddhiṃ viniścitya sarvo vai viṣayastava /
MBh, 14, 32, 13.2 nāvaiṣi viṣayaṃ yena sarvo vā viṣayastava //
MBh, 14, 32, 24.2 tvajjijñāsārtham adyeha viddhi māṃ dharmam āgatam //
MBh, 14, 32, 25.1 tvam asya brahmanābhasya buddhyārasyānivartinaḥ /
MBh, 14, 33, 1.2 nāhaṃ tathā bhīru carāmi loke tathā tvaṃ māṃ tarkayase svabuddhyā /
MBh, 14, 33, 2.1 nāham asmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe /
MBh, 14, 33, 8.1 tasmāt te subhage nāsti paralokakṛtaṃ bhayam /
MBh, 14, 35, 4.2 yāce tvāṃ śirasā vipra yad brūyāṃ tad vicakṣva me //
MBh, 14, 35, 5.2 kathayasva pravakṣyāmi yatra te saṃśayo dvija //
MBh, 14, 35, 7.2 kutaścāhaṃ kutaśca tvaṃ tat satyaṃ brūhi yat param /
MBh, 14, 35, 14.1 pravakṣye 'haṃ mahāprājña padam uttamam adya te /
MBh, 14, 35, 21.2 tat te 'haṃ sampravakṣyāmi śṛṇu śiṣya yathāgamam //
MBh, 14, 35, 28.1 panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ /
MBh, 14, 35, 34.1 ityete devayānā vaḥ panthānaḥ parikīrtitāḥ /
MBh, 14, 35, 38.2 caturviṃśatir eṣā vastattvānāṃ saṃprakīrtitā //
MBh, 14, 36, 34.2 sarvam etat tamo viprāḥ kīrtitaṃ vo yathāvidhi //
MBh, 14, 36, 36.1 tamoguṇā vo bahudhā prakīrtitā yathāvad uktaṃ ca tamaḥ parāvaram /
MBh, 14, 37, 1.2 rajo 'haṃ vaḥ pravakṣyāmi yāthātathyena sattamāḥ /
MBh, 14, 37, 17.1 rajoguṇā vo bahudhānukīrtitā yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 38, 14.1 ityetat sāttvikaṃ vṛttaṃ kathitaṃ vo dvijarṣabhāḥ /
MBh, 14, 42, 40.1 yathāvad adhyātmavidhir eṣa vaḥ kīrtito mayā /
MBh, 14, 43, 26.1 dharmalakṣaṇasaṃyuktam uktaṃ vo vidhivanmayā /
MBh, 14, 49, 1.2 hanta vaḥ sampravakṣyāmi yanmāṃ pṛcchatha sattamāḥ /
MBh, 14, 49, 16.2 etad viprā vijānīta hanta bhūyo bravīmi vaḥ //
MBh, 14, 50, 39.1 etad vaḥ sarvam ākhyātaṃ mayā viprarṣisattamāḥ /
MBh, 14, 50, 41.1 tvam apyetanmahābhāga yathoktaṃ brahmaṇo vacaḥ /
MBh, 14, 50, 44.3 śrotavyaṃ cenmayaitad vai tat tvam ācakṣva me vibho //
MBh, 14, 50, 45.3 tvatprītyā guhyam etacca kathitaṃ me dhanaṃjaya //
MBh, 14, 50, 46.1 mayi ced asti te prītir nityaṃ kurukulodvaha /
MBh, 14, 50, 46.2 adhyātmam etacchrutvā tvaṃ samyag ācara suvrata //
MBh, 14, 50, 47.1 tatastvaṃ samyag ācīrṇe dharme 'smin kurunandana /
MBh, 14, 50, 48.2 mayā tava mahābāho tasmād atra manaḥ kuru //
MBh, 14, 50, 49.2 tam ahaṃ draṣṭum icchāmi saṃmate tava phalguna //
MBh, 14, 51, 6.1 tvatprasādājjayaḥ prāpto rājñā vṛṣṇikulodvaha /
MBh, 14, 51, 8.1 viśvakarmannamaste 'stu viśvātman viśvasaṃbhava /
MBh, 14, 51, 8.2 yathāhaṃ tvā vijānāmi yathā cāhaṃ bhavanmanāḥ //
MBh, 14, 51, 9.1 tvattejaḥsaṃbhavo nityaṃ hutāśo madhusūdana /
MBh, 14, 51, 9.2 ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho //
MBh, 14, 51, 9.2 ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho //
MBh, 14, 51, 10.1 tvayi sarvam idaṃ viśvaṃ yad idaṃ sthāṇujaṅgamam /
MBh, 14, 51, 10.2 tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam //
MBh, 14, 51, 11.2 hasitaṃ te 'malā jyotsnā ṛtavaścendriyānvayāḥ //
MBh, 14, 51, 12.2 prasāde cāpi padmā śrīr nityaṃ tvayi mahāmate //
MBh, 14, 51, 13.1 ratistuṣṭir dhṛtiḥ kṣāntistvayi cedaṃ carācaram /
MBh, 14, 51, 13.2 tvam eveha yugānteṣu nidhanaṃ procyase 'nagha //
MBh, 14, 51, 14.1 sudīrgheṇāpi kālena na te śakyā guṇā mayā /
MBh, 14, 51, 14.2 ātmā ca paramo vaktuṃ namaste nalinekṣaṇa //
MBh, 14, 51, 16.1 tvayi sarvaṃ samāsaktaṃ tvam evaiko janeśvaraḥ /
MBh, 14, 51, 16.1 tvayi sarvaṃ samāsaktaṃ tvam evaiko janeśvaraḥ /
MBh, 14, 51, 16.2 yaccānugrahasaṃyuktam etad uktaṃ tvayānagha //
MBh, 14, 51, 18.2 tvayā dagdhaṃ hi tat sainyaṃ mayā vijitam āhave //
MBh, 14, 51, 19.2 duryodhanasya saṃgrāme tava buddhiparākramaiḥ //
MBh, 14, 51, 21.1 ahaṃ ca prīyamāṇena tvayā devakinandana /
MBh, 14, 51, 22.2 codayiṣyāmi dharmajña gamanārthaṃ tavānagha //
MBh, 14, 51, 23.1 rucitaṃ hi mamaitat te dvārakāgamanaṃ prabho /
MBh, 14, 51, 23.2 acirāccaiva dṛṣṭā tvaṃ mātulaṃ madhusūdana /
MBh, 14, 51, 38.1 vivakṣū hi yuvāṃ manye vīrau yadukurūdvahau /
MBh, 14, 51, 38.2 brūta kartāsmi sarvaṃ vāṃ na cirānmā vicāryatām //
MBh, 14, 51, 42.2 puṇḍarīkākṣa bhadraṃ te gaccha tvaṃ madhusūdana /
MBh, 14, 51, 42.2 puṇḍarīkākṣa bhadraṃ te gaccha tvaṃ madhusūdana /
MBh, 14, 51, 43.1 rocate me mahābāho gamanaṃ tava keśava /
MBh, 14, 51, 43.2 mātulaściradṛṣṭo me tvayā devī ca devakī //
MBh, 14, 51, 44.1 mātulaṃ vasudevaṃ tvaṃ baladevaṃ ca mādhava /
MBh, 14, 51, 46.1 ānartān avalokya tvaṃ pitaraṃ ca mahābhuja /
MBh, 14, 51, 47.2 yaccāpyanyanmanojñaṃ te tad apyādatsva sātvata //
MBh, 14, 51, 48.1 iyaṃ hi vasudhā sarvā prasādāt tava mādhava /
MBh, 14, 51, 50.1 tavaiva ratnāni dhanaṃ ca kevalam dharā ca kṛtsnā tu mahābhujādya vai /
MBh, 14, 51, 50.2 yad asti cānyad draviṇaṃ gṛheṣu me tvam eva tasyeśvara nityam īśvaraḥ //
MBh, 14, 52, 10.1 kaccicchaure tvayā gatvā kurupāṇḍavasadma tat /
MBh, 14, 52, 12.2 lokeṣu vihariṣyanti tvayā saha paraṃtapa //
MBh, 14, 52, 13.2 kauraveṣu praśānteṣu tvayā nāthena mādhava //
MBh, 14, 52, 14.1 yā me saṃbhāvanā tāta tvayi nityam avartata /
MBh, 14, 52, 14.2 api sā saphalā kṛṣṇa kṛtā te bharatān prati //
MBh, 14, 52, 16.3 maharṣe viditaṃ nūnaṃ sarvam etat tavānagha //
MBh, 14, 52, 20.1 yasmācchaktena te kṛṣṇa na trātāḥ kurupāṇḍavāḥ /
MBh, 14, 52, 20.2 saṃbandhinaḥ priyāstasmācchapsye 'haṃ tvām asaṃśayam //
MBh, 14, 52, 21.1 na ca te prasabhaṃ yasmāt te nigṛhya nivartitāḥ /
MBh, 14, 52, 21.2 tasmānmanyuparītastvāṃ śapsyāmi madhusūdana //
MBh, 14, 52, 22.1 tvayā hi śaktena satā mithyācāreṇa mādhava /
MBh, 14, 52, 24.1 śrutvā tvam etad adhyātmaṃ muñcethāḥ śāpam adya vai /
MBh, 14, 52, 25.1 na ca te tapaso nāśam icchāmi japatāṃ vara /
MBh, 14, 52, 25.2 tapaste sumahad dīptaṃ guravaścāpi toṣitāḥ //
MBh, 14, 52, 26.1 kaumāraṃ brahmacaryaṃ te jānāmi dvijasattama /
MBh, 14, 52, 26.2 duḥkhārjitasya tapasastasmānnecchāmi te vyayam //
MBh, 14, 53, 1.2 brūhi keśava tattvena tvam adhyātmam aninditam /
MBh, 14, 53, 1.3 śrutvā śreyo 'bhidhāsyāmi śāpaṃ vā te janārdana //
MBh, 14, 53, 3.2 sthita ityabhijānīhi mā te 'bhūd atra saṃśayaḥ //
MBh, 14, 53, 8.1 oṃkāraprabhavān vedān viddhi māṃ tvaṃ bhṛgūdvaha /
MBh, 14, 53, 22.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 14, 53, 22.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 14, 54, 1.2 abhijānāmi jagataḥ kartāraṃ tvāṃ janārdana /
MBh, 14, 54, 2.1 cittaṃ ca suprasannaṃ me tvadbhāvagatam acyuta /
MBh, 14, 54, 3.1 yadi tvanugrahaṃ kaṃcit tvatto 'rho 'haṃ janārdana /
MBh, 14, 54, 3.2 draṣṭum icchāmi te rūpam aiśvaraṃ tannidarśaya //
MBh, 14, 54, 6.2 viśvakarmannamaste 'stu yasya te rūpam īdṛśam /
MBh, 14, 54, 6.2 viśvakarmannamaste 'stu yasya te rūpam īdṛśam /
MBh, 14, 54, 6.3 padbhyāṃ te pṛthivī vyāptā śirasā cāvṛtaṃ nabhaḥ //
MBh, 14, 54, 7.2 bhujābhyām āvṛtāścāśāstvam idaṃ sarvam acyuta //
MBh, 14, 54, 8.2 punastvāṃ svena rūpeṇa draṣṭum icchāmi śāśvatam //
MBh, 14, 54, 10.1 paryāpta eṣa evādya varastvatto mahādyute /
MBh, 14, 54, 10.2 yat te rūpam idaṃ kṛṣṇa paśyāmi prabhavāpyayam //
MBh, 14, 54, 11.1 tam abravīt punaḥ kṛṣṇo mā tvam atra vicāraya /
MBh, 14, 54, 17.3 kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam //
MBh, 14, 54, 23.1 na yuktaṃ tādṛśaṃ dātuṃ tvayā puruṣasattama /
MBh, 14, 54, 25.2 tādṛśaṃ khalu me dattaṃ tvaṃ tu tannāvabudhyase //
MBh, 14, 54, 26.1 mayā tvadartham ukto hi vajrapāṇiḥ puraṃdaraḥ /
MBh, 14, 54, 31.2 upasthitastvayā cāpi pratyākhyāto 'mṛtaṃ dadat /
MBh, 14, 54, 31.3 caṇḍālarūpī bhagavān sumahāṃste vyatikramaḥ //
MBh, 14, 54, 32.1 yat tu śakyaṃ mayā kartuṃ bhūya eva tavepsitam /
MBh, 14, 54, 32.2 toyepsāṃ tava durdharṣa kariṣye saphalām aham //
MBh, 14, 54, 33.1 yeṣvahaḥsu tava brahman salilecchā bhaviṣyati /
MBh, 14, 54, 34.1 rasavacca pradāsyanti te toyaṃ bhṛgunandana /
MBh, 14, 55, 14.2 kasmāt tāta tavādyeha śokottaram idaṃ manaḥ /
MBh, 14, 55, 14.3 sa svairaṃ brūhi viprarṣe śrotum icchāmi te vacaḥ //
MBh, 14, 55, 16.2 śatavarṣoṣitaṃ hi tvaṃ na mām abhyanujānathāḥ //
MBh, 14, 55, 18.2 tvatprītiyuktena mayā guruśuśrūṣayā tava /
MBh, 14, 55, 18.2 tvatprītiyuktena mayā guruśuśrūṣayā tava /
MBh, 14, 55, 19.1 kiṃ tvadya yadi te śraddhā gamanaṃ prati bhārgava /
MBh, 14, 55, 19.2 anujñāṃ gṛhya mattastvaṃ gṛhān gacchasva māciram //
MBh, 14, 55, 20.2 gurvarthaṃ kaṃ prayacchāmi brūhi tvaṃ dvijasattama /
MBh, 14, 55, 20.3 tam upākṛtya gaccheyam anujñātastvayā vibho //
MBh, 14, 55, 21.3 tava hyācarato brahmaṃstuṣṭo 'haṃ vai na saṃśayaḥ //
MBh, 14, 55, 23.1 dadāmi patnīṃ kanyāṃ ca svāṃ te duhitaraṃ dvija /
MBh, 14, 55, 23.2 etām ṛte hi nānyā vai tvattejo 'rhati sevitum //
MBh, 14, 55, 25.2 priyaṃ hi tava kāṅkṣāmi prāṇair api dhanair api //
MBh, 14, 55, 27.2 parituṣṭāsmi te putra nityaṃ bhagavatā saha /
MBh, 14, 55, 27.3 paryāptaye tad bhadraṃ te gaccha tāta yathecchakam //
MBh, 14, 55, 28.3 ājñāpayasva māṃ mātaḥ kartavyaṃ hi priyaṃ tava //
MBh, 14, 55, 29.3 te samānaya bhadraṃ te gurvarthaḥ sukṛto bhavet //
MBh, 14, 55, 33.1 tataḥ provāca patnīṃ sa na te samyag idaṃ kṛtam /
MBh, 14, 56, 3.1 diṣṭyā tvam asi kalyāṇa ṣaṣṭhe kāle mamāntikam /
MBh, 14, 56, 6.3 gurvartham abhinirvartya punar eṣyāmi te vaśam //
MBh, 14, 56, 7.2 tvadadhīnaḥ sa rājendra taṃ tvā bhikṣe nareśvara //
MBh, 14, 56, 7.2 tvadadhīnaḥ sa rājendra taṃ tvā bhikṣe nareśvara //
MBh, 14, 56, 8.1 dadāsi vipramukhyebhyastvaṃ hi ratnāni sarvaśaḥ /
MBh, 14, 56, 8.2 dātā tvaṃ ca naravyāghra pātrabhūtaḥ kṣitāviha /
MBh, 14, 56, 9.1 upākṛtya guror arthaṃ tvadāyattam ariṃdama /
MBh, 14, 56, 9.2 samayeneha rājendra punar eṣyāmi te vaśam //
MBh, 14, 56, 10.1 satyaṃ te pratijānāmi nātra mithyāsti kiṃcana /
MBh, 14, 56, 11.2 yadi mattastvadāyatto gurvarthaḥ kṛta eva saḥ /
MBh, 14, 56, 12.2 pratigrāhyo mato me tvaṃ sadaiva puruṣarṣabha /
MBh, 14, 56, 12.3 so 'haṃ tvām anusaṃprāpto bhikṣituṃ maṇikuṇḍale //
MBh, 14, 56, 13.3 varayārthaṃ tvam anyaṃ vai taṃ te dāsyāmi suvrata //
MBh, 14, 56, 13.3 varayārthaṃ tvam anyaṃ vai taṃ te dāsyāmi suvrata //
MBh, 14, 56, 14.2 alaṃ te vyapadeśena pramāṇaṃ yadi te vayam /
MBh, 14, 56, 14.2 alaṃ te vyapadeśena pramāṇaṃ yadi te vayam /
MBh, 14, 56, 14.3 prayaccha kuṇḍale me tvaṃ satyavāg bhava pārthiva //
MBh, 14, 56, 16.1 saivam uktā tvayā nūnaṃ madvākyena śucismitā /
MBh, 14, 56, 16.2 pradāsyati dvijaśreṣṭha kuṇḍale te na saṃśayaḥ //
MBh, 14, 56, 21.2 abhijñānaṃ tu kiṃcit tvaṃ samānetum ihārhasi //
MBh, 14, 56, 23.2 yakṣāstathocchiṣṭadhṛtaṃ surāśca nidrāvaśaṃ tvā paridharṣayeyuḥ //
MBh, 14, 57, 8.1 tad iṣṭe te mayaivaite datte sve maṇikuṇḍale /
MBh, 14, 57, 8.2 yaḥ kṛtaste 'dya samayaḥ saphalaṃ taṃ kuruṣva me //
MBh, 14, 57, 9.2 rājaṃstatheha kartāsmi punar eṣyāmi te vaśam /
MBh, 14, 57, 9.3 praśnaṃ tu kaṃcit praṣṭuṃ tvāṃ vyavasiṣye paraṃtapa //
MBh, 14, 57, 10.2 brūhi vipra yathākāmaṃ prativaktāsmi te vacaḥ /
MBh, 14, 57, 10.3 chettāsmi saṃśayaṃ te 'dya na me 'trāsti vicāraṇā //
MBh, 14, 57, 15.1 evaṃ tava prapaśyāmi śreyo bhṛgukulodvaha /
MBh, 14, 57, 15.2 āgacchato hi te vipra bhavenmṛtyur asaṃśayam //
MBh, 14, 57, 28.2 uttaṅkam abravīt tāta naitacchakyaṃ tvayeti vai //
MBh, 14, 57, 29.2 na daṇḍakāṣṭhasādhyaṃ ca manye kāryam idaṃ tava //
MBh, 14, 57, 30.3 prāptuṃ prāṇān vimokṣyāmi paśyataste dvijottama //
MBh, 14, 57, 39.1 dhamasvāpānam etanme tatastvaṃ vipra lalpsyase /
MBh, 14, 57, 39.2 airāvatasuteneha tavānīte hi kuṇḍale //
MBh, 14, 57, 40.1 mā jugupsāṃ kṛthāḥ putra tvam atrārthe kathaṃcana /
MBh, 14, 57, 40.2 tvayaitaddhi samācīrṇaṃ gautamasyāśrame tadā //
MBh, 14, 57, 42.3 tvayā hyahaṃ sadā vatsa guror arthe 'bhipūjitaḥ //
MBh, 14, 57, 43.2 tasmācchreyo vidhāsyāmi tavaivaṃ kuru māciram //
MBh, 14, 57, 56.2 pareṇa tapasā yukto yanmāṃ tvaṃ paripṛcchasi //
MBh, 14, 59, 2.1 tvaṃ tu pratyakṣadarśī ca kāryajñaśca mahābhuja /
MBh, 14, 60, 7.1 nanu tvaṃ puṇḍarīkākṣa satyavāg bhuvi viśrutaḥ /
MBh, 14, 60, 8.2 sadṛśākṣastava kathaṃ śatrubhir nihato raṇe //
MBh, 14, 60, 10.1 kim abravīt tvā saṃgrāme subhadrāṃ mātaraṃ prati /
MBh, 14, 60, 20.2 dauhitrastava vārṣṇeya dauḥśāsanivaśaṃ gataḥ //
MBh, 14, 60, 27.1 uttarāṃ cābravīd bhadrā bhadre bhartā kva te gataḥ /
MBh, 14, 60, 27.2 kṣipram āgamanaṃ mahyaṃ tasmai tvaṃ vedayasva ha //
MBh, 14, 60, 28.2 bhavanānniṣpatatyāśu kasmānnābhyeti te patiḥ //
MBh, 14, 60, 29.2 kuśalaṃ cābruvan sarve tvāṃ yuyutsum ihāgatam //
MBh, 14, 60, 33.2 putro hi tava durdharṣaḥ samprāptaḥ paramāṃ gatim //
MBh, 14, 60, 34.2 mā śucaścapalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe //
MBh, 14, 60, 35.1 uttarāṃ tvam avekṣasva garbhiṇīṃ mā śucaḥ śubhe /
MBh, 14, 60, 39.1 vairāṭi neha saṃtāpastvayā kāryo yaśasvini /
MBh, 14, 60, 41.1 evaṃ sa nidhanaṃ prāpto dauhitrastava mādhava /
MBh, 14, 61, 10.1 janiṣyati mahātejāḥ putrastava yaśasvini /
MBh, 14, 61, 12.1 pautrastava mahābāho janiṣyati mahāmanāḥ /
MBh, 14, 61, 13.1 tasmācchokaṃ kuruśreṣṭha jahi tvam arikarśana /
MBh, 14, 61, 13.2 vicāryam atra na hi te satyam etad bhaviṣyati //
MBh, 14, 61, 14.2 puroktaṃ tat tathā bhāvi mā te 'trāstu vicāraṇā //
MBh, 14, 61, 15.2 na sa śocyastvayā tāta na cānyaiḥ kurubhistathā //
MBh, 14, 61, 17.1 pitāpi tava dharmajña garbhe tasminmahāmate /
MBh, 14, 62, 4.1 śrutaṃ vo vacanaṃ vīrāḥ sauhṛdād yanmahātmanā /
MBh, 14, 62, 9.1 yadyetad vo bahumataṃ manyadhvaṃ vā kṣamaṃ yadi /
MBh, 14, 62, 11.1 rocate me mahābāho yad idaṃ bhāṣitaṃ tvayā /
MBh, 14, 62, 13.2 tad ānayāma bhadraṃ te samabhyarcya kapardinam //
MBh, 14, 65, 8.2 jajñe tava pitā rājan parikṣit paravīrahā //
MBh, 14, 65, 15.1 vāsudeva mahābāho suprajā devakī tvayā /
MBh, 14, 65, 15.2 tvaṃ no gatiḥ pratiṣṭhā ca tvadāyattam idaṃ kulam //
MBh, 14, 65, 15.2 tvaṃ no gatiḥ pratiṣṭhā ca tvadāyattam idaṃ kulam //
MBh, 14, 65, 16.1 yadupravīra yo 'yaṃ te svasrīyasyātmajaḥ prabho /
MBh, 14, 65, 17.1 tvayā hyetat pratijñātam aiṣīke yadunandana /
MBh, 14, 65, 21.1 abhimanyośca bhadraṃ te priyasya sadṛśasya ca /
MBh, 14, 65, 21.2 priyam utpādayādya tvaṃ pretasyāpi janārdana //
MBh, 14, 65, 22.2 abhimanyor vacaḥ kṛṣṇa priyatvāt te na saṃśayaḥ //
MBh, 14, 65, 23.2 mātulasya kulaṃ bhadre tava putro gamiṣyati //
MBh, 14, 65, 26.1 tāstvāṃ vayaṃ praṇamyeha yācāmo madhusūdana /
MBh, 14, 65, 26.2 kulasyāsya hitārthaṃ tvaṃ kuru kalyāṇam uttamam //
MBh, 14, 66, 9.1 sāhaṃ prasādaye kṛṣṇa tvām adya śirasā natā /
MBh, 14, 66, 10.2 tadā kila tvayā drauṇiḥ kruddhenokto 'rimardana //
MBh, 14, 66, 11.1 akāmaṃ tvā kariṣyāmi brahmabandho narādhama /
MBh, 14, 66, 12.1 ityetad vacanaṃ śrutvā jānamānā balaṃ tava /
MBh, 14, 66, 12.2 prasādaye tvā durdharṣa jīvatām abhimanyujaḥ //
MBh, 14, 66, 13.1 yadyevaṃ tvaṃ pratiśrutya na karoṣi vacaḥ śubham /
MBh, 14, 66, 14.2 jīvati tvayi durdharṣa kiṃ kariṣyāmyahaṃ tvayā //
MBh, 14, 66, 14.2 jīvati tvayi durdharṣa kiṃ kariṣyāmyahaṃ tvayā //
MBh, 14, 66, 15.1 saṃjīvayainaṃ durdharṣa mṛtaṃ tvam abhimanyujam /
MBh, 14, 66, 16.1 tvaṃ hi keśava dharmātmā satyavān satyavikramaḥ /
MBh, 14, 66, 16.2 sa tāṃ vācam ṛtāṃ kartum arhasi tvam ariṃdama //
MBh, 14, 66, 18.1 prabhāvajñāsmi te kṛṣṇa tasmād etad bravīmi te /
MBh, 14, 66, 18.1 prabhāvajñāsmi te kṛṣṇa tasmād etad bravīmi te /
MBh, 14, 67, 3.1 tataḥ sa prāviśat tūrṇaṃ janmaveśma pitustava /
MBh, 14, 67, 7.1 tathāyuktaṃ ca tad dṛṣṭvā janmaveśma pitustava /
MBh, 14, 67, 9.1 ayam āyāti te bhadre śvaśuro madhusūdanaḥ /
MBh, 14, 67, 13.1 vārṣṇeya madhuhan vīra śirasā tvāṃ prasādaye /
MBh, 14, 67, 14.2 tvayā vā puṇḍarīkākṣa vākyam uktam idaṃ bhavet //
MBh, 14, 67, 17.1 sā tvā prasādya śirasā yāce śatrunibarhaṇa /
MBh, 14, 67, 21.1 capalākṣaḥ kilātīva priyaste madhusūdana /
MBh, 14, 67, 23.2 abhimanyau hate vīra tvām eṣyāmyacirād iti //
MBh, 14, 68, 6.1 dharmajñasya sutaḥ saṃstvam adharmam avabudhyase /
MBh, 14, 68, 6.2 yastvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam //
MBh, 14, 68, 7.1 putra gatvā mama vaco brūyāstvaṃ pitaraṃ tava /
MBh, 14, 68, 7.1 putra gatvā mama vaco brūyāstvaṃ pitaraṃ tava /
MBh, 14, 68, 8.1 yāhaṃ tvayā vihīnādya patyā putreṇa caiva ha /
MBh, 14, 69, 1.3 tadā tad veśma te pitrā tejasābhividīpitam //
MBh, 14, 69, 3.2 tataḥ prāṇān punar lebhe pitā tava janeśvara /
MBh, 14, 69, 7.3 kuruvaṃśastavākhyābhir āśīrbhir bharatarṣabha //
MBh, 14, 69, 9.2 pitustava mahārāja satyasaṃdho janārdanaḥ //
MBh, 14, 69, 11.1 so 'vardhata yathākālaṃ pitā tava narādhipa /
MBh, 14, 69, 12.1 māsajātastu te vīra pitā bhavati bhārata /
MBh, 14, 70, 8.2 śuśruvuste tadā vīrāḥ pituste janma bhārata //
MBh, 14, 70, 14.2 tvadadhīnā vayaṃ sarve kṛṣṇasya ca mahātmanaḥ //
MBh, 14, 70, 15.2 anujānāmi rājaṃstvāṃ kriyatāṃ yad anantaram /
MBh, 14, 70, 16.2 teneṣṭvā tvaṃ vipāpmā vai bhavitā nātra saṃśayaḥ //
MBh, 14, 70, 19.1 devakī suprajā devī tvayā puruṣasattama /
MBh, 14, 70, 19.2 yad brūyāṃ tvāṃ mahābāho tat kṛthāstvam ihācyuta //
MBh, 14, 70, 19.2 yad brūyāṃ tvāṃ mahābāho tat kṛthāstvam ihācyuta //
MBh, 14, 70, 20.1 tvatprabhāvārjitān bhogān aśnīma yadunandana /
MBh, 14, 70, 20.2 parākrameṇa buddhyā ca tvayeyaṃ nirjitā mahī //
MBh, 14, 70, 21.1 dīkṣayasva tvam ātmānaṃ tvaṃ naḥ paramako guruḥ /
MBh, 14, 70, 21.1 dīkṣayasva tvam ātmānaṃ tvaṃ naḥ paramako guruḥ /
MBh, 14, 70, 21.2 tvayīṣṭavati dharmajña vipāpmā syām ahaṃ vibho /
MBh, 14, 70, 21.3 tvaṃ hi yajño 'kṣaraḥ sarvastvaṃ dharmastvaṃ prajāpatiḥ //
MBh, 14, 70, 21.3 tvaṃ hi yajño 'kṣaraḥ sarvastvaṃ dharmastvaṃ prajāpatiḥ //
MBh, 14, 70, 21.3 tvaṃ hi yajño 'kṣaraḥ sarvastvaṃ dharmastvaṃ prajāpatiḥ //
MBh, 14, 70, 22.2 tvam evaitanmahābāho vaktum arhasyariṃdama /
MBh, 14, 70, 22.3 tvaṃ gatiḥ sarvabhūtānām iti me niścitā matiḥ //
MBh, 14, 70, 23.1 tvaṃ cādya kuruvīrāṇāṃ dharmeṇābhivirājase /
MBh, 14, 70, 23.2 guṇabhūtāḥ sma te rājaṃstvaṃ no rājanmato guruḥ //
MBh, 14, 70, 24.3 satyaṃ te pratijānāmi sarvaṃ kartāsmi te 'nagha //
MBh, 14, 70, 24.3 satyaṃ te pratijānāmi sarvaṃ kartāsmi te 'nagha //
MBh, 14, 70, 25.2 iṣṭavanto bhaviṣyanti tvayīṣṭavati bhārata //
MBh, 14, 71, 2.2 dīkṣayasva tadā mā tvaṃ tvayyāyatto hi me kratuḥ //
MBh, 14, 71, 2.2 dīkṣayasva tadā mā tvaṃ tvayyāyatto hi me kratuḥ //
MBh, 14, 71, 4.1 caitryāṃ hi paurṇamāsyāṃ ca tava dīkṣā bhaviṣyati /
MBh, 14, 71, 4.2 saṃbhārāḥ saṃbhriyantāṃ te yajñārthaṃ puruṣarṣabha //
MBh, 14, 71, 5.2 medhyam aśvaṃ parīkṣantāṃ tava yajñārthasiddhaye //
MBh, 14, 71, 6.2 sa paryetu yaśo nāmnā tava pārthiva vardhayan //
MBh, 14, 71, 9.2 yathākālaṃ yathāyogaṃ sajjāḥ sma tava dīkṣaṇe //
MBh, 14, 71, 17.2 yathāśāstraṃ nṛpaśreṣṭha cārayiṣyati te hayam //
MBh, 14, 71, 22.2 ehyarjuna tvayā vīra hayo 'yaṃ paripālyatām /
MBh, 14, 71, 22.3 tvam arho rakṣituṃ hyenaṃ nānyaḥ kaścana mānavaḥ //
MBh, 14, 71, 23.1 ye cāpi tvāṃ mahābāho pratyudīyur narādhipāḥ /
MBh, 14, 71, 23.2 tair vigraho yathā na syāt tathā kāryaṃ tvayānagha //
MBh, 14, 72, 13.2 svasti te 'stu vrajāriṣṭaṃ punaścaihīti bhārata //
MBh, 14, 72, 20.2 tāni vakṣyāmi te vīra vicitrāṇi mahānti ca //
MBh, 14, 72, 27.2 tāni yuddhāni vakṣyāmi kaunteyasya tavānagha //
MBh, 14, 73, 6.2 nivartadhvam adharmajñāḥ śreyo jīvitam eva vaḥ //
MBh, 14, 73, 7.2 hatabāndhavā na te pārtha hantavyāḥ pārthivā iti //
MBh, 14, 73, 32.2 tava sma kiṃkarāḥ sarve sarve ca vaśagāstava //
MBh, 14, 73, 32.2 tava sma kiṃkarāḥ sarve sarve ca vaśagāstava //
MBh, 14, 73, 33.2 kariṣyāmaḥ priyaṃ sarvaṃ tava kauravanandana //
MBh, 14, 75, 3.2 tvāṃ nihatya kariṣyāmi pitustoyaṃ yathāvidhi //
MBh, 14, 75, 4.1 tvayā vṛddho mama pitā bhagadattaḥ pituḥ sakhā /
MBh, 14, 75, 22.2 yodhāścāpi na hantavyā dhanaṃjaya raṇe tvayā //
MBh, 14, 75, 24.1 iti bhrātṛvacaḥ śrutvā na hanmi tvāṃ janādhipa /
MBh, 14, 75, 24.2 uttiṣṭha na bhayaṃ te 'sti svastimān gaccha pārthiva //
MBh, 14, 77, 4.2 kurudhvaṃ sarvakāryāṇi mahad vo bhayam āgatam //
MBh, 14, 77, 5.1 eṣa yotsyāmi vaḥ sarvānnivārya śaravāgurām /
MBh, 14, 77, 5.2 tiṣṭhadhvaṃ yuddhamanaso darpaṃ vinayitāsmi vaḥ //
MBh, 14, 77, 10.1 bālān striyo vā yuṣmākaṃ na haniṣye vyavasthitān /
MBh, 14, 77, 10.2 yaśca vakṣyati saṃgrāme tavāsmīti parājitaḥ //
MBh, 14, 77, 25.1 eṣa te bharataśreṣṭha svasrīyasyātmajaḥ śiśuḥ /
MBh, 14, 77, 28.1 sa pūrvaṃ pitaraṃ śrutvā hataṃ yuddhe tvayānagha /
MBh, 14, 77, 28.2 tvām āgataṃ ca saṃśrutya yuddhāya hayasāriṇam /
MBh, 14, 77, 29.1 prāpto bībhatsur ityeva nāma śrutvaiva te 'nagha /
MBh, 14, 77, 30.2 gṛhītvā samanuprāptā tvām adya śaraṇaiṣiṇī //
MBh, 14, 77, 34.1 tam ādāya naravyāghra samprāptāsmi tavāntikam /
MBh, 14, 77, 35.2 prasādam asya bālasya tasmāt tvaṃ kartum arhasi //
MBh, 14, 77, 36.2 yācate tvāṃ mahābāho śamaṃ gaccha dhanaṃjaya //
MBh, 14, 78, 3.2 prakriyeyaṃ na te yuktā bahistvaṃ kṣatradharmataḥ //
MBh, 14, 78, 3.2 prakriyeyaṃ na te yuktā bahistvaṃ kṣatradharmataḥ //
MBh, 14, 78, 5.1 dhik tvām astu sudurbuddhiṃ kṣatradharmāviśāradam /
MBh, 14, 78, 5.2 yo māṃ yuddhāya samprāptaṃ sāmnaivātho tvam agrahīḥ //
MBh, 14, 78, 6.1 na tvayā puruṣārthaśca kaścid astīha jīvatā /
MBh, 14, 78, 6.2 yastvaṃ strīvad yudhā prāptaṃ sāmnā māṃ pratyagṛhṇathāḥ //
MBh, 14, 78, 7.1 yadyahaṃ nyastaśastrastvām āgaccheyaṃ sudurmate /
MBh, 14, 78, 7.2 prakriyeyaṃ tato yuktā bhavet tava narādhama //
MBh, 14, 78, 11.1 ulūpīṃ māṃ nibodha tvaṃ mātaraṃ pannagātmajām /
MBh, 14, 78, 11.2 kuruṣva vacanaṃ putra dharmaste bhavitā paraḥ //
MBh, 14, 78, 12.2 evam eṣa hi te prīto bhaviṣyati na saṃśayaḥ //
MBh, 14, 78, 25.2 sadṛśaṃ karma te dṛṣṭvā prītimān asmi putraka //
MBh, 14, 78, 26.1 vimuñcāmyeṣa bāṇāṃste putra yuddhe sthiro bhava /
MBh, 14, 79, 3.2 tvatkṛte mama putreṇa bālena samitiṃjayam //
MBh, 14, 79, 4.1 nanu tvam ārye dharmajñā nanu cāsi pativratā /
MBh, 14, 79, 4.2 yat tvatkṛte 'yaṃ patitaḥ patiste nihato raṇe //
MBh, 14, 79, 4.2 yat tvatkṛte 'yaṃ patitaḥ patiste nihato raṇe //
MBh, 14, 79, 5.1 kiṃ tu sarvāparādho 'yaṃ yadi te 'dya dhanaṃjayaḥ /
MBh, 14, 79, 6.1 nanu tvam ārye dharmajñā trailokyaviditā śubhe /
MBh, 14, 79, 9.2 ayam aśvo mahābāho mayā te parimokṣitaḥ //
MBh, 14, 79, 10.1 nanu nāma tvayā vīra dharmarājasya yajñiyaḥ /
MBh, 14, 79, 11.1 tvayi prāṇāḥ samāyattāḥ kurūṇāṃ kurunandana /
MBh, 14, 79, 14.2 nārīṇāṃ tu bhavatyetanmā te bhūd buddhir īdṛśī //
MBh, 14, 79, 15.2 sakhyaṃ samabhijānīhi satyaṃ saṃgatam astu te //
MBh, 14, 79, 17.2 ihaiva prāyam āsiṣye prekṣantyāste na saṃśayaḥ //
MBh, 14, 80, 13.2 kṛtaṃ priyaṃ mayā te 'dya nihatya samare 'rjunam //
MBh, 14, 80, 15.1 sā tvaṃ mayi mṛte mātastathā gāṇḍīvadhanvani /
MBh, 14, 80, 17.2 tvaṃ ca mātar yathā satyaṃ bravīmi bhujagottame //
MBh, 14, 81, 4.1 uttiṣṭha mā śucaḥ putra naiṣa jiṣṇustvayā hataḥ /
MBh, 14, 81, 5.2 priyārthaṃ puruṣendrasya pituste 'dya yaśasvinaḥ //
MBh, 14, 81, 6.1 jijñāsur hyeṣa vai putra balasya tava kauravaḥ /
MBh, 14, 81, 10.1 etam asyorasi tvaṃ tu sthāpayasva pituḥ prabho /
MBh, 14, 81, 19.1 jananī ca kimarthaṃ te raṇabhūmim upāgatā /
MBh, 14, 81, 20.1 jānāmyaham idaṃ yuddhaṃ tvayā madvacanāt kṛtam /
MBh, 14, 82, 1.2 kim āgamanakṛtyaṃ te kauravyakulanandini /
MBh, 14, 82, 2.2 mama vā cañcalāpāṅge kaccit tvaṃ śubham icchasi //
MBh, 14, 82, 3.1 kaccit te pṛthulaśroṇi nāpriyaṃ śubhadarśane /
MBh, 14, 82, 4.1 kaccicca rājaputrī te sapatnī caitravāhinī /
MBh, 14, 82, 5.2 na me tvam aparāddho 'si na nṛpo babhruvāhanaḥ /
MBh, 14, 82, 6.2 na me kopastvayā kāryaḥ śirasā tvāṃ prasādaye //
MBh, 14, 82, 6.2 na me kopastvayā kāryaḥ śirasā tvāṃ prasādaye //
MBh, 14, 82, 7.1 tvatprītyarthaṃ hi kauravya kṛtam etanmayānagha /
MBh, 14, 82, 8.1 mahābhāratayuddhe yat tvayā śāṃtanavo nṛpaḥ /
MBh, 14, 82, 9.1 na hi bhīṣmastvayā vīra yudhyamāno nipātitaḥ /
MBh, 14, 82, 9.2 śikhaṇḍinā tu saṃsaktastam āśritya hatastvayā //
MBh, 14, 82, 10.1 tasya śāntim akṛtvā tu tyajestvaṃ yadi jīvitam /
MBh, 14, 82, 17.1 pitā tu me vasūn gatvā tvadarthaṃ samayācata /
MBh, 14, 82, 20.1 tacchrutvā tvaṃ mayā tasmācchāpād asi vimokṣitaḥ /
MBh, 14, 82, 20.2 na hi tvāṃ devarājo 'pi samareṣu parājayet //
MBh, 14, 82, 27.2 bhāryābhyāṃ saha śatrughna mā bhūt te 'tra vicāraṇā //
MBh, 14, 82, 28.1 uṣitveha viśalyastvaṃ sukhaṃ sve veśmani prabho /
MBh, 14, 82, 30.1 viditaṃ te mahābāho yathā dīkṣāṃ carāmyaham /
MBh, 14, 82, 30.2 na sa tāvat pravekṣyāmi puraṃ te pṛthulocana //
MBh, 14, 82, 31.2 svasti te 'stu gamiṣyāmi na sthānaṃ vidyate mama //
MBh, 14, 83, 7.1 adattānunayo yuddhe yadi tvaṃ pitṛbhir mama /
MBh, 14, 83, 7.2 kariṣyāmi tavātithyaṃ prahara praharāmi vā //
MBh, 14, 83, 9.1 bhrātrā jyeṣṭhena nṛpate tavāpi viditaṃ dhruvam /
MBh, 14, 83, 24.2 bahvetat samare karma tava bālasya pārthiva //
MBh, 14, 83, 25.2 tena jīvasi rājaṃstvam aparāddho 'pi me raṇe //
MBh, 14, 85, 9.3 alaṃ yuddhena te vīra na te 'styadya parājayaḥ //
MBh, 14, 85, 9.3 alaṃ yuddhena te vīra na te 'styadya parājayaḥ //
MBh, 14, 85, 21.1 na me priyaṃ mahābāho yat te buddhir iyaṃ kṛtā /
MBh, 14, 85, 21.2 pratiyoddhum amitraghna bhrātaiva tvaṃ mamānagha //
MBh, 14, 85, 22.2 tena jīvasi rājaṃstvaṃ nihatāstvanugāstava //
MBh, 14, 85, 22.2 tena jīvasi rājaṃstvaṃ nihatāstvanugāstava //
MBh, 14, 85, 23.1 maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te bhūd buddhir īdṛśī /
MBh, 14, 86, 7.1 āyāti bhīmasenāsau sahāśvena tavānujaḥ /
MBh, 14, 88, 12.1 tava yat saṃdideśāsau pāṇḍavānāṃ balāgraṇīḥ /
MBh, 14, 89, 1.2 śrutaṃ priyam idaṃ kṛṣṇa yat tvam arhasi bhāṣitum /
MBh, 14, 89, 20.2 yat tvaṃ kurukulaśreṣṭha duṣkaraṃ kṛtavān iha //
MBh, 14, 90, 12.1 adya prabhṛti kaunteya yajasva samayo hi te /
MBh, 14, 90, 13.1 ahīno nāma rājendra kratuste 'yaṃ vikalpavān /
MBh, 14, 90, 14.2 tritvaṃ vrajatu te rājan brāhmaṇā hyatra kāraṇam //
MBh, 14, 90, 15.1 trīn aśvamedhān atra tvaṃ samprāpya bahudakṣiṇān /
MBh, 14, 91, 17.1 dattaiṣā bhavatā mahyaṃ tāṃ te pratidadāmyaham /
MBh, 14, 91, 17.2 hiraṇyaṃ dīyatām ebhyo dvijātibhyo dharāstu te //
MBh, 14, 92, 7.1 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 92, 9.2 kutastvaṃ samanuprāpto yajñaṃ sādhusamāgamam //
MBh, 14, 92, 10.1 kiṃ balaṃ paramaṃ tubhyaṃ kiṃ śrutaṃ kiṃ parāyaṇam /
MBh, 14, 92, 17.1 śraddheyavākyaḥ prājñastvaṃ divyaṃ rūpaṃ bibharṣi ca /
MBh, 14, 92, 17.2 samāgataśca vipraistvaṃ tattvato vaktum arhasi //
MBh, 14, 92, 19.1 yanmayoktam idaṃ kiṃcid yuṣmābhiścāpyupaśrutam /
MBh, 14, 92, 19.2 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 92, 20.1 ityavaśyaṃ mayaitad vo vaktavyaṃ dvijapuṃgavāḥ /
MBh, 14, 93, 1.2 hanta vo vartayiṣyāmi dānasya paramaṃ phalam /
MBh, 14, 93, 15.1 idam arghyaṃ ca pādyaṃ ca bṛsī ceyaṃ tavānagha /
MBh, 14, 93, 15.3 pratigṛhṇīṣva bhadraṃ te mayā dattā dvijottama //
MBh, 14, 93, 21.2 striyo rakṣyāśca poṣyāśca naivaṃ tvaṃ vaktum arhasi //
MBh, 14, 93, 26.1 pālanāddhi patistvaṃ me bhartāsi bharaṇānmama /
MBh, 14, 93, 27.2 upavāsapariśrānto yadā tvam api karśitaḥ //
MBh, 14, 93, 30.2 saktūn imān pragṛhya tvaṃ dehi viprāya sattama /
MBh, 14, 93, 33.1 prāṇadhāraṇamātreṇa śakyaṃ kartuṃ tapastvayā /
MBh, 14, 93, 34.2 api varṣasahasrī tvaṃ bāla eva mato mama /
MBh, 14, 93, 35.2 vṛddho 'haṃ dhārayiṣyāmi tvaṃ balī bhava putraka //
MBh, 14, 93, 37.2 apatyam asmi te putrastrāṇāt putro hi viśrutaḥ /
MBh, 14, 93, 38.2 rūpeṇa sadṛśastvaṃ me śīlena ca damena ca /
MBh, 14, 93, 38.3 parīkṣitaśca bahudhā saktūn ādadmi te tataḥ //
MBh, 14, 93, 42.1 saṃtānāt tava saṃtānaṃ mama vipra bhaviṣyati /
MBh, 14, 93, 43.1 tava prasavanirvṛtyā mama lokāḥ kilākṣayāḥ /
MBh, 14, 93, 46.2 vātātapaviśīrṇāṅgīṃ tvāṃ vivarṇāṃ nirīkṣya vai /
MBh, 14, 93, 47.2 kalyāṇavṛtte kalyāṇi naivaṃ tvaṃ vaktum arhasi //
MBh, 14, 93, 48.2 kṛcchravṛttiṃ nirāhārāṃ drakṣyāmi tvāṃ kathaṃ nvaham //
MBh, 14, 93, 49.1 bālā kṣudhārtā nārī ca rakṣyā tvaṃ satataṃ mayā /
MBh, 14, 93, 49.2 upavāsapariśrāntā tvaṃ hi bāndhavanandinī //
MBh, 14, 93, 50.2 guror mama gurustvaṃ vai yato daivatadaivatam /
MBh, 14, 93, 50.3 devātidevastasmāt tvaṃ saktūn ādatsva me vibho //
MBh, 14, 93, 51.2 tava vipra prasādena lokān prāpsyāmyabhīpsitān //
MBh, 14, 93, 52.1 avekṣyā iti kṛtvā tvaṃ dṛḍhabhaktyeti vā dvija /
MBh, 14, 93, 53.2 anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase /
MBh, 14, 93, 53.3 yā tvaṃ dharmavratopetā guruvṛttim avekṣase //
MBh, 14, 93, 54.2 gaṇayitvā mahābhāge tvaṃ hi dharmabhṛtāṃ varā //
MBh, 14, 93, 57.1 śuddhena tava dānena nyāyopāttena yatnataḥ /
MBh, 14, 93, 58.1 aho dānaṃ ghuṣyate te svarge svarganivāsibhiḥ /
MBh, 14, 93, 60.2 kāṅkṣante darśanaṃ tubhyaṃ divaṃ gaccha dvijarṣabha //
MBh, 14, 93, 61.1 pitṛlokagatāḥ sarve tāritāḥ pitarastvayā /
MBh, 14, 93, 63.1 śraddhayā parayā yastvaṃ tapaścarasi suvrata /
MBh, 14, 93, 63.2 tasmād devāstavānena prītā dvijavarottama //
MBh, 14, 93, 64.1 sarvasvam etad yasmāt te tyaktaṃ śuddhena cetasā /
MBh, 14, 93, 64.2 kṛcchrakāle tataḥ svargo jito 'yaṃ tava karmaṇā //
MBh, 14, 93, 67.2 dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā //
MBh, 14, 93, 78.2 na cāśvamedhair bahubhiḥ phalaṃ samam idaṃ tava //
MBh, 14, 93, 79.1 saktuprasthena hi jito brahmalokastvayānagha /
MBh, 14, 93, 80.1 sarveṣāṃ vo dvijaśreṣṭha divyaṃ yānam upasthitam /
MBh, 14, 93, 81.1 pāvito hi tvayā deho loke kīrtiḥ sthirā ca te /
MBh, 14, 93, 81.1 pāvito hi tvayā deho loke kīrtiḥ sthirā ca te /
MBh, 14, 93, 91.1 etat te sarvam ākhyātaṃ mayā parapuraṃjaya /
MBh, 14, 93, 92.1 na vismayaste nṛpate yajñe kāryaḥ kathaṃcana /
MBh, 14, 94, 13.1 apavijñānam etat te mahāntaṃ dharmam icchataḥ /
MBh, 14, 94, 14.1 dharmopaghātakastveṣa samārambhastava prabho /
MBh, 14, 94, 15.1 āgamenaiva te yajñaṃ kurvantu yadi hecchasi /
MBh, 14, 94, 15.2 vidhidṛṣṭena yajñena dharmaste sumahān bhavet //
MBh, 14, 95, 24.2 viśvāvasuśca ye cānye te 'pyupāsantu vaḥ sadā //
MBh, 14, 95, 27.1 prītāḥ sma tava vākyena na tvicchāmastapovyayam /
MBh, 14, 95, 31.2 etām ahiṃsāṃ yajñeṣu brūyāstvaṃ satataṃ prabho //
MBh, 14, 96, 7.2 loke mithyāpravādo 'yaṃ yat tvayāsmi parājitaḥ //
MBh, 14, 96, 8.1 so 'haṃ tvayi sthito hy adya kṣamāvati mahātmani /
MBh, 14, 96, 9.2 sākṣād dṛṣṭo 'si me krodha gaccha tvaṃ vigatajvaraḥ /
MBh, 14, 96, 9.3 na mamāpakṛtaṃ te 'dya na manyur vidyate mama //
MBh, 15, 5, 14.1 bhadraṃ te yādavīmātar vākyaṃ cedaṃ nibodha me /
MBh, 15, 5, 14.2 sukham asmyuṣitaḥ putra tvayā suparipālitaḥ //
MBh, 15, 5, 16.1 draupadyā hyapakartārastava caiśvaryahāriṇaḥ /
MBh, 15, 5, 19.1 tvaṃ hi dharmabhṛtāṃ śreṣṭhaḥ satataṃ dharmavatsalaḥ /
MBh, 15, 5, 20.1 anujñātastvayā vīra saṃśrayeyaṃ vanānyaham /
MBh, 15, 5, 20.3 tavāśiṣaḥ prayuñjāno bhaviṣyāmi vanecaraḥ //
MBh, 15, 5, 23.1 tvaṃ cāpi phalabhāk tāta tapasaḥ pārthivo hyasi /
MBh, 15, 6, 1.2 na māṃ prīṇayate rājyaṃ tvayyevaṃ duḥkhite nṛpa /
MBh, 15, 6, 4.2 yasya me tvaṃ mahīpāla duḥkhānyetānyavāptavān //
MBh, 15, 6, 5.2 anena vacasā tubhyaṃ duḥkhitasya janeśvara //
MBh, 15, 6, 8.2 na mām ayaśasā dagdhaṃ bhūyastvaṃ dagdhum arhasi //
MBh, 15, 6, 9.2 kathaṃ guruṃ tvāṃ dharmajñam anujñātum ihotsahe //
MBh, 15, 6, 10.2 bhavitavyaṃ tathā taddhi vayaṃ te caiva mohitāḥ //
MBh, 15, 6, 12.1 sa māṃ tvaṃ yadi rājendra parityajya gamiṣyasi /
MBh, 15, 6, 12.2 pṛṣṭhatastvānuyāsyāmi satyenātmānam ālabhe //
MBh, 15, 6, 14.1 bhavadīyam idaṃ sarvaṃ śirasā tvāṃ prasādaye /
MBh, 15, 6, 14.2 tvadadhīnāḥ sma rājendra vyetu te mānaso jvaraḥ //
MBh, 15, 6, 14.2 tvadadhīnāḥ sma rājendra vyetu te mānaso jvaraḥ //
MBh, 15, 6, 15.1 bhavitavyam anuprāptaṃ manye tvāṃ tajjanādhipa /
MBh, 15, 6, 15.2 diṣṭyā śuśrūṣamāṇastvāṃ mokṣyāmi manaso jvaram //
MBh, 15, 6, 17.1 ciram asmyuṣitaḥ putra ciraṃ śuśrūṣitastvayā /
MBh, 15, 6, 17.2 vṛddhaṃ mām abhyanujñātuṃ tvam arhasi janādhipa //
MBh, 15, 7, 1.3 jīvāmīva hi saṃsparśāt tava rājīvalocana //
MBh, 15, 7, 2.1 mūrdhānaṃ ca tavāghrātum icchāmi manujādhipa /
MBh, 15, 7, 4.1 vyāyāmaścāyam atyarthaṃ kṛtastvām abhiyācatā /
MBh, 15, 7, 5.1 tavāmṛtasamasparśaṃ hastasparśam imaṃ vibho /
MBh, 15, 7, 16.2 yathā tava priyaṃ rājaṃścikīrṣāmi paraṃtapa //
MBh, 15, 7, 18.2 anujñātastvayā putra bhuñjīyām iti kāmaye //
MBh, 15, 8, 1.3 dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvicārayan //
MBh, 15, 8, 4.1 aham apyetad eva tvāṃ bravīmi kuru me vacaḥ /
MBh, 15, 8, 11.1 so 'yaṃ mayābhyanujñātastvayā ca pṛthivīpate /
MBh, 15, 8, 13.1 pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā /
MBh, 15, 8, 15.1 putrasaṃsthaṃ ca vipulaṃ rājyaṃ viproṣite tvayi /
MBh, 15, 8, 16.1 tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ /
MBh, 15, 8, 22.1 idaṃ tu yāce nṛpate tvām ahaṃ śirasā nataḥ /
MBh, 15, 9, 8.1 apramādastvayā kāryaḥ sarvathā kurunandana /
MBh, 15, 9, 10.1 vidyāvṛddhān sadaiva tvam upāsīthā yudhiṣṭhira /
MBh, 15, 9, 10.2 śṛṇuyāste ca yad brūyuḥ kuryāścaivāvicārayan //
MBh, 15, 9, 12.1 te tu saṃmānitā rājaṃstvayā rājyahitārthinā /
MBh, 15, 9, 16.1 puraṃ ca te suguptaṃ syād dṛḍhaprākāratoraṇam /
MBh, 15, 9, 19.2 striyaśca te suguptāḥ syur vṛddhair āptair adhiṣṭhitāḥ /
MBh, 15, 9, 21.1 taiḥ sārdhaṃ mantrayethāstvaṃ nātyarthaṃ bahubhiḥ saha /
MBh, 15, 9, 25.1 doṣāṃśca mantrabhedeṣu brūyāstvaṃ mantrimaṇḍale /
MBh, 15, 10, 2.2 praṇayeyur yathānyāyaṃ puruṣāste yudhiṣṭhira //
MBh, 15, 10, 5.1 prātar eva hi paśyethā ye kuryur vyayakarma te /
MBh, 15, 10, 6.1 paśyethāśca tato yodhān sadā tvaṃ pariharṣayan /
MBh, 15, 10, 6.2 dūtānāṃ ca carāṇāṃ ca pradoṣaste sadā bhavet //
MBh, 15, 10, 7.1 sadā cāpararātraṃ te bhavet kāryārthanirṇaye /
MBh, 15, 10, 7.2 madhyarātre vihāraste madhyāhne ca sadā bhavet //
MBh, 15, 10, 10.1 cārair viditvā śatrūṃśca ye te rājyāntarāyiṇaḥ /
MBh, 15, 10, 11.1 karmadṛṣṭyātha bhṛtyāṃstvaṃ varayethāḥ kurūdvaha /
MBh, 15, 10, 12.1 senāpraṇetā ca bhavet tava tāta dṛḍhavrataḥ /
MBh, 15, 10, 12.2 śūraḥ kleśasahaścaiva priyaśca tava mānavaḥ //
MBh, 15, 10, 13.1 sarve jānapadāścaiva tava karmāṇi pāṇḍava /
MBh, 15, 10, 14.2 upalakṣayitavyaṃ te nityam eva yudhiṣṭhira //
MBh, 15, 10, 15.2 mātrābhir anurūpābhir anugrāhyā hitāstvayā //
MBh, 15, 10, 16.1 guṇārthināṃ guṇaḥ kāryo viduṣāṃ te janādhipa /
MBh, 15, 10, 16.2 avicālyāśca te te syur yathā merur mahāgiriḥ //
MBh, 15, 11, 2.2 mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana //
MBh, 15, 11, 11.2 viparītastu te 'deyaḥ putra kasyāṃcid āpadi /
MBh, 15, 12, 20.1 evaṃ tvayā kuruśreṣṭha vartitavyaṃ prajāhitam /
MBh, 15, 12, 21.2 mayāpyavaśyaṃ vaktavyaṃ prītyā te nṛpasattama //
MBh, 15, 13, 16.3 bhavanto 'pyanujānantu mā vo 'nyā bhūd vicāraṇā //
MBh, 15, 14, 1.4 pālayāmāsa vastāto viditaṃ vo nasaṃśayaḥ //
MBh, 15, 14, 1.4 pālayāmāsa vastāto viditaṃ vo nasaṃśayaḥ //
MBh, 15, 14, 4.2 api tatra na vo mando durbuddhir aparāddhavān //
MBh, 15, 14, 6.2 tad vo hṛdi na kartavyaṃ mām anujñātum arhatha //
MBh, 15, 14, 8.2 gāndhārī putraśokārtā tulyaṃ yācati vo mayā //
MBh, 15, 14, 9.2 anujānīta bhadraṃ vo vrajāvaḥ śaraṇaṃ ca vaḥ //
MBh, 15, 14, 9.2 anujānīta bhadraṃ vo vrajāvaḥ śaraṇaṃ ca vaḥ //
MBh, 15, 14, 13.1 avaśyam eva vaktavyam iti kṛtvā bravīmi vaḥ /
MBh, 15, 14, 13.2 eṣa nyāso mayā dattaḥ sarveṣāṃ vo yudhiṣṭhiraḥ /
MBh, 15, 14, 16.2 kṛte yācāmi vaḥ sarvān gāndhārīsahito 'naghāḥ //
MBh, 15, 15, 14.2 nātra mithyā vacaḥ kiṃcit suhṛt tvaṃ naḥ parasparam //
MBh, 15, 15, 19.2 bhīṣmavīryopagūḍhena pitrā ca tava pārthiva //
MBh, 15, 15, 21.1 na svalpam api putraste vyalīkaṃ kṛtavānnṛpa /
MBh, 15, 15, 25.2 susūkṣmaṃ ca vyalīkaṃ te saputrasya na vidyate //
MBh, 15, 16, 8.1 na sa rājāparādhnoti putrastava mahāmanāḥ /
MBh, 15, 16, 8.2 na bhavānna ca te bhṛtyā na karṇo na ca saubalaḥ //
MBh, 15, 16, 10.2 dharmātmānam atastubhyam anujānīmahe sutam //
MBh, 15, 16, 23.2 kuru kāryāṇi dharmyāṇi namaste bharatarṣabha //
MBh, 15, 17, 4.1 sa tvā kurukulaśreṣṭha kiṃcid artham abhīpsati /
MBh, 15, 17, 13.1 mā te 'nyat puruṣavyāghra dānād bhavatu darśanam /
MBh, 15, 17, 14.2 arhastvam asi dātuṃ vai nādātuṃ bharatarṣabha /
MBh, 15, 17, 18.1 iti me vartate buddhir mā vo nandantu śatravaḥ /
MBh, 15, 17, 19.1 kutastvam adya vismṛtya vairaṃ dvādaśavārṣikam /
MBh, 15, 17, 20.2 sārdhaṃ pāñcālaputryā tvaṃ rājānam upajagmivān /
MBh, 15, 17, 21.2 na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate //
MBh, 15, 17, 22.1 kiṃ te tad vismṛtaṃ pārtha yad eṣa kulapāṃsanaḥ /
MBh, 15, 18, 1.2 bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe /
MBh, 15, 18, 7.2 duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava //
MBh, 15, 18, 12.1 idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa /
MBh, 15, 18, 12.2 dhanāni ceti viddhi tvaṃ kṣattar nāstyatra saṃśayaḥ //
MBh, 15, 19, 2.2 sa ca saṃśrutya vākyaṃ te praśaśaṃsa mahādyutiḥ //
MBh, 15, 19, 3.1 bībhatsuśca mahātejā nivedayati te gṛhān /
MBh, 15, 19, 4.1 dharmarājaśca putraste rājyaṃ prāṇān dhanāni ca /
MBh, 15, 19, 7.1 na ca manyustvayā kārya iti tvāṃ prāha dharmarāṭ /
MBh, 15, 19, 7.1 na ca manyustvayā kārya iti tvāṃ prāha dharmarāṭ /
MBh, 15, 19, 10.2 tvam īśvaro no rājyasya prāṇānāṃ ceti bhārata //
MBh, 15, 22, 10.2 eṣa mām anurakto hi rājaṃstvāṃ caiva nityadā //
MBh, 15, 22, 13.3 tannimittaṃ mahābāho dānaṃ dadyāstvam uttamam //
MBh, 15, 22, 15.2 samādheyāstvayā vīra tvayyadya kuladhūr gatā //
MBh, 15, 22, 15.2 samādheyāstvayā vīra tvayyadya kuladhūr gatā //
MBh, 15, 22, 19.1 kim idaṃ te vyavasitaṃ naivaṃ tvaṃ vaktum arhasi /
MBh, 15, 22, 19.1 kim idaṃ te vyavasitaṃ naivaṃ tvaṃ vaktum arhasi /
MBh, 15, 22, 19.2 na tvām abhyanujānāmi prasādaṃ kartum arhasi //
MBh, 15, 22, 20.2 vidurāyā vacobhistvam asmānna tyaktum arhasi //
MBh, 15, 22, 21.2 tava prajñām upaśrutya vāsudevānnararṣabhāt //
MBh, 15, 22, 25.2 prāptavyā rājadharmāśca tadeyaṃ te kuto matiḥ //
MBh, 15, 22, 28.1 prasīda mātar mā gāstvaṃ vanam adya yaśasvini /
MBh, 15, 23, 1.3 kṛtam uddharṣaṇaṃ pūrvaṃ mayā vaḥ sīdatāṃ nṛpa //
MBh, 15, 23, 3.2 yaśaśca vo na naśyeta iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 4.1 yūyam indrasamāḥ sarve devatulyaparākramāḥ /
MBh, 15, 23, 5.1 kathaṃ dharmabhṛtāṃ śreṣṭho rājā tvaṃ vāsavopamaḥ /
MBh, 15, 23, 14.1 yuṣmattejovivṛddhyarthaṃ mayā hyuddharṣaṇaṃ kṛtam /
MBh, 15, 23, 21.2 dharme te dhīyatāṃ buddhir manaste mahad astu ca //
MBh, 15, 23, 21.2 dharme te dhīyatāṃ buddhir manaste mahad astu ca //
MBh, 15, 24, 8.2 tasmāt tvam enāṃ dharmajñe samanujñātum arhasi //
MBh, 15, 26, 15.1 dvaipāyanaprasādācca tvam apīdaṃ tapovanam /
MBh, 15, 26, 16.1 tvaṃ cāpi rājaśārdūla tapaso 'nte śriyā vṛtaḥ /
MBh, 15, 26, 17.2 tvāṃ sadaiva mahīpāla sa tvāṃ śreyasi yokṣyati //
MBh, 15, 26, 17.2 tvāṃ sadaiva mahīpāla sa tvāṃ śreyasi yokṣyati //
MBh, 15, 26, 18.1 tava śuśrūṣayā caiva gāndhāryāśca yaśasvinī /
MBh, 15, 26, 18.2 bhartuḥ salokatāṃ kuntī gamiṣyati vadhūstava //
MBh, 15, 26, 20.2 saṃjayastvadanudhyānāt pūtaḥ svargam avāpsyati //
MBh, 15, 27, 5.1 uktavānnṛpatīnāṃ tvaṃ mahendrasya salokatām /
MBh, 15, 27, 5.2 na tvasya nṛpater lokāḥ kathitāste mahāmune //
MBh, 15, 27, 6.2 tvattaḥ kīdṛk kadā veti tanmamācakṣva pṛcchataḥ //
MBh, 15, 27, 13.2 svacchandeneti dharmātmā yanmāṃ tvaṃ paripṛcchasi //
MBh, 15, 27, 14.1 devaguhyam idaṃ prītyā mayā vaḥ kathitaṃ mahat /
MBh, 15, 28, 16.1 vairāṭyāstu sutaṃ dṛṣṭvā pitaraṃ te parikṣitam /
MBh, 15, 28, 16.2 dhārayanti sma te prāṇāṃstava pūrvapitāmahāḥ //
MBh, 15, 29, 10.1 na hi tvā gauraveṇāham aśakaṃ vaktum ātmanā /
MBh, 15, 29, 16.1 eṣā te 'stu matir nityaṃ dharme te ramatāṃ manaḥ /
MBh, 15, 29, 16.1 eṣā te 'stu matir nityaṃ dharme te ramatāṃ manaḥ /
MBh, 15, 29, 16.2 yo 'dya tvam asmān rājendra śreyasā yojayiṣyasi //
MBh, 15, 32, 16.1 etā yathāmukhyam udāhṛtā vo brāhmaṇyabhāvād ṛjubuddhisattvāḥ /
MBh, 15, 33, 2.1 ye ca tvām upajīvanti kaccit te 'pi nirāmayāḥ /
MBh, 15, 33, 2.2 sacivā bhṛtyavargāśca guravaścaiva te vibho //
MBh, 15, 33, 3.2 kaccid dāyān anucchidya kośaste 'bhiprapūryate //
MBh, 15, 33, 5.1 kaccit te parituṣyanti śīlena bharatarṣabha /
MBh, 15, 33, 7.1 kaccicca viṣaye viprāḥ svakarmaniratāstava /
MBh, 15, 33, 8.1 kaccit strībālavṛddhaṃ te na śocati na yācate /
MBh, 15, 33, 8.2 jāmayaḥ pūjitāḥ kaccit tava gehe nararṣabha //
MBh, 15, 33, 9.1 kaccid rājarṣivaṃśo 'yaṃ tvām āsādya mahīpatim /
MBh, 15, 33, 11.1 kaccit te vardhate rājaṃstapo mandaśramasya te /
MBh, 15, 33, 11.1 kaccit te vardhate rājaṃstapo mandaśramasya te /
MBh, 15, 33, 20.1 bho bho vidura rājāhaṃ dayitaste yudhiṣṭhiraḥ /
MBh, 15, 33, 31.2 kalevaram ihaitat te dharma eṣa sanātanaḥ //
MBh, 15, 35, 2.1 dhṛtarāṣṭra mahābāho kaccit te vardhate tapaḥ /
MBh, 15, 35, 2.2 kaccinmanaste prīṇāti vanavāse narādhipa //
MBh, 15, 35, 3.1 kacciddhṛdi na te śoko rājan putravināśajaḥ /
MBh, 15, 35, 3.2 kaccijjñānāni sarvāṇi prasannāni tavānagha //
MBh, 15, 35, 6.1 kaccit kuntī ca rājaṃstvāṃ śuśrūṣur anahaṃkṛtā /
MBh, 15, 35, 7.1 kaccid dharmasuto rājā tvayā prītyābhinanditaḥ /
MBh, 15, 35, 8.1 kaccinnandasi dṛṣṭvaitān kaccit te nirmalaṃ manaḥ /
MBh, 15, 35, 10.1 kaccit te nānutāpo 'sti vanavāsena bhārata /
MBh, 15, 35, 16.1 bhrātā tava mahārāja devadevaḥ sanātanaḥ /
MBh, 15, 35, 21.2 sa eṣa rājan vaśyaste pāṇḍavaḥ preṣyavat sthitaḥ //
MBh, 15, 35, 22.1 praviṣṭaḥ sa svam ātmānaṃ bhrātā te buddhisattamaḥ /
MBh, 15, 35, 23.1 tvāṃ cāpi śreyasā yokṣye nacirād bharatarṣabha /
MBh, 15, 35, 24.2 āścaryabhūtaṃ tapasaḥ phalaṃ saṃdarśayāmi vaḥ //
MBh, 15, 36, 7.2 atha tatrāgamad vyāso yathoktaṃ te mayānagha //
MBh, 15, 36, 16.1 viditaṃ mama rājendra yat te hṛdi vivakṣitam /
MBh, 15, 36, 16.2 dahyamānasya śokena tava putrakṛtena vai //
MBh, 15, 36, 19.1 śrutvā samāgamam imaṃ sarveṣāṃ vastato nṛpa /
MBh, 15, 36, 21.1 tad ucyatāṃ mahābāho kaṃ kāmaṃ pradiśāmi te /
MBh, 15, 37, 7.2 śocatyatīva sādhvī te snuṣāṇāṃ dayitā snuṣā //
MBh, 15, 37, 11.2 putrasya te putraśataṃ nihataṃ yad raṇājire //
MBh, 15, 37, 14.1 tava prasādād bhagavan viśoko 'yaṃ mahīpatiḥ /
MBh, 15, 37, 14.2 kuryāt kālam ahaṃ caiva kuntī ceyaṃ vadhūstava //
MBh, 15, 37, 17.1 tām uvāca tato vyāso yat te kāryaṃ vivakṣitam /
MBh, 15, 37, 17.2 tad brūhi tvaṃ mahāprājñe yat te manasi vartate //
MBh, 15, 37, 17.2 tad brūhi tvaṃ mahāprājñe yat te manasi vartate //
MBh, 15, 38, 1.3 sa me devātidevastvaṃ śṛṇu satyāṃ giraṃ mama //
MBh, 15, 38, 4.2 avaśyaṃ te grahītavyam iti māṃ so 'bravīd vacaḥ //
MBh, 15, 38, 6.1 dharmasya jananī bhadre bhavitrī tvaṃ varānane /
MBh, 15, 38, 6.2 vaśe sthāsyanti te devā yāṃstvam āvāhayiṣyasi //
MBh, 15, 38, 6.2 vaśe sthāsyanti te devā yāṃstvam āvāhayiṣyasi //
MBh, 15, 38, 11.1 sa mām uvāca tigmāṃśur vṛthāhvānaṃ na te kṣamam /
MBh, 15, 38, 11.2 dhakṣyāmi tvāṃ ca vipraṃ ca yena datto varastava //
MBh, 15, 38, 11.2 dhakṣyāmi tvāṃ ca vipraṃ ca yena datto varastava //
MBh, 15, 38, 12.2 putro me tvatsamo deva bhaved iti tato 'bruvam //
MBh, 15, 38, 13.2 uvāca bhavitā putrastavetyabhyagamad divam //
MBh, 15, 38, 16.2 tanmāṃ dahati viprarṣe yathā suviditaṃ tava //
MBh, 15, 38, 17.2 tanme bhayaṃ tvaṃ bhagavan vyapanetum ihārhasi //
MBh, 15, 38, 20.1 aparādhaśca te nāsti kanyābhāvaṃ gatā hyasi /
MBh, 15, 38, 22.2 iti kunti vyajānīhi vyetu te mānaso jvaraḥ //
MBh, 15, 39, 4.1 na te śocyā mahātmānaḥ sarva eva nararṣabhāḥ /
MBh, 15, 39, 8.2 sa eva mānuṣe loke dhṛtarāṣṭraḥ patistava //
MBh, 15, 39, 10.2 duḥśāsanādīn viddhi tvaṃ rākṣasāñśubhadarśane //
MBh, 15, 39, 11.2 viddhi ca tvaṃ naram ṛṣim imaṃ pārthaṃ dhanaṃjayam /
MBh, 15, 39, 17.1 yacca vo hṛdi sarveṣāṃ duḥkham enacciraṃ sthitam /
MBh, 15, 42, 11.1 ahaṃ hitaṃ vadāmyetat priyaṃ cet tava pārthiva /
MBh, 15, 42, 11.2 devayānā hi panthānaḥ śrutāste yajñasaṃstare //
MBh, 15, 42, 12.1 sukṛto yatra te yajñastatra devā hitāstava /
MBh, 15, 42, 12.1 sukṛto yatra te yajñastatra devā hitāstava /
MBh, 15, 43, 4.3 tad rūpaveṣavayasaṃ śraddadhyāṃ sarvam eva te //
MBh, 15, 43, 13.1 śrutaṃ vicitram ākhyānaṃ tvayā pāṇḍavanandana /
MBh, 15, 43, 14.1 kathaṃcit takṣako muktaḥ satyatvāt tava pārthiva /
MBh, 15, 44, 6.2 śrutaṃ te jñānavṛddhānām ṛṣīṇāṃ puṇyakarmaṇām //
MBh, 15, 44, 8.2 śrutaṃ devarahasyaṃ te nāradād devadarśanāt //
MBh, 15, 44, 9.2 yathā dṛṣṭāstvayā putrā yathākāmavihāriṇaḥ //
MBh, 15, 44, 14.1 ajātaśatro bhadraṃ te śṛṇu me bhrātṛbhiḥ saha /
MBh, 15, 44, 14.2 tvatprasādānmahīpāla śoko nāsmān prabādhate //
MBh, 15, 44, 15.1 rame cāhaṃ tvayā putra pureva gajasāhvaye /
MBh, 15, 44, 16.1 prāptaṃ putraphalaṃ tvattaḥ prītir me vipulā tvayi /
MBh, 15, 44, 16.1 prāptaṃ putraphalaṃ tvattaḥ prītir me vipulā tvayi /
MBh, 15, 44, 17.2 tapoyuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ punaḥ //
MBh, 15, 44, 18.1 mātarau te tathaiveme śīrṇaparṇakṛtāśane /
MBh, 15, 44, 20.2 ugraṃ tapaḥ samāsthāsye tvam anujñātum arhasi //
MBh, 15, 44, 21.1 tvayyadya piṇḍaḥ kīrtiśca kulaṃ cedaṃ pratiṣṭhitam /
MBh, 15, 44, 22.1 rājanītiḥ subahuśaḥ śrutā te bharatarṣabha /
MBh, 15, 44, 25.2 tvayyadhīnaṃ kurukulaṃ piṇḍaśca śvaśurasya me //
MBh, 15, 44, 26.2 rājā yad āha tat kāryaṃ tvayā putra pitur vacaḥ //
MBh, 15, 44, 29.1 na cotsahe tapovighnaṃ kartuṃ te dharmacāriṇi /
MBh, 15, 44, 35.1 śivena paśya naḥ sarvān durlabhaṃ darśanaṃ tava /
MBh, 15, 44, 39.2 gamyatāṃ putra maiva tvaṃ vocaḥ kuru vaco mama //
MBh, 15, 44, 40.1 āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ /
MBh, 15, 44, 41.1 tvatsnehapāśabaddhā ca hīyeyaṃ tapasaḥ parāt /
MBh, 15, 44, 41.2 tasmāt putraka gaccha tvaṃ śiṣṭam alpaṃ hi naḥ prabho //
MBh, 15, 44, 44.2 anujñātāstvayā rājan gamiṣyāmo vikalmaṣāḥ //
MBh, 15, 45, 3.2 kaccit te kuśalaṃ vipra śubhaṃ vā pratyupasthitam //
MBh, 15, 45, 4.1 ke deśāḥ paridṛṣṭāste kiṃ ca kāryaṃ karomi te /
MBh, 15, 45, 4.1 ke deśāḥ paridṛṣṭāste kiṃ ca kāryaṃ karomi te /
MBh, 15, 45, 4.2 tad brūhi dvijamukhya tvam asmākaṃ ca priyo 'tithiḥ //
MBh, 15, 45, 7.1 api dṛṣṭastvayā tatra kuśalī sa kurūdvahaḥ /
MBh, 15, 45, 8.2 śrotum icchāmi bhagavan yadi dṛṣṭastvayā nṛpaḥ //
MBh, 15, 45, 10.2 kurukṣetrāt pitā tubhyaṃ gaṅgādvāraṃ yayau nṛpa //
MBh, 15, 45, 12.1 ātasthe sa tapastīvraṃ pitā tava tapodhanaḥ /
MBh, 15, 45, 21.3 asamartho 'pasaraṇe sukṛśau mātarau ca te //
MBh, 15, 45, 23.1 gaccha saṃjaya yatrāgnir na tvāṃ dahati karhicit /
MBh, 15, 45, 24.2 rājanmṛtyur aniṣṭo 'yaṃ bhavitā te vṛthāgninā //
MBh, 15, 45, 31.1 gāndhārī ca mahābhāgā jananī ca pṛthā tava /
MBh, 15, 45, 31.2 dāvāgninā samāyukte sa ca rājā pitā tava //
MBh, 15, 45, 34.2 gāndhārī ca pṛthā caiva jananyau te narādhipa //
MBh, 15, 45, 37.2 yathā ca nṛpatir dagdho devyau te ceti pāṇḍava //
MBh, 15, 45, 38.2 prāptavān agnisaṃyogaṃ gāndhārī jananī ca te //
MBh, 15, 47, 1.3 vaicitravīryo nṛpatistat te vakṣyāmi bhārata //
MBh, 15, 47, 5.1 sa rājā jāhnavīkacche yathā te kathitaṃ mayā /
MBh, 15, 47, 7.2 mā śocithās tvaṃ nṛpatiṃ gataḥ sa paramāṃ gatim //
MBh, 15, 47, 8.1 guruśuśrūṣayā caiva jananī tava pāṇḍava /
MBh, 15, 47, 9.1 kartum arhasi kauravya teṣāṃ tvam udakakriyām /
MBh, 16, 2, 3.3 bhojāśca dvijavarya tvaṃ vistareṇa vadasva me //
MBh, 16, 2, 9.1 yena yūyaṃ sudurvṛttā nṛśaṃsā jātamanyavaḥ /
MBh, 16, 3, 22.2 tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ //
MBh, 16, 4, 17.2 na tanmṛṣyanti hārdikya yādavā yat tvayā kṛtam //
MBh, 16, 4, 20.1 bhūriśravāśchinnabāhur yuddhe prāyagatastvayā /
MBh, 16, 4, 46.1 bhagavan saṃhṛtaṃ sarvaṃ tvayā bhūyiṣṭham acyuta /
MBh, 16, 5, 6.2 ihaiva tvaṃ māṃ pratīkṣasva rāma yāvat striyo jñātivaśāḥ karomi //
MBh, 16, 5, 11.1 purīm imām eṣyati savyasācī sa vo duḥkhānmocayitā narāgryaḥ /
MBh, 16, 7, 5.1 yau tāvarjuna śiṣyau te priyau bahumatau sadā /
MBh, 16, 7, 7.1 nityaṃ tvaṃ kuruśārdūla kṛṣṇaśca mama putrakaḥ /
MBh, 16, 7, 16.1 sa strīṣu prāptakālaṃ vaḥ pāṇḍavo bālakeṣu ca /
MBh, 16, 7, 20.1 so 'haṃ tau ca mahātmānau cintayan bhrātarau tava /
MBh, 16, 7, 22.1 etat te pārtha rājyaṃ ca striyo ratnāni caiva ha /
MBh, 16, 9, 3.1 svāgataṃ te 'stv iti prāha muniḥ satyavatīsutaḥ /
MBh, 16, 9, 5.1 avīrajo 'bhighātas te brāhmaṇo vā hatas tvayā /
MBh, 16, 9, 5.1 avīrajo 'bhighātas te brāhmaṇo vā hatas tvayā /
MBh, 16, 9, 6.1 na tvā pratyabhijānāmi kim idaṃ bharatarṣabha /
MBh, 16, 9, 28.2 tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ //
MBh, 16, 9, 30.1 tvayā tviha mahat karma devānāṃ puruṣarṣabha /
MBh, 16, 9, 31.1 kṛtakṛtyāṃś ca vo manye saṃsiddhān kurupuṃgava /
MBh, 16, 9, 35.2 punar eṣyanti te hastaṃ yadā kālo bhaviṣyati //
MBh, 16, 9, 36.2 etacchreyo hi vo manye paramaṃ bharatarṣabha //
MBh, 17, 1, 3.2 karmanyāsam ahaṃ manye tvam api draṣṭum arhasi //
MBh, 17, 1, 8.1 eṣa putrasya te putraḥ kururājo bhaviṣyati /
MBh, 17, 1, 9.2 vajro rājā tvayā rakṣyo mā cādharme manaḥ kṛthāḥ //
MBh, 17, 1, 37.1 ayaṃ vaḥ phalguno bhrātā gāṇḍīvaṃ paramāyudham /
MBh, 17, 2, 17.1 nakulaḥ patitastasmād āgaccha tvaṃ vṛkodara /
MBh, 17, 2, 24.1 bho bho rājann avekṣasva patito 'haṃ priyastava /
MBh, 17, 2, 26.3 śvā tveko 'nuyayau yaste bahuśaḥ kīrtito mayā //
MBh, 17, 3, 5.2 bhrātṝn drakṣyasi putrāṃstvam agratas tridivaṃ gatān /
MBh, 17, 3, 6.2 anena tvaṃ śarīreṇa svargaṃ gantā na saṃśayaḥ //
MBh, 17, 3, 8.3 samprāpto 'dya svargasukhāni ca tvaṃ tyaja śvānaṃ nātra nṛśaṃsam asti //
MBh, 17, 3, 18.2 pānīyārthe parākrāntā yatra te bhrātaro hatāḥ //
MBh, 17, 3, 19.1 bhīmārjunau parityajya yatra tvaṃ bhrātarāv ubhau /
MBh, 17, 3, 20.1 ayaṃ śvā bhakta ity eva tyakto devarathastvayā /
MBh, 17, 3, 20.2 tasmāt svarge na te tulyaḥ kaścid asti narādhipa //
MBh, 17, 3, 21.1 atas tavākṣayā lokāḥ svaśarīreṇa bhārata /
MBh, 17, 3, 31.2 kiṃ tvaṃ mānuṣyakaṃ sneham adyāpi parikarṣasi //
MBh, 17, 3, 32.2 naiva te bhrātaraḥ sthānaṃ samprāptāḥ kurunandana //
MBh, 17, 3, 33.1 adyāpi mānuṣo bhāvaḥ spṛśate tvāṃ narādhipa /
MBh, 18, 1, 3.2 svargaṃ triviṣṭapaṃ prāpya tava pūrvapitāmahāḥ /
MBh, 18, 1, 14.2 yūyaṃ sarve surasamā yena yuddhe samāsitāḥ //
MBh, 18, 1, 17.1 ye cānye 'pi parikleśā yuṣmākaṃ dyūtakāritāḥ /
MBh, 18, 2, 11.2 na ceha sthātum icchāmi satyam etad bravīmi vaḥ //
MBh, 18, 2, 13.2 yadi vai tatra te śraddhā gamyatāṃ putra māciram /
MBh, 18, 2, 13.3 priye hi tava vartāmo devarājasya śāsanāt //
MBh, 18, 2, 28.2 devadūto 'bravīccainam etāvad gamanaṃ tava //
MBh, 18, 2, 29.2 yadi śrānto 'si rājendra tvam athāgantum arhasi //
MBh, 18, 2, 33.1 āyāti tvayi durdharṣe vāti puṇyaḥ samīraṇaḥ /
MBh, 18, 2, 33.2 tava gandhānugastāta yenāsmān sukham āgamat //
MBh, 18, 2, 34.2 sukham āsādayiṣyāmastvāṃ dṛṣṭvā rājasattama //
MBh, 18, 2, 35.2 tvayi tiṣṭhati kauravya yātanāsmānna bādhate //
MBh, 18, 2, 51.2 gamyatāṃ bhadra yeṣāṃ tvaṃ dūtasteṣām upāntikam //
MBh, 18, 3, 10.1 yudhiṣṭhira mahābāho prītā devagaṇāstava /
MBh, 18, 3, 10.3 siddhiḥ prāptā tvayā rājaṃllokāścāpyakṣayāstava //
MBh, 18, 3, 10.3 siddhiḥ prāptā tvayā rājaṃllokāścāpyakṣayāstava //
MBh, 18, 3, 11.1 na ca manyustvayā kāryaḥ śṛṇu cedaṃ vaco mama /
MBh, 18, 3, 13.2 tena tvam evaṃ gamito mayā śreyo'rthinā nṛpa //
MBh, 18, 3, 14.1 vyājena hi tvayā droṇa upacīrṇaḥ sutaṃ prati /
MBh, 18, 3, 14.2 vyājenaiva tato rājan darśito narakastava //
MBh, 18, 3, 15.1 yathaiva tvaṃ tathā bhīmastathā pārtho yamau tathā /
MBh, 18, 3, 16.2 svapakṣāścaiva ye tubhyaṃ pārthivā nihatā raṇe /
MBh, 18, 3, 19.2 svaṃ svaṃ sthānam anuprāptān vyetu te mānaso jvaraḥ //
MBh, 18, 3, 20.1 anubhūya pūrvaṃ tvaṃ kṛcchram itaḥ prabhṛti kaurava /
MBh, 18, 3, 22.1 adya tvāṃ devagandharvā divyāścāpsaraso divi /
MBh, 18, 3, 23.2 prāpnuhi tvaṃ mahābāho tapasaśca phalaṃ mahat //
MBh, 18, 3, 24.1 uparyupari rājñāṃ hi tava lokā yudhiṣṭhira /
MBh, 18, 3, 24.2 hariścandrasamāḥ pārtha yeṣu tvaṃ vihariṣyasi //
MBh, 18, 3, 25.2 dauḥṣantir yatra bharatastatra tvaṃ vihariṣyasi //
MBh, 18, 3, 27.1 atra snātasya te bhāvo mānuṣo vigamiṣyati /
MBh, 18, 3, 29.1 bho bho rājanmahāprājña prīto 'smi tava putraka /
MBh, 18, 3, 30.1 eṣā tṛtīyā jijñāsā tava rājan kṛtā mayā /
MBh, 18, 3, 31.1 pūrvaṃ parīkṣito hi tvam āsīr dvaitavanaṃ prati /
MBh, 18, 3, 32.2 śvarūpadhāriṇā putra punastvaṃ me parīkṣitaḥ //
MBh, 18, 3, 34.1 na ca te bhrātaraḥ pārtha narakasthā viśāṃ pate /
MBh, 18, 3, 35.2 tatastvayā prāptam idaṃ muhūrtaṃ duḥkham uttamam //
MBh, 18, 3, 38.1 evam uktaḥ sa rājarṣistava pūrvapitāmahaḥ /
MBh, 18, 4, 9.1 śrīr eṣā draupadīrūpā tvadarthe mānuṣaṃ gatā /
MBh, 18, 4, 11.2 draupadyāstanayā rājan yuṣmākam amitaujasaḥ //
MBh, 18, 4, 12.2 enaṃ ca tvaṃ vijānīhi bhrātaraṃ pūrvajaṃ pituḥ //
MBh, 18, 4, 13.1 ayaṃ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ /
MBh, 18, 4, 16.2 vimānena sadābhyeti pitā tava mamāntikam //
MBh, 18, 4, 18.1 ete cānye mahīpālā yodhāstava ca pāṇḍava /
MBh, 18, 5, 5.3 etad icchāmyahaṃ śrotuṃ procyamānaṃ tvayā dvija //
MBh, 18, 5, 25.1 etat te sarvam ākhyātaṃ vistareṇa mahādyute /
MBh, 18, 5, 30.1 etat te sarvam ākhyātaṃ vaiśaṃpāyanakīrtitam /
Manusmṛti
ManuS, 1, 3.1 tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ /
ManuS, 1, 42.2 tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani //
ManuS, 1, 59.1 etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśeṣataḥ /
ManuS, 1, 119.2 tathedaṃ yūyam apy adya matsakāśāt nibodhata //
ManuS, 2, 25.1 eṣā dharmasya vo yoniḥ samāsena prakīrtitā /
ManuS, 2, 114.1 vidyā brāhmaṇam etyāha śevadhis te 'smi rakṣa mām /
ManuS, 2, 152.2 devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān //
ManuS, 3, 22.2 tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān //
ManuS, 3, 286.1 etad vo 'bhihitaṃ sarvaṃ vidhānaṃ pāñcayajñikam /
ManuS, 5, 100.1 etad vo 'bhihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ /
ManuS, 5, 110.1 eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ /
ManuS, 5, 146.2 ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata //
ManuS, 6, 86.1 eṣa dharmo 'nuśiṣṭo vo yatīnāṃ niyatātmanām /
ManuS, 6, 97.1 eṣa vo 'bhihito dharmo brāhmaṇasya caturvidhaḥ /
ManuS, 7, 36.2 tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ //
ManuS, 7, 91.2 na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam //
ManuS, 8, 80.2 tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //
ManuS, 8, 90.1 janmaprabhṛti yat kiṃcit puṇyaṃ bhadra tvayā kṛtam /
ManuS, 8, 90.2 tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā //
ManuS, 8, 90.2 tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā //
ManuS, 8, 91.1 eko 'ham asmīty ātmānaṃ yas tvaṃ kalyāṇa manyase /
ManuS, 8, 91.2 nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ //
ManuS, 8, 92.1 yamo vaivasvato devo yas tavaiṣa hṛdi sthitaḥ /
ManuS, 8, 92.2 tena ced avivādas te mā gaṅgāṃ mā kurūn gamaḥ //
ManuS, 8, 101.1 etān doṣān avekṣya tvaṃ sarvān anṛtabhāṣaṇe /
ManuS, 9, 55.1 etad vaḥ sāraphalgutvaṃ bījayonyoḥ prakīrtitam /
ManuS, 9, 102.1 eṣa strīpuṃsayor ukto dharmo vo ratisaṃhitaḥ /
ManuS, 9, 216.1 ayam ukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ /
ManuS, 11, 211.2 tān vo 'bhyupāyān vakṣyāmi devaṛṣipitṛsevitān //
ManuS, 12, 1.1 cāturvarṇyasya kṛtsno 'yam ukto dharmas tvayānaghaḥ /
ManuS, 12, 82.1 eṣa sarvaḥ samuddiṣṭaḥ karmaṇāṃ vaḥ phalodayaḥ /
ManuS, 12, 116.1 etad vo 'bhihitaṃ sarvaṃ niḥśreyasakaraṃ param /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 5.2 maulenājanitastaṃ te sa kathaṃ janayiṣyati //
MMadhKār, 7, 6.1 sa te maulena janito maulaṃ janayate yadi /
MMadhKār, 7, 7.1 ayam utpādyamānaste kāmam utpādayed imam /
Pāśupatasūtra
PāśupSūtra, 3, 26.0 namaste astu rudrarūpebhyaḥ //
Rāmāyaṇa
Rām, Bā, 1, 5.2 maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram //
Rām, Bā, 1, 7.1 bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ /
Rām, Bā, 1, 40.2 na virodho balavatā kṣamo rāvaṇa tena te //
Rām, Bā, 2, 14.1 mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ /
Rām, Bā, 2, 29.2 śloka eva tvayā baddho nātra kāryā vicāraṇā //
Rām, Bā, 2, 30.1 macchandād eva te brahman pravṛtteyaṃ sarasvatī /
Rām, Bā, 2, 30.2 rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama //
Rām, Bā, 2, 31.2 vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam //
Rām, Bā, 2, 33.2 tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati //
Rām, Bā, 2, 34.1 na te vāg anṛtā kāvye kācid atra bhaviṣyati /
Rām, Bā, 2, 36.1 yāvad rāmasya ca kathā tvatkṛtā pracariṣyati /
Rām, Bā, 2, 36.2 tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi //
Rām, Bā, 3, 1.1 śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam /
Rām, Bā, 8, 6.2 ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati //
Rām, Bā, 8, 22.1 ṛṣyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati /
Rām, Bā, 8, 23.2 yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām //
Rām, Bā, 9, 12.1 kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam /
Rām, Bā, 9, 12.2 ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ //
Rām, Bā, 9, 15.2 kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam //
Rām, Bā, 9, 19.2 gṛhāṇa prati bhadraṃ te bhakṣayasva ca māciram //
Rām, Bā, 10, 5.2 āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca //
Rām, Bā, 10, 12.1 sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam /
Rām, Bā, 10, 19.1 śāntā tava sutā rājan saha bhartrā viśāṃpate /
Rām, Bā, 10, 20.2 uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā //
Rām, Bā, 11, 12.2 yasya te dhārmikī buddhir iyaṃ putrārtham āgatā //
Rām, Bā, 12, 19.3 pūrvasambandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te //
Rām, Bā, 12, 30.2 upayātā naravyāghra rājānas tava śāsanāt //
Rām, Bā, 13, 12.2 aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ //
Rām, Bā, 13, 46.2 bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ //
Rām, Bā, 14, 2.1 iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt /
Rām, Bā, 14, 6.1 bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ /
Rām, Bā, 14, 7.1 tvayā tasmai varo dattaḥ prītena bhagavan purā /
Rām, Bā, 14, 17.2 tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā //
Rām, Bā, 14, 18.1 rājño daśarathasya tvam ayodhyādhipater vibho /
Rām, Bā, 14, 19.1 tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam /
Rām, Bā, 15, 15.2 bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te //
Rām, Bā, 15, 15.2 bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te //
Rām, Bā, 15, 16.2 rājann arcayatā devān adya prāptam idaṃ tvayā //
Rām, Bā, 15, 17.2 prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam //
Rām, Bā, 15, 18.2 tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa //
Rām, Bā, 17, 34.1 kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ /
Rām, Bā, 17, 36.2 śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho //
Rām, Bā, 17, 37.1 brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati /
Rām, Bā, 17, 37.2 icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye //
Rām, Bā, 18, 2.1 sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ /
Rām, Bā, 18, 13.2 ahaṃ te pratijānāmi hatau tau viddhi rākṣasau //
Rām, Bā, 18, 15.1 yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi /
Rām, Bā, 18, 16.1 yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ /
Rām, Bā, 18, 18.2 tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ //
Rām, Bā, 19, 20.1 sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake /
Rām, Bā, 19, 24.2 yajñavighnakarau tau te naiva dāsyāmi putrakam //
Rām, Bā, 20, 3.1 yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam /
Rām, Bā, 20, 15.2 te suvāte 'straśastrāṇi śataṃ paramabhāsvaram //
Rām, Bā, 21, 10.2 mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā //
Rām, Bā, 21, 11.1 na śramo na jvaro vā te na rūpasya viparyayaḥ /
Rām, Bā, 21, 12.2 triṣu lokeṣu vā rāma na bhavet sadṛśas tava //
Rām, Bā, 21, 13.2 nottare pratipattavyaḥ samo loke tavānagha //
Rām, Bā, 21, 14.1 etadvidyādvaye labdhe bhavitā nāsti te samaḥ /
Rām, Bā, 21, 15.1 kṣutpipāse na te rāma bhaviṣyete narottama /
Rām, Bā, 21, 16.2 pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika //
Rām, Bā, 21, 16.2 pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika //
Rām, Bā, 21, 17.1 kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ /
Rām, Bā, 23, 25.1 tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ /
Rām, Bā, 23, 30.1 etat te sarvam ākhyātaṃ yathaitad dāruṇaṃ vanam /
Rām, Bā, 24, 11.2 idaṃ rūpam apahāya dāruṇaṃ rūpam astu te //
Rām, Bā, 24, 14.2 nihantuṃ triṣu lokeṣu tvām ṛte raghunandana //
Rām, Bā, 24, 15.1 na hi te strīvadhakṛte ghṛṇā kāryā narottama /
Rām, Bā, 25, 5.2 tava caivāprameyasya vacanaṃ kartum udyataḥ //
Rām, Bā, 25, 17.1 mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ /
Rām, Bā, 25, 19.1 pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ /
Rām, Bā, 25, 19.1 pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ /
Rām, Bā, 26, 2.1 parituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Bā, 26, 4.1 tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ /
Rām, Bā, 26, 4.2 daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava //
Rām, Bā, 26, 7.1 dadāmi te mahābāho brāhmam astram anuttamam /
Rām, Bā, 26, 11.1 vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava /
Rām, Bā, 26, 12.1 śaktidvayaṃ ca kākutstha dadāmi tava cānagha /
Rām, Bā, 26, 23.2 ime sma paramodāra kiṃkarās tava rāghava //
Rām, Bā, 27, 10.1 pratīccha mama bhadraṃ te pātrabhūto 'si rāghava /
Rām, Bā, 27, 11.2 ime sma naraśārdūla śādhi kiṃ karavāma te //
Rām, Bā, 28, 7.1 sa tvaṃ surahitārthāya māyāyogam upāśritaḥ /
Rām, Bā, 28, 8.1 ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati /
Rām, Bā, 28, 13.2 atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ //
Rām, Bā, 28, 14.2 tad āśramapadaṃ tāta tavāpy etad yathā mama //
Rām, Bā, 28, 18.1 adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava /
Rām, Bā, 28, 18.2 siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava //
Rām, Bā, 29, 4.1 adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām /
Rām, Bā, 29, 23.1 kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā /
Rām, Bā, 30, 7.1 tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi /
Rām, Bā, 30, 7.2 adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi //
Rām, Bā, 30, 14.1 svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham /
Rām, Bā, 30, 22.2 śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ //
Rām, Bā, 31, 14.1 ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha /
Rām, Bā, 31, 16.1 antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama /
Rām, Bā, 31, 16.2 prabhāvajñāś ca te sarvāḥ kim asmān avamanyase //
Rām, Bā, 31, 17.1 kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama /
Rām, Bā, 32, 3.1 pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ /
Rām, Bā, 32, 3.2 pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava //
Rām, Bā, 32, 3.2 pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava //
Rām, Bā, 32, 7.2 duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ //
Rām, Bā, 32, 8.1 yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ /
Rām, Bā, 32, 12.2 somadā nāma bhadraṃ te ūrmilā tanayā tadā //
Rām, Bā, 32, 14.2 parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam //
Rām, Bā, 32, 14.2 parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam //
Rām, Bā, 32, 17.1 apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasyacit /
Rām, Bā, 33, 3.1 putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ /
Rām, Bā, 33, 3.2 gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm //
Rām, Bā, 33, 12.2 siddhāśramam anuprāpya siddho 'smi tava tejasā //
Rām, Bā, 33, 13.2 deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi //
Rām, Bā, 33, 14.2 nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ //
Rām, Bā, 34, 2.2 uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya //
Rām, Bā, 34, 21.1 etat te dharmam ākhyātaṃ yathā tripathagā nadī /
Rām, Bā, 35, 2.1 dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā /
Rām, Bā, 35, 10.1 na lokā dhārayiṣyanti tava tejaḥ surottama /
Rām, Bā, 35, 17.2 praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ //
Rām, Bā, 35, 21.3 adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ //
Rām, Bā, 35, 22.2 avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi //
Rām, Bā, 35, 23.2 prāpsyasi tvaṃ sudurmedhe mama putram anicchatī //
Rām, Bā, 35, 26.1 eṣa te vistaro rāma śailaputryā niveditaḥ /
Rām, Bā, 36, 4.2 saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ //
Rām, Bā, 36, 15.2 aśaktā dhāraṇe deva tava tejaḥ samuddhatam /
Rām, Bā, 36, 31.1 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā /
Rām, Bā, 37, 7.1 apatyalābhaḥ sumahān bhaviṣyati tavānagha /
Rām, Bā, 37, 8.1 ekā janayitā tāta putraṃ vaṃśakaraṃ tava /
Rām, Bā, 37, 10.2 śrotum icchāvahe brahman satyam astu vacas tava //
Rām, Bā, 38, 2.1 śrotum icchāmi bhadraṃ te vistareṇa kathām imām /
Rām, Bā, 38, 13.1 tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ /
Rām, Bā, 38, 16.1 iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam /
Rām, Bā, 39, 8.2 kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām //
Rām, Bā, 39, 10.1 bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam /
Rām, Bā, 39, 26.1 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi /
Rām, Bā, 39, 26.2 durmedhas tvaṃ hi samprāptān viddhi naḥ sagarātmajān //
Rām, Bā, 40, 3.2 teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam //
Rām, Bā, 40, 4.1 abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api /
Rām, Bā, 40, 9.2 āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi //
Rām, Bā, 41, 15.1 bhagīratha mahābhāga prītas te 'haṃ janeśvara /
Rām, Bā, 41, 21.2 evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana //
Rām, Bā, 42, 3.1 prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam /
Rām, Bā, 42, 3.1 prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam /
Rām, Bā, 43, 5.1 iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati /
Rām, Bā, 43, 5.2 tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā //
Rām, Bā, 43, 7.1 pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa /
Rām, Bā, 43, 8.1 pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā /
Rām, Bā, 43, 11.1 dilīpena mahābhāga tava pitrātitejasā /
Rām, Bā, 43, 12.1 sā tvayā samatikrāntā pratijñā puruṣarṣabha /
Rām, Bā, 43, 13.1 yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama /
Rām, Bā, 43, 14.1 plāvayasva tvam ātmānaṃ narottama sadocite /
Rām, Bā, 43, 15.2 svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa //
Rām, Bā, 43, 19.1 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā /
Rām, Bā, 43, 19.2 svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate //
Rām, Bā, 44, 2.1 atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā /
Rām, Bā, 44, 5.3 imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava //
Rām, Bā, 44, 11.2 śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me //
Rām, Bā, 45, 2.1 hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ /
Rām, Bā, 45, 3.2 īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi //
Rām, Bā, 45, 5.1 evaṃ bhavatu bhadraṃ te śucir bhava tapodhane /
Rām, Bā, 45, 5.2 janayiṣyasi putraṃ tvaṃ śakrahantāram āhave //
Rām, Bā, 45, 6.2 putraṃ trailokyahantāraṃ mattas tvaṃ janayiṣyasi //
Rām, Bā, 45, 13.2 avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ //
Rām, Bā, 45, 14.1 tam ahaṃ tvatkṛte putra samādhāsye jayotsukam /
Rām, Bā, 45, 22.2 abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi //
Rām, Bā, 46, 2.2 nāparādho 'sti deveśa tavātra balasūdana //
Rām, Bā, 46, 6.1 catvāras tu suraśreṣṭha diśo vai tava śāsanāt /
Rām, Bā, 46, 6.2 saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ /
Rām, Bā, 46, 6.3 tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ //
Rām, Bā, 46, 8.1 sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ /
Rām, Bā, 46, 8.2 vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ //
Rām, Bā, 46, 8.2 vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ //
Rām, Bā, 47, 2.1 imau kumārau bhadraṃ te devatulyaparākramau /
Rām, Bā, 47, 14.1 hanta te kathayiṣyāmi śṛṇu tattvena rāghava /
Rām, Bā, 47, 18.2 saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame //
Rām, Bā, 47, 26.2 akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati //
Rām, Bā, 47, 28.2 iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi //
Rām, Bā, 49, 17.1 imau kumārau bhadraṃ te devatulyaparākramau /
Rām, Bā, 50, 4.1 api te muniśārdūla mama mātā yaśasvinī /
Rām, Bā, 50, 7.1 api kauśika bhadraṃ te guruṇā mama saṃgatā /
Rām, Bā, 50, 13.1 svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava /
Rām, Bā, 50, 15.1 nāsti dhanyataro rāma tvatto 'nyo bhuvi kaścana /
Rām, Bā, 50, 15.2 goptā kuśikaputras te yena taptaṃ mahat tapaḥ //
Rām, Bā, 51, 2.1 svāgataṃ tava cety ukto vasiṣṭhena mahātmanā /
Rām, Bā, 51, 7.1 kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan /
Rām, Bā, 51, 8.1 kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane /
Rām, Bā, 51, 8.2 kaccit te vijitāḥ sarve ripavo ripusūdana //
Rām, Bā, 51, 9.2 kuśalaṃ te naravyāghra putrapautre tathānagha //
Rām, Bā, 51, 13.2 tava caivāprameyasya yathārhaṃ sampratīccha me //
Rām, Bā, 51, 14.2 rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ //
Rām, Bā, 51, 15.2 kṛtam ity abravīd rājā pūjāvākyena me tvayā //
Rām, Bā, 51, 16.1 phalamūlena bhagavan vidyate yat tavāśrame /
Rām, Bā, 51, 17.2 gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā //
Rām, Bā, 52, 8.1 pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ /
Rām, Bā, 52, 15.2 kāraṇair bahubhī rājan na dāsye śabalāṃ tava //
Rām, Bā, 52, 17.2 dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa //
Rām, Bā, 52, 18.2 dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān //
Rām, Bā, 52, 19.2 sahasram ekaṃ daśa ca dadāmi tava suvrata //
Rām, Bā, 53, 8.1 bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta /
Rām, Bā, 53, 8.2 yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ //
Rām, Bā, 53, 10.1 na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā /
Rām, Bā, 53, 10.1 na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā /
Rām, Bā, 53, 10.2 eṣa tvāṃ nayate rājā balān matto mahābalaḥ //
Rām, Bā, 53, 15.1 aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ /
Rām, Bā, 53, 15.1 aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ /
Rām, Bā, 53, 15.2 viśvāmitro mahāvīryas tejas tava durāsadam //
Rām, Bā, 53, 16.1 niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām /
Rām, Bā, 54, 14.2 varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām //
Rām, Bā, 54, 18.1 tava prasādād bhavatu devadeva mamepsitam /
Rām, Bā, 54, 27.2 durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi //
Rām, Bā, 55, 3.1 nāśayāmy eṣa te darpaṃ śastrasya tava gādhija /
Rām, Bā, 55, 3.1 nāśayāmy eṣa te darpaṃ śastrasya tava gādhija /
Rām, Bā, 55, 3.2 kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat //
Rām, Bā, 55, 20.1 amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā /
Rām, Bā, 55, 20.2 nigṛhītas tvayā brahman viśvāmitro mahātapāḥ //
Rām, Bā, 56, 5.1 jitā rājarṣilokās te tapasā kuśikātmaja /
Rām, Bā, 56, 5.2 anena tapasā tvāṃ hi rājarṣir iti vidmahe //
Rām, Bā, 56, 16.1 śaraṇaṃ vaḥ prapadye 'haṃ śaraṇyāñ śaraṇāgataḥ /
Rām, Bā, 56, 16.2 pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā //
Rām, Bā, 57, 4.2 taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava //
Rām, Bā, 57, 5.1 bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ /
Rām, Bā, 57, 7.2 anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ //
Rām, Bā, 57, 13.2 idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam //
Rām, Bā, 57, 14.1 kim āgamanakāryaṃ te rājaputra mahābala /
Rām, Bā, 57, 18.2 kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape //
Rām, Bā, 57, 22.2 kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ //
Rām, Bā, 58, 2.1 ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam /
Rām, Bā, 58, 2.2 śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava //
Rām, Bā, 58, 4.1 guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate /
Rām, Bā, 58, 5.1 hastaprāptam ahaṃ manye svargaṃ tava nareśvara /
Rām, Bā, 58, 5.2 yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ //
Rām, Bā, 58, 12.1 śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ /
Rām, Bā, 58, 13.2 yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava //
Rām, Bā, 59, 13.1 eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā /
Rām, Bā, 59, 14.2 rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja //
Rām, Bā, 59, 17.1 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ /
Rām, Bā, 59, 26.1 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ /
Rām, Bā, 59, 30.1 evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ /
Rām, Bā, 60, 7.1 paśur adya hṛto rājan pranaṣṭas tava durnayāt /
Rām, Bā, 61, 5.1 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ /
Rām, Bā, 61, 5.1 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ /
Rām, Bā, 62, 2.2 ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ //
Rām, Bā, 62, 2.2 ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ //
Rām, Bā, 62, 6.2 apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame /
Rām, Bā, 62, 6.3 anugṛhṇīṣva bhadraṃ te madanena sumohitam //
Rām, Bā, 62, 18.2 mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika //
Rām, Bā, 62, 21.1 tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ /
Rām, Bā, 63, 1.1 surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā /
Rām, Bā, 63, 4.2 mā bhaiṣī rambhe bhadraṃ te kuruṣva mama śāsanam //
Rām, Bā, 63, 5.2 ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ //
Rām, Bā, 63, 6.1 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram /
Rām, Bā, 63, 12.2 uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām //
Rām, Bā, 64, 11.1 brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ /
Rām, Bā, 64, 12.1 dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ /
Rām, Bā, 64, 12.2 svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham //
Rām, Bā, 64, 17.1 brahmarṣitvaṃ na saṃdehaḥ sarvaṃ sampatsyate tava /
Rām, Bā, 64, 23.1 pāvito 'haṃ tvayā brahman darśanena mahāmune /
Rām, Bā, 64, 23.2 guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā //
Rām, Bā, 64, 24.1 vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ /
Rām, Bā, 64, 25.1 sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ //
Rām, Bā, 64, 26.1 aprameyaṃ tapas tubhyam aprameyaṃ ca te balam /
Rām, Bā, 64, 26.1 aprameyaṃ tapas tubhyam aprameyaṃ ca te balam /
Rām, Bā, 64, 26.2 aprameyā guṇāś caiva nityaṃ te kuśikātmaja //
Rām, Bā, 65, 3.1 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha /
Rām, Bā, 65, 3.1 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha /
Rām, Bā, 65, 5.2 draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati //
Rām, Bā, 65, 6.1 etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau /
Rām, Bā, 65, 10.2 varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ //
Rām, Bā, 66, 24.2 mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ //
Rām, Bā, 67, 5.2 janakas tvāṃ mahārāja pṛcchate sapuraḥsaram //
Rām, Bā, 67, 8.2 yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ //
Rām, Bā, 67, 11.2 śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau //
Rām, Bā, 67, 12.2 putrayor ubhayor eva prītiṃ tvam api lapsyase //
Rām, Bā, 67, 17.1 yadi vo rocate vṛttaṃ janakasya mahātmanaḥ /
Rām, Bā, 68, 9.1 svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava /
Rām, Bā, 69, 11.2 sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam //
Rām, Bā, 69, 14.1 viditaṃ te mahārāja ikṣvākukuladaivatam /
Rām, Bā, 69, 32.1 rāmalakṣmaṇayor arthe tvatsute varaye nṛpa /
Rām, Bā, 70, 1.2 śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param /
Rām, Bā, 70, 19.2 dadāmi paramaprīto vadhvau te munipuṃgava //
Rām, Bā, 70, 20.1 sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca /
Rām, Bā, 70, 22.2 pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru //
Rām, Bā, 71, 10.2 evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime /
Rām, Bā, 71, 17.1 yuvām asaṃkhyeyaguṇau bhrātarau mithileśvarau /
Rām, Bā, 71, 18.1 svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam /
Rām, Bā, 72, 5.1 śrutvā tv aham ayodhyāyāṃ vivāhārthaṃ tavātmajān /
Rām, Bā, 72, 5.2 mithilām upayātās tu tvayā saha mahīpate //
Rām, Bā, 72, 13.2 svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava //
Rām, Bā, 72, 15.1 sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣṭhitaḥ /
Rām, Bā, 72, 17.2 iyaṃ sītā mama sutā sahadharmacarī tava /
Rām, Bā, 72, 17.3 pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā //
Rām, Bā, 72, 18.1 lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā /
Rām, Bā, 74, 1.1 rāma dāśarathe vīra vīryaṃ te śrūyate 'dbhutam /
Rām, Bā, 74, 2.1 tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā /
Rām, Bā, 74, 4.1 tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe /
Rām, Bā, 74, 4.2 dvaṃdvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava //
Rām, Bā, 74, 6.1 kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ /
Rām, Bā, 74, 8.1 sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām /
Rām, Bā, 74, 9.1 mama sarvavināśāya samprāptas tvaṃ mahāmune /
Rām, Bā, 74, 12.2 tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yat tvayā //
Rām, Bā, 74, 28.2 yadi śaknosi kākutstha dvaṃdvaṃ dāsyāmi te tataḥ //
Rām, Bā, 75, 6.2 tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram //
Rām, Bā, 75, 7.1 imāṃ vā tvadgatiṃ rāma tapobalasamārjitān /
Rām, Bā, 75, 15.1 tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava /
Rām, Bā, 75, 17.1 akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram /
Rām, Bā, 75, 17.2 dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa //
Rām, Bā, 75, 18.2 tvām apratimakarmāṇam apratidvandvam āhave //
Rām, Bā, 75, 19.2 tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ //
Rām, Bā, 76, 3.2 ayodhyābhimukhī senā tvayā nāthena pālitā //
Rām, Ay, 1, 2.2 tvāṃ netum āgato vīra yudhājin mātulas tava //
Rām, Ay, 1, 2.2 tvāṃ netum āgato vīra yudhājin mātulas tava //
Rām, Ay, 2, 11.1 anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ /
Rām, Ay, 2, 15.1 anekavarṣasāhasro vṛddhas tvam asi pārthiva /
Rām, Ay, 2, 18.2 bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te //
Rām, Ay, 2, 27.1 śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ /
Rām, Ay, 2, 29.2 vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ /
Rām, Ay, 2, 29.2 vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ /
Rām, Ay, 2, 32.2 teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām //
Rām, Ay, 2, 33.2 paśyāmo yauvarājyasthaṃ tava rājottamātmajam //
Rām, Ay, 2, 34.1 taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam /
Rām, Ay, 2, 34.2 hitāya naḥ kṣipram udārajuṣṭaṃ mudābhiṣektuṃ varada tvam arhasi //
Rām, Ay, 3, 23.2 utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ //
Rām, Ay, 3, 24.1 tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ /
Rām, Ay, 3, 24.2 tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi //
Rām, Ay, 3, 25.1 kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi /
Rām, Ay, 3, 25.2 guṇavaty api tu snehāt putra vakṣyāmi te hitam //
Rām, Ay, 3, 28.3 tasmāt putra tvam ātmānaṃ niyamyaiva samācara //
Rām, Ay, 4, 6.2 yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ //
Rām, Ay, 4, 7.1 tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati /
Rām, Ay, 4, 7.2 śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā //
Rām, Ay, 4, 13.1 jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi /
Rām, Ay, 4, 15.1 na kiṃcin mama kartavyaṃ tavānyatrābhiṣecanāt /
Rām, Ay, 4, 15.2 ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi //
Rām, Ay, 4, 15.2 ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi //
Rām, Ay, 4, 16.1 adya prakṛtayaḥ sarvās tvām icchanti narādhipam /
Rām, Ay, 4, 16.2 atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka //
Rām, Ay, 4, 22.2 śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa //
Rām, Ay, 4, 23.1 tasmāt tvayādya vratinā niśeyaṃ niyatātmanā /
Rām, Ay, 4, 24.1 suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ /
Rām, Ay, 4, 25.2 tāvad evābhiṣekas te prāptakālo mato mama //
Rām, Ay, 4, 26.1 kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ /
Rām, Ay, 4, 39.1 vatsa rāma ciraṃ jīva hatās te paripanthinaḥ /
Rām, Ay, 4, 39.2 jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya //
Rām, Ay, 4, 40.2 yena tvayā daśaratho guṇair ārādhitaḥ pitā //
Rām, Ay, 4, 41.2 yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati //
Rām, Ay, 4, 43.1 lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām /
Rām, Ay, 4, 43.2 dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā //
Rām, Ay, 4, 44.1 saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca /
Rām, Ay, 4, 44.2 jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye //
Rām, Ay, 5, 8.1 prasannas te pitā rāma yauvarājyam avāpsyasi /
Rām, Ay, 5, 9.1 prātas tvām abhiṣektā hi yauvarājye narādhipaḥ /
Rām, Ay, 7, 10.1 uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate /
Rām, Ay, 7, 11.2 calaṃ hi tava saubhāgyaṃ nadyāḥ srota ivoṣṇage //
Rām, Ay, 7, 13.2 viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām //
Rām, Ay, 7, 16.1 akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam /
Rām, Ay, 7, 17.2 dahyamānānaleneva tvaddhitārtham ihāgatā //
Rām, Ay, 7, 18.1 tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet /
Rām, Ay, 7, 18.2 tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ //
Rām, Ay, 7, 19.1 narādhipakule jātā mahiṣī tvaṃ mahīpateḥ /
Rām, Ay, 7, 21.1 upasthitaṃ prayuñjānas tvayi sāntvam anarthakam /
Rām, Ay, 7, 21.2 arthenaivādya te bhartā kausalyāṃ yojayiṣyati //
Rām, Ay, 7, 22.1 apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu /
Rām, Ay, 7, 23.2 āśīviṣa ivāṅkena bāle paridhṛtas tvayā //
Rām, Ay, 7, 24.2 rājñā daśarathenādya saputrā tvaṃ tathā kṛtā //
Rām, Ay, 7, 26.1 sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava /
Rām, Ay, 7, 29.2 etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te //
Rām, Ay, 7, 31.1 na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam /
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 8, 4.2 upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ //
Rām, Ay, 8, 5.2 aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye //
Rām, Ay, 8, 10.1 sā tvam abhyudaye prāpte vartamāne ca manthare /
Rām, Ay, 8, 16.1 asāv atyantanirbhagnas tava putro bhaviṣyati /
Rām, Ay, 8, 17.1 sāhaṃ tvadarthe samprāptā tvaṃ tu māṃ nāvabudhyase /
Rām, Ay, 8, 17.1 sāhaṃ tvadarthe samprāptā tvaṃ tu māṃ nāvabudhyase /
Rām, Ay, 8, 17.2 sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi //
Rām, Ay, 8, 19.1 bāla eva hi mātulyaṃ bharato nāyitas tvayā /
Rām, Ay, 8, 22.1 tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ /
Rām, Ay, 8, 22.2 etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava //
Rām, Ay, 8, 23.1 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati /
Rām, Ay, 8, 24.1 sa te sukhocito bālo rāmasya sahajo ripuḥ /
Rām, Ay, 8, 26.1 darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā /
Rām, Ay, 8, 26.2 rāmamātā sapatnī te kathaṃ vairaṃ na yātayet //
Rām, Ay, 9, 5.2 yathā te bharato rājyaṃ putraḥ prāpsyati kevalam //
Rām, Ay, 9, 7.1 kathaya tvaṃ mamopāyaṃ kenopāyena manthare /
Rām, Ay, 9, 9.1 tava devāsure yuddhe saha rājarṣibhiḥ patiḥ /
Rām, Ay, 9, 9.2 agacchat tvām upādāya devarājasya sāhyakṛt //
Rām, Ay, 9, 12.2 apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ //
Rām, Ay, 9, 13.1 tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā /
Rām, Ay, 9, 13.1 tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā /
Rām, Ay, 9, 13.2 tuṣṭena tena dattau te dvau varau śubhadarśane //
Rām, Ay, 9, 14.1 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau /
Rām, Ay, 9, 14.3 anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā //
Rām, Ay, 9, 15.2 pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa //
Rām, Ay, 9, 16.2 śeṣvān antarhitāyāṃ tvaṃ bhūmau malinavāsinī /
Rām, Ay, 9, 17.1 dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ /
Rām, Ay, 9, 17.2 tvatkṛte ca mahārājo viśed api hutāśanam //
Rām, Ay, 9, 18.1 na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum /
Rām, Ay, 9, 18.2 tava priyārthaṃ rājā hi prāṇān api parityajet //
Rām, Ay, 9, 19.1 na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ /
Rām, Ay, 9, 21.2 tau smāraya mahābhāge so 'rtho mā tvām atikramet //
Rām, Ay, 9, 22.1 yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ /
Rām, Ay, 9, 22.2 vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam //
Rām, Ay, 9, 24.2 bharataś ca hatāmitras tava rājā bhaviṣyati //
Rām, Ay, 9, 25.2 tena kālena putras te kṛtamūlo bhaviṣyati /
Rām, Ay, 9, 26.1 prāptakālaṃ tu te manye rājānaṃ vītasādhvasā /
Rām, Ay, 9, 28.1 kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm /
Rām, Ay, 9, 29.1 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī /
Rām, Ay, 9, 30.2 tvaṃ padmam iva vātena saṃnatā priyadarśanā //
Rām, Ay, 9, 31.1 uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam /
Rām, Ay, 9, 32.1 jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam /
Rām, Ay, 9, 33.1 tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini /
Rām, Ay, 9, 34.1 tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam /
Rām, Ay, 9, 34.2 matayaḥ kṣatravidyāś ca māyāś cātra vasanti te //
Rām, Ay, 9, 35.1 atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm /
Rām, Ay, 9, 36.2 labdhārthā ca pratītā ca lepayiṣyāmi te sthagu //
Rām, Ay, 9, 37.2 kārayiṣyāmi te kubje śubhāny ābharaṇāni ca //
Rām, Ay, 9, 39.1 tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ /
Rām, Ay, 9, 39.2 pādau paricariṣyanti yathaiva tvaṃ sadā mama //
Rām, Ay, 10, 6.1 na te 'ham abhijānāmi krodham ātmani saṃśritam /
Rām, Ay, 10, 7.2 bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi /
Rām, Ay, 10, 8.2 sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini //
Rām, Ay, 10, 9.1 kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam /
Rām, Ay, 10, 11.1 ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ /
Rām, Ay, 10, 11.2 na te kaṃcid abhiprāyaṃ vyāhantum aham utsahe //
Rām, Ay, 10, 14.2 abhiprāyas tu me kaścit tam icchāmi tvayā kṛtam //
Rām, Ay, 10, 15.1 pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi /
Rām, Ay, 10, 17.1 avalipte na jānāsi tvattaḥ priyataro mama /
Rām, Ay, 10, 19.2 kariṣyāmi tava prītiṃ sukṛtenāpi te śape //
Rām, Ay, 10, 19.2 kariṣyāmi tava prītiṃ sukṛtenāpi te śape //
Rām, Ay, 10, 23.2 yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava //
Rām, Ay, 10, 26.1 varau yau me tvayā deva tadā dattau mahīpate /
Rām, Ay, 10, 33.2 kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā //
Rām, Ay, 10, 34.1 sadā te jananītulyāṃ vṛttiṃ vahati rāghavaḥ /
Rām, Ay, 10, 34.2 tasyaiva tvam anarthāya kiṃnimittam ihodyatā //
Rām, Ay, 10, 35.1 tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā /
Rām, Ay, 10, 40.2 api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me //
Rām, Ay, 11, 3.1 tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ /
Rām, Ay, 11, 10.1 na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ /
Rām, Ay, 11, 12.1 sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ /
Rām, Ay, 12, 2.2 śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi //
Rām, Ay, 12, 3.2 satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ //
Rām, Ay, 12, 7.1 samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi /
Rām, Ay, 12, 7.2 agratas te parityaktā parityakṣyāmi jīvitam //
Rām, Ay, 12, 11.1 yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ /
Rām, Ay, 12, 11.2 taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā //
Rām, Ay, 12, 11.2 taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā //
Rām, Ay, 12, 17.2 svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya //
Rām, Ay, 14, 11.1 kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati /
Rām, Ay, 14, 16.2 saha tvaṃ parivāreṇa sukham āssva ramasva ca //
Rām, Ay, 16, 11.2 kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya //
Rām, Ay, 16, 16.1 kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama /
Rām, Ay, 16, 21.1 purā devāsure yuddhe pitrā te mama rāghava /
Rām, Ay, 16, 22.2 gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava //
Rām, Ay, 16, 23.1 yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi /
Rām, Ay, 16, 24.2 tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca //
Rām, Ay, 16, 30.1 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ /
Rām, Ay, 16, 30.1 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ /
Rām, Ay, 16, 34.2 tava ca priyakāmārthaṃ pratijñām anupālayan //
Rām, Ay, 16, 35.1 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ /
Rām, Ay, 16, 40.1 tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam /
Rām, Ay, 16, 40.2 rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi //
Rām, Ay, 16, 41.1 vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate /
Rām, Ay, 16, 42.1 yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran /
Rām, Ay, 16, 42.2 pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā //
Rām, Ay, 16, 50.2 yad rājānam avocas tvaṃ mameśvaratarā satī //
Rām, Ay, 17, 12.2 adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 17, 14.2 idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca //
Rām, Ay, 17, 24.1 tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā /
Rām, Ay, 17, 26.1 daśa sapta ca varṣāṇi tava jātasya rāghava /
Rām, Ay, 17, 27.2 duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā //
Rām, Ay, 17, 32.2 gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai //
Rām, Ay, 18, 9.1 mayā pārśve sadhanuṣā tava guptasya rāghava /
Rām, Ay, 18, 12.1 tvayā caiva mayā caiva kṛtvā vairam anuttamam /
Rām, Ay, 18, 13.2 satyena dhanuṣā caiva datteneṣṭena te śape //
Rām, Ay, 18, 14.2 praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya //
Rām, Ay, 18, 15.1 harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ /
Rām, Ay, 18, 17.1 bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā /
Rām, Ay, 18, 17.1 bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā /
Rām, Ay, 18, 17.2 yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate //
Rām, Ay, 18, 19.2 śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam //
Rām, Ay, 18, 21.1 yathaiva rājā pūjyas te gauraveṇa tathā hy aham /
Rām, Ay, 18, 21.2 tvāṃ nāham anujānāmi na gantavyam ito vanam //
Rām, Ay, 18, 22.1 tvadviyogān na me kāryaṃ jīvitena sukhena vā /
Rām, Ay, 18, 22.2 tvayā saha mama śreyas tṛṇānām api bhakṣaṇam //
Rām, Ay, 18, 23.1 yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām /
Rām, Ay, 18, 24.1 tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam /
Rām, Ay, 18, 26.2 prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam //
Rām, Ay, 18, 32.2 tava lakṣmaṇa jānāmi mayi sneham anuttamam /
Rām, Ay, 19, 21.2 tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām /
Rām, Ay, 20, 9.1 lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam /
Rām, Ay, 20, 9.2 yeneyam āgatā dvaidhaṃ tava buddhir mahīpate /
Rām, Ay, 20, 10.1 yady api pratipattis te daivī cāpi tayor matam /
Rām, Ay, 20, 10.2 tathāpy upekṣaṇīyaṃ te na me tad api rocate //
Rām, Ay, 20, 14.2 yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam //
Rām, Ay, 20, 17.1 yair vivāsas tavāraṇye mitho rājan samarthitaḥ /
Rām, Ay, 20, 18.1 ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava /
Rām, Ay, 20, 20.2 āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi //
Rām, Ay, 20, 22.2 naivam icchasi dharmātman rājyaṃ rāma tvam ātmani //
Rām, Ay, 20, 23.1 pratijāne ca te vīra mā bhūvaṃ vīralokabhāk /
Rām, Ay, 20, 23.2 rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram //
Rām, Ay, 20, 24.1 maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava /
Rām, Ay, 20, 32.2 rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho //
Rām, Ay, 20, 34.2 abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe //
Rām, Ay, 20, 35.1 bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ /
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Ay, 20, 35.2 yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ //
Rām, Ay, 21, 5.1 tvayā vihīnām iha māṃ śokāgnir atulo mahān /
Rām, Ay, 21, 6.2 ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi //
Rām, Ay, 21, 14.2 varṣāṇi paramaprītaḥ sthāsyāmi vacane tava //
Rām, Ay, 21, 16.3 yadi te gamane buddhiḥ kṛtā pitur apekṣayā //
Rām, Ay, 21, 24.3 gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho //
Rām, Ay, 21, 24.3 gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho //
Rām, Ay, 22, 3.2 dināni ca muhūrtāś ca svasti kurvantu te sadā //
Rām, Ay, 22, 4.1 smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ /
Rām, Ay, 22, 5.1 saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ /
Rām, Ay, 22, 6.2 sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava //
Rām, Ay, 22, 7.2 mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka //
Rām, Ay, 22, 8.2 mā ca tvāṃ hiṃsiṣuḥ putra mayā sampūjitās tv iha //
Rām, Ay, 22, 9.1 āgamās te śivāḥ santu sidhyantu ca parākramāḥ /
Rām, Ay, 22, 10.1 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ /
Rām, Ay, 22, 10.2 sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ //
Rām, Ay, 22, 11.2 ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam //
Rām, Ay, 22, 13.2 vṛtranāśe samabhavat tat te bhavatu maṅgalam //
Rām, Ay, 22, 14.2 amṛtaṃ prārthayānasya tat te bhavatu maṅgalam //
Rām, Ay, 22, 17.2 paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani //
Rām, Ay, 22, 18.2 abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava //
Rām, Ay, 23, 8.2 procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ //
Rām, Ay, 23, 9.1 na te śataśalākena jalaphenanibhena ca /
Rām, Ay, 23, 10.2 candrahaṃsaprakāśābhyāṃ vījyate na tavānanam //
Rām, Ay, 23, 11.1 vāgmino bandinaś cāpi prahṛṣṭās tvāṃ nararṣabha /
Rām, Ay, 23, 13.1 na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ /
Rām, Ay, 23, 14.2 mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ //
Rām, Ay, 23, 15.1 na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ /
Rām, Ay, 23, 16.1 na ca kāñcanacitraṃ te paśyāmi priyadarśana /
Rām, Ay, 23, 17.1 abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava /
Rām, Ay, 23, 22.3 so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam //
Rām, Ay, 23, 23.1 bharatasya samīpe te nāhaṃ kathyaḥ kadācana /
Rām, Ay, 23, 23.3 tasmān na te guṇāḥ kathyā bharatasyāgrato mama //
Rām, Ay, 23, 24.1 nāpi tvaṃ tena bhartavyā viśeṣeṇa kadācana /
Rām, Ay, 23, 26.2 vratopavāsaratayā bhavitavyaṃ tvayānaghe //
Rām, Ay, 23, 28.2 dharmam evāgrataḥ kṛtvā tvattaḥ sammānam arhati //
Rām, Ay, 23, 29.1 vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ /
Rām, Ay, 23, 30.2 tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama //
Rām, Ay, 23, 34.1 ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini /
Rām, Ay, 23, 34.2 yathā vyalīkaṃ kuruṣe na kasyacit tathā tvayā kāryam idaṃ vaco mama //
Rām, Ay, 24, 5.1 yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava /
Rām, Ay, 24, 5.2 agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān //
Rām, Ay, 24, 10.1 śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī /
Rām, Ay, 24, 10.2 saha raṃsye tvayā vīra vaneṣu madhugandhiṣu //
Rām, Ay, 24, 11.1 tvaṃ hi kartuṃ vane śakto rāma samparipālanam /
Rām, Ay, 24, 12.2 na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā //
Rām, Ay, 24, 12.2 na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā //
Rām, Ay, 24, 13.2 draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā //
Rām, Ay, 24, 14.2 iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā //
Rām, Ay, 24, 15.1 saha tvayā viśālākṣa raṃsye paramanandinī /
Rām, Ay, 24, 15.2 evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha //
Rām, Ay, 24, 16.2 tvayā mama naravyāghra nāhaṃ tam api rocaye //
Rām, Ay, 24, 17.2 vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā //
Rām, Ay, 24, 18.1 ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām /
Rām, Ay, 24, 18.2 nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati //
Rām, Ay, 25, 2.2 ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham //
Rām, Ay, 25, 3.1 sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale /
Rām, Ay, 25, 3.1 sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale /
Rām, Ay, 25, 14.1 tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava /
Rām, Ay, 25, 14.1 tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava /
Rām, Ay, 26, 2.1 ye tvayā kīrtitā doṣā vane vastavyatāṃ prati /
Rām, Ay, 26, 2.2 guṇān ity eva tān viddhi tava snehapuraskṛtān //
Rām, Ay, 26, 3.1 tvayā ca saha gantavyaṃ mayā gurujanājñayā /
Rām, Ay, 26, 3.2 tvadviyogena me rāma tyaktavyam iha jīvitam //
Rām, Ay, 26, 4.1 na ca māṃ tvatsamīpasthām api śaknoti rāghava /
Rām, Ay, 26, 5.2 kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam //
Rām, Ay, 26, 8.2 sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā //
Rām, Ay, 26, 9.1 kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā /
Rām, Ay, 26, 12.1 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho /
Rām, Ay, 26, 12.2 gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā //
Rām, Ay, 26, 13.1 kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava /
Rām, Ay, 26, 15.1 pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā /
Rām, Ay, 26, 17.2 nābhirocayase netuṃ tvaṃ māṃ keneha hetunā //
Rām, Ay, 27, 3.1 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ /
Rām, Ay, 27, 5.1 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te /
Rām, Ay, 27, 5.1 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te /
Rām, Ay, 27, 5.2 yat parityaktukāmas tvaṃ mām ananyaparāyaṇām //
Rām, Ay, 27, 6.2 sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm //
Rām, Ay, 27, 7.1 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha /
Rām, Ay, 27, 7.2 tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī //
Rām, Ay, 27, 9.1 sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi /
Rām, Ay, 27, 9.2 tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā //
Rām, Ay, 27, 10.2 pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api //
Rām, Ay, 27, 11.2 tūlājinasamasparśā mārge mama saha tvayā //
Rām, Ay, 27, 14.1 pattraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu /
Rām, Ay, 27, 16.2 matkṛte na ca te śoko na bhaviṣyāmi durbharā //
Rām, Ay, 27, 17.1 yas tvayā saha sa svargo nirayo yas tvayā vinā /
Rām, Ay, 27, 17.1 yas tvayā saha sa svargo nirayo yas tvayā vinā /
Rām, Ay, 27, 19.2 ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam //
Rām, Ay, 27, 25.1 na devi tava duḥkhena svargam apy abhirocaye /
Rām, Ay, 27, 26.1 tava sarvam abhiprāyam avijñāya śubhānane /
Rām, Ay, 28, 2.1 mayādya saha saumitre tvayi gacchati tad vanam /
Rām, Ay, 28, 6.1 tavaiva tejasā vīra bharataḥ pūjayiṣyati /
Rām, Ay, 28, 8.2 agratas te gamiṣyāmi panthānam anudarśayan //
Rām, Ay, 28, 9.1 āhariṣyāmi te nityaṃ mūlāni ca phalāni ca /
Rām, Ay, 28, 10.2 ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te //
Rām, Ay, 28, 14.2 sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa //
Rām, Ay, 28, 17.2 kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa //
Rām, Ay, 28, 18.2 brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa //
Rām, Ay, 28, 20.1 vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām /
Rām, Ay, 29, 2.2 sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ //
Rām, Ay, 29, 7.2 raśanāṃ cādhunā sītā dātum icchati te sakhe //
Rām, Ay, 29, 8.2 tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi //
Rām, Ay, 29, 9.2 taṃ te gajasahasreṇa dadāmi dvijapuṃgava //
Rām, Ay, 31, 3.1 ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ /
Rām, Ay, 31, 4.1 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ /
Rām, Ay, 31, 4.1 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ /
Rām, Ay, 31, 4.2 sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate //
Rām, Ay, 31, 8.2 āryo hvayati vo rājā gamyatāṃ tatra māciram //
Rām, Ay, 31, 19.1 āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ /
Rām, Ay, 31, 19.2 prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām //
Rām, Ay, 31, 23.2 ayodhyāyās tvam evādya bhava rājā nigṛhya mām //
Rām, Ay, 31, 25.2 ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam //
Rām, Ay, 31, 27.3 tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi //
Rām, Ay, 31, 31.1 apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ /
Rām, Ay, 31, 32.2 tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha //
Rām, Ay, 31, 34.2 śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat //
Rām, Ay, 31, 35.2 yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha //
Rām, Ay, 31, 35.2 yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha //
Rām, Ay, 31, 36.2 na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā //
Rām, Ay, 31, 36.2 na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā //
Rām, Ay, 31, 37.2 vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ //
Rām, Ay, 32, 12.2 tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat /
Rām, Ay, 32, 22.2 sahaiva rājñā bharatena ca tvaṃ yathāsukhaṃ bhuṅkṣva cirāya rājyam //
Rām, Ay, 33, 13.2 pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti //
Rām, Ay, 33, 15.1 nanu paryāptam etat te pāpe rāmavivāsanam /
Rām, Ay, 33, 15.2 kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ //
Rām, Ay, 33, 17.2 vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite //
Rām, Ay, 34, 10.1 aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ /
Rām, Ay, 34, 21.1 sa tvayā nāvamantavyaḥ putraḥ pravrājito mama /
Rām, Ay, 34, 21.2 tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā //
Rām, Ay, 34, 30.1 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama /
Rām, Ay, 34, 30.1 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama /
Rām, Ay, 34, 31.1 suptāyās te gamiṣyanti navavarṣāṇi pañca ca /
Rām, Ay, 34, 34.2 tan me samanujānīta sarvāś cāmantrayāmi vaḥ //
Rām, Ay, 35, 5.1 sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane /
Rām, Ay, 35, 6.1 vyasanī vā samṛddho vā gatir eṣa tavānagha /
Rām, Ay, 35, 10.1 ratham āroha bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 35, 10.2 kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi //
Rām, Ay, 35, 11.1 caturdaśa hi varṣāṇi vastavyāni vane tvayā /
Rām, Ay, 35, 22.2 bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi //
Rām, Ay, 35, 23.1 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān /
Rām, Ay, 37, 6.1 kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī /
Rām, Ay, 37, 6.2 na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī //
Rām, Ay, 37, 7.1 ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama /
Rām, Ay, 37, 7.2 kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham //
Rām, Ay, 37, 8.1 agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat /
Rām, Ay, 37, 27.1 na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa /
Rām, Ay, 38, 7.1 vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā /
Rām, Ay, 39, 2.1 tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ /
Rām, Ay, 39, 2.2 kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā //
Rām, Ay, 39, 3.1 yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ /
Rām, Ay, 39, 6.2 anugacchati vaidehī dharmātmānaṃ tavātmajam //
Rām, Ay, 39, 7.2 damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ //
Rām, Ay, 39, 15.1 putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ /
Rām, Ay, 40, 7.2 kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca //
Rām, Ay, 40, 8.2 anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ //
Rām, Ay, 40, 9.2 api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam //
Rām, Ay, 40, 14.3 upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam //
Rām, Ay, 40, 19.1 brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati /
Rām, Ay, 40, 19.2 dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī //
Rām, Ay, 40, 21.1 anavāptātapatrasya raśmisaṃtāpitasya te /
Rām, Ay, 40, 22.2 tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī //
Rām, Ay, 40, 24.1 na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ /
Rām, Ay, 40, 24.2 tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum //
Rām, Ay, 40, 26.2 teṣāṃ samāptir āyattā tava vatsa nivartane //
Rām, Ay, 40, 27.2 yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya //
Rām, Ay, 40, 28.1 anugantum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ /
Rām, Ay, 41, 2.2 vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi //
Rām, Ay, 41, 7.1 tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam /
Rām, Ay, 41, 9.2 apramattas tvam aśveṣu bhava saumyety uvāca ha //
Rām, Ay, 41, 24.2 udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe //
Rām, Ay, 42, 15.1 vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam /
Rām, Ay, 42, 16.1 yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati /
Rām, Ay, 44, 12.2 yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te //
Rām, Ay, 44, 12.2 yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te //
Rām, Ay, 44, 14.1 svāgataṃ te mahābāho taveyam akhilā mahī /
Rām, Ay, 44, 14.1 svāgataṃ te mahābāho taveyam akhilā mahī /
Rām, Ay, 44, 15.2 śayanāni ca mukhyāni vājināṃ khādanaṃ ca te //
Rām, Ay, 44, 18.1 diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ /
Rām, Ay, 44, 18.2 api te kuśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca //
Rām, Ay, 45, 2.1 iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
Rām, Ay, 45, 3.1 ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 45, 4.2 bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape //
Rām, Ay, 45, 8.1 lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha /
Rām, Ay, 46, 9.2 tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane //
Rām, Ay, 46, 10.2 mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam //
Rām, Ay, 46, 11.2 tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva //
Rām, Ay, 46, 15.1 ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye /
Rām, Ay, 46, 16.2 kāmabhārāvasannaś ca tasmād etad bravīmi te //
Rām, Ay, 46, 20.2 brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ //
Rām, Ay, 46, 26.2 asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati //
Rām, Ay, 46, 28.1 yathā ca tava kaikeyī sumitrā cāviśeṣataḥ /
Rām, Ay, 46, 30.2 bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi //
Rām, Ay, 46, 31.1 kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm /
Rām, Ay, 46, 31.2 tava tāta viyogena putraśokākulām iva //
Rām, Ay, 46, 34.1 dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam /
Rām, Ay, 46, 34.2 cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ //
Rām, Ay, 46, 36.1 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā /
Rām, Ay, 46, 38.1 mama tāvan niyogasthās tvadbandhujanavāhinaḥ /
Rām, Ay, 46, 38.2 kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ //
Rām, Ay, 46, 39.2 saratho 'gniṃ pravekṣyāmi tyaktamātra iha tvayā //
Rām, Ay, 46, 40.1 bhaviṣyanti vane yāni tapovighnakarāṇi te /
Rām, Ay, 46, 41.1 tvatkṛte na mayā prāptaṃ rathacaryākṛtaṃ sukham /
Rām, Ay, 46, 41.2 āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham //
Rām, Ay, 46, 42.1 prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ /
Rām, Ay, 46, 43.1 tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan /
Rām, Ay, 46, 44.1 na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā /
Rām, Ay, 46, 46.2 yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ //
Rām, Ay, 46, 47.1 caturdaśa hi varṣāṇi sahitasya tvayā vane /
Rām, Ay, 46, 48.2 bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi //
Rām, Ay, 46, 50.1 jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala /
Rām, Ay, 46, 50.2 śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ //
Rām, Ay, 46, 51.1 nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī /
Rām, Ay, 46, 54.1 mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja /
Rām, Ay, 46, 62.1 āroha tvaṃ naravyāghra sthitāṃ nāvam imāṃ śanaiḥ /
Rām, Ay, 46, 68.2 nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ //
Rām, Ay, 46, 70.1 tatas tvāṃ devi subhage kṣemeṇa punar āgatā /
Rām, Ay, 46, 71.1 tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase /
Rām, Ay, 46, 72.1 sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane /
Rām, Ay, 46, 73.2 brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā //
Rām, Ay, 46, 76.2 agrato gaccha saumitre sītā tvām anugacchatu //
Rām, Ay, 46, 77.1 pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan /
Rām, Ay, 47, 16.2 ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa //
Rām, Ay, 47, 17.2 anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi //
Rām, Ay, 47, 29.2 niṣprabhā tvayi niṣkrānte gatacandreva śarvarī //
Rām, Ay, 47, 31.1 na ca sītā tvayā hīnā na cāham api rāghava /
Rām, Ay, 47, 32.2 draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā //
Rām, Ay, 48, 19.1 cirasya khalu kākutstha paśyāmi tvām ihāgatam /
Rām, Ay, 48, 19.2 śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam //
Rām, Ay, 48, 33.1 śarvarīṃ bhavann adya satyaśīla tavāśrame /
Rām, Ay, 49, 3.2 tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm //
Rām, Ay, 51, 26.2 uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā //
Rām, Ay, 52, 8.1 siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau /
Rām, Ay, 52, 13.1 sarvam antaḥpuraṃ vācyaṃ sūta madvacanāt tvayā /
Rām, Ay, 52, 22.2 sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā //
Rām, Ay, 53, 4.1 viṣaye te mahārāja rāmavyasanakarśitāḥ /
Rām, Ay, 53, 18.1 sūta yady asti te kiṃcin mayāpi sukṛtaṃ kṛtam /
Rām, Ay, 53, 18.2 tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām //
Rām, Ay, 54, 18.1 na śocyās te na cātmā te śocyo nāpi janādhipaḥ /
Rām, Ay, 55, 2.1 yadyapi triṣu lokeṣu prathitaṃ te mahad yaśaḥ /
Rām, Ay, 55, 17.2 yadi te dharmanirate tvayā putre vivāsite //
Rām, Ay, 55, 17.2 yadi te dharmanirate tvayā putre vivāsite //
Rām, Ay, 55, 19.1 tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ /
Rām, Ay, 55, 19.2 na vanaṃ gantum icchāmi sarvathā hi hatā tvayā //
Rām, Ay, 55, 20.1 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca /
Rām, Ay, 55, 20.2 hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau //
Rām, Ay, 56, 4.1 prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ /
Rām, Ay, 56, 4.2 vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api //
Rām, Ay, 56, 6.1 sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvarā /
Rām, Ay, 56, 9.1 prasīda śirasā yāce bhūmau nipatitāsmi te /
Rām, Ay, 56, 9.2 yācitāsmi hatā deva hantavyāhaṃ na hi tvayā //
Rām, Ay, 56, 11.1 jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam /
Rām, Ay, 57, 10.1 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham /
Rām, Ay, 57, 29.1 kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā /
Rām, Ay, 57, 29.2 jihīrṣur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā //
Rām, Ay, 57, 34.1 pitus tvam eva me gatvā śīghram ācakṣva rāghava /
Rām, Ay, 57, 34.2 na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ //
Rām, Ay, 57, 35.2 taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet //
Rām, Ay, 57, 35.2 taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet //
Rām, Ay, 57, 37.1 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā /
Rām, Ay, 58, 6.1 yannimittam idaṃ tāta salile krīḍitaṃ tvayā /
Rām, Ay, 58, 6.2 utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam //
Rām, Ay, 58, 7.1 yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā /
Rām, Ay, 58, 7.2 na tan manasi kartavyaṃ tvayā tāta tapasvinā //
Rām, Ay, 58, 8.1 tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām /
Rām, Ay, 58, 8.1 tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām /
Rām, Ay, 58, 8.2 samāsaktās tvayi prāṇāḥ kiṃcin nau nābhibhāṣase //
Rām, Ay, 58, 15.2 visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ //
Rām, Ay, 58, 19.2 phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā //
Rām, Ay, 58, 26.1 na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika /
Rām, Ay, 58, 30.1 imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm /
Rām, Ay, 58, 32.2 kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam //
Rām, Ay, 58, 44.2 yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam //
Rām, Ay, 58, 45.1 tvayā tu yad avijñānān nihato me sutaḥ śuciḥ /
Rām, Ay, 58, 45.2 tena tvām abhiśapsyāmi suduḥkham atidāruṇam //
Rām, Ay, 58, 46.2 evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi //
Rām, Ay, 58, 49.1 cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate /
Rām, Ay, 61, 24.1 jīvaty api mahārāje tavaiva vacanaṃ vayam /
Rām, Ay, 61, 25.2 kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñca //
Rām, Ay, 62, 5.2 śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ //
Rām, Ay, 62, 7.1 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 62, 7.2 tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā //
Rām, Ay, 63, 7.2 śṛṇu tvaṃ yannimittaṃ me dainyam etad upāgatam //
Rām, Ay, 63, 16.3 etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye //
Rām, Ay, 64, 3.1 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ /
Rām, Ay, 64, 3.2 tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā //
Rām, Ay, 64, 4.1 atra viṃśatikoṭyas tu nṛpater mātulasya te /
Rām, Ay, 64, 13.2 punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi //
Rām, Ay, 64, 15.1 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā /
Rām, Ay, 64, 15.1 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā /
Rām, Ay, 66, 5.1 adya te katicid rātryaś cyutasyāryakaveśmanaḥ /
Rām, Ay, 66, 5.2 api nādhvaśramaḥ śīghraṃ rathenāpatatas tava //
Rām, Ay, 66, 6.1 āryakas te sukuśalī yudhājin mātulas tava /
Rām, Ay, 66, 6.1 āryakas te sukuśalī yudhājin mātulas tava /
Rām, Ay, 66, 11.1 śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ /
Rām, Ay, 66, 14.3 yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ //
Rām, Ay, 66, 30.1 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava /
Rām, Ay, 66, 41.2 yācitas te pitā rājyaṃ rāmasya ca vivāsanam //
Rām, Ay, 66, 42.1 sa svavṛttiṃ samāsthāya pitā te tat tathākarot /
Rām, Ay, 66, 44.1 tvayā tv idānīṃ dharmajña rājatvam avalambyatām /
Rām, Ay, 66, 44.2 tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam //
Rām, Ay, 67, 4.1 kulasya tvam abhāvāya kālarātrir ivāgatā /
Rām, Ay, 67, 5.2 duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama //
Rām, Ay, 67, 6.1 nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām /
Rām, Ay, 67, 7.2 tvayi dharmaṃ samāsthāya bhaginyām iva vartate //
Rām, Ay, 67, 10.1 lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati /
Rām, Ay, 67, 10.2 tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam //
Rām, Ay, 67, 14.2 sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm /
Rām, Ay, 68, 3.1 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ /
Rām, Ay, 68, 3.2 yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau //
Rām, Ay, 68, 5.1 yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā /
Rām, Ay, 68, 6.1 tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ /
Rām, Ay, 68, 6.2 ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ //
Rām, Ay, 68, 7.2 na te 'ham abhibhāṣyo 'smi durvṛtte patighātini //
Rām, Ay, 68, 8.2 duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm //
Rām, Ay, 68, 9.1 na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ /
Rām, Ay, 68, 10.1 yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ /
Rām, Ay, 68, 19.2 kutonimittaḥ śokas te brūhi sarvahitaiṣiṇi //
Rām, Ay, 68, 21.1 śāntaṃ pāpaṃ na vaḥ kiṃcit kutaścid amarādhipa /
Rām, Ay, 68, 25.1 ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā /
Rām, Ay, 68, 25.2 tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase //
Rām, Ay, 69, 6.2 idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam /
Rām, Ay, 69, 11.1 idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam /
Rām, Ay, 69, 32.1 diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ /
Rām, Ay, 70, 2.1 alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 70, 6.1 kiṃ te vyavasitaṃ rājan proṣite mayy anāgate /
Rām, Ay, 70, 8.1 yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure /
Rām, Ay, 70, 8.2 tvayi prayāte svas tāta rāme ca vanam āśrite //
Rām, Ay, 70, 9.1 vidhavā pṛthivī rājaṃs tvayā hīnā na rājate /
Rām, Ay, 71, 6.1 tāta yasmin nisṛṣṭo 'haṃ tvayā bhrātari rāghave /
Rām, Ay, 71, 6.2 tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā //
Rām, Ay, 71, 7.2 tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa //
Rām, Ay, 71, 14.1 sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā /
Rām, Ay, 71, 16.2 vihīnā yā tvayā rājñā dharmajñena mahātmanā //
Rām, Ay, 72, 8.1 yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā /
Rām, Ay, 72, 22.2 tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam //
Rām, Ay, 73, 3.1 tvam adya bhava no rājā rājaputra mahāyaśaḥ /
Rām, Ay, 73, 4.2 pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja //
Rām, Ay, 73, 15.1 evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām /
Rām, Ay, 73, 15.2 yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi //
Rām, Ay, 73, 17.2 panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ //
Rām, Ay, 76, 4.2 dhanadhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava //
Rām, Ay, 76, 6.1 pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam /
Rām, Ay, 76, 7.2 koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te //
Rām, Ay, 76, 20.1 tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt /
Rām, Ay, 78, 11.2 kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā //
Rām, Ay, 78, 12.1 tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ /
Rām, Ay, 78, 15.2 nivedayāmas te sarve svake dāśakule vasa //
Rām, Ay, 79, 2.1 ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe /
Rām, Ay, 79, 2.2 yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi //
Rām, Ay, 79, 7.2 iyaṃ te mahatī senā śaṅkāṃ janayatīva me //
Rām, Ay, 79, 10.2 buddhir anyā na te kāryā guha satyaṃ bravīmi te //
Rām, Ay, 79, 10.2 buddhir anyā na te kāryā guha satyaṃ bravīmi te //
Rām, Ay, 79, 12.1 dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale /
Rām, Ay, 79, 12.1 dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale /
Rām, Ay, 79, 12.2 ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi //
Rām, Ay, 79, 13.1 śāśvatī khalu te kīrtir lokān anucariṣyati /
Rām, Ay, 79, 13.2 yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi //
Rām, Ay, 80, 3.1 iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
Rām, Ay, 80, 4.1 ucito 'yaṃ janaḥ sarvo duḥkhānāṃ tvaṃ sukhocitaḥ /
Rām, Ay, 80, 5.2 motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ //
Rām, Ay, 81, 8.1 putra vyādhir na te kaccic charīraṃ paribādhate /
Rām, Ay, 81, 8.2 adya rājakulasyāsya tvadadhīnaṃ hi jīvitam //
Rām, Ay, 81, 9.1 tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate /
Rām, Ay, 81, 9.2 vṛtte daśarathe rājñi nātha ekas tvam adya naḥ //
Rām, Ay, 81, 10.1 kaccin na lakṣmaṇe putra śrutaṃ te kiṃcid apriyam /
Rām, Ay, 83, 2.2 śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm //
Rām, Ay, 83, 5.2 kaccic ca saha sainyasya tava sarvam anāmayam //
Rām, Ay, 83, 7.1 sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam /
Rām, Ay, 83, 9.1 uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā /
Rām, Ay, 84, 10.1 kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ /
Rām, Ay, 84, 18.1 tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi /
Rām, Ay, 84, 19.2 tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje /
Rām, Ay, 84, 20.1 jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti /
Rām, Ay, 84, 20.2 apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan //
Rām, Ay, 84, 20.2 apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan //
Rām, Ay, 84, 21.1 asau vasati te bhrātā citrakūṭe mahāgirau /
Rām, Ay, 85, 3.2 jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit //
Rām, Ay, 85, 3.2 jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit //
Rām, Ay, 85, 4.1 senāyās tu tavaitasyāḥ kartum icchāmi bhojanam /
Rām, Ay, 85, 4.2 mama prītir yathārūpā tvam arho manujarṣabha //
Rām, Ay, 86, 3.1 kaccid atra sukhā rātris tavāsmadviṣaye gatā /
Rām, Ay, 86, 3.2 samagras te janaḥ kaccid ātithye śaṃsa me 'nagha //
Rām, Ay, 86, 5.2 tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā //
Rām, Ay, 86, 7.1 āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama /
Rām, Ay, 86, 18.2 viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava //
Rām, Ay, 86, 28.1 na doṣeṇāvagantavyā kaikeyī bharata tvayā /
Rām, Ay, 88, 15.1 yadīha śarado 'nekās tvayā sārdham anindite /
Rām, Ay, 88, 27.1 imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca /
Rām, Ay, 89, 10.2 poplūyamānān aparān paśya tvaṃ jalamadhyagān //
Rām, Ay, 89, 12.2 adhikaṃ puravāsāc ca manye ca tava darśanāt //
Rām, Ay, 89, 15.1 tvaṃ paurajanavad vyālān ayodhyām iva parvatam /
Rām, Ay, 89, 16.2 tvaṃ cānukūlā vaidehi prītiṃ janayatho mama //
Rām, Ay, 89, 17.2 nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha //
Rām, Ay, 90, 5.1 hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā /
Rām, Ay, 90, 17.2 tvayā rāghava samprāptaṃ sītayā ca mayā tathā //
Rām, Ay, 91, 4.1 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim /
Rām, Ay, 91, 4.2 īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase //
Rām, Ay, 91, 5.1 na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ /
Rām, Ay, 91, 7.1 yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase /
Rām, Ay, 92, 3.2 lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi //
Rām, Ay, 94, 2.1 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ /
Rām, Ay, 94, 2.1 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ /
Rām, Ay, 94, 2.2 na hi tvaṃ jīvatas tasya vanam āgantum arhasi //
Rām, Ay, 94, 7.2 anasūyur anudraṣṭā satkṛtas te purohitaḥ //
Rām, Ay, 94, 8.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
Rām, Ay, 94, 9.2 sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase //
Rām, Ay, 94, 10.2 kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ //
Rām, Ay, 94, 13.2 kaccit te mantrito mantro rāṣṭraṃ na paridhāvati //
Rām, Ay, 94, 16.2 tvayā vā tava vāmātyair budhyate tāta mantritam //
Rām, Ay, 94, 16.2 tvayā vā tava vāmātyair budhyate tāta mantritam //
Rām, Ay, 94, 21.2 śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu //
Rām, Ay, 94, 22.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
Rām, Ay, 94, 25.2 dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ //
Rām, Ay, 94, 28.1 kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ /
Rām, Ay, 94, 28.2 kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ //
Rām, Ay, 94, 29.2 yathoktavādī dūtas te kṛto bharata paṇḍitaḥ //
Rām, Ay, 94, 40.1 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ /
Rām, Ay, 94, 41.1 teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam /
Rām, Ay, 94, 45.1 āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ /
Rām, Ay, 94, 45.2 apātreṣu na te kaccit kośo gacchati rāghava //
Rām, Ay, 94, 46.2 yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ //
Rām, Ay, 94, 49.2 arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ //
Rām, Ay, 94, 55.1 kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ /
Rām, Ay, 94, 58.2 kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa //
Rām, Ay, 95, 5.1 kekayasthe ca mayi tu tvayi cāraṇyam āśrite /
Rām, Ay, 95, 14.1 aho bharata siddhārtho yena rājā tvayānagha /
Rām, Ay, 95, 19.1 sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa /
Rām, Ay, 95, 22.1 sītā purastād vrajatu tvam enām abhito vraja /
Rām, Ay, 95, 28.1 etat te rājaśārdūla vimalaṃ toyam akṣayam /
Rām, Ay, 96, 5.1 itaḥ sumitre putras te sadā jalam atandritaḥ /
Rām, Ay, 96, 23.1 mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam /
Rām, Ay, 97, 2.1 kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā /
Rām, Ay, 97, 2.2 yasmāt tvam āgato deśam imaṃ cīrajaṭājinī //
Rām, Ay, 97, 3.2 hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi //
Rām, Ay, 97, 9.2 tvatsakāśam anuprāptāḥ prasādaṃ kartum arhasi //
Rām, Ay, 97, 11.1 bhavatv avidhavā bhūmiḥ samagrā patinā tvayā /
Rām, Ay, 97, 17.1 na doṣaṃ tvayi paśyāmi sūkṣmam apy arisūdana /
Rām, Ay, 97, 17.2 na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi //
Rām, Ay, 97, 20.1 tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam /
Rām, Ay, 97, 22.1 sa ca pramāṇaṃ dharmātmā rājā lokagurus tava /
Rām, Ay, 97, 22.2 pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi //
Rām, Ay, 98, 4.2 tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam //
Rām, Ay, 98, 5.2 durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat //
Rām, Ay, 98, 6.2 anugantuṃ na śaktir me gatiṃ tava mahīpate //
Rām, Ay, 98, 10.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Ay, 98, 10.2 yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi //
Rām, Ay, 98, 11.1 śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ /
Rām, Ay, 98, 12.1 tavānuyāne kākutstha mattā nardantu kuñjarāḥ /
Rām, Ay, 98, 20.1 ātmānam anuśoca tvaṃ kim anyam anuśocasi /
Rām, Ay, 98, 20.2 āyus te hīyate yasya sthitasya ca gatasya ca //
Rām, Ay, 98, 39.2 tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā //
Rām, Ay, 98, 41.1 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama /
Rām, Ay, 98, 41.2 na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet //
Rām, Ay, 98, 44.1 amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ /
Rām, Ay, 98, 45.1 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam /
Rām, Ay, 98, 57.1 atha kleśajam eva tvaṃ dharmaṃ caritum icchasi /
Rām, Ay, 98, 62.1 ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ /
Rām, Ay, 98, 63.1 abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja /
Rām, Ay, 98, 64.2 suhṛdas tarpayan kāmais tvam evātrānuśādhi mām //
Rām, Ay, 98, 65.1 adyārya muditāḥ santu suhṛdas te 'bhiṣecane /
Rām, Ay, 98, 65.2 adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa //
Rām, Ay, 98, 67.1 śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi /
Rām, Ay, 99, 2.1 upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ /
Rām, Ay, 99, 3.1 purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan /
Rām, Ay, 99, 4.1 devāsure ca saṃgrāme jananyai tava pārthivaḥ /
Rām, Ay, 99, 5.1 tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī /
Rām, Ay, 99, 6.1 tava rājyaṃ naravyāghra mama pravrājanaṃ tathā /
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ay, 99, 17.2 gaccha tvaṃ puravaram adya samprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye //
Rām, Ay, 99, 18.1 chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām /
Rām, Ay, 99, 19.1 śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram /
Rām, Ay, 100, 2.1 sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā /
Rām, Ay, 100, 8.2 ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate //
Rām, Ay, 100, 9.2 vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape //
Rām, Ay, 100, 10.1 na te kaścid daśaratas tvaṃ ca tasya na kaścana /
Rām, Ay, 100, 10.1 na te kaścid daśaratas tvaṃ ca tasya na kaścana /
Rām, Ay, 100, 10.2 anyo rājā tvam anyaś ca tasmāt kuru yad ucyate //
Rām, Ay, 100, 11.2 pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase //
Rām, Ay, 100, 17.2 rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ //
Rām, Ay, 102, 1.3 nivartayitukāmas tu tvām etad vākyam abravīt //
Rām, Ay, 103, 4.1 sa te 'haṃ pitur ācāryas tava caiva paraṃtapa /
Rām, Ay, 103, 4.1 sa te 'haṃ pitur ācāryas tava caiva paraṃtapa /
Rām, Ay, 103, 4.2 mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 5.1 imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ /
Rām, Ay, 103, 7.2 ātmānaṃ nātivartes tvaṃ satyadharmaparākrama //
Rām, Ay, 103, 23.2 uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam //
Rām, Ay, 104, 5.2 grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase //
Rām, Ay, 104, 12.2 tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ //
Rām, Ay, 104, 16.1 āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā /
Rām, Ay, 104, 19.1 kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam /
Rām, Ay, 105, 12.2 ayodhyāyāṃ mahāprājña yogakṣemakare tava //
Rām, Ay, 105, 16.2 yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam //
Rām, Ay, 105, 17.1 amṛtaḥ sa mahābāhuḥ pitā daśarathas tava /
Rām, Ay, 105, 17.2 yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ //
Rām, Ay, 107, 2.1 nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ /
Rām, Ay, 107, 5.1 sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā /
Rām, Ay, 107, 5.2 vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat //
Rām, Ay, 107, 6.1 nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde /
Rām, Ay, 108, 7.1 kaccicchuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi /
Rām, Ay, 108, 10.1 tvannimittam idaṃ tāvat tāpasān prati vartate /
Rām, Ay, 108, 12.2 avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate //
Rām, Ay, 108, 13.1 tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase /
Rām, Ay, 108, 21.1 kharas tvayy api cāyuktaṃ purā tāta pravartate /
Rām, Ay, 108, 22.2 samarthasyāpi hi sato vāso duḥkham ihādya te //
Rām, Ay, 109, 12.2 daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha //
Rām, Ay, 109, 16.2 tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm //
Rām, Ay, 109, 22.2 avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi //
Rām, Ay, 110, 2.1 naitad āścaryam āryāyā yan māṃ tvam anubhāṣase /
Rām, Ay, 110, 9.1 navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi /
Rām, Ay, 110, 10.2 tathāvṛttiś ca yātā tvaṃ patiśuśrūṣayā divam //
Rām, Ay, 110, 14.2 tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate //
Rām, Ay, 110, 15.1 upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili /
Rām, Ay, 110, 15.2 prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me /
Rām, Ay, 110, 16.2 saphalaṃ ca praharṣaṃ te hanta sīte karomy aham //
Rām, Ay, 110, 18.1 mayā dattam idaṃ sīte tava gātrāṇi śobhayet /
Rām, Ay, 110, 23.1 svayaṃvare kila prāptā tvam anena yaśasvinā /
Rām, Ay, 110, 24.2 yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi //
Rām, Ay, 110, 30.2 evam etan narapate dharmeṇa tanayā tava //
Rām, Ay, 111, 2.1 vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā /
Rām, Ay, 111, 3.1 rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi /
Rām, Ay, 111, 10.2 kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā //
Rām, Ay, 111, 11.1 alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili /
Rām, Ay, 111, 19.2 anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam //
Rām, Ār, 1, 19.2 nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ //
Rām, Ār, 1, 20.2 rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ //
Rām, Ār, 2, 10.2 yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau //
Rām, Ār, 2, 11.2 kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha //
Rām, Ār, 2, 12.1 adharmacāriṇau pāpau kau yuvāṃ munidūṣakau /
Rām, Ār, 2, 13.3 yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe //
Rām, Ār, 2, 21.1 anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ /
Rām, Ār, 3, 1.2 ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ //
Rām, Ār, 3, 3.2 tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān //
Rām, Ār, 3, 3.2 tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān //
Rām, Ār, 3, 4.2 hanta vakṣyāmi te rājan nibodha mama rāghava //
Rām, Ār, 3, 7.2 tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade //
Rām, Ār, 3, 9.1 kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam /
Rām, Ār, 3, 17.1 kausalyā suprajās tāta rāmas tvaṃ vidito mayā /
Rām, Ār, 3, 19.2 yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge //
Rām, Ār, 3, 21.2 tava prasādān mukto 'ham abhiśāpāt sudāruṇāt /
Rām, Ār, 3, 21.3 bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa //
Rām, Ār, 3, 23.1 taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati /
Rām, Ār, 3, 23.1 taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati /
Rām, Ār, 4, 25.2 brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim //
Rām, Ār, 4, 30.1 sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam /
Rām, Ār, 4, 30.2 ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati //
Rām, Ār, 5, 7.1 tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ /
Rām, Ār, 5, 8.2 pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ //
Rām, Ār, 5, 9.1 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam /
Rām, Ār, 5, 14.2 tvannātho 'nāthavad rāma rākṣasair vadhyate bhṛśam //
Rām, Ār, 5, 18.1 tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ /
Rām, Ār, 6, 8.1 svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara /
Rām, Ār, 6, 8.2 āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam //
Rām, Ār, 6, 9.1 pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ /
Rām, Ār, 6, 11.2 matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ //
Rām, Ār, 7, 5.1 sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ /
Rām, Ār, 7, 16.2 āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama //
Rām, Ār, 8, 4.1 mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava /
Rām, Ār, 8, 5.2 tava vaśyendriyatvaṃ ca jānāmi śubhadarśana //
Rām, Ār, 8, 6.2 nirvairaṃ kriyate mohāt tac ca te samupasthitam //
Rām, Ār, 8, 7.1 pratijñātas tvayā vīra daṇḍakāraṇyavāsinām /
Rām, Ār, 8, 8.2 prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ //
Rām, Ār, 8, 9.1 tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ /
Rām, Ār, 8, 9.2 tvadvṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam //
Rām, Ār, 8, 11.1 tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ /
Rām, Ār, 8, 20.1 snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye /
Rām, Ār, 8, 20.2 na kathaṃcana sā kāryā gṛhītadhanuṣā tvayā //
Rām, Ār, 8, 25.2 yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ //
Rām, Ār, 8, 28.2 sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ //
Rām, Ār, 8, 29.1 strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ /
Rām, Ār, 9, 2.1 hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ /
Rām, Ār, 9, 3.1 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ /
Rām, Ār, 9, 15.2 rakṣa nas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane //
Rām, Ār, 9, 15.2 rakṣa nas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane //
Rām, Ār, 9, 18.1 apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām /
Rām, Ār, 9, 20.1 mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ /
Rām, Ār, 9, 20.3 sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane //
Rām, Ār, 10, 34.1 aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam /
Rām, Ār, 10, 35.2 aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ //
Rām, Ār, 10, 40.3 raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha //
Rām, Ār, 10, 62.2 bhrātus te meṣarūpasya gatasya yamasādanam //
Rām, Ār, 10, 70.1 abhivādaye tvā bhagavan sukham adhyuṣito niśām /
Rām, Ār, 10, 70.2 āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam //
Rām, Ār, 10, 70.2 āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam //
Rām, Ār, 11, 3.2 anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ //
Rām, Ār, 11, 8.2 yad atrānantaraṃ tattvam ājñāpayitum arhasi //
Rām, Ār, 12, 1.1 rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa /
Rām, Ār, 12, 2.1 adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ /
Rām, Ār, 12, 4.2 duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī //
Rām, Ār, 12, 8.2 vaidehyā cānayā rāma vatsyasi tvam ariṃdama //
Rām, Ār, 12, 14.2 ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan //
Rām, Ār, 12, 15.1 vidito hy eṣa vṛttānto mama sarvas tavānagha /
Rām, Ār, 12, 16.1 hṛdayasthaś ca te chando vijñātas tapasā mayā /
Rām, Ār, 12, 17.1 ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti /
Rām, Ār, 13, 20.1 cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī /
Rām, Ār, 13, 27.2 rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm //
Rām, Ār, 13, 34.1 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi /
Rām, Ār, 13, 34.2 sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe //
Rām, Ār, 14, 4.1 ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa /
Rām, Ār, 14, 7.1 paravān asmi kākutstha tvayi varṣaśataṃ sthite /
Rām, Ār, 14, 26.1 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho /
Rām, Ār, 14, 26.1 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho /
Rām, Ār, 14, 26.2 pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ //
Rām, Ār, 14, 27.2 tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama //
Rām, Ār, 15, 4.1 ayaṃ sa kālaḥ samprāptaḥ priyo yas te priyaṃvada /
Rām, Ār, 15, 25.2 tapaś carati dharmātmā tvadbhaktyā bharataḥ pure //
Rām, Ār, 15, 31.1 jitaḥ svargas tava bhrātrā bharatena mahātmanā /
Rām, Ār, 15, 31.2 vanastham api tāpasye yas tvām anuvidhīyate //
Rām, Ār, 15, 35.1 na te 'mbā madhyamā tāta garhitavyā kathaṃcana /
Rām, Ār, 16, 11.2 āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam //
Rām, Ār, 16, 16.1 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā /
Rām, Ār, 16, 16.2 iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ //
Rām, Ār, 16, 21.1 tān ahaṃ samatikrāntā rāma tvā pūrvadarśanāt /
Rām, Ār, 16, 22.1 vikṛtā ca virūpā ca na seyaṃ sadṛśī tava /
Rām, Ār, 16, 22.2 aham evānurūpā te bhāryā rūpeṇa paśya mām //
Rām, Ār, 16, 23.2 anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm //
Rām, Ār, 17, 4.2 anurūpaś ca te bhartā rūpasyāsya bhaviṣyati //
Rām, Ār, 17, 7.1 asya rūpasya te yuktā bhāryāhaṃ varavarṇinī /
Rām, Ār, 17, 10.2 āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī //
Rām, Ār, 17, 11.2 bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati //
Rām, Ār, 17, 15.2 vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase //
Rām, Ār, 17, 16.1 adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm /
Rām, Ār, 17, 16.2 tvayā saha cariṣyāmi niḥsapatnā yathāsukham //
Rām, Ār, 18, 2.2 imām avasthāṃ nītā tvaṃ kenāntakasamā gatā //
Rām, Ār, 18, 3.2 ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha //
Rām, Ār, 18, 9.2 yena tvaṃ durvinītena vane vikramya nirjitā //
Rām, Ār, 18, 16.1 eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet /
Rām, Ār, 19, 9.1 yuṣmān pāpātmakān hantuṃ viprakārān mahāvane /
Rām, Ār, 19, 10.2 yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ //
Rām, Ār, 19, 13.2 tvam eva hāsyase prāṇān adyāsmābhir hato yudhi //
Rām, Ār, 19, 14.1 kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani /
Rām, Ār, 20, 2.2 tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ //
Rām, Ār, 20, 7.1 preṣitāś ca tvayā śūrā rākṣasās te caturdaśa /
Rām, Ār, 20, 10.2 śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī //
Rām, Ār, 20, 13.1 mayi te yady anukrośo yadi rakṣaḥsu teṣu ca /
Rām, Ār, 20, 13.2 rāmeṇa yadi śaktis te tejo vāsti niśācara /
Rām, Ār, 20, 14.1 yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi /
Rām, Ār, 20, 14.2 tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā //
Rām, Ār, 20, 15.1 buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge /
Rām, Ār, 20, 16.1 śūramānī na śūras tvaṃ mithyāropitavikramaḥ /
Rām, Ār, 20, 17.2 niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha //
Rām, Ār, 20, 18.1 rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi /
Rām, Ār, 21, 2.1 tavāpamānaprabhavaḥ krodho 'yam atulo mama /
Rām, Ār, 22, 23.2 yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham //
Rām, Ār, 23, 8.2 suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate //
Rām, Ār, 23, 12.1 pratikūlitum icchāmi na hi vākyam idaṃ tvayā /
Rām, Ār, 26, 3.1 pratijānāmi te satyam āyudhaṃ cāham ālabhe /
Rām, Ār, 28, 11.1 adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Ār, 28, 12.1 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ /
Rām, Ār, 28, 13.1 adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ /
Rām, Ār, 28, 13.2 nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā //
Rām, Ār, 28, 14.1 prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama /
Rām, Ār, 28, 14.2 adya te pātayiṣyāmi śiras tālaphalaṃ yathā //
Rām, Ār, 28, 17.2 kathayanti na te kiṃcit tejasā svena garvitāḥ //
Rām, Ār, 28, 20.1 sarvathā tu laghutvaṃ te katthanena vidarśitam /
Rām, Ār, 28, 21.1 na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam /
Rām, Ār, 28, 22.1 paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava /
Rām, Ār, 28, 23.1 kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham /
Rām, Ār, 28, 24.1 caturdaśa sahasrāṇi rākṣasānāṃ hatāni te /
Rām, Ār, 28, 24.2 tvadvināśāt karomy adya teṣām aśrupramārjanam //
Rām, Ār, 29, 2.1 etat te balasarvasvaṃ darśitaṃ rākṣasādhama /
Rām, Ār, 29, 2.2 śaktihīnataro matto vṛthā tvam avagarjasi //
Rām, Ār, 29, 3.2 abhidhānapragalbhasya tava pratyayaghātinī //
Rām, Ār, 29, 4.1 yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam /
Rām, Ār, 29, 4.2 rākṣasānāṃ karomīti mithyā tad api te vacaḥ //
Rām, Ār, 29, 6.1 adya te bhinnakaṇṭhasya phenabudbudabhūṣitam /
Rām, Ār, 29, 8.1 pravṛddhanidre śayite tvayi rākṣasapāṃsane /
Rām, Ār, 29, 9.1 janasthāne hatasthāne tava rākṣasa maccharaiḥ /
Rām, Ār, 29, 11.2 anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ //
Rām, Ār, 29, 12.2 tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ //
Rām, Ār, 29, 14.2 vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase //
Rām, Ār, 29, 18.2 rāmam uddiśya cikṣepa hatas tvam iti cābravīt //
Rām, Ār, 29, 31.1 ānītas tvam imaṃ deśam upāyena maharṣibhiḥ /
Rām, Ār, 29, 32.1 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja /
Rām, Ār, 31, 7.1 ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ /
Rām, Ār, 31, 10.1 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam /
Rām, Ār, 31, 13.1 tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa /
Rām, Ār, 31, 21.1 tvaṃ tu rāvaṇa durbuddhir guṇair etair vivarjitaḥ /
Rām, Ār, 31, 21.2 yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ //
Rām, Ār, 32, 17.2 tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ //
Rām, Ār, 32, 17.2 tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ //
Rām, Ār, 32, 18.2 bhāryārthe tu tavānetum udyatāhaṃ varānanām //
Rām, Ār, 32, 19.2 manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi //
Rām, Ār, 32, 20.1 yadi tasyām abhiprāyo bhāryārthe tava jāyate /
Rām, Ār, 32, 23.1 rocate yadi te vākyaṃ mamaitad rākṣaseśvara /
Rām, Ār, 32, 24.2 kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattum arhasi //
Rām, Ār, 34, 2.1 jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama /
Rām, Ār, 34, 14.1 tvayā hy ahaṃ sahāyena pārśvasthena mahābala /
Rām, Ār, 34, 15.1 tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa /
Rām, Ār, 34, 15.2 vīrye yuddhe ca darpe ca na hy asti sadṛśas tava //
Rām, Ār, 34, 16.1 etadartham ahaṃ prāptas tvatsamīpaṃ niśācara /
Rām, Ār, 34, 17.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 34, 18.1 tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam /
Rām, Ār, 35, 5.1 api te jīvitāntāya notpannā janakātmajā /
Rām, Ār, 35, 6.1 api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam /
Rām, Ār, 35, 6.2 na vinaśyet purī laṅkā tvayā saha sarākṣasā //
Rām, Ār, 35, 12.2 anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi //
Rām, Ār, 35, 14.1 kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā /
Rām, Ār, 35, 15.2 rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi //
Rām, Ār, 35, 18.2 na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane //
Rām, Ār, 35, 20.1 kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa /
Rām, Ār, 35, 20.2 dṛṣṭaś cet tvaṃ raṇe tena tadantaṃ tava jīvitam /
Rām, Ār, 35, 20.2 dṛṣṭaś cet tvaṃ raṇe tena tadantaṃ tava jīvitam /
Rām, Ār, 35, 22.3 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi //
Rām, Ār, 35, 22.3 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi //
Rām, Ār, 35, 23.1 ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā /
Rām, Ār, 36, 6.3 vadhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam //
Rām, Ār, 36, 8.2 gamiṣye rāmam ādāya svasti te 'stu paraṃtapa //
Rām, Ār, 36, 19.1 tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham /
Rām, Ār, 36, 21.2 drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte //
Rām, Ār, 36, 23.2 drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān //
Rām, Ār, 36, 24.2 hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān //
Rām, Ār, 36, 25.2 pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam //
Rām, Ār, 36, 26.1 pramadānāṃ sahasrāṇi tava rājan parigrahaḥ /
Rām, Ār, 37, 19.1 ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam /
Rām, Ār, 37, 19.3 na te rāmakathā kāryā yadi māṃ draṣṭum icchasi //
Rām, Ār, 38, 4.1 tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge /
Rām, Ār, 38, 6.2 prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau //
Rām, Ār, 38, 8.1 doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi /
Rām, Ār, 38, 13.2 tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ //
Rām, Ār, 38, 15.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 38, 16.1 tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā /
Rām, Ār, 38, 18.2 rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata //
Rām, Ār, 38, 19.3 laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā //
Rām, Ār, 38, 21.1 āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya /
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 39, 2.1 kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā /
Rām, Ār, 39, 3.1 kas tvayā sukhinā rājan nābhinandati pāpakṛt /
Rām, Ār, 39, 3.2 kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ //
Rām, Ār, 39, 4.1 śatravas tava suvyaktaṃ hīnavīryā niśācara /
Rām, Ār, 39, 4.2 icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā //
Rām, Ār, 39, 5.1 kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā /
Rām, Ār, 39, 5.2 yas tvām icchati naśyantaṃ svakṛtena niśācara //
Rām, Ār, 39, 6.1 vadhyāḥ khalu na hanyante sacivās tava rāvaṇa /
Rām, Ār, 39, 6.2 ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ //
Rām, Ār, 39, 15.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 39, 16.1 tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā /
Rām, Ār, 39, 16.2 atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi //
Rām, Ār, 39, 17.1 māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati /
Rām, Ār, 39, 19.2 naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ //
Rām, Ār, 40, 3.1 kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani /
Rām, Ār, 40, 3.2 eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara //
Rām, Ār, 40, 5.1 etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam /
Rām, Ār, 41, 15.1 yadi grahaṇam abhyeti jīvann eva mṛgas tava /
Rām, Ār, 41, 18.1 jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ /
Rām, Ār, 41, 42.1 tvayāvigaṇya vātāpe paribhūtāś ca tejasā /
Rām, Ār, 41, 44.2 iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm //
Rām, Ār, 41, 47.2 apramattena te bhāvyam āśramasthena sītayā //
Rām, Ār, 43, 3.2 taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam //
Rām, Ār, 43, 5.2 saumitre mitrarūpeṇa bhrātus tvam asi śatruvat //
Rām, Ār, 43, 6.1 yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase /
Rām, Ār, 43, 6.2 icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte //
Rām, Ār, 43, 7.1 vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te /
Rām, Ār, 43, 7.1 vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te /
Rām, Ār, 43, 8.2 kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ //
Rām, Ār, 43, 12.1 avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi /
Rām, Ār, 43, 12.2 na tvām asmin vane hātum utsahe rāghavaṃ vinā //
Rām, Ār, 43, 14.1 hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam /
Rām, Ār, 43, 14.2 āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam //
Rām, Ār, 43, 16.2 rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe //
Rām, Ār, 43, 16.2 rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe //
Rām, Ār, 43, 20.2 ahaṃ tava priyaṃ manye tenaitāni prabhāṣase //
Rām, Ār, 43, 22.1 suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi /
Rām, Ār, 43, 24.1 samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ /
Rām, Ār, 43, 28.2 nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā //
Rām, Ār, 43, 29.1 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase /
Rām, Ār, 43, 29.1 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase /
Rām, Ār, 43, 30.1 gamiṣye yatra kākutsthaḥ svasti te 'stu varānane /
Rām, Ār, 43, 30.2 rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ //
Rām, Ār, 43, 31.2 api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ //
Rām, Ār, 44, 15.1 kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini /
Rām, Ār, 44, 16.2 bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī //
Rām, Ār, 44, 17.1 samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava /
Rām, Ār, 44, 19.2 maṇipravekābharaṇau rucirau te payodharau //
Rām, Ār, 44, 23.1 sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi /
Rām, Ār, 44, 23.1 sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi /
Rām, Ār, 44, 24.2 sampannāni sugandhīni yuktāny ācarituṃ tvayā //
Rām, Ār, 44, 25.2 bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe //
Rām, Ār, 44, 26.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite /
Rām, Ār, 44, 27.2 rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā //
Rām, Ār, 44, 30.1 kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān /
Rām, Ār, 44, 34.2 idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām //
Rām, Ār, 45, 3.2 sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama //
Rām, Ār, 45, 12.1 tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava /
Rām, Ār, 45, 13.1 tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca /
Rām, Ār, 45, 19.1 samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā /
Rām, Ār, 45, 20.1 sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ /
Rām, Ār, 45, 23.1 tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm /
Rām, Ār, 45, 24.2 sarvāsām eva bhadraṃ te mamāgramahiṣī bhava //
Rām, Ār, 45, 32.1 tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām /
Rām, Ār, 45, 32.2 nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā //
Rām, Ār, 45, 33.2 rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa //
Rām, Ār, 45, 36.2 rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi //
Rām, Ār, 45, 39.2 rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi //
Rām, Ār, 45, 40.2 surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 45, 41.2 yad antaraṃ hastibiḍālayor vane tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 45, 42.2 yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 45, 43.2 hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam //
Rām, Ār, 46, 2.2 rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān //
Rām, Ār, 46, 13.1 tatra tvaṃ vasatī sīte rājaputri mayā saha /
Rām, Ār, 46, 17.2 na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi //
Rām, Ār, 46, 20.2 bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi //
Rām, Ār, 46, 21.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 46, 23.2 na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ //
Rām, Ār, 47, 11.2 mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ //
Rām, Ār, 47, 12.1 māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ /
Rām, Ār, 47, 12.1 māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ /
Rām, Ār, 47, 12.2 naiva cāhaṃ kvacid bhadre kariṣye tava vipriyam /
Rām, Ār, 47, 25.2 katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam //
Rām, Ār, 48, 5.2 sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi //
Rām, Ār, 48, 10.1 pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara /
Rām, Ār, 48, 12.1 viṣaye vā pure vā te yadā rāmo mahābalaḥ /
Rām, Ār, 48, 14.2 yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi //
Rām, Ār, 48, 15.1 kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā /
Rām, Ār, 48, 20.1 vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī /
Rām, Ār, 48, 21.1 na śaktas tvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ /
Rām, Ār, 48, 23.2 nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati //
Rām, Ār, 48, 24.2 kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ //
Rām, Ār, 48, 27.3 vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt //
Rām, Ār, 49, 21.2 śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi //
Rām, Ār, 49, 22.1 baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase /
Rām, Ār, 49, 23.1 na hi jātu durādharṣau kākutsthau tava rāvaṇa /
Rām, Ār, 49, 24.1 yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam /
Rām, Ār, 51, 4.1 tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā /
Rām, Ār, 51, 5.1 paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama /
Rām, Ār, 51, 5.2 viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā //
Rām, Ār, 51, 7.2 sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ //
Rām, Ār, 51, 8.1 dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā /
Rām, Ār, 51, 8.1 dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā /
Rām, Ār, 51, 8.2 kulākrośakaraṃ loke dhik te cāritram īdṛśam //
Rām, Ār, 51, 10.2 sasainyo 'pi samarthas tvaṃ muhūrtam api jīvitum //
Rām, Ār, 51, 11.1 na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃcana /
Rām, Ār, 51, 12.3 vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi //
Rām, Ār, 51, 13.1 yena tvaṃ vyavasāyena balān māṃ hartum icchasi /
Rām, Ār, 51, 13.2 vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ //
Rām, Ār, 51, 16.2 paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam //
Rām, Ār, 51, 17.2 vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān //
Rām, Ār, 51, 20.1 na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ /
Rām, Ār, 51, 21.1 baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa /
Rām, Ār, 51, 23.2 na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam //
Rām, Ār, 52, 27.1 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani /
Rām, Ār, 52, 27.2 ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ //
Rām, Ār, 53, 16.1 yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam /
Rām, Ār, 53, 16.2 jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī //
Rām, Ār, 53, 17.2 tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye //
Rām, Ār, 53, 18.1 sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama /
Rām, Ār, 53, 22.1 bhajasva sīte mām eva bhartāhaṃ sadṛśas tava /
Rām, Ār, 53, 25.2 vikrameṇa nayed yas tvāṃ madbāhuparipālitām //
Rām, Ār, 53, 26.1 laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya /
Rām, Ār, 53, 27.2 yaś ca te sukṛto dharmas tasyeha phalam āpnuhi //
Rām, Ār, 53, 31.2 alaṃ vrīḍena vaidehi dharmalopakṛtena te //
Rām, Ār, 53, 32.1 ārṣo 'yaṃ daivanisyando yas tvām abhigamiṣyati /
Rām, Ār, 53, 33.1 prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te /
Rām, Ār, 54, 4.2 lakṣmaṇena saha bhrātrā yas te prāṇān hariṣyati //
Rām, Ār, 54, 5.1 pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt /
Rām, Ār, 54, 5.2 śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ //
Rām, Ār, 54, 8.1 asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa /
Rām, Ār, 54, 9.1 sa te jīvitaśeṣasya rāghavo 'ntakaro balī /
Rām, Ār, 54, 9.2 paśor yūpagatasyeva jīvitaṃ tava durlabham //
Rām, Ār, 54, 10.1 yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā /
Rām, Ār, 54, 10.2 rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam //
Rām, Ār, 54, 12.1 gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ /
Rām, Ār, 54, 12.2 laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati //
Rām, Ār, 54, 13.1 na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati /
Rām, Ār, 54, 13.2 yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt //
Rām, Ār, 54, 15.1 sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham /
Rām, Ār, 54, 17.1 māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rākṣasādhama /
Rām, Ār, 54, 22.3 tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ //
Rām, Ār, 54, 27.2 tatreyaṃ rakṣyatāṃ gūḍham yuṣmābhiḥ parivāritā //
Rām, Ār, 55, 16.1 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām /
Rām, Ār, 55, 16.1 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām /
Rām, Ār, 56, 2.2 kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ //
Rām, Ār, 56, 7.1 sītānimittaṃ saumitre mṛte mayi gate tvayi /
Rām, Ār, 56, 11.2 tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī //
Rām, Ār, 56, 13.2 vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam //
Rām, Ār, 56, 14.2 trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ //
Rām, Ār, 57, 2.1 tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm /
Rām, Ār, 57, 2.2 yadā sā tava viśvāsād vane virahitā mayā //
Rām, Ār, 57, 3.1 dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa /
Rām, Ār, 57, 4.2 dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi //
Rām, Ār, 57, 6.2 pracoditas tayaivograis tvatsakāśam ihāgataḥ //
Rām, Ār, 57, 8.1 sā tam ārtasvaraṃ śrutvā tava snehena maithilī /
Rām, Ār, 57, 9.2 pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam //
Rām, Ār, 57, 15.1 bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ /
Rām, Ār, 57, 15.2 vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi //
Rām, Ār, 57, 16.1 saṃketād bharatena tvaṃ rāmaṃ samanugacchasi /
Rām, Ār, 57, 17.1 ripuḥ pracchannacārī tvaṃ madartham anugacchasi /
Rām, Ār, 57, 19.2 abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ //
Rām, Ār, 57, 21.1 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm /
Rām, Ār, 57, 21.2 kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ //
Rām, Ār, 57, 22.1 sarvathā tv apanītaṃ te sītayā yat pracoditaḥ /
Rām, Ār, 57, 25.2 udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm //
Rām, Ār, 58, 12.1 asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā /
Rām, Ār, 58, 14.1 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām /
Rām, Ār, 58, 17.2 tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām //
Rām, Ār, 58, 18.1 yadi tāla tvayā dṛṣṭā pakvatālaphalastanī /
Rām, Ār, 58, 18.2 kathayasva varārohāṃ kāruṇyaṃ yadi te mayi //
Rām, Ār, 58, 19.1 yadi dṛṣṭā tvayā sītā jambu jāmbūnadaprabhā /
Rām, Ār, 58, 21.1 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet /
Rām, Ār, 58, 21.2 tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa //
Rām, Ār, 58, 22.2 maithilī mama viśrabdhaḥ kathayasva na te bhayam //
Rām, Ār, 58, 24.1 tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi /
Rām, Ār, 58, 31.2 hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kvacit //
Rām, Ār, 59, 4.2 alaṃ te hasitenādya māṃ bhajasva suduḥkhitam //
Rām, Ār, 59, 5.2 ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ //
Rām, Ār, 59, 7.1 kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ /
Rām, Ār, 59, 8.2 dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā //
Rām, Ār, 59, 10.2 tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ //
Rām, Ār, 59, 15.3 jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha //
Rām, Ār, 59, 21.2 prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām //
Rām, Ār, 60, 19.2 yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham //
Rām, Ār, 61, 5.2 etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ //
Rām, Ār, 61, 10.1 sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ /
Rām, Ār, 61, 10.2 ko nu dārapraṇāśaṃ te sādhu manyeta rāghava //
Rām, Ār, 61, 11.2 nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ //
Rām, Ār, 61, 14.2 yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam //
Rām, Ār, 61, 15.1 na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ /
Rām, Ār, 62, 4.1 tava caiva guṇair baddhas tvadviyogān mahīpatiḥ /
Rām, Ār, 62, 4.1 tava caiva guṇair baddhas tvadviyogān mahīpatiḥ /
Rām, Ār, 62, 12.2 śrūyete naraśārdūla na tvaṃ vyathitum arhasi //
Rām, Ār, 62, 17.1 mām eva hi purā vīra tvam eva bahuśo 'nvaśāḥ /
Rām, Ār, 62, 17.2 anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ //
Rām, Ār, 62, 18.1 buddhiś ca te mahāprājña devair api duranvayā /
Rām, Ār, 62, 18.2 śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham //
Rām, Ār, 62, 20.1 kiṃ te sarvavināśena kṛtena puruṣarṣabha /
Rām, Ār, 63, 4.2 idam eva janasthānaṃ tvam anveṣitum arhasi //
Rām, Ār, 63, 7.1 tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi /
Rām, Ār, 63, 15.1 tvayā virahitā devī lakṣmaṇena ca rāghava /
Rām, Ār, 63, 18.3 rakṣasā nihataṃ pūrvaṃ na māṃ hantuṃ tvam arhasi //
Rām, Ār, 64, 4.2 sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ //
Rām, Ār, 64, 14.1 na ca tvayā vyathā kāryā janakasya sutāṃ prati /
Rām, Ār, 64, 30.1 mayā tvaṃ samanujñāto gaccha lokān anuttamān /
Rām, Ār, 65, 10.1 tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam /
Rām, Ār, 65, 24.2 kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau //
Rām, Ār, 65, 25.2 vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām //
Rām, Ār, 65, 25.2 vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām //
Rām, Ār, 65, 29.2 tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau /
Rām, Ār, 66, 4.1 tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ /
Rām, Ār, 66, 8.2 dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ //
Rām, Ār, 66, 12.1 tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane /
Rām, Ār, 66, 14.1 svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham /
Rām, Ār, 66, 14.2 diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau //
Rām, Ār, 66, 15.2 tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava //
Rām, Ār, 67, 4.2 etad eva nṛśaṃsaṃ te rūpam astu vigarhitam //
Rām, Ār, 67, 6.1 yadā chittvā bhujau rāmas tvāṃ dahed vijane vane /
Rām, Ār, 67, 6.2 tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham //
Rām, Ār, 67, 7.1 śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa /
Rām, Ār, 67, 16.1 sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava /
Rām, Ār, 67, 16.1 sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava /
Rām, Ār, 67, 17.2 mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā //
Rām, Ār, 67, 22.2 bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite //
Rām, Ār, 67, 23.1 sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā /
Rām, Ār, 67, 26.2 rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava //
Rām, Ār, 67, 29.1 dagdhas tvayāham avaṭe nyāyena raghunandana /
Rām, Ār, 67, 30.2 kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ //
Rām, Ār, 68, 9.1 daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ /
Rām, Ār, 68, 9.2 yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam //
Rām, Ār, 68, 10.1 tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara /
Rām, Ār, 68, 10.2 akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan //
Rām, Ār, 68, 14.1 na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ /
Rām, Ār, 68, 15.1 śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam /
Rām, Ār, 68, 15.2 kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati //
Rām, Ār, 68, 20.2 anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati //
Rām, Ār, 68, 21.2 diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm //
Rām, Ār, 68, 22.2 plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati //
Rām, Ār, 69, 10.2 tava bhaktyā samāyukto lakṣmaṇaḥ sampradāsyati //
Rām, Ār, 69, 11.1 bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye /
Rām, Ār, 69, 13.3 rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama //
Rām, Ār, 69, 20.1 tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam /
Rām, Ār, 69, 34.2 prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt //
Rām, Ār, 70, 7.2 kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ //
Rām, Ār, 70, 7.2 kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ //
Rām, Ār, 70, 8.1 kaccit te niyataḥ kopa āhāraś ca tapodhane /
Rām, Ār, 70, 8.2 kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham /
Rām, Ār, 70, 8.2 kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham /
Rām, Ār, 70, 8.3 kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi //
Rām, Ār, 70, 10.1 citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ /
Rām, Ār, 70, 11.2 āgamiṣyati te rāmaḥ supuṇyam imam āśramam //
Rām, Ār, 70, 12.1 sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ /
Rām, Ār, 70, 12.2 taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi //
Rām, Ār, 70, 13.2 tavārthe puruṣavyāghra pampāyās tīrasambhavam //
Rām, Ār, 70, 15.1 danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ /
Rām, Ār, 70, 23.1 kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā /
Rām, Ār, 71, 25.1 sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha /
Rām, Ki, 2, 14.1 yasmād udvignacetās tvaṃ pradruto haripuṃgava /
Rām, Ki, 2, 15.1 yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ /
Rām, Ki, 2, 15.2 sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam //
Rām, Ki, 2, 16.1 aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama /
Rām, Ki, 2, 23.1 tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama /
Rām, Ki, 2, 25.1 mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava /
Rām, Ki, 2, 26.1 śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama /
Rām, Ki, 3, 6.2 dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau //
Rām, Ki, 3, 9.1 prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ /
Rām, Ki, 3, 20.1 yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati /
Rām, Ki, 4, 4.1 kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam /
Rām, Ki, 4, 13.1 sa jñāsyati mahāvīryas tava bhāryāpahāriṇam /
Rām, Ki, 4, 14.1 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ /
Rām, Ki, 4, 20.1 kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ /
Rām, Ki, 5, 4.2 rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ //
Rām, Ki, 5, 6.2 strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ //
Rām, Ki, 5, 11.2 yat tvam icchasi sauhārdaṃ vānareṇa mayā saha //
Rām, Ki, 6, 1.2 hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ //
Rām, Ki, 6, 2.1 lakṣmaṇena saha bhrātrā vasataś ca vane tava /
Rām, Ki, 6, 3.1 tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā /
Rām, Ki, 6, 4.1 bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase /
Rām, Ki, 6, 5.2 aham ānīya dāsyāmi tava bhāryām ariṃdama //
Rām, Ki, 6, 6.1 idaṃ tathyaṃ mama vacas tvam avehi ca rāghava /
Rām, Ki, 6, 6.2 tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te //
Rām, Ki, 6, 20.1 brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā /
Rām, Ki, 7, 8.1 bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi /
Rām, Ki, 7, 11.1 eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye /
Rām, Ki, 7, 12.2 tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi //
Rām, Ki, 7, 13.1 hitaṃ vayasyabhāvena brūhi nopadiśāmi te /
Rām, Ki, 7, 13.2 vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi //
Rām, Ki, 7, 16.2 anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā //
Rām, Ki, 7, 17.1 eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe /
Rām, Ki, 7, 18.1 kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe /
Rām, Ki, 7, 19.2 varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava //
Rām, Ki, 7, 20.2 tat tvayā hariśārdūla tattvam ity upadhāryatām //
Rām, Ki, 7, 21.2 etat te pratijānāmi satyenaiva śapāmi te //
Rām, Ki, 7, 21.2 etat te pratijānāmi satyenaiva śapāmi te //
Rām, Ki, 8, 3.1 śakyaṃ khalu bhaved rāma sahāyena tvayānagha /
Rām, Ki, 8, 5.1 aham apy anurūpas te vayasyo jñāsyase śanaiḥ /
Rām, Ki, 8, 18.2 mamāpi tvam anāthasya prasādaṃ kartum arhasi //
Rām, Ki, 8, 20.2 adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam //
Rām, Ki, 8, 23.1 bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam /
Rām, Ki, 8, 25.2 vayasya iti kṛtvā hi tvayy ahaṃ paridevaye //
Rām, Ki, 8, 26.1 tvaṃ hi pāṇipradānena vayasyo me 'gnisākṣikaḥ /
Rām, Ki, 8, 34.1 śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava /
Rām, Ki, 8, 37.1 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te /
Rām, Ki, 8, 41.1 sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara /
Rām, Ki, 8, 42.1 balavān hi mamāmarṣaḥ śrutvā tvām avamānitam /
Rām, Ki, 8, 43.2 sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava //
Rām, Ki, 9, 13.1 iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ /
Rām, Ki, 10, 2.1 diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ /
Rām, Ki, 10, 2.2 anāthasya hi me nāthas tvam eko 'nāthanandanaḥ //
Rām, Ki, 10, 3.1 idaṃ bahuśalākaṃ te pūrṇacandram ivoditam /
Rām, Ki, 10, 4.1 tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā /
Rām, Ki, 10, 4.2 nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham //
Rām, Ki, 10, 5.2 yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ //
Rām, Ki, 10, 7.2 dhik tvām iti ca mām uktvā bahu tat tad uvāca ha //
Rām, Ki, 10, 9.1 viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ /
Rām, Ki, 10, 13.2 biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham //
Rām, Ki, 10, 24.1 etat te sarvam ākhyātaṃ vairānukathanaṃ mahat /
Rām, Ki, 10, 28.1 yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam /
Rām, Ki, 10, 29.1 ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare /
Rām, Ki, 10, 29.2 tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam //
Rām, Ki, 11, 2.2 tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ //
Rām, Ki, 11, 11.1 samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada /
Rām, Ki, 11, 11.2 śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati //
Rām, Ki, 11, 13.2 sa samarthas tava prītim atulāṃ kartum āhave //
Rām, Ki, 11, 17.1 kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala /
Rām, Ki, 11, 19.1 yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ /
Rām, Ki, 11, 22.1 sa samartho mahāprājñas tava yuddhaviśāradaḥ /
Rām, Ki, 11, 23.1 taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi /
Rām, Ki, 11, 32.1 na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi /
Rām, Ki, 11, 32.2 mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam //
Rām, Ki, 11, 32.2 mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam //
Rām, Ki, 11, 48.2 jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe //
Rām, Ki, 11, 51.3 nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam //
Rām, Ki, 12, 8.1 sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha /
Rām, Ki, 12, 9.2 bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ //
Rām, Ki, 12, 10.2 suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam //
Rām, Ki, 12, 13.1 asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ /
Rām, Ki, 12, 23.2 mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ //
Rām, Ki, 12, 26.2 vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam //
Rām, Ki, 12, 27.1 tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ /
Rām, Ki, 12, 30.2 tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam //
Rām, Ki, 12, 31.2 vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye //
Rām, Ki, 12, 34.1 abhijñānaṃ kuruṣva tvam ātmano vānareśvara /
Rām, Ki, 12, 34.2 yena tvām abhijānīyāṃ dvaṃdvayuddham upāgatam //
Rām, Ki, 13, 14.2 kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā //
Rām, Ki, 14, 6.1 pratijñā yā tvayā vīra kṛtā vālivadhe purā /
Rām, Ki, 14, 8.1 kṛtābhijñānacihnas tvam anayā gajasāhvayā /
Rām, Ki, 14, 9.1 adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara /
Rām, Ki, 14, 12.1 pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ /
Rām, Ki, 14, 15.1 tadāhvānanimittaṃ tvaṃ vālino hemamālinaḥ /
Rām, Ki, 14, 16.1 jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt /
Rām, Ki, 15, 8.1 sahasā tava niṣkrāmo mama tāvan na rocate /
Rām, Ki, 15, 9.1 pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi /
Rām, Ki, 15, 9.2 niṣpatya ca nirastas te hanyamāno diśo gataḥ //
Rām, Ki, 15, 10.1 tvayā tasya nirastasya pīḍitasya viśeṣataḥ /
Rām, Ki, 15, 14.2 aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ //
Rām, Ki, 15, 15.1 tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ /
Rām, Ki, 15, 18.1 tatkṣamaṃ na virodhas te saha tena mahātmanā /
Rām, Ki, 15, 19.1 śūra vakṣyāmi te kiṃcin na cecchāmy abhyasūyitum /
Rām, Ki, 15, 19.2 śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yaddhitam //
Rām, Ki, 15, 21.1 ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam /
Rām, Ki, 15, 21.1 ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam /
Rām, Ki, 15, 22.1 lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ /
Rām, Ki, 15, 22.2 tatra vā sann ihastho vā sarvathā bandhur eva te //
Rām, Ki, 15, 23.1 yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām /
Rām, Ki, 16, 5.1 na ca kāryo viṣādas te rāghavaṃ prati matkṛte /
Rām, Ki, 16, 6.2 sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā //
Rām, Ki, 16, 18.2 mayā vegavimuktas te prāṇān ādāya yāsyati //
Rām, Ki, 16, 19.2 tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani //
Rām, Ki, 17, 13.1 parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ /
Rām, Ki, 17, 13.2 yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ //
Rām, Ki, 17, 15.2 iti te sarvabhūtāni kathayanti yaśo bhuvi //
Rām, Ki, 17, 16.1 tān guṇān sampradhāryāham agryaṃ cābhijanaṃ tava /
Rām, Ki, 17, 17.2 iti me buddhir utpannā babhūvādarśane tava //
Rām, Ki, 17, 18.1 na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam /
Rām, Ki, 17, 19.2 nāhaṃ tvām abhijānāmi dharmacchadmābhisaṃvṛtam //
Rām, Ki, 17, 20.1 viṣaye vā pure vā te yadā nāpakaromy aham /
Rām, Ki, 17, 20.2 na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam //
Rām, Ki, 17, 20.2 na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam //
Rām, Ki, 17, 22.1 tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ /
Rām, Ki, 17, 22.2 liṅgam apy asti te rājan dṛśyate dharmasaṃhitam //
Rām, Ki, 17, 26.2 eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ //
Rām, Ki, 17, 27.2 tatra kas te vane lobho madīyeṣu phaleṣu vā //
Rām, Ki, 17, 29.1 tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ /
Rām, Ki, 17, 30.1 na te 'sty apacitir dharme nārthe buddhir avasthitā /
Rām, Ki, 17, 36.1 tvayā nāthena kākutstha na sanāthā vasuṃdharā /
Rām, Ki, 17, 37.2 kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā //
Rām, Ki, 17, 39.2 adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā //
Rām, Ki, 17, 40.1 tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ /
Rām, Ki, 17, 41.1 sugrīvapriyakāmena yad ahaṃ nihatas tvayā /
Rām, Ki, 17, 41.2 kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe //
Rām, Ki, 17, 42.2 ānayeyaṃ tavādeśāc chvetām aśvatarīm iva //
Rām, Ki, 17, 43.2 ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe //
Rām, Ki, 18, 5.2 saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi //
Rām, Ki, 18, 12.1 tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ /
Rām, Ki, 18, 17.1 ahaṃ tu vyaktatām asya vacanasya bravīmi te /
Rām, Ki, 18, 17.2 na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi //
Rām, Ki, 18, 18.1 tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ /
Rām, Ki, 18, 19.1 asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 18, 20.1 tad vyatītasya te dharmāt kāmavṛttasya vānara /
Rām, Ki, 18, 23.2 tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum //
Rām, Ki, 18, 28.2 śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām //
Rām, Ki, 18, 29.1 sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ /
Rām, Ki, 18, 31.2 śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā //
Rām, Ki, 18, 36.2 tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara /
Rām, Ki, 18, 39.1 tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ /
Rām, Ki, 18, 41.1 yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ /
Rām, Ki, 18, 43.1 tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ /
Rām, Ki, 18, 43.2 kāryakāraṇasiddhau te prasannā buddhir avyayā //
Rām, Ki, 18, 48.2 tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ //
Rām, Ki, 18, 49.1 yā te narapate vṛttir bharate lakṣmaṇe ca yā /
Rām, Ki, 18, 51.1 tvayā hy anugṛhītena śakyaṃ rājyam upāsitum /
Rām, Ki, 18, 51.2 tvadvaśe vartamānena tava cittānuvartinā //
Rām, Ki, 18, 51.2 tvadvaśe vartamānena tava cittānuvartinā //
Rām, Ki, 18, 57.1 śarābhitaptena vicetasā mayā pradūṣitas tvaṃ yad ajānatā prabho /
Rām, Ki, 18, 57.2 idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara //
Rām, Ki, 19, 8.1 vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ /
Rām, Ki, 19, 15.1 atha vā ruciraṃ sthānam iha te rucirānane /
Rām, Ki, 20, 4.2 kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase //
Rām, Ki, 20, 6.1 atīva khalu te kāntā vasudhā vasudhādhipa /
Rām, Ki, 20, 7.1 vyaktam anyā tvayā vīra dharmataḥ sampravartitā /
Rām, Ki, 20, 8.1 yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu /
Rām, Ki, 20, 8.2 vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ //
Rām, Ki, 20, 9.2 tvayi pañcatvam āpanne mahāyūthapayūthape //
Rām, Ki, 20, 11.1 sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ /
Rām, Ki, 20, 11.2 yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa //
Rām, Ki, 20, 12.1 niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā /
Rām, Ki, 20, 13.1 kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava /
Rām, Ki, 20, 16.2 durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati //
Rām, Ki, 20, 17.1 samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca /
Rām, Ki, 20, 18.1 rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā /
Rām, Ki, 20, 19.1 sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase /
Rām, Ki, 20, 19.2 bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava //
Rām, Ki, 20, 20.1 kiṃ mām evaṃ vilapatīṃ premṇā tvaṃ nābhibhāṣase /
Rām, Ki, 20, 20.2 imāḥ paśya varā bahvīr bhāryās te vānareśvara //
Rām, Ki, 20, 23.1 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te /
Rām, Ki, 20, 23.1 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te /
Rām, Ki, 20, 24.1 yady apriyaṃ kiṃcid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho /
Rām, Ki, 20, 24.2 kṣamasva me taddharivaṃśanātha vrajāmi mūrdhnā tava vīra pādau //
Rām, Ki, 21, 8.1 sarve ca hariśārdūlāḥ putraś cāyaṃ tavāṅgadaḥ /
Rām, Ki, 21, 8.2 haryṛkṣapatirājyaṃ ca tvatsanātham anindite //
Rām, Ki, 21, 9.2 tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm //
Rām, Ki, 22, 5.1 pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām /
Rām, Ki, 22, 10.1 tvam apy asya hi dātā ca paritrātā ca sarvataḥ /
Rām, Ki, 22, 11.1 eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ /
Rām, Ki, 22, 11.2 rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati //
Rām, Ki, 22, 15.1 rāghavasya ca te kāryaṃ kartavyam aviśaṅkayā /
Rām, Ki, 22, 15.2 syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ //
Rām, Ki, 22, 21.1 yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā /
Rām, Ki, 22, 21.2 na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate //
Rām, Ki, 22, 23.1 na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaśca te /
Rām, Ki, 23, 2.1 śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama /
Rām, Ki, 23, 3.1 mattaḥ priyatarā nūnaṃ vānarendra mahī tava /
Rām, Ki, 23, 4.2 ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate //
Rām, Ki, 23, 5.2 mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase //
Rām, Ki, 23, 6.2 śāyitā nihatā yatra tvayaiva ripavaḥ purā //
Rām, Ki, 23, 7.2 mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada //
Rām, Ki, 23, 13.2 kṛmirāgaparistome tvam evaṃ śayane yathā //
Rām, Ki, 23, 14.1 reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ /
Rām, Ki, 23, 16.1 śareṇa hṛdi lagnena gātrasaṃsparśane tava /
Rām, Ki, 23, 16.2 vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate //
Rām, Ki, 23, 16.2 vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate //
Rām, Ki, 23, 25.1 abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā /
Rām, Ki, 23, 25.1 abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā /
Rām, Ki, 23, 26.1 ahaṃ putrasahāyā tvām upāse gatacetanam /
Rām, Ki, 23, 28.1 yā dattā devarājena tava tuṣṭena saṃyuge /
Rām, Ki, 23, 28.2 śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim //
Rām, Ki, 23, 29.1 rājaśrīr na jahāti tvāṃ gatāsum api mānada /
Rām, Ki, 23, 30.1 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava /
Rām, Ki, 23, 30.1 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava /
Rām, Ki, 23, 30.2 hatā saputrāsmi hatena saṃyuge saha tvayā śrīr vijahāti mām iha //
Rām, Ki, 24, 3.1 lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam /
Rām, Ki, 24, 13.1 kuru tvam asya sugrīva pretakāryam anantaram /
Rām, Ki, 24, 15.1 samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasam /
Rām, Ki, 24, 15.2 mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram //
Rām, Ki, 24, 15.2 mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram //
Rām, Ki, 24, 17.1 tvaṃ tāra śibikāṃ śīghram ādāyāgaccha sambhramāt /
Rām, Ki, 24, 33.1 janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam /
Rām, Ki, 24, 33.2 prahṛṣṭam iva te vaktraṃ gatāsor api mānada /
Rām, Ki, 24, 34.1 eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara /
Rām, Ki, 24, 35.1 imās tās tava rājendravānaryo vallabhāḥ sadā /
Rām, Ki, 24, 36.1 taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ /
Rām, Ki, 24, 37.1 ete hi sacivā rājaṃs tāraprabhṛtayas tava /
Rām, Ki, 25, 6.2 arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ //
Rām, Ki, 25, 13.1 nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām /
Rām, Ki, 25, 15.1 kārttike samanuprāpte tvaṃ rāvaṇavadhe yata /
Rām, Ki, 25, 15.2 eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam /
Rām, Ki, 26, 9.1 alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi /
Rām, Ki, 26, 9.2 śocato hy avasīdanti sarvārthā viditaṃ hi te //
Rām, Ki, 26, 11.2 samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam //
Rām, Ki, 26, 12.1 samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru /
Rām, Ki, 26, 14.1 ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye /
Rām, Ki, 26, 16.2 satyavikramayuktena tad uktaṃ lakṣmaṇa tvayā //
Rām, Ki, 26, 20.1 etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa /
Rām, Ki, 26, 21.2 etat sadṛśam uktaṃ te śrutasyābhijanasya ca //
Rām, Ki, 27, 2.2 saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ //
Rām, Ki, 27, 46.1 yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirāddharīśvaraḥ /
Rām, Ki, 28, 14.2 tad idaṃ vīra kāryaṃ te kālātītam ariṃdama //
Rām, Ki, 28, 15.1 na ca kālam atītaṃ te nivedayati kālavit /
Rām, Ki, 28, 15.2 tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ //
Rām, Ki, 28, 17.1 tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava /
Rām, Ki, 28, 17.1 tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava /
Rām, Ki, 28, 19.2 kiṃ punaḥ pratikartus te rājyena ca dhanena ca //
Rām, Ki, 28, 21.2 vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate //
Rām, Ki, 28, 22.1 prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam /
Rām, Ki, 28, 25.2 kasyacit sajjate 'smākaṃ kapīśvara tavājñayā //
Rām, Ki, 28, 26.1 tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutracit /
Rām, Ki, 29, 18.1 na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa /
Rām, Ki, 29, 37.1 tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṃgavam /
Rām, Ki, 29, 43.2 tvatsahāyasya me vīra na cintā syān nṛpātmaja //
Rām, Ki, 29, 47.1 ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala /
Rām, Ki, 29, 49.2 tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam //
Rām, Ki, 29, 51.2 mā vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ //
Rām, Ki, 30, 3.1 matikṣayād grāmyasukheṣu saktas tava prasādāpratikārabuddhiḥ /
Rām, Ki, 30, 7.1 nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa /
Rām, Ki, 30, 33.1 eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ /
Rām, Ki, 30, 43.1 tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ /
Rām, Ki, 31, 10.1 sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara /
Rām, Ki, 31, 11.2 tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ //
Rām, Ki, 31, 13.1 tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara /
Rām, Ki, 31, 15.2 tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ //
Rām, Ki, 31, 16.2 vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ //
Rām, Ki, 31, 21.1 tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ /
Rām, Ki, 31, 22.1 na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum /
Rām, Ki, 31, 22.2 mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ //
Rām, Ki, 33, 13.1 anāryas tvaṃ kṛtaghnaś ca mithyāvādī ca vānara /
Rām, Ki, 33, 14.1 nanu nāma kṛtārthena tvayā rāmasya vānara /
Rām, Ki, 33, 15.1 sa tvaṃ grāmyeṣu bhogeṣu sakto mithyāpratiśravaḥ /
Rām, Ki, 33, 15.2 na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam //
Rām, Ki, 33, 16.2 harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā //
Rām, Ki, 33, 17.2 sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam //
Rām, Ki, 34, 2.2 harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ //
Rām, Ki, 34, 12.1 prasādaye tvāṃ dharmajña sugrīvārthe samāhitā /
Rām, Ki, 34, 19.1 tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ /
Rām, Ki, 34, 22.2 adya tvām upayāsyanti jahi kopam ariṃdama /
Rām, Ki, 34, 23.1 tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ /
Rām, Ki, 35, 13.2 tvayā nāthena sugrīva praśritena viśeṣataḥ //
Rām, Ki, 35, 14.1 yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam /
Rām, Ki, 35, 14.1 yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam /
Rām, Ki, 35, 14.2 arhastvaṃ kapirājyasya śriyaṃ bhoktum anuttamām //
Rām, Ki, 35, 15.1 sahāyena ca sugrīva tvayā rāmaḥ pratāpavān /
Rām, Ki, 35, 16.2 upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam //
Rām, Ki, 35, 17.2 varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama //
Rām, Ki, 35, 19.1 kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha /
Rām, Ki, 35, 20.2 mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi //
Rām, Ki, 35, 20.2 mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi //
Rām, Ki, 36, 9.1 tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān /
Rām, Ki, 36, 10.2 tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān //
Rām, Ki, 36, 36.2 pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te //
Rām, Ki, 37, 3.3 kiṣkindhāyā viniṣkrāma yadi te saumya rocate //
Rām, Ki, 37, 5.1 evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā /
Rām, Ki, 37, 25.2 tvatprasādān mahābāho punaḥ prāptam idaṃ mayā //
Rām, Ki, 37, 26.1 tava deva prasādācca bhrātuś ca jayatāṃ vara /
Rām, Ki, 37, 33.1 te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam /
Rām, Ki, 38, 4.1 evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam /
Rām, Ki, 38, 4.2 jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam //
Rām, Ki, 38, 5.1 tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn /
Rām, Ki, 38, 5.2 tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi //
Rām, Ki, 39, 5.2 koṭyagraśa ime prāptā vānarās tava kiṃkarāḥ //
Rām, Ki, 39, 6.2 abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama //
Rām, Ki, 39, 7.2 tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi //
Rām, Ki, 39, 11.2 prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā //
Rām, Ki, 39, 12.2 tvam asya hetuḥ kāryasya prabhuś ca plavageśvara //
Rām, Ki, 39, 13.1 tvam evājñāpaya vibho mama kāryaviniścayam /
Rām, Ki, 39, 13.2 tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ //
Rām, Ki, 40, 42.2 tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ /
Rām, Ki, 40, 43.1 etāvad eva yuṣmābhir vīrā vānarapuṃgavāḥ /
Rām, Ki, 41, 33.1 tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ /
Rām, Ki, 41, 34.1 tvayi ye cāpi vatsyanti devagandharvadānavāḥ /
Rām, Ki, 41, 47.2 sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati //
Rām, Ki, 42, 57.1 na kathaṃcana gantavyaṃ kurūṇām uttareṇa vaḥ /
Rām, Ki, 43, 2.2 nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava //
Rām, Ki, 43, 3.2 viditāḥ sarvalokās te sasāgaradharādharāḥ //
Rām, Ki, 43, 4.2 pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ //
Rām, Ki, 43, 5.1 tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate /
Rām, Ki, 43, 6.1 tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ /
Rām, Ki, 43, 12.1 anena tvāṃ hariśreṣṭha cihnena janakātmajā /
Rām, Ki, 43, 13.1 vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ /
Rām, Ki, 43, 16.1 atibala balam āśritas tavāhaṃ harivaravikrama vikramair analpaiḥ /
Rām, Ki, 46, 12.1 guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ /
Rām, Ki, 48, 10.1 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate /
Rām, Ki, 48, 12.1 sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha /
Rām, Ki, 49, 32.2 papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya //
Rām, Ki, 50, 18.2 kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam //
Rām, Ki, 51, 2.1 vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt /
Rām, Ki, 51, 15.2 tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ //
Rām, Ki, 51, 17.1 yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā /
Rām, Ki, 51, 17.2 brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ //
Rām, Ki, 52, 2.1 śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi /
Rām, Ki, 52, 3.1 sā tvam asmād bilād ghorād uttārayitum arhasi //
Rām, Ki, 52, 13.1 svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ /
Rām, Ki, 52, 31.2 alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ //
Rām, Ki, 53, 8.1 tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram /
Rām, Ki, 53, 9.2 nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā //
Rām, Ki, 53, 10.1 tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te /
Rām, Ki, 53, 10.1 tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te /
Rām, Ki, 53, 11.2 daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum //
Rām, Ki, 53, 15.1 avasthāne yadaiva tvam āsiṣyasi paraṃtapa /
Rām, Ki, 53, 16.2 kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ //
Rām, Ki, 53, 17.1 sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ /
Rām, Ki, 53, 18.1 na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ /
Rām, Ki, 53, 19.2 ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati //
Rām, Ki, 53, 20.2 śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati //
Rām, Ki, 54, 12.1 ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm /
Rām, Ki, 55, 9.2 gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ //
Rām, Ki, 57, 9.1 jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā /
Rām, Ki, 58, 19.2 kathaṃcit sakalatro 'sau gataste svastyasaṃśayam //
Rām, Ki, 58, 25.2 vāṅmatibhyāṃ hi sarveṣāṃ kariṣyāmi priyaṃ hi vaḥ /
Rām, Ki, 59, 18.1 saumya vaikalyatāṃ dṛṣṭvā romṇāṃ te nāvagamyate /
Rām, Ki, 59, 18.2 agnidagdhāvimau pakṣau tvak caiva vraṇitā tava //
Rām, Ki, 59, 20.1 jyeṣṭhastvaṃ tu ca saṃpātir jaṭāyur anujastava /
Rām, Ki, 59, 20.1 jyeṣṭhastvaṃ tu ca saṃpātir jaṭāyur anujastava /
Rām, Ki, 59, 21.1 kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham /
Rām, Ki, 61, 2.1 pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ /
Rām, Ki, 61, 2.2 cakṣuṣī caiva prāṇāśca vikramaśca balaṃ ca te //
Rām, Ki, 61, 11.2 ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama //
Rām, Ki, 61, 12.2 deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase //
Rām, Ki, 61, 13.1 utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam /
Rām, Ki, 61, 13.2 ihasthastvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi //
Rām, Ki, 61, 14.1 tvayāpi khalu tat kāryaṃ tayośca nṛpaputrayoḥ /
Rām, Ki, 62, 12.2 pakṣalābho mamāyaṃ vaḥ siddhipratyayakārakaḥ //
Rām, Ki, 63, 20.1 yadi kaścit samartho vaḥ sāgaraplavane hariḥ /
Rām, Ki, 63, 23.2 na hi vo gamane saṃgaḥ kadācid api kasyacit //
Rām, Ki, 64, 20.2 jñāyate gamane śaktistava haryṛkṣasattama //
Rām, Ki, 64, 27.1 guruśca guruputraśca tvaṃ hi naḥ kapisattama /
Rām, Ki, 64, 34.1 asya te vīra kāryasya na kiṃcit parihīyate /
Rām, Ki, 65, 6.1 pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava /
Rām, Ki, 65, 6.2 vikramaścāpi vegaśca na te tenāpahīyate //
Rām, Ki, 65, 17.2 na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam //
Rām, Ki, 65, 17.2 na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam //
Rām, Ki, 65, 18.1 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini /
Rām, Ki, 65, 18.2 vīryavān buddhisampannaḥ putrastava bhaviṣyati //
Rām, Ki, 65, 19.2 phalaṃ ceti jighṛkṣustvam utplutyābhyapato divam //
Rām, Ki, 65, 21.2 kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā //
Rām, Ki, 65, 22.2 tato hi nāmadheyaṃ te hanumān iti kīrtyate //
Rām, Ki, 65, 23.1 tatastvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam /
Rām, Ki, 65, 25.1 prasādite ca pavane brahmā tubhyaṃ varaṃ dadau /
Rām, Ki, 65, 26.1 vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca /
Rām, Ki, 65, 26.2 sahasranetraḥ prītātmā dadau te varam uttamam //
Rām, Ki, 65, 27.1 svacchandataśca maraṇaṃ te bhūyād iti vai prabho /
Rām, Ki, 65, 27.2 sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ //
Rām, Ki, 65, 28.2 tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ //
Rām, Ki, 65, 33.2 tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī //
Rām, Ki, 65, 34.2 parā hi sarvabhūtānāṃ hanuman yā gatistava //
Rām, Ki, 66, 27.2 jñātīnāṃ vipulaṃ śokastvayā tāta praṇāśitaḥ //
Rām, Ki, 66, 28.1 tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ /
Rām, Ki, 66, 29.2 gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam //
Rām, Ki, 66, 30.1 sthāsyāmaścaikapādena yāvadāgamanaṃ tava /
Rām, Ki, 66, 30.2 tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām //
Rām, Su, 1, 80.1 tvam ihāsurasaṃghānāṃ pātālatalavāsinām /
Rām, Su, 1, 81.1 tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām /
Rām, Su, 1, 82.1 tiryag ūrdhvam adhaścaiva śaktiste śaila vardhitum /
Rām, Su, 1, 82.2 tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama //
Rām, Su, 1, 83.1 sa eṣa kapiśārdūlastvām uparyeti vīryavān /
Rām, Su, 1, 84.2 mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamāstava //
Rām, Su, 1, 86.1 salilād ūrdhvam uttiṣṭha tiṣṭhatveṣa kapistvayi /
Rām, Su, 1, 87.2 hanūmāṃstvayi viśrāntastataḥ śeṣaṃ gamiṣyati //
Rām, Su, 1, 98.1 duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama /
Rām, Su, 1, 99.2 sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ //
Rām, Su, 1, 100.2 so 'yaṃ tatpratikārārthī tvattaḥ saṃmānam arhati //
Rām, Su, 1, 101.1 tvannimittam anenāhaṃ bahumānāt pracoditaḥ /
Rām, Su, 1, 101.3 tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti //
Rām, Su, 1, 102.1 tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām /
Rām, Su, 1, 103.1 asmākam api saṃbandhaḥ kapimukhyastvayāsti vai /
Rām, Su, 1, 104.2 teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara //
Rām, Su, 1, 106.1 tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ /
Rām, Su, 1, 107.1 pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ /
Rām, Su, 1, 107.2 tasmāt tvaṃ pūjanīyo me śṛṇu cāpyatra kāraṇam //
Rām, Su, 1, 112.2 guptapakṣaḥ samagraśca tava pitrābhirakṣitaḥ //
Rām, Su, 1, 113.1 tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ /
Rām, Su, 1, 113.2 tvayā me hyeṣa saṃbandhaḥ kapimukhya mahāguṇaḥ //
Rām, Su, 1, 114.2 prītiṃ prītamanāḥ kartuṃ tvam arhasi mahākape //
Rām, Su, 1, 115.2 prītiṃ ca bahu manyasva prīto 'smi tava darśanāt //
Rām, Su, 1, 125.1 hiraṇyanābha śailendra parituṣṭo 'smi te bhṛśam /
Rām, Su, 1, 125.2 abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham //
Rām, Su, 1, 126.1 sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ /
Rām, Su, 1, 127.2 satkriyāṃ kurvatā śaktyā toṣito 'smi dṛḍhaṃ tvayā //
Rām, Su, 1, 131.2 hanūmānnāma tasya tvaṃ muhūrtaṃ vighnam ācara //
Rām, Su, 1, 133.2 tvāṃ vijeṣyatyupāyena viṣādaṃ vā gamiṣyati //
Rām, Su, 1, 136.1 mama bhakṣaḥ pradiṣṭastvam īśvarair vānararṣabha /
Rām, Su, 1, 136.2 ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam //
Rām, Su, 1, 141.2 āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te //
Rām, Su, 1, 141.2 āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te //
Rām, Su, 1, 153.1 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te /
Rām, Su, 1, 153.1 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te /
Rām, Su, 1, 153.2 gamiṣye yatra vaidehī satyaṃ cāstu vacastava //
Rām, Su, 1, 179.1 bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam /
Rām, Su, 1, 180.1 yasya tvetāni catvāri vānarendra yathā tava /
Rām, Su, 10, 7.2 gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ //
Rām, Su, 18, 2.2 adarśanam ivātmānaṃ bhayānnetuṃ tvam icchasi //
Rām, Su, 18, 3.1 kāmaye tvāṃ viśālākṣi bahu manyasva māṃ priye /
Rām, Su, 18, 4.2 vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam //
Rām, Su, 18, 6.1 evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili /
Rām, Su, 18, 8.2 asthāne 'pyupavāsaśca naitānyaupayikāni te //
Rām, Su, 18, 11.2 māṃ prāpya tu kathaṃ hi syāstvam anarhā suvigrahe //
Rām, Su, 18, 12.1 idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate /
Rām, Su, 18, 13.1 tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt /
Rām, Su, 18, 13.2 na hi rūpopamā tvanyā tavāsti śubhadarśane //
Rām, Su, 18, 14.1 tvāṃ samāsādya vaidehi rūpayauvanaśālinīm /
Rām, Su, 18, 15.1 yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane /
Rām, Su, 18, 17.2 tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te //
Rām, Su, 18, 18.2 janakāya pradāsyāmi tava hetor vilāsini //
Rām, Su, 18, 21.1 iccha māṃ kriyatām adya pratikarma tavottamam /
Rām, Su, 18, 21.2 saprabhāṇyavasajjantāṃ tavāṅge bhūṣaṇāni ca /
Rām, Su, 18, 21.3 sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā //
Rām, Su, 18, 22.3 yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca //
Rām, Su, 18, 23.2 matprabhāvāl lalantyāśca lalantāṃ bāndhavāstava //
Rām, Su, 18, 24.1 ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaśca me /
Rām, Su, 18, 26.1 na hi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalapsyate /
Rām, Su, 18, 27.1 na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ /
Rām, Su, 18, 31.2 tāstvāṃ paricariṣyanti śriyam apsaraso yathā //
Rām, Su, 18, 34.2 mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste //
Rām, Su, 18, 34.2 mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste //
Rām, Su, 19, 4.1 na māṃ prārthayituṃ yuktastvaṃ siddhim iva pāpakṛt /
Rām, Su, 19, 6.1 nāham aupayikī bhāryā parabhāryā satī tava /
Rām, Su, 19, 7.1 yathā tava tathānyeṣāṃ rakṣyā dārā niśācara /
Rām, Su, 19, 11.1 tatheyaṃ tvāṃ samāsādya laṅkā ratnaughasaṃkulā /
Rām, Su, 19, 11.2 aparādhāt tavaikasya nacirād vinaśiṣyati //
Rām, Su, 19, 13.1 evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ /
Rām, Su, 19, 18.2 vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ //
Rām, Su, 19, 20.1 rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam /
Rām, Su, 19, 24.1 apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ /
Rām, Su, 19, 25.2 aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai //
Rām, Su, 19, 26.2 gocaraṃ gatayor bhrātror apanītā tvayādhama //
Rām, Su, 19, 27.1 na hi gandham upāghrāya rāmalakṣmaṇayostvayā /
Rām, Su, 19, 28.1 tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram /
Rām, Su, 19, 29.1 kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha /
Rām, Su, 20, 3.1 saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ /
Rām, Su, 20, 5.1 etasmāt kāraṇānna tvāṃ ghātayāmi varānane /
Rām, Su, 20, 6.2 teṣu teṣu vadho yuktastava maithili dāruṇaḥ //
Rām, Su, 20, 8.1 dvau māsau rakṣitavyau me yo 'vadhiste mayā kṛtaḥ /
Rām, Su, 20, 8.2 tataḥ śayanam āroha mama tvaṃ varavarṇini //
Rām, Su, 20, 9.2 mama tvāṃ prātarāśārtham ārabhante mahānase //
Rām, Su, 20, 13.1 nūnaṃ na te janaḥ kaścid asti niḥśreyase sthitaḥ /
Rām, Su, 20, 13.2 nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt //
Rām, Su, 20, 14.2 tvadanyastriṣu lokeṣu prārthayenmanasāpi kaḥ //
Rām, Su, 20, 16.2 tathā dviradavad rāmastvaṃ nīca śaśavat smṛtaḥ //
Rām, Su, 20, 17.1 sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase /
Rām, Su, 20, 18.1 ime te nayane krūre virūpe kṛṣṇapiṅgale /
Rām, Su, 20, 19.2 kathaṃ vyāharato māṃ te na jihvā pāpa śīryate //
Rām, Su, 20, 20.2 na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā //
Rām, Su, 20, 21.2 vidhistava vadhārthāya vihito nātra saṃśayaḥ //
Rām, Su, 20, 22.2 apohya rāmaṃ kasmāddhi dāracauryaṃ tvayā kṛtam //
Rām, Su, 20, 29.2 nāśayāmyaham adya tvāṃ sūryaḥ saṃdhyām ivaujasā //
Rām, Su, 20, 38.1 mayā krīḍa mahārājasītayā kiṃ tavānayā /
Rām, Su, 21, 8.2 tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi /
Rām, Su, 21, 10.2 tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi //
Rām, Su, 21, 12.2 sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ //
Rām, Su, 21, 13.2 antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ //
Rām, Su, 21, 14.2 nirjitāḥ samare yena sa te pārśvam upāgataḥ //
Rām, Su, 21, 16.2 na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi //
Rām, Su, 21, 18.2 kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi //
Rām, Su, 21, 19.1 sādhu te tattvato devi kathitaṃ sādhu bhāmini /
Rām, Su, 22, 2.1 kiṃ tvam antaḥpure sīte sarvabhūtamanohare /
Rām, Su, 22, 3.2 pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi //
Rām, Su, 22, 7.2 kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ /
Rām, Su, 22, 17.1 parituṣṭāsmi bhadraṃ te mānuṣaste kṛto vidhiḥ /
Rām, Su, 22, 17.1 parituṣṭāsmi bhadraṃ te mānuṣaste kṛto vidhiḥ /
Rām, Su, 22, 21.1 kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā //
Rām, Su, 22, 22.1 etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi /
Rām, Su, 22, 22.2 asminmuhūrte sarvāstvāṃ bhakṣayiṣyāmahe vayam //
Rām, Su, 22, 24.2 anukrośānmṛdutvācca soḍhāni tava maithili /
Rām, Su, 22, 26.2 na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ //
Rām, Su, 22, 29.2 yāvanna te vyatikrāmet tāvat sukham avāpnuhi //
Rām, Su, 22, 30.2 saha rākṣasarājena cara tvaṃ madirekṣaṇe //
Rām, Su, 22, 31.1 strīsahasrāṇi te sapta vaśe sthāsyanti sundari /
Rām, Su, 22, 32.1 utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili /
Rām, Su, 23, 3.2 kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ //
Rām, Su, 24, 11.2 rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaściram //
Rām, Su, 24, 25.2 duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ //
Rām, Su, 25, 3.1 hantedānīṃ tavānārye sīte pāpaviniścaye /
Rām, Su, 25, 8.1 kathayasva tvayā dṛṣṭaḥ svapno 'yaṃ kīdṛśo niśi //
Rām, Su, 25, 28.1 tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām /
Rām, Su, 26, 13.2 yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā //
Rām, Su, 26, 13.2 yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā //
Rām, Su, 26, 15.1 ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā /
Rām, Su, 31, 2.2 drumasya śākhām ālambya tiṣṭhasi tvam aninditā //
Rām, Su, 31, 3.1 kimarthaṃ tava netrābhyāṃ vāri sravati śokajam /
Rām, Su, 31, 4.2 yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane //
Rām, Su, 31, 5.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane /
Rām, Su, 31, 7.2 vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇyarundhatī //
Rām, Su, 31, 8.1 ko nau putraḥ pitā bhrātā bhartā vā te sumadhyame /
Rām, Su, 31, 8.2 asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi //
Rām, Su, 31, 9.1 vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye /
Rām, Su, 31, 10.2 sītā tvam asi bhadraṃ te tanmamācakṣva pṛcchataḥ //
Rām, Su, 31, 10.2 sītā tvam asi bhadraṃ te tanmamācakṣva pṛcchataḥ //
Rām, Su, 31, 17.1 yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama /
Rām, Su, 32, 2.1 ahaṃ rāmasya saṃdeśād devi dūtastavāgataḥ /
Rām, Su, 32, 2.2 vaidehi kuśalī rāmastvāṃ ca kauśalam abravīt //
Rām, Su, 32, 3.2 sa tvāṃ dāśarathī rāmo devi kauśalam abravīt //
Rām, Su, 32, 4.1 lakṣmaṇaśca mahātejā bhartuste 'nucaraḥ priyaḥ /
Rām, Su, 32, 4.2 kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam //
Rām, Su, 32, 14.1 māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam /
Rām, Su, 32, 15.2 janasthāne mayā dṛṣṭastvaṃ sa evāsi rāvaṇaḥ //
Rām, Su, 32, 17.1 yadi rāmasya dūtastvam āgato bhadram astu te /
Rām, Su, 32, 17.1 yadi rāmasya dūtastvam āgato bhadram astu te /
Rām, Su, 32, 17.2 pṛcchāmi tvāṃ hariśreṣṭha priyā rāmakathā hi me //
Rām, Su, 32, 32.1 tenāhaṃ preṣito dūtastvatsakāśam ihāgataḥ /
Rām, Su, 32, 32.2 tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt //
Rām, Su, 32, 32.2 tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt //
Rām, Su, 32, 34.2 rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt //
Rām, Su, 32, 35.1 nityaṃ smarati rāmastvāṃ sasugrīvaḥ salakṣmaṇaḥ /
Rām, Su, 32, 38.2 tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam //
Rām, Su, 33, 2.1 kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam /
Rām, Su, 33, 22.1 tvām eva mārgamāṇau tau vicarantau vasuṃdharām /
Rām, Su, 33, 33.1 tatastvannāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ /
Rām, Su, 33, 35.1 tatastvadgātraśobhīni rakṣasā hriyamāṇayā /
Rām, Su, 33, 36.2 saṃhṛṣṭā darśayāmāsur gatiṃ tu na vidustava //
Rām, Su, 33, 42.1 sa tavādarśanād ārye rāghavaḥ paritapyate /
Rām, Su, 33, 43.1 tvatkṛte tam anidrā ca śokaścintā ca rāghavam /
Rām, Su, 33, 44.1 tavādarśanaśokena rāghavaḥ pravicālyate /
Rām, Su, 33, 45.2 caranna ratim āpnoti tvām apaśyannṛpātmaje //
Rām, Su, 33, 46.1 sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ /
Rām, Su, 33, 47.2 samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā //
Rām, Su, 33, 50.2 tvadarthaṃ preṣayāmāsa diśo daśa mahābalān //
Rām, Su, 33, 56.2 tava nāśaṃ ca vaidehi vālinaśca tathā vadham /
Rām, Su, 33, 60.2 rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham //
Rām, Su, 33, 61.2 tvām āha sa varārohe vasantīṃ rāvaṇālaye //
Rām, Su, 33, 62.3 tvaddarśanakṛtotsāhā hṛṣṭāstuṣṭāḥ plavaṃgamāḥ //
Rām, Su, 33, 64.2 rāvaṇaśca mayā dṛṣṭastvaṃ ca śokanipīḍitā //
Rām, Su, 33, 65.1 etat te sarvam ākhyātaṃ yathāvṛttam anindite /
Rām, Su, 33, 66.1 tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam /
Rām, Su, 33, 66.1 tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam /
Rām, Su, 33, 67.1 kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ /
Rām, Su, 33, 68.1 tasya vīryavato devi bhartustava hite rataḥ /
Rām, Su, 33, 69.2 dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā //
Rām, Su, 33, 70.1 diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām /
Rām, Su, 33, 70.2 apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt //
Rām, Su, 33, 71.2 prāpsyāmyaham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ //
Rām, Su, 33, 72.1 rāghavaśca mahāvīryaḥ kṣipraṃ tvām abhipatsyate /
Rām, Su, 34, 2.3 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi //
Rām, Su, 34, 6.1 vikrāntastvaṃ samarthastvaṃ prājñastvaṃ vānarottama /
Rām, Su, 34, 6.1 vikrāntastvaṃ samarthastvaṃ prājñastvaṃ vānarottama /
Rām, Su, 34, 6.1 vikrāntastvaṃ samarthastvaṃ prājñastvaṃ vānarottama /
Rām, Su, 34, 6.2 yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam //
Rām, Su, 34, 8.1 na hi tvāṃ prākṛtaṃ manye vānaraṃ vānararṣabha /
Rām, Su, 34, 8.2 yasya te nāsti saṃtrāso rāvaṇānnāpi saṃbhramaḥ //
Rām, Su, 34, 32.1 na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ /
Rām, Su, 34, 35.1 tavādarśanajenārye śokena sa pariplutaḥ /
Rām, Su, 34, 36.1 dardareṇa ca te devi śape mūlaphalena ca /
Rām, Su, 34, 40.2 rāghavo 'panayed gātrāt tvadgatenāntarātmanā //
Rām, Su, 34, 43.2 bahuśo hā priyetyevaṃ śvasaṃstvām abhibhāṣate //
Rām, Su, 34, 44.1 sa devi nityaṃ paritapyamānas tvām eva sītetyabhibhāṣamāṇaḥ /
Rām, Su, 34, 44.2 dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ //
Rām, Su, 35, 2.1 amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānara bhāṣitam /
Rām, Su, 35, 22.1 tvāṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram /
Rām, Su, 35, 25.1 tvaddarśanakṛtotsāham āśramasthaṃ mahābalam /
Rām, Su, 35, 27.2 matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam //
Rām, Su, 35, 28.1 na hi me samprayātasya tvām ito nayato 'ṅgane /
Rām, Su, 35, 29.2 yāsyāmi paśya vaidehi tvām udyamya vihāyasam //
Rām, Su, 35, 31.2 tad eva khalu te manye kapitvaṃ hariyūthapa //
Rām, Su, 35, 32.1 kathaṃ vālpaśarīrastvaṃ mām ito netum icchasi /
Rām, Su, 35, 42.1 tava sattvaṃ balaṃ caiva vijānāmi mahākape /
Rām, Su, 35, 44.1 jānāmi gamane śaktiṃ nayane cāpi te mama /
Rām, Su, 35, 45.1 ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha /
Rām, Su, 35, 45.2 vāyuvegasavegasya vego māṃ mohayet tava //
Rām, Su, 35, 46.2 prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ //
Rām, Su, 35, 48.1 na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana /
Rām, Su, 35, 48.2 kalatravati saṃdehastvayyapi syād asaṃśayam //
Rām, Su, 35, 50.1 taistvaṃ parivṛtaḥ śūraiḥ śūlamudgarapāṇibhiḥ /
Rām, Su, 35, 50.2 bhavestvaṃ saṃśayaṃ prāpto mayā vīra kalatravān //
Rām, Su, 35, 51.1 sāyudhā bahavo vyomni rākṣasāstvaṃ nirāyudhaḥ /
Rām, Su, 35, 52.2 prapateyaṃ hi te pṛṣṭhād bhayārtā kapisattama //
Rām, Su, 35, 53.2 kathaṃcit sāmparāye tvāṃ jayeyuḥ kapisattama //
Rām, Su, 35, 54.1 athavā yudhyamānasya pateyaṃ vimukhasya te /
Rām, Su, 35, 55.1 māṃ vā hareyustvaddhastād viśaseyur athāpi vā /
Rām, Su, 35, 56.2 tvatprayatno hariśreṣṭha bhavenniṣphala eva tu //
Rām, Su, 35, 57.1 kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān /
Rām, Su, 35, 57.2 rāghavasya yaśo hīyet tvayā śastaistu rākṣasaiḥ //
Rām, Su, 35, 59.1 ārambhastu madartho 'yaṃ tatastava nirarthakaḥ /
Rām, Su, 35, 59.2 tvayā hi saha rāmasya mahān āgamane guṇaḥ //
Rām, Su, 35, 60.2 bhrātṝṇāṃ ca mahābāho tava rājakulasya ca //
Rām, Su, 36, 2.1 yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane /
Rām, Su, 36, 5.1 etat te devi sadṛśaṃ patnyāstasya mahātmanaḥ /
Rām, Su, 36, 5.2 kā hyanyā tvām ṛte devi brūyād vacanam īdṛśam //
Rām, Su, 36, 6.2 ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ //
Rām, Su, 36, 9.1 icchāmi tvāṃ samānetum adyaiva raghubandhunā /
Rām, Su, 36, 10.2 abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat //
Rām, Su, 36, 12.1 idaṃ śreṣṭham abhijñānaṃ brūyāstvaṃ tu mama priyam /
Rām, Su, 36, 14.2 vihṛtya salilaklinnā tavāṅke samupāviśam //
Rām, Su, 36, 18.2 sraṃsamāne ca vasane tato dṛṣṭā tvayā hyaham //
Rām, Su, 36, 19.1 tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā /
Rām, Su, 36, 19.2 bhakṣya gṛddhena kālena dāritā tvām upāgatā //
Rām, Su, 36, 20.1 āsīnasya ca te śrāntā punar utsaṅgam āviśam /
Rām, Su, 36, 20.2 krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā //
Rām, Su, 36, 21.2 lakṣitāhaṃ tvayā nātha vāyasena prakopitā //
Rām, Su, 36, 22.2 kena te nāganāsoru vikṣataṃ vai stanāntaram /
Rām, Su, 36, 28.2 trīṃl lokān samparikramya tvām eva śaraṇaṃ gataḥ //
Rām, Su, 36, 29.1 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam /
Rām, Su, 36, 29.3 na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ //
Rām, Su, 36, 30.1 paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān /
Rām, Su, 36, 32.1 sa te tadā namaskṛtvā rājñe daśarathāya ca /
Rām, Su, 36, 32.2 tvayā vīra visṛṣṭastu pratipede svam ālayam //
Rām, Su, 36, 33.2 kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate //
Rām, Su, 36, 34.2 ānṛśaṃsyaṃ paro dharmastvatta eva mayā śrutaḥ //
Rām, Su, 36, 35.1 jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam /
Rām, Su, 36, 50.3 ūrdhvaṃ māsānna jīveyaṃ satyenāhaṃ bravīmi te //
Rām, Su, 36, 51.2 trātum arhasi vīra tvaṃ pātālād iva kauśikīm //
Rām, Su, 37, 3.1 sa bhūyastvaṃ samutsāhe codito harisattama /
Rām, Su, 37, 4.1 tvam asmin kāryaniryoge pramāṇaṃ harisattama /
Rām, Su, 37, 8.2 asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi //
Rām, Su, 37, 9.2 tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi //
Rām, Su, 37, 11.1 matsaṃdeśayutā vācastvattaḥ śrutvaiva rāghavaḥ /
Rām, Su, 37, 13.2 yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati //
Rām, Su, 37, 15.2 sa hi soḍhuṃ raṇe śaktas tava hetor viśeṣataḥ //
Rām, Su, 37, 20.1 mama ced alpabhāgyāyāḥ sāṃnidhyāt tava vīryavān /
Rām, Su, 37, 22.1 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet /
Rām, Su, 37, 23.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara //
Rām, Su, 37, 25.2 śaktiḥ syād vainateyasya tava vā mārutasya vā //
Rām, Su, 37, 26.2 kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ //
Rām, Su, 37, 27.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Su, 37, 27.2 paryāptaḥ paravīraghna yaśasyaste balodayaḥ //
Rām, Su, 37, 30.2 bhaved āhavaśūrasya tathā tvam upapādaya //
Rām, Su, 37, 32.2 sugrīvaḥ sattvasampannastavārthe kṛtaniścayaḥ //
Rām, Su, 37, 39.1 tad alaṃ paritāpena devi śoko vyapaitu te /
Rām, Su, 37, 40.2 tvatsakāśaṃ mahāsattvau nṛsiṃhāvāgamiṣyataḥ //
Rām, Su, 37, 42.2 tvām ādāya varārohe svapuraṃ pratiyāsyati //
Rām, Su, 37, 43.1 tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī /
Rām, Su, 37, 43.1 tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī /
Rām, Su, 37, 44.2 tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī //
Rām, Su, 37, 45.1 kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili /
Rām, Su, 37, 51.1 mā rudo devi śokena mā bhūt te manaso 'priyam /
Rām, Su, 37, 52.2 agnimārutakalpau tau bhrātarau tava saṃśrayau //
Rām, Su, 37, 53.2 na te cirād āgamanaṃ priyasya kṣamasva matsaṃgamakālamātram //
Rām, Su, 38, 2.1 tvāṃ dṛṣṭvā priyavaktāraṃ samprahṛṣyāmi vānara /
Rām, Su, 38, 5.2 tvayā pranaṣṭe tilake taṃ kila smartum arhasi //
Rām, Su, 38, 7.2 etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha //
Rām, Su, 38, 8.1 eṣa niryātitaḥ śrīmānmayā te vārisaṃbhavaḥ /
Rām, Su, 38, 9.2 rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmyaham //
Rām, Su, 38, 10.2 māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja //
Rām, Su, 38, 11.2 tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam //
Rām, Su, 38, 13.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 38, 13.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 38, 15.2 tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ //
Rām, Su, 38, 16.2 rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ //
Rām, Su, 38, 17.2 prītisaṃjananaṃ tasya bhūyastvaṃ dātum arhasi //
Rām, Su, 38, 18.3 śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati //
Rām, Su, 38, 23.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 40, 6.2 kathaṃ tvayā sahānena saṃvādaḥ kṛta ityuta //
Rām, Su, 40, 7.1 ācakṣva no viśālākṣi mā bhūt te subhage bhayam /
Rām, Su, 40, 7.2 saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam //
Rām, Su, 40, 9.1 yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati /
Rām, Su, 40, 16.1 tena tvadbhutarūpeṇa yat tat tava manoharam /
Rām, Su, 40, 20.1 tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi /
Rām, Su, 40, 21.1 manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara /
Rām, Su, 41, 17.2 āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ //
Rām, Su, 41, 18.1 neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ /
Rām, Su, 44, 7.2 yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ //
Rām, Su, 46, 2.1 tvam astravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā /
Rām, Su, 46, 3.1 tavāstrabalam āsādya nāsurā na marudgaṇāḥ /
Rām, Su, 46, 4.2 deśakālavibhāgajñastvam eva matisattamaḥ //
Rām, Su, 46, 5.1 na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe /
Rām, Su, 46, 5.1 na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe /
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 46, 6.1 mamānurūpaṃ tapaso balaṃ ca te parākramaścāstrabalaṃ ca saṃyuge /
Rām, Su, 46, 6.2 na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham //
Rām, Su, 46, 8.1 sahodaraste dayitaḥ kumāro 'kṣaśca sūditaḥ /
Rām, Su, 46, 8.2 na tu teṣveva me sāro yastvayyariniṣūdana //
Rām, Su, 46, 9.2 tvam ātmanaścāpi samīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam //
Rām, Su, 46, 10.1 balāvamardastvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau /
Rām, Su, 46, 11.1 na khalviyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmyaham /
Rām, Su, 48, 4.2 samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape //
Rām, Su, 48, 4.2 samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape //
Rām, Su, 48, 5.1 yadi tāvat tvam indreṇa preṣito rāvaṇālayam /
Rām, Su, 48, 5.2 tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase //
Rām, Su, 48, 6.1 yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca /
Rām, Su, 48, 7.2 na hi te vānaraṃ tejo rūpamātraṃ tu vānaram //
Rām, Su, 48, 8.2 anṛtaṃ vadataścāpi durlabhaṃ tava jīvitam //
Rām, Su, 48, 9.1 athavā yannimittaste praveśo rāvaṇālaye //
Rām, Su, 49, 2.1 ahaṃ sugrīvasaṃdeśād iha prāptastavālayam /
Rām, Su, 49, 2.2 rākṣasendra harīśastvāṃ bhrātā kuśalam abravīt //
Rām, Su, 49, 15.2 paradārānmahāprājña noparoddhuṃ tvam arhasi //
Rām, Su, 49, 23.1 tapaḥsaṃtāpalabdhaste yo 'yaṃ dharmaparigrahaḥ /
Rām, Su, 49, 33.1 yāṃ sītetyabhijānāsi yeyaṃ tiṣṭhati te vaśe /
Rām, Su, 50, 5.2 tava cāsadṛśaṃ vīra kaper asya pramāpaṇam //
Rām, Su, 50, 9.2 vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām //
Rām, Su, 50, 15.2 tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā //
Rām, Su, 50, 17.1 tad ekadeśena balasya tāvat kecit tavādeśakṛto 'payāntu /
Rām, Su, 50, 17.2 tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam //
Rām, Su, 51, 21.1 yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ /
Rām, Su, 54, 1.2 abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām //
Rām, Su, 54, 3.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Su, 54, 3.2 paryāptaḥ paravīraghna yaśasyaste balodayaḥ //
Rām, Su, 54, 5.2 bhavatyāhavaśūrasya tattvam evopapādaya //
Rām, Su, 54, 7.2 yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati //
Rām, Su, 55, 33.1 sattve vīrye na te kaścit samo vānara vidyate /
Rām, Su, 55, 34.1 diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī /
Rām, Su, 56, 3.1 kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate /
Rām, Su, 56, 4.1 tattvataḥ sarvam etannaḥ prabrūhi tvaṃ mahākape /
Rām, Su, 56, 16.1 ahaṃ tu mokṣitastasmāt tava pitrā mahātmanā /
Rām, Su, 56, 21.2 mama bhakṣyaḥ pradiṣṭastvam amarair harisattama /
Rām, Su, 56, 21.3 tatastvāṃ bhakṣayiṣyāmi vihitastvaṃ cirasya me //
Rām, Su, 56, 21.3 tatastvāṃ bhakṣayiṣyāmi vihitastvaṃ cirasya me //
Rām, Su, 56, 26.2 āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me //
Rām, Su, 56, 32.2 sukhī bhava mahābāho prītāsmi tava vānara //
Rām, Su, 56, 59.1 yadi cet tvaṃ tu māṃ darpānnābhinandasi garvite /
Rām, Su, 56, 59.2 dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava //
Rām, Su, 56, 61.3 avācyaṃ vadato jihvā kathaṃ na patitā tava //
Rām, Su, 56, 62.1 kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau /
Rām, Su, 56, 63.1 na tvaṃ rāmasya sadṛśo dāsye 'pyasya na yujyase /
Rām, Su, 56, 67.2 sītayā tava kiṃ kāryaṃ mahendrasamavikrama /
Rām, Su, 56, 78.1 kastvaṃ kena kathaṃ ceha prāpto vānarapuṃgava /
Rām, Su, 56, 78.2 kā ca rāmeṇa te prītistanme śaṃsitum arhasi //
Rām, Su, 56, 79.2 devi rāmasya bhartuste sahāyo bhīmavikramaḥ /
Rām, Su, 56, 80.2 bhartrāhaṃ prahitastubhyaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Su, 56, 81.2 aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini //
Rām, Su, 56, 82.1 tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇyaham /
Rām, Su, 56, 82.2 rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram //
Rām, Su, 56, 94.1 rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā /
Rām, Su, 56, 94.2 vānareṇa hy avijñāya tava vīryaṃ mahābala //
Rām, Su, 56, 95.1 durbuddhestasya rājendra tava vipriyakāriṇaḥ /
Rām, Su, 56, 113.1 asyāhaṃ darśanākāṅkṣī prāptastvadbhavanaṃ vibho /
Rām, Su, 56, 114.2 so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ //
Rām, Su, 56, 115.1 śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te /
Rām, Su, 56, 115.2 rākṣaseśa harīśastvāṃ vākyam āha samāhitam /
Rām, Su, 56, 120.2 tena prasthāpitastubhyaṃ samīpam iha dharmataḥ //
Rām, Su, 56, 121.2 yāvanna harayo vīrā vidhamanti balaṃ tava //
Rām, Su, 56, 123.1 iti vānararājastvām āhetyabhihito mayā /
Rām, Su, 58, 19.1 na hi vaḥ plavane kaścin nāpi kaścit parākrame /
Rām, Su, 60, 1.2 avyagramanaso yūyaṃ madhu sevata vānarāḥ //
Rām, Su, 61, 2.1 uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama /
Rām, Su, 61, 2.2 abhayaṃ te bhaved vīra satyam evābhidhīyatām //
Rām, Su, 61, 4.1 naivarkṣarajasā rājanna tvayā nāpi vālinā /
Rām, Su, 61, 10.1 evam ete hatāḥ śūrāstvayi tiṣṭhati bhartari /
Rām, Su, 62, 7.1 yuvarājastvam īśaśca vanasyāsya mahābala /
Rām, Su, 62, 8.1 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ /
Rām, Su, 62, 8.2 tathā tvam api sugrīvo nānyastu harisattama //
Rām, Su, 62, 9.1 ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha /
Rām, Su, 62, 10.1 sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ /
Rām, Su, 62, 11.1 prahṛṣṭo māṃ pitṛvyaste sugrīvo vānareśvaraḥ /
Rām, Su, 62, 16.2 ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā //
Rām, Su, 62, 19.1 tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasyacit /
Rām, Su, 62, 19.2 saṃnatir hi tavākhyāti bhaviṣyacchubhabhāgyatām //
Rām, Su, 62, 21.1 tvayā hyanuktair haribhir naiva śakyaṃ padāt padam /
Rām, Su, 62, 21.2 kvacid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te //
Rām, Su, 62, 26.1 samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ /
Rām, Su, 63, 10.2 saṃnyasya tvayi jīvantī rāmā rāma manoratham //
Rām, Su, 63, 12.1 duḥkham āpadyate devī tavāduḥkhocitā satī /
Rām, Su, 63, 13.1 ekaveṇīdharā dīnā tvayi cintāparāyaṇā /
Rām, Su, 63, 14.2 devī kathaṃcit kākutstha tvanmanā mārgitā mayā //
Rām, Su, 63, 17.1 niyataḥ samudācāro bhaktiścāsyāstathā tvayi /
Rām, Su, 63, 17.3 ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha //
Rām, Su, 63, 18.1 abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike /
Rām, Su, 63, 19.1 vijñāpyaśca naravyāghro rāmo vāyusuta tvayā /
Rām, Su, 63, 21.1 eṣa cūḍāmaṇiḥ śrīmānmayā te yatnarakṣitaḥ /
Rām, Su, 63, 22.1 eṣa niryātitaḥ śrīmānmayā te vārisaṃbhavaḥ /
Rām, Su, 63, 22.2 etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha //
Rām, Su, 65, 3.1 sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā /
Rām, Su, 65, 4.1 paryāyeṇa ca suptastvaṃ devyaṅke bharatāgraja /
Rām, Su, 65, 5.2 tatastvaṃ bodhitastasyāḥ śoṇitena samukṣitaḥ //
Rām, Su, 65, 6.2 bodhitaḥ kila devyāstvaṃ sukhasuptaḥ paraṃtapa //
Rām, Su, 65, 8.1 nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram /
Rām, Su, 65, 11.2 vāyase tvaṃ kṛthāḥ krūrāṃ matiṃ matimatāṃ vara //
Rām, Su, 65, 13.1 sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati /
Rām, Su, 65, 15.1 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam /
Rām, Su, 65, 17.1 rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca /
Rām, Su, 65, 19.2 tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum //
Rām, Su, 65, 20.1 tava vīryavataḥ kaccinmayi yadyasti saṃbhramaḥ /
Rām, Su, 65, 25.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 65, 25.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 65, 27.2 tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ //
Rām, Su, 65, 28.2 rāghavastvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam //
Rām, Su, 65, 29.2 prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi //
Rām, Su, 65, 31.1 pratigṛhya maṇiṃ divyaṃ tava heto raghūttama /
Rām, Su, 65, 35.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 65, 36.1 etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam /
Rām, Su, 65, 36.2 etacca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām //
Rām, Su, 66, 1.2 tava snehān naravyāghra sauhārdād anumānya ca //
Rām, Su, 66, 2.1 evaṃ bahuvidhaṃ vācyo rāmo dāśarathistvayā /
Rām, Su, 66, 4.1 mama cāpyalpabhāgyāyāḥ sāṃnidhyāt tava vānara /
Rām, Su, 66, 5.1 gate hi tvayi vikrānte punarāgamanāya vai /
Rām, Su, 66, 6.1 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet /
Rām, Su, 66, 7.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ //
Rām, Su, 66, 9.2 śaktiḥ syād vainateyasya vāyor vā tava vānagha //
Rām, Su, 66, 11.1 kāmam asya tvam evaikaḥ kāryasya parisādhane /
Rām, Su, 66, 11.2 paryāptaḥ paravīraghna yaśasyas te balodayaḥ //
Rām, Su, 66, 15.2 bhavaty āhavaśūrasya tathā tvam upapādaya //
Rām, Su, 66, 17.2 sugrīvaḥ sattvasampannas tavārthe kṛtaniścayaḥ //
Rām, Su, 66, 23.1 tad alaṃ paritāpena devi manyur vyapaitu te /
Rām, Su, 66, 24.2 tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ //
Rām, Su, 66, 28.1 nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam /
Rām, Su, 66, 29.2 jagāma śāntiṃ mama maithilātmajā tavāpi śokena tathābhipīḍitā //
Rām, Yu, 2, 2.1 kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtastathā /
Rām, Yu, 2, 3.1 saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava /
Rām, Yu, 2, 5.2 laṅkām ārohayiṣyāmo haniṣyāmaśca te ripum //
Rām, Yu, 2, 7.2 tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam //
Rām, Yu, 2, 9.2 tasya rākṣasarājasya tathā tvaṃ kuru rāghava //
Rām, Yu, 2, 15.1 tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ /
Rām, Yu, 2, 16.2 gṛhītadhanuṣo yaste tiṣṭhed abhimukho raṇe //
Rām, Yu, 2, 17.1 vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate /
Rām, Yu, 3, 30.2 nīlaḥ senāpatiścaiva balaśeṣeṇa kiṃ tava //
Rām, Yu, 4, 2.2 kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te //
Rām, Yu, 4, 9.2 rākṣasāḥ parirakṣethāstebhyastvaṃ nityam udyataḥ //
Rām, Yu, 4, 40.2 śubhāni tava paśyāmi sarvāṇyevārthasiddhaye //
Rām, Yu, 4, 42.2 uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ //
Rām, Yu, 5, 6.2 tvayi me gātrasaṃsparśaścandre dṛṣṭisamāgamaḥ //
Rām, Yu, 6, 4.1 kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram /
Rām, Yu, 7, 3.2 sumahat kadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ //
Rām, Yu, 7, 4.1 sa maheśvarasakhyena ślāghamānastvayā vibho /
Rām, Yu, 7, 5.2 tvayā kailāsaśikharād vimānam idam āhṛtam //
Rām, Yu, 7, 6.1 mayena dānavendreṇa tvadbhayāt sakhyam icchatā /
Rām, Yu, 7, 6.2 duhitā tava bhāryārthe dattā rākṣasapuṃgava //
Rām, Yu, 7, 8.1 nirjitāste mahābāho nāgā gatvā rasātalam /
Rām, Yu, 7, 9.2 tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho //
Rām, Yu, 7, 12.2 avagāhya tvayā rājan yamasya balasāgaram //
Rām, Yu, 7, 13.2 suyuddhena ca te sarve lokāstatra sutoṣitāḥ //
Rām, Yu, 7, 15.2 prasahya te tvayā rājan hatāḥ paramadurjayāḥ //
Rām, Yu, 7, 16.2 hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam //
Rām, Yu, 7, 16.2 hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam //
Rām, Yu, 8, 2.2 na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe //
Rām, Yu, 8, 5.2 nāgamiṣyati te duḥkhaṃ kiṃcid ātmāparādhajam //
Rām, Yu, 8, 10.1 kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā /
Rām, Yu, 9, 20.1 prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama /
Rām, Yu, 9, 21.2 sṛjatyamoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 10, 11.2 asminmuhūrte na bhavet tvāṃ tu dhik kulapāṃsanam //
Rām, Yu, 10, 14.1 sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi /
Rām, Yu, 10, 14.2 idaṃ tu paruṣaṃ vākyaṃ na kṣamāmyanṛtaṃ tava //
Rām, Yu, 10, 18.2 na tvām icchāmyahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ //
Rām, Yu, 10, 20.2 svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā //
Rām, Yu, 10, 21.1 nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara /
Rām, Yu, 11, 19.2 prahartuṃ māyayā channo viśvaste tvayi rāghava //
Rām, Yu, 11, 26.1 ajñātaṃ nāsti te kiṃcit triṣu lokeṣu rāghava /
Rām, Yu, 11, 27.1 tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ /
Rām, Yu, 11, 28.1 tasmād ekaikaśastāvad bruvantu sacivāstava /
Rām, Yu, 11, 40.1 bhāvam asya tu vijñāya tatastattvaṃ kariṣyasi /
Rām, Yu, 11, 44.1 arthānarthanimittaṃ hi yad uktaṃ sacivaistava /
Rām, Yu, 11, 46.1 cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivaistava /
Rām, Yu, 11, 49.1 daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi /
Rām, Yu, 11, 57.1 udyogaṃ tava samprekṣya mithyāvṛttaṃ ca rāvaṇam /
Rām, Yu, 11, 59.2 tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara //
Rām, Yu, 12, 5.2 yat tvam āryaṃ prabhāṣethāḥ sattvavān satpathe sthitaḥ //
Rām, Yu, 12, 20.1 sakṛd eva prapannāya tavāsmīti ca yācate /
Rām, Yu, 13, 17.2 brūhi tvaṃ sahasugrīvastavāpi yadi rocate //
Rām, Yu, 13, 17.2 brūhi tvaṃ sahasugrīvastavāpi yadi rocate //
Rām, Yu, 15, 5.2 vikārastu bhaved gādha etat te pravadāmyaham //
Rām, Yu, 16, 15.2 parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana //
Rām, Yu, 17, 3.1 tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam /
Rām, Yu, 17, 15.3 yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge //
Rām, Yu, 17, 37.2 tvām āhvayati yuddhāya krathano nāma yūthapaḥ //
Rām, Yu, 17, 38.2 gavayo nāma tejasvī tvāṃ krodhād abhivartate //
Rām, Yu, 18, 1.1 tāṃstu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān /
Rām, Yu, 18, 5.2 ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya //
Rām, Yu, 18, 8.2 ete tvām abhivartante rājann ṛkṣāḥ sudāruṇāḥ //
Rām, Yu, 18, 23.1 vihārasukhado nityaṃ bhrātuste rākṣasādhipa /
Rām, Yu, 18, 35.2 teṣāṃ madhye girivarastvam ivānagha rakṣasām //
Rām, Yu, 19, 10.1 eṣo 'bhigantā laṅkāyā vaidehyāstava ca prabho /
Rām, Yu, 19, 21.1 yasya bhāryā janasthānātsītā cāpahṛtā tvayā /
Rām, Yu, 19, 21.2 sa eṣa rāmastvāṃ yoddhuṃ rājan samabhivartate //
Rām, Yu, 19, 27.2 tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate //
Rām, Yu, 19, 33.2 sugrīvo vānarendrastvāṃ yuddhārtham abhivartate //
Rām, Yu, 20, 7.1 ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ /
Rām, Yu, 20, 12.2 na hi vāṃ hantum icchāmi smarann upakṛtāni vām /
Rām, Yu, 20, 12.2 na hi vāṃ hantum icchāmi smarann upakṛtāni vām /
Rām, Yu, 21, 3.1 ayathāvacca te varṇo dīnaścāsi niśācara /
Rām, Yu, 21, 17.2 kasya putrāśca pautrāśca tattvam ākhyāhi rākṣasa //
Rām, Yu, 21, 34.1 rākṣasānāṃ variṣṭhaśca tava bhrātā vibhīṣaṇaḥ /
Rām, Yu, 21, 35.1 iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam /
Rām, Yu, 22, 8.2 māṃ tvaṃ samupatiṣṭhasva mahacca saśaraṃ dhanuḥ //
Rām, Yu, 22, 13.2 kharahantā sa te bhartā rāghavaḥ samare hataḥ //
Rām, Yu, 22, 14.1 chinnaṃ te sarvato mūlaṃ darpaste nihato mayā /
Rām, Yu, 22, 14.1 chinnaṃ te sarvato mūlaṃ darpaste nihato mayā /
Rām, Yu, 22, 34.1 evaṃ tava hato bhartā sasainyo mama senayā /
Rām, Yu, 22, 36.1 rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya /
Rām, Yu, 22, 42.1 idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam /
Rām, Yu, 23, 4.2 kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā //
Rām, Yu, 23, 8.2 imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā //
Rām, Yu, 23, 9.2 suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttastvaṃ mamāgrataḥ //
Rām, Yu, 23, 10.2 yo hi mām udyatastrātuṃ so 'pi tvaṃ vinipātitaḥ //
Rām, Yu, 23, 11.1 sā śvaśrūr mama kausalyā tvayā putreṇa rāghava /
Rām, Yu, 23, 12.1 ādiṣṭaṃ dīrgham āyuste yair acintyaparākrama /
Rām, Yu, 23, 13.1 atha vā naśyati prajñā prājñasyāpi satastava /
Rām, Yu, 23, 14.1 adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit /
Rām, Yu, 23, 15.1 tathā tvaṃ sampariṣvajya raudrayātinṛśaṃsayā /
Rām, Yu, 23, 17.1 arcitaṃ satataṃ yatnād gandhamālyair mayā tava /
Rām, Yu, 23, 17.2 idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam //
Rām, Yu, 23, 18.1 pitrā daśarathena tvaṃ śvaśureṇa mamānagha /
Rām, Yu, 23, 19.1 divi nakṣatrabhūtastvaṃ mahat karma kṛtaṃ priyam /
Rām, Yu, 23, 21.1 saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā /
Rām, Yu, 23, 22.1 kasmānmām apahāya tvaṃ gato gatimatāṃ vara /
Rām, Yu, 23, 23.2 kravyādaistaccharīraṃ te nūnaṃ viparikṛṣyate //
Rām, Yu, 23, 24.2 agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase //
Rām, Yu, 23, 26.1 sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te /
Rām, Yu, 23, 26.2 tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham //
Rām, Yu, 23, 27.1 sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām /
Rām, Yu, 23, 35.2 kiṃcid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru //
Rām, Yu, 24, 4.2 uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā //
Rām, Yu, 24, 4.2 uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā //
Rām, Yu, 24, 5.3 tava hetor viśālākṣi na hi me jīvitaṃ priyam //
Rām, Yu, 24, 12.2 iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi //
Rām, Yu, 24, 13.1 śokaste vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam /
Rām, Yu, 24, 13.1 śokaste vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam /
Rām, Yu, 24, 13.2 dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu //
Rām, Yu, 24, 27.1 śrīstvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam /
Rām, Yu, 24, 28.2 rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati //
Rām, Yu, 24, 29.1 vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ /
Rām, Yu, 24, 30.2 ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite //
Rām, Yu, 24, 31.1 aśrūṇyānandajāni tvaṃ vartayiṣyasi śobhane /
Rām, Yu, 24, 32.1 acirānmokṣyate sīte devi te jaghanaṃ gatām /
Rām, Yu, 24, 34.2 tvayā samagraṃ priyayā sukhārho lapsyate sukham //
Rām, Yu, 24, 35.1 samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā /
Rām, Yu, 25, 3.1 utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe /
Rām, Yu, 25, 6.1 samarthā gaganaṃ gantum api vā tvaṃ rasātalam /
Rām, Yu, 25, 6.2 avagacchāmyakartavyaṃ kartavyaṃ te madantare //
Rām, Yu, 25, 7.1 matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava /
Rām, Yu, 25, 13.1 eṣa te yadyabhiprāyastasmād gacchāmi jānaki /
Rām, Yu, 25, 20.1 jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ /
Rām, Yu, 25, 21.2 nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam //
Rām, Yu, 25, 23.2 na tvām utsahate moktum artham arthaparo yathā //
Rām, Yu, 25, 24.1 notsahaty amṛto moktuṃ yuddhe tvām iti maithili /
Rām, Yu, 25, 25.2 bhayānna śaktastvāṃ moktum anirastastu saṃyuge /
Rām, Yu, 25, 26.2 pratineṣyati rāmastvām ayodhyām asitekṣaṇe //
Rām, Yu, 26, 10.2 virodhaṃ mā gamastena saṃdhiste tena rocatām //
Rām, Yu, 26, 14.1 tat tvayā caratā lokān dharmo vinihato mahān /
Rām, Yu, 26, 15.1 sa pramādād vivṛddhaste 'dharmo 'hir grasate hi naḥ /
Rām, Yu, 26, 16.1 viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā /
Rām, Yu, 27, 6.2 tvayāhaṃ paruṣāṇyuktaḥ paraprotsāhanena vā //
Rām, Yu, 27, 9.2 paśya kaiścid ahobhistvaṃ rāghavaṃ nihataṃ mayā //
Rām, Yu, 27, 12.2 rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam //
Rām, Yu, 27, 13.2 pratijānāmi te satyaṃ na jīvan pratiyāsyati //
Rām, Yu, 28, 22.1 atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye /
Rām, Yu, 31, 53.2 yasya daṇḍadharaste 'haṃ dārāharaṇakarśitaḥ /
Rām, Yu, 31, 55.2 mām atikrāmayitvā tvaṃ hṛtavāṃstad vidarśaya //
Rām, Yu, 31, 58.1 na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā /
Rām, Yu, 31, 59.2 maccharaistvaṃ raṇe śāntastataḥ pūto bhaviṣyasi //
Rām, Yu, 31, 61.1 bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadehikam /
Rām, Yu, 31, 61.2 sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam //
Rām, Yu, 31, 66.2 vāliputro 'ṅgado nāma yadi te śrotram āgataḥ //
Rām, Yu, 31, 67.1 āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ /
Rām, Yu, 31, 68.1 hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam /
Rām, Yu, 31, 68.2 nirudvignāstrayo lokā bhaviṣyanti hate tvayi //
Rām, Yu, 31, 69.2 śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam //
Rām, Yu, 31, 70.1 vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi /
Rām, Yu, 35, 11.2 draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām //
Rām, Yu, 38, 4.1 vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ /
Rām, Yu, 38, 22.2 mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati //
Rām, Yu, 38, 25.2 divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau //
Rām, Yu, 38, 28.1 sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ /
Rām, Yu, 38, 28.2 ahatau paśya kākutsthau snehād etad bravīmi te //
Rām, Yu, 38, 30.2 etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava //
Rām, Yu, 39, 13.1 tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa /
Rām, Yu, 40, 2.2 na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam //
Rām, Yu, 40, 24.2 gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau //
Rām, Yu, 40, 46.1 ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ /
Rām, Yu, 40, 46.2 garutmān iha samprāpto yuvayoḥ sāhyakāraṇāt //
Rām, Yu, 40, 49.2 rakṣomāyāprabhāvena śarā bhūtvā tvadāśritāḥ //
Rām, Yu, 40, 51.2 sahasā yuvayoḥ snehāt sakhitvam anupālayan //
Rām, Yu, 40, 52.2 apramādaśca kartavyo yuvābhyāṃ nityam eva hi //
Rām, Yu, 40, 54.1 tanna viśvasitavyaṃ vo rākṣasānāṃ raṇājire /
Rām, Yu, 41, 19.2 tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ //
Rām, Yu, 45, 6.1 ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama /
Rām, Yu, 45, 7.1 sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca /
Rām, Yu, 45, 8.1 niryāṇād eva te nūnaṃ capalā harivāhinī /
Rām, Yu, 45, 9.2 na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ //
Rām, Yu, 45, 10.2 avaśaste nirālambaḥ prahastavaśam eṣyati //
Rām, Yu, 45, 15.1 so 'haṃ dānaiśca mānaiśca satataṃ pūjitastvayā /
Rām, Yu, 45, 15.2 sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava //
Rām, Yu, 45, 16.2 tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi //
Rām, Yu, 45, 16.2 tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi //
Rām, Yu, 47, 53.2 avadhyatvāt tvayā bhagnā vānarebhyastu te bhayam //
Rām, Yu, 47, 53.2 avadhyatvāt tvayā bhagnā vānarebhyastu te bhayam //
Rām, Yu, 47, 54.2 vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam //
Rām, Yu, 47, 56.2 tatastvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara //
Rām, Yu, 47, 57.2 prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava //
Rām, Yu, 47, 63.2 dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa //
Rām, Yu, 47, 64.2 tatastvāṃ māmako muṣṭir nayiṣyati yamakṣayam /
Rām, Yu, 47, 83.2 tāni tānyātmarūpāṇi sṛjase tvam anekaśaḥ //
Rām, Yu, 47, 84.1 tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ /
Rām, Yu, 47, 89.2 anvehi mām eva niśācarendra na vānarāṃstvaṃ prati yoddhum arhasi //
Rām, Yu, 47, 93.1 jānāmi vīryaṃ tava rākṣasendra balaṃ pratāpaṃ ca parākramaṃ ca /
Rām, Yu, 47, 121.1 tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam /
Rām, Yu, 47, 122.2 gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase //
Rām, Yu, 47, 123.1 yaścaiṣa śaktyābhihatastvayādya icchan viṣādaṃ sahasābhyupetaḥ /
Rām, Yu, 47, 123.2 sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe //
Rām, Yu, 47, 132.1 kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham /
Rām, Yu, 47, 132.1 kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham /
Rām, Yu, 47, 132.2 tasmāt pariśrānta iti vyavasya na tvāṃ śarair mṛtyuvaśaṃ nayāmi //
Rām, Yu, 48, 6.2 mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā //
Rām, Yu, 48, 75.1 prabuddhaḥ kumbhakarṇo 'sau bhrātā te rākṣasarṣabha /
Rām, Yu, 48, 78.1 draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ /
Rām, Yu, 49, 23.2 tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi /
Rām, Yu, 49, 25.2 na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ /
Rām, Yu, 49, 28.2 tvatparākramabhītaśca rājā saṃprati rāvaṇaḥ //
Rām, Yu, 50, 10.1 kimartham aham ādṛtya tvayā rājan prabodhitaḥ /
Rām, Yu, 50, 10.2 śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati //
Rām, Yu, 50, 12.1 adya te sumahān kālaḥ śayānasya mahābala /
Rām, Yu, 50, 12.2 sukhitastvaṃ na jānīṣe mama rāmakṛtaṃ bhayam //
Rām, Yu, 50, 16.1 sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām /
Rām, Yu, 50, 17.3 tvayyasti mama ca snehaḥ parā saṃbhāvanā ca me //
Rām, Yu, 50, 18.2 tvayā devāḥ prativyūhya nirjitāścāsurā yudhi /
Rām, Yu, 50, 18.3 na hi te sarvabhūteṣu dṛśyate sadṛśo balī //
Rām, Yu, 51, 2.2 hiteṣvanabhiyuktena so 'yam āsāditastvayā //
Rām, Yu, 51, 3.1 śīghraṃ khalvabhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ /
Rām, Yu, 51, 22.1 mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsasi /
Rām, Yu, 51, 25.2 yadi vā kāryam etat te hṛdi kāryatamaṃ matam //
Rām, Yu, 51, 29.1 alaṃ rākṣasarājendra saṃtāpam upapadya te /
Rām, Yu, 51, 31.1 avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava /
Rām, Yu, 51, 38.1 na paraḥ preṣaṇīyaste yuddhāyātulavikrama /
Rām, Yu, 51, 38.2 aham utsādayiṣyāmi śatrūṃstava mahābala //
Rām, Yu, 51, 44.2 so 'haṃ śatruvināśāya tava niryātum udyataḥ //
Rām, Yu, 51, 45.3 asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ //
Rām, Yu, 51, 46.1 vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartum ahaṃ vrajāmi /
Rām, Yu, 52, 3.2 tvaṃ tu kaiśorakāddhṛṣṭaḥ kevalaṃ vaktum icchasi //
Rām, Yu, 52, 6.1 yāṃstu dharmārthakāmāṃstvaṃ bravīṣi pṛthagāśrayān /
Rām, Yu, 52, 6.2 anuboddhuṃ svabhāvena na hi lakṣaṇam asti te //
Rām, Yu, 52, 11.1 ekasyaivābhiyāne tu hetur yaḥ prakṛtastvayā /
Rām, Yu, 52, 11.2 tatrāpyanupapannaṃ te vakṣyāmi yad asādhu ca //
Rām, Yu, 52, 12.2 rākṣasā rāghavaṃ taṃ tvaṃ katham eko jayiṣyasi //
Rām, Yu, 52, 16.2 ekasya gamanaṃ tatra na hi me rocate tava //
Rām, Yu, 52, 20.1 labdhvā punastāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi /
Rām, Yu, 52, 20.2 yadecchasi tadā sītā vaśagā te bhaviṣyati //
Rām, Yu, 52, 23.2 jeṣyāmo yadi te śatrūnnopāyaiḥ kṛtyam asti naḥ //
Rām, Yu, 52, 26.2 tava pādau grahīṣyāmastvaṃ naḥ kāmaṃ prapūraya //
Rām, Yu, 52, 26.2 tava pādau grahīṣyāmastvaṃ naḥ kāmaṃ prapūraya //
Rām, Yu, 52, 30.2 praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya /
Rām, Yu, 52, 31.2 akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati //
Rām, Yu, 52, 32.2 nairāśyāt strīlaghutvācca tvadvaśaṃ pratipatsyate //
Rām, Yu, 52, 33.2 tvayyadhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati //
Rām, Yu, 52, 34.2 ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ //
Rām, Yu, 53, 2.1 so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ /
Rām, Yu, 53, 2.2 rāmasyādya pramārjāmi nirvairastvaṃ sukhībhava //
Rām, Yu, 53, 11.1 kaścinme tvatsamo nāsti sauhṛdena balena ca /
Rām, Yu, 53, 11.2 gaccha śatruvadhāya tvaṃ kumbhakarṇa jayāya ca //
Rām, Yu, 54, 17.1 bhagnānāṃ vo na paśyāmi parigamya mahīm imām /
Rām, Yu, 54, 20.1 vikatthanāni vo yāni yadā vai janasaṃsadi /
Rām, Yu, 54, 20.2 tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca //
Rām, Yu, 55, 39.1 pātitāśca tvayā vīrāḥ kṛtaṃ karma suduṣkaram /
Rām, Yu, 55, 39.2 bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ //
Rām, Yu, 55, 42.1 prajāpatestu pautrastvaṃ tathaivarkṣarajaḥsutaḥ /
Rām, Yu, 55, 105.1 vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi /
Rām, Yu, 55, 106.2 tatastvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam //
Rām, Yu, 56, 9.1 yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā /
Rām, Yu, 56, 10.2 nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ //
Rām, Yu, 56, 15.2 katham indraṃ jayiṣyāmi kumbhakarṇa hate tvayi //
Rām, Yu, 57, 3.1 nūnaṃ tribhuvanasyāpi paryāptastvam asi prabho /
Rām, Yu, 57, 4.1 brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ /
Rām, Yu, 57, 5.1 tvayāsakṛd viśastreṇa viśastā devadānavāḥ /
Rām, Yu, 57, 6.2 uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha //
Rām, Yu, 57, 80.1 tiṣṭha kiṃ prākṛtair ebhir haribhistvaṃ kariṣyasi /
Rām, Yu, 59, 24.1 ācakṣva me mahābāho tvam enaṃ rākṣasottamam /
Rām, Yu, 59, 50.1 bālastvam asi saumitre vikrameṣvavicakṣaṇaḥ /
Rām, Yu, 59, 53.1 athavā tvaṃ pratiṣṭabdho na nivartitum icchasi /
Rām, Yu, 59, 55.1 eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam /
Rām, Yu, 59, 59.1 sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ /
Rām, Yu, 59, 60.1 tataḥ śiraste niśitaiḥ pātayiṣyāmyahaṃ śaraiḥ /
Rām, Yu, 59, 61.1 adya te māmakā bāṇāstaptakāñcanabhūṣaṇāḥ /
Rām, Yu, 60, 17.1 tvam apratirathaḥ putra jitaste yudhi vāsavaḥ /
Rām, Yu, 60, 17.1 tvam apratirathaḥ putra jitaste yudhi vāsavaḥ /
Rām, Yu, 60, 45.2 bāṇāvapātāṃstvam ihādya dhīman mayā sahāvyagramanāḥ sahasva //
Rām, Yu, 61, 15.2 kaccid ārya śaraistīkṣṇair na prāṇā dhvaṃsitāstava //
Rām, Yu, 61, 17.1 nairṛtendramahāvīryasvareṇa tvābhilakṣaye /
Rām, Yu, 61, 17.2 pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā //
Rām, Yu, 61, 27.1 nānyo vikramaparyāptastvam eṣāṃ paramaḥ sakhā /
Rām, Yu, 61, 27.2 tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kaṃcana //
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Rām, Yu, 62, 34.1 yaśca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ /
Rām, Yu, 63, 37.1 nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam /
Rām, Yu, 63, 37.2 saṃnatiśca prabhāvaśca tava vā rāvaṇasya vā //
Rām, Yu, 63, 38.2 ekastvam anujāto 'si pitaraṃ balavattaraḥ //
Rām, Yu, 63, 39.1 tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam /
Rām, Yu, 63, 40.1 varadānāt pitṛvyaste sahate devadānavān /
Rām, Yu, 63, 41.2 tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ //
Rām, Yu, 63, 42.1 mahāvimardaṃ samare mayā saha tavādbhutam /
Rām, Yu, 63, 43.2 pātitā harivīrāśca tvayaite bhīmavikramāḥ //
Rām, Yu, 65, 9.2 yūyaṃ sarve prayudhyadhvaṃ purastānmama rākṣasāḥ //
Rām, Yu, 66, 10.1 tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te /
Rām, Yu, 66, 10.2 tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ //
Rām, Yu, 66, 12.2 yanmayāsi na dṛṣṭastvaṃ tasmin kāle mahāvane //
Rām, Yu, 66, 13.1 diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha /
Rām, Yu, 66, 14.2 ye tvayā nihatāḥ śūrāḥ saha taistvaṃ sameṣyasi //
Rām, Yu, 66, 14.2 ye tvayā nihatāḥ śūrāḥ saha taistvaṃ sameṣyasi //
Rām, Yu, 66, 15.2 paśyantu sakalā lokāstvāṃ māṃ caiva raṇājire //
Rām, Yu, 66, 18.1 caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ /
Rām, Yu, 66, 19.1 svāśitāstava māṃsena gṛdhragomāyuvāyasāḥ /
Rām, Yu, 67, 2.2 adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ //
Rām, Yu, 67, 3.1 tvam apratimakarmāṇam indraṃ jayasi saṃyuge /
Rām, Yu, 67, 38.2 palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi //
Rām, Yu, 68, 17.3 dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī //
Rām, Yu, 68, 17.3 dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī //
Rām, Yu, 68, 18.2 anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa //
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 68, 25.1 sugrīvastvaṃ ca rāmaśca yannimittam ihāgatāḥ /
Rām, Yu, 68, 25.2 tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ //
Rām, Yu, 68, 26.1 imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara /
Rām, Yu, 69, 3.2 tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam //
Rām, Yu, 70, 14.1 śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam /
Rām, Yu, 70, 18.1 tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi /
Rām, Yu, 70, 24.1 yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃcana /
Rām, Yu, 70, 24.2 tvayā yadīdṛśaṃ prāptaṃ tasmāt sannopapadyate //
Rām, Yu, 70, 27.2 anṛtastvayyakaruṇaḥ kiṃ na baddhastvayā pitā //
Rām, Yu, 70, 27.2 anṛtastvayyakaruṇaḥ kiṃ na baddhastvayā pitā //
Rām, Yu, 70, 30.2 dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā //
Rām, Yu, 70, 36.2 rājyam utsṛjatā vīra yena buddhistvayā kṛtā //
Rām, Yu, 70, 39.2 te 'rthāstvayi na dṛśyante durdineṣu yathā grahāḥ //
Rām, Yu, 70, 40.1 tvayi pravrajite vīra gurośca vacane sthite /
Rām, Yu, 70, 40.2 rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava //
Rām, Yu, 70, 42.1 ayam anagha tavoditaḥ priyārthaṃ janakasutānidhanaṃ nirīkṣya ruṣṭaḥ /
Rām, Yu, 71, 9.1 manujendrārtarūpeṇa yad uktastvaṃ hanūmatā /
Rām, Yu, 71, 16.2 sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam //
Rām, Yu, 71, 17.1 iha tvaṃ svasthahṛdayastiṣṭha sattvasamucchritaḥ /
Rām, Yu, 71, 21.2 tvam atisṛja ripor vadhāya vāṇīm asurapuronmathane yathā mahendraḥ //
Rām, Yu, 72, 3.1 nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa /
Rām, Yu, 72, 3.2 bhūyastacchrotum icchāmi brūhi yat te vivakṣitam //
Rām, Yu, 72, 5.1 yathājñaptaṃ mahābāho tvayā gulmaniveśanam /
Rām, Yu, 72, 5.2 tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram //
Rām, Yu, 72, 7.2 tvayyakāraṇasaṃtapte saṃtaptahṛdayā vayam //
Rām, Yu, 72, 9.2 prāptavyā yadi te sītā hantavyāśca niśācarāḥ //
Rām, Yu, 72, 13.2 tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ /
Rām, Yu, 72, 13.2 tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ /
Rām, Yu, 72, 21.1 ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ /
Rām, Yu, 73, 3.1 sa tvam indrāśaniprakhyaiḥ śarair avakiran parān /
Rām, Yu, 73, 30.2 vegaṃ sahasva durbuddhe tatastvaṃ rakṣasāṃ varaḥ //
Rām, Yu, 74, 9.2 samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me //
Rām, Yu, 74, 11.1 iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama /
Rām, Yu, 74, 12.1 na jñātitvaṃ na sauhārdaṃ na jātistava durmate /
Rām, Yu, 74, 13.1 śocyastvam asi durbuddhe nindanīyaśca sādhubhiḥ /
Rām, Yu, 74, 13.2 yastvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ //
Rām, Yu, 74, 14.1 naitacchithilayā buddhyā tvaṃ vetsi mahad antaram /
Rām, Yu, 74, 16.1 niranukrośatā ceyaṃ yādṛśī te niśācara /
Rām, Yu, 74, 16.2 svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja //
Rām, Yu, 74, 23.1 doṣair etaiḥ parityakto mayā bhrātā pitā tava /
Rām, Yu, 74, 23.2 neyam asti purī laṅkā na ca tvaṃ na ca te pitā //
Rām, Yu, 74, 23.2 neyam asti purī laṅkā na ca tvaṃ na ca te pitā //
Rām, Yu, 74, 24.2 baddhastvaṃ kālapāśena brūhi māṃ yad yad icchasi //
Rām, Yu, 74, 25.1 adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi /
Rām, Yu, 74, 25.1 adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi /
Rām, Yu, 74, 25.2 praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama //
Rām, Yu, 74, 26.1 dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā /
Rām, Yu, 74, 26.3 hatastvaṃ devatākāryaṃ kariṣyasi yamakṣaye //
Rām, Yu, 74, 27.2 na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi //
Rām, Yu, 75, 6.1 adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ /
Rām, Yu, 75, 7.2 adya vo gamayiṣyāmi sarvān eva yamakṣayam //
Rām, Yu, 75, 10.1 uktaśca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā /
Rām, Yu, 75, 11.1 sa tvam arthasya hīnārtho duravāpasya kenacit /
Rām, Yu, 75, 12.1 antardhānagatenājau yastvayācaritastadā /
Rām, Yu, 75, 13.1 yathā bāṇapathaṃ prāpya sthito 'haṃ tava rākṣasa /
Rām, Yu, 75, 13.2 darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase //
Rām, Yu, 75, 20.2 gṛdhrāśca nipatantu tvāṃ gatāsuṃ nihataṃ mayā //
Rām, Yu, 75, 21.2 bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam //
Rām, Yu, 75, 22.2 hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā //
Rām, Yu, 75, 24.2 kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam //
Rām, Yu, 75, 25.2 avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana //
Rām, Yu, 76, 9.2 nibaddhastvaṃ saha bhrātrā yadā yudhi viceṣṭase //
Rām, Yu, 76, 11.1 smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam /
Rām, Yu, 76, 11.2 gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi //
Rām, Yu, 76, 12.1 yadi te prathame yuddhe na dṛṣṭo matparākramaḥ /
Rām, Yu, 76, 12.2 adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ //
Rām, Yu, 76, 17.2 laghavaścālpavīryāśca sukhā hīme śarāstava //
Rām, Yu, 77, 12.1 etāvad iha śeṣaṃ vo jetavyam iha vānarāḥ /
Rām, Yu, 79, 9.1 tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me /
Rām, Yu, 79, 11.2 yathā bhavati susvasthastathā tvaṃ samupācara /
Rām, Yu, 79, 12.3 te 'pi sarve prayatnena kriyantāṃ sukhinastvayā //
Rām, Yu, 80, 2.1 yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ /
Rām, Yu, 80, 3.2 lakṣmaṇena hataḥ śūraḥ putraste vibudhendrajit //
Rām, Yu, 80, 6.2 jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ //
Rām, Yu, 80, 7.1 nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāvapi /
Rām, Yu, 80, 8.2 yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā //
Rām, Yu, 80, 14.1 mama nāma tvayā vīra gatasya yamasādanam /
Rām, Yu, 80, 15.1 sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe /
Rām, Yu, 80, 54.2 tvam eva tu sahāsmābhī rāghave krodham utsṛja //
Rām, Yu, 80, 55.1 abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm /
Rām, Yu, 82, 35.2 utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā //
Rām, Yu, 85, 4.2 asmin kāle mahābāho jayāśā tvayi me sthitā //
Rām, Yu, 88, 28.1 mokṣitaste balaślāghin yasmād evaṃ vibhīṣaṇaḥ /
Rām, Yu, 88, 28.2 vimucya rākṣasaṃ śaktistvayīyaṃ vinipātyate //
Rām, Yu, 88, 29.1 eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā /
Rām, Yu, 88, 45.1 asminmuhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ /
Rām, Yu, 89, 27.2 diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam //
Rām, Yu, 89, 28.2 ko hi me jīvitenārthastvayi pañcatvam āgate //
Rām, Yu, 89, 33.1 na jīvan yāsyate śatrustava bāṇapathaṃ gataḥ /
Rām, Yu, 90, 9.1 sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te /
Rām, Yu, 90, 9.2 dattastava mahāsattva śrīmāñ śatrunibarhaṇaḥ //
Rām, Yu, 91, 8.2 devā rāmam athocuste tvaṃ jayeti punaḥ punaḥ //
Rām, Yu, 91, 18.1 śūlo 'yaṃ vajrasāraste rāma roṣānmayodyataḥ /
Rām, Yu, 91, 18.2 tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati //
Rām, Yu, 91, 19.2 tvāṃ nihatya raṇaślāghin karomi tarasā samam //
Rām, Yu, 91, 20.1 tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava /
Rām, Yu, 92, 11.2 hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān //
Rām, Yu, 92, 11.2 hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān //
Rām, Yu, 92, 15.2 ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā //
Rām, Yu, 92, 17.2 naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ //
Rām, Yu, 92, 18.1 yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt /
Rām, Yu, 92, 19.2 adya tvāṃ sāyakaistīkṣṇair nayāmi yamasādanam //
Rām, Yu, 92, 20.1 adya te maccharaiśchinnaṃ śiro jvalitakuṇḍalam /
Rām, Yu, 92, 21.1 nipatyorasi gṛdhrāste kṣitau kṣiptasya rāvaṇa /
Rām, Yu, 92, 22.1 adya madbāṇabhinnasya gatāsoḥ patitasya te /
Rām, Yu, 93, 4.2 tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ //
Rām, Yu, 93, 5.1 tvayādya hi mamānārya cirakālasamārjitam /
Rām, Yu, 93, 6.2 paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣastvayā //
Rām, Yu, 93, 7.1 yastvaṃ ratham imaṃ mohānna codvahasi durmate /
Rām, Yu, 93, 7.2 satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ //
Rām, Yu, 93, 8.2 ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam //
Rām, Yu, 93, 9.2 yadi vāpyuṣito 'si tvaṃ smaryante yadi vā guṇāḥ //
Rām, Yu, 93, 13.1 nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam /
Rām, Yu, 93, 15.1 śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā /
Rām, Yu, 93, 15.2 na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye //
Rām, Yu, 93, 21.1 tava viśrāmahetostu tathaiṣāṃ rathavājinām /
Rām, Yu, 94, 7.1 kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ /
Rām, Yu, 94, 7.2 yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye //
Rām, Yu, 97, 1.2 ajānann iva kiṃ vīra tvam enam anuvartase //
Rām, Yu, 97, 2.1 visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho /
Rām, Yu, 98, 18.2 etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ //
Rām, Yu, 98, 19.2 dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā //
Rām, Yu, 98, 20.1 yadi niryātitā te syāt sītā rāmāya maithilī /
Rām, Yu, 98, 22.1 tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt /
Rām, Yu, 98, 23.1 na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava /
Rām, Yu, 98, 24.1 vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe /
Rām, Yu, 98, 24.2 tava caiva mahābāho daivayogād upāgataḥ //
Rām, Yu, 99, 3.1 nanu nāma mahābāho tava vaiśravaṇānuja /
Rām, Yu, 99, 4.2 nanu nāma tavodvegāccāraṇāśca diśo gatāḥ //
Rām, Yu, 99, 5.1 sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ /
Rām, Yu, 99, 6.2 aviṣahyaṃ jaghāna tvāṃ mānuṣo vanagocaraḥ //
Rām, Yu, 99, 7.2 vināśastava rāmeṇa saṃyuge nopapadyate //
Rām, Yu, 99, 8.2 sarvataḥ samupetasya tava tenābhimarśanam //
Rām, Yu, 99, 9.1 indriyāṇi purā jitvā jitaṃ tribhuvanaṃ tvayā /
Rām, Yu, 99, 10.2 māyāṃ tava vināśāya vidhāyāpratitarkitām //
Rām, Yu, 99, 11.2 kharastava hato bhrātā tadaivāsau na mānuṣaḥ //
Rām, Yu, 99, 15.2 sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam //
Rām, Yu, 99, 16.2 mayādhikā vā tulyā vā tvaṃ tu mohānna budhyase //
Rām, Yu, 99, 17.2 tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ //
Rām, Yu, 99, 19.2 devodyāneṣu sarveṣu vihṛtya sahitā tvayā //
Rām, Yu, 99, 20.3 bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava //
Rām, Yu, 99, 22.2 tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam //
Rām, Yu, 99, 23.1 na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ /
Rām, Yu, 99, 24.1 sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ /
Rām, Yu, 99, 24.2 ātmānam anuśocāmi tvadviyogena duḥkhitām //
Rām, Yu, 99, 26.2 yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase //
Rām, Yu, 99, 27.2 vajro vajradharasyeva so 'yaṃ te satatārcitaḥ //
Rām, Yu, 99, 28.2 parigho vyavakīrṇaste bāṇaiśchinnaḥ sahasradhā //
Rām, Yu, 99, 29.2 tvayi pañcatvam āpanne phalate śokapīḍitam //
Rām, Yu, 99, 36.1 tavāpi me priyaṃ kāryaṃ tvatprabhavācca me jitam /
Rām, Yu, 99, 36.1 tavāpi me priyaṃ kāryaṃ tvatprabhavācca me jitam /
Rām, Yu, 99, 36.2 avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara //
Rām, Yu, 99, 39.2 kriyatām asya saṃskāro mamāpyeṣa yathā tava //
Rām, Yu, 99, 40.1 tvatsakāśānmahābāho saṃskāraṃ vidhipūrvakam /
Rām, Yu, 99, 40.2 kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi //
Rām, Yu, 100, 22.1 priyam etad udāhṛtya maithilyāstvaṃ harīśvara /
Rām, Yu, 101, 6.1 pṛṣṭvā ca kuśalaṃ rāmo vīrastvāṃ raghunandanaḥ /
Rām, Yu, 101, 7.1 priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye /
Rām, Yu, 101, 7.1 priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye /
Rām, Yu, 101, 9.1 mayā hyalabdhanidreṇa dhṛtena tava nirjaye /
Rām, Yu, 101, 11.2 ayaṃ cābhyeti saṃhṛṣṭastvaddarśanasamutsukaḥ //
Rām, Yu, 101, 13.2 kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase //
Rām, Yu, 101, 16.2 matpriyākhyānakasyeha tava pratyabhinandanam //
Rām, Yu, 101, 17.2 sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam //
Rām, Yu, 101, 20.2 snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum //
Rām, Yu, 101, 21.1 tavaitad vacanaṃ saumye sāravat snigdham eva ca /
Rām, Yu, 101, 23.1 imāstu khalu rākṣasyo yadi tvam anumanyase /
Rām, Yu, 101, 23.2 hantum icchāmyahaṃ sarvā yābhistvaṃ tarjitā purā //
Rām, Yu, 101, 24.1 kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām /
Rām, Yu, 101, 28.2 hantum icchāmyahaṃ devi tavemāḥ kṛtakilbiṣāḥ //
Rām, Yu, 102, 3.2 maithilī vijayaṃ śrutvā tava harṣam upāgamat //
Rām, Yu, 102, 9.2 yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati //
Rām, Yu, 102, 9.2 yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati //
Rām, Yu, 102, 11.2 yathāhaṃ rāmo bhartā te tat tathā kartum arhasi //
Rām, Yu, 102, 25.1 kimarthaṃ mām anādṛtya kliśyate 'yaṃ tvayā janaḥ /
Rām, Yu, 103, 5.1 yā tvaṃ virahitā nītā calacittena rakṣasā /
Rām, Yu, 103, 15.1 viditaścāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ /
Rām, Yu, 103, 15.2 sa tīrṇaḥ suhṛdāṃ vīryānna tvadarthaṃ mayā kṛtaḥ //
Rām, Yu, 103, 18.2 etā daśa diśo bhadre kāryam asti na me tvayā //
Rām, Yu, 103, 20.2 kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśanmahat //
Rām, Yu, 103, 21.1 tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā /
Rām, Yu, 103, 21.2 nāsti me tvayyabhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ //
Rām, Yu, 103, 22.2 lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham //
Rām, Yu, 103, 24.1 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām /
Rām, Yu, 104, 6.1 na tathāsmi mahābāho yathā tvam avagacchasi /
Rām, Yu, 104, 6.2 pratyayaṃ gaccha me svena cāritreṇaiva te śape //
Rām, Yu, 104, 7.1 pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase /
Rām, Yu, 104, 7.2 parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā //
Rām, Yu, 104, 9.1 madadhīnaṃ tu yat tanme hṛdayaṃ tvayi vartate /
Rām, Yu, 104, 10.2 yadyahaṃ te na vijñātā hatā tenāsmi śāśvatam //
Rām, Yu, 104, 11.1 preṣitaste yadā vīro hanūmān avalokakaḥ /
Rām, Yu, 104, 11.2 laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā //
Rām, Yu, 104, 12.1 pratyakṣaṃ vānarendrasya tvadvākyasamanantaram /
Rām, Yu, 104, 12.2 tvayā saṃtyaktayā vīra tyaktaṃ syājjīvitaṃ mayā //
Rām, Yu, 104, 13.1 na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam /
Rām, Yu, 104, 13.2 suhṛjjanaparikleśo na cāyaṃ niṣphalastava //
Rām, Yu, 104, 14.1 tvayā tu naraśārdūla krodham evānuvartatā /
Rām, Yu, 104, 15.2 mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam //
Rām, Yu, 104, 16.2 mama bhaktiśca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam //
Rām, Yu, 105, 6.2 tvaṃ trayāṇāṃ hi lokānām ādikartā svayamprabhuḥ //
Rām, Yu, 105, 7.2 aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī //
Rām, Yu, 105, 8.1 ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa /
Rām, Yu, 105, 12.2 ekaśṛṅgo varāhastvaṃ bhūtabhavyasapatnajit //
Rām, Yu, 105, 13.2 lokānāṃ tvaṃ paro dharmo viṣvaksenaścaturbhujaḥ //
Rām, Yu, 105, 15.1 senānīr grāmaṇīśca tvaṃ buddhiḥ sattvaṃ kṣamā damaḥ /
Rām, Yu, 105, 15.2 prabhavaścāpyayaśca tvam upendro madhusūdanaḥ //
Rām, Yu, 105, 16.1 indrakarmā mahendrastvaṃ padmanābho raṇāntakṛt /
Rām, Yu, 105, 16.2 śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ //
Rām, Yu, 105, 17.2 tvaṃ yajñastvaṃ vaṣaṭkārastvam oṃkāraḥ paraṃtapa //
Rām, Yu, 105, 17.2 tvaṃ yajñastvaṃ vaṣaṭkārastvam oṃkāraḥ paraṃtapa //
Rām, Yu, 105, 17.2 tvaṃ yajñastvaṃ vaṣaṭkārastvam oṃkāraḥ paraṃtapa //
Rām, Yu, 105, 20.1 tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām /
Rām, Yu, 105, 20.2 ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ //
Rām, Yu, 105, 21.2 ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī //
Rām, Yu, 105, 22.2 nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā //
Rām, Yu, 105, 22.2 nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā //
Rām, Yu, 105, 23.1 saṃskārāste 'bhavan vedā na tad asti tvayā vinā /
Rām, Yu, 105, 23.1 saṃskārāste 'bhavan vedā na tad asti tvayā vinā /
Rām, Yu, 105, 23.2 jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam //
Rām, Yu, 105, 23.2 jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam //
Rām, Yu, 105, 24.1 agniḥ kopaḥ prasādaste somaḥ śrīvatsalakṣaṇa /
Rām, Yu, 105, 24.2 tvayā lokāstrayaḥ krāntāḥ purāṇe vikramaistribhiḥ //
Rām, Yu, 105, 26.2 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara //
Rām, Yu, 105, 27.2 amoghaṃ balavīryaṃ te amoghaste parākramaḥ //
Rām, Yu, 105, 27.2 amoghaṃ balavīryaṃ te amoghaste parākramaḥ //
Rām, Yu, 105, 28.1 amoghāste bhaviṣyanti bhaktimantaśca ye narāḥ /
Rām, Yu, 105, 28.2 ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam /
Rām, Yu, 106, 4.2 eṣā te rāma vaidehī pāpam asyā na vidyate //
Rām, Yu, 106, 5.2 suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha //
Rām, Yu, 106, 6.2 tvayā virahitā dīnā vivaśā nirjanād vanāt //
Rām, Yu, 106, 7.1 ruddhā cāntaḥpure guptā tvaccittā tvatparāyaṇā /
Rām, Yu, 106, 7.1 ruddhā cāntaḥpure guptā tvaccittā tvatparāyaṇā /
Rām, Yu, 106, 8.2 nācintayata tad rakṣastvadgatenāntarātmanā //
Rām, Yu, 106, 9.2 na kiṃcid abhidhātavyam aham ājñāpayāmi te //
Rām, Yu, 106, 19.1 avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam /
Rām, Yu, 107, 2.2 diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara //
Rām, Yu, 107, 3.2 apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam //
Rām, Yu, 107, 7.1 eṣa rājā vimānasthaḥ pitā daśarathastava /
Rām, Yu, 107, 7.2 kākutstha mānuṣe loke gurustava mahāyaśāḥ //
Rām, Yu, 107, 8.1 indralokaṃ gataḥ śrīmāṃstvayā putreṇa tāritaḥ /
Rām, Yu, 107, 8.2 lakṣmaṇena saha bhrātrā tvam enam abhivādaya //
Rām, Yu, 107, 13.2 tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te //
Rām, Yu, 107, 13.2 tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te //
Rām, Yu, 107, 14.2 tava pravrājanārthāni sthitāni hṛdaye mama //
Rām, Yu, 107, 15.1 tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam /
Rām, Yu, 107, 16.1 tārito 'haṃ tvayā putra suputreṇa mahātmanā /
Rām, Yu, 107, 18.1 siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam /
Rām, Yu, 107, 19.1 siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam /
Rām, Yu, 107, 20.2 iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam //
Rām, Yu, 107, 21.1 caturdaśasamāḥ saumya vane niryāpitāstvayā /
Rām, Yu, 107, 23.1 kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana /
Rām, Yu, 107, 25.1 saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā /
Rām, Yu, 107, 25.1 saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā /
Rām, Yu, 107, 27.2 kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te //
Rām, Yu, 107, 29.1 rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana /
Rām, Yu, 107, 32.1 avāptaṃ dharmacaraṇaṃ yaśaśca vipulaṃ tvayā /
Rām, Yu, 107, 34.2 rāmeṇa tvadviśuddhyarthaṃ kṛtam etaddhitaiṣiṇā //
Rām, Yu, 107, 35.1 na tvaṃ subhru samādheyā patiśuśrūṣaṇaṃ prati /
Rām, Yu, 107, 35.2 avaśyaṃ tu mayā vācyam eṣa te daivataṃ param //
Rām, Yu, 108, 2.1 amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa /
Rām, Yu, 108, 2.2 prītiyukto 'smi tena tvaṃ brūhi yanmanasecchasi //
Rām, Yu, 108, 6.2 tvatprasādāt sameyuste varam etad ahaṃ vṛṇe //
Rām, Yu, 108, 10.1 mahān ayaṃ varastāta tvayokto raghunandana /
Rām, Yu, 108, 16.1 bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam /
Rām, Yu, 109, 3.2 upasthitāstvāṃ vidhivat snāpayiṣyanti rāghava //
Rām, Yu, 109, 4.2 harīn sugrīvamukhyāṃstvaṃ snānenopanimantraya //
Rām, Yu, 109, 8.2 ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja //
Rām, Yu, 109, 9.1 puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham /
Rām, Yu, 109, 10.2 tena yāsyasi yānena tvam ayodhyāṃ gatajvaraḥ //
Rām, Yu, 109, 11.1 ahaṃ te yadyanugrāhyo yadi smarasi me guṇān /
Rām, Yu, 109, 12.2 arcitaḥ sarvakāmaistvaṃ tato rāma gamiṣyasi //
Rām, Yu, 109, 13.2 satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām //
Rām, Yu, 109, 14.2 prasādayāmi preṣyo 'haṃ na khalvājñāpayāmi te //
Rām, Yu, 109, 16.1 pūjito 'haṃ tvayā vīra sācivyena paraṃtapa /
Rām, Yu, 109, 17.1 na khalvetanna kuryāṃ te vacanaṃ rākṣaseśvara /
Rām, Yu, 109, 21.2 manyur na khalu kartavyastvaritastvānumānaye //
Rām, Yu, 110, 6.1 evaṃ saṃmānitāśceme mānārhā mānada tvayā /
Rām, Yu, 110, 7.2 yatastvām avagacchanti tataḥ saṃbodhayāmi te //
Rām, Yu, 110, 7.2 yatastvām avagacchanti tataḥ saṃbodhayāmi te //
Rām, Yu, 110, 14.2 na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ //
Rām, Yu, 110, 15.2 abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ //
Rām, Yu, 110, 17.1 dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca /
Rām, Yu, 110, 20.2 tvam adhyāroha sāmātyo rākṣasendra vibhīṣaṇa //
Rām, Yu, 111, 5.1 tava hetor viśālākṣi rāvaṇo nihato mayā /
Rām, Yu, 111, 10.2 tava hetor viśālākṣi nalasetuḥ suduṣkaraḥ //
Rām, Yu, 111, 17.2 tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ //
Rām, Yu, 111, 19.2 yatra yuddhaṃ mahad vṛttaṃ tava hetor vilāsini /
Rām, Yu, 111, 21.2 yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt //
Rām, Yu, 111, 24.3 atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī //
Rām, Yu, 112, 4.1 paṅkadigdhastu bharato jaṭilastvāṃ pratīkṣate /
Rām, Yu, 112, 4.2 pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe //
Rām, Yu, 112, 5.1 tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam /
Rām, Yu, 112, 8.2 samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā //
Rām, Yu, 112, 9.1 sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava /
Rām, Yu, 112, 9.2 yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam //
Rām, Yu, 112, 11.2 sugrīveṇa ca te sakhyaṃ yacca vālī hatastvayā //
Rām, Yu, 112, 11.2 sugrīveṇa ca te sakhyaṃ yacca vālī hatastvayā //
Rām, Yu, 112, 14.1 samāgamaśca tridaśair yathā dattaśca te varaḥ /
Rām, Yu, 112, 15.1 aham apyatra te dadmi varaṃ śastrabhṛtāṃ vara /
Rām, Yu, 113, 3.1 ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama /
Rām, Yu, 113, 6.1 ayodhyāyāśca te mārgaṃ pravṛttiṃ bharatasya ca /
Rām, Yu, 113, 7.1 bharatastu tvayā vācyaḥ kuśalaṃ vacanānmama /
Rām, Yu, 113, 9.1 maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā /
Rām, Yu, 113, 13.2 sa ca te veditavyaḥ syāt sarvaṃ yaccāpi māṃ prati //
Rām, Yu, 113, 21.1 sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ /
Rām, Yu, 113, 21.2 sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt //
Rām, Yu, 113, 33.1 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam /
Rām, Yu, 113, 33.2 anuśocasi kākutsthaṃ sa tvā kuśalam abravīt //
Rām, Yu, 113, 34.1 priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam /
Rām, Yu, 113, 34.2 asminmuhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ //
Rām, Yu, 113, 40.1 devo vā mānuṣo vā tvam anukrośād ihāgataḥ /
Rām, Yu, 113, 40.2 priyākhyānasya te saumya dadāmi bruvataḥ priyam //
Rām, Yu, 114, 3.2 kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ //
Rām, Yu, 114, 5.1 yathā pravrajito rāmo mātur datte vare tava /
Rām, Yu, 114, 6.1 yathā dūtaistvam ānītastūrṇaṃ rājagṛhāt prabho /
Rām, Yu, 114, 6.2 tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam //
Rām, Yu, 114, 7.2 nimantritastvayā bhrātā dharmam ācaratā satām //
Rām, Yu, 114, 9.1 sarvam etanmahābāho yathāvad viditaṃ tava /
Rām, Yu, 114, 9.2 tvayi pratiprayāte tu yad vṛttaṃ tannibodha me //
Rām, Yu, 114, 10.1 apayāte tvayi tadā samudbhrāntamṛgadvijam /
Rām, Yu, 115, 36.2 diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram //
Rām, Yu, 115, 40.1 svāgataṃ te mahābāho kausalyānandavardhana /
Rām, Yu, 115, 43.2 etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā //
Rām, Yu, 115, 44.2 yastvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam //
Rām, Yu, 116, 2.2 tad dadāmi punas tubhyaṃ yathā tvam adadā mama //
Rām, Yu, 116, 2.2 tad dadāmi punas tubhyaṃ yathā tvam adadā mama //
Rām, Yu, 116, 5.2 nānvetum utsahe deva tava mārgam ariṃdama //
Rām, Yu, 116, 8.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Yu, 116, 8.2 yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi //
Rām, Yu, 116, 9.1 jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ /
Rām, Yu, 116, 11.2 tāvat tvam iha sarvasya svāmitvam abhivartaya //
Rām, Yu, 116, 78.2 tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā tāṃ yauvarājye dhuram udvahasva //
Rām, Utt, 1, 13.2 tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam //
Rām, Utt, 1, 14.1 na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ /
Rām, Utt, 1, 14.2 sadhanustvaṃ hi lokāṃstrīn vijayethā na saṃśayaḥ //
Rām, Utt, 1, 15.1 diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān /
Rām, Utt, 1, 15.2 diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā //
Rām, Utt, 1, 17.2 diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ //
Rām, Utt, 1, 18.1 diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ /
Rām, Utt, 1, 19.2 dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ //
Rām, Utt, 1, 20.2 muktaḥ suraripor vīra prāptaśca vijayastvayā //
Rām, Utt, 1, 27.1 śakyaṃ yadi mayā śrotuṃ na khalvājñāpayāmi vaḥ /
Rām, Utt, 2, 3.1 ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava /
Rām, Utt, 2, 3.2 varapradānaṃ ca tathā tasmai dattaṃ bravīmi te //
Rām, Utt, 2, 16.2 kiṃ tvam etat tv asadṛśaṃ dhārayasyātmano vapuḥ //
Rām, Utt, 2, 22.1 bhagavaṃstanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām /
Rām, Utt, 2, 23.1 tapaścaraṇayuktasya śrāmyamāṇendriyasya te /
Rām, Utt, 2, 26.1 parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam /
Rām, Utt, 2, 26.2 tasmāt te viramāmyadya putram ātmasamaṃ guṇaiḥ /
Rām, Utt, 2, 27.1 yasmāt tu viśruto vedastvayehābhyasyato mama /
Rām, Utt, 3, 13.1 parituṣṭo 'smi te vatsa karmaṇānena suvrata /
Rām, Utt, 3, 13.2 varaṃ vṛṇīṣva bhadraṃ te varārhastvaṃ hi me mataḥ //
Rām, Utt, 3, 13.2 varaṃ vṛṇīṣva bhadraṃ te varārhastvaṃ hi me mataḥ //
Rām, Utt, 3, 16.2 yamendravaruṇānāṃ hi padaṃ yat tava cepsitam //
Rām, Utt, 3, 19.1 svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam /
Rām, Utt, 3, 19.2 kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram //
Rām, Utt, 3, 26.1 sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām /
Rām, Utt, 3, 26.2 nirdoṣastatra te vāso na ca bādhāsti kasyacit //
Rām, Utt, 4, 4.2 idānīm anyataścāpi saṃbhavaḥ kīrtitastvayā //
Rām, Utt, 4, 13.1 rakṣāma iti yair uktaṃ rākṣasāste bhavantu vaḥ /
Rām, Utt, 4, 13.2 yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ //
Rām, Utt, 5, 18.2 asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate //
Rām, Utt, 5, 38.2 apatyaṃ kathyamānaṃ tanmayā tvaṃ śṛṇu rāghava //
Rām, Utt, 6, 15.1 sa tvam asmatpriyārthaṃ tu jahi tānmadhusūdana /
Rām, Utt, 6, 16.2 nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ //
Rām, Utt, 6, 25.1 tad asmākaṃ hitārthe tvaṃ jahi tāṃstāṃstrilocana /
Rām, Utt, 6, 27.2 mantraṃ tu vaḥ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 8, 5.1 yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara /
Rām, Utt, 8, 5.2 ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava //
Rām, Utt, 8, 7.2 so 'haṃ vo nihaniṣyāmi rasātalagatān api //
Rām, Utt, 8, 23.1 ye tvayā nihatāste vai paulastyā nāma rākṣasāḥ /
Rām, Utt, 9, 4.1 putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate /
Rām, Utt, 9, 4.2 tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ //
Rām, Utt, 9, 5.1 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike /
Rām, Utt, 9, 5.2 pratyākhyānācca bhītaistvaṃ na varaiḥ pratigṛhyase //
Rām, Utt, 9, 8.1 sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam /
Rām, Utt, 9, 9.1 īdṛśāste bhaviṣyanti putrāḥ putri na saṃśayaḥ /
Rām, Utt, 9, 13.1 bhadre kasyāsi duhitā kuto vā tvam ihāgatā /
Rām, Utt, 9, 16.2 vijñātaṃ te mayā bhadre kāraṇaṃ yanmanogatam //
Rām, Utt, 9, 17.1 dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā /
Rām, Utt, 9, 19.2 bhagavannedṛśāḥ putrāstvatto 'rhā brahmayonitaḥ //
Rām, Utt, 9, 20.1 athābravīnmunistatra paścimo yastavātmajaḥ /
Rām, Utt, 9, 33.2 bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam //
Rām, Utt, 9, 36.1 satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā /
Rām, Utt, 10, 14.1 śīghraṃ varaya dharmajña varo yaste 'bhikāṅkṣitaḥ /
Rām, Utt, 10, 14.2 kiṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ //
Rām, Utt, 10, 14.2 kiṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ //
Rām, Utt, 10, 20.1 bhaviṣyatyevam evaitat tava rākṣasapuṃgava /
Rām, Utt, 10, 21.1 hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha /
Rām, Utt, 10, 21.2 punastāni bhaviṣyanti tathaiva tava rākṣasa //
Rām, Utt, 10, 24.1 vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā /
Rām, Utt, 10, 26.2 prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata //
Rām, Utt, 10, 29.2 dharmiṣṭhastvaṃ yathā vatsa tathā caitad bhaviṣyati //
Rām, Utt, 10, 30.1 yasmād rākṣasayonau te jātasyāmitrakarṣaṇa /
Rām, Utt, 10, 30.2 nādharme jāyate buddhir amaratvaṃ dadāmi te //
Rām, Utt, 10, 32.1 na tāvat kumbhakarṇāya pradātavyo varastvayā /
Rām, Utt, 10, 37.2 vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā //
Rām, Utt, 11, 4.1 diṣṭyā te putra samprāptaścintito 'yaṃ manorathaḥ /
Rām, Utt, 11, 4.2 yastvaṃ tribhuvanaśreṣṭhāllabdhavān varam īdṛśam //
Rām, Utt, 11, 7.2 niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā //
Rām, Utt, 11, 9.1 tvaṃ ca laṅkeśvarastāta bhaviṣyasi na saṃśayaḥ /
Rām, Utt, 11, 12.1 daśagrīva mahābāho nārhastvaṃ vaktum īdṛśam /
Rām, Utt, 11, 21.1 prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam /
Rām, Utt, 11, 22.2 tvayā niveśitā saumya naitad yuktaṃ tavānagha //
Rām, Utt, 11, 22.2 tvayā niveśitā saumya naitad yuktaṃ tavānagha //
Rām, Utt, 11, 26.2 tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam //
Rām, Utt, 11, 27.1 sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt /
Rām, Utt, 11, 36.1 na hi kṣamaṃ tvayā tena vairaṃ dhanada rakṣasā /
Rām, Utt, 12, 6.1 hemā nāmāpsarāstāta śrutapūrvā yadi tvayā /
Rām, Utt, 12, 13.1 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ /
Rām, Utt, 12, 13.2 tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti //
Rām, Utt, 12, 26.2 sa eṣa indrajinnāma yuṣmābhir abhidhīyate //
Rām, Utt, 13, 17.1 rājan vadāmi te sarvaṃ bhrātā tava yad abravīt /
Rām, Utt, 13, 17.1 rājan vadāmi te sarvaṃ bhrātā tava yad abravīt /
Rām, Utt, 13, 19.2 devānāṃ tu samudyogastvatto rājañ śrutaśca me //
Rām, Utt, 13, 20.1 nirākṛtaśca bahuśastvayāhaṃ rākṣasādhipa /
Rām, Utt, 13, 27.1 prīto 'smi tava dharmajña tapasānena suvrata /
Rām, Utt, 13, 27.2 mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa //
Rām, Utt, 13, 30.1 devyā dagdhaṃ prabhāvena yacca savyaṃ tavekṣaṇam /
Rām, Utt, 13, 31.2 āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ //
Rām, Utt, 13, 32.2 cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ suraistava //
Rām, Utt, 13, 34.1 vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase /
Rām, Utt, 13, 34.1 vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase /
Rām, Utt, 13, 34.2 naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ //
Rām, Utt, 15, 14.1 mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate /
Rām, Utt, 15, 16.2 yena tvam īdṛśaṃ bhāvaṃ nītastacca na budhyase //
Rām, Utt, 15, 21.1 evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī /
Rām, Utt, 15, 21.2 na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ //
Rām, Utt, 16, 14.2 maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi //
Rām, Utt, 16, 15.2 utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ //
Rām, Utt, 16, 16.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara /
Rām, Utt, 16, 16.2 na hantavyo hatastvaṃ hi pūrvam eva svakarmabhiḥ //
Rām, Utt, 16, 18.2 tad etacchailam unmūlaṃ karomi tava gopate //
Rām, Utt, 16, 26.1 prīto 'smi tava vīryācca śauṇḍīryācca niśācara /
Rām, Utt, 16, 27.2 tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi //
Rām, Utt, 16, 28.2 evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam //
Rām, Utt, 16, 29.1 gaccha paulastya viśrabdhaḥ pathā yena tvam icchasi /
Rām, Utt, 16, 29.2 mayā tvam abhyanujñāto rākṣasādhipa gamyatām //
Rām, Utt, 17, 4.1 kim idaṃ vartase bhadre viruddhaṃ yauvanasya te /
Rām, Utt, 17, 4.2 na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā //
Rām, Utt, 17, 5.1 kasyāsi duhitā bhadre ko vā bhartā tavānaghe /
Rām, Utt, 17, 16.1 etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava /
Rām, Utt, 17, 17.1 vijñātastvaṃ hi me rājan gaccha paulastyanandana /
Rām, Utt, 17, 19.1 avaliptāsi suśroṇi yasyāste matir īdṛśī /
Rām, Utt, 17, 20.1 tvaṃ sarvaguṇasampannā nārhase kartum īdṛśam /
Rām, Utt, 17, 21.1 kaśca tāvad asau yaṃ tvaṃ viṣṇur ityabhibhāṣase /
Rām, Utt, 17, 21.3 na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane //
Rām, Utt, 17, 24.1 dharṣitāyāstvayānārya nedānīṃ mama jīvitam /
Rām, Utt, 17, 24.2 rakṣastasmāt pravekṣyāmi paśyataste hutāśanam //
Rām, Utt, 17, 25.2 tasmāt tava vadhārthaṃ vai samutpatsyāmyahaṃ punaḥ //
Rām, Utt, 17, 26.1 na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ /
Rām, Utt, 17, 26.2 śāpe tvayi mayotsṛṣṭe tapasaśca vyayo bhavet //
Rām, Utt, 17, 29.1 pūrvaṃ krodhahataḥ śatrur yayāsau nihatastvayā /
Rām, Utt, 17, 29.2 samupāśritya śailābhaṃ tava vīryam amānuṣam //
Rām, Utt, 18, 8.1 akutūhalabhāvena prīto 'smi tava pārthiva /
Rām, Utt, 18, 12.1 kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam /
Rām, Utt, 18, 14.2 śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ //
Rām, Utt, 18, 20.2 prīto 'smi tava dharmajña upakārād vihaṃgama //
Rām, Utt, 18, 21.1 mama netrasahasraṃ yat tat te barhe bhaviṣyati /
Rām, Utt, 18, 23.2 pakṣiṃstavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu //
Rām, Utt, 18, 24.2 te na te prabhaviṣyanti mayi prīte na saṃśayaḥ //
Rām, Utt, 18, 25.1 mṛtyutaste bhayaṃ nāsti varānmama vihaṃgama /
Rām, Utt, 18, 25.2 yāvat tvāṃ na vadhiṣyanti narāstāvad bhaviṣyasi //
Rām, Utt, 18, 26.2 tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ //
Rām, Utt, 18, 28.2 bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ //
Rām, Utt, 18, 31.2 hairaṇyaṃ samprayacchāmi varṇaṃ prītistavāpyaham //
Rām, Utt, 18, 32.1 sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam /
Rām, Utt, 18, 32.2 eṣa kāñcanako varṇo matprītyā te bhaviṣyati //
Rām, Utt, 19, 3.2 anyathā kurvatām evaṃ mokṣo vo nopapadyate //
Rām, Utt, 19, 8.2 dīyate dvandvayuddhaṃ te rākṣasādhipate mayā //
Rām, Utt, 19, 18.2 kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā //
Rām, Utt, 19, 21.1 na hyahaṃ nirjito rakṣastvayā cātmapraśaṃsinā /
Rām, Utt, 19, 24.2 rājā paramatejasvī yaste prāṇān hariṣyati //
Rām, Utt, 20, 3.2 prīto 'smyabhijanopeta vikramair ūrjitaistava //
Rām, Utt, 20, 4.2 tvayā samaramardaiśca bhṛśaṃ hi paritoṣitaḥ //
Rām, Utt, 20, 5.1 kiṃcid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi /
Rām, Utt, 20, 5.2 śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava //
Rām, Utt, 20, 6.1 kim ayaṃ vadhyate lokastvayāvadhyena daivataiḥ /
Rām, Utt, 20, 10.2 jita eva tvayā saumya martyaloko na saṃśayaḥ //
Rām, Utt, 20, 14.2 kva khalvidānīṃ mārgeṇa tvayānena gamiṣyate //
Rām, Utt, 21, 4.2 kim āgamanakṛtyaṃ te devagandharvasevita //
Rām, Utt, 21, 6.2 upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam //
Rām, Utt, 21, 7.2 daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati //
Rām, Utt, 22, 21.2 muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum //
Rām, Utt, 22, 33.2 prahartavyaṃ tvayaitena daṇḍenāsminniśācare //
Rām, Utt, 22, 34.2 tat tvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ //
Rām, Utt, 22, 36.1 tanna khalveṣa te saumya pātyo rākṣasamūrdhani /
Rām, Utt, 22, 38.2 satyaṃ mama kuruṣvedaṃ lokāṃstvaṃ samavekṣya ca //
Rām, Utt, 23, 21.2 abravīt kva gato yo vo rājā śīghraṃ nivedyatām //
Rām, Utt, 23, 22.2 vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ //
Rām, Utt, 23, 43.2 gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi //
Rām, Utt, 23, 44.1 tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe /
Rām, Utt, 24, 9.2 mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam //
Rām, Utt, 24, 20.2 hatāsmi vidhavā rājaṃstvayā balavatā kṛtā //
Rām, Utt, 24, 21.1 ete vīryāt tvayā rājan daityā vinihatā raṇe /
Rām, Utt, 24, 22.2 sa tvayā dayitastatra bhrātrā śatrusamena vai //
Rām, Utt, 24, 23.1 yā tvayāsmi hatā rājan svayam eveha bandhunā /
Rām, Utt, 24, 23.2 duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmyahaṃ tvayā //
Rām, Utt, 24, 24.1 nanu nāma tvayā rakṣyo jāmātā samareṣvapi /
Rām, Utt, 24, 26.2 mānadānaviśeṣaistvāṃ toṣayiṣyāmi nityaśaḥ //
Rām, Utt, 24, 27.3 tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ //
Rām, Utt, 24, 28.1 asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam /
Rām, Utt, 24, 29.1 caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati /
Rām, Utt, 24, 30.1 tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ /
Rām, Utt, 25, 7.1 aham ākhyāmi te rājañśrūyatāṃ sarvam eva ca /
Rām, Utt, 25, 9.2 varāṃste labdhavān putraḥ sākṣāt paśupater iha //
Rām, Utt, 25, 13.1 etān sarvān varāṃllabdhvā putraste 'yaṃ daśānana /
Rām, Utt, 25, 13.2 adya yajñasamāptau ca tvatpratīkṣaḥ sthito 'ham //
Rām, Utt, 25, 20.1 jñātīn vai dharṣayitvemāstvayānītā varāṅganāḥ /
Rām, Utt, 25, 20.2 tvām atikramya madhunā rājan kumbhīnasī hṛtā //
Rām, Utt, 25, 21.2 ko vāyaṃ yastvayākhyāto madhur ityeva nāmataḥ //
Rām, Utt, 25, 26.2 yajñapravṛtte putre te mayi cāntarjaloṣite //
Rām, Utt, 25, 27.1 nihatya rākṣasaśreṣṭhān amātyāṃstava saṃmatān /
Rām, Utt, 25, 27.2 dharṣayitvā hṛtā rājan guptā hyantaḥpure tava //
Rām, Utt, 25, 28.3 asminn evābhisamprāptaṃ loke viditam astu te //
Rām, Utt, 25, 40.2 rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te //
Rām, Utt, 25, 41.1 sābravīd yadi me rājan prasannastvaṃ mahābala /
Rām, Utt, 25, 42.2 tvayā hyuktaṃ mahābāho na bhetavyam iti svayam //
Rām, Utt, 25, 43.2 kva cāsau tava bhartā vai mama śīghraṃ nivedyatām //
Rām, Utt, 25, 44.2 tava kāruṇyasauhārdānnivṛtto 'smi madhor vadhāt //
Rām, Utt, 25, 46.2 suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca //
Rām, Utt, 25, 47.1 tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa /
Rām, Utt, 26, 13.2 kasyābhyudayakālo 'yaṃ yastvāṃ samupabhokṣyate //
Rām, Utt, 26, 14.1 tavānanarasasyādya padmotpalasugandhinaḥ /
Rām, Utt, 26, 15.2 kasyorasthalasaṃsparśaṃ dāsyataste kucāvimau //
Rām, Utt, 26, 16.2 adhyārokṣyati kaste 'dya svargaṃ jaghanarūpiṇam //
Rām, Utt, 26, 17.2 mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam //
Rām, Utt, 26, 18.1 viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham /
Rām, Utt, 26, 19.1 tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ /
Rām, Utt, 26, 20.2 prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ //
Rām, Utt, 26, 21.1 anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi /
Rām, Utt, 26, 21.2 dharmataśca snuṣā te 'haṃ tattvam etad bravīmi te //
Rām, Utt, 26, 21.2 dharmataśca snuṣā te 'haṃ tattvam etad bravīmi te //
Rām, Utt, 26, 22.2 sutasya yadi me bhāryā tatastvaṃ me snuṣā bhaveḥ //
Rām, Utt, 26, 23.2 dharmataste sutasyāhaṃ bhāryā rākṣasapuṃgava //
Rām, Utt, 26, 24.1 putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te /
Rām, Utt, 26, 29.2 mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te //
Rām, Utt, 26, 29.2 mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te //
Rām, Utt, 26, 36.1 āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama /
Rām, Utt, 26, 36.2 gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā //
Rām, Utt, 26, 38.1 yācyamāno mayā deva snuṣā te 'ham iti prabho /
Rām, Utt, 26, 39.1 evaṃ tvam aparādhaṃ me kṣantum arhasi mānada /
Rām, Utt, 26, 43.1 akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā /
Rām, Utt, 27, 9.2 tvanmataṃ samavaṣṭabhya yathā dagdhāstathā kuru //
Rām, Utt, 27, 10.2 gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama //
Rām, Utt, 27, 11.1 tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ /
Rām, Utt, 27, 11.2 tvayāhaṃ sthāpitaścaiva devarājye sanātane //
Rām, Utt, 27, 12.2 asicakrasahāyastvaṃ yudhyase saṃyuge ripum //
Rām, Utt, 27, 13.2 abravīnna paritrāsaḥ kāryaste śrūyatāṃ ca me //
Rām, Utt, 27, 18.1 pratijānāmi devendra tvatsamīpaṃ śatakrato /
Rām, Utt, 29, 9.2 dviḥ khalu tvāṃ bravīmyadya yāvadantaṃ nayasva mām //
Rām, Utt, 29, 10.2 naya mām adya tatra tvam udayo yatra parvataḥ //
Rām, Utt, 29, 33.2 jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ //
Rām, Utt, 29, 35.2 vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam //
Rām, Utt, 29, 35.2 vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam //
Rām, Utt, 29, 38.2 yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ //
Rām, Utt, 29, 39.2 aham api tava gacchato drutaṃ saha sacivair anuyāmi pṛṣṭhataḥ //
Rām, Utt, 30, 3.1 vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge /
Rām, Utt, 30, 3.2 aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā //
Rām, Utt, 30, 5.1 ayaṃ ca putro 'tibalastava rāvaṇa rāvaṇiḥ /
Rām, Utt, 30, 6.2 yam āśritya tvayā rājan sthāpitāstridaśā vaśe //
Rām, Utt, 30, 22.1 tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho /
Rām, Utt, 30, 26.1 tvaṃ kruddhastviha kāmātmā gatvā tasyāśramaṃ muneḥ /
Rām, Utt, 30, 27.1 sā tvayā dharṣitā śakra kāmārtena samanyunā /
Rām, Utt, 30, 27.2 dṛṣṭastvaṃ ca tadā tena āśrame paramarṣiṇā //
Rām, Utt, 30, 29.1 yasmānme dharṣitā patnī tvayā vāsava nirbhayam /
Rām, Utt, 30, 29.2 tasmāt tvaṃ samare rājañśatruhastaṃ gamiṣyasi //
Rām, Utt, 30, 30.1 ayaṃ tu bhāvo durbuddhe yastvayeha pravartitaḥ /
Rām, Utt, 30, 31.2 tatrārdhaṃ tasya yaḥ kartā tvayyardhaṃ nipatiṣyati //
Rām, Utt, 30, 32.1 na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara /
Rām, Utt, 30, 32.2 etenādharmayogena yastvayeha pravartitaḥ //
Rām, Utt, 30, 33.2 eṣa śāpo mayā mukta ityasau tvāṃ tadābravīt //
Rām, Utt, 30, 35.1 rūpayauvanasampannā yasmāt tvam anavasthitā /
Rām, Utt, 30, 35.2 tasmād rūpavatī loke na tvam ekā bhaviṣyasi //
Rām, Utt, 30, 36.2 yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ //
Rām, Utt, 30, 38.1 tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam /
Rām, Utt, 30, 38.1 tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam /
Rām, Utt, 30, 38.2 yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava //
Rām, Utt, 30, 39.1 śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ /
Rām, Utt, 30, 40.1 putraśca tava devendra na vinaṣṭo mahāraṇe /
Rām, Utt, 31, 9.2 kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha //
Rām, Utt, 31, 10.2 mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām //
Rām, Utt, 31, 29.1 te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām /
Rām, Utt, 32, 29.1 kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā /
Rām, Utt, 32, 30.1 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā /
Rām, Utt, 33, 11.2 yat te devagaṇair vandyau vande 'haṃ caraṇāvimau //
Rām, Utt, 33, 14.2 atulaṃ te balaṃ yena daśagrīvastvayā jitaḥ //
Rām, Utt, 33, 14.2 atulaṃ te balaṃ yena daśagrīvastvayā jitaḥ //
Rām, Utt, 33, 15.2 so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ //
Rām, Utt, 33, 16.1 tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā /
Rām, Utt, 34, 5.1 rākṣasendra gato vālī yaste pratibalo bhavet /
Rām, Utt, 34, 5.2 nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ //
Rām, Utt, 34, 8.1 yad vāmṛtarasaḥ pītastvayā rāvaṇa rākṣasa /
Rām, Utt, 34, 8.2 tathā vālinam āsādya tadantaṃ tava jīvitam //
Rām, Utt, 34, 32.2 kutastvam iti covāca prahasan rāvaṇaṃ prati //
Rām, Utt, 34, 34.2 yuddhepsur ahaṃ samprāptaḥ sa cādyāsāditastvayā //
Rām, Utt, 34, 35.1 aho balam aho vīryam aho gambhīratā ca te /
Rām, Utt, 34, 37.2 mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ //
Rām, Utt, 34, 38.1 so 'haṃ dṛṣṭabalastubhyam icchāmi haripuṃgava /
Rām, Utt, 34, 38.2 tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ //
Rām, Utt, 34, 44.2 so 'pi tvayā vinirdagdhaḥ śalabho vahninā yathā //
Rām, Utt, 35, 17.2 tanna varṇayituṃ śakyam atibālatayāsya te //
Rām, Utt, 35, 18.1 yadi vāsti tvabhiprāyastacchrotuṃ tava rāghava /
Rām, Utt, 35, 34.2 kim idaṃ tat tvayā dattam anyasya balavṛtrahan //
Rām, Utt, 35, 53.2 tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ //
Rām, Utt, 35, 54.1 tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ /
Rām, Utt, 35, 55.2 tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho //
Rām, Utt, 35, 58.1 yasmin vaḥ kāraṇe vāyuścukrodha ca rurodha ca /
Rām, Utt, 35, 59.2 rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ //
Rām, Utt, 35, 63.1 tad yāmastatra yatrāste māruto rukprado hi vaḥ /
Rām, Utt, 36, 9.1 anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati /
Rām, Utt, 36, 23.2 ajeyo bhavitā te 'tra putro māruta mārutiḥ //
Rām, Utt, 36, 44.2 satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ //
Rām, Utt, 36, 45.1 tad etat kathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛcchasi /
Rām, Utt, 37, 2.2 udyogaśca kṛto rājan bharatena tvayā saha //
Rām, Utt, 37, 3.2 ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām //
Rām, Utt, 37, 7.1 yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām /
Rām, Utt, 37, 11.2 diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam //
Rām, Utt, 37, 13.1 yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam /
Rām, Utt, 37, 13.2 upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi //
Rām, Utt, 37, 14.3 bhavecca te mahārāja prītir asmāsu nityadā //
Rām, Utt, 39, 3.2 paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam //
Rām, Utt, 39, 7.2 paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ //
Rām, Utt, 39, 10.1 mā ca buddhim adharme tvaṃ kuryā rājan kathaṃcana /
Rām, Utt, 39, 11.1 ahaṃ ca nityaśo rājan sugrīvasahitastvayā /
Rām, Utt, 39, 11.2 smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ //
Rām, Utt, 39, 13.1 tava buddhir mahābāho vīryam adbhutam eva ca /
Rām, Utt, 39, 15.1 sneho me paramo rājaṃstvayi nityaṃ pratiṣṭhitaḥ /
Rām, Utt, 39, 19.2 tāvaccharīre vatsyanti prāṇāstava na saṃśayaḥ //
Rām, Utt, 40, 4.1 tava śāsanam ājñāya gato 'smi dhanadaṃ prati /
Rām, Utt, 40, 5.1 nirjitastvaṃ narendreṇa rāghaveṇa mahātmanā /
Rām, Utt, 40, 7.1 sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā /
Rām, Utt, 40, 7.2 vaha saumya tam eva tvam aham ājñāpayāmi te //
Rām, Utt, 40, 7.2 vaha saumya tam eva tvam aham ājñāpayāmi te //
Rām, Utt, 40, 8.1 eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam /
Rām, Utt, 40, 9.2 tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām //
Rām, Utt, 40, 11.1 gamyatāṃ ca yathākāmam āgacchestvaṃ yadā smare /
Rām, Utt, 40, 13.1 atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati /
Rām, Utt, 41, 22.2 kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava //
Rām, Utt, 43, 4.2 draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram //
Rām, Utt, 43, 6.2 uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati //
Rām, Utt, 43, 9.1 ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati /
Rām, Utt, 43, 12.1 praveśaya kumārāṃstvaṃ matsamīpaṃ tvarānvitaḥ /
Rām, Utt, 44, 2.1 sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā /
Rām, Utt, 44, 6.1 pratyakṣaṃ tava saumitre devānāṃ havyavāhanaḥ /
Rām, Utt, 44, 13.1 apyahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ /
Rām, Utt, 44, 15.1 śvastvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham /
Rām, Utt, 44, 19.1 śāpitāśca mayā yūyaṃ bhujābhyāṃ jīvitena ca /
Rām, Utt, 45, 22.2 uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā //
Rām, Utt, 45, 24.1 nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha /
Rām, Utt, 45, 25.2 na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava //
Rām, Utt, 46, 8.2 paśyāmi tvāṃ ca na svastham api kṣemaṃ mahīpateḥ //
Rām, Utt, 46, 9.1 śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ /
Rām, Utt, 46, 9.2 tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te //
Rām, Utt, 46, 11.2 pure janapade caiva tvatkṛte janakātmaje //
Rām, Utt, 46, 12.1 na tāni vacanīyāni mayā devi tavāgrataḥ /
Rām, Utt, 46, 13.1 sā tvaṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau /
Rām, Utt, 46, 13.2 paurāpavādabhītena grāhyaṃ devi na te 'nyathā //
Rām, Utt, 46, 14.1 āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi /
Rām, Utt, 46, 14.2 rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam //
Rām, Utt, 46, 17.2 upavāsaparaikāgrā vasa tvaṃ janakātmaje //
Rām, Utt, 46, 18.2 śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati //
Rām, Utt, 47, 12.1 yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ /
Rām, Utt, 48, 8.1 snuṣā daśarathasya tvaṃ rāmasya mahiṣī satī /
Rām, Utt, 48, 8.2 janakasya sutā rājñaḥ svāgataṃ te pativrate //
Rām, Utt, 48, 10.1 apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā /
Rām, Utt, 48, 11.2 tāstvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ //
Rām, Utt, 48, 12.1 idam arghyaṃ pratīccha tvaṃ viśrabdhā vigatajvarā /
Rām, Utt, 48, 16.1 svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho /
Rām, Utt, 48, 16.2 abhivādayāmaḥ sarvāstvām ucyatāṃ kiṃ ca kurmahe //
Rām, Utt, 48, 19.2 gauravānmama vākyasya pūjyā vo 'stu viśeṣataḥ //
Rām, Utt, 49, 10.1 na saṃtāpastvayā kāryaḥ saumitre maithilīṃ prati /
Rām, Utt, 49, 10.2 dṛṣṭam etat purā vipraiḥ pituste lakṣmaṇāgrataḥ //
Rām, Utt, 49, 11.2 tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā /
Rām, Utt, 49, 12.1 na tvidaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā /
Rām, Utt, 49, 12.2 rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha //
Rām, Utt, 49, 14.2 sūta na kvacid evaṃ te vaktavyaṃ janasaṃnidhau //
Rām, Utt, 49, 16.1 sarvathā nāstyavaktavyaṃ mayā saumya tavāgrataḥ /
Rām, Utt, 49, 16.2 yadi te śravaṇe śraddhā śrūyatāṃ raghunandana //
Rām, Utt, 50, 3.1 tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ /
Rām, Utt, 50, 12.1 kasmiṃścit kāraṇe tvāṃ ca maithilīṃ ca yaśasvinīm /
Rām, Utt, 51, 11.1 śaktastvam ātmanātmānaṃ vijetuṃ manasaiva hi /
Rām, Utt, 51, 13.1 sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ /
Rām, Utt, 52, 2.2 darśanaṃ te mahārāja codayanti kṛtatvarāḥ /
Rām, Utt, 52, 11.1 kim āgamanakāryaṃ vaḥ kiṃ karomi tapodhanāḥ /
Rām, Utt, 52, 12.2 sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ //
Rām, Utt, 52, 14.2 upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ //
Rām, Utt, 52, 16.1 tvayā punar brāhmaṇagauravād iyaṃ kṛtvā pratijñā hyanavekṣya kāraṇam /
Rām, Utt, 52, 16.2 kuruṣva kartā hyasi nātra saṃśayo mahābhayāt trātum ṛṣīṃstvam arhasi //
Rām, Utt, 53, 1.2 kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ //
Rām, Utt, 53, 7.1 tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ /
Rām, Utt, 53, 8.2 tāvacchūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt //
Rām, Utt, 53, 9.1 yaśca tvām abhiyuñjīta yuddhāya vigatajvaraḥ /
Rām, Utt, 53, 9.2 taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam //
Rām, Utt, 53, 13.1 mā bhūt te viphalā vāṇī matprāsādakṛtā śubhā /
Rām, Utt, 53, 14.1 yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te /
Rām, Utt, 53, 21.2 śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ //
Rām, Utt, 54, 6.2 ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam //
Rām, Utt, 54, 16.1 rājye tvām abhiṣekṣyāmi madhostu nagare śubhe /
Rām, Utt, 54, 17.1 śūrastvaṃ kṛtavidyaśca samarthaḥ saṃniveśane /
Rām, Utt, 54, 19.1 sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam /
Rām, Utt, 55, 2.2 tava caiva mahābhāga śāsanaṃ duratikramam /
Rām, Utt, 55, 2.3 ayaṃ kāmakaro rājaṃstavāsmi puruṣarṣabha //
Rām, Utt, 55, 9.1 ayaṃ śarastvamoghaste divyaḥ parapuraṃjayaḥ /
Rām, Utt, 55, 17.1 sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam /
Rām, Utt, 55, 20.1 etat te sarvam ākhyātaṃ śūlasya ca viparyayam /
Rām, Utt, 56, 7.2 eka eva dhanuṣpāṇistad gaccha tvaṃ madhor vanam //
Rām, Utt, 56, 8.1 yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam /
Rām, Utt, 56, 10.2 hanyāstvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ //
Rām, Utt, 56, 11.1 maharṣīṃstu puraskṛtya prayāntu tava sainikāḥ /
Rām, Utt, 56, 12.2 agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama //
Rām, Utt, 56, 14.1 ete vo gaṇitā vāsā yatra yatra nivatsyatha /
Rām, Utt, 57, 5.2 pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ //
Rām, Utt, 57, 10.1 yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ /
Rām, Utt, 57, 16.1 yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān /
Rām, Utt, 57, 16.2 tasmāt tavāpi pāpiṣṭha pradāsyāmi pratikriyām //
Rām, Utt, 57, 28.1 yasmāt tvaṃ bhojanaṃ rājanmamaitad dātum icchasi /
Rām, Utt, 57, 28.2 tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ //
Rām, Utt, 57, 31.2 naitacchakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam //
Rām, Utt, 59, 10.1 rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha /
Rām, Utt, 59, 11.1 yadi vīra samagrā te medinī nikhilā vaśe /
Rām, Utt, 59, 13.2 madhuputro madhuvane nājñāṃ te kurute 'nagha //
Rām, Utt, 59, 23.2 agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayastava //
Rām, Utt, 60, 10.2 yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha //
Rām, Utt, 60, 11.2 śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ //
Rām, Utt, 60, 12.2 śatrustvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi //
Rām, Utt, 60, 15.2 avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ //
Rām, Utt, 60, 16.2 bhūtaścaiva bhaviṣyāśca yūyaṃ ca puruṣādhamāḥ //
Rām, Utt, 60, 17.1 tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate /
Rām, Utt, 60, 17.2 īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham //
Rām, Utt, 61, 4.1 śatrughno na tadā jāto yadānye nirjitāstvayā /
Rām, Utt, 61, 4.2 tad adya bāṇābhihato vraja tvaṃ yamasādanam //
Rām, Utt, 61, 5.1 ṛṣayo 'pyadya pāpātmanmayā tvāṃ nihataṃ raṇe /
Rām, Utt, 61, 6.1 tvayi madbāṇanirdagdhe patite 'dya niśācara /
Rām, Utt, 61, 7.2 pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ //
Rām, Utt, 62, 2.1 diṣṭyā te vijayo vatsa diṣṭyā lavaṇarākṣasaḥ /
Rām, Utt, 62, 3.2 vijayākāṅkṣiṇastubhyam amoghaṃ darśanaṃ hi naḥ //
Rām, Utt, 63, 7.1 dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana /
Rām, Utt, 63, 7.2 notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa //
Rām, Utt, 63, 8.2 mātṛhīno yathā vatsastvāṃ vinā pravasāmyaham //
Rām, Utt, 63, 11.2 āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava //
Rām, Utt, 63, 11.2 āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava //
Rām, Utt, 63, 12.1 mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ /
Rām, Utt, 63, 13.1 tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha /
Rām, Utt, 64, 4.2 yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam //
Rām, Utt, 64, 6.2 ahaṃ ca jananī caiva tava śokena putraka //
Rām, Utt, 64, 9.2 tvaṃ rājañjīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam //
Rām, Utt, 64, 10.2 uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala //
Rām, Utt, 65, 23.2 sa vai viṣayaparyante tava rājanmahātapāḥ /
Rām, Utt, 65, 25.1 sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam /
Rām, Utt, 65, 26.1 evaṃ te dharmavṛddhiśca nṛṇāṃ cāyurvivardhanam /
Rām, Utt, 66, 7.2 vaśyastava mahābāho kiṃkaraḥ samupasthitaḥ //
Rām, Utt, 66, 14.2 uvāca rāghavo vākyaṃ dhanyastvam asi suvrata //
Rām, Utt, 66, 15.2 kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hyaham //
Rām, Utt, 66, 16.1 manīṣitaste ko nvarthaḥ svargalābho varāśrayaḥ /
Rām, Utt, 66, 17.1 brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ /
Rām, Utt, 67, 8.2 svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava //
Rām, Utt, 67, 9.1 tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ /
Rām, Utt, 67, 10.1 surā hi kathayanti tvām āgataṃ śūdraghātinam /
Rām, Utt, 67, 10.2 brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ //
Rām, Utt, 67, 11.2 prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi //
Rām, Utt, 67, 17.1 kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ /
Rām, Utt, 68, 16.2 tvayāyaṃ bhujyate saumya kimarthaṃ vaktum arhasi //
Rām, Utt, 69, 14.1 pitāmahastu mām āha tavāhāraḥ sudevaja /
Rām, Utt, 69, 15.1 svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam /
Rām, Utt, 69, 16.1 dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite /
Rām, Utt, 69, 17.1 sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam /
Rām, Utt, 69, 17.2 bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati //
Rām, Utt, 69, 19.2 kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam //
Rām, Utt, 70, 10.2 dharmo hi paramo loke kurvataste bhaviṣyati //
Rām, Utt, 71, 6.1 kutastvam asi suśroṇi kasya vāsi sutā śubhe /
Rām, Utt, 71, 6.2 pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame //
Rām, Utt, 71, 9.1 guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ /
Rām, Utt, 71, 9.2 vyasanaṃ sumahat kruddhaḥ sa te dadyānmahātapāḥ //
Rām, Utt, 71, 11.1 anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam /
Rām, Utt, 71, 13.2 tvatkṛte hi mama prāṇā vidīryante śubhānane //
Rām, Utt, 71, 14.1 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam /
Rām, Utt, 72, 15.1 tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām /
Rām, Utt, 72, 19.1 etat te sarvam ākhyātaṃ yanmāṃ pṛcchasi rāghava /
Rām, Utt, 73, 6.2 āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi //
Rām, Utt, 73, 9.1 atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram /
Rām, Utt, 73, 9.2 pāvanaḥ sarvalokānāṃ tvam eva raghunandana //
Rām, Utt, 73, 10.1 muhūrtam api rāma tvāṃ ye nu paśyanti kecana /
Rām, Utt, 73, 11.1 ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi /
Rām, Utt, 74, 4.1 yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam /
Rām, Utt, 74, 9.1 tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā /
Rām, Utt, 74, 9.1 tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā /
Rām, Utt, 74, 10.1 mahīpālāśca sarve tvāṃ prajāpatim ivāmarāḥ /
Rām, Utt, 74, 11.1 prajāśca pitṛvad rājan paśyanti tvāṃ mahābala /
Rām, Utt, 74, 12.1 sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa /
Rām, Utt, 74, 14.1 sa tvaṃ puruṣaśārdūla guṇair atulavikrama /
Rām, Utt, 74, 14.2 pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate //
Rām, Utt, 74, 16.2 prīto 'smi parituṣṭo 'smi tavādya vacanena hi //
Rām, Utt, 74, 17.1 idaṃ vacanam aklībaṃ tvayā dharmasamāhitam /
Rām, Utt, 74, 18.2 nivartayāmi dharmajña tava suvyāhṛtena vai //
Rām, Utt, 74, 19.2 tasmācchṛṇomi te vākyaṃ sādhūktaṃ susamāhitam //
Rām, Utt, 75, 2.2 pāvanastava durdharṣo rocatāṃ kratupuṃgavaḥ //
Rām, Utt, 75, 14.1 tvaṃ cainaṃ paramodāram upekṣasi mahābala /
Rām, Utt, 75, 14.2 kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara //
Rām, Utt, 75, 15.1 yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ /
Rām, Utt, 75, 16.1 sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ /
Rām, Utt, 75, 16.2 tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat //
Rām, Utt, 75, 17.1 ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ /
Rām, Utt, 75, 18.1 tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām /
Rām, Utt, 76, 4.2 tena yuṣmatpriyārthaṃ vai nāhaṃ hanmi mahāsuram //
Rām, Utt, 76, 9.1 bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ /
Rām, Utt, 76, 18.1 tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ /
Rām, Utt, 76, 19.1 hataścāyaṃ tvayā vṛtro brahmahatyā ca vāsavam /
Rām, Utt, 77, 13.2 dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ //
Rām, Utt, 78, 22.2 amoghadarśane devi bhaje saumye namo 'stu te //
Rām, Utt, 78, 24.2 tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi //
Rām, Utt, 78, 28.1 rājan puruṣabhūtastvaṃ strībhāvaṃ na smariṣyasi /
Rām, Utt, 79, 22.2 vatsyathāsmin girau yūyam avakāśo vidhīyatām //
Rām, Utt, 80, 6.1 ahaṃ kāmakarī saumya tavāsmi vaśavartinī /
Rām, Utt, 80, 13.1 aśmavarṣeṇa mahatā bhṛtyāste vinipātitāḥ /
Rām, Utt, 80, 13.2 tvaṃ cāśramapade supto vātavarṣabhayārditaḥ //
Rām, Utt, 80, 14.1 samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ /
Rām, Utt, 80, 19.2 sāntvapūrvam athovāca vāsasta iha rocatām //
Rām, Utt, 80, 20.1 na saṃtāpastvayā kāryaḥ kārdameya mahābala /
Rām, Utt, 80, 20.2 saṃvatsaroṣitasyeha kārayiṣyāmi te hitam //
Rām, Utt, 81, 2.2 akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi //
Rām, Utt, 82, 9.2 sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam //
Rām, Utt, 84, 3.1 sa śiṣyāvabravīddhṛṣṭo yuvāṃ gatvā samāhitau /
Rām, Utt, 84, 11.1 yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau /
Rām, Utt, 84, 14.1 tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā /
Rām, Utt, 85, 19.3 yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam //
Rām, Utt, 86, 10.1 evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ /
Rām, Utt, 86, 15.2 upapannaṃ naraśreṣṭha tvayyeva bhuvi nānyataḥ //
Rām, Utt, 87, 14.2 apāpā te parityaktā mamāśramasamīpataḥ //
Rām, Utt, 87, 15.1 lokāpavādabhītasya tava rāma mahāvrata /
Rām, Utt, 87, 16.2 sutau tavaiva durdharṣau satyam etad bravīmi te //
Rām, Utt, 87, 16.2 sutau tavaiva durdharṣau satyam etad bravīmi te //
Rām, Utt, 87, 17.2 na smarāmyanṛtaṃ vākyaṃ tathemau tava putrakau //
Rām, Utt, 87, 20.2 lokāpavādabhītasya dāsyati pratyayaṃ tava //
Rām, Utt, 88, 2.2 pratyayo hi mama brahmaṃstava vākyair akalmaṣaiḥ //
Rām, Utt, 88, 15.2 sādhu sādhviti vai sīte yasyāste śīlam īdṛśam //
Rām, Utt, 90, 9.1 mātulaste mahābāho vākyam āha nararṣabha /
Rām, Utt, 90, 13.2 rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade //
Rām, Utt, 90, 13.2 rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade //
Rām, Utt, 92, 2.1 imau kumārau saumitre tava dharmaviśāradau /
Rām, Utt, 93, 5.2 dūtastvāṃ draṣṭum āyātastapasvī bhāskaraprabhaḥ //
Rām, Utt, 93, 11.1 tam uvāca tato rāmaḥ svāgataṃ te mahāmune /
Rām, Utt, 93, 11.2 prāpayasva ca vākyāni yato dūtastvam āgataḥ //
Rām, Utt, 93, 13.1 yaḥ śṛṇoti nirīkṣed vā sa vadhyastava rāghava /
Rām, Utt, 93, 17.1 yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ /
Rām, Utt, 93, 17.2 kathayasva viśaṅkastvaṃ mamāpi hṛdi vartate //
Rām, Utt, 94, 2.1 tavāhaṃ pūrvake bhāve putraḥ parapuraṃjaya /
Rām, Utt, 94, 3.2 samayaste mahābāho svarlokān parirakṣitum //
Rām, Utt, 94, 4.2 mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ //
Rām, Utt, 94, 5.2 māyayā janayitvā tvaṃ dvau ca sattvau mahābalau //
Rām, Utt, 94, 7.2 prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam //
Rām, Utt, 94, 8.1 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim /
Rām, Utt, 94, 9.1 tatastvam api durdharṣastasmād bhāvāt sanātanāt /
Rām, Utt, 94, 11.1 sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara /
Rām, Utt, 94, 13.1 sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣviha /
Rām, Utt, 94, 14.2 vasa vā vīra bhadraṃ te evam āha pitāmahaḥ //
Rām, Utt, 94, 15.1 atha vā vijigīṣā te suralokāya rāghava /
Rām, Utt, 94, 17.2 prītir hi mahatī jātā tavāgamanasaṃbhavā //
Rām, Utt, 94, 18.1 bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ /
Rām, Utt, 95, 6.2 viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā //
Rām, Utt, 95, 7.1 bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ /
Rām, Utt, 95, 13.2 so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha //
Rām, Utt, 96, 4.2 jahi māṃ nirviśaṅkastvaṃ dharmaṃ vardhaya rāghava //
Rām, Utt, 96, 8.1 dṛṣṭam etanmahābāho kṣayaṃ te lomaharṣaṇam /
Rām, Utt, 96, 8.2 lakṣmaṇena viyogaśca tava rāma mahāyaśaḥ //
Rām, Utt, 96, 11.1 sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam /
Rām, Utt, 96, 13.1 visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ /
Rām, Utt, 97, 6.2 na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana //
Rām, Utt, 97, 13.2 hṛdgatā naḥ sadā tuṣṭistavānugamane dṛḍhā //
Rām, Utt, 97, 14.1 paureṣu yadi te prītir yadi sneho hyanuttamaḥ /
Rām, Utt, 97, 15.2 vayaṃ te yadi na tyājyāḥ sarvānno naya īśvara //
Rām, Utt, 98, 14.2 tavānugamane rājan viddhi māṃ kṛtaniścayam //
Rām, Utt, 98, 15.1 na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam /
Rām, Utt, 98, 19.2 tavānugamane rājan samprāptāḥ sma mahāyaśaḥ //
Rām, Utt, 98, 20.1 yadi rāma vināsmābhir gacchestvaṃ puruṣarṣabha /
Rām, Utt, 98, 20.2 yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ //
Rām, Utt, 98, 22.1 yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa /
Rām, Utt, 98, 24.2 jīvite kṛtabuddhistvaṃ mā pratijñāṃ vilopaya //
Rām, Utt, 98, 25.2 tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya //
Rām, Utt, 100, 6.2 āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava //
Rām, Utt, 100, 8.1 tvaṃ hi lokagatir deva na tvāṃ kecit prajānate /
Rām, Utt, 100, 8.1 tvaṃ hi lokagatir deva na tvāṃ kecit prajānate /
Rām, Utt, 100, 8.2 ṛte māyāṃ viśālākṣa tava pūrvaparigrahām //
Rām, Utt, 100, 9.1 tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham /
Saundarānanda
SaundĀ, 1, 33.2 nirmimīdhvaṃ puraṃ yūyaṃ mayi yāte triviṣṭapam //
SaundĀ, 4, 34.1 nāhaṃ yiyāsorgurudarśanārthamarhāmi kartuṃ tava dharmapīḍām /
SaundĀ, 4, 35.1 sacedbhavestvaṃ khalu dīrghasūtro daṇḍaṃ mahāntaṃ tvayi pātayeyam /
SaundĀ, 4, 35.1 sacedbhavestvaṃ khalu dīrghasūtro daṇḍaṃ mahāntaṃ tvayi pātayeyam /
SaundĀ, 4, 35.2 muhurmuhustvāṃ śayitaṃ kucābhyāṃ vibodhayeyaṃ ca na cālapeyam //
SaundĀ, 4, 36.1 athāpyanāśyānaviśeṣakāyāṃ mayyeṣyasi tvaṃ tvaritaṃ tatastvām /
SaundĀ, 4, 36.1 athāpyanāśyānaviśeṣakāyāṃ mayyeṣyasi tvaṃ tvaritaṃ tatastvām /
SaundĀ, 5, 28.2 rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te 'sti //
SaundĀ, 5, 39.2 naivāsti moktuṃ matirālayaṃ te deśaṃ mumūrṣoriva sopasargam //
SaundĀ, 5, 40.1 saṃsārakāntāraparāyaṇasya śive kathaṃ te pathi nārurukṣā /
SaundĀ, 5, 45.2 priyābhidhānaṃ tyaja mohajālaṃ chettuṃ matiste yadi duḥkhajālam //
SaundĀ, 5, 46.2 yasmādahaṃ tvāṃ viniyojayāmi śive śucau vartmani vipriye 'pi //
SaundĀ, 5, 47.2 tathojjihīrṣuḥ khalu rāgaśalyaṃ tattvāmavocaṃ paruṣaṃ hitāya //
SaundĀ, 5, 48.2 tadvanmayoktaṃ pratikūlametattubhyaṃ hitodarkamanugrahāya //
SaundĀ, 5, 50.2 kartāsmi sarvaṃ bhagavan vacaste tathā yathājñāpayasītyuvāca //
SaundĀ, 6, 13.1 eṣyāmyanāśyānaviśeṣakāyāṃ tvayīti kṛtvā mayi tāṃ pratijñām /
SaundĀ, 6, 21.2 yastvāṃ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi //
SaundĀ, 6, 22.2 na sa tvadanyāṃ pramadāmavaiti svacakravākyā iva cakravākaḥ //
SaundĀ, 6, 23.1 sa tu tvadarthaṃ gṛhavāsamīpsan jijīviṣustvatparitoṣahetoḥ /
SaundĀ, 6, 23.1 sa tu tvadarthaṃ gṛhavāsamīpsan jijīviṣustvatparitoṣahetoḥ /
SaundĀ, 6, 39.1 rājarṣivadhvāstava nānurūpo dharmāśrite bhartari jātu śokaḥ /
SaundĀ, 6, 40.1 prāyeṇa mokṣāya viniḥsṛtānāṃ śākyarṣabhāṇāṃ viditāḥ striyaste /
SaundĀ, 6, 41.1 yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam /
SaundĀ, 6, 45.2 tvayā vinā sthāsyati tatra nāsau sattvāśrayaścetanayeva hīnaḥ //
SaundĀ, 6, 46.1 aṅke 'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṃ tasya pārśve yadi tatra na syāḥ /
SaundĀ, 6, 46.2 āpatsu kṛcchrāsvapi cāgatāsu tvāṃ paśyatastasya bhavenna duḥkham //
SaundĀ, 6, 47.1 tvaṃ nirvṛtiṃ gaccha niyaccha bāṣpaṃ taptāśrumokṣāt parirakṣa cakṣuḥ /
SaundĀ, 6, 47.2 yastasya bhāvastvayi yaśca rāgo na raṃsyate tvadvirahāt sa dharme //
SaundĀ, 6, 47.2 yastasya bhāvastvayi yaśca rāgo na raṃsyate tvadvirahāt sa dharme //
SaundĀ, 8, 2.1 kimidaṃ mukhamaśrudurdinaṃ hṛdayasthaṃ vivṛṇoti te tamaḥ /
SaundĀ, 8, 10.2 adhṛtau yadi hitaiṣitā mayi te syāt karuṇātmanaḥ sataḥ //
SaundĀ, 8, 11.1 ata eva ca me viśeṣataḥ pravivakṣā kṣamavādini tvayi /
SaundĀ, 8, 23.2 upapannamalabdhacakṣuṣo na ratiḥ śreyasi ced bhavettava //
SaundĀ, 8, 49.1 athavā samavaiṣi tattanūmaśubhāṃ tvaṃ na tu saṃvidasti te /
SaundĀ, 8, 49.1 athavā samavaiṣi tattanūmaśubhāṃ tvaṃ na tu saṃvidasti te /
SaundĀ, 8, 51.2 yadi sā tava sundarī bhavenniyataṃ te 'dya na sundarī bhavet //
SaundĀ, 8, 51.2 yadi sā tava sundarī bhavenniyataṃ te 'dya na sundarī bhavet //
SaundĀ, 8, 56.2 upagamya yathā tathā punarna hi bhettuṃ niyamaṃ tvamarhasi //
SaundĀ, 9, 5.2 ahaṃ tvidaṃ te trayamavyavasthitaṃ yathāvabudhye na tathāvabudhyase //
SaundĀ, 9, 7.2 śarīramāsannavipatti dṛśyate bale 'bhimānastava kena hetunā //
SaundĀ, 9, 22.2 jayaśca te 'trāsti mahacca te balaṃ parājayaśced vitathaṃ ca te balam //
SaundĀ, 9, 22.2 jayaśca te 'trāsti mahacca te balaṃ parājayaśced vitathaṃ ca te balam //
SaundĀ, 9, 22.2 jayaśca te 'trāsti mahacca te balaṃ parājayaśced vitathaṃ ca te balam //
SaundĀ, 9, 27.1 navaṃ vayaścātmagataṃ niśāmya yadgṛhonmukhaṃ te viṣayāptaye manaḥ /
SaundĀ, 9, 35.1 ahaṃ mametyeva ca raktacetasāṃ śarīrasaṃjñā tava yaḥ kalau grahaḥ /
SaundĀ, 10, 16.1 kā nanda rūpeṇa ca ceṣṭayā ca saṃpaśyataścārutarā matā te /
SaundĀ, 10, 16.2 eṣā mṛgī vaikavipannadṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ //
SaundĀ, 10, 17.2 kva cottamastrī bhagavan vadhūste mṛgī nagakleśakarī kva caiṣā //
SaundĀ, 10, 48.1 etāḥ striyaḥ paśya divaukasastvaṃ nirīkṣya ca brūhi yathārthatattvam /
SaundĀ, 10, 48.2 etāḥ kathaṃ rūpaguṇairmatāste sa vā jano yatra gataṃ manaste //
SaundĀ, 10, 48.2 etāḥ kathaṃ rūpaguṇairmatāste sa vā jano yatra gataṃ manaste //
SaundĀ, 10, 50.1 haryaṅganāsau muṣitaikadṛṣṭiryadantare syāttava nātha vadhvāḥ /
SaundĀ, 10, 50.2 tadantare 'sau kṛpaṇā vadhūste vapuṣmatīrapsarasaḥ pratītya //
SaundĀ, 10, 57.1 sthite viśiṣṭe tvayi saṃśraye śraye yathā na yāmīha vasan diśaṃ diśam /
SaundĀ, 10, 59.2 imā yadi prārthayase tvamaṅganā vidhatsva śuklārthamihottamaṃ tapaḥ //
SaundĀ, 10, 63.2 ahaṃ ca te 'tra pratibhūḥ sthire vrate yathā tvamābhirniyataṃ sameṣyasi //
SaundĀ, 10, 63.2 ahaṃ ca te 'tra pratibhūḥ sthire vrate yathā tvamābhirniyataṃ sameṣyasi //
SaundĀ, 11, 12.1 durharo mānaso vyādhirbalavāṃśca tavābhavat /
SaundĀ, 11, 12.2 vinivṛtto yadi ca te sarvathā dhṛtimānasi //
SaundĀ, 11, 14.1 ekastu mama saṃdehastavāsyāṃ niyame dhṛtau /
SaundĀ, 11, 18.1 tadidaṃ tvāṃ vivakṣāmi praṇayānna jighāṃsayā /
SaundĀ, 11, 18.2 tvacchreyo hi vivakṣā me yato nārhāmyupekṣitum //
SaundĀ, 11, 23.1 ākāreṇāvagacchāmi tava dharmaprayojanam /
SaundĀ, 11, 23.2 yajjñātvā tvayi jātaṃ me hāsyaṃ kāruṇyameva ca //
SaundĀ, 11, 24.2 tadvattvamapi kāmārthaṃ niyamaṃ voḍhumudyataḥ //
SaundĀ, 11, 25.2 tadvad abrahmacaryāya brahmacaryamidaṃ tava //
SaundĀ, 11, 26.2 dharmacaryā tava tathā paṇyabhūtā na śāntaye //
SaundĀ, 11, 30.2 kimidaṃ brahmacaryaṃ te manasābrahmacāriṇaḥ //
SaundĀ, 11, 31.1 saṃsāre vartamānena yadā cāpsarasastvayā /
SaundĀ, 11, 31.2 prāptāstyaktāśca śataśastābhyaḥ kimiti te spṛhā //
SaundĀ, 11, 34.1 riraṃsā yadi te tasmādadhyātme dhīyatāṃ manaḥ /
SaundĀ, 11, 35.1 na tatra kāryaṃ tūryaiste na strībhirna vibhūṣaṇaiḥ /
SaundĀ, 11, 35.2 ekastvaṃ yatra tatrasthastayā ratyābhiraṃsyase //
SaundĀ, 12, 16.2 sarvaduḥkhakṣayakare tvaddharme parame rame //
SaundĀ, 12, 19.1 aho pratyavamarśo 'yaṃ śreyasaste purojavaḥ /
SaundĀ, 12, 21.1 adya te saphalaṃ janma lābho 'dya sumahāṃstava /
SaundĀ, 12, 21.1 adya te saphalaṃ janma lābho 'dya sumahāṃstava /
SaundĀ, 12, 25.1 sarvaduḥkhāpahaṃ tattu hastasthamamṛtaṃ tava /
SaundĀ, 12, 26.1 anarhasaṃsārabhayaṃ mānārhaṃ te cikīrṣitam /
SaundĀ, 12, 28.1 īdṛśī nāma buddhiste viruddhā rajasābhavat /
SaundĀ, 12, 30.2 yatte syānnaiṣṭhike sūkṣme śreyasi śraddadhānatā //
SaundĀ, 13, 10.1 ataḥ prabhṛti bhūyastvaṃ śraddhendriyapuraḥsaraḥ /
SaundĀ, 13, 11.1 prayogaḥ kāyavacasoḥ śuddho bhavati te yathā /
SaundĀ, 13, 45.1 evaṃ te paśyatastattvaṃ śaśvadindriyagocaram /
SaundĀ, 13, 56.2 sarvāvasthaṃ bhava viniyamād apramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam //
SaundĀ, 14, 21.1 hṛdi yatsaṃjñinaścaiva nidrā prādurbhavettava /
SaundĀ, 14, 22.2 nityaṃ manasi kāryaste bādhyamānena nidrayā //
SaundĀ, 14, 23.1 āmnātavyāśca viśadaṃ te dharmā ye pariśrutāḥ /
SaundĀ, 15, 3.1 sacet kāmavitarkastvāṃ dharṣayenmānaso jvaraḥ /
SaundĀ, 15, 5.2 sa te bhāvanayā saumya praśāmyo 'gnirivāmbunā //
SaundĀ, 15, 12.1 vyāpādo vā vihiṃsā vā kṣobhayed yadi te manaḥ /
SaundĀ, 15, 19.2 yatte syādiha cārthāya paramārthasya cāptaye //
SaundĀ, 15, 32.1 atīte 'dhvani saṃvṛttaḥ svajano hi janastava /
SaundĀ, 15, 32.2 aprāpte cādhvani janaḥ svajanaste bhaviṣyati //
SaundĀ, 15, 40.1 yo 'bhavad bāndhavajanaḥ paraloke priyastava /
SaundĀ, 15, 40.2 sa te kamarthaṃ kurute tvaṃ vā tasmai karoṣi kam //
SaundĀ, 15, 40.2 sa te kamarthaṃ kurute tvaṃ vā tasmai karoṣi kam //
SaundĀ, 15, 42.2 ityevamatha jāyeta vitarkastava kaścana //
SaundĀ, 15, 43.1 praheyaḥ sa tvayā saumya nādhivāsyaḥ kathaṃcana /
SaundĀ, 15, 51.1 yadā tasmānnivṛttaste chandarāgo bhaviṣyati /
SaundĀ, 15, 52.1 atha kaścid vitarkaste bhavedamaraṇāśrayaḥ /
SaundĀ, 15, 54.1 balastho 'haṃ yuvā veti na te bhavitumarhati /
SaundĀ, 16, 92.2 tataḥ padaṃ prāpsyasi tairavāptaṃ sukhāvṛtaistvaṃ niyataṃ yaśaśca //
SaundĀ, 18, 2.2 pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva //
SaundĀ, 18, 7.2 tvadvākyasaṃdaṃśamukhena me sa samuddhṛtaḥ śalyahṛteva śalyaḥ //
SaundĀ, 18, 8.2 tvacchāsanāt satpathamāgato 'smi sudeśikasyeva pathi pranaṣṭaḥ //
SaundĀ, 18, 9.2 tanme hataṃ tvadvacanāgadena viṣaṃ vināśīva mahāgadena //
SaundĀ, 18, 11.2 tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gām uttamavatsavarṇaḥ //
SaundĀ, 18, 12.2 sarvajña kāmaṃ viditaṃ tavaitat svaṃ tūpacāraṃ pravivakṣurasmi //
SaundĀ, 18, 24.1 adyāsi śaucena pareṇa yukto vākkāyacetāṃsi śucīni yatte /
SaundĀ, 18, 25.1 adyārthavatte śrutavacchrutaṃ tacchrutānurūpaṃ pratipadya dharmam /
SaundĀ, 18, 26.1 aho dhṛtiste 'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ /
SaundĀ, 18, 26.1 aho dhṛtiste 'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ /
SaundĀ, 18, 31.1 adyāpadeṣṭuṃ tava yuktarūpaṃ śuddhodano me nṛpatiḥ piteti /
SaundĀ, 18, 33.2 āsīt purastāttvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ //
SaundĀ, 18, 35.1 adya prakṛṣṭā tava buddhimattā kṛtsnaṃ yayā te kṛtamātmakāryam /
SaundĀ, 18, 35.1 adya prakṛṣṭā tava buddhimattā kṛtsnaṃ yayā te kṛtamātmakāryam /
SaundĀ, 18, 37.2 ajasramāgacchati tacca bhūyo jñānena yasyādya kṛtastvayāntaḥ //
SaundĀ, 18, 38.2 na vetti taccaiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yathāvat //
SaundĀ, 18, 40.1 aho viśeṣeṇa viśeṣadarśin tvayānukampā mayi darśiteyaṃ /
SaundĀ, 18, 41.1 bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tathaiva mātrā /
SaundĀ, 18, 48.1 mayā nu śakyaṃ pratikartumadya kiṃ gurau hitaiṣiṇyanukampake tvayi /
SaundĀ, 18, 50.1 idaṃ kṛtārthaḥ paramārthavit kṛtī tvameva dhīmannabhidhātumarhasi /
SaundĀ, 18, 52.1 rajastamobhyāṃ parimuktacetasastavaiva ceyaṃ sadṛśī kṛtajñatā /
SaundĀ, 18, 53.1 sadharma dharmānvayato yataśca te mayi prasādo 'dhigame ca kauśalam /
SaundĀ, 18, 53.2 ato 'sti bhūyastvayi me vivakṣitaṃ nato hi bhaktaśca niyogamarhasi //
SaundĀ, 18, 54.1 avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiṃcit karaṇīyamaṇvapi /
SaundĀ, 18, 58.1 bravītu tāvat puri vismito janastvayi sthite kurvati dharmadeśanāḥ /
SaundĀ, 18, 59.1 dhruvaṃ hi saṃśrutya tava sthiraṃ mano nivṛttanānāviṣayairmanorathaiḥ /
SaundĀ, 18, 59.2 vadhūrgṛhe sāpi tavānukurvatī kariṣyate strīṣu virāgiṇīḥ kathāḥ //
SaundĀ, 18, 60.1 tvayi paramadhṛtau niviṣṭatattve bhavanagatā na hi raṃsyate dhruvaṃ sā /
Saṅghabhedavastu
SBhedaV, 1, 37.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān ahaṃ durvarṇas tvam iti //
SBhedaV, 1, 48.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham asmi durvarṇas tvam iti //
SBhedaV, 1, 59.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham durvarṇas tvam iti //
SBhedaV, 1, 74.1 adrākṣur anye 'pi sattvāḥ sattvaṃ sattve vipratipannaṃ dṛṣṭvā ca punaḥ pāṃsum api kṣipanti loṣṭam api śarkarā api kapālāny apyevaṃ cāhuḥ dhig grāmyasattva akāryakāraka dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 84.1 athānyataraḥ sattvas taṃ sattvam idam avocat ehi tvaṃ bhoḥ sattva śālikāraṇāt samavasarāma iti //
SBhedaV, 1, 85.1 atha sa sattvas tam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sāyaṃprātikaḥ śālir iti //
SBhedaV, 1, 88.1 athānyataraḥ sattvas taṃ sattvam idam avocat ehi tvaṃ bhoḥ sattva śālikāraṇāt samavasarāma iti //
SBhedaV, 1, 89.1 atha sa sattvas taṃ sattvam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sa dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālir iti //
SBhedaV, 1, 99.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān ahaṃ durvarṇas tvam iti //
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 119.1 kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatse //
SBhedaV, 1, 121.1 atha te sattvās taṃ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau yāvat trir api parakīyaṃ śālim adattam ādatse gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣir iti //
SBhedaV, 1, 121.1 atha te sattvās taṃ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau yāvat trir api parakīyaṃ śālim adattam ādatse gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣir iti //
SBhedaV, 1, 123.1 atha te sattvāḥ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣīr iti //
SBhedaV, 1, 123.1 atha te sattvāḥ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣīr iti //
SBhedaV, 1, 127.0 evaṃ cāhuḥ ehi tvaṃ bhoḥ sattva asmān nigṛhītavyāṃś ca nigṛhāṇa pragṛhītavyāṃś ca pragṛhāṇa yaccāsmākaṃ kṣetrebhyaḥ sampatsyate tatas te vayaṃ dharmyāṃ kṣitim anupradāsyāma iti //
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Vaiśeṣikasūtra
VaiśSū, 8, 1, 12.0 ayameṣa kṛtaṃ tvayā bhojayainamiti buddhyapekṣam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 3.1 maharṣe sampravakṣyāmi yamo na tvātrilocanam /
Vṛddhayamasmṛti, 1, 22.2 tvaṃ nyūnam adhikaṃ pītaṃ sureti kavayo viduḥ //
Śira'upaniṣad
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
ŚiraUpan, 1, 33.7 hṛdi tvam asi yo nityaṃ tisro mātrāḥ paras tu saḥ //
Śvetāśvataropaniṣad
ŚvetU, 2, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūrāḥ /
ŚvetU, 2, 7.2 tatra yoniṃ kṛṇavase nahi te pūrtam akṣipat //
ŚvetU, 3, 5.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
ŚvetU, 4, 3.1 tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī /
ŚvetU, 4, 3.1 tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī /
ŚvetU, 4, 3.1 tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī /
ŚvetU, 4, 3.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
ŚvetU, 4, 3.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
ŚvetU, 4, 4.2 anādimāṃs tvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā //
ŚvetU, 4, 22.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
Agnipurāṇa
AgniPur, 1, 3.2 sūta tvaṃ pūjito 'smābhiḥ sārātsāraṃ vadasva naḥ /
AgniPur, 1, 7.2 śukādyaiḥ śṛṇu sūta tvaṃ vaśiṣṭho māṃ yathābravīt /
AgniPur, 1, 13.2 viṣṇuḥ kālāgnirudro 'haṃ vidyāsāraṃ vadāmi te /
AgniPur, 1, 18.3 tathā te kathayiṣyāmi hetuṃ matsyādirūpiṇam //
AgniPur, 2, 10.1 ko bhavān nanu vai viṣṇur nārāyaṇa namo 'stu te /
AgniPur, 2, 10.2 māyayā mohayasi māṃ kimarthaṃ tvaṃ janārdana //
AgniPur, 2, 12.2 upasthitāyāṃ nāvi tvaṃ bījādīni vidhāya ca //
AgniPur, 3, 4.2 yuṣmānamṛtabhājo hi kārayāmi na dānavān //
AgniPur, 3, 21.2 śivamāha harī rudra jitā māyā tvayā hi me //
AgniPur, 3, 22.1 na jetum enāṃ śakto me tvadṛte 'nyaḥ pumān bhuvi /
AgniPur, 4, 9.1 tatte 'haṃ sampradāsyāmi vāmano balimabravīt /
AgniPur, 6, 2.1 guṇānurāgādrājye tvaṃ prajābhirabhiṣecitaḥ /
AgniPur, 6, 2.2 manasāhaṃ prabhāte te yauvarājyaṃ dadāmi ha //
AgniPur, 6, 3.1 rātrau tvaṃ sītayā sārdhaṃ saṃyataḥ suvrato bhava /
AgniPur, 6, 9.1 kaikeyi tvaṃ samuttiṣṭha rāmarājyābhiṣecanaṃ /
AgniPur, 6, 9.2 maraṇaṃ tava putrasya mama te nātra saṃśayaḥ //
AgniPur, 6, 9.2 maraṇaṃ tava putrasya mama te nātra saṃśayaḥ //
AgniPur, 6, 14.1 rātrau bhartā gatastatra rakṣito vidyayā tvayā /
AgniPur, 6, 19.2 śapāmi tena kuryāṃ vai vāñchitaṃ tava sundari //
AgniPur, 6, 20.2 varadvayaṃ pūrvadattaṃ satyāt tvaṃ dehi me nṛpa //
AgniPur, 6, 22.1 viṣaṃ pītvā mariṣyāmi dāsyasi tvaṃ na cennṛpa /
AgniPur, 6, 23.2 kiṃ kṛtaṃ tava rāmeṇa mayā vā pāpaniścaye //
AgniPur, 6, 24.1 yanmāmevaṃ bravīṣi tvaṃ sarvalokāpriyaṃkari /
AgniPur, 6, 24.2 kevalaṃ tvatpriyaṃ kṛtvā bhaviṣyāmi suninditaḥ //
AgniPur, 6, 25.1 yā tvaṃ bhāryā kālarātrī bharato nedṛśaḥ sutaḥ /
AgniPur, 6, 27.1 tvayā vane tu vastavyaṃ kaikeyībharato nṛpaḥ /
AgniPur, 6, 39.2 putraṃ vinā mariṣyāvas tvaṃ ca śokānmariṣyasi //
AgniPur, 6, 48.1 ahaṃ vanaṃ prayāsyāmi tvadādeśapratīkṣakaḥ /
AgniPur, 7, 4.2 kastvaṃ kasmātsamāyāto bhartā me bhava cārthitaḥ //
AgniPur, 7, 11.1 abravīdrāvaṇaṃ kruddhā na tvaṃ rājā na rakṣakaḥ /
AgniPur, 7, 13.2 sītāgre tāṃ hariṣyāmi anyathā maraṇaṃ tava //
AgniPur, 7, 19.1 bhava bhāryā mamāgryā tvaṃ rākṣasyo rakṣyatāmiyam /
AgniPur, 7, 20.1 māyāmṛgo 'sau saumitre yathā tvamiha cāgataḥ /
AgniPur, 7, 23.1 śāpamukto 'bravīdrāmaṃ sa tvaṃ sugrīvamāvraja //
AgniPur, 8, 4.2 sītāṃ tvaṃ prāśyase yadvat tathā rāma karomi te //
AgniPur, 8, 4.2 sītāṃ tvaṃ prāśyase yadvat tathā rāma karomi te //
AgniPur, 8, 9.1 tvanmatāt preṣayiṣyāmi vicinvantu ca jānakīm /
AgniPur, 9, 8.2 rāmapatnī jānakī tvaṃ rāvaṇena hṛtā balāt //
AgniPur, 9, 9.1 rāmaḥ sugrīvamitras tvāṃ mārgayan preṣayacca mām /
AgniPur, 9, 11.2 rāmaḥ sīte na jānīte jñātvā tvāṃ sa nayiṣyati //
AgniPur, 9, 12.2 sābhijñānaṃ dehi me tvaṃ maṇiṃ sītādadatkapau //
AgniPur, 9, 14.2 athavā te tvarā kācit pṛṣṭhamāruha me śubhe //
AgniPur, 9, 15.1 adya tvāṃ darśayiṣyāmi sasugrīvaṃ ca rāghavam /
AgniPur, 9, 18.2 uvāca rāvaṇaḥ kastvaṃ mārutiḥ prāha rāvaṇam //
AgniPur, 9, 23.2 kathaṃ dṛṣṭvā tvayā sītā kimuvāca ca māṃ prati //
AgniPur, 9, 25.2 hatvā tvaṃ rāvaṇaṃ sītāṃ prāpsyase rāma mā śuca //
AgniPur, 9, 28.2 rāmāya dehi sītāṃ tvam ityuktenāsahāyavān //
AgniPur, 9, 31.1 ahaṃ tvayā kṛtaḥ pūrvaṃ rāmo 'pi nalasetunā /
AgniPur, 10, 1.3 dīyatāṃ rāghavāyāśu anyathā tvaṃ mariṣyasi //
AgniPur, 10, 12.1 sītāyā haraṇaṃ pāpaṃ kṛtaṃ tvaṃ hi gururyataḥ /
AgniPur, 10, 28.1 brahmaṇā daśarathena tvaṃ viṣṇū rākṣasamardanaḥ /
AgniPur, 11, 1.3 dhanyastvaṃ vijayī yasmād indrajidvinipātitaḥ //
AgniPur, 11, 5.2 hatastvayā lakṣmaṇena devādeḥ kṣemamicchatā //
AgniPur, 12, 11.1 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati /
AgniPur, 12, 37.2 papoṣa sā taṃ covāca ratiste 'haṃ patirmama //
AgniPur, 12, 38.1 kāmastvaṃ śambhunānaṅgaḥ kṛto 'haṃ śambareṇa ca /
AgniPur, 12, 38.2 hṛtā na tasya patnī tvaṃ māyājñaḥ śambaraṃ jahi //
AgniPur, 12, 41.2 yuddhaṃ prāpsyasi bāṇa tvaṃ bāṇaṃ tuṣṭaḥ śivo 'bhyadhāt //
AgniPur, 12, 42.2 tāmāha gaurī bhartā te niśi supteti darśanāt //
AgniPur, 12, 50.2 tvayā yadabhayaṃ dattaṃ bāṇasyāsya mayā ca tat //
AgniPur, 15, 15.1 etatte bhārataṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet //
AgniPur, 18, 26.1 kopaṃ yacchata dāsyanti kanyāṃ vo māriṣāṃ varām /
AgniPur, 18, 27.1 bhaviṣyaṃ jānatā sṛṣṭā bhāryā vo 'stu kulaṃkarī /
AgniPur, 248, 34.1 etaducchedamicchanti jñātavyaṃ hi tvayā dvija /
AgniPur, 250, 13.1 vāhānāṃ śramakaraṇaṃ pracārārthaṃ purā tava //
Amaruśataka
AmaruŚ, 1, 1.2 tvāṃ pātu mañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛt kaṭākṣaḥ //
AmaruŚ, 1, 2.2 āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ //
AmaruŚ, 1, 4.2 hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko 'yaṃ mugdhe tvayādya vilokyate //
AmaruŚ, 1, 5.1 datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam /
AmaruŚ, 1, 5.1 datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam /
AmaruŚ, 1, 6.2 parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukais tavāvasthā ceyaṃ visṛja kaṭhine mānamadhunā //
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
AmaruŚ, 1, 10.1 yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi /
AmaruŚ, 1, 14.1 ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām /
AmaruŚ, 1, 14.2 paśyaitad dayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalair veṇīpadairaṅkitam //
AmaruŚ, 1, 23.1 tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ lakṣmīmityabhidhāyini priyatame tadvīṭikāṃ saṃspṛśi /
AmaruŚ, 1, 25.1 kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau svasti svasti nimīlayāmi nayane yāvan na śūnyā diśaḥ /
AmaruŚ, 1, 25.2 āyātā vayamāgamiṣyati suhṛdvargasya bhāgyodayaiḥ saṃdeśo vada kastavābhilaṣitastīrtheṣu toyāñjaliḥ //
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
AmaruŚ, 1, 27.2 tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ prakṛticapale kā naḥ pīḍā gate hatajīvite //
AmaruŚ, 1, 29.2 kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi //
AmaruŚ, 1, 34.2 tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ //
AmaruŚ, 1, 35.1 sutanu jahihi kopaṃ paśya pādānataṃ māṃ na khalu tava kadācitkopa evaṃvidho'bhūt /
AmaruŚ, 1, 47.2 kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 61.2 puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi //
AmaruŚ, 1, 64.2 tvamapi vaśago mānavyādhervicintaya nātha he kisalayamṛdur jīved evaṃ kathaṃ pramadājanaḥ //
AmaruŚ, 1, 65.1 pādāsakte suciramiha te vāmatā kaiva kānte sanmārgasthe praṇayini jane kopane ko'parādhaḥ /
AmaruŚ, 1, 66.1 purābhūdasmākaṃ niyatamavibhinnā tanuriyaṃ tato nu tvaṃ preyānvayamapi hatāśāḥ priyatamāḥ /
AmaruŚ, 1, 66.2 idānīṃ nāthastvaṃ vayamapi kalatraṃ kimaparaṃ mayāptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalamidam //
AmaruŚ, 1, 84.2 ghana ghaṭayituṃ niḥsnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kiṃ naśchinnaṃ sa eva dhanañjayaḥ //
AmaruŚ, 1, 87.2 muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātastava niranurodhe na tu vayam //
AmaruŚ, 1, 97.1 santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate /
AmaruŚ, 1, 106.1 anālocya premṇaḥ pariṇatim anādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 16.2 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu vaḥ //
AHS, Śār., 1, 33.1 oṃ āhirasy āyurasi sarvataḥ pratiṣṭhāsi dhātā tvām /
AHS, Śār., 1, 33.2 dadhātu vidhātā tvāṃ dadhātu brahmavarcasā bhaveti /
AHS, Nidānasthāna, 16, 48.2 samāne 'tihimāṅgatvam asvedo mandavahnitā //
AHS, Utt., 1, 4.2 nakṣatrāṇi diśo rātrirahaśca tvābhirakṣatu //
AHS, Utt., 39, 89.2 śaṅkhacakragadāpāṇis tvām ājñāpayate 'cyutaḥ //
Bhallaṭaśataka
BhallŚ, 1, 2.1 yuṣmākam ambaramaṇeḥ prathame mayūkhās te maṅgalaṃ vidadhatūdayarāgabhājaḥ /
BhallŚ, 1, 5.1 nanv āśrayasthitir iyaṃ tava kālakūṭa kenottarottaraviśiṣṭapadopadiṣṭā /
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
BhallŚ, 1, 20.2 āstāṃ tāvad baka yadi tathā vetthi kiṃcicchlathāṃsas tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ //
BhallŚ, 1, 23.1 karabha rasabhāt kroṣṭuṃ vāñchasy aho śravaṇajvaraḥ śaraṇam athavānṛjvī dīrghā tavaiva śirodharā /
BhallŚ, 1, 25.1 kiṃ dīrghadīrgheṣu guṇeṣu padma siteṣvavacchādanakāraṇaṃ te /
BhallŚ, 1, 26.2 vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha //
BhallŚ, 1, 26.2 vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha //
BhallŚ, 1, 32.1 candane viṣadharān sahāmahe vastu sundaram aguptimatkṛtaḥ /
BhallŚ, 1, 32.2 rakṣituṃ vada kim ātmagauravaṃ saṃcitāḥ khadira kaṇṭakās tvayā //
BhallŚ, 1, 35.1 chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ /
BhallŚ, 1, 35.1 chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ /
BhallŚ, 1, 36.2 āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā //
BhallŚ, 1, 39.1 tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyāṃsam api kṣaṇaṃ param ataḥ śaktiḥ kutaḥ prāṇitum /
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
BhallŚ, 1, 43.1 saṃtyajya pānācamanocitāni toyāntarāṇy asya siseviṣos tvām /
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
BhallŚ, 1, 49.2 nāsty eva hi tvadadhiropaṇapuṇyabījasaubhāgyayogyam iha kasyacid uttamāṅgam //
BhallŚ, 1, 50.2 nanv evam eva sumaṇe luṭa yāvadāyus tvaṃ me jagatprasahane 'tra kathāśarīram //
BhallŚ, 1, 55.1 ājanmanaḥ kuśalam aṇv api re kujanman pāṃso tvayā yadi kṛtaṃ vada tat tvam eva /
BhallŚ, 1, 55.1 ājanmanaḥ kuśalam aṇv api re kujanman pāṃso tvayā yadi kṛtaṃ vada tat tvam eva /
BhallŚ, 1, 56.2 antaḥsāramukhena dhig aho te mārutenāmunā paśyātyantacalena sadma mahatām ākāśam āropitā //
BhallŚ, 1, 58.1 re dandaśūka yad ayogyam apīśvaras tvāṃ vātsalyatau nayati nūpuradhāma satyam /
BhallŚ, 1, 67.1 hemakāra sudhiye namo 'stu te dustareṣu bahuśaḥ parīkṣitum /
BhallŚ, 1, 67.2 kāñcanābharaṇam aśmanā samaṃ yat tvayaivam adhiropyate tulām //
BhallŚ, 1, 68.1 vṛtta eva sa ghaṭo 'ndhakūpa yas tvatprasādam api netum akṣamaḥ /
BhallŚ, 1, 68.2 mudritaṃ tv adhamaceṣṭitaṃ tvayā tanmukhāmbukaṇikāḥ pratīcchatā //
BhallŚ, 1, 75.1 kasyānimeṣanayane vidite divaukolokād ṛte jagati te api vai gṛhītvā /
BhallŚ, 1, 75.2 piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ //
BhallŚ, 1, 81.1 aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ /
BhallŚ, 1, 86.1 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam /
BhallŚ, 1, 95.1 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām /
BhallŚ, 1, 95.2 yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva //
BhallŚ, 1, 97.2 magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati //
BhallŚ, 1, 98.1 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api /
BhallŚ, 1, 98.1 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api /
BhallŚ, 1, 102.2 candrāṃśuvṛndavitatadyutim aty amuṣmin he kālakūṭa tava janma kathaṃ payodhau //
Bodhicaryāvatāra
BoCA, 2, 8.2 parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvamupaimi bhaktyā //
BoCA, 2, 54.1 atītya yuṣmadvacanaṃ sāmprataṃ bhayadarśanāt /
BoCA, 2, 54.2 śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam //
BoCA, 5, 60.2 tvattaś cetpṛthagevāyaṃ tenātra tava ko vyayaḥ //
BoCA, 5, 60.2 tvattaś cetpṛthagevāyaṃ tenātra tava ko vyayaḥ //
BoCA, 5, 64.1 evamanviṣya yatnena na dṛṣṭaṃ sāramatra te /
BoCA, 5, 64.2 adhunā vada kasmāttvaṃ kāyam adyāpi rakṣasi //
BoCA, 5, 65.1 na khāditavyamaśuci tvayā peyaṃ na śoṇitam /
BoCA, 5, 67.1 evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ /
BoCA, 5, 67.2 kāyaṃ dāsyati gṛdhrebhyastadā tvaṃ kiṃ kariṣyasi //
BoCA, 5, 68.2 kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam //
BoCA, 6, 62.2 parāyaśaskare'pyevaṃ kopaste kiṃ na jāyate //
BoCA, 6, 63.1 parāyattāprasādatvād aprasādiṣu te kṣamā /
BoCA, 6, 76.2 manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi //
BoCA, 6, 77.1 idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam /
BoCA, 6, 78.1 tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam /
BoCA, 6, 82.1 puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ /
BoCA, 6, 82.1 puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ /
BoCA, 6, 84.2 sarvathāpi na tat te 'sti dattādattena tena kim //
BoCA, 6, 86.1 na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi /
BoCA, 6, 87.1 jātaṃ cedapriyaṃ śatros tvattuṣṭyā kiṃ punarbhavet /
BoCA, 6, 87.2 tvadāśaṃsanamātreṇa na cāheturbhaviṣyati //
BoCA, 6, 88.1 atas tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava /
BoCA, 6, 88.1 atas tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava /
BoCA, 6, 89.2 yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu //
BoCA, 7, 5.1 svayūthyān māryamāṇāṃs tvaṃ krameṇaiva na paśyasi /
BoCA, 7, 6.2 kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ //
BoCA, 7, 11.1 jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te /
BoCA, 7, 15.2 ratirauddhatyahāsādau duḥkhahetau kathaṃ tava //
BoCA, 8, 48.1 niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt /
BoCA, 8, 49.2 tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam //
BoCA, 8, 52.1 yadi te nāśucau rāgaḥ kasmād āliṅgase 'param /
BoCA, 8, 53.1 svameva bahvamedhyaṃ te tenaiva dhṛtimācara /
BoCA, 8, 54.2 acetanaṃ svabhāvena māṃsaṃ tvaṃ kathamicchasi //
BoCA, 8, 56.2 svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ //
BoCA, 8, 59.1 yadi te nāśucau rāgaḥ kasmād āliṅgase param /
BoCA, 8, 70.1 kaṅkālān katicid dṛṣṭvā śmaśāne kila te ghṛṇā /
BoCA, 8, 137.2 sarvasattvārthamutsṛjya nānyac cintyaṃ tvayādhunā //
BoCA, 8, 155.1 aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatas tava /
BoCA, 8, 155.2 śrameṇa mahatānena duḥkhameva tvayārjitam //
BoCA, 8, 157.1 abhaviṣyad idaṃ karma kṛtaṃ pūrvaṃ yadi tvayā /
BoCA, 8, 158.2 cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya //
BoCA, 8, 160.2 paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani //
BoCA, 8, 165.1 saṃkṣepād yadyadātmārthe pareṣvapakṛtaṃ tvayā /
BoCA, 8, 167.1 evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā /
BoCA, 8, 168.2 tvāmeva nigrahīṣyāmi sarvadoṣāstadāśritāḥ //
BoCA, 8, 169.1 kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te /
BoCA, 8, 169.2 anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ //
BoCA, 8, 170.2 tvaṃ vikrīto mayānyeṣu bahukhedam acintayan //
BoCA, 8, 171.1 tvāṃ sattveṣu na dāsyāmi yadi nāma pramādataḥ /
BoCA, 8, 171.2 tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ //
BoCA, 8, 172.1 evaṃ cānekadhā dattvā tvayāhaṃ vyathitaściram /
BoCA, 8, 172.2 nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran //
BoCA, 8, 173.1 na kartavyātmani prītiryadyātmaprītirasti te /
BoCA, 9, 16.1 yadā māyaiva te nāsti tadā kimupalabhyate /
BoCA, 9, 29.2 asatsahāyamekaṃ hi cittamāpadyate tava //
BoCA, 9, 42.1 nanvasiddhaṃ mahāyānaṃ kathaṃ siddhastvadāgamaḥ /
BoCA, 9, 42.2 yasmādubhayasiddho'sau na siddho'sau tavāditaḥ //
BoCA, 9, 136.1 vyaktasyāsata utpattirakāmasyāpi te sthitā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 15.1 avadhyam avadhīr yas tvaṃ pitaraṃ tasya kiṃ mayā /
BKŚS, 1, 20.2 mayā yena tvayā sārdhaṃ baddhā prītir abuddhinā //
BKŚS, 1, 21.2 mayā tvaṃ tu gṛhād eva na niryāsi pativratā //
BKŚS, 1, 22.1 kaumāraḥ subhāgo bhartā yadi nāma priyas tava /
BKŚS, 1, 26.1 atha pāpād asi trastaḥ sphuṭaṃ nāhaṃ tava priyā /
BKŚS, 1, 31.1 āḥ pāpe kim asaṃbaddhaṃ pitṛghātinn iti tvayā /
BKŚS, 1, 36.1 sugṛhītābhidhānasya pradyotasya pitus tava /
BKŚS, 1, 50.1 tulyau śukrabṛhaspatyor yuvāṃ muktvā suhṛttamau /
BKŚS, 1, 67.1 prasādāt tāta tātasya vatsarājasya ca tvayā /
BKŚS, 1, 68.1 ato 'nuśāsitāraṃ tvām anuśāsati bāliśāḥ /
BKŚS, 1, 69.1 etāvat tu mayā vācyaṃ pitryaṃ siṃhāsanaṃ tvayā /
BKŚS, 1, 70.1 tac cāvaśyam anuṣṭheyam asmākīnaṃ vacas tvayā /
BKŚS, 1, 72.2 bhoḥ siṃhāsanam āroha kiṃ tavottaracintayā //
BKŚS, 1, 73.1 kiṃ cottaraśatenāpi tvayāhaṃ sopapattinā /
BKŚS, 1, 75.1 pālakas te niyojyatvād ājñāṃ mā sma vicārayat /
BKŚS, 1, 75.2 tvanniyogān niyoktāraḥ kasmād vayam udāsmahe //
BKŚS, 1, 77.1 rājyāgnim ādadhad vāpi tvayi varṣaśatāyuṣi /
BKŚS, 1, 79.2 alaṃ vaḥ pīḍayitvā māṃ vacobhir iti pārthivaḥ //
BKŚS, 1, 83.1 tad idaṃ pātakaṃ kṛtvā yuṣmatpīḍāpraśāntaye /
BKŚS, 1, 88.2 tvaṃ ca vṛddhas tadā yuktaṃ svayam eva kariṣyasi //
BKŚS, 2, 2.2 utsīdantīḥ prajā rājan nārhasi tvam upekṣitum //
BKŚS, 2, 7.1 avṛttapūrvam asmābhir udāsīne tvayi śrutam /
BKŚS, 2, 12.1 sarvavidyāvidā dharmaḥ kas tvayā nāvalokitaḥ /
BKŚS, 2, 12.2 ācāro 'yam iti vyaktam anuyuktās tvayā vayam //
BKŚS, 2, 46.1 tat te gaṇapatiḥ prītaḥ prasahyoddharati prabhuḥ /
BKŚS, 2, 46.2 tvam apy unmūlitānarthaś ciraṃ pāhi mahīm iti //
BKŚS, 2, 58.1 sarvathā vistareṇālam alaṃ siṃhāsanena te /
BKŚS, 2, 76.1 tvam anyena mahīpāla mahīpālena rājyataḥ /
BKŚS, 2, 80.2 vañcaya tvam api kṣipram atyāsannaphalo hy asau //
BKŚS, 2, 85.1 tayoktaṃ svayam eva tvaṃ kiṃ na karṣasi kandukam /
BKŚS, 2, 89.1 yuṣmatsamakṣam ukto 'haṃ bhrātrā jyeṣṭhena gacchatā /
BKŚS, 3, 34.2 ahaṃ tvāṃ draṣṭum āyātā tvam apy eṣa palāyase //
BKŚS, 3, 34.2 ahaṃ tvāṃ draṣṭum āyātā tvam apy eṣa palāyase //
BKŚS, 3, 35.1 kāryaṃ me mahad āsannam ādhīnaṃ cāpi tat tvayi /
BKŚS, 3, 37.2 na ca grāmeyakālāpais tvaṃ māṃ bādhitum arhasi //
BKŚS, 3, 38.1 yaś ca divyābhimānas te tatrāpīdaṃ mamottaram /
BKŚS, 3, 45.1 kiṃ śūnyaṃ pakkaṇaṃ dṛṣṭvā rudyate sundari tvayā /
BKŚS, 3, 56.2 svalpenāpi hi vañcyante tena tvam api vañcaya //
BKŚS, 3, 57.2 tadā tvaṃ dāruṇād asmād asmacchāpād vimokṣyase //
BKŚS, 3, 58.1 iti śāpe varaṃ labdhvā vayaṃ tvatpādapālitāḥ /
BKŚS, 3, 59.1 sāhaṃ muneḥ prasādena jātā tvatpādapālikā /
BKŚS, 3, 60.2 matkṛte tvām api krūra ipphakaḥ pīḍayed iti //
BKŚS, 3, 64.2 muktvānyastrīkathāṃ bhīru sarvaṃ sampādayāmi te //
BKŚS, 3, 90.1 anuyuktaś ca tenāyam ayaṃ rājā hṛtas tvayā /
BKŚS, 3, 95.2 cakravartī ca vo draṣṭum āgantā sāvarodhanaḥ //
BKŚS, 3, 111.1 anindyam idam aiśvaryaṃ sabhāryāsuhṛdas tava /
BKŚS, 3, 119.2 sutā dattā mayā tubhyam upayacchasva tām iti //
BKŚS, 4, 2.2 tvatkathāśravaṇotkaṇṭhaniṣkampamanasaḥ sthitāḥ //
BKŚS, 4, 27.1 tena gatvā gṛhaṃ tasyās tvayā vāṇijayoṣitaḥ /
BKŚS, 4, 48.2 yātrā mṛgājinodyāne tvaddṛṣṭyā maṇḍatām iti //
BKŚS, 4, 59.2 mahārāja kutaḥ śoko nāmāpi tava gṛhyatām //
BKŚS, 4, 73.1 tasmād evaṃvidhe kāle bhṛtyavṛttavidā tvayā /
BKŚS, 4, 77.2 āgamyate kutaḥ ke vā tavāmī bālakā iti //
BKŚS, 4, 79.1 atha tām abravīd rājā citram etat tvayoditam /
BKŚS, 4, 79.2 na hi bhartrā na ca sutair bhavitavyaṃ tavedṛśaiḥ //
BKŚS, 4, 80.1 tvaṃ lekhābhiḥ patighnībhiḥ sakalaiva karālitā /
BKŚS, 4, 109.1 so 'bravīt satyam evedaṃ kiṃtu janmāntare tvayā /
BKŚS, 4, 110.2 surūpaḥ sādhuvṛttaś ca sa te bhartā bhaviṣyati //
BKŚS, 4, 111.1 sa ca tvām urvaśīrūpām eko drakṣyati nāparaḥ /
BKŚS, 4, 112.1 janmāntare ca pūrvasmin bhakṣayantyās tilās tava /
BKŚS, 4, 113.1 te te putrā bhaviṣyanti putri candranibhānanāḥ /
BKŚS, 4, 124.2 ahaṃ vā kiṃ tvayā krīto yena preṣyatvam āgataḥ //
BKŚS, 4, 131.1 tena devena yat pṛṣṭaṃ kutas te bālakā iti /
BKŚS, 5, 6.1 tad asti yadi vaḥ kāṅkṣā niṣprajānāṃ prajāṃ prati /
BKŚS, 5, 12.2 alam āli tavānena khedeneti nivāritā //
BKŚS, 5, 20.2 tvām āhvayati vitteśas tadāśāṃ gamyatām ataḥ //
BKŚS, 5, 49.2 vidyādharasamūhendraḥ putras tava bhaviṣyati //
BKŚS, 5, 50.2 mahākulā bhaviṣyanti bhāryās tava sutasya tāḥ //
BKŚS, 5, 51.1 ye cāṣṭāv aśrayo ratnaṃ parito lakṣitās tvayā /
BKŚS, 5, 58.1 sa vihasyoktavān pūrṇaḥ svāminas te manorathaḥ /
BKŚS, 5, 58.2 tavāpi pūrayāmīti mahyaṃ bāṇaṃ vitīrṇavān //
BKŚS, 5, 69.1 sthāpito 'yam iti svapnaḥ putras tava bhaviṣyati /
BKŚS, 5, 75.2 pūritārthisamūhāśa tavāśā pūryatām iti //
BKŚS, 5, 89.1 antarvatnīm apṛcchan mām ekadā śvaśuras tava /
BKŚS, 5, 89.2 bādhate dohado yas tvāṃ sa kṣipraṃ kathyatām iti //
BKŚS, 5, 100.1 āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī /
BKŚS, 5, 102.1 na cotkaṇṭhā tvayā kāryā svajane matsanāthayā /
BKŚS, 5, 106.1 prasūtā cāsmi daśame māse putraṃ patiṃ tava /
BKŚS, 5, 115.1 pṛṣṭenodayenoktam aham ājñāpitas tvayā /
BKŚS, 5, 115.2 na gantavyaṃ tvayā dūram etasmād āśramād iti //
BKŚS, 5, 122.2 kiṃ te 'smābhir mahāsattva bhāṣitair gamyatām iti //
BKŚS, 5, 138.2 yena nāgakumārās te dṛṣṭigocaratāṃ gatāḥ //
BKŚS, 5, 139.1 idānīm api taiḥ sārdhaṃ gatvā bhogavatīṃ tvayā /
BKŚS, 5, 140.1 yadi ca grāhayet kiṃcit tvāṃ nāgādhipatis tataḥ /
BKŚS, 5, 140.2 sanāgamūrchanā grāhyā vīṇā ghoṣavatī tvayā //
BKŚS, 5, 145.1 tannideśāc ca patyau te pragīte saha vīṇayā /
BKŚS, 5, 146.2 raktāṃ ghoṣavatīṃ muktvā tūṣṇīm āsīt patis tava //
BKŚS, 5, 147.1 uktaś caiṣa vasiṣṭhena na tvayāsmiṃs tapovane /
BKŚS, 5, 156.1 avatīrya tu te bhartā krīḍāpuṣkariṇīṃ pituḥ /
BKŚS, 5, 169.2 gacchāmo nāvatīryaiva svasti tubhyaṃ bhavatv iti //
BKŚS, 5, 175.2 tavāpi dohado yaḥ sa putri saṃpādyatām iti //
BKŚS, 5, 189.2 tasmāt tavāpi yā śraddhā sāpi saṃpādyatām iti //
BKŚS, 5, 203.2 tava putrāya duhitā dattā ratnāvalī mayā //
BKŚS, 5, 204.1 praṣṭavyaś ca tvayā nāhaṃ kīdṛśī sā guṇair iti /
BKŚS, 5, 211.2 gṛhasthe vardhase diṣṭyā prāptas te duhitur varaḥ //
BKŚS, 5, 217.2 tavāpi śilpisiṃhasya tṛtīyasya na vidyate //
BKŚS, 5, 223.1 syālakās tava jalpanti pūrvam ekākinīṃ vayam /
BKŚS, 5, 229.1 tava pukvasako nāma takṣāsti kuśalaḥ kila /
BKŚS, 5, 233.1 viśvilena tataḥ proktam alaṃ trāsam upāsya vaḥ /
BKŚS, 5, 239.1 sābravīt suṣṭhu paśyāmi lajjamānā ca te mukham /
BKŚS, 5, 246.1 sa vihasya nṛpeṇokto mā bhaiṣīr duhitus tava /
BKŚS, 5, 260.1 ākāśayantravijñānaṃ jāmātre kathitaṃ tvayā /
BKŚS, 5, 266.2 upāyais tava pitrāham asmāt sthānād vivāsitaḥ //
BKŚS, 5, 268.1 tad āstāṃ tāvad ātmā me tava vā dayitaḥ pitā /
BKŚS, 5, 274.2 ahaṃ karomi vo yantraṃ mā sma tāḍyanta śilpinaḥ //
BKŚS, 5, 282.1 avocat sā ca rājānam aryaputra tvayā vinā /
BKŚS, 5, 293.2 rājann udayanaś cauraḥ sadāras tvāṃ namasyati //
BKŚS, 5, 299.2 pūjitaiva tvayā yat tvāṃ pūjyaṃ pūjitavaty aham //
BKŚS, 5, 299.2 pūjitaiva tvayā yat tvāṃ pūjyaṃ pūjitavaty aham //
BKŚS, 5, 311.2 tvam avantipates tasmād abhavye hastinī bhava //
BKŚS, 5, 313.1 śrutvedaṃ pūrṇabhadro 'pi śapto yasmāt tvam etayā /
BKŚS, 5, 315.1 abravīc ca yadāhaṃ vāṃ smariṣyāmi kvacit tadā /
BKŚS, 5, 317.2 āvayoś caritaṃ yat tat sarvaṃ pratyakṣam eva te //
BKŚS, 5, 318.1 tadā cāpaharantī tvāṃ dhanādhipatinā smṛtā /
BKŚS, 5, 320.2 tvām eva śocitavatī seva śaptaṃ śatakratum //
BKŚS, 5, 323.1 bhaviṣyantaṃ ca te putraṃ magnaṃ kasyāṃcid āpadi /
BKŚS, 7, 24.2 yatra prasthāpyate bhartā gantavyaṃ tava nirvyatham //
BKŚS, 7, 27.1 ādiśad gomukhaṃ bhartū ramaṇīyaṃ manas tvayā /
BKŚS, 7, 51.1 āryaputra sphuṭībhūtam unmattatvaṃ priyasya vaḥ /
BKŚS, 7, 55.1 uktaṃ ca na tvayā tāta bālena vāsmadādayaḥ /
BKŚS, 7, 55.2 vandyas tvam adhunā prāpto loke 'smiṃl lokapālatām //
BKŚS, 7, 56.2 yat tvām āha mahārājaḥ sabhṛtyaṃ tan nibodhyatām //
BKŚS, 7, 58.1 etāvantaṃ ca sā kālaṃ yuṣmabhyaṃ na prakāśitā /
BKŚS, 7, 58.2 mā bhūd vidyāvighāto vas tadvyākṣiptadhiyām iti //
BKŚS, 7, 62.1 tad asti yadi vaḥ kāṅkṣā taṃ yātrotsavam īkṣitum /
BKŚS, 7, 63.2 tad vo vijñāpayiṣyāmi tāvat pṛcchāmi tān iti //
BKŚS, 7, 66.2 yasya yad vaḥ sthitaṃ buddhau tena tat kathyatām iti //
BKŚS, 7, 70.1 tvaṃ kim āttheti pṛṣṭaḥ sann avocan marubhūtikaḥ /
BKŚS, 8, 6.2 ayaṃ vaḥ samayo gantum ity athāham avātaram //
BKŚS, 8, 18.1 atha māṃ gomukho 'vocat srastena mukuṭena vaḥ /
BKŚS, 8, 29.2 śvaḥ saṃpādayitā krīḍā yā vaḥ sā kathyatām iti //
BKŚS, 8, 36.1 rumaṇvān abravīd eṣa kumāraḥ sasuhṛt tava /
BKŚS, 8, 52.2 kiyanto vātahariṇā yuṣmābhir nihatā iti //
BKŚS, 9, 12.2 āścaryaṃ yadi tan mūḍha dveṣaḥ kaḥ salile tava //
BKŚS, 9, 33.2 jñeyaṃ kim atra durjñānam athavā kathayāmi vaḥ //
BKŚS, 9, 70.1 tenoktaṃ kiṃ ca yuṣmākam aryaputro 'pi vidyate /
BKŚS, 9, 73.1 kṛtopakāras tvāṃ draṣṭuṃ nāyam icchati lajjayā /
BKŚS, 9, 88.1 tenoktaṃ cakravartitvaṃ na te paśyāmi putraka /
BKŚS, 9, 91.1 tenoktaṃ śatruṇā baddhaṃ yas tvāṃ śaṅkubhir āyasaiḥ /
BKŚS, 9, 102.1 yac ca śeṣam aśeṣaṃ tat kathitaṃ gomukhena vaḥ /
BKŚS, 10, 8.2 śramavyāyāmasāreṇa bhāṣitaṃ yat tvayedṛśam //
BKŚS, 10, 14.1 anyo 'py asti mahākāmaḥ sa yuṣmākaṃ na gocaraḥ /
BKŚS, 10, 14.2 yūyaṃ hi sarvakāmibhyo bāhyā dārumanuṣyakāḥ //
BKŚS, 10, 17.2 aho nāgarakatvaṃ te niṣpannam anujīvinaḥ //
BKŚS, 10, 26.2 na tubhyaṃ sthalamaṇḍūka na hi bhasmani hūyate //
BKŚS, 10, 33.2 ṛddhiṃ vaḥ śilpināṃ śilpaṃ bahuratnāṃ ca gām iti //
BKŚS, 10, 43.1 tad evaṃ ratham āruhya parīkṣyantām amī tvayā /
BKŚS, 10, 59.2 cetasyāvāsamadhyena tvāṃ nayāmīti coktavān //
BKŚS, 10, 122.2 prakarṣo yasya yasyāṃ vo vidyāṃ kathaya tām iti //
BKŚS, 10, 136.1 sābravīn na tvayotkaṇṭhā kāryā mitrāṇy apaśyatā /
BKŚS, 10, 136.2 kariṣyati nirutkaṇṭham ivaṃ tvā padmadevikā //
BKŚS, 10, 140.1 pādasthāne tataḥ sthitvā sābravīt kaḥ karotu vaḥ /
BKŚS, 10, 144.2 kathaṃ dāsajano vakṣaḥ śrāntaṃ vaḥ sevatām iti //
BKŚS, 10, 146.2 uraḥ spṛśati vaḥ ko vā karābhyāṃ mūḍhadhīr iti //
BKŚS, 10, 156.1 idaṃ bhavanam ātmīyaṃ pratyavekṣyaṃ sadā tvayā /
BKŚS, 10, 159.1 tatra yuṣmān abhuñjānān paśyāmi sma mayā vinā /
BKŚS, 10, 160.1 dine 'nyatra ca sevitvā kṣaṇaṃ yuṣmān ahaṃ punaḥ /
BKŚS, 10, 161.1 uktaś cāryaduhitrāham adhīrāḥ suhṛdas tava /
BKŚS, 10, 162.2 tad vaḥ kiṃ vismṛtaṃ kāryam iti meti mayoditam //
BKŚS, 10, 163.1 tayoktaṃ kathayiṣyāmi punar apy āgatāya te /
BKŚS, 10, 197.2 tayā pṛṣṭā kva yāsīti yatra tvam iti cābravīt //
BKŚS, 10, 211.2 vyasane praharantyā tu śatrutvaṃ darśitaṃ tvayā //
BKŚS, 10, 212.2 tvayā jīvitam ujhantī vidhṛtā kim akāraṇam //
BKŚS, 10, 213.1 ānukūlyena nirvāhya kālam ekapade tvayā /
BKŚS, 10, 219.2 ekajīvaśarīrāyai kiṃ tubhyam api kathyate //
BKŚS, 10, 220.1 atha jānanty api tvaṃ māṃ nirlajjayitum icchasi /
BKŚS, 10, 220.2 idam ākhyāya te ko vā strībhyaḥ sāhasikaḥ paraḥ //
BKŚS, 10, 227.2 vaśayeyaṃ tava prītyai kiṃ punaḥ puruṣeśvaram //
BKŚS, 10, 237.2 dhūrtair asmatprayuktais tvaṃ veśam etaṃ praveśitaḥ //
BKŚS, 10, 239.2 na nivedayate tubhyaṃ svārthabhraṃśaviśaṅkayā //
BKŚS, 10, 241.2 tvadāyattaḥ sa śeṣaś ca saṃvidhattāṃ bhavān iti //
BKŚS, 10, 247.1 sābravīn na nasaṃbhāvyam idaṃ nāgarake tvayi /
BKŚS, 10, 250.2 svayam ārabhya hastābhyāṃ yuṣmabhyaṃ prahitā iti //
BKŚS, 10, 252.2 yuṣmābhiḥ preṣitānīti tām āśvāsitavān aham //
BKŚS, 10, 256.1 athavā tiṣṭha tāvat tvam aham evānayāmi tam /
BKŚS, 10, 258.2 tan mayā kāritā yūyaṃ kṣiptvā hariśikhādikān //
BKŚS, 10, 259.1 yat tat pravahaṇaṃ gacchat pathi yuṣmābhir īkṣitam /
BKŚS, 10, 260.2 yuṣmabhyaṃ darśitaṃ vandyaṃ tat tayā vandamānayā //
BKŚS, 10, 261.1 yac ca vijñāpitā yūyam ānataṃ mukuṭaṃ manāk /
BKŚS, 10, 271.2 tvatpravīṇo 'ham ity uktau tau ca bhūpatinā kila //
BKŚS, 10, 272.1 alaṃ vāṃ kalahaṃ kṛtvā karmaśāstravidau yuvām /
BKŚS, 10, 272.1 alaṃ vāṃ kalahaṃ kṛtvā karmaśāstravidau yuvām /
BKŚS, 11, 4.1 rājann upāntanepathye bhṛtye vaḥ samupāgate /
BKŚS, 11, 16.1 na ceyaṃ śakyate jetum alaṃ vaḥ śaṅkayā yataḥ /
BKŚS, 11, 38.2 tvayā nartayatā kāntā kim iyaṃ sukham āsitā //
BKŚS, 11, 39.1 athavā tad gataṃ nāma svāmī kiṃ karaṇaṃ tvayā /
BKŚS, 11, 40.1 bhavān paśyatu vā mā vā tvadvidheyo yuvā janaḥ /
BKŚS, 11, 40.2 tvam icchasi jayaṃ yasyāḥ kim asau na parājitā //
BKŚS, 11, 47.1 aryaputre tu vimukhe yuṣmābhiḥ sā parājitā /
BKŚS, 11, 53.1 tataḥ sā gomukhenoktā draṣṭum icchati vaḥ priyaḥ /
BKŚS, 11, 54.1 tayoktaṃ kumbhakārāṇāṃ koṭir vasati vaḥ pure /
BKŚS, 11, 56.1 yaugandharāyaṇasutaḥ priyaṃ mitraṃ priyasya vaḥ /
BKŚS, 11, 57.2 yat saṃdiśati naḥ svāmī yuṣmabhyaṃ tan niśāmyatām //
BKŚS, 11, 58.1 preritaḥ tvām ahaṃ draṣṭuṃ yena lakṣmīm ivālasaḥ /
BKŚS, 11, 63.2 iyam āyāti te paścād yātu tāvad bhavān iti //
BKŚS, 11, 66.2 kuru nāgarakaṃ tāvat tvaṃ mām ity aham uktavān //
BKŚS, 11, 69.2 tat tad evānukuryās tvaṃ dakṣo hi labhate śriyam //
BKŚS, 11, 79.2 yuṣmābhir api kartavyaṃ yat tad ājñāpyatām iti //
BKŚS, 11, 80.1 mayoktaṃ gomukho gatvā yuṣmān vijñāpayiṣyati /
BKŚS, 11, 81.2 tenaiva sahitā yūyaṃ gantāraḥ śanakair iti //
BKŚS, 11, 87.1 kāśirājasya yā kanyā vṛtā tubhyaṃ purodhasā /
BKŚS, 11, 89.1 mayoktam aham apy aṅgaṃ tvadviyogarujāturam /
BKŚS, 11, 97.1 yas tvayā ghaṭito 'narthaḥ svāmino jīvitaḥ sukham /
BKŚS, 12, 4.1 bhrātrā te kiṃ na muktaiva na vādyāpi vibudhyate /
BKŚS, 12, 16.1 yadi mahyam iyaṃ dattā satyena tanayā tvayā /
BKŚS, 12, 27.2 viṣādākulito rājā prasthito yuṣmadantikam //
BKŚS, 12, 29.2 vipralabdho 'smi yuṣmābhir devyā vāsavadattayā //
BKŚS, 12, 31.1 sa tam āha nivartadhvam alaṃ tatra gatena vaḥ /
BKŚS, 12, 31.2 yuṣmān dṛṣṭvā hi sa śiśuḥ prāṇān api parityajet //
BKŚS, 12, 32.1 ājñāpayatha māṃ yac ca yac ca vijñāpayāmi vaḥ /
BKŚS, 12, 33.2 anāthāpi na vaḥ kācit kenacit paribhūyate //
BKŚS, 12, 46.2 ahaṃ tv anicchate tubhyaṃ pitrā dattā balād iti //
BKŚS, 12, 53.2 straiṇam ajñānam āśritya saṃtuṣṭo hi patis tvayā //
BKŚS, 12, 55.1 sarvathā matprasādāt te putri putro bhaviṣyati /
BKŚS, 12, 77.1 tubhyaṃ kārye ca saṃsiddhe śamīlājasugandhinā /
BKŚS, 12, 80.1 āyācitam iyaṃ tubhyam acireṇaiva dāsyati /
BKŚS, 12, 82.2 tasmai yakṣāya yuṣmābhiḥ sa me saṃpādyatām iti //
BKŚS, 13, 12.2 gamiṣyaty acirād eva cittaṃ te svasthatām iti //
BKŚS, 13, 18.2 manye 'ryaputrayā yūyam anicchāḥ pāyitā iti //
BKŚS, 13, 19.1 sa mayoktaḥ sakhe sakhyā tavāhaṃ pāyito balāt /
BKŚS, 13, 31.1 mayoktaṃ bhaṇa paśyāmas tvayā kasmāc ciraṃ sthitam /
BKŚS, 13, 31.2 ko vā tavedam ākāram ujjvalaṃ kṛtavān iti //
BKŚS, 13, 32.2 ājñāpitās tava bhrātrā pānam āsevitaṃ niśi //
BKŚS, 13, 33.2 svayam āsvādya tad bhrātre tvayā prasthāpyatām iti //
BKŚS, 13, 35.2 matto 'haṃ preṣayāmi sma yuṣmabhyam api saṃtatam //
BKŚS, 13, 38.2 yuṣmābhiḥ sukhasuptāhaṃ na draṣṭavyety abhāṣata //
BKŚS, 13, 51.1 śrūyatāṃ cāpriyaṃ sā te priyā madanamañjukā /
BKŚS, 13, 51.2 tvadguṇasmaraṇavyagrā nayate divasān iti //
BKŚS, 14, 1.1 tatas tām abravaṃ bhīru tvam eva hi mama priyā /
BKŚS, 14, 18.1 tat prajāḥ pālayeḥ putra prajās tvāṃ pālayantu ca /
BKŚS, 14, 23.1 yadā tarhi mayā yūyaṃ pāvayantas tapovanam /
BKŚS, 14, 26.1 tāta tvayi vanaṃ yāte ko me dāsyati modakān /
BKŚS, 14, 27.2 tat tan mānasavegas te bhrātā dātāsyatām iti //
BKŚS, 14, 43.2 acireṇa pitur mūlaṃ dārikāṃ nayataṃ yuvām //
BKŚS, 14, 62.2 yuvābhyāṃ nītipannābhyāṃ sa bālaḥ pālyatām iti //
BKŚS, 14, 69.2 tvayā sarpa iti jñātaṃ tasmād āśvasyatām iti //
BKŚS, 14, 95.2 kas te mānuṣakeṇārthaḥ kuru vidyādharaṃ patiṃ //
BKŚS, 14, 97.1 rājā mānasavegas tu bhartā te varṇyatāṃ katham /
BKŚS, 14, 109.1 tataḥ svārthāhitotsāhā pṛcchāmi sma tava priyām /
BKŚS, 14, 109.2 tava priyāya kiṃ vārtā tvadīyā dīyatām iti //
BKŚS, 14, 112.1 iyaṃ maṇḍalitā veṇī mayā sakhi tavāgrataḥ /
BKŚS, 14, 116.2 ajjukārūpayā tubhyam ātmā saṃdarśito mayā //
BKŚS, 14, 117.1 nivāritāś ca yad yūyaṃ tadāliṅganalālasāḥ /
BKŚS, 15, 21.1 śvaśrūs te māṃ khalīkṛtya sāntarhāsam avocata /
BKŚS, 15, 21.2 kva yāsi jālma labdho 'si preṣitas tvaṃ caraḥ kila //
BKŚS, 15, 43.2 catasraḥ kila tiṣṭhanti bhaginyaḥ kanyakās tava //
BKŚS, 15, 75.2 svasyāḥ susadṛśaṃ jāteḥ karma vyavasitaṃ tvayā //
BKŚS, 15, 76.1 vandhyas tu tava saṃkalpaḥ phūtkāro vāsuker iva /
BKŚS, 15, 77.1 prītaś cāsmi tavānena śauryaśauṇḍena cetasā /
BKŚS, 15, 77.2 tasmād dadāmi te 'bhīṣṭaṃ dvayor anyataraṃ varam //
BKŚS, 15, 89.1 yathāhaṃ tava mātuś ca tathāyaṃ mama vallabhaḥ /
BKŚS, 15, 91.2 dhik tvāṃ śāradacandrābhamanaḥputrikapāṃsanīm //
BKŚS, 15, 92.2 tāṃ ca tvāṃ ca tatas tasya gamayiṣyāmi pṛṣṭhataḥ //
BKŚS, 15, 123.1 tena vijñāpayāmi tvāṃ kriyatāṃ ca vaco mama /
BKŚS, 15, 139.2 yau tvāṃ pātālagambhīre kūpe bhrātaram aujhatām //
BKŚS, 15, 140.1 praṣṭavyāv api na kṣudrau draṣṭavyāv api na tvayā /
BKŚS, 15, 141.2 duṣṭamaskariṇaṃ dhik tvāṃ sādhunindāviśāradam //
BKŚS, 15, 154.2 yuṣmatsmaraṇapūto 'yaṃ janaḥ kiṃ kurutām iti //
BKŚS, 15, 158.1 tāvat sarojajalajadhvajavajralakṣmyā tvatpādapaṅkajayugaṃ na namāmi yāvat /
BKŚS, 16, 14.1 athāvocad dvitīyas taṃ dhik tvāṃ nirbuddhacakṣuṣam /
BKŚS, 16, 15.1 kiṃ kadācit tvayā dṛṣṭaḥ śruto vā kaścid īdṛśaḥ /
BKŚS, 16, 25.1 anuyuktaś ca sa mayā ko 'yaṃ janapadas tvayā /
BKŚS, 16, 29.1 tenāmarakumāras tvam avatīrṇo vihāyasaḥ /
BKŚS, 16, 35.2 paścāt tāpagṛhītā tu na sā yuṣmān vimokṣyati //
BKŚS, 16, 56.2 adyārabhyāsya yuṣmābhir ājñā saṃpādyatām iti //
BKŚS, 16, 57.2 ājñāpayata yuṣmākaṃ kaḥ pākaḥ sādhyatām iti //
BKŚS, 16, 76.1 abravīc ca payaḥpānaṃ yūyaṃ pibata pānakam /
BKŚS, 16, 90.1 śreṣṭhinā preṣitāv āvāṃ saṃdeśena tvadantikam /
BKŚS, 16, 91.1 tenoktaṃ suhṛdaḥ sajjā yadi vaḥ susthitā gṛhāḥ /
BKŚS, 17, 13.1 dattakenoktam ācārya virūpaṃ mantritaṃ tvayā /
BKŚS, 17, 14.1 yasya dāsaḥ sadāso 'haṃ tvaṃ jānāsy eva mādṛśaḥ /
BKŚS, 17, 45.2 tad gandharvasamasyāyai yuṣmābhir api gamyatām //
BKŚS, 17, 46.2 yena vo rocate gantuṃ tena prasthīyatām iti //
BKŚS, 17, 82.2 vijñāpayati vaḥ śreṣṭhī svāgataṃ guṇarāgiṇām //
BKŚS, 17, 90.2 yakṣīkāmuka vandyo 'si sarvathā śobhitaṃ tvayā //
BKŚS, 17, 105.2 yo vo vādayituṃ śaktaḥ sa kiṃ tiṣṭhati ḍhaukatām //
BKŚS, 17, 106.2 sā hi yuṣmākam asyāś ca lajjākhedaprayojanā //
BKŚS, 17, 107.1 tataḥ svayaṃ bhavadbhiś ca yasmin vo bhāvanāhitā /
BKŚS, 17, 107.2 yuṣmān ātmānam etāṃ ca sa kleśān mocayatv iti //
BKŚS, 17, 108.2 tvaṃ naḥ pūjyaḥ pravīṇaś ca tasmād utthīyatām iti //
BKŚS, 17, 124.1 tatas tam uktavān asmi kim idaṃ na tvayā śrutam /
BKŚS, 17, 127.1 yatra cāmī na lajjante salajjāḥ suhṛdas tava /
BKŚS, 17, 160.2 yakṣīkāmuka devas tvam amānuṣaparākramaḥ //
BKŚS, 17, 161.2 kṛcchrām āpadam āpannā līlayaiva tvayoddhṛtāḥ //
BKŚS, 17, 170.2 yuṣmākaṃ hi savarṇeyam utkṛṣṭā vā bhaved iti //
BKŚS, 18, 3.1 yuṣmākaṃ hi savarṇeyam utkṛṣṭā veti yan mayā /
BKŚS, 18, 3.2 yūyaṃ vijñāpitāḥ pūrvaṃ tad etad avadhīyatām //
BKŚS, 18, 14.2 aham eva sa vo dāsaḥ sānudāsas tathāguṇaḥ //
BKŚS, 18, 16.1 udyānanalinīkūle sadārāḥ suhṛdas tava /
BKŚS, 18, 20.1 na cāpi svārthasiddhyarthaṃ mayā tvaṃ vipralabhyase /
BKŚS, 18, 33.2 tvayaikena pratijñāyāḥ sāphalyam upapādyatām //
BKŚS, 18, 44.2 na puṣkaramadhu prāptaṃ tvayānartho 'yam arjitaḥ //
BKŚS, 18, 62.2 yadīdaṃ matkṛtaṃ duḥkhaṃ bhīru mā tvaṃ rudas tataḥ //
BKŚS, 18, 65.2 saṃkalpajanmanānalpaṃ saṃkalpaṃ kāritā tvayi //
BKŚS, 18, 66.2 śarīrasyāsya te tatra viniyogo bhavatv iti //
BKŚS, 18, 77.1 yadi te draṣṭum icchāsti mayaiva sahitas tataḥ /
BKŚS, 18, 78.1 mayālambitahastaṃ tvāṃ na kaścid api paśyati /
BKŚS, 18, 85.2 mām avocad adṛśyāya yakṣībhartre namo 'stu te //
BKŚS, 18, 86.2 drākṣāmadhu tvayā pītaṃ sādhitā ca vilāsinī //
BKŚS, 18, 96.2 samāhvāyyāvadat putra mitravarmāham eva te //
BKŚS, 18, 97.1 kulaputrakavṛttena sthātavyam adhunā tvayā /
BKŚS, 18, 121.2 śvaśrūs tvām āha rūkṣo 'si gātram abhyajyatāṃ tava //
BKŚS, 18, 121.2 śvaśrūs tvām āha rūkṣo 'si gātram abhyajyatāṃ tava //
BKŚS, 18, 126.2 śreṣṭhiputra pravīṇo 'si tvatto lajjāmahe vayam //
BKŚS, 18, 127.1 sarvavidyākalāśilpakovidasya puras tava /
BKŚS, 18, 132.1 jaya rājasiṃha paradantimaṇḍalaṃ vijitaiva vādimṛgasaṃhatis tvayā /
BKŚS, 18, 140.2 bhadra sarvaṃ na jānāmi tat tvam ākhyāyatām iti //
BKŚS, 18, 141.1 tenoktam īdṛśaṃ tattvaṃ na tvaṃ paragṛhaṃ punaḥ /
BKŚS, 18, 144.1 jīvaty eva mṛtā tāta mātā mitravatī tava /
BKŚS, 18, 145.1 ekenaiva pravṛddhena kāmenāgantunā tava /
BKŚS, 18, 146.1 gṛhaṃ vikrīya niḥsāram anāthā jananī tava /
BKŚS, 18, 149.1 hṛtārthajanadāridryāt tvatprasādāt saha snuṣā /
BKŚS, 18, 149.2 daridravāṭake tāta jananī tava tiṣṭhati //
BKŚS, 18, 164.1 ayi tvayi vipannāyām ālukādevi gomini /
BKŚS, 18, 165.1 mama mātur vivāhe tvaṃ labdhā jñātikulāt kila /
BKŚS, 18, 165.2 tena tvām anuśocāmi dvitīyāṃ jananīm iva //
BKŚS, 18, 172.1 tayoktaṃ mā gamaḥ putra tvāṃ sadāraṃ sadārakam /
BKŚS, 18, 174.1 tenālam avalambyemām amba kātaratāṃ tava /
BKŚS, 18, 176.2 tāmraliptīṃ vraje putra yatrāste mātulas tava //
BKŚS, 18, 190.1 idānīm api yat kiṃcit tvayā tatropayujyatām /
BKŚS, 18, 198.1 ahaṃ siddhārthako nāma vaṇigbhṛtyaḥ pitus tava /
BKŚS, 18, 199.1 mūlam etad upādāya vardhantāṃ te vibhūtayaḥ /
BKŚS, 18, 205.1 taskarān yadi paśyāmas tatas tvāṃ devi caṇḍike /
BKŚS, 18, 214.1 tīrthayātrākṛtaṃ pāpam ataḥ kṣapayatā tvayā /
BKŚS, 18, 217.2 putra svaputrasādṛśyāt tvaṃ mayetthaṃ kadarthitaḥ //
BKŚS, 18, 222.1 tāmraliptyāṃ pure bhrāntas tvatto dhūrtataro janaḥ /
BKŚS, 18, 226.1 tvām amī kuṭilālāpaṃ manyante tāmraliptikāḥ /
BKŚS, 18, 234.2 bhāgineyārthaye yat tvāṃ tad anuṣṭhātum arhasi //
BKŚS, 18, 236.2 draṣṭuṃ tvadvirahamlānāṃ mātaraṃ parigamyatām //
BKŚS, 18, 237.1 tasmiṃś ca kṣīṇa evānyā gantrī te dravyasaṃhatiḥ /
BKŚS, 18, 248.1 yuṣmābhiś ca sanāthatvam aham icchāmi sādhubhiḥ /
BKŚS, 18, 265.1 bhoḥ sādho mā bhavat te bhīr nāhaṃ naktaṃcarāṅganā /
BKŚS, 18, 269.1 yadi tvaṃ mānuṣī satyaṃ darīdvārād itas tataḥ /
BKŚS, 18, 298.2 kiṃcit pṛcchāmi yat tan me yūyam ākhyātum arhatha //
BKŚS, 18, 301.2 kim uktāḥ śilpibhir yūyam iti pratyabruvaṃ tataḥ //
BKŚS, 18, 302.1 tair ukto 'haṃ pravīṇo 'si tvatto lajjāmahe vayam /
BKŚS, 18, 323.2 kiṃ tvayā tāta pṛṣṭena mitravarmasuto bhavān //
BKŚS, 18, 328.1 mamedaṃ vahanaṃ riktaṃ voḍhavyaṃ sāravat tava /
BKŚS, 18, 329.2 pūrvaṃ saṃmantritārghas tvaṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 331.2 tena dattāni vadatā vadhūs tvaṃ me suteti ca //
BKŚS, 18, 339.1 namas te bhagavan mohanirvāṇaprītidāyine /
BKŚS, 18, 340.1 mauktikaṃ gṛhyatāṃ nāma tat te svaṃ svaṃ mahodadhe /
BKŚS, 18, 358.1 kvacit kaścit tvayā dṛṣṭaḥ prājño vāṇijadārakaḥ /
BKŚS, 18, 359.1 tatas taṃ pṛṣṭavān asmi sānudāsena kiṃ tava /
BKŚS, 18, 365.1 tat te yadi sa dīrghāyur āyuṣmandarśanaṃ gataḥ /
BKŚS, 18, 371.1 tau taṃ vāṇijam abrūtāṃ ratnatattvavidā tvayā /
BKŚS, 18, 373.1 niścalasnigdhayā dṛṣṭyā suṣṭhu dṛṣṭam idaṃ tvayā /
BKŚS, 18, 374.2 naivedam atidurjñānaṃ kiṃ mudhevākulau yuvām //
BKŚS, 18, 379.1 tatas tāv astuvātāṃ māṃ namas te viśvakarmaṇe /
BKŚS, 18, 382.1 tvatkṛtena tu mūlyena janitaṃ nau mahatsukham /
BKŚS, 18, 399.1 atha taiḥ saspṛhaiḥ pṛṣṭaṃ mathurāyāṃ tvayā yadi /
BKŚS, 18, 406.2 yadi cāsau tvayā dṛṣṭas tad ācaṣṭāṃ bhavān iti //
BKŚS, 18, 410.1 gaṅgadattārthitā yūyaṃ sānudāsārtham āgatāḥ /
BKŚS, 18, 421.2 samāsena tavākhyāmi vākkuṇṭhānām ayaṃ vidhiḥ //
BKŚS, 18, 424.2 ātmanāyāsiteneti prāg abhūs tvam upekṣakaḥ //
BKŚS, 18, 427.1 tasmād utkaṇṭhayotkaṇṭhaṃ tvayi tāta didṛkṣayā /
BKŚS, 18, 477.1 aho kāruṇikatvaṃ te siddhaṃ siddhāntavedinaḥ /
BKŚS, 18, 497.2 uktaṃ nāsau tvayā muktaḥ prāṇair muktaḥ priyair iti //
BKŚS, 18, 524.1 tvayā yac cintitaṃ tāta tataḥ prati tathaiva tat /
BKŚS, 18, 526.2 vimuktas tvam iha prāptaḥ sarvaṃ tad viditaṃ mama //
BKŚS, 18, 527.1 anubhūtā tvayā tāta yānapātravipattayaḥ /
BKŚS, 18, 528.1 yadarthaṃ cāyam āyāsaḥ prāptaḥ kṛcchratamas tvayā /
BKŚS, 18, 528.2 mitravaty eva tat sarvaṃ mātā te kathayiṣyati //
BKŚS, 18, 529.1 sakalaś cāyam ārambhaḥ suvarṇaprāptaye tava /
BKŚS, 18, 540.1 putri gandharvadatte 'yaṃ sānudāsaḥ pitā tvayā /
BKŚS, 18, 542.1 sā kadācin mayā pṛṣṭā ko 'yaṃ kā vā tvam ity atha /
BKŚS, 18, 548.1 bharadvājam ato gatvā tvam ārādhaya sundari /
BKŚS, 18, 548.2 tathā te rūpasaubhāgye saphalībhavatām iti //
BKŚS, 18, 551.2 toṣito 'yam avocat tāṃ varaḥ kas te bhavatv iti //
BKŚS, 18, 560.1 astu gandharvadatteyaṃ mahyaṃ dattā yatas tvayā /
BKŚS, 18, 569.1 aham eva suvarṇaṃ ca campāṃ pratigamaṃ ca te /
BKŚS, 18, 571.2 yad bravīmi tad ākarṇya tvam anuṣṭhātum arhasi //
BKŚS, 18, 572.1 gandharvadattayā yas te madvṛttānto niveditaḥ /
BKŚS, 18, 574.1 tena campām iyaṃ nītvā deyā te cakravartine /
BKŚS, 18, 578.2 khedocchedāya tac campāṃ pratiṣṭhethāṃ yuvām iti //
BKŚS, 18, 591.2 āyasthānaṃ hi te 'sty eva munikāñcanaparvataḥ //
BKŚS, 18, 605.2 ujjvalā tu tvayedānīṃ kumudvatyā ivendunā //
BKŚS, 18, 637.1 tvadbhāryāsaṃnidhāv asminn āgamiṣyam ahaṃ yadi /
BKŚS, 18, 639.2 kuṭumbapālanālāpas tava jāto 'tidurbhagaḥ //
BKŚS, 18, 640.1 tataḥ samantrinā rājñā saṃmantrya gurubhiś ca te /
BKŚS, 18, 640.2 suhṛdbhir dhruvakādyais tvam udyāne madhu pāyitaḥ //
BKŚS, 18, 641.2 tayā tathā kṛtaś cāsi yathā vettha tvam eva tat //
BKŚS, 18, 642.1 prakāreṇa ca yena tvaṃ gṛhaṃ nivāsitas tayā /
BKŚS, 18, 648.1 yac ca tad dhanam etasyai tvayā dattaṃ tad etayā /
BKŚS, 18, 648.2 bhāṇḍāgāre tava nyastam aśeṣaṃ kṛtalekhakam //
BKŚS, 18, 652.1 eṣa te gaṅgadattāyā vṛttāntaḥ kathito 'dhunā /
BKŚS, 18, 653.1 daridravāṭakādyais tvaṃ pathikaiḥ saha nirgataḥ /
BKŚS, 18, 654.1 antare yac ca te vṛttaṃ sārthadhvaṃsādi bhīṣaṇam /
BKŚS, 18, 655.2 yathā samudradinnāyāḥ pāṇir ālambitas tvayā //
BKŚS, 18, 656.1 punaś ca bhinnapotaś ca pāṇḍyapuryāṃ ca yat tava /
BKŚS, 18, 661.1 tava putrāya pitrā nas tanayeyaṃ pratiśrutā /
BKŚS, 18, 670.1 etha yāte kvacit kāle pitā vām ittham ādiśat /
BKŚS, 18, 671.2 svajanānnena jīvantau kum ucyethe janair yuvām //
BKŚS, 18, 676.1 vācā pratyabhijānāmi ciram abhyastayā yuvām /
BKŚS, 18, 682.1 alaṃ sundari kranditvā jīvataḥ pitarau tava /
BKŚS, 18, 682.2 āryaputraḥ punar yas te sa nau niścīyatām iti //
BKŚS, 18, 684.2 yasmai dattāsmi yuṣmābhis tam adrākṣaṃ vipadgatam //
BKŚS, 18, 688.1 sa ca vāṃ bhāginībhartā sākrandāyāḥ puro mama /
BKŚS, 18, 690.2 śīte śītalayiṣyāmi muñcataṃ māṃ yuvām iti //
BKŚS, 18, 692.1 vipannapotayor āsīd yuvayoḥ saṃgamo yathā /
BKŚS, 18, 695.1 vadhūḥ samudradinnā te gurusāraṃ ca taddhanam /
BKŚS, 18, 695.2 sarvam arpitam āvābhyāṃ tubhyaṃ tat parigṛhyatām //
BKŚS, 18, 696.2 evaṃ samudradinnā ca tvatputrasya nidarśanam //
BKŚS, 18, 701.2 pitrā tulyo bhavatv eṣa śāpo nāśaṃsitas tava //
BKŚS, 19, 13.2 kiṃcid vijñāpayāmy eṣa yātu vaḥ krodhapāvakaḥ //
BKŚS, 19, 18.2 tuṣṭayā toṣitā gaurī mayā yūyaṃ ca roṣitāḥ //
BKŚS, 19, 19.1 tad etasyāsya yuṣmabhyaṃ kruddhebhyaḥ krudhyatas tathā /
BKŚS, 19, 20.1 tena yuṣmākam evedaṃ kāryaṃ kurvāṇayā guru /
BKŚS, 19, 20.2 yan mayā roṣitā yūyam etan me mṛṣyatām iti //
BKŚS, 19, 24.2 krīḍeyaṃ saha yuṣmābhir jale jalanidher iti //
BKŚS, 19, 45.1 sānudāsam athāvocaṃ bharadvājātmajā tvayā /
BKŚS, 19, 49.2 vinodayatam ālāpair yuvām aparuṣair iti //
BKŚS, 19, 60.1 tayoktam ayam ārambho yuṣmākaṃ dṛśyate yathā /
BKŚS, 19, 67.1 yuṣmān sumaṅgalo nāma buddhagandhānuśāsanaḥ /
BKŚS, 19, 83.1 citranyastatanuṃ yas tvāṃ manuṣyo 'bhibhaviṣyati /
BKŚS, 19, 83.2 sa eva kṛtaśāpāntas tava bhartā bhaviṣyati //
BKŚS, 19, 84.1 iti tvaṃ rājarājena bhartā me pratipāditaḥ /
BKŚS, 19, 85.1 yadi te 'sti mayi prītis tataḥ krīḍatsurāsuram /
BKŚS, 19, 88.2 yuṣmatsaṃbhogam icchantī na tathā kathayed iti //
BKŚS, 19, 97.1 kiṃtu yas tātapādebhyaḥ śrīkuñjaḥ kathitas tvayā /
BKŚS, 19, 127.2 adyārabhya gamiṣyāmi tavaivāhaṃ gṛhān iti //
BKŚS, 19, 129.2 tena te kathayanti sma yathā yūyaṃ tathā vayaṃ //
BKŚS, 19, 139.1 adyāgacchati yuṣmākaṃ sakhībhiḥ sahitā sakhī /
BKŚS, 19, 153.1 tvatsaṅgasubhagā yā dik tām api prekṣya jīvyate /
BKŚS, 19, 153.2 ninditāmṛtapānena kiṃ punar darśanena te //
BKŚS, 19, 170.1 pṛcchati sma ca taṃ bhadra mitre prāṇasame tava /
BKŚS, 19, 172.2 dṛṣṭam eva hi yuṣmābhir nṛpaś caiṣa puraṃdaraḥ //
BKŚS, 19, 173.2 sa yena yūyam ānītāḥ sāgaropāntakānanāt //
BKŚS, 19, 177.1 tvaṃ na kevalam asmākaṃ sarvādhyakṣagaṇāgraṇīḥ /
BKŚS, 19, 182.2 yuṣmadguṇakathāsaktāḥ saṃtatāḥ sādhusaṃpadaḥ //
BKŚS, 19, 183.2 jyotsnayeva tamorāśir yuṣmatkīrtyā nirākṛtaḥ //
BKŚS, 19, 184.1 gandhaśāstravyasanino yuṣmān buddhvā ca lokataḥ /
BKŚS, 19, 184.2 ātmāpi gandhaśāstrajñas tadā vaḥ śrāvito mayā //
BKŚS, 19, 186.2 suhṛdbhiḥ saha yuṣmābhir ahaṃ jijñāsitas tadā //
BKŚS, 19, 188.1 tām ālokya tato yuṣmān manye 'haṃ dhanyajanmanām /
BKŚS, 19, 189.1 so 'haṃ svārthaparo yuṣmān apahartum ito gataḥ /
BKŚS, 19, 189.2 yāvad yuṣmadguṇair eva hṛtaḥ sādhumanoharaiḥ //
BKŚS, 19, 190.1 tathāpi satkṛto yuṣmān hartum evāham udyataḥ /
BKŚS, 19, 191.1 puṇyair nalinikāyāś ca yuṣmatsaṃgamahetubhiḥ /
BKŚS, 19, 192.1 idaṃ cāntaram āsādya mayā yūyaṃ tvarāvatā /
BKŚS, 19, 194.2 idaṃ ca puram āyātā yathā yūyaṃ tathā vayam //
BKŚS, 19, 195.1 tasmān nalinikādyaiva yuṣmābhir anugamyatām /
BKŚS, 19, 197.2 patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti //
BKŚS, 19, 200.2 yuṣmān api hared eṣā tathā mātaṅgakanyakā //
BKŚS, 19, 202.1 idaṃ nalinikāvṛttaṃ smṛtvā yūyaṃ mayoditāḥ /
BKŚS, 20, 2.2 aryaputra vicitraṃ vaḥ krīḍāsthānam upāgatam //
BKŚS, 20, 4.2 tava bhartre mayā dattā kanyājinavatīti mām //
BKŚS, 20, 10.1 yuṣmatsaṃdeśam ākarṇya tayoktaṃ bhīmahāsayā /
BKŚS, 20, 11.1 kim atrodayano rājā praṣṭavyaḥ suhṛdā tava /
BKŚS, 20, 54.2 āghrātā mama sā nāsā tvatkṛte vikṛtā kṛtā //
BKŚS, 20, 56.1 sāham evaṃvidhā jātā vipralabdhā khalu tvayā /
BKŚS, 20, 56.2 kṛtaghna tvam apīdānīm avajānāsi mām iti //
BKŚS, 20, 57.2 mayāpi nanu yat prāptaṃ tvadarthaṃ tan na dṛśyate //
BKŚS, 20, 107.1 yadarthaṃ tvaṃ mamānītas tad etat saṃniśāmyatām /
BKŚS, 20, 112.2 bhāradvājīdvitīyas tvaṃ dṛṣṭaḥ pravahaṇāśritaḥ //
BKŚS, 20, 116.1 dīrghāyuṣā yadā cāhaṃ paribhūtā tathā tvayā /
BKŚS, 20, 117.1 tenājinavatīṃ tubhyaṃ prayacchāmi balād api /
BKŚS, 20, 126.1 yenāmitagatir baddhaḥ kadambe mocitas tvayā /
BKŚS, 20, 129.2 tvām etadviparītāriṃ pāntu devagurudvijāḥ //
BKŚS, 20, 130.1 tan nāyaṃ tava saṃbandhaḥ kanyāmātraprayojanaḥ /
BKŚS, 20, 145.1 asmābhiḥ sevakaiḥ kāryam idaṃ yuṣmāsu bhartṛṣu /
BKŚS, 20, 171.1 duhitā tava yady eṣā tato mahyaṃ pradīyatām /
BKŚS, 20, 172.1 tenoktaṃ kena na jñātāḥ prasiddhā hi guṇās tava /
BKŚS, 20, 180.1 yuvām api rucau satyāṃ śobhitāśāvihāyasau /
BKŚS, 20, 206.2 tavāropitam aṅgeṣu subhagāṅgi virājate //
BKŚS, 20, 208.1 aparāsv api bhāryāsu yuṣmābhir idam āhitam /
BKŚS, 20, 213.1 bhartrā te cāṭukāreṇa bhāryāṃ toṣayatā kila /
BKŚS, 20, 220.2 te paśyata iyaṃ kāntā hriyate dhriyatām iti //
BKŚS, 20, 222.1 ākāśagocaro 'smīti kiṃ tvaṃ nīca vikatthase /
BKŚS, 20, 244.2 devas te gṛham āyātaḥ sa bhaktyārādhyatām iti //
BKŚS, 20, 253.2 etat te gṛham ity uktvā aṃsabhāro vrajam avrajat //
BKŚS, 20, 262.1 eṣa te saṃbhavagrāmaḥ prāṃśuprāgvaṃśakānanaḥ /
BKŚS, 20, 270.2 citram āryakaniṣṭhasya yūyaṃ susadṛśā iti //
BKŚS, 20, 277.1 ity ukte tena tenoktam idaṃ vaḥ sadhanaṃ gṛham /
BKŚS, 20, 277.2 yena yenātra vaḥ kāryaṃ tat tad ādīyatām iti //
BKŚS, 20, 279.2 yanmātraṃ tu vijānāmi tanmātraṃ kathayāmi vaḥ //
BKŚS, 20, 291.2 nītavantaḥ kathaṃ yūyam iyato divasān iti //
BKŚS, 20, 293.1 asty ahaṃ svagṛhāt prātar yuṣmān sevitum āgataḥ /
BKŚS, 20, 317.2 āsīnāya sa me vṛttaṃ yuṣmadvṛttam avartayat //
BKŚS, 20, 320.1 so 'ham ādāya viśrabdhaṃ tvatsakhīm āśrame pituḥ /
BKŚS, 20, 348.2 kva cāsadṛśam etat te vadanān nirgataṃ vacaḥ //
BKŚS, 20, 353.1 mayoktaṃ yadi yuṣmākam ayaṃ cetasi niścayaḥ /
BKŚS, 20, 354.2 mām anumriyamāṇas tvam ucyase kiṃ janair iti //
BKŚS, 20, 365.2 ayam āyāti te bhrātā sumuhūrtam udīkṣyatām //
BKŚS, 20, 366.1 asatkāre gṛhād yāte kṛtaghne 'pi sa te sakhā /
BKŚS, 20, 367.1 tvaṃ punas tasya mitraṃ ca cirāc ca gṛham āgataḥ /
BKŚS, 20, 377.1 tvaṃ punaḥ puruṣaḥ śaktaḥ priyāpatyaś ca yatnataḥ /
BKŚS, 20, 388.2 na punar yat tvayā pāpa duṣkaraṃ duṣkṛtaṃ kṛtam //
BKŚS, 20, 390.1 yasmān niṣkaruṇenedaṃ dagdham ākhukulaṃ tvayā /
BKŚS, 20, 401.1 tuṣān gopayatā tyaktāḥ prājñena kalamās tvayā /
BKŚS, 20, 404.1 athavā mṛta eva tvam utkrāntaṃ paśya te yaśaḥ /
BKŚS, 20, 404.1 athavā mṛta eva tvam utkrāntaṃ paśya te yaśaḥ /
BKŚS, 20, 405.1 sakhe sāvāgninā dagdhaṃ tvatkuṭumbaṃ mamāgrataḥ /
BKŚS, 20, 417.2 tantreṇa sāhitān asmān prāhiṇod yuṣmadantikam //
BKŚS, 21, 6.2 vahāni kim ahaṃ yuṣmān yūyaṃ vahata mām iti //
BKŚS, 21, 6.2 vahāni kim ahaṃ yuṣmān yūyaṃ vahata mām iti //
BKŚS, 21, 7.2 yūyaṃ māṃ vahatety eṣa no brūyāt katham anyathā //
BKŚS, 21, 23.2 muhūrtakam anutkaṇṭhair iha yuṣmābhir āsyatām //
BKŚS, 21, 26.1 yad idaṃ yuṣmadaṅgeṣu divyaṃ bhūṣaṇam āhitam /
BKŚS, 21, 28.1 yuṣmān ekākino dṛṣṭvā sālaṅkārān nirāyudhān /
BKŚS, 21, 41.2 prasāritas tvayā kasmād asāro malladaṇḍakaḥ //
BKŚS, 21, 71.1 tenoktaṃ yuṣmadādiṣṭam akāryam api mādṛśaḥ /
BKŚS, 21, 80.2 yenāyam ākulo lokas tad ahaṃ kathayāmi te //
BKŚS, 21, 82.1 dārikā jāyate cāsya tāṃ ca tvaṃ pariṇeṣyasi /
BKŚS, 21, 104.2 yac ca brūtha kva yāsīti tatra vijñāpayāmi vaḥ //
BKŚS, 21, 107.2 tau ca saṃyojitau puṇyair arthināv arthinā tvayā //
BKŚS, 21, 114.2 āmnātāś cāvabuddhāś ca vedāḥ sasmṛtayas tvayā //
BKŚS, 21, 122.2 keyaṃ bhavati te vṛddhā kāv etau baṭukāv iti //
BKŚS, 21, 129.1 yady evaṃ durdurūḍhena kiṃ mayārādhitena vaḥ /
BKŚS, 21, 151.2 tvaṃ tu dhṛṣṭaviṭo bhūtvā kiṃ vyāharasi mām iti //
BKŚS, 21, 154.1 na tvayotpāditāḥ putrā nāgnihotram upāsitam /
BKŚS, 21, 155.1 tvayā dṛḍhodyama tyaktā sāhaṃ mandā tamālikā /
BKŚS, 21, 157.1 tena tyaktavatā dārān yat tvayā pāpam arjitam /
BKŚS, 21, 165.2 ā mṛtyos tvatsamīpasthā nayāmi divasān iti //
BKŚS, 22, 5.2 yūyaṃ ye vā yatas tyā vā tan naḥ pratyucyatām iti //
BKŚS, 22, 11.2 putraś cet tvaṃ tatas tasmai dadyāḥ svatanayām iti //
BKŚS, 22, 19.1 tasmād duhitṛmāteti mā gās tvaṃ bhīru bhīrutām /
BKŚS, 22, 22.2 tasmin garbhe tavotpannaṃ yat tan naḥ kathyatām iti //
BKŚS, 22, 24.1 so 'bravīt kiṃ vṛthaivāyaṃ dhṛtaḥ kurubhakas tvayā /
BKŚS, 22, 31.1 sakhyās te duhitā jātā śreyolakṣaṇabhūṣaṇā /
BKŚS, 22, 32.1 tavāpi yadi bhāryāyāḥ putro jātaḥ śivaṃ tataḥ /
BKŚS, 22, 37.1 putras tāvat tavotpannas tatra kānṛtavāditā /
BKŚS, 22, 49.1 tan mām ujjayanīṃ yūyaṃ yadi gacchantam icchatha /
BKŚS, 22, 52.2 āha saṃbandhinī yat tvāṃ sadāraṃ tan niśāmyatām //
BKŚS, 22, 55.1 tvaṃ yac cāttha paṭhann āste tāmraliptyām asāv iti /
BKŚS, 22, 61.1 tvatputrasya hi ye doṣāḥ kāṇadanturatādayaḥ /
BKŚS, 22, 64.2 yady asau rocate tubhyaṃ tataḥ prastūyatām iti //
BKŚS, 22, 69.2 athavā svārtha evāyaṃ tava dhiṅ māṃ mudhākulam //
BKŚS, 22, 72.2 tasyāṃśas tava bhāvīti lajjate kathayānayā //
BKŚS, 22, 73.2 abravīt tvadvidheyaiḥ kiṃ madvidhaiḥ prārthitair iti //
BKŚS, 22, 83.2 yuvayor adya sauhārdaṃ gataṃ kūṭasthanityatām //
BKŚS, 22, 93.2 sajjaṃ vaḥ pānam annaṃ ca kim ādhve bhujyatām iti //
BKŚS, 22, 95.2 yūyaṃ madhyamam adhyādhvam āsanaṃ paṭuvāsanam //
BKŚS, 22, 96.1 ye caite dattavetrāṅge yuṣmān ubhayataḥ same /
BKŚS, 22, 96.2 ete jyeṣṭhakaniṣṭhau te syālakāv adhitiṣṭhataḥ //
BKŚS, 22, 97.2 tavāsyām upaveṣṭavyaṃ śeṣayā syālamālayā //
BKŚS, 22, 98.2 asmābhiḥ saha yuṣmābhir na kāryaṃ pānabhojanam //
BKŚS, 22, 107.1 hā hatāsi vinaṣṭāsi dhik tvāṃ pracchannarākṣasīm /
BKŚS, 22, 108.1 tvam eva na mṛtā kasmād ahaṃ vā duḥkhabhāginī /
BKŚS, 22, 108.2 yayā tvaṃ sakalaṃ janma draṣṭavyāmṛtayā mṛtā //
BKŚS, 22, 135.2 nivartitavyaṃ yuṣmābhir iti cāsāv uvāca tān //
BKŚS, 22, 147.1 sarvathā vāmaśīlānāṃ tvam eva parameśvaraḥ /
BKŚS, 22, 149.2 iyam evāstu te putras tanayā ca vadhūr iti //
BKŚS, 22, 159.1 tat samālabhatām eṣa tvadāliṅganacumbanam /
BKŚS, 22, 179.1 yathā rājagṛhaṃ putri tvayedaṃ sukham āsitam /
BKŚS, 22, 179.2 yajñaguptena saṃgamya tvayāpi sthīyatāṃ tathā //
BKŚS, 22, 195.1 kva dharmasaṃhitā kvedam adharmacaritaṃ tava /
BKŚS, 22, 196.2 vyatikrāntasavarṇena pariṇītā varā tvayā //
BKŚS, 22, 198.2 tvayā kṛtam akartavyaṃ yuktaṃ cet kathyatām iti //
BKŚS, 22, 205.1 tvayā tu guruvākyena kṛtākartavyakarmaṇā /
BKŚS, 22, 209.1 tena coktā svam evedam ṛddhimac ca gṛhaṃ tava /
BKŚS, 22, 231.1 mahāpāśupatas tasmān mahākāla iva tvayā /
BKŚS, 22, 236.2 na tu tāruṇyamūḍhena saṃbhāṣyā gaṇikā tvayā //
BKŚS, 22, 248.2 svargavad brahmaghātena tena sā durgamā tvayā //
BKŚS, 22, 249.1 tenāyāsaphalaṃ tatra viśaṅke gamanaṃ tava /
BKŚS, 22, 259.2 yāvat tāvat tvayotkaṇṭhā na kāryā mām apaśyatā //
BKŚS, 22, 266.1 ehy ehi taralāpāṅgi yas te kāpālikaḥ priyaḥ /
BKŚS, 22, 278.1 utsannāsi vinaṣṭāsi yasyās te dharaṇīdhṛtā /
BKŚS, 22, 279.2 iyaṃ tiṣṭhati te dvāri svayaṃ vā dṛśyatām iti //
BKŚS, 22, 284.1 akasmād bhrāntir ambāyāḥ kathaṃ tava sutā satī /
BKŚS, 22, 288.2 jāmātā tava sa syālais tasmād ānāyyatām iti //
BKŚS, 22, 290.2 tvām āhūyati rājeti sasmitāś cainam abruvan //
BKŚS, 22, 293.1 sa tais tāraṃ vihasyoktas tvaṃ yan mitram udīkṣase /
BKŚS, 22, 309.1 yathā dvijātikarmabhyo na hīyate patis tava /
BKŚS, 22, 309.2 tvayā dhīratayā putri tathā saṃpādyatām iti //
BKŚS, 23, 7.2 katham eṣa tvayā prāptaḥ suhṛd ity atha so 'bravīt //
BKŚS, 23, 8.1 śrūyatām asty ahaṃ yuṣmān vanditvā punar āgataḥ /
BKŚS, 23, 24.1 iha vāsitum icchāvo yuṣmatkṛtaparigrahau /
BKŚS, 23, 27.2 kiṃ tvam etan na vettheti na vedeti mayoditam //
BKŚS, 23, 43.1 tvaṃ na dīrgho na ca hrasvas tasmāt prājño na duṣṭadhīḥ /
BKŚS, 23, 67.2 tad udgrāhyedam ānītaṃ lakṣaṃ te gṛhyatām iti //
BKŚS, 23, 68.1 mayāpy uktam upānte yad draviṇaṃ tvatparigrahāt /
BKŚS, 23, 69.1 uktaṃ cānena yan nāma yuṣmābhiḥ svayam arjitam /
BKŚS, 23, 69.2 svāmino yūyam evāsya dhanasyety atra kā kathā //
BKŚS, 23, 70.1 yad apīdaṃ mayāvāptaṃ yuṣmatsvāmikam eva tat /
BKŚS, 23, 71.2 bhūtalaṃ yūyam āyātāḥ kiṃnimittaṃ tripiṣṭapāt //
BKŚS, 23, 79.1 iti kṣipram ayaṃ labdho mayā vaḥ paricārakaḥ /
BKŚS, 23, 84.1 tvadanyasya gṛhe nānnam aryajyeṣṭhena sevitam /
BKŚS, 23, 99.1 mayā yāv uditāv etau na yuvām etad arhatha /
BKŚS, 23, 101.1 sa kruddhenetareṇokto dhik tvāṃ dīnatarāśayam /
BKŚS, 23, 114.2 vinodaṃ tasya kuryātaṃ śāstrālāpādibhir yuvām //
BKŚS, 24, 11.2 ambike sahaśiṣyāyās te namo 'stu namo 'stv iti //
BKŚS, 24, 13.2 dvijau jyeṣṭhakaniṣṭhākhyau tvadgṛhe kila tiṣṭhataḥ //
BKŚS, 24, 14.1 tatsaṃdarśanasaṃbhāṣājanitaṃ ca sukhaṃ tvayā /
BKŚS, 24, 21.1 namo 'stu sarvasiddhebhyaḥ sādhubhyaś ca namo 'stu vaḥ /
BKŚS, 24, 54.1 yuṣmadanyo na māṃ kaścid vīṇayā jitavān iti /
BKŚS, 24, 66.1 kiṃ cādyārabhya yuṣmabhyaṃ mayātmaiva niveditaḥ /
BKŚS, 24, 69.1 sa mayā śanakair uktaḥ kṣipram eva tvayānayoḥ /
BKŚS, 25, 13.1 tatas tam uktavān asmi saṃbhāvitaguṇasya te /
BKŚS, 25, 21.2 ke ke deśās tvayā dṛṣṭāḥ krāmatā pṛthivīm iti //
BKŚS, 25, 23.1 tayoktam alam ālāpair aparais tava durbhagaiḥ /
BKŚS, 25, 30.1 yadi cāsau tvadākāras tvatkalājālapeśalaḥ /
BKŚS, 25, 30.1 yadi cāsau tvadākāras tvatkalājālapeśalaḥ /
BKŚS, 25, 31.1 yas tvadākāravijñānaḥ sarvathā puṇyavān asau /
BKŚS, 25, 33.1 ṛṣidattām athāvocam ārye kiṃ kāraṇaṃ tvayā /
BKŚS, 25, 64.2 yuṣmaddāsāḥ kathaṃ kuryuḥ pāpasaṃkalpam anyathā //
BKŚS, 25, 68.1 vyagreṇa cātra vṛttānte dattaṃ vaḥ kṛtakottaram /
BKŚS, 25, 83.2 muktvā tvāṃ sthātum anyatra kiṃ punaḥ saṃtatajvaram //
BKŚS, 25, 85.1 dhanyo jvaro 'pi yenedaṃ tvadaṅgam upayujyate /
BKŚS, 25, 91.1 tatas tām uktavān asmi dhik tvāṃ niṣkaruṇāśayām /
BKŚS, 25, 97.1 tad evam ṛṣidattā vaḥ saṃvṛttā paricārikā /
BKŚS, 25, 107.2 sarāgaiva satī yā tvaṃ vītarāgagatiṃ gatā //
BKŚS, 25, 109.1 sarvathā subhagatāmahoddhataḥ kiṃkaro bhavatu gomukhas tava /
BKŚS, 26, 16.1 mayoktaṃ tava yaḥ syālaḥ puruṣaḥ priyadarśanaḥ /
BKŚS, 26, 27.1 śreṣṭhi kiṃ na śṛṇoṣy ekam āścaryaṃ kathayāmi te /
BKŚS, 26, 32.1 saśiṣyaiḥ kila yuṣmābhis tarantī prekṣitā śilā /
BKŚS, 26, 40.1 yuṣmākaṃ punar ajñātaśīlacāritrajanmanām /
BKŚS, 27, 25.2 rājā manmukhasaṃkrāntair vākyais tvām eṣa bhāṣate //
BKŚS, 27, 26.2 sā kim ākhyāyate tubhyaṃ prathitā pṛthivīva yā //
BKŚS, 27, 27.2 ye guṇās te 'pi te buddhāḥ śiśirāṃśor ivāṃśavaḥ //
BKŚS, 27, 32.2 dvāre vaḥ kāliyaḥ śreṣṭhī tiṣṭhatīti sasaṃbhramaiḥ //
BKŚS, 27, 33.2 kas tvaṃ kasya kuto veti pṛṣṭaś cedam abhāṣata //
BKŚS, 27, 35.1 so 'haṃ sucaritair aṅgaiḥ sukhād yuṣmatprasādajāt /
BKŚS, 27, 67.1 yad apīdaṃ mahat kāryaṃ yuṣmābhiḥ kila sādhitam /
BKŚS, 27, 70.1 asty ahaṃ bhartsitaḥ kruddhair yuṣmābhiḥ svagṛhaṃ gataḥ /
BKŚS, 27, 72.2 yuṣmadvṛttāntam akhilaṃ tadā kathitavān aham //
BKŚS, 27, 74.1 śapathaiḥ pratiṣidhyaināṃ tvadvṛttāntaprakāśanāt /
BKŚS, 27, 77.2 tvaṃ mām āpadi kaṣṭāyāṃ vartamānā smarer iti //
BKŚS, 27, 91.1 tvaṃ ca gomukha eveti tadaiva jñātavaty aham /
BKŚS, 27, 92.1 rūpaṃ ca yuvarājasya tava cānāyitaṃ mayā /
BKŚS, 27, 104.1 eṣa tvāṃ gāḍham āveṣṭya grīvāṃ bhittvāthavā śiraḥ /
BKŚS, 27, 105.2 etāvatā hi te kāryaṃ na madīyena mṛtyunā //
BKŚS, 27, 108.1 mama tv āsīn mahātmānaḥ ke 'nye yuṣmaj jagattraye /
BKŚS, 27, 108.2 kutaś cānyan mahat kāryaṃ yuṣmajjīvitarakṣaṇāt //
BKŚS, 27, 109.1 sahasraṃ te na yat kiṃcit koṭyāpi yadi labhyate /
BKŚS, 27, 115.1 tad yuṣmābhir yad ādiṣṭaṃ yad atra bhavatā kṛtam /
BKŚS, 28, 2.2 ayam āryakaniṣṭho vaḥ śreṇiśreṣṭhī bhavatv iti //
BKŚS, 28, 10.2 vaṇṭakas tasya yuṣmābhiḥ sadārair gṛhyatām iti //
BKŚS, 28, 26.2 āryajyeṣṭhas tvayālāpān bhāṣitaḥ kīdṛśān iti //
BKŚS, 28, 28.2 yathokto mandayā jyeṣṭho yaśobhāginn iti tvayā //
BKŚS, 28, 31.1 aryaputras tvayā tasmād aryaputreti bhāṣyatām /
BKŚS, 28, 35.2 nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ //
BKŚS, 28, 49.1 asty ahaṃ yuṣmadādeśād gatā kanyāvarodhanam /
BKŚS, 28, 64.1 sukhāsīnāṃ ca mām āha bhartā te sukhabhāgini /
BKŚS, 28, 65.1 punar āha sa te bhartā chāttratvād durjanaḥ kila /
BKŚS, 28, 65.2 āhārādyair durārādhas tvayā tad iti me matiḥ //
BKŚS, 28, 68.1 tau tvadbhartur avittasya pānthasyājñātajanmanaḥ /
BKŚS, 28, 75.1 etat tvatkaraśākhābhir likhitaṃ [... au4 Zeichenjh] mbhakam /
BKŚS, 28, 77.1 athavā tvaṃ parādhīnā bhartaiva tava nirdayaḥ /
BKŚS, 28, 77.1 athavā tvaṃ parādhīnā bhartaiva tava nirdayaḥ /
BKŚS, 28, 78.1 ko 'nyo niṣkaruṇas tasmāt tvaṃ yenotpalakomalā /
BKŚS, 28, 79.1 matsaṃdeśaṃ ca vācyo 'sau kim asthāne kṛtam tvayā /
BKŚS, 28, 82.2 yuṣmatkathāprasaṅgena sārkaṃ gatam idaṃ dinam //
BKŚS, 28, 100.2 bhagīrathayaśā yuṣmān vanditvā yācate yathā //
BKŚS, 28, 103.1 tena yuṣmadgṛhadvārād gṛhītvā priyadarśanām /
Daśakumāracarita
DKCar, 1, 1, 1.2 jyotiścakrākṣadaṇḍastribhuvanavijayastambhadaṇḍo 'ṅghridaṇḍaḥ śreyastraivikramaste vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ //
DKCar, 1, 1, 37.2 kiṃca daivajñakathito mathitoddhatārātiḥ sārvabhaumo 'bhirāmo bhavitā sukumāraḥ kumārastvadudare vasati /
DKCar, 1, 1, 37.3 tasmādadya tava maraṇamanucitam iti bhūṣitabhāṣitair amātyapurohitair anunīyamānayā tayā kṣaṇaṃ kṣaṇahīnayā tūṣṇīm asthāyi //
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 1, 61.2 kimeṣa tava nandanaḥ satyameva /
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 2, 17.1 bāle kaściddivyadehadhārī mānavo navo vallabhastava bhūtvā sakalaṃ rasātalaṃ pālayiṣyati iti /
DKCar, 1, 2, 17.2 tadādeśaṃ niśamya ghanaśabdonmukhī cātakī varṣāgamanamiva tavālokanakāṅkṣiṇī ciramatiṣṭham /
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 1, 3, 6.3 yūyaṃ vayasyā iti nirdiṣṭametaiḥ kimidam iti //
DKCar, 1, 3, 8.1 śrutaratnaratnāvalokasthāno 'ham idaṃ tadeva māṇikyam iti niścitya bhūdevadānanimittāṃ duravasthāmātmano janma nāmadheyaṃ yuṣmadanveṣaṇaparyaṭanaprakāraṃ cābhāṣya samayocitaiḥ saṃlāpairmaitrīmakārṣam /
DKCar, 1, 3, 11.3 bhaktavatsalasya gaurīpateḥ kāruṇyena tvatpadāravindasaṃdarśanānandasaṃdoho mayā labdhaḥ iti //
DKCar, 1, 4, 9.1 kathaṃ nivasati mahīvallabho rājahaṃsaḥ iti janakena pṛṣṭo 'haṃ tasya rājyacyutiṃ tvadīyajananaṃ sakalakumārāvāptiṃ tava digvijayārambhaṃ bhavataḥ mātaṅgānuyānamasmākaṃ yuṣmadanveṣaṇakāraṇaṃ sakalamabhyadhām /
DKCar, 1, 4, 9.1 kathaṃ nivasati mahīvallabho rājahaṃsaḥ iti janakena pṛṣṭo 'haṃ tasya rājyacyutiṃ tvadīyajananaṃ sakalakumārāvāptiṃ tava digvijayārambhaṃ bhavataḥ mātaṅgānuyānamasmākaṃ yuṣmadanveṣaṇakāraṇaṃ sakalamabhyadhām /
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 18.4 tadanu dāruvarmā vākyānītthaṃvidhāni śrāvaṃśrāvaṃ tūṣṇīṃ yadi bhiyā sthāsyati tarhi varam yadi vā daurjanyena tvayā saṃgamaṅgīkariṣyati tadā sa bhavadīyairitthaṃ vācyaḥ //
DKCar, 1, 4, 19.4 tvaṃ sakhīveṣadhāriṇā mayā saha tasya mandiraṃ gaccha /
DKCar, 1, 4, 19.7 te 'pi vaṃśasaṃpallāvaṇyāḍhyāya yūne mahyaṃ tvāṃ dāsyantyeva /
DKCar, 1, 4, 20.2 tasmin hate sarvathā yuṣmanmanorathaḥ phaliṣyati /
DKCar, 1, 5, 14.2 tasmānmarālabandhanaṃ na karaṇīyaṃ tvayā iti /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 1, 5, 20.1 subhaga kusumasukumāraṃ jagadanavadyaṃ vilokya te rūpam /
DKCar, 1, 5, 20.2 mama mānasamabhilaṣati tvaṃ cittaṃ kuru tathā mṛdulam //
DKCar, 1, 5, 21.1 iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase /
DKCar, 1, 5, 21.2 tvaccāturyamasyāṃ kriyālatāyām ālavālam abhūt /
DKCar, 1, 5, 21.3 yattavābhīṣṭaṃ yena priyāmanorathaḥ phaliṣyati tadakhilaṃ kariṣyāmi /
DKCar, 1, 5, 23.8 vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra deva bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti /
DKCar, 2, 1, 1.1 śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata dayita tvatprasādādadya me caritārthā śrotravṛttiḥ //
DKCar, 2, 1, 2.1 adya me manasi tamo'pahastvayā datto jñānapradīpaḥ //
DKCar, 2, 1, 3.1 pakvam idānīṃ tvatpādapadmaparicaryāphalam //
DKCar, 2, 1, 4.1 asya ca tvatprasādasya kimupakṛtya pratyupakṛtavatī bhaveyam //
DKCar, 2, 1, 33.1 sthaviraḥ sa rājā jarāviluptamānāvamānacitto duścaritaduhitṛpakṣapātī yadeva kiṃcit pralapati tvayāpi kiṃ tadanumatyā sthātavyam //
DKCar, 2, 1, 46.1 sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat //
DKCar, 2, 1, 53.1 sa ca tāṃ tadā tvadaṅkāpāśrayāṃ suratakhedasuptagātrīṃ tribhuvanasargayātrāsaṃhārasambaddhābhiḥ kathābhir amṛtasyandinībhiḥ pratyānīyamānarāgapūrāṃ nyarūpayat //
DKCar, 2, 1, 54.1 sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaram atyantasukhasuptayor yuvayor daivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat //
DKCar, 2, 1, 54.1 sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaram atyantasukhasuptayor yuvayor daivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat //
DKCar, 2, 1, 56.1 tacca māsadvayaṃ tava pāratantryam //
DKCar, 2, 1, 58.1 kiṃ tava karaṇīyam iti praṇipatantī vārtayānayā matprāṇasamāṃ samāśvāsaya iti vyādiśya visasarja //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 2.1 kutaścitsaṃlapato janasamājādupalabhyāmutobubhutsustvadgatiṃ tamuddeśamagamam //
DKCar, 2, 2, 11.1 tasyāstu jananyudañjaliḥ palitaśāraśikhaṇḍabandhaspṛṣṭamuktabhūmir abhāṣata bhagavan asyā me doṣameṣā vo dāsī vijñāpayati //
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 2, 57.1 kva gatastava mayyasādhāraṇo 'nurāgaḥ iti //
DKCar, 2, 2, 60.1 siddhārthā cāsmi tvatprasādāt iti //
DKCar, 2, 2, 64.1 acirādeva śakya ātmā tvadarthasādhanakṣamaḥ kartum //
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 2, 93.1 nijena dyumnenāsāveva veśyā yathā tvāṃ yojayiṣyati tathā yatiṣye //
DKCar, 2, 2, 101.1 tvayaiva tāvadvicakṣaṇena deviṣyāmīti dyūtādhyakṣānumatyā vyatyaṣajat //
DKCar, 2, 2, 116.1 dayamānaś cāham abravam ehi sādhvi tvāṃ nayeyaṃ tvatpriyāvasatham iti tricaturāṇi padānyudacalam //
DKCar, 2, 2, 116.1 dayamānaś cāham abravam ehi sādhvi tvāṃ nayeyaṃ tvatpriyāvasatham iti tricaturāṇi padānyudacalam //
DKCar, 2, 2, 119.1 astyayamasidvitīyo me bāhuḥ api tu mṛdurayamupāyastvadapekṣayā cintitaḥ //
DKCar, 2, 2, 121.1 tvayāpyamī vācyāḥ niśi vayamimāṃ purīṃ praviṣṭāḥ //
DKCar, 2, 2, 123.1 yadi vaḥ kaścinmantravit kṛpāluḥ sa enamujjīvayanmama prāṇānāharedanāthāyāḥ iti //
DKCar, 2, 2, 129.1 tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam //
DKCar, 2, 2, 129.1 tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam //
DKCar, 2, 2, 129.1 tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam //
DKCar, 2, 2, 131.1 udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā //
DKCar, 2, 2, 133.1 tathā hi na jāne vaktuṃ tvatkarmaitadadbhutamiti //
DKCar, 2, 2, 134.1 na te svaśīlamadbhutavatpratibhāti //
DKCar, 2, 2, 136.1 na hi tvayyanyadīyā lobhādayaḥ //
DKCar, 2, 2, 137.1 tvayādya sādhutonmīliteti tat prāyas tvatpūrvāvadānebhyo na rocate //
DKCar, 2, 2, 137.1 tvayādya sādhutonmīliteti tat prāyas tvatpūrvāvadānebhyo na rocate //
DKCar, 2, 2, 138.1 tvayāmunā sukṛtena krīto 'yaṃ dāsajana ityasāramatigarīyasā krīṇāsīti sa te prajñādhikṣepaḥ //
DKCar, 2, 2, 138.1 tvayāmunā sukṛtena krīto 'yaṃ dāsajana ityasāramatigarīyasā krīṇāsīti sa te prajñādhikṣepaḥ //
DKCar, 2, 2, 139.1 priyādānasya pratidānamidaṃ śarīramiti tadalābhe nidhanonmukhamidamapi tvayaiva dattam //
DKCar, 2, 2, 142.1 utthāpya cainam urasopaśliṣyābhāṣiṣi bhadra kādya te pratipattiḥ iti //
DKCar, 2, 2, 144.1 ato 'syāmeva yāminyāṃ deśam imaṃ jihāsāmi ko vāham yathā tvamājñapayasīti //
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 2, 189.1 tataḥ kuberadattas tṛṇāya matvārthapatim arthalubdhaḥ kanyakayā svayameva tvām upasthāsyati //
DKCar, 2, 2, 207.1 sthānābhiniveśinośca vāmayatnasādhyaḥ samāgamaḥ //
DKCar, 2, 2, 210.1 tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā //
DKCar, 2, 2, 218.1 tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti //
DKCar, 2, 2, 221.1 uktaṃ ca dhanamitreṇa bhadra kastavārtho yatparasya hetormāmākrośasi //
DKCar, 2, 2, 222.1 na smarāmi svalpamapi tavāpakāraṃ matkṛtam iti //
DKCar, 2, 2, 224.1 bravīṣi ca kastavāpakāro matkṛtaḥ iti nanu pratītamevaitat sārthavāhasyārthapatervimardako bahiścarāḥ prāṇāḥ iti //
DKCar, 2, 2, 227.1 mamaikarātrajāgarapratīkārastavaiṣa carmaratnāhaṅkāradāhajvaraḥ iti //
DKCar, 2, 2, 235.1 sa khalu vimardako madgrāhitatvadabhijñānacihno manniyogāttvadanveṣaṇāyojjayinīṃ tadahareva prātiṣṭhata //
DKCar, 2, 2, 235.1 sa khalu vimardako madgrāhitatvadabhijñānacihno manniyogāttvadanveṣaṇāyojjayinīṃ tadahareva prātiṣṭhata //
DKCar, 2, 2, 248.1 bhūyobhūyaśca nirbaddhayā tvayā niyatamasmi tadāgatitvenāham apadeśyaḥ //
DKCar, 2, 2, 250.1 mṛte ca mayi na jīviṣyatyeva te bhaginī //
DKCar, 2, 2, 251.1 tvaṃ ca niḥsvībhūtā //
DKCar, 2, 2, 256.1 rājñaśca nirbandhād dviśtriścaturnihnutyāpi niyatamāgatirapadeśyaiva coritasya tvayi //
DKCar, 2, 2, 257.1 tvayi tvapadiṣṭe sarvamasmatkuṭumbamavasīdet //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 2, 285.1 tasya pāpasya carmaratnamoṣādduhituśca te sārābharaṇāpahārādahamadya niḥśalyamutsṛjeyaṃ jīvitam iti //
DKCar, 2, 2, 288.1 astu sa kāmaṃ tvatkalatrābhimarśī vairāspadaṃ dhanamitraḥ //
DKCar, 2, 2, 289.1 smaraṃstu cirakṛtāṃ te paricaryāmanugrahītumarhasi dāsīṃ rāgamañjarīm //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 300.1 phalitā tava sunītiḥ //
DKCar, 2, 2, 301.1 yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ suhṛdityuvāca ahamadya veśasaṃsargasulabhātpānadoṣād baddhaḥ //
DKCar, 2, 2, 301.1 yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ suhṛdityuvāca ahamadya veśasaṃsargasulabhātpānadoṣād baddhaḥ //
DKCar, 2, 2, 302.1 tvayā punaraviśaṅkamadyaiva rājā vijñāpanīyaḥ deva devaprasādādeva purāpi tad ajinaratnam arthapatimuṣitam āsāditam //
DKCar, 2, 2, 309.1 tathā niveditaśca narapatirasubhir mām aviyojyopacchandanair eva svaṃ te dāpayituṃ prayatiṣyate tannaḥ pathyam iti //
DKCar, 2, 2, 310.1 śrutvaiva ca tvadanubhāvapratyayād anatitrasnunā tena tattathaiva sampāditam //
DKCar, 2, 2, 311.1 athāhaṃ tvadabhijñānapratyāyitāyā rāgamañjaryāḥ sakāśād yathepsitāni vasūni labhamānā rājaduhiturambālikāyā dhātrīṃ māṅgalikāṃ tvadādiṣṭena mārgeṇānvarañjayam //
DKCar, 2, 2, 311.1 athāhaṃ tvadabhijñānapratyāyitāyā rāgamañjaryāḥ sakāśād yathepsitāni vasūni labhamānā rājaduhiturambālikāyā dhātrīṃ māṅgalikāṃ tvadādiṣṭena mārgeṇānvarañjayam //
DKCar, 2, 2, 319.1 tatprārthitā cāhaṃ tvatpriyāprahitamiti mamaiva mukhatāmbūlocchiṣṭānulepanaṃ nirmālyaṃ malināṃśukaṃ cānyedyurupāharam //
DKCar, 2, 2, 321.1 itthaṃ ca saṃdhukṣitamanmathāgniḥ sa evaikānte mayopamantrito 'bhūd ārya lakṣaṇānyeva tavāvisaṃvādīni //
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 2, 323.1 tadekāpatyaśca rājā tayā tvāṃ samāgatamupalabhya kupito 'pi duhiturmaraṇabhayānnocchetsyati //
DKCar, 2, 2, 328.1 nanu bandhanāgārabhitter vyāmatrayam antarālam ārāmaprākārasya kenacittu hastavataikāgārikeṇa tāvatīṃ suraṅgāṃ kārayitvā praviṣṭasyopavanaṃ tavopariṣṭādasmadāyattaiva rakṣā //
DKCar, 2, 2, 332.1 katamo 'sau kimiti labhyate iti mayokte yena taddhanamitrasya carmaratnaṃ muṣitam iti tvāmeva niradikṣat //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
DKCar, 2, 2, 353.1 yuṣmākam ayam adhikāraḥ na punarasyā varṣīyasyāḥ ityavādiṣam //
DKCar, 2, 2, 363.1 asāvapyamībhiḥ tvam evonmattayānunmatta ityunmattaṃ muktavatī //
DKCar, 2, 2, 367.1 atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ //
DKCar, 2, 2, 380.1 asminneva kṣaṇe tavāsmi navāmbuvāhastanitagambhīreṇa svareṇānugṛhītaḥ iti //
DKCar, 2, 2, 381.1 śrutvā ca smitvā ca devo 'pi rājavāhanaḥ kathamasi kārkaśyena karṇīsutamapyatikrāntaḥ ityabhidhāya punaravekṣyopahāravarmāṇam ācakṣva tavedānīmavasaraḥ ityabhāṣata //
DKCar, 2, 3, 23.1 tau ced rājaputrau nirupadravāv evāvardhiṣyetām iyatā kālena tavemāṃ vayo'vasthām asprakṣyetām //
DKCar, 2, 3, 26.1 nanvasti kaścinmunistvayā tadavasthayā putrābhyupapādanārthaṃ yācitastena sa labdho vardhitaśca //
DKCar, 2, 3, 41.1 punaridamambāmavocam itthameva tvayāpyananyavyāpārayā nṛpāṅganāsāvupasthātavyā //
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
DKCar, 2, 3, 67.1 mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi //
DKCar, 2, 3, 68.1 sādṛśyaṃ ca svamanena svayamevābhilikhya tvatsamādhigāḍhatvadarśanāya preṣitam //
DKCar, 2, 3, 72.1 tayā tu kiṃcid iva dhyātvā punarabhihitam amba tava naitadidānīṃ gopyatamam //
DKCar, 2, 3, 96.1 āha sma ca saumya upahāravarman mā sma te durvikalpo bhūt //
DKCar, 2, 3, 97.1 yatastvamasi madaṃśaḥ //
DKCar, 2, 3, 101.1 abhyarthitaścānayā ekapūrvā punastvāmevopacarya yāvajjīvaṃ rameyam iti //
DKCar, 2, 3, 122.1 bhagavanpañcabāṇa kastavāparādhaḥ kṛto mayā yadevaṃ dahasi na ca bhasmīkaroṣi iti //
DKCar, 2, 3, 124.1 ataḥ sthāna eva tvāṃ dunoti mīnaketuḥ //
DKCar, 2, 3, 135.1 yadi madanugrahaniścalas tavābhisaṃdhir ācarāvicāraṃ madupadiṣṭam //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 3, 142.1 ghaṇṭāpuṭakvaṇitāhūtaśca bhartā bhavatyai sarvarahasyamākhyāya nimīlitākṣo yadi tvāmāliṅget iyamākṛtiramumupasaṃkrāmet //
DKCar, 2, 3, 143.1 tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta na cāsminvidhau visaṃvādaḥ kāyaḥ iti //
DKCar, 2, 3, 144.1 vapuś cedidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca sampradhārya teṣāmapyanumate karmaṇyabhimukhena steyam iti //
DKCar, 2, 3, 147.1 tvaṃ punaḥ pragāḍhāyāṃ pradoṣavelāyām ālapiṣyasi karṇe kṛtanarmasmitā vikaṭavarmāṇam dhūrto 'si tvamakṛtajñaśca //
DKCar, 2, 3, 147.1 tvaṃ punaḥ pragāḍhāyāṃ pradoṣavelāyām ālapiṣyasi karṇe kṛtanarmasmitā vikaṭavarmāṇam dhūrto 'si tvamakṛtajñaśca //
DKCar, 2, 3, 150.1 śrutvedaṃ tvadvacaḥ sa yadvadiṣyati tanmahyamekākinyupāgatya nivedayiṣyasi tataḥ paramahameva jñāsyāmi //
DKCar, 2, 3, 166.1 āliṅgya ca māṃ sasmitaṃ samabhyadhatta dhūrta siddhaṃ te samīhetam //
DKCar, 2, 3, 168.1 amuṣya pralobhanāya tvadādiṣṭayā diśā mayoktam kitava na sādhayāmi te saundaryam //
DKCar, 2, 3, 168.1 amuṣya pralobhanāya tvadādiṣṭayā diśā mayoktam kitava na sādhayāmi te saundaryam //
DKCar, 2, 3, 169.1 evaṃ sundaro hi tvamapsarasāmapi spṛhaṇīyo bhaviṣyasi kimuta mānuṣīṇām //
DKCar, 2, 3, 174.1 tad aham īdṛśena vaivāhikena nepathyena tvām abhisṛtavatī //
DKCar, 2, 3, 175.1 prāgapi rāgāgnisākṣikamanaṅgena guṇarūpā dattaiva tubhyameṣā jāyā //
DKCar, 2, 3, 182.1 na cedanena rūpeṇa matsapatnīr abhiramayiṣyasi tatastvayīdaṃ rūpaṃ saṃkrāmayeyam iti //
DKCar, 2, 3, 187.1 kathaya kāni te rahasyāni //
DKCar, 2, 3, 188.1 tatkathanānte hi tvatsvarūpabhraṃśaḥ iti //
DKCar, 2, 3, 195.1 ityākarṇya tam iyattavāyuḥ //
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
DKCar, 2, 4, 21.0 so 'yamapi tāvattvayaivaṃbhūtaḥ kṛtaḥ //
DKCar, 2, 4, 41.0 athāham āhūyājñaptā harasakhena bāle bāle 'sminkīdṛśaste bhāvaḥ iti //
DKCar, 2, 4, 43.0 tatraitāvanmayāvagatam tvaṃ kila śaunakaḥ śūdrakaḥ kāmapālaścābhinnaḥ //
DKCar, 2, 4, 49.0 bālaśca kila śūdrakāvasthe tvayyāryadāsyavasthāyāṃ mayyudabhūt //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
DKCar, 2, 4, 57.0 bhavadanumatyā vinā tava kanyābhimarśī //
DKCar, 2, 4, 59.0 so 'tibhīto mām abhipraṇamyāha ahameva mūḍho 'parāddhaḥ yastava duhitṛsaṃsargānugrāhiṇo grahagrasta ivotkrāntasīmā bhavadadhīnam ityavādīt //
DKCar, 2, 4, 64.0 taiḥ kilāsāvitthamagrāhyata prasahyaiva svasā tavāmunā bhujaṅgena saṃgṛhītā //
DKCar, 2, 4, 67.0 taṃ ca devajyeṣṭhaṃ caṇḍaghoṣaṃ viṣeṇa hatvā bālo 'yamasamartha iti tvamadyāpi prakṛtiviśrambhaṇāyopekṣitaḥ //
DKCar, 2, 4, 72.0 kathaya tathyaṃ kenedam ayathāpūrvam ānanāravinde tavaiṣu vāsareṣu iti //
DKCar, 2, 4, 81.0 mayāpi tatpitṛvyasanamākarṇya paryaśruṇā so 'bhihitaḥ saumya kiṃ tava gopāyitvā //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 4, 89.0 tvayā tu muktatrāsayā rājñe preṣaṇīyam eṣa khalu kṣātradharmo yad bandhur abandhurvā duṣṭaḥ sa nirapekṣaṃ nirgrāhya iti //
DKCar, 2, 4, 94.0 tataḥ svamevāgāramānīya kāṇḍapaṭīparikṣipte viviktoddeśe darbhasaṃstaraṇam adhiśāyya svayaṃ kṛtānumaraṇamaṇḍanayā tvayā ca tatra saṃnidheyam //
DKCar, 2, 4, 95.0 ahaṃ ca bāhyakakṣāgatastvayā praveśayiṣye //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 119.0 athavaiṣa niraparādha eva te janayitā //
DKCar, 2, 4, 121.0 krūrā khalu tārāvalī yā tvāmupalabhyāpi tattvataḥ kuberād asamarpya mahyamarpitavatī devyai vasumatyai saiva vā sadṛśakāriṇī //
DKCar, 2, 4, 122.0 nahi tādṛśādbhāgyarāśervinā mādṛśo jano 'lpapuṇyas tavārhati kalapralāpāmṛtāni karṇābhyāṃ pātum //
DKCar, 2, 4, 146.0 satyarthe nijagṛhānnṛpagṛhaṃ suraṅgayopasarannihāntare vo dṛṣṭavān //
DKCar, 2, 4, 147.0 kathayata kāḥ stha yūyam //
DKCar, 2, 4, 149.0 sodañjalir udīritavatī bhartṛdāraka bhāgyavatyo vayam yāstvāmebhireva cakṣurbhiranaghamadrākṣma //
DKCar, 2, 4, 151.0 yastava mātāmahaś caṇḍasiṃhaḥ tenāsyāṃ devyāṃ līlāvatyāṃ caṇḍaghoṣaḥ kāntimatītyapatyadvayam udapādi //
DKCar, 2, 4, 165.0 tvadambayā kāntimatyā ceyaṃ garbhasthaiva dyūtajitā svamātrā tavaiva jāyātvena samakalpyata //
DKCar, 2, 4, 165.0 tvadambayā kāntimatyā ceyaṃ garbhasthaiva dyūtajitā svamātrā tavaiva jāyātvena samakalpyata //
DKCar, 2, 4, 167.0 tāṃ punaravocam adyaiva rājagṛhe kimapi kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsye iti //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 5, 31.1 śetām ayamatra muhūrtamātraṃ brāhmaṇakumāro yāvatkṛtakṛtyā nivarteya iti tvāṃ tatra śāyayitvā tamuddeśamagamam //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 43.1 eṣā cāhaṃ pituste pādamūlaṃ pratyupasarpeyam iti prāñjaliṃ māṃ bhūyobhūyaḥ pariṣvajya śirasyupāghrāya kapolayoś cumbitvā snehavihvalāgatāsīt //
DKCar, 2, 5, 62.1 dṛśyante ca te 'dhvaśrāntānīva gātrāṇi //
DKCar, 2, 5, 85.1 tacchalyoddharaṇākṣamaśca dhanvantarisadṛśastvadṛte netaro 'sti vaidya iti pratyāgato 'smi //
DKCar, 2, 5, 87.1 ayamahaṃ parivartitastrīveṣaste kanyā nāma bhaveyam //
DKCar, 2, 5, 88.1 anugataśca mayā tvamupagamya dharmāsanagataṃ dharmavardhanaṃ vakṣyasi mameyamekaiva duhitā //
DKCar, 2, 5, 101.1 sa khalvaham anabhiśaṅka evaitāvantaṃ kālaṃ sahābhivihṛtya rājakanyayā bhūyastasminn utsave gaṅgāmbhasi viharanvihāravyākule kanyakāsamāje magnopasṛtas tvadabhyāśa evonmaṅkṣyāmi //
DKCar, 2, 5, 102.1 punastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam //
DKCar, 2, 5, 102.1 punastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 5, 111.1 tvaṃ tu teṣāmadattaśrotro muktakaṇṭhaṃ ruditvā cirasya bāṣpakuṇṭhakaṇṭhaḥ kāṣṭhānyāhṛtyāgniṃ saṃdhukṣya rājamandiradvāre citādhirohaṇāyopakramiṣyase //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 5, 113.1 so 'yamabhyupāyo 'nuṣṭheyo yadi tubhyaṃ rocate iti //
DKCar, 2, 6, 5.1 anayā ca kilāsmai pratiśayitāya svapne samādiṣṭam samutpatsyate tavaikaḥ putraḥ janiṣyate caikā duhitā //
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
DKCar, 2, 6, 28.1 apitu na cediha yuvayoḥ sukhanivāsakāraṇaṃ kamapyupāyam utpādayituṃ śaknuyām //
DKCar, 2, 6, 33.1 saphalamastu yuṣmaccakṣuḥ //
DKCar, 2, 6, 58.1 ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ bhūyāsamevaṃ yāvadāyur āyatākṣi tvatprasādasya pātram iti //
DKCar, 2, 6, 67.1 viditārthastu pārthivastvayā duhituḥ pāṇiṃ grāhayiṣyati //
DKCar, 2, 6, 68.1 tataśca tvadanujīvinā rājaputreṇa bhavitavyam //
DKCar, 2, 6, 70.1 tvadāyatte ca rājye nālameva tvāmatikramya māmavaroddhuṃ bhīmadhanvā //
DKCar, 2, 6, 70.1 tvadāyatte ca rājye nālameva tvāmatikramya māmavaroddhuṃ bhīmadhanvā //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 89.1 ayamahamavasādayāmi vaḥ sapatnān iti //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
DKCar, 2, 6, 102.1 so 'brūta na cedbravīṣi praśnān aśnāmi tvām iti //
DKCar, 2, 6, 191.1 iyamasmi tvannideśavartinī //
DKCar, 2, 6, 193.1 yadyevāsi nirviṇṇā tapaścara tvaṃ madadhiṣṭhitā pāralaukikāya kalyāṇāya //
DKCar, 2, 6, 195.1 yadi kaścidastyupāyaḥ patidrohapratikriyāyai darśayāmum matirhi te paṭīyasī iti //
DKCar, 2, 6, 201.1 tvayā tu tanmātṛprārthanaṃ sakaruṇamabhidhāya matpatiretadgṛhaṃ kathañcanāneyaḥ //
DKCar, 2, 6, 202.1 samīpagateṣu ca yuṣmāsu krīḍāmattā nāma kandukaṃ bhraṃśayeyam //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 204.1 tvāmiyamanavastho niṣkaruṇaśceti ratnavatīnimittamatyarthaṃ nindati //
DKCar, 2, 6, 206.1 sa tathokto niyatamunmukhībhūya tāmeva priyasakhīṃ manyamāno māṃ baddhāñjali yācamānāyai mahyaṃ bhūyastvatprārthitaḥ sābhilāṣamarpayiṣyati //
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
DKCar, 2, 6, 249.1 etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā //
DKCar, 2, 6, 251.1 tvāmidānīmutpannāpatyāṃ draṣṭumicchāmi //
DKCar, 2, 6, 259.1 sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam iti //
DKCar, 2, 6, 264.1 sa dṛṣṭvā mama gṛhiṇyā evaiṣa nūpuraḥ kathamayamupalabdhastvayā iti tam abruvāṇaṃ nirbandhena papraccha //
DKCar, 2, 6, 270.1 sa cānuyukto dhūrtaḥ savinayamāvedayat viditameva khalu vaḥ yathāhaṃ yuṣmadājñayā pitṛvanamabhirakṣya tadupajīvī prativasāmi //
DKCar, 2, 6, 270.1 sa cānuyukto dhūrtaḥ savinayamāvedayat viditameva khalu vaḥ yathāhaṃ yuṣmadājñayā pitṛvanamabhirakṣya tadupajīvī prativasāmi //
DKCar, 2, 6, 280.1 anunītā ca sundari tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvam asādhāraṇīkṛtya rantumācaritaḥ //
DKCar, 2, 6, 280.1 anunītā ca sundari tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvam asādhāraṇīkṛtya rantumācaritaḥ //
DKCar, 2, 6, 293.1 avādīcca nātha tvaddarśanād upoḍharāgā tasminkandukotsave punaḥ sakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi //
DKCar, 2, 6, 293.1 avādīcca nātha tvaddarśanād upoḍharāgā tasminkandukotsave punaḥ sakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi //
DKCar, 2, 6, 294.1 tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam //
DKCar, 2, 6, 298.1 ahaṃ ca daivāttavaiva jīviteśasya haste patitā //
DKCar, 2, 6, 299.1 bhadraṃ tava iti //
DKCar, 2, 6, 308.1 tataśca siṃhavarmasāhāyyārtham atrāgatya bhartus tava darśanotsavasukhamanubhavāmi iti //
DKCar, 2, 7, 1.0 rājādhirājanandana nagarandhragatasya te gatiṃ jñāsyannahaṃ ca gataḥ kadācitkaliṅgān //
DKCar, 2, 7, 14.0 yadeṣa narakākaḥ kāraṇānāṃ nārakiṇāṃ rasajñānāya nītaḥ śītetaradīdhitidehajasya nagaram tadatra dayānidheranantatejasaste 'yaṃ janaḥ kāṃcid ājñāṃ cikīrṣati //
DKCar, 2, 7, 20.0 yathā te caraṇasarasijarajaḥkaṇikā tathāhaṃ cintanīyā //
DKCar, 2, 7, 21.0 yadyasti dayā te 'tra jane ananyasādhāraṇaḥ karaṇīyaḥ sa eva caraṇārādhanakriyāyām //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
DKCar, 2, 7, 31.0 tadanenāścaryaratnena nalinākṣasya te ratnaśailaśilātalasthiraṃ rāgataralenālaṃkriyatāṃ hṛdayam //
DKCar, 2, 7, 67.0 yataste sādhīyasā saccaritenānākalitakalaṅkenārcitenātyādararacitenākṛṣṭacetasā janenānena sarastathā saṃskṛtam yatheha te 'dya siddhiḥ syāt //
DKCar, 2, 7, 77.0 tathāsthitaśca tadāsādanadṛḍhatarāśayaśca sa ākhyāyata rājan atra te janānte ciraṃ sthitam na caikatra cirasthānaṃ naḥ śastam //
DKCar, 2, 7, 79.0 yasya te rāṣṭre grāsādyāsāditaṃ tasya te kiṃcid anācarya kāryaṃ gatirāryagarhyā iti //
DKCar, 2, 7, 79.0 yasya te rāṣṭre grāsādyāsāditaṃ tasya te kiṃcid anācarya kāryaṃ gatirāryagarhyā iti //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 8, 11.0 buddhiśca nisargapaṭvī kalāsu nṛtyagītādiṣu citreṣu ca kāvyavistareṣu prāptavistarā tavetarebhyaḥ prativiśiṣyate //
DKCar, 2, 8, 86.0 sarvaścaiṣa jīvalokaḥ samagramapi yugasahasraṃ bhuñjāno na te koṣṭhāgārāṇi recayiṣyati //
DKCar, 2, 8, 151.0 mama śatamasti hastinām pañcaśatāni ca te //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
DKCar, 2, 8, 171.0 tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'smin apabhraśya patitastvayaivamanugṛhītaḥ //
DKCar, 2, 8, 175.0 vṛddhenoktam sindhudattaputrāṇāṃ katamaste pitā iti //
DKCar, 2, 8, 188.0 punastayā tvanmukhena sa vācyaḥ yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt //
DKCar, 2, 8, 188.0 punastayā tvanmukhena sa vācyaḥ yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt //
DKCar, 2, 8, 189.0 adya tu tvadādeśakāriṇyevāham iti //
DKCar, 2, 8, 192.0 sa evāyamasiprahāraḥ pāpīyasastava bhavatu yadyasmi pativratā //
DKCar, 2, 8, 200.0 pañcame 'hani revātaṭavartini madbhavane parīkṣya vaijanyam janeṣu nirgateṣu kapāṭam udghāṭya tvatsutena saha ko'pi dvijakumāro niryāsyati //
DKCar, 2, 8, 201.0 sa rājyamidamanupālya bālaṃ te pratiṣṭhāpayiṣyati //
DKCar, 2, 8, 204.0 tadetadatirahasyaṃ yuṣmāsveva guptaṃ tiṣṭhatu yāvadetadupapatsyate iti //
DKCar, 2, 8, 214.0 yadyevaṃ bahu bhāgadheyamasyā vo dāsyāḥ //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 229.0 śrutvaitat aho bhāgyavānbhojavaṃśaḥ yasya tvamāryādatto nāthaḥ ityaprīyanta prakṛtayaḥ //
DKCar, 2, 8, 244.0 so 'nyadaivaṃ māmāvedayat muhurupāsya prābhṛtaiḥ pravartya citrāḥ kathāḥ saṃvāhya pāṇipādam ati visrambhadattakṣaṇaṃ tamaprākṣaṃ tvadupadiṣṭena nayena //
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 283.0 ata iyaṃ madbhāryā tvadbhaginī mañjuvādinī kiyantyahāni yuṣmadantikameva tiṣṭhatu //
DKCar, 2, 8, 283.0 ata iyaṃ madbhāryā tvadbhaginī mañjuvādinī kiyantyahāni yuṣmadantikameva tiṣṭhatu //
DKCar, 2, 8, 286.0 ataḥ kimevaṃ vakti bhavān ityākarṇya mayā pratyavādi yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ //
DKCar, 2, 8, 287.0 yuṣmadgṛhe yaḥ sacivaratnamāryaketurasti sa īdṛgvidhānāmanekeṣāṃ rājyānāṃ dhuramudvoḍhuṃ śaktaḥ //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
DKCar, 2, 9, 3.0 yathā yūyamito māmāmantrya praṇamya prasthitāḥ pathi kasmiṃścidvanoddeśa upaśivālayaṃ skandhāvāramavasthāpya sthitāḥ //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 6.0 niścayamavabudhya prāvoci rājan prathamamevaitatsarvaṃ yuṣmanmanīṣitaṃ vijñānabalādajñāyi //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
DKCar, 2, 9, 10.0 idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā svāmin tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate iti //
DKCar, 2, 9, 10.0 idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā svāmin tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate iti //
DKCar, 2, 9, 12.0 tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
Divyāvadāna
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 64.0 yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni parimokṣyase tathāpi me ratnānāṃ parikṣayo na syāt //
Divyāv, 1, 67.0 balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdham aśulkenātarapaṇyena mahāsamudramavatartum sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu //
Divyāv, 1, 71.0 sa pitrā āhūyoktaḥ putra na tvayā sārthasya purastād gantavyam nāpi pṛṣṭhataḥ //
Divyāv, 1, 74.0 tvayā sārthasya madhye gantavyam //
Divyāv, 1, 75.0 na ca te sārthavāhe hate sārtho vaktavyaḥ //
Divyāv, 1, 76.0 dāsakapālakāvapi uktau putrau yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭikarṇo moktavya iti //
Divyāv, 1, 84.0 tvaṃ cedṛśānyamaṅgalāni karoṣi //
Divyāv, 1, 86.0 sā kathayati putra kharaṃ te vākkarma niścāritam //
Divyāv, 1, 152.0 te kathayanti sārthavāha kāruṇikastvam //
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 156.0 sa kathayati ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ //
Divyāv, 1, 160.0 śroṇa gaccha puṇyamaheśākhyastvam //
Divyāv, 1, 161.0 asti kaścit tvayā dṛṣṭaḥ pretanagaraṃ praviṣṭaḥ svastikṣemābhyāṃ nirgacchan sa samprasthito yāvat tenāsau puruṣo dṛṣṭaḥ //
Divyāv, 1, 162.0 tenoktaḥ bhadramukha aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti nāhamatra praviṣṭaḥ syām //
Divyāv, 1, 163.0 sa tenoktaḥ śroṇa gaccha puṇyamaheśākhyastvam yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ //
Divyāv, 1, 163.0 sa tenoktaḥ śroṇa gaccha puṇyamaheśākhyastvam yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ //
Divyāv, 1, 172.0 śroṇa kāruṇikastvam //
Divyāv, 1, 175.0 kuto 'ham yuṣmākaṃ pānīyaṃ dadāmīti te kathayanti śroṇa pretanagaramidam //
Divyāv, 1, 176.0 kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśāt pānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 177.0 sa cāha ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ ta ūcuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ //
Divyāv, 1, 182.0 śroṇa gaccha puṇyakarmā tvam //
Divyāv, 1, 183.0 asti kaścit tvayā dṛṣṭaḥ śrutaḥ sa pretanagaraṃ praviśya vastikṣemābhyāṃ jīvannirgacchan sa samprasthitaḥ //
Divyāv, 1, 185.0 sa tenoktaḥ bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti naivāhamatra praviṣṭaḥ syām //
Divyāv, 1, 186.0 sa kathayati śroṇa gaccha puṇyamaheśākhyastvam //
Divyāv, 1, 187.0 asti kaścit tvayā dṛṣṭaḥ śruto vā pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan sa samprasthitaḥ //
Divyāv, 1, 204.0 sa teṣāṃ sakāśamupasaṃkramya kathayati ke yūyam kena ca karmaṇā ihopapannāḥ te procuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ //
Divyāv, 1, 209.0 virama tvamasmāt pāpakādasaddharmāt //
Divyāv, 1, 212.0 virama tvamasmāt pāpakādasaddharmāt //
Divyāv, 1, 214.0 sa māṃ pṛcchati bhadramukha kiṃ tvametānurabhrān divā praghātayasi āhosvid rātrau mayoktaḥ ārya divā praghātayāmīti //
Divyāv, 1, 221.0 śroṇa gamiṣyasi tvaṃ vāsavagrāmakam gamiṣyāmi //
Divyāv, 1, 224.0 sa tvayā vaktavyaḥ dṛṣṭaste mayā pitā //
Divyāv, 1, 224.0 sa tvayā vaktavyaḥ dṛṣṭaste mayā pitā //
Divyāv, 1, 227.0 bhoḥ puruṣa tvamevaṃ kathayasi duṣkuhakā jāmbudvīpakā manuṣyā iti //
Divyāv, 1, 229.0 śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 253.0 virama tvamasmāt pāpakādasaddharmāt //
Divyāv, 1, 257.0 sa māṃ pṛcchati bhadramukha paradārān kiṃ tvaṃ divā gacchasi āhosvid rātrau sa mayābhihitaḥ ārya rātrau //
Divyāv, 1, 263.0 śroṇa gamiṣyasi tvaṃ vāsavagrāmakam //
Divyāv, 1, 265.0 sa vaktavyo dṛṣṭaste mayā pitā //
Divyāv, 1, 268.0 bhoḥ puruṣa tvamevaṃ kathayasi duṣkuhakā jāmbudvīpakā manuṣyā iti //
Divyāv, 1, 269.0 etanme kaḥ śraddadhāsyati śroṇa yanna śraddadhāsyati vaktavyas tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 283.0 te mṛgayitum ārabdhāḥ śroṇa kāruṇikastvam //
Divyāv, 1, 290.0 śroṇa nivāritastvaṃ mayā //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 292.0 sa āha ke yūyam kena vā karmaṇā ihopapannāḥ tayoktam śroṇa duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 308.0 ahaṃ teṣāṃ jñātīnāṃ saṃdiśāmi kiṃ nu yūyaṃ durbhikṣe yathā lūhāni praheṇakāni preṣayata te mama saṃdiśanti na vayaṃ lūhāni preṣayāmaḥ api tu praṇītānyeva praheṇakāni preṣayāmaḥ //
Divyāv, 1, 309.0 mayā snuṣābhihitā vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāni upanāmayasi sā kathayati kiṃ svamāṃsaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati //
Divyāv, 1, 312.0 te mama saṃdiśanti kiṃ nu tvaṃ durbhikṣe yathā lūhāni asmākaṃ praheṇakāni preṣayasi ahaṃ teṣāṃ saṃdiśāmi nāhaṃ lūhāni preṣayāmi api tu praṇītānyevāhaṃ preṣayāmīti //
Divyāv, 1, 313.0 mayā dārikābhihitā dārike mā tvaṃ praṇītāni praheṇakāni bhakṣayitvā teṣāṃ lūhāni upanāmayasi //
Divyāv, 1, 317.0 śroṇa gamiṣyasi tvaṃ vāsavagrāmakam tatra mama duhitā veśyaṃ vāhayati //
Divyāv, 1, 318.0 sā tvayā vaktavyā dṛṣṭāste mayā pitā mātā bhrātā bhrāturjāyā dāsī //
Divyāv, 1, 318.0 sā tvayā vaktavyā dṛṣṭāste mayā pitā mātā bhrātā bhrāturjāyā dāsī //
Divyāv, 1, 321.0 bhagini tvameva kathayasi duṣkuhakā jāmbudvīpakā manuṣyāḥ nābhiśraddadhāsyanti //
Divyāv, 1, 322.0 śroṇa yadi na śraddadhāsyati vaktavyā tava paurāṇe paitṛke vāsagṛhe catvāro lohasaṃghāṭāḥ suvarṇasya pūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ //
Divyāv, 1, 327.0 tayoktaḥ śroṇa gamiṣyasi tvaṃ vāsavagrāmakam bhagini gamiṣyāmi //
Divyāv, 1, 335.0 dṛṣṭvā ca punaḥ śroṇaṃ koṭikarṇamidamavocat ehi śroṇa svāgataṃ te //
Divyāv, 1, 336.0 dṛṣṭaste śroṇa ayaṃ lokaḥ paraśca lokaḥ sa kathayati dṛṣṭo bhadanta mahākātyāyana //
Divyāv, 1, 346.0 bhadramukha yadi na śraddadhāsi sa tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ //
Divyāv, 1, 356.0 upasaṃkramya kathayati bhadramukha dṛṣṭaste mayā pitā //
Divyāv, 1, 360.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 362.0 sa cāha bhadramukha sacennābhiśraddadhāsi tava pitrā agniṣṭomasyādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 374.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan sa kathayati eṣo 'hamāgataḥ //
Divyāv, 1, 376.0 sa kathayati bhagini sacennābhiśraddadhāsi tava paurāṇe paitṛke vāsagṛhe catasro lohasaṃghāṭāḥ suvarṇapūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ //
Divyāv, 1, 387.0 syādāryaḥ śroṇaḥ koṭikarṇa eva te bhaginījanaḥ saṃjānate //
Divyāv, 1, 392.0 te kathayanti putri tvamapyasmākamutprāsayasi //
Divyāv, 1, 404.0 idānīṃ tvāmevāgamya cakṣuḥ pratilabdham //
Divyāv, 1, 461.0 atha bhagavān rātryāḥ pratyūṣasamaye āyuṣmantaṃ śroṇaṃ koṭikarṇamāmantrayate sma pratibhātu te śroṇa dharmo yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 1, 463.0 atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat sādhu sādhu śroṇa madhuraste dharmo bhāṣitaḥ praṇītaśca yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 1, 467.0 atha bhagavāñchroṇaṃ koṭikarṇamidamavocat akālaṃ te śroṇa praśnavyākaraṇāya //
Divyāv, 1, 520.0 sa prasādajātaḥ pṛcchati amba tāta yuṣmābhiḥ kiṃciduddhārīkṛtam //
Divyāv, 1, 532.0 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 2, 21.0 sā vaidyasakāśaṃ gatvā kathayati ārya jānīṣe tvaṃ bhavaṃ gṛhapatim jāne kiṃ tasya tasyaivaṃvidhaṃ glānyaṃ samupajātam //
Divyāv, 2, 24.0 sa kathayati dārike tvameva kathayasi sa patnyā putraiścāpyupekṣita iti //
Divyāv, 2, 33.0 yat kiṃcidahaṃ jīvitaḥ sarvaṃ tava prabhāvāt //
Divyāv, 2, 34.0 ahaṃ te varamanuprayacchāmīti //
Divyāv, 2, 35.0 sā kathayati svāmin yadi me parituṣṭo 'si bhavatu me tvayā sārdhaṃ samāgama iti //
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 53.0 sa putrairdṛṣṭaḥ pṛṣṭaśca tāta kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti //
Divyāv, 2, 55.0 te yūyaṃ nirastavyāpārāḥ patnīṣvatyarthaṃ saṃraktā maṇḍanaparamā vyavasthitāḥ //
Divyāv, 2, 65.0 sa kathayati putra bālastvam //
Divyāv, 2, 73.0 sa kathayati putra tvamatraivāvasthitaḥ //
Divyāv, 2, 74.0 kiṃ tava kalyate sa kathayati tāta kalyatām //
Divyāv, 2, 88.0 sa kathayati putrakāḥ dṛṣṭo vaḥ tāta dṛṣṭaḥ //
Divyāv, 2, 91.0 putrakāḥ na yuṣmābhirmamātyayāt strīṇāṃ śrotavyam //
Divyāv, 2, 95.0 sa tenoktaḥ putra na kadācit tvayā pūrṇo moktavyaḥ //
Divyāv, 2, 106.0 te kathayanti tvamatraivāvāryāṃ vyāpāraṃ kuru vayameva gacchāma iti //
Divyāv, 2, 117.0 bhavilapatnyā dārikā abhihitā tvayā kālaṃ jñātvā gantavyamiti //
Divyāv, 2, 129.0 bhavilena patnī pṛṣṭā bhadre śobhanaṃ pūrṇena pratipālitā tvamiti sā kathayati yathā bhrātrā putreṇa veti //
Divyāv, 2, 138.0 te dṛṣṭvā svāminoḥ kathayataḥ dṛṣṭam yuvābhyāmapareṣāṃ kāśikavastrāṇi dīyante pareṣāṃ phuṭṭakānīti //
Divyāv, 2, 164.0 yadi tavābhipretaṃ tameva gṛhāṇeti //
Divyāv, 2, 165.0 sa saṃlakṣayati ahaṃ pitrā abhihitaḥ sarvasvamapi te parityajya pūrṇo grahītavya iti //
Divyāv, 2, 179.0 sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti //
Divyāv, 2, 179.0 sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti //
Divyāv, 2, 204.0 te pūrṇasya sakāśaṃ gatvā kathayanti tavāsti gośīrṣacandanam sa āha asti //
Divyāv, 2, 210.0 sa dūtena gatvā uktaḥ pūrṇa devastvāṃ śabdāpayatīti //
Divyāv, 2, 225.0 vada kiṃ te varamanuprayacchāmīti //
Divyāv, 2, 237.0 kiṃ mūlyam te kathayanti sārthavāha dūramapi paramapi gatvā tvameva praṣṭavyaḥ //
Divyāv, 2, 252.0 te kathayanti yattenāvadraṅge dattaṃ tad yūyaṃ mūlye 'pi na dāsyatha //
Divyāv, 2, 259.0 yat tenāvadraṅge dattaṃ tadyūyaṃ mūlye 'pi na dāsyatha //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 2, 279.0 yūyameva tasyāntikāt krītvānuprayacchata //
Divyāv, 2, 292.0 yo yuṣmākamutsahate pūrṇena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti //
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 2, 303.0 yadi nāvatarasi tvameva pramāṇamiti //
Divyāv, 2, 318.0 sa tenoktaḥ bhrātaḥ kathaya katarasya dhaninaḥ sārthavāhasya vā tavārthāya duhitaraṃ prārthayāmīti //
Divyāv, 2, 327.0 sarvathā na tvayā mahāsamudramavatartavyam //
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 374.0 anena tvaṃ pūrṇa mayā saṃkṣiptenāvavādena coditaḥ //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 2, 386.0 sādhu sādhu pūrṇa śakyastvaṃ pūrṇa anena kṣāntisaurabhyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu vāsaṃ kalpayitum //
Divyāv, 2, 387.0 gaccha tvaṃ pūrṇa mukto mocaya tīrṇastāraya āśvasta āśvāsaya parinirvṛtaḥ parinirvāpayeti //
Divyāv, 2, 415.0 sa kathayati yuvayoranyāyopārjitaṃ dhanam mama nyāyopārjitam //
Divyāv, 2, 416.0 nāham yuvābhyāṃ sārdhamekadhye vāsaṃ kalpayāmīti //
Divyāv, 2, 417.0 tau kathayataḥ tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṃ bhuñjāno vikatthase //
Divyāv, 2, 418.0 kutastava sāmarthyaṃ mahāsamudramavatartumiti //
Divyāv, 2, 431.0 yatte kṛtyaṃ vā karaṇīyaṃ vā tatkuruṣveti //
Divyāv, 2, 442.0 na tvayā kenacit prakāreṇa mahāsamudramavatartavyamiti //
Divyāv, 2, 444.0 kimidānīṃ karomi kastava bhrātā pūrṇaḥ //
Divyāv, 2, 449.0 upasaṃkramya āyuṣmantaṃ pūrṇamidamavocat ārya bhrātā te kṛcchrasaṃkaṭasambādhaprāptaḥ samanvāhareti //
Divyāv, 2, 456.0 kiṃ māmeva viheṭhayasi yadi mayedṛśā guṇagaṇā nādhigatāḥ syurbhrātā me tvayā nāmāvaśeṣaḥ kṛtaḥ syāt //
Divyāv, 2, 463.0 tvameṣāṃ vaṇijāṃ ratnasaṃvibhāgaṃ kuru //
Divyāv, 2, 489.0 gacchāmaḥ ānanda bhikṣūnārocaya yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bhoktum sa śalākāṃ gṛhṇātu iti //
Divyāv, 2, 498.1 ṛddhibhiryatra gantavyaṃ tūṣṇīṃ tvaṃ bhava pūrṇaka /
Divyāv, 2, 509.0 kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyaṃ vivṛtapāpairiti api tu tīrthikāvastabdhaṃ tannagaram //
Divyāv, 2, 510.0 yo vo yasyā ṛddherlābhī tena tayā tatra sūrpārakaṃ nagaraṃ gatvā bhoktavyamiti //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 564.0 te kathayanti bhagavaṃstvaṃ dvipādakaṃ puṇyakṣetramiha praviṣṭo 'smākaṃ cedṛśī samavasthā //
Divyāv, 2, 651.0 tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣaduṣṭaḥ //
Divyāv, 2, 653.0 tvadāśrayāccāptamapetadoṣaṃ mamādya śuddhaṃ suviśuddhacakṣuḥ //
Divyāv, 2, 655.2 bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam //
Divyāv, 2, 690.0 yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati jānīṣe tvaṃ ko 'hamiti sa kathayati jāne tvaṃ kāśyapasya samyaksambuddhasya śāsane pravrajito 'hamapīti //
Divyāv, 2, 690.0 yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati jānīṣe tvaṃ ko 'hamiti sa kathayati jāne tvaṃ kāśyapasya samyaksambuddhasya śāsane pravrajito 'hamapīti //
Divyāv, 2, 692.0 kharaṃ te vākkarma niścāritam //
Divyāv, 2, 703.0 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 3, 4.0 tatra bhagavān bhikṣūnāmantrayate sma rājagṛhāt śrāvastīṃ gantum yo yuṣmākaṃ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum sa tena taratu yo vā bhikṣavo vaiśālakānāṃ licchavīnāṃ nausaṃkrameṇa so 'pi tenottaratu //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 31.0 tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca mārṣa kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati kauśila anekadhanasamudito 'hamaputraśca //
Divyāv, 3, 33.0 śakraḥ kathayati mārṣa mā tvaṃ cintāparastiṣṭha //
Divyāv, 3, 34.0 yadi kaścit cyavanadharmā devaputro bhaviṣyati tatte putratve samādāpayiṣyāmīti //
Divyāv, 3, 41.0 śakraḥ kathayati mārṣa ahaṃ te smārayiṣyāmi //
Divyāv, 3, 64.0 tataḥ śakreṇa devendreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ samādāpitaḥ //
Divyāv, 3, 67.0 dvirapi śakreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ putratve samādāpitaḥ //
Divyāv, 3, 70.0 kiṃcittvamasmākaṃ cihnaṃ sthāpaya yaṃ dṛṣṭvā dānāni dāsyāmaḥ puṇyāni kārayiṣyāma iti //
Divyāv, 3, 72.0 tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane //
Divyāv, 3, 170.0 na te 'haṃ kiṃcit kariṣyāmi iti //
Divyāv, 3, 171.0 puṇyamaheśākhyastvam yasya vijite dvipādakaṃ puṇyakṣetraṃ ratnaśikhī samyaksambuddho 'yam //
Divyāv, 3, 173.0 kiṃtu kaṇṭhāśleṣaṃ te dattvā gamiṣyāmi //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 3, 213.0 ratnaśikhī samyaksambuddhaḥ kathayati bhaviṣyasi tvaṃ mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma tathāgato 'rhan samyaksambuddha iti //
Divyāv, 4, 7.0 tato bhagavatā tasyāścetasā cittamājñāya pātramupanāmitam yadi te bhagini parityaktam ākīryatāmasmin pātra iti //
Divyāv, 4, 44.0 dṛṣṭā tavaiṣā sā ānanda brāhmaṇadārikā yayā prasādajātayā mahyaṃ saktubhikṣānupradattā dṛṣṭā bhadanta //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 4, 52.0 tvaṃ gautama cakravartirājyamapahāya pravrajitaḥ //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 54.0 kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ //
Divyāv, 4, 64.0 kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti śraddadhātu me bhavān gautamo mā vā //
Divyāv, 4, 69.1 yathā kṣetre ca bījena pratyakṣastvamiha dvija /
Divyāv, 4, 70.1 yathā tvayā brāhmaṇa dṛṣṭametadalpaṃ ca bījaṃ sumahāṃśca vṛkṣaḥ /
Divyāv, 5, 16.0 dṛṣṭaste ānanda brāhmaṇo yena tathāgato gāthayā abhiṣṭutaḥ dṛṣṭo bhadanta //
Divyāv, 5, 35.2 taṃ bhāṣase varṇapadāni tasya dadāmi te grāmavarāṇi pañca //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 6, 50.0 niṣadya bhikṣūnāmantrayate sma icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātam avikopitaṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet //
Divyāv, 7, 38.0 tata āyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam yadi te bhagini parityaktam dīyatāmasmin pātra iti //
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 7, 121.0 bhagavānāha icchasi tvamānanda rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakām ārabhya karmaplotiṃ śrotum etasya bhagavan kālaḥ etasya sugata samayaḥ //
Divyāv, 7, 138.0 tena tasya dārakasya mātā abhihitā ayaṃ tava putraḥ kṣetraṃ rakṣatu ahamasya sukhaṃ bhuktena yogodvahanaṃ kariṣyāmi //
Divyāv, 7, 162.0 tato 'sau pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān bhadramukha sacette parityaktam dīyatāmasmin pātra iti //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 26.0 yo yuṣmākam utsahate tathāgatena sārdhaṃ janapadacārikāṃ cartum sa cīvarakarma karotu //
Divyāv, 8, 28.0 yo yuṣmākamutsahate bhagavatā sārdhaṃ magadheṣu janapadeṣu cārikāṃ cartum sa cīvarakarma karotu //
Divyāv, 8, 130.0 kālagate priyasene sārthavāhe brahmadattena kāśirājñā supriyo mahāsārthavāhatve 'bhiṣiktaḥ //
Divyāv, 8, 141.0 supriyeṇa ca sārthavāhenāvalokyābhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti sārthavāha tvamekaḥ svastikṣemābhyāṃ gaccha avaśiṣṭaṃ sārthaṃ muṣiṣyāmaḥ //
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 165.0 ṛddhiṣyati te praṇidhiriti //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 296.0 sa te badaradvīpamahāpattanasya pravṛttimākhyāsyati nimittāni ca darśayiṣyati //
Divyāv, 8, 330.0 āścaryamamānuṣaparākramaṃ te paśyāmi yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ yatrāmanuṣyāḥ pralayaṃ gacchanti prāgeva manuṣyāḥ //
Divyāv, 8, 332.0 na te kiṃciddustaramasādhyaṃ vā //
Divyāv, 8, 345.0 api tu paśyasi tvaṃ dakṣiṇakena mahatsudhāparvatam yadidaṃ tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 8, 351.0 paśyasi tvaṃ dakṣiṇakeṇa mahacchastraparvatam //
Divyāv, 8, 359.0 paśyasi tvaṃ dakṣiṇakena catūratnamayaṃ parvatam //
Divyāv, 8, 369.0 etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddhvā maccharīre śarīrapūjāṃ kuruṣva //
Divyāv, 8, 384.0 tatra tvayā vetraśiṭām baddhvā atikramitavyam //
Divyāv, 8, 397.0 sphaṭikaparvatamatikrāntasya te prabhāsvarā auṣadhyantardhāsyati //
Divyāv, 8, 398.0 tatra te na śocitavyaṃ na kranditavyaṃ na paridevitavyam //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 413.0 tāstvāmatyarthamupalālayanti evaṃ ca vakṣyanti etu mahāsārthavāhaḥ //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 416.0 etāni ca te ratnāni //
Divyāv, 8, 417.0 tvaṃ cāsmābhiḥ sārdhaṃ krīḍasva ramasva paricārayasva //
Divyāv, 8, 418.0 tatra te tāsu mātṛsaṃjñā upasthāpayitavyā bhaginīsaṃjñā duhitṛsaṃjñā upasthāpayitavyā //
Divyāv, 8, 420.0 subahvapi te pralobhyamānena rāgasaṃjñā notpādayitavyā //
Divyāv, 8, 422.0 sūpasthitasmṛtestava saphalaḥ śramo bhaviṣyati //
Divyāv, 8, 423.0 yadyapi te subhāṣitasyārghamaṇiṃ prayaccheyuḥ tatastvayā nipuṇaṃ praṣṭavyāḥ asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 8, 423.0 yadyapi te subhāṣitasyārghamaṇiṃ prayaccheyuḥ tatastvayā nipuṇaṃ praṣṭavyāḥ asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 8, 425.0 tatrāpi te eṣānupūrvī karaṇīyā //
Divyāv, 8, 426.0 yāvaccaturthakinnaranagaraprāptasya te dvātriṃśat kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca darśanīyatarāśca prāsādikatarāścāpsarasaḥ pratispardhinyaḥ //
Divyāv, 8, 428.0 tatrāpi te eṣaivānupūrvī karaṇīyā //
Divyāv, 8, 436.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca //
Divyāv, 8, 438.0 tvaṃ cāsmābhiḥ sārdhaṃ krīḍasva ramasva paricārayasva //
Divyāv, 8, 466.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni //
Divyāv, 8, 468.0 etāni ca te vayaṃ ca //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 482.0 pūritā te dṛḍhasupratijñā //
Divyāv, 8, 483.0 saphalīkṛtā te śraddhā //
Divyāv, 8, 484.0 te gopitānīndriyāṇi //
Divyāv, 8, 486.0 adhigataṃ te sarvajanamanorathasampādakaṃ jambudvīpapradhānaṃ ratnaviśeṣam //
Divyāv, 8, 487.0 api tu yena tvaṃ pathenāgataḥ amanuṣyāstāvat pralayaṃ gaccheyuḥ prāgeva manuṣyāḥ //
Divyāv, 8, 492.0 tatra te etadeva ratnaṃ dhvajāgre 'varopayitvā gantavyam //
Divyāv, 8, 493.0 ratnaprabhāvācca te ītayo vilayaṃ gamiṣyanti //
Divyāv, 8, 496.0 sa tava gandhamāghrāya sapta rātriṃdivasānyaśaniṃ pātayiṣyati //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 8, 512.0 nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi //
Divyāv, 8, 513.0 pūritā te dṛḍhapratijñā //
Divyāv, 8, 514.0 saphalīkṛtaste 'dhvā //
Divyāv, 8, 516.0 sādhitā te badaradvīpamahāpattanayātrā //
Divyāv, 8, 517.0 adhigataste sarvajanamanorathasampādako jambudvīpasya pradhāno ratnaviśeṣaḥ //
Divyāv, 9, 24.0 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda bhikṣūṇāmārocaya tathāgato bhikṣavo bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 9, 25.0 yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṃkareṣu janapadeṣu cārikāṃ cartum sa cīvarakāṇi pratigṛhṇātu iti //
Divyāv, 9, 27.0 yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṃkareṣu janapadeṣu cārikāṃ caritum sa cīvarakāṇi pratigṛhṇātu iti //
Divyāv, 9, 39.0 kasyārthāya dṛṣṭā asmābhiryuṣmākaṃ saṃpattiḥ yāvadvipattiṃ na paśyāmaḥ //
Divyāv, 9, 44.0 te kathayanti kiṃ vayaṃ na tiṣṭhāmaḥ na yūyamasmākaṃ śroṣyatha //
Divyāv, 9, 59.0 cāturmahārājikā devā uktāḥ yūyaṃ bhadraṃkarāṇāṃ janapadānāṃ vāsayateti //
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Divyāv, 9, 67.0 te kathayanti āryāḥ tiṣṭhata kim yuṣmākaṃ śramaṇo gautamaḥ karoti so 'pi pravrajitaḥ yūyamapi pravrajitā bhikṣācarāḥ //
Divyāv, 9, 67.0 te kathayanti āryāḥ tiṣṭhata kim yuṣmākaṃ śramaṇo gautamaḥ karoti so 'pi pravrajitaḥ yūyamapi pravrajitā bhikṣācarāḥ //
Divyāv, 9, 68.0 kimasau yuṣmākaṃ bhikṣāṃ cariṣyatīti tīrthyāḥ kathayanti samayena tiṣṭhāmo yadi yūyaṃ kriyākāraṃ kuruta na kenacicchramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam //
Divyāv, 9, 68.0 kimasau yuṣmākaṃ bhikṣāṃ cariṣyatīti tīrthyāḥ kathayanti samayena tiṣṭhāmo yadi yūyaṃ kriyākāraṃ kuruta na kenacicchramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam //
Divyāv, 9, 82.0 atha bhagavāṃstāṃ dārikāmidamavocat ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama upasaṃkramyaivaṃ madvacanādārogyāpaya evaṃ ca vada gṛhapate tvāmuddiśyāhamihāgataḥ tvaṃ ca dvāraṃ baddhvā sthitaḥ //
Divyāv, 9, 82.0 atha bhagavāṃstāṃ dārikāmidamavocat ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama upasaṃkramyaivaṃ madvacanādārogyāpaya evaṃ ca vada gṛhapate tvāmuddiśyāhamihāgataḥ tvaṃ ca dvāraṃ baddhvā sthitaḥ //
Divyāv, 9, 82.0 atha bhagavāṃstāṃ dārikāmidamavocat ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama upasaṃkramyaivaṃ madvacanādārogyāpaya evaṃ ca vada gṛhapate tvāmuddiśyāhamihāgataḥ tvaṃ ca dvāraṃ baddhvā sthitaḥ //
Divyāv, 9, 83.0 yuktametadevamatitheḥ pratipattum yathā tvam pratipanna iti yadi kathayati gaṇena kriyākāraḥ kṛta iti vaktavyas tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati //
Divyāv, 9, 83.0 yuktametadevamatitheḥ pratipattum yathā tvam pratipanna iti yadi kathayati gaṇena kriyākāraḥ kṛta iti vaktavyas tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati //
Divyāv, 9, 87.0 gatvā ca kathayati gṛhapate bhagavāṃsta ārogyayati //
Divyāv, 9, 89.0 gṛhapate bhagavānevamāha tvāmevāhamuddiśyāgataḥ tvaṃ ca dvāraṃ baddhvā avasthitaḥ //
Divyāv, 9, 89.0 gṛhapate bhagavānevamāha tvāmevāhamuddiśyāgataḥ tvaṃ ca dvāraṃ baddhvā avasthitaḥ //
Divyāv, 9, 90.0 yuktametadevamatitheḥ pratipattum yathā tvaṃ pratipanna iti sa kathayati dārike gaṇena kriyākāraḥ kṛtaḥ na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam //
Divyāv, 9, 92.0 gṛhapate bhagavān kathayati tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati //
Divyāv, 9, 94.0 na śaknoṣi tvaṃ ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti sa saṃlakṣayati na kaścidetajjānīte //
Divyāv, 9, 100.0 sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti //
Divyāv, 10, 17.1 yeṣāṃ vo dvādaśavarṣikaṃ bhaktamasti taiḥ sthātavyam //
Divyāv, 10, 18.1 yeṣāṃ nāsti te yatheṣṭaṃ gacchantu //
Divyāv, 10, 60.1 sa patnīmāmantrayate mama tāvat praṇidhānaṃ pūrṇam yuṣmākamapīdānīṃ paśyāma iti //
Divyāv, 10, 68.1 rājā tamāhūya kathayati yadā eva lokaḥ kālagataḥ tadā tvayā kośakoṣṭhāgārāṇyudghāṭitānīti //
Divyāv, 10, 71.1 rājā kathayati gṛhapate tvayā asau mahātmā piṇḍakena pratipāditaḥ deva mayaiva pratipāditaḥ //
Divyāv, 10, 79.1 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 11, 18.1 tato bhagavāṃstaṃ raudrakarmāṇaṃ goghātakamidamavocat kuruṣva tvaṃ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṃ sātmyam //
Divyāv, 11, 65.2 yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ /
Divyāv, 11, 68.1 dṛṣṭaste ānanda ayaṃ govṛṣaḥ dṛṣṭo bhadanta //
Divyāv, 11, 108.1 tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 56.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi //
Divyāv, 12, 61.1 atha rājā māgadhaḥ śreṇyo bimbisāro 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa kṣipram //
Divyāv, 12, 75.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda bhikṣūṇāmārocaya //
Divyāv, 12, 77.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ cartum sa cīvarakāṇi dhāvatu sīvyatu rañjayatu //
Divyāv, 12, 79.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ caritum sa cīvarāṇi dhāvatu sīvyatu rañjayatu iti //
Divyāv, 12, 96.1 atha rājā prasenajit kauśalo 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 117.1 atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja //
Divyāv, 12, 133.1 tvamapi tāvat sabrahmacāriṇāṃ pakṣaparyeṣaṇaṃ kuruṣva //
Divyāv, 12, 140.1 saptame divase yuṣmābhirbahiḥ śrāvastyā nirgantavyam //
Divyāv, 12, 148.1 saptame divase yuṣmābhiḥ śrāvastīmāgantavyam //
Divyāv, 12, 156.1 tvayā sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam //
Divyāv, 12, 157.1 saptame divase tvayā śrāvastīmāgantavyam //
Divyāv, 12, 158.1 subhadreṇābhihitam na śobhanaṃ bhavadbhiḥ kṛtam yadyuṣmābhiḥ śramaṇo gautamo ṛddhyā āhūtaḥ //
Divyāv, 12, 167.1 yasya tāvadvayaṃ śiṣyapratiśiṣyakayāpi na tulyāḥ sa yuṣmābhiruttare manuṣyadharme ṛddhiprātihāryeṇāhūtaḥ //
Divyāv, 12, 170.1 raktākṣeṇābhihitaṃ tvaṃ tāvacchramaṇasya gautamasya pakṣaṃ vadasi //
Divyāv, 12, 171.1 tvayā tāvanna gantavyam //
Divyāv, 12, 192.1 tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha tvamānanda saṃghāṭimādāya anyatamena bhikṣuṇā paścācchramaṇena yena kālo rājabhrātā tenopasaṃkrāma //
Divyāv, 12, 195.1 anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ syāt //
Divyāv, 12, 200.1 anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ bhavatu //
Divyāv, 12, 207.1 kālenābhihitam na mama tvayā prayojanam //
Divyāv, 12, 225.1 atha rājā prasenajit kauśala uttaraṃ māṇavamāmantrayate ehi tvamuttara yena bhagavāṃstenopasaṃkrāma //
Divyāv, 12, 231.1 sukhī bhavatu māṇava rājā prasenajit kauśalastvaṃ ca //
Divyāv, 12, 237.1 yūyamapi vidarśayata //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 244.1 yūyamapi vidarśayata //
Divyāv, 12, 246.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā kanakamarīcikāvabhāsā utsṛṣṭāḥ yena sarvaloka udāreṇāvabhāsena sphuṭo 'bhūt //
Divyāv, 12, 249.1 yūyamapi vidarśayata //
Divyāv, 12, 251.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena //
Divyāv, 12, 255.1 yūyamapi vidarśayata //
Divyāv, 12, 257.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā sābhisaṃskāreṇa pṛthivyāṃ pādau nyastau //
Divyāv, 12, 296.1 na tvaṃ gṛhapate ebhir ṛddhyā āhūtaḥ api tvahaṃ tīrthyaiḥ ṛddhyā āhūtaḥ //
Divyāv, 12, 300.1 niṣīda tvaṃ gṛhapate yathāsvake āsane //
Divyāv, 12, 308.1 pratibalastvaṃ maudgalyāyana tīrthyān sahadharmeṇa nigṛhītum //
Divyāv, 12, 309.1 api tu na tvaṃ tīrthyair ṛddhyā āhūtaḥ //
Divyāv, 12, 314.1 niṣīda tvaṃ maudgalyāyana yathāsvake āsane //
Divyāv, 12, 355.1 yūyamapi vidarśayadhvam //
Divyāv, 12, 358.1 yūyamapi vidarśayadhvam //
Divyāv, 12, 359.1 evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhuḥ tvamuttiṣṭha tvamuttiṣṭheti //
Divyāv, 12, 359.1 evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhuḥ tvamuttiṣṭha tvamuttiṣṭheti //
Divyāv, 12, 370.1 pāñcikena yakṣasenāpatinā tīrthyā abhihitāḥ ete yūyaṃ mohapuruṣā bhagavantaṃ śaraṇaṃ gacchadhvaṃ dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 12, 378.1 iti viditvā niṣpalāyan kathayati aham yuṣmākaṃ śāsanasarvasvaṃ kathayiṣyāmi //
Divyāv, 12, 384.2 kutastvamāgacchasi muktapāṇi rathakārameṣa iva nikṛttaśṛṅgaḥ /
Divyāv, 12, 388.3 śramaṇādhama hīnāsatpuruṣa tvamimāṃ nanu paśyasi puṣkariṇīm //
Divyāv, 12, 389.2 na tvaṃ naro nāpi ca nārikā tvaṃ śmaśrūṇi ca te nāsti na ca stanau tava /
Divyāv, 12, 389.2 na tvaṃ naro nāpi ca nārikā tvaṃ śmaśrūṇi ca te nāsti na ca stanau tava /
Divyāv, 12, 389.2 na tvaṃ naro nāpi ca nārikā tvaṃ śmaśrūṇi ca te nāsti na ca stanau tava /
Divyāv, 12, 389.2 na tvaṃ naro nāpi ca nārikā tvaṃ śmaśrūṇi ca te nāsti na ca stanau tava /
Divyāv, 12, 392.1 atha te nirgranthāḥ pūraṇaṃ mṛgayamāṇāḥ pratimārge gaṇikāṃ dṛṣṭvā pṛcchanti bhadre kaṃcit tvamadrākṣīrgacchantamiha pūraṇaṃ dharmaśāṭapraticchannaṃ kaṭacchavratabhojanam //
Divyāv, 12, 394.1 bhadre maivaṃ vocastvaṃ naitattava subhāṣitam /
Divyāv, 12, 394.1 bhadre maivaṃ vocastvaṃ naitattava subhāṣitam /
Divyāv, 13, 27.1 naimittikā vicāryaikamatenāhur gṛhapate ya eṣa tava patnyāḥ kukṣimavakrāntaḥ asyaiṣa prabhāvaḥ //
Divyāv, 13, 39.1 iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti //
Divyāv, 13, 107.1 tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti //
Divyāv, 13, 108.1 sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 108.1 sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 113.1 sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā //
Divyāv, 13, 114.1 sā tava yogodvahanaṃ kariṣyatīti //
Divyāv, 13, 132.1 te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī //
Divyāv, 13, 136.1 tvaṃ paścādvāsodghātikayā gaccha ahaṃ tavārthe āhāraṃ sthāpayāmīti //
Divyāv, 13, 136.1 tvaṃ paścādvāsodghātikayā gaccha ahaṃ tavārthe āhāraṃ sthāpayāmīti //
Divyāv, 13, 149.1 sā ciraṃ nirīkṣya hīnadīnavadanā kathayati dāraka tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti sa kathayati evaṃ māṃ bhaginījanaḥ saṃjānīta iti //
Divyāv, 13, 151.1 tau tava mātāpitarau kālagatau kālagatau //
Divyāv, 13, 152.1 te jñātayaḥ sa kathayati teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 153.1 te dāsīdāsakarmakarapauruṣeyās teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 156.1 sā dīrghamuṣṇaṃ ca niśvasya kathayati ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti //
Divyāv, 13, 160.1 kārṣāpaṇāṃśca dattvā uktā ca sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaiva kārṣāpaṇān dadyāḥ //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 176.1 sa yadi prativibudhyate tamevaṃ vadanti bhoḥ puruṣa na tvayā śrutam yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante te yadi suptaṃ puruṣaṃ paśyanti vadanti uttiṣṭha gaccheti //
Divyāv, 13, 228.1 tatra bhagavānāyuṣmantamānandamāmantrayate svāgatasya te ānanda pātraśeṣaḥ sthāpayitavyamiti //
Divyāv, 13, 239.1 bhagavānāha kasmāt tvamānanda rodiṣīti //
Divyāv, 13, 242.1 bhagavānāha na tvayā ānanda mamājñā pratismṛtā api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam //
Divyāv, 13, 242.1 bhagavānāha na tvayā ānanda mamājñā pratismṛtā api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam //
Divyāv, 13, 247.1 svāgatasya tadapi vismṛtam yadbhagavatā pratijñātam tava pātraśeṣaṃ sthāpayiṣyāmīti //
Divyāv, 13, 256.1 teṣāṃ sarvajña nātho 'si ye hi tvāṃ śaraṇaṃ gatāḥ /
Divyāv, 13, 256.2 teṣāṃ svāgatamāryāṇām ye ca te śāsane ratāḥ //
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Divyāv, 13, 286.1 ityuktvā sa kathayati buddhadūtastvam buddhadūtaḥ //
Divyāv, 13, 288.1 yadi buddhadūtastvam gṛhāṇa yathepsitam //
Divyāv, 13, 306.2 āgato 'smi purā nātha śrutvā vākyaṃ tavottamam //
Divyāv, 13, 317.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ bhargeṣu cārikāṃ cartum sa cīvarakāṇi gṛhṇātu iti //
Divyāv, 13, 319.1 yo yuṣmākamutsahate bhagavatā sārdhaṃ bhargeṣu janapadeṣu cārikāṃ caritum sa cīvarakāṇi gṛhṇātu iti //
Divyāv, 13, 346.1 niṣadya bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmevamārocaya śalākāṃ cāraya yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum sa śalākāṃ gṛhṇātu iti //
Divyāv, 13, 356.1 bhagavānāha gaccha ānanda svāgataṃ bhikṣumevaṃ vada duṣṭanāgo 'sau kāyendriyaṃ te rakṣitavyamiti //
Divyāv, 13, 358.1 upasaṃkramyāyuṣmantaṃ svāgatamidamavocat āyuṣman svāgata bhagavānevamāha duṣṭanāgo 'sau kāyendriyaṃ te rakṣitavyamiti //
Divyāv, 13, 396.1 kiṃ māṃ viheṭhayasīti sa kathayati jarādharmā nāhaṃ tvāṃ viheṭhayāmi api tu tvameva māṃ viheṭhayasi //
Divyāv, 13, 396.1 kiṃ māṃ viheṭhayasīti sa kathayati jarādharmā nāhaṃ tvāṃ viheṭhayāmi api tu tvameva māṃ viheṭhayasi //
Divyāv, 13, 397.1 yadi mayā evaṃvidhā guṇagaṇā nādhigatā abhaviṣyan adyāhaṃ tvayā nāmāvaśeṣaḥ kṛto 'bhaviṣyamiti //
Divyāv, 13, 403.1 tatra bhagavānaśvatīrthikaṃ nāgamāmantrayate tvaṃ tāvadbhadramukha pūrvakeṇa duścaritena pratyavarāyāṃ tiryagyonau upapannaḥ //
Divyāv, 13, 404.1 sa tvametarhi hataprahataniviṣṭaḥ paraprāṇaharaḥ paraprāṇoparodhena jīvikāṃ kalpayasi //
Divyāv, 13, 405.1 itaścyutasya te kā gatirbhaviṣyati kā upapattiḥ ko 'bhisamparāya iti //
Divyāv, 13, 456.1 iti viditvā āyuṣmantaṃ svāgatamidamavocat ārya praṇītaste āhāraḥ paribhuktaḥ //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 22.1 tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 15, 7.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma paśyata yūyaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam evaṃ bhadanta //
Divyāv, 15, 16.0 tasmāttarhi te upālinn evaṃ śikṣitavyam yaddagdhasthūṇāyā api cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye //
Divyāv, 16, 24.0 dṛṣṭau tvayā ānanda tau śukaśāvakau dṛṣṭau bhadanta //
Divyāv, 16, 36.0 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 17, 19.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda anyataravṛkṣamūlaṃ niśritya vihara mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ //
Divyāv, 17, 24.1 kasmāt tvaṃ pāpīyann evaṃ vadasi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya eko 'yaṃ bhadanta samayo bhagavānurubilvāyāṃ viharati nadyā nairañjanāyāstīre bodhimūle 'cirābhisaṃbuddhaḥ //
Divyāv, 17, 32.1 alpotsukastvaṃ pāpīyan bhava //
Divyāv, 17, 76.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 84.1 tatra ye sattvā upapannās te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 97.1 tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 97.1 tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 97.1 tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 100.1 gaccha tvamānanda yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātaya //
Divyāv, 17, 123.1 idamapaścimakaṃ nātha vaiśālyāstava darśanam /
Divyāv, 17, 137.1 sthavirānandaḥ kṛtāñjalipuṭo bhagavantamidamavocat paśya bhadanta yāvat tvam //
Divyāv, 17, 166.1 tatastairamātyaiḥ saṃdeśo visarjitaḥ pitā te glānībhūtaḥ //
Divyāv, 17, 170.1 tairamātyaiḥ punaḥ saṃdeśo visarjitaḥ pitā te kāladharmaṇā saṃyuktaḥ //
Divyāv, 17, 243.1 yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat //
Divyāv, 17, 244.1 api tu yo yuṣmākaṃ ratnairarthī sa yāvadīpsitāni ratnāni gṛhṇātu //
Divyāv, 17, 288.1 śrutvā ca punā rājā māndhātā amātyānāmantrayate paśyatha yūyaṃ grāmaṇyaścitropacitrān vṛkṣānāpīḍakajātān evaṃ deva //
Divyāv, 17, 290.1 yūyamapyatra gatvā kalpadūṣyayugāni prāvaradhvam //
Divyāv, 17, 380.1 śrutvā ca punā rājā mūrdhāto 'mātyānāmantrayate paśyatha yūyaṃ nīlanīlāṃ vanarājiṃ megharājimivonnatām evaṃ deva //
Divyāv, 17, 382.1 yūyamapi grāmaṇyo 'tra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍata ramata paricārayata //
Divyāv, 17, 386.1 śrutvā ca punaramātyānāmantrayate paśyatha yūyaṃ grāmaṇyaḥ śvetaśvetamabhrakūṭamivonnatam evaṃ deva //
Divyāv, 17, 388.1 yūyamapi grāmaṇyo 'tra gamiṣyatha //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 18, 24.1 mā vaḥ paścājjambudvīpagatānāṃ tāpyaṃ bhaviṣyati //
Divyāv, 18, 56.1 tadidānīṃ bhavadbhiḥ kiṃ karaṇīyaṃ yasya vo yasmin deve bhaktiḥ sa tamāyācatu //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 139.1 gaccha vatsa idaṃ te bhaikṣabhājanam //
Divyāv, 18, 145.1 tasya tenoktaṃ kiṃ cintāpara evaṃ tiṣṭhasi gaccha tvam mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam //
Divyāv, 18, 147.1 tatra ca tvaṃ pravrajitaḥ kuśalānāṃ dharmāṇāṃ saṃcayaṃ kariṣyasi //
Divyāv, 18, 148.1 akuśalāśca te dharmā ye 'sminnapi janmani saṃcitā bhaviṣyanti te tanvībhaviṣyanti //
Divyāv, 18, 149.1 yadi tāvadguṇagaṇānadhigamiṣyasi paryantīkṛtaste saṃsāro bhaviṣyati //
Divyāv, 18, 182.1 saṃcintya ca tasya dharmaruceḥ kathayaty ārya bhakṣa tvamapi tāvat //
Divyāv, 18, 183.1 sa kathayati yadi te mahātman parityaktaṃ bhavati //
Divyāv, 18, 188.1 tenocyata ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 192.1 tenoktam ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam //
Divyāv, 18, 195.1 pṛṣṭa ārya punarbhokṣyase sa kathayati yadi te parityaktam //
Divyāv, 18, 198.1 pṛṣṭa ārya punarbhokṣyase bhūyaḥ sa kathayati yadi te parityaktam //
Divyāv, 18, 205.1 iti saṃcintya garbharūpāṇi gṛhe 'nupraveśayituṃ pravṛtto gacchatha yūyaṃ śīghraṃ gṛhameva ahamevaiko yadi jīvāmi mriye veti //
Divyāv, 18, 226.1 bhagavān saṃlakṣayati ko 'sau dānapatirbhaviṣyati yo 'sau dharmaruceretāvatā āhāreṇa pratidivasam yogodvahanaṃ kariṣyati yato 'sya bhagavatā abhihitaṃ dṛṣṭastvayā dharmaruce mahāsamudraḥ //
Divyāv, 18, 228.1 yato bhagavānāha gṛhāṇa madīyaṃ cīvarakarṇikam paścāt te 'haṃ mahāsamudraṃ darśayāmi //
Divyāv, 18, 243.1 tavaiṣā asthiśakalā //
Divyāv, 18, 244.1 dharmarucistaṃ śrutvā bhagavadvaco vyākulitacetāḥ kathayati mamaiṣedṛśī asthiśakalā tasyoktam eṣā dharmaruce tavāsthiśakalā //
Divyāv, 18, 302.1 idānīṃ mahārāja yadi tvamanujānīyād ahametenaiva suvarṇenaitat tasya bhagavataścaityaṃ maheśākhyataraṃ kārayeyam //
Divyāv, 18, 308.1 sa teṣāṃ kathayati nāham yuṣmākametat suvarṇaṃ dāsyāmi //
Divyāv, 18, 309.1 te kathayanti yadyasmākaṃ na dāsyasi na vayaṃ tava kāmakāraṃ dāsyāmaḥ //
Divyāv, 18, 314.1 evaṃ ca rājñā svapuruṣa ājñapto yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti sa tvayā mahatā daṇḍena śāsayitavyaḥ //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Divyāv, 18, 317.1 yadi yūyamatra kiṃcid vighnaṃ kariṣyatha ahaṃ vo mahatā daṇḍenānuśāsayiṣyāmi //
Divyāv, 18, 317.1 yadi yūyamatra kiṃcid vighnaṃ kariṣyatha ahaṃ vo mahatā daṇḍenānuśāsayiṣyāmi //
Divyāv, 18, 346.1 yataḥ sahasrayodhyāha tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtaṃ tena mahāśreṣṭhinoktam anuttarasyāṃ bodhau cittamutpāditam //
Divyāv, 18, 347.1 sahasrayodhyāha yadi tvayā anuttarasyāṃ bodhau cittamutpāditam ahaṃ tavaiva śrāvakaḥ syām //
Divyāv, 18, 347.1 sahasrayodhyāha yadi tvayā anuttarasyāṃ bodhau cittamutpāditam ahaṃ tavaiva śrāvakaḥ syām //
Divyāv, 18, 348.1 tvayāhaṃ samanvāhartavyaḥ //
Divyāv, 18, 350.1 kiṃtu loke yadā tvaṃ buddhotpādaśabdaṃ śrutvā smṛtiṃ pratilabhethāḥ //
Divyāv, 18, 374.1 yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi //
Divyāv, 18, 411.1 tvayā sarvapuṣpāṇyuddhṛtya rājñaḥ pūrvaṃ dattānyeva //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 432.1 tataḥ sā dārikā sumateḥ kathayati tvamevaṃ praṇidhānaṃ kuru paścād yenābhyarthīyase tasya māmanuprayacchethāḥ //
Divyāv, 18, 435.1 praṇidhim yatra kuryāstvaṃ buddhamāsādya nāyakam /
Divyāv, 18, 435.2 tatra te 'haṃ bhavet patnī nityaṃ sahadharmacāriṇī //
Divyāv, 18, 469.1 paścāt dīpaṃkareṇa samyaksambuddhena sumatirmāṇavo vyākṛto bhaviṣyasi tvaṃ nṛbhavādvimukto mukto vibhurlokahitāya śāstā /
Divyāv, 18, 475.1 praṇidhānam yatra kuryāstvaṃ buddhamāsādya nāyakam /
Divyāv, 18, 475.2 tatra te 'haṃ bhavetpatnī nityaṃ sahadharmacāriṇī //
Divyāv, 18, 476.2 śrāvikā te bhaviṣyāmi tasmin kāla upasthite //
Divyāv, 18, 478.2 śrāvakāste bhaviṣyāmastasmin kāle hyupasthite //
Divyāv, 18, 488.1 tataḥ sa matirmāṇava ucyate 'hamanuttarasyāṃ samyaksambodhau vyākṛtas tvayā kutra cittamutpāditaṃ sa kathayati kṣato 'haṃ sumate māṇava //
Divyāv, 18, 489.1 sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ //
Divyāv, 18, 513.1 tato 'sau mātaraṃ pṛcchaty amba kimasmākaṃ kulārthāgataṃ karma sā kathayati vatsa pitā tava āpaṇaṃ vāhayannāsīt //
Divyāv, 18, 526.1 tataḥ sā vṛddhā evaṃ dvirapi trirapi tasya dārakasya kathayati taruṇayuvatistavārthe kleśairbādhyate //
Divyāv, 18, 531.1 na tvayā tasyā vānveṣaṇe yatnaḥ karaṇīyaḥ //
Divyāv, 18, 533.1 tenoktaṃ kutrāvakāśe tava gṛhaṃ tato 'sya tayā vṛddhayā gṛhaṃ vyapadiṣṭam //
Divyāv, 18, 534.1 sā ca vṛddhā tasyā vaṇikpatnyāḥ sakāśaṃ gatvā kathayati icchāpitaḥ sa vo 'yaṃ dārakaḥ //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Divyāv, 18, 555.1 na te viṣādaḥ karaṇīyaḥ //
Divyāv, 18, 556.1 sa dārakastasyāḥ kathayati kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtaṃ tataḥ sa tayābhihito na te manaḥśūkam asminnarthe utpādayitavyam //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 595.1 dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ //
Divyāv, 18, 616.1 sa bhūyaḥ pṛṣṭo mā tāvadarhadvadhaste kṛtas tataḥ sa kathayaty arhannapi ghātitaḥ //
Divyāv, 18, 637.1 tatastena bhikṣuṇoktam āgaccha vatsa ahaṃ te pravrājayāmīti //
Divyāv, 18, 640.1 tatastena bhikṣuṇā uktaḥ kiṃ te śikṣāpadaiḥ prayojanam evaṃ sarvakālaṃ vadasva namo buddhāya namo dharmāya namaḥ saṃghāyeti //
Divyāv, 18, 641.1 paścāt sa bhikṣustasya puruṣasya dharmadeśanāmārabdhaḥ kartum tvamevaṃvidhaścaivaṃvidhaśca pāpakarmakārī sattvo yadi kadācidbuddhaśabdaṃ śṛṇoṣi smṛtiṃ pratilabhethāḥ //
Divyāv, 19, 30.1 gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam //
Divyāv, 19, 35.1 tvameva jānīṣe //
Divyāv, 19, 80.2 yasyārthe smitamupadarśayanti nāthāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
Divyāv, 19, 84.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum sa cīvarakāṇi gṛhṇātu //
Divyāv, 19, 86.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum sa cīvarakāṇi gṛhṇātu //
Divyāv, 19, 118.1 sa kathayati ārya yadyevaṃ kathamatra pratipattavyamiti te kathayanti gṛhapate vayaṃ śamāttaśikṣās tvameva jñāsyasīti //
Divyāv, 19, 142.1 te gṛhamutsādayad bhaviṣyasi tvaṃ ca prāṇairviyujyasa iti //
Divyāv, 19, 142.1 te gṛhamutsādayad bhaviṣyasi tvaṃ ca prāṇairviyujyasa iti //
Divyāv, 19, 174.1 sa subhadrasya gṛhapateḥ sakāśaṃ gatvā kathayati na yuktaṃ gṛhapate tvayā kṛtam //
Divyāv, 19, 175.1 kiṃ kṛtaṃ asmākaṃ sattvavatī bhaginī tvayā nirgranthavigrāhitena tathā tathā upakrāntā yathā kālagatā //
Divyāv, 19, 181.1 no cedvayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ //
Divyāv, 19, 185.1 rājakule ca te 'narthaṃ kārayāma iti //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 190.1 rājakule ca te 'narthaṃ kārayāma iti //
Divyāv, 19, 192.1 rājā kathayati gṛhapate na mayā tvatsakāśāt jyotiṣkaḥ kumāro gṛhītaḥ kiṃtu bhagavatā mama nyastaḥ //
Divyāv, 19, 193.1 yadi tvaṃ kumāreṇārthī bhagavatsakāśaṃ gaccheti //
Divyāv, 19, 196.1 no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmaḥ //
Divyāv, 19, 206.1 upasaṃkramya rājānaṃ bimbisārametadavocad bhagavāṃste mahārāja ārogyayati kathayati ca anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 234.1 te kathayanti gṛhapate tvaṃ śramaṇaśākyaputreṣvabhiprasannaḥ //
Divyāv, 19, 238.1 te kathayanti gṛhapate kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāma uktaṃ bhagavatā pracchannakalyāṇairvo bhikṣavo vihartavyaṃ dhūtapāpair ityuktvā prakrāntāḥ //
Divyāv, 19, 244.1 sa tadgṛhītvā vihāraṃ gato bhikṣubhirucyate sthavira kutastava gośīrṣacandanamayaṃ pātramiti tena yathāvṛttamārocitam //
Divyāv, 19, 245.1 bhikṣavaḥ kathayanti sthavira kalpate tava pātramātrasyārthāya ṛddhiṃ vidarśayitumiti kathayati āyuṣmantaḥ kalpatu vā mā vā //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Divyāv, 19, 286.1 sārthikā avadhyātumārabdhāḥ kim yūyamasmān mūṣitukāmā yena bhūyo bhūyaḥ pratinivartayadhvamiti tairasau dvidhā kṛtvā muktaḥ //
Divyāv, 19, 301.1 brāhmaṇaḥ kathayati yūyaṃ kathayatha śulkaṃ na dāpayāma iti //
Divyāv, 19, 314.1 jyotiṣkeṇokto bho brāhmaṇa kimarthaṃ tvam apattanaṃ ghoṣayasi gṛhapate asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 323.1 brāhmaṇaḥ kathayati kimetadevaṃ bhaviṣyati jyotiṣkaḥ kathayati brāhmaṇa tava pratyakṣīkaromi //
Divyāv, 19, 330.1 kathayati gṛhapate maharddhikastvam mahānubhāva iti //
Divyāv, 19, 333.1 sa brāhmaṇo bhūyasyā mātrayā abhiprasannaḥ kathayati gṛhapate maharddhikastvaṃ mahānubhāvaḥ //
Divyāv, 19, 334.1 yat tavābhipretaṃ tatprayaccheti //
Divyāv, 19, 335.1 sa kathayati brāhmaṇa atithistvam //
Divyāv, 19, 336.1 tavaiva pūjā kṛtā bhavati //
Divyāv, 19, 353.1 rājā kathayati kumāra tvaṃ bhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 360.1 kumāra tava divyamānuṣyakī śrīḥ prādurbhūtā deva prādurbhūtā //
Divyāv, 19, 394.1 sa kathayati kumāra na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum kiṃ devo jānīte mamaiko divasaḥ praviṣṭasya adya devasya saptamo divaso vartate //
Divyāv, 19, 399.1 yathā tvaṃ bhagavatā vyākṛtastathaiva nānyathetyuktvā jyotiṣkagṛhāt niṣkrāntaḥ //
Divyāv, 19, 407.1 sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ //
Divyāv, 19, 407.1 sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ //
Divyāv, 19, 408.1 api tu kumāra svakaṃ te gṛham //
Divyāv, 19, 411.1 yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayameva ca paṭṭaṃ baddhvā pratiṣṭhitas tadā tena jyotiṣko 'bhihito gṛhapate tvaṃ mama bhrātā bhavasi //
Divyāv, 19, 477.1 upanimantrito 'smi mahārāja tvatprathamato 'naṅgaṇena gṛhapatinā //
Divyāv, 19, 479.1 sacet te mahārāja anaṅgaṇo gṛhapatiranujānīte evaṃ te 'hamadhivāsayāmi //
Divyāv, 19, 479.1 sacet te mahārāja anaṅgaṇo gṛhapatiranujānīte evaṃ te 'hamadhivāsayāmi //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 19, 482.1 sa kathayati deva mayā vipaśyī samyaksambuddhastvatprathamata upanimantritaḥ //
Divyāv, 19, 484.1 rājā kathayati gṛhapate yadyapyevaṃ tathāpi tvaṃ mama viṣayanivāsī //
Divyāv, 19, 485.1 nārhāmyahaṃ tvatprathamato bhojayitum deva yadyapyahaṃ tava viṣayanivāsī tathāpi yena pūrvanimantritaḥ sa eva bhojayati //
Divyāv, 19, 485.1 nārhāmyahaṃ tvatprathamato bhojayitum deva yadyapyahaṃ tava viṣayanivāsī tathāpi yena pūrvanimantritaḥ sa eva bhojayati //
Divyāv, 19, 487.1 na te gṛhapate kāmakāraṃ dadāmi //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 545.1 yena te prayojanaṃ tadgṛhītvā gaccha //
Divyāv, 19, 546.1 kiṃ te gṛhapatinā dṛṣṭeneti sa kathayati bhoḥ puruṣa na mama kenacit prayojanam //
Divyāv, 19, 553.1 brāhmaṇaḥ kathayati kasmāt tvaṃ gṛhapate kare kapolaṃ cintāparastiṣṭhasīti sa gṛhapatirgāthāṃ bhāṣate //
Divyāv, 19, 555.1 śakraḥ kathayati gṛhapate kastava śokaḥ kathaya ahaṃ te śokātpramocayāmīti //
Divyāv, 19, 555.1 śakraḥ kathayati gṛhapate kastava śokaḥ kathaya ahaṃ te śokātpramocayāmīti //
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Divyāv, 19, 559.1 paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ //
Divyāv, 19, 570.1 tasyāntike tvayā kharavākkarma niścāritam //
Divyāv, 19, 576.1 dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati gṛhapate tvamevaiko 'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayam iti //
Divyāv, 19, 587.1 ityevaṃ vo bhikṣavaḥ śikṣitavyam //
Divyāv, 20, 29.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi sarvajāmbudvīpakān manuṣyān akārānaśulkān muñcāmi //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 42.1 atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Divyāv, 20, 98.1 upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham //
Harivaṃśa
HV, 1, 5.1 tatra janma kurūṇāṃ vai tvayoktaṃ lomaharṣaṇe /
HV, 1, 6.3 tat te 'haṃ sampravakṣyāmi vṛṣṇīnāṃ vaṃśam āditaḥ //
HV, 1, 10.1 teṣāṃ karmāvadātāni tvayoktāni dvijottama /
HV, 1, 22.1 tasmāt kalyāya te kalyaḥ samagraṃ śucaye śuciḥ /
HV, 2, 41.2 bhāryā vo 'stu mahābhāgā somavaṃśavivardhinī //
HV, 2, 42.1 yuṣmākaṃ tejaso 'rdhena mama cārdhena tejasaḥ /
HV, 2, 43.1 sa imāṃ dagdhabhūyiṣṭhāṃ yuṣmattejomayena vai /
HV, 2, 51.1 aṅguṣṭhād brahmaṇo jāto dakṣaś coktas tvayānagha /
HV, 2, 52.1 etaṃ me saṃśayaṃ vipra vyākhyātuṃ tvam ihārhasi /
HV, 3, 12.2 kanyāyāṃ nārado mahyaṃ tava putro bhaved iti //
HV, 3, 16.1 bāliśā bata yūyaṃ ye nāsyā jānīta vai bhuvaḥ /
HV, 3, 100.2 indraṃ putro nihantā te garbhe cec charadāṃ śatam //
HV, 3, 101.2 bhaviṣyati sutas te 'yaṃ yady enaṃ dhārayiṣyasi //
HV, 4, 18.2 tavānukūlyād rājendra yadi śuśrūṣase 'nagha /
HV, 4, 23.2 hanta te kathayiṣyāmi pṛthor vainyasya saṃbhavam /
HV, 5, 10.1 nidhane hi prasūtas tvaṃ prajāpatir asaṃśayam /
HV, 5, 10.2 prajāś ca pālayiṣye 'ham iti te samayaḥ kṛtaḥ //
HV, 5, 34.2 karmaitad anurūpaṃ vāṃ pātraṃ cāyaṃ narādhipaḥ //
HV, 5, 40.2 vṛttīnām eṣa vo dātā bhaviṣyati janeśvaraḥ //
HV, 5, 41.2 tvaṃ no vṛttiṃ vidhatsveti maharṣivacanāt tadā //
HV, 5, 49.1 na mām arhasi hantuṃ vai śreyaś cet tvaṃ cikīrṣasi /
HV, 5, 50.2 upāyaṃ paśya yena tvaṃ dhārayethāḥ prajā nṛpa //
HV, 6, 3.1 so 'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasuṃdhare /
HV, 6, 4.1 tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm /
HV, 6, 5.1 sā tvaṃ śāsanam āsthāya mama dharmabhṛtāṃ vare /
HV, 6, 6.2 niyaccheyaṃ tvadvadhārtham udyataṃ ghoradarśanam //
HV, 6, 8.1 samāṃ ca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara /
HV, 6, 49.2 pātrāṇi ca mayoktāni kiṃ bhūyo varṇayāmi te //
HV, 7, 10.2 etat te prathamaṃ rājan manvantaram udāhṛtam //
HV, 7, 13.2 svārociṣasya putrās te manos tāta mahātmanaḥ /
HV, 7, 14.1 dvitīyam etat kathitaṃ tava manvantaraṃ mayā /
HV, 7, 18.1 manvantaraṃ caturthaṃ te kathayiṣyāmi tac chṛṇu /
HV, 7, 26.1 ṣaṣṭhaṃ te sampravakṣyāmi tan nibodha narādhipa /
HV, 7, 48.1 yugāni saptatis tāni sāgrāṇi kathitāni te /
HV, 7, 55.1 atra te vartayiṣyāmi manor vaivasvatasya ha /
HV, 8, 9.3 sthitāsmi tava nirdeśe śādhi māṃ varavarṇini //
HV, 8, 10.2 ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ /
HV, 8, 10.3 tvayeha bhavane mahyaṃ vastavyaṃ nirviśaṅkayā //
HV, 8, 11.2 saṃbhāvyās te na cākhyeyam idaṃ bhagavate tvayā //
HV, 8, 11.2 saṃbhāvyās te na cākhyeyam idaṃ bhagavate tvayā //
HV, 8, 12.3 ākhyāsyāmi mataṃ tubhyaṃ gaccha devi yathāsukham //
HV, 8, 20.2 caraṇaḥ patatām eṣa taveti bhṛśaduḥkhitā //
HV, 8, 24.2 tava prasādāc caraṇo na paten mama gopate //
HV, 8, 25.3 yena tvām āviśat krodho dharmajñaṃ satyavādinam //
HV, 8, 26.1 na śakyam etan mithyā tu kartuṃ mātṛvacas tava /
HV, 8, 27.1 kṛtam evaṃ vacas tathyaṃ mātus tava bhaviṣyati /
HV, 8, 27.2 śāpasya parihāreṇa tvaṃ ca trāto bhaviṣyasi //
HV, 8, 31.2 tavātitejasāviṣṭam idaṃ rūpaṃ na śobhate /
HV, 8, 33.1 anukūlaṃ tu te deva yadi syān mama tan matam /
HV, 8, 33.2 rūpaṃ nirvartayāmy adya tava kāntam ariṃdama //
HV, 9, 8.3 aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām //
HV, 9, 8.3 aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām //
HV, 9, 10.1 anena tava dharmeṇa praśrayeṇa damena ca /
HV, 9, 11.1 āvayos tvaṃ mahābhāge khyātiṃ kanyeti yāsyasi /
HV, 9, 11.2 manor vaṃśakaraḥ putras tvam eva ca bhaviṣyasi //
HV, 9, 58.2 lokāḥ svasthā bhavantv adya tasmin vinihate tvayā //
HV, 9, 59.1 tvaṃ hi tasya vadhāyaikaḥ samarthaḥ pṛthivīpate /
HV, 9, 59.3 tejasā svena te viṣṇus teja āpyāyayiṣyati //
HV, 9, 92.3 nāhaṃ putreṇa putrārthī tvayādya kulapāṃsana //
HV, 10, 16.2 pātayeyam ahaṃ krūra tava śaṅkum ayasmayam /
HV, 10, 16.3 yadi te dvāv imau śaṅkū na syātāṃ vai kṛtau punaḥ //
HV, 10, 17.2 aprokṣitopayogāc ca trividhas te vyatikramaḥ //
HV, 11, 5.2 hanta te kathayiṣyāmi pitṝṇāṃ sargam uttamam /
HV, 11, 6.2 evam eva purā praśnaṃ yan māṃ tvaṃ paripṛcchasi //
HV, 11, 7.1 tat te 'nupūrvyā vakṣyāmi bhīṣmeṇodāhṛtaṃ yathā /
HV, 11, 16.2 atra te vartayiṣyāmi yathātattvam ariṃdama /
HV, 11, 21.1 tvayā dāyādavān asmi kṛtārtho 'mutra ceha ca /
HV, 11, 21.2 satputreṇa tvayā putra dharmajñena vipaścitā //
HV, 11, 22.1 mayā ca tava jijñāsā prayuktaiṣā dṛḍhavrata /
HV, 11, 24.1 tvayā ca bharataśreṣṭha vedadharmāś ca śāśvatāḥ /
HV, 11, 25.1 tasmāt tavāhaṃ suprītaḥ prītyā varam anuttamam /
HV, 11, 25.2 dadāni tvaṃ pratīcchasva triṣu lokeṣu durlabham //
HV, 11, 26.1 na te prabhavitā mṛtyur yāvaj jīvitum icchasi /
HV, 11, 26.2 tvatto 'bhyanujñāṃ samprāpya mṛtyuḥ prabhavitā tava //
HV, 11, 26.2 tvatto 'bhyanujñāṃ samprāpya mṛtyuḥ prabhavitā tava //
HV, 11, 27.1 kiṃ vā te prārthitaṃ bhūyo dadāni varam uttamam /
HV, 11, 27.2 tad brūhi bharataśreṣṭha yat te manasi vartate //
HV, 11, 28.2 abruvaṃ kṛtakṛtyo 'haṃ prasanne tvayi sattama //
HV, 11, 29.1 yadi tv anugrahaṃ bhūyas tvatto 'rhāmi mahādyute /
HV, 11, 35.2 saṃkṣepeṇaiva te vakṣye yan māṃ pṛcchasi bhārata /
HV, 11, 38.2 te te śreyo vidhāsyanti sarvakāmaphalapradāḥ //
HV, 11, 39.1 tvayaivārādhyamānās te nāmagotrādikīrtanaiḥ /
HV, 11, 40.1 mārkaṇḍeyas tu te śeṣam etat sarvaṃ vadiṣyati /
HV, 12, 8.1 apṛcchaṃ caiva durdharṣaṃ vidyāma tvām kathaṃ prabho /
HV, 12, 9.2 na te tapaḥ sucaritaṃ yena māṃ nāvabudhyase //
HV, 12, 12.2 so 'smi bhārgava bhadraṃ te kaṃ kāmaṃ karavāṇi te //
HV, 12, 12.2 so 'smi bhārgava bhadraṃ te kaṃ kāmaṃ karavāṇi te //
HV, 12, 17.1 madbhaktyā te tapaś cīrṇaṃ mama darśanakāṅkṣayā /
HV, 12, 17.2 eṣa dṛṣṭo 'si bhavatā kaṃ kāmaṃ karavāṇi te //
HV, 12, 20.2 rame tvayāhaṃ viprarṣe śṛṇu sarvaṃ yathātatham //
HV, 12, 24.1 prāyaścittaṃ caradhvaṃ vai vyabhicāro hi vaḥ kṛtaḥ /
HV, 12, 29.1 tatas tān abravīd devo yūyaṃ vai brahmavādinaḥ /
HV, 12, 29.2 tasmād yad uktā yūyaṃ tais tat tathā na tad anyathā //
HV, 12, 30.1 yūyaṃ śarīrakartāras teṣāṃ devā bhaviṣyatha /
HV, 12, 30.2 te tu jñānapradātāraḥ pitaro vo na saṃśayaḥ //
HV, 12, 31.1 anyonyapitaro yūyaṃ te caiveti nibodhata /
HV, 12, 33.1 yūyaṃ vai pitaro 'smākaṃ yair vayaṃ pratibodhitāḥ /
HV, 12, 33.2 dharmajñāḥ kaś ca vaḥ kāmaḥ ko varo vaḥ pradīyatām /
HV, 12, 33.2 dharmajñāḥ kaś ca vaḥ kāmaḥ ko varo vaḥ pradīyatām /
HV, 12, 33.3 yad uktaṃ caiva yuṣmābhis tat tathā na tad anyathā //
HV, 12, 34.1 uktāś ca yasmād yuṣmābhiḥ putrakā iti vai vayam /
HV, 12, 36.2 āpyāyyamānaṃ yuṣmābhir vardhayiṣyanti nityadā //
HV, 13, 31.2 bhraṣṭaiśvaryā svadoṣeṇa patasi tvaṃ śucismite //
HV, 13, 33.2 tasmāt tvaṃ tapasaḥ putri pretyeha prāpsyase phalam //
HV, 13, 35.2 tasya rājño vasoḥ kanyā tvam apatyaṃ bhaviṣyasi /
HV, 13, 36.1 parāśarasya dāyādaṃ tvaṃ vipraṃ janayiṣyasi /
HV, 13, 38.1 etān utpādya putrāṃs tvaṃ punar lokān avāpsyasi /
HV, 13, 39.1 tasyaiva rājñas tvaṃ kanyā adrikāyāṃ bhaviṣyasi /
HV, 13, 39.2 aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā //
HV, 13, 52.2 tavaiva vaṃśe yā dattā śukasya mahiṣī dvija //
HV, 13, 71.2 śreyas te 'dya vidhāsyāmi pratyakṣaṃ kuru tat svayam //
HV, 13, 72.1 cakṣur divyaṃ savijñānaṃ pradiśāmi ca te 'nagha /
HV, 14, 9.1 evaṃ dharme ca te buddhir bhaviṣyati punaḥ punaḥ /
HV, 15, 39.1 adya tvaṃ jananīṃ bhīṣma gandhakālīṃ yaśasvinīṃ /
HV, 15, 40.1 evaṃ rājyaṃ ca te sphītaṃ balāni ca na saṃśayaḥ /
HV, 15, 41.2 śāsane mama tiṣṭhasva na hi te śāntir anyathā //
HV, 15, 48.2 pravṛttacakraḥ pāpo 'sau tvaṃ cāśaucagataḥ prabho /
HV, 15, 64.2 kāmpilyaṃ drupadāyaiva prāyacchad viditaṃ tava //
HV, 15, 65.1 eṣa te drupadasyādau brahmadattasya caiva ha /
HV, 15, 66.1 atas te vartayiṣye 'ham itihāsaṃ purātanam /
HV, 16, 1.2 hanta te vartayiṣyāmi śrāddhasya phalam uttamam /
HV, 16, 6.1 niyogāt te guros tasya gāṃ dogdhrīṃ samakālayan /
HV, 17, 1.3 āvāṃ te sacivau syāva tava priyahitaiṣiṇau //
HV, 17, 1.3 āvāṃ te sacivau syāva tava priyahitaiṣiṇau //
HV, 17, 3.1 yasmāt kāmapradhānas tvaṃ yogadharmam apāsya vai /
HV, 17, 4.1 rājā tvaṃ bhavitā tāta kāmpilye nagarottame /
HV, 17, 4.2 bhaviṣyataḥ sakhāyau ca dvāv imau sacivau tava //
HV, 17, 8.1 antavān bhavitā śāpo yuṣmākaṃ nātra saṃśayaḥ /
HV, 18, 7.3 yathā te kathitaṃ pūrvaṃ pitṛsargeṣu vai mayā //
HV, 18, 27.2 adharma eṣa yuṣmākaṃ yan māṃ tyaktvā gamiṣyatha //
HV, 18, 29.2 kariṣyāmo vidhānaṃ te yena tvaṃ vartayiṣyasi //
HV, 18, 29.2 kariṣyāmo vidhānaṃ te yena tvaṃ vartayiṣyasi //
HV, 18, 30.1 imaṃ ślokaṃ mahārthaṃ tvaṃ rājānaṃ sahamantriṇam /
HV, 18, 31.1 prītātmā dāsyati sa te grāmān bhogāṃś ca puṣkalān /
HV, 19, 6.2 tvayāvahasitā rājan nāhaṃ jīvitum utsahe //
HV, 19, 9.2 prāṇān vāpi parityakṣye rājan satyena te śape //
HV, 19, 12.2 brahmadatta prabhāte tvaṃ kalyāṇaṃ samavāpsyasi /
HV, 19, 18.2 cakravākāḥ sariddvīpe yūyaṃ tebhyo 'vasīdatha //
HV, 19, 25.1 jānantyā tvaṃ mahārāja pipīlikarutajñatām /
HV, 19, 26.2 tava cāntarhito yogas tataḥ saṃsmārito mayā //
HV, 20, 37.2 madīyāyāṃ na te yonau garbho dhāryaḥ kathaṃcana //
HV, 20, 47.1 etat somasya te janma kīrtitaṃ kīrtivardhanam /
HV, 21, 19.2 ūcur asmajjayāya tvaṃ gṛhāṇa varakārmukam //
HV, 21, 25.2 yasyāham indraḥ putras te khyātiṃ yāsyāmi karmabhiḥ //
HV, 21, 32.2 yady evaṃ coditaḥ śakra tvayā syāṃ pūrvam eva hi /
HV, 21, 32.3 nābhaviṣyat tvatpriyārtham akartavyaṃ mayānagha //
HV, 21, 33.1 prayatiṣyāmi devendra tvatpriyārthaṃ na saṃśayaḥ /
HV, 21, 33.3 tathā tāta kariṣyāmi mā te bhūd viklavaṃ manaḥ //
HV, 22, 7.2 yāvat tava sanāmā vai pauravo janamejaya //
HV, 22, 22.1 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām /
HV, 22, 22.2 jarāṃ tvayi samādhāya taṃ yaduḥ pratyuvāca ha //
HV, 22, 23.2 anapākṛtya tāṃ rājan na grahīṣyāmi te jarām //
HV, 22, 24.2 tasmāj jarāṃ na te rājan grahītum aham utsahe //
HV, 22, 25.1 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa /
HV, 22, 27.1 ka āśramas tavānyo 'sti ko vā dharmo vidhīyate /
HV, 22, 27.2 mām anādṛtya durbuddhe yad ahaṃ tava deśikaḥ //
HV, 22, 28.2 arājyā te prajā mūḍha bhavitrīti narādhipa //
HV, 22, 30.2 yathā te kathitaṃ pūrvaṃ mayā rājarṣisattama //
HV, 22, 32.1 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām /
HV, 22, 32.2 jarāṃ tvayi samādhāya tvaṃ pūro yadi manyase //
HV, 22, 32.2 jarāṃ tvayi samādhāya tvaṃ pūro yadi manyase //
HV, 23, 3.1 hanta te vartayiṣyāmi pūror vaṃśam anuttamam /
HV, 23, 11.1 svasti te 'stv iti cokto vai patamāno divākaraḥ /
HV, 23, 30.3 caturo niyatān varṇāṃs tvaṃ ca sthāpayiteti ha //
HV, 23, 50.2 mātṝṇāṃ tāta kopeṇa yathā te kathitaṃ tadā //
HV, 23, 78.1 eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmy aham /
HV, 23, 103.2 tṛtīyā tava pūrveṣāṃ jananī pṛthivīpate //
HV, 23, 113.1 dvāv ṛkṣau tava vaṃśe 'smin dvāv eva ca parīkṣitau /
HV, 23, 121.2 abhimanyoḥ parīkṣit tu pitā tava janeśvara //
HV, 23, 122.1 eṣa te pauravo vaṃśo yatra jāto 'si pārthiva /
HV, 23, 124.2 anyas tv āvikṣito rājā maruttaḥ kathitas tava //
HV, 23, 152.1 yasmān na varjitam idaṃ vanaṃ te mama hehaya /
HV, 23, 152.2 tasmāt te duṣkaraṃ karma kṛtam anyo hariṣyati /
HV, 23, 153.1 chittvā bāhusahasraṃ te pramathya tarasā balī /
HV, 23, 153.2 tapasvī brāhmaṇaś ca tvāṃ haniṣyati sa bhārgavaḥ //
HV, 26, 17.2 yas te janiṣyate putras tasya bhāryeti jātabhīḥ //
HV, 28, 24.3 sukumāraka mā rodīs tava hy eṣa syamantakaḥ //
HV, 29, 4.2 samayaṃ kārayāṃcakre nāvedyo 'haṃ tvayācyute //
HV, 29, 5.1 vayam abhyupapatsyāmaḥ kṛṣṇena tvāṃ pradharṣitam /
HV, 29, 22.1 bhrātṛtvān marṣayāmy eṣa svasti te 'stu vrajāmy aham /
HV, 29, 22.2 kṛtyaṃ na me dvārakayā na tvayā na ca vṛṣṇibhiḥ //
HV, 29, 36.1 yat tad ratnaṃ maṇivaraṃ tava hastagataṃ vibho /
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 42.1 paradoṣadarśanadakṣā dṛṣṭiriva kupitā buddhirna te ātmarāgadoṣaṃ paśyati //
Harṣacarita, 1, 49.1 kathaṃ lokavināśāya te viṣapādapasyeva jaṭāvalkalāni jātāni //
Harṣacarita, 1, 52.1 alpamapi na te paśyāmi kuśalajātam //
Harṣacarita, 1, 57.1 eṣā tvāmanuyāsyati sāvitrī //
Harṣacarita, 1, 59.1 ātmajamukhakamalāvalokanāvadhiśca te śāpo 'yaṃ bhaviṣyatīti //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 73.1 idaṃ ca te tribhuvanamaṅgalaikakamalam amaṅgalabhūtāḥ kathamiva mukham apavitrayanty aśrubindavaḥ //
Harṣacarita, 1, 76.1 kasminn avatitīrṣati te puṇyabhāji pradeśe hṛdayam //
Harṣacarita, 1, 81.1 alpīyasaiva kālena sa te śāpaśokaviratiṃ vitariṣyatīti //
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Harṣacarita, 1, 84.1 api ca tvameva vetsi me bhuvi dharmadhāmāni samādhisādhanāni yogayogyāni ca sthānāni sthātum ityevamabhidhāya virarāma //
Harṣacarita, 1, 120.1 na kevalam ānanaṃ hṛdayamapi ca te candramayamiva sudhāśīkaraśītalair āhlādayati vacobhiḥ //
Harṣacarita, 1, 138.1 yadi ca vo gṛhītakṣaṇaṃ dākṣiṇyam anavahelaṃ vā hṛdayam asmākamupari bhūmirvā prasādānāmayaṃ janaḥ śravaṇārho vā tato na vimānanīyo 'yaṃ naḥ prathamaḥ praṇayaḥ kutūhalasya //
Harṣacarita, 1, 192.1 anvakṣamāgamiṣyatyeva mālatīti nāmnā vāṇinī vārtāṃ vo vijñātum //
Harṣacarita, 1, 196.1 aśūnyaṃ hi saujanyam ābhijātyena vaḥ svāmisūnoḥ //
Harṣacarita, 1, 213.1 anavaskaram āśravaṃ me tvayi hṛdayam //
Harṣacarita, 1, 214.1 prītyā pratisarā vidheyāsmi te //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 226.1 eṣāsmi te smitavādini vacasi sthitā //
Harṣacarita, 2, 25.1 tvayi tu vinā kāraṇenādṛṣṭe 'pi pratyāsanne bandhāviva baddhapakṣapātaṃ kimapi snihyati me hṛdayaṃ dūrasthe 'pīndoriva kumudākare //
Harṣacarita, 2, 27.1 na ca tattathānasanty eva te yeṣāṃ satām api satāṃ na vidyante mitrodāsīnaśatravaḥ //
Kirātārjunīya
Kir, 1, 6.2 tavānubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām //
Kir, 1, 23.2 sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā //
Kir, 1, 24.2 tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ //
Kir, 1, 25.1 tad āśu kartuṃ tvayi jihmam udyate vidhīyatāṃ tatra vidheyam uttaram /
Kir, 1, 29.2 tvayā svahastena mahī madacyutā mataṅgajena srag ivāpavarjitā //
Kir, 1, 31.2 parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam //
Kir, 1, 34.2 mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ //
Kir, 1, 35.2 sa valkavāsāṃsi tavādhunāharan karoti manyuṃ na kathaṃ dhanaṃjayaḥ //
Kir, 1, 36.2 kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum //
Kir, 1, 39.2 tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ //
Kir, 1, 40.2 niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām //
Kir, 1, 45.1 na samayaparirakṣaṇaṃ kṣamaṃ te nikṛtipareṣu pareṣu bhūridhāmnaḥ /
Kir, 1, 46.2 riputimiram udasyodīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ //
Kir, 2, 6.1 catasṛṣv api te vivekinī nṛpa vidyāsu nirūḍhim āgatā /
Kir, 2, 7.2 avasīdati yat surair api tvayi saṃbhāvitavṛtti pauruṣam //
Kir, 2, 17.1 dviṣatā vihitaṃ tvayāthavā yadi labdhā punar ātmanaḥ padam /
Kir, 2, 17.2 jananātha tavānujanmanāṃ kṛtam āviṣkṛtapauruṣair bhujaiḥ //
Kir, 2, 22.2 dhruvam etad avehi vidviṣāṃ tvadanutsāhahatā vipattayaḥ //
Kir, 2, 23.2 prasaheta raṇe tavānujān dviṣatāṃ kaḥ śatamanyutejasaḥ //
Kir, 2, 24.1 jvalatas tava jātavedasaḥ satataṃ vairikṛtasya cetasi /
Kir, 2, 26.2 vimalā tava vistare girāṃ matir ādarśa ivābhidṛśyate //
Kir, 3, 6.2 ā saṃsṛter asmi jagatsu jātas tvayyāgate yad bahumānapātram //
Kir, 3, 7.2 saṃdarśanaṃ lokaguror amogham amoghaṃ tavātmayoner iva kiṃ na dhatte //
Kir, 3, 8.2 samujhitajñātiviyogakhedaṃ tvatsaṃnidhāvucchvasatīva cetaḥ //
Kir, 3, 9.2 tathāpi kalyāṇakarīṃ giraṃ te māṃ śrotum icchā mukharīkaroti //
Kir, 3, 13.1 sutā na yūyaṃ kimu tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ /
Kir, 3, 13.2 yas tyaktavān vaḥ sa vṛthā balād vā mohaṃ vidhatte viṣayābhilāṣaḥ //
Kir, 3, 15.2 tvayā vipatsvapyavipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu //
Kir, 3, 16.2 prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te //
Kir, 3, 16.2 prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te //
Kir, 3, 17.1 labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ /
Kir, 3, 20.1 sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ /
Kir, 3, 29.2 śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām //
Kir, 3, 44.2 navīkariṣyatyupaśuṣyad ārdraḥ sa tvad vinā me hṛdayaṃ nikāraḥ //
Kir, 3, 46.2 yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ //
Kir, 3, 47.2 keśaiḥ kadarthīkṛtavīryasāraḥ kaccit sa evāsi dhanaṃjayas tvam //
Kir, 3, 50.2 tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim //
Kir, 3, 52.2 tava prayātasya jayāya teṣāṃ kriyād aghānāṃ maghavā vighātam //
Kir, 3, 54.2 pratyāgataṃ tvāsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā //
Kir, 4, 21.2 jayaśriyaṃ pārtha pṛthūkarotu te śarat prasannāmbur anambuvāridā //
Kir, 5, 45.2 ayam anekahiraṇmayakaṃdaras tava pitur dayito jagatīdharaḥ //
Kir, 5, 50.1 mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim /
Kir, 6, 36.2 caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim //
Kir, 6, 40.2 avipakṣam astram aparaṃ katamad vijayāya yūyam iva cittabhuvaḥ //
Kir, 6, 41.2 paripīyamāṇam iva vo 'sakalair avasādam eti nayanāñjalibhiḥ //
Kir, 6, 43.2 hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ //
Kir, 8, 8.1 jahīhi kopaṃ dayito 'nugamyatāṃ purānuśete tava cañcalaṃ manaḥ /
Kir, 9, 43.1 dvāri cakṣur adhipāṇi kapolau kīvitaṃ tvayi kutaḥ kalaho 'syāḥ /
Kir, 10, 36.1 katham iva tava saṃmatir bhavitrī samam ṛtubhir munināvadhīritasya /
Kir, 10, 49.2 bhṛśam aratim avāpya tatra cāsyās tava sukhaśītam upaitum aṅkam icchā //
Kir, 10, 50.1 tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe /
Kir, 10, 55.1 yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ /
Kir, 10, 55.2 bhavatu diśati nānyakāminībhyas tava hṛdaye hṛdayeśvarāvakāśam //
Kir, 11, 10.1 tvayā sādhu samārambhi nave vayasi yat tapaḥ /
Kir, 11, 11.1 śreyasīṃ tava samprāptā guṇasampadam ākṛtiḥ /
Kir, 11, 14.1 cittavān asi kalyāṇī yat tvāṃ matir upasthitā /
Kir, 11, 15.1 yuyutsuneva kavacaṃ kim āmuktam idaṃ tvayā /
Kir, 11, 16.1 prapitsoḥ kiṃ ca te muktiṃ niḥspṛhasya kalevare /
Kir, 11, 17.2 asis tava tapasthasya na samarthayate śamam //
Kir, 11, 32.2 jiteṣu nanu loko 'yaṃ teṣu kṛtsnas tvayā jitaḥ //
Kir, 11, 34.1 śvas tvayā sukhasaṃvittiḥ smaraṇīyādhunātanī /
Kir, 11, 36.2 pratyāsīdati muktis tvāṃ purā mā bhūr udāyudhaḥ //
Kir, 11, 42.1 na jñātaṃ tāta yatnasya paurvāparyam amuṣya te /
Kir, 11, 44.1 śreyaso 'py asya te tāta vacaso nāsmi bhājanam /
Kir, 11, 52.1 ayathārthakriyārambhaiḥ patibhiḥ kiṃ tavekṣitaiḥ /
Kir, 11, 71.2 puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana //
Kir, 12, 31.1 kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana /
Kir, 12, 31.2 trātum alam abhayadārhasi nas tvayi mā sma śāsati bhavatparābhavaḥ //
Kir, 13, 37.2 prāha te nu sadṛśī divaukasām anvavāyam avadātam ākṛtiḥ //
Kir, 13, 38.1 dīpitas tvam anubhāvasampadā gauraveṇa laṅghayan mahībhṛtaḥ /
Kir, 13, 39.1 tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām /
Kir, 13, 40.1 vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī /
Kir, 13, 41.1 hrepayann ahimatejasaṃ tviṣā sa tvam ittham upapannapauruṣaḥ /
Kir, 13, 45.2 so 'yam ity anupapannasaṃśayaḥ kāritas tvam apathe padaṃ yayā //
Kir, 13, 46.2 nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ //
Kir, 13, 51.1 mitram iṣṭam upakāri saṃśaye medinīpatir ayaṃ tathā ca te /
Kir, 13, 54.2 prāpsyate ca sakalaṃ mahībhṛtā saṃgatena tapasaḥ phalaṃ tvayā //
Kir, 13, 57.1 tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayāgatam /
Kir, 13, 58.1 nābhiyoktum anṛtaṃ tvam iṣyate kastapasviviśikheṣu cādaraḥ /
Kir, 13, 59.1 mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ /
Kir, 13, 63.1 abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ /
Kir, 13, 68.2 bāṇam atrabhavate nijaṃ diśann āpnuhi tvam api sarvasampadaḥ //
Kir, 14, 6.1 samasya sampādayatā guṇair imāṃ tvayā samāropitabhāra bhāratīm /
Kir, 14, 19.1 abhūtam āsajya viruddham īhitaṃ balād alabhyaṃ tava lipsate nṛpaḥ /
Kir, 14, 20.1 asiḥ śarā varma dhanuś ca noccakair vivicya kiṃ prārthitam īśvareṇa te /
Kir, 14, 21.1 sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā yadṛcchayāsūyati yas tapasyate /
Kir, 15, 9.2 amī vo mogham udgūrṇā hasantīva mahāsayaḥ //
Kir, 15, 13.1 mandam asyann iṣulatāṃ ghṛṇayā munir eṣa vaḥ /
Kir, 15, 19.1 ayaṃ vaḥ klaibyam āpannān dṛṣṭapṛṣṭhān arātinā /
Kir, 15, 28.2 yuṣmābhir unnatiṃ nītaṃ nirastam iha pauruṣam //
Kir, 18, 23.2 na namanti caikapuruṣaṃ puruṣās tava yāvad īśa na natiḥ kriyate //
Kir, 18, 24.2 yanniḥsaṅgas tvaṃ phalasyānatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam //
Kir, 18, 26.2 iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit //
Kir, 18, 27.2 rāgiṇāpi vihitā tava bhaktyā saṃsmṛtir bhava bhavaty abhavāya //
Kir, 18, 28.2 samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte //
Kir, 18, 29.2 samucchinatsi tvam acintyadhāmā karmāṇy upetasya duruttarāṇi //
Kir, 18, 30.2 adbhutākṛtim imām atimāyas tvaṃ bibharṣi karuṇāmaya māyām //
Kir, 18, 31.2 namaskriyā coṣasi dātur ity aho nisargadurbodham idaṃ tavehitam //
Kir, 18, 32.1 tavottarīyaṃ karicarma sāṅgajaṃ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ /
Kir, 18, 33.2 tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā //
Kir, 18, 34.1 ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ /
Kir, 18, 35.1 tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam /
Kir, 18, 35.1 tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam /
Kir, 18, 35.2 tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām //
Kir, 18, 37.2 parito duritāni yaḥ punīte śiva tasmai pavanātane namas te //
Kir, 18, 38.2 dahate bhavabījasaṃtatiṃ śikhine 'nekaśikhāya te namaḥ //
Kir, 18, 39.2 nirvāṇaṃ samupagamena yacchate te bījānāṃ prabhava namo 'stu jīvanāya //
Kir, 18, 40.2 mārgātītāyendriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai //
Kir, 18, 41.2 atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ //
Kir, 18, 42.1 asaṃvidānasya mameśa saṃvidāṃ titikṣituṃ duścaritaṃ tvam arhasi /
Kumārasaṃbhava
KumSaṃ, 2, 4.1 namas trimūrtaye tubhyaṃ prāk sṛṣṭeḥ kevalātmane /
KumSaṃ, 2, 5.1 yad amogham apām antar uptaṃ bījam aja tvayā /
KumSaṃ, 2, 6.1 tisṛbhis tvam avasthābhir mahimānam udīrayan /
KumSaṃ, 2, 7.1 strīpuṃsāv ātmabhāgau te bhinnamūrteḥ sisṛkṣayā /
KumSaṃ, 2, 8.1 svakālaparimāṇena vyastarātriṃdivasya te /
KumSaṃ, 2, 9.1 jagadyonir ayonis tvaṃ jagadanto nirantakaḥ /
KumSaṃ, 2, 10.2 ātmanā kṛtinā ca tvam ātmany eva pralīyase //
KumSaṃ, 2, 11.2 vyakto vyaktetaraś cāsi prākāmyaṃ te vibhūtiṣu //
KumSaṃ, 2, 12.2 karma yajñaḥ phalaṃ svargas tāsāṃ tvaṃ prabhavo girām //
KumSaṃ, 2, 13.1 tvām āmananti prakṛtiṃ puruṣārthapravartinīm /
KumSaṃ, 2, 13.2 taddarśinam udāsīnaṃ tvām eva puruṣaṃ viduḥ //
KumSaṃ, 2, 14.1 tvaṃ pitṝṇām api pitā devānām api devatā /
KumSaṃ, 2, 15.1 tvam eva havyaṃ hotā ca bhojyaṃ bhoktā ca śāśvataḥ /
KumSaṃ, 2, 18.1 svāgataṃ svān adhīkārān prabhāvair avalambya vaḥ /
KumSaṃ, 2, 19.2 himakliṣṭaprakāśāni jyotīṃṣīva mukhāni vaḥ //
KumSaṃ, 2, 27.1 labdhapratiṣṭhāḥ prathamaṃ yūyaṃ kiṃ balavattaraiḥ /
KumSaṃ, 2, 28.2 mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsv avasthitā //
KumSaṃ, 2, 54.1 sampatsyate vaḥ kāmo yaṃ kālaḥ kaścit pratīkṣyatām /
KumSaṃ, 2, 59.1 umārūpeṇa te yūyaṃ saṃyamastimitaṃ manaḥ /
KumSaṃ, 2, 61.1 tasyātmā śitikaṇṭhasya saināpatyam upetya vaḥ /
KumSaṃ, 3, 3.1 ājñāpaya jñātaviśeṣa puṃsāṃ lokeṣu yat te karaṇīyam asti /
KumSaṃ, 3, 3.2 anugrahaṃ saṃsmaraṇapravṛttam icchāmi saṃvardhitam ājñayā te //
KumSaṃ, 3, 4.1 kenābhyasūyā padakāṅkṣiṇā te nitāntadīrghair janitā tapobhiḥ /
KumSaṃ, 3, 5.1 asaṃmataḥ kas tava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ /
KumSaṃ, 3, 6.1 adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhir dviṣas te /
KumSaṃ, 3, 10.1 tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā /
KumSaṃ, 3, 12.1 sarvaṃ sakhe tvayy upapannam etad ubhe mamāstre kuliśaṃ bhavāṃś ca /
KumSaṃ, 3, 12.2 vajraṃ tapovīryamahatsu kuṇṭhaṃ tvaṃ sarvatogāmi ca sādhakaṃ ca //
KumSaṃ, 3, 13.1 avaimi te sāram ataḥ khalu tvāṃ kārye guruṇy ātmasamaṃ niyokṣye /
KumSaṃ, 3, 13.1 avaimi te sāram ataḥ khalu tvāṃ kārye guruṇy ātmasamaṃ niyokṣye /
KumSaṃ, 3, 14.1 āśaṃsatā bāṇagatiṃ vṛṣāṅke kāryaṃ tvayā naḥ pratipannakalpam /
KumSaṃ, 3, 15.2 sa ca tvadekeṣunipātasādhyo brahmāṅgabhūr brahmaṇi yojitātmā //
KumSaṃ, 3, 18.2 apekṣate pratyayam uttamaṃ tvāṃ bījāṅkuraḥ prāg udayād ivāmbhaḥ //
KumSaṃ, 3, 19.1 tasmin surāṇāṃ vijayābhyupāye tavaiva nāmāstragatiḥ kṛtī tvam /
KumSaṃ, 3, 19.1 tasmin surāṇāṃ vijayābhyupāye tavaiva nāmāstragatiḥ kṛtī tvam /
KumSaṃ, 3, 20.2 cāpena te karma na cātihiṃsram aho batāsi spṛhaṇīyavīryaḥ //
KumSaṃ, 3, 21.1 madhuś ca te manmatha sāhacaryād asāvanukto 'pi sahāya eva /
KumSaṃ, 4, 5.1 upamānam abhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā /
KumSaṃ, 4, 6.1 kva nu māṃ tvadadhīnajīvitāṃ vinikīrya kṣaṇabhinnasauhṛdaḥ /
KumSaṃ, 4, 7.1 kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam /
KumSaṃ, 4, 9.2 upacārapadaṃ na ced idaṃ tvam anaṅgaḥ katham akṣatā ratiḥ //
KumSaṃ, 4, 10.1 paralokanavapravāsinaḥ pratipatsye padavīm ahaṃ tava /
KumSaṃ, 4, 10.2 vidhinā jana eṣa vañcitas tvadadhīnaṃ khalu dehināṃ sukham //
KumSaṃ, 4, 11.2 vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ //
KumSaṃ, 4, 12.2 asati tvayi vāruṇīmadaḥ pramadānām adhunā viḍambanā //
KumSaṃ, 4, 13.1 avagamya kathīkṛtaṃ vapuḥ priyabandhos tava niṣphalodayaḥ /
KumSaṃ, 4, 15.1 alipaṅktir anekaśas tvayā guṇakṛtye dhanuṣo niyojitā /
KumSaṃ, 4, 17.2 suratāni ca tāni te rahaḥ smara saṃsmṛtya na śāntir asti me //
KumSaṃ, 4, 18.1 racitaṃ ratipaṇḍita tvayā svayam aṅgeṣu mamedam ārtavam /
KumSaṃ, 4, 18.2 dhriyate kusumaprasādhanaṃ tava tac cāru vapur na dṛśyate //
KumSaṃ, 4, 20.1 aham etya pataṅgavartmanā punar aṅkāśrayiṇī bhavāmi te /
KumSaṃ, 4, 21.2 vacanīyam idaṃ vyavasthitaṃ ramaṇa tvām anuyāmi yady api //
KumSaṃ, 4, 22.1 kriyatāṃ katham antyamaṇḍanaṃ paralokāntaritasya te mayā /
KumSaṃ, 4, 23.1 ṛjutāṃ nayataḥ smarāmi te śaram utsaṅganiṣaṇṇadhanvanaḥ /
KumSaṃ, 4, 24.1 kva nu te hṛdayaṃgamaḥ sakhā kusumāyojitakārmuko madhuḥ /
KumSaṃ, 4, 29.1 amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava /
KumSaṃ, 4, 30.1 gata eva na te nivartate sa sakhā dīpa ivānilāhataḥ /
KumSaṃ, 4, 35.1 kusumāstaraṇe sahāyatāṃ bahuśaḥ saumya gatas tvam āvayoḥ /
KumSaṃ, 4, 36.2 viditaṃ khalu te yathā smaraḥ kṣaṇam apy utsahate na māṃ vinā //
KumSaṃ, 4, 37.2 avibhajya paratra taṃ mayā sahitaḥ pāsyati te sa bāndhavaḥ //
KumSaṃ, 4, 38.2 nivapeḥ sahakāramañjarīḥ priyacūtaprasavo hi te sakhā //
KumSaṃ, 4, 40.1 kusumāyudhapatni durlabhas tava bhartā na cirād bhaviṣyati /
KumSaṃ, 5, 33.1 api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te /
KumSaṃ, 5, 34.1 api tvadāvarjitavārisaṃbhṛtaṃ pravālam āsām anubandhi vīrudhām /
KumSaṃ, 5, 34.2 cirojjhitālaktakapāṭalena te tulāṃ yad ārohati dantavāsasā //
KumSaṃ, 5, 35.1 api prasannaṃ hariṇeṣu te manaḥ karasthadarbhapraṇayāpahāriṣu /
KumSaṃ, 5, 35.2 ya utpalākṣi pracalair vilocanais tavākṣisādṛśyam iva prayuñjate //
KumSaṃ, 5, 36.2 tathā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam //
KumSaṃ, 5, 38.2 tvayā manonirviṣayārthakāmayā yad eka eva pratigṛhya sevyate //
KumSaṃ, 5, 42.2 vicāramārgaprahitena cetasā na dṛśyate tac ca kṛśodari tvayi //
KumSaṃ, 5, 43.2 parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye //
KumSaṃ, 5, 44.1 kim ity apāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalam /
KumSaṃ, 5, 45.1 divaṃ yadi prārthayase vṛthā śramaḥ pituḥ pradeśās tava devabhūmayaḥ /
KumSaṃ, 5, 46.2 na dṛśyate prārthayitavya eva te bhaviṣyati prārthitadurlabhaḥ katham //
KumSaṃ, 5, 47.1 aho sthiraḥ ko 'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate /
KumSaṃ, 5, 48.1 munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām /
KumSaṃ, 5, 49.1 avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaś caturāvalokinaḥ /
KumSaṃ, 5, 52.1 sakhī tadīyā tam uvāca varṇinaṃ nibodha sādho tava cet kutūhalam /
KumSaṃ, 5, 58.1 yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham /
KumSaṃ, 5, 64.1 yathā śrutaṃ vedavidāṃ vara tvayā jano 'yam uccaiḥpadalaṅghanotsukaḥ /
KumSaṃ, 5, 65.2 amaṅgalābhyāsaratiṃ vicintya taṃ tavānuvṛttiṃ na ca kartum utsahe //
KumSaṃ, 5, 66.1 avastunirbandhapare kathaṃ nu te karo 'yam āmuktavivāhakautukaḥ /
KumSaṃ, 5, 67.1 tvam eva tāvat paricintaya svayaṃ kadācid ete yadi yogam arhataḥ /
KumSaṃ, 5, 68.1 catuṣkapuṣpaprakarāvikīrṇayoḥ paro 'pi ko nāma tavānumanyate /
KumSaṃ, 5, 69.1 ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥ sulabhaṃ tavāpi yat /
KumSaṃ, 5, 70.1 iyaṃ ca te 'nyā purato viḍambanā yad ūḍhayā vāraṇarājahāryayā /
KumSaṃ, 5, 70.2 vilokya vṛddhokṣam adhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati //
KumSaṃ, 5, 71.2 kalā ca sā kāntimatī kalāvatas tvam asya lokasya ca netrakaumudī //
KumSaṃ, 5, 73.1 nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā /
KumSaṃ, 5, 81.1 vivakṣatā doṣam api cyutātmanā tvayaikam īśaṃ prati sādhu bhāṣitam /
KumSaṃ, 5, 82.1 alaṃ vivādena yathā śrutas tvayā tathāvidhas tāvad aśeṣam astu saḥ /
KumSaṃ, 5, 86.1 adyaprabhṛty avanatāṅgi tavāsmi dāsaḥ krītas tapobhir iti vādini candramaulau /
KumSaṃ, 6, 17.1 yad adhyakṣeṇa jagatāṃ vayam āropitās tvayā /
KumSaṃ, 6, 18.2 kiṃ punar brahmayoner yas tava cetasi vartate //
KumSaṃ, 6, 19.2 adya tūccaistaraṃ tasmāt smaraṇānugrahāt tava //
KumSaṃ, 6, 20.1 tvatsaṃbhāvitam ātmānaṃ bahu manyāmahe vayam /
KumSaṃ, 6, 21.1 yā naḥ prītir virūpākṣa tvadanudhyānasaṃbhavā /
KumSaṃ, 6, 21.2 sā kim āvedyate tubhyam antarātmāsi dehinām //
KumSaṃ, 6, 22.1 sākṣād dṛṣṭo 'si na punar vidmas tvāṃ vayam añjasā /
KumSaṃ, 6, 23.2 atha viśvasya saṃhartā bhāgaḥ katama eṣa te //
KumSaṃ, 6, 26.1 viditaṃ vo yathā svārthā na me kāścit pravṛttayaḥ /
KumSaṃ, 6, 29.1 tām asmadarthe yuṣmābhir yācitavyo himālayaḥ /
KumSaṃ, 6, 31.1 evaṃ vācyaḥ sa kanyārtham iti vo nopadiśyate /
KumSaṃ, 6, 54.2 atarkitopapannaṃ vo darśanaṃ pratibhāti me //
KumSaṃ, 6, 57.2 mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ //
KumSaṃ, 6, 58.1 jaṅgamaṃ praiṣyabhāve vaḥ sthāvaraṃ caraṇāṅkitam /
KumSaṃ, 6, 60.1 na kevalaṃ darīsaṃsthaṃ bhāsvatāṃ darśanena vaḥ /
KumSaṃ, 6, 61.1 kartavyaṃ vo na paśyāmi syāc cet kiṃ nopapadyate /
KumSaṃ, 6, 63.2 brūta yenātra vaḥ kāryam anāsthā bāhyavastuṣu //
KumSaṃ, 6, 66.1 upapannam idaṃ sarvam ataḥ param api tvayi /
KumSaṃ, 6, 66.2 manasaḥ śikharāṇāṃ ca sadṛśī te samunnatiḥ //
KumSaṃ, 6, 67.1 sthāne tvāṃ sthāvarātmānaṃ viṣṇum āhus tathā hi te /
KumSaṃ, 6, 68.2 ā rasātalamūlāt tvam avālambiṣyathā na cet //
KumSaṃ, 6, 69.2 punanti lokān puṇyatvāt kīrtayaḥ saritaś ca te //
KumSaṃ, 6, 70.2 prabhaveṇa dvitīyena tathaivocchirasā tvayā //
KumSaṃ, 6, 71.2 trivikramodyatasyāsīt sa ca svābhāvikas tava //
KumSaṃ, 6, 72.1 yajñabhāgabhujāṃ madhye padam ātasthuṣā tvayā /
KumSaṃ, 6, 73.2 idaṃ tu bhaktinamraṃ te satām ārādhanaṃ vapuḥ //
KumSaṃ, 6, 74.1 tad āgamanakāryaṃ naḥ śṛṇu kāryaṃ tavaiva tat /
KumSaṃ, 6, 78.1 sa te duhitaraṃ sākṣāt sākṣī viśvasya karmaṇaḥ /
KumSaṃ, 6, 82.2 varaḥ śaṃbhur alaṃ hy eṣa tvatkulodbhūtaye vidhiḥ //
KumSaṃ, 6, 89.2 iyaṃ namati vaḥ sarvāṃs trilocanavadhūr iti //
KumSaṃ, 7, 47.2 vivāhayajñe vitate 'tra yūyam adhvaryavaḥ pūrvavṛtā mayeti //
KumSaṃ, 7, 83.1 vadhūṃ dvijaḥ prāha tavaiṣa vatse vahnir vivāhaṃ prati pūrvasākṣī /
KumSaṃ, 7, 83.2 śivena bhartrā saha dharmacaryā kāryā tvayā muktavicārayeti //
KumSaṃ, 8, 30.1 padmakāntim aruṇatribhāgayoḥ saṃkramayya tava netrayor iva /
KumSaṃ, 8, 31.2 indracāpapariveṣaśūnyatāṃ nirjharās tava pitur vrajanty amī //
KumSaṃ, 8, 45.2 drakṣyasi tvam iti saṃdhyayānayā vartikābhir iva sādhumaṇḍitāḥ //
KumSaṃ, 8, 48.2 tvāṃ vinodanipuṇaḥ sakhījano valguvādini vinodayiṣyati //
KumSaṃ, 8, 59.2 tvaṃ mayā priyasakhīsamāgatā śroṣyateva vacanāni pṛṣṭhataḥ //
KumSaṃ, 8, 62.1 śakyam oṣadhipater navodayāḥ karṇapūraracanākṛte tava /
KumSaṃ, 8, 72.2 patrajarjaraśaśiprabhālavair ebhir utkacayituṃ tavālakān //
KumSaṃ, 8, 74.2 rohatīva tava gaṇḍalekhayoś candrabimbanihitākṣṇi candrikā //
KumSaṃ, 8, 75.2 tvām iyaṃ sthitimatīm upasthitā gandhamādanavanādhidevatā //
KumSaṃ, 8, 76.1 ārdrakesarasugandhi te mukhaṃ mattaraktanayanaṃ svabhāvataḥ /
KumSaṃ, 8, 85.1 sa vyabudhyata budhastavocitaḥ śatakumbhakamalākaraiḥ samam /
Kāmasūtra
KāSū, 2, 1, 12.3 puruṣapratīteś cānabhijñatvāt kathaṃ te sukham iti praṣṭum aśakyatvāt /
KāSū, 3, 2, 15.1 icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 3, 2, 17.4 vāryamāṇaśca tvam api māṃ pariṣvajasva tato naivam ācariṣyāmīti sthityā pariṣvañjayet /
KāSū, 3, 2, 18.1 ahaṃ khalu tava dantapadānyadhare kariṣyāmi stanapṛṣṭhe ca nakhapadam /
KāSū, 3, 2, 18.2 ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi /
KāSū, 3, 2, 18.2 ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi /
KāSū, 3, 2, 18.3 sā tvaṃ kim atra vakṣyasīti bālavibhīṣikair bālapratyāyanaiśca śanair enāṃ pratārayet /
KāSū, 3, 4, 25.1 idaṃ tvayā kartavyam /
KāSū, 3, 5, 2.11 tvām ajānatīm iva nāyako balād grahīṣyatīti tathā suparigṛhītaṃ syād iti yojayet //
KāSū, 5, 4, 1.3 katham evaṃvidhāyāstavāyam itthaṃbhūtaḥ patiriti cānuśayaṃ grāhayet /
KāSū, 5, 4, 1.4 na tava subhage dāsyam api kartuṃ yukta iti brūyāt /
KāSū, 5, 4, 3.3 śṛṇu vicitram idaṃ subhage tvāṃ kila dṛṣṭvāmutrāsāv itthaṃ gotraputro nāyakaścittonmādam anubhavati /
KāSū, 5, 5, 13.4 amuṣyāṃ krīḍāyāṃ tava rājabhavanasthānāni rāmaṇīyakāni darśayiṣyāmīti kāle ca yojayet /
KāSū, 5, 5, 13.5 bahiḥ pravālakuṭṭimaṃ te darśayiṣyāmi /
KāSū, 5, 5, 14.11 aham eva te praveśaṃ kārayiṣyāmi /
KāSū, 5, 5, 14.12 sā ca te bhartur mahāntam anarthaṃ nivartayiṣyatīti pratipannāṃ dvistrir iti praveśayet /
Kātyāyanasmṛti
KātySmṛ, 1, 86.2 kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava //
KātySmṛ, 1, 343.2 tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //
KātySmṛ, 1, 547.1 martukāmena yā bhartrā proktā deyam ṛṇaṃ tvayā /
KātySmṛ, 1, 611.2 dadyās tvam iti yo dattaḥ sa ihānvādhir ucyate //
KātySmṛ, 1, 730.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
Kāvyādarśa
KāvĀ, 1, 63.1 kanye kāmayamānaṃ māṃ na tvaṃ kāmayase katham /
KāvĀ, 1, 64.2 tvayi nirmatsaro diṣṭyety agrāmyo 'rtho rasāvahaḥ //
KāvĀ, 1, 77.1 arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt /
KāvĀ, 1, 87.2 avakāśo na paryāptas tava bāhulatāntare //
KāvĀ, 1, 90.2 yuṣmatpādarajaḥpātadhautaniḥśeṣakilbiṣam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 15.1 ambhoruham ivātāmraṃ mugdhe karatalaṃ tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 16.1 rājīvam iva te vaktraṃ netre nīlotpale iva /
KāvĀ, Dvitīyaḥ paricchedaḥ, 17.1 tavānanam ivonnidram aravindam abhūd iti /
KāvĀ, Dvitīyaḥ paricchedaḥ, 18.1 tavānanam ivāmbhojam ambhojam iva te mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 18.1 tavānanam ivāmbhojam ambhojam iva te mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 19.1 tvanmukhaṃ kamalenaiva tulyaṃ nānyena kenacit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 20.1 padmaṃ tāvat tavānveti mukham anyac ca tādṛśam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 21.1 samuccayopamāpyasti na kāntyaiva mukhaṃ tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 22.1 tvayyeva tvanmukhaṃ dṛṣṭaṃ dṛśyate divi candramāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 22.1 tvayyeva tvanmukhaṃ dṛṣṭaṃ dṛśyate divi candramāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 24.2 tat te mukhaśriyaṃ dhattām ity asāvadbhutopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 25.1 śaśīty utprekṣya tanvaṅgi tvanmukhaṃ tvanmukhāśayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 25.1 śaśīty utprekṣya tanvaṅgi tvanmukhaṃ tvanmukhāśayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 26.1 kiṃ padmam antarbhrāntāli kiṃ te lolekṣaṇaṃ mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 27.2 atas tvanmukham evedam ity asau nirṇayopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 28.2 ambhojam iva te vaktram iti śleṣopamā smṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 30.1 padmaṃ bahurajaś candraḥ kṣayī tābhyāṃ tavānanam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 31.2 tau tulyau tvanmukheneti sā praśaṃsopamocyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 32.1 candreṇa tvanmukhaṃ tulyam ity ācikhyāsu me manaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 33.1 śatapattraṃ śaraccandras tvadānanam iti trayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 34.1 na jātu śaktir indos te mukhena pratigarjitum /
KāvĀ, Dvitīyaḥ paricchedaḥ, 35.1 mṛgekṣaṇāṅkaṃ te vaktram mṛgeṇaivāṅkitaḥ śaśī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 37.1 candrāravindayoḥ kāntim atikramya mukhaṃ tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 38.2 tvadānanaṃ vibhātīti tām abhūtopamāṃ viduḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 40.2 sparśas tavety atiśayaṃ bodhayantī bahūpamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 41.2 tava tanvaṅgi vadanam ity asau vikriyopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 42.2 vikramas tvayy adhāl lakṣmīm iti mālopamā matā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 44.1 tvadānanam adhīrākṣam āvirdaśanadīdhiti /
KāvĀ, Dvitīyaḥ paricchedaḥ, 49.2 asurās tena hanyante sāvalepās tvayā nṛpāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 67.2 bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 71.1 akasmād eva te caṇḍi sphuritādharapallavam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 75.1 madapāṭalagaṇḍena raktanetrotpalena te /
KāvĀ, Dvitīyaḥ paricchedaḥ, 80.1 madaraktakapolena manmathas tvanmukhendunā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 83.2 tvanmukhendur mamāsūnāṃ haraṇāyaiva kalpate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 85.2 kāmadatvāc ca lokānām asi tvaṃ kalpapādapaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 87.2 sakhi vaktrāmbujam idaṃ taveti śliṣṭarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 90.1 candramāḥ pīyate devair mayā tvanmukhacandramāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 91.2 na te sundari saṃvādīty etad ākṣeparūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 92.1 mukhendur api te caṇḍi māṃ nirdahati nirdayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 93.1 mukhapaṅkajaraṅge 'smin bhrūlatānartakī tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 94.2 etāni kesarāṇy eva naitā dantārciṣas tava //
KāvĀ, Dvitīyaḥ paricchedaḥ, 106.1 tvayā nīlotpalaṃ karṇe smareṇāstraṃ śarāsane /
KāvĀ, Dvitīyaḥ paricchedaḥ, 119.2 viharaty apsarobhis te ripuvargo divaṃ gataḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 125.1 satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase /
KāvĀ, Dvitīyaḥ paricchedaḥ, 127.1 tava tanvaṅgi mithyaiva rūḍham aṅgeṣu mārdavam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 131.1 cakṣuṣī tava rajyete sphuraty adharapallavaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 135.1 na ciraṃ mama tāpāya tava yātrā bhaviṣyati /
KāvĀ, Dvitīyaḥ paricchedaḥ, 135.2 yadi yāsyasi yātavyam alam āśaṅkayātra te //
KāvĀ, Dvitīyaḥ paricchedaḥ, 137.1 dhanaṃ ca bahu labhyaṃ te sukhaṃ kṣemaṃ ca vartmani /
KāvĀ, Dvitīyaḥ paricchedaḥ, 141.1 gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 143.1 yadi satyaiva yātrā te kāpy anyā mṛgyatāṃ tvayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 143.1 yadi satyaiva yātrā te kāpy anyā mṛgyatāṃ tvayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 145.1 gantā ced gaccha tūrṇaṃ te karṇau yānti purā ravāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.1 gaccheti vaktum icchāmi matpriya tvatpriyaiṣiṇī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 149.2 premṇaḥ prayāṇaṃ tvaṃ brūhi mayā tasyeṣṭam iṣyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 153.1 pravṛttaiva prayāmīti vāṇī vallabha te mukhāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 153.2 ayatāpi tvayedānīṃ mandapremṇā mamāsti kim //
KāvĀ, Dvitīyaḥ paricchedaḥ, 157.2 tvaddviṣāṃ dīrghikāsyeva viśīrṇaṃ nīlam utpalam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 159.2 mukhendau tava satyasmin apareṇa kim indunā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 165.1 citram ākrāntaviśvo 'pi vikramas te na tṛpyati /
KāvĀ, Dvitīyaḥ paricchedaḥ, 167.1 na stūyase narendra tvaṃ dadāsīti kadācana /
KāvĀ, Dvitīyaḥ paricchedaḥ, 167.2 svam eva matvā gṛhṇanti yatas tvaddhanam arthinaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 181.1 dhairyalāvaṇyagāmbhīryapramukhais tvam udanvataḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 181.2 guṇais tulyo 'si bhedas tu vapuṣaivedṛśena te //
KāvĀ, Dvitīyaḥ paricchedaḥ, 183.2 asāv añjanasaṃkāśas tvaṃ tu cāmīkaradyutiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 185.1 tvaṃ samudraś ca durvārau mahāsattvau satejasau /
KāvĀ, Dvitīyaḥ paricchedaḥ, 185.2 ayaṃ tu yuvayor bhedaḥ sa jaḍātmā paṭur bhavān //
KāvĀ, Dvitīyaḥ paricchedaḥ, 187.2 tava kakṣāṃ na yāty eva malino makarālayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 188.2 bhartṛbhāvād bhujaṅgānāṃ śeṣas tvatto nikṛṣyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 190.1 tvanmukhaṃ kamalaṃ ceti dvayor apy anayor bhidā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 190.2 kamalaṃ jalasaṃrohi tvanmukhaṃ tvadupāśrayam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 190.2 kamalaṃ jalasaṃrohi tvanmukhaṃ tvadupāśrayam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 191.2 idaṃ tu nayanadvandvaṃ tava tadguṇabhūṣitam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 193.1 tvanmukhaṃ puṇḍarīkaṃ ca phulle surabhigandhinī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 193.2 bhramadbhramaram ambhojaṃ lolanetraṃ mukhaṃ tu te //
KāvĀ, Dvitīyaḥ paricchedaḥ, 201.2 arañjito 'ruṇaś cāyam adharas tava sundari //
KāvĀ, Dvitīyaḥ paricchedaḥ, 217.1 stanayor jaghanasyāpi madhye madhyaṃ priye tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 218.1 nirṇetuṃ śakyam astīti madhyaṃ tava nitambini /
KāvĀ, Dvitīyaḥ paricchedaḥ, 219.2 mātimātum aśakyo 'pi yaśorāśir yad atra te //
Kāvyālaṃkāra
KāvyAl, 1, 46.2 amidbhiḥ śubhradṛgdṛṣṭairdviṣo jeghnīyiṣīṣṭa vaḥ //
KāvyAl, 1, 56.1 āpāṇḍugaṇḍametatte vadanaṃ vanajekṣaṇe /
KāvyAl, 2, 12.2 jātiṃ vyādhīnāṃ durnayānāmadhīnāṃ vāñchan tyāyastvaṃ chinddhi muktānayastvam //
KāvyAl, 2, 13.1 na te dhīr dhīra bhogeṣu ramaṇīyeṣu saṃgatā /
KāvyAl, 2, 54.2 śuneva sāraṅgakulaṃ tvayā bhinnaṃ dviṣāṃ balam //
KāvyAl, 2, 69.1 ahaṃ tvāṃ yadi nekṣeya kṣaṇamapyutsukā tataḥ /
KāvyAl, 2, 70.1 svavikramāntabhuvaścitraṃ yanna tavoddhatiḥ /
KāvyAl, 2, 72.1 parānīkāni bhīmāni vivikṣorna tava vyathā /
KāvyAl, 2, 76.1 sitāsite pakṣmavatī netre te tāmrarājinī /
KāvyAl, 2, 90.2 vaktrakāntīkṣaṇagativāṇībālaistvayā jitāḥ //
KāvyAl, 3, 5.2 adya yā mama govinda jātā tvayi gṛhāgate /
KāvyAl, 3, 5.3 kālenaiṣā bhavet prītistavaivāgamanāt punaḥ //
KāvyAl, 3, 26.2 vidūradeśānapi vaḥ saṃtāpayati vidviṣaḥ //
KāvyAl, 3, 28.1 śeṣo himagiristvaṃ ca mahānto guravaḥ sthirāḥ /
KāvyAl, 3, 37.1 upamānopameyatvaṃ yatra paryāyato bhavet /
KāvyAl, 3, 38.2 ambhojamiva vaktraṃ te tvadāsyamiva paṅkajam //
KāvyAl, 3, 38.2 ambhojamiva vaktraṃ te tvadāsyamiva paṅkajam //
KāvyAl, 3, 43.2 iti vismayādvimṛśato'pi me matistvayi vīkṣate na labhate'rthaniścayam //
KāvyAl, 3, 45.2 indīvarābhanayanaṃ taveva vadanaṃ tava //
KāvyAl, 3, 45.2 indīvarābhanayanaṃ taveva vadanaṃ tava //
KāvyAl, 3, 49.1 gāmbhīryalāghavavator yuvayoḥ prājyaratnayoḥ /
KāvyAl, 3, 49.2 sukhasevyo janānāṃ tvaṃ duṣṭagrāho'mbhasāṃ patiḥ //
KāvyAl, 3, 50.1 analaṃkṛtakāntaṃ te vadanaṃ vanajadyuti /
KāvyAl, 3, 55.2 vindhyaṃ mahāniva ghanaḥ samaye'bhivarṣann ānandajair nayanavāribhirukṣatu tvām //
KāvyAl, 3, 56.2 tvattejasā dagdhasamastaśobhā dviṣāṃ puraḥ paśyatu rājalokaḥ //
KāvyAl, 4, 11.1 upāsitagurutvāttvaṃ vijitendriyaśatruṣu /
KāvyAl, 4, 21.2 rathāṅgaśūle bibhrāṇau pātāṃ vaḥ śambhuśārṅgiṇau //
KāvyAl, 4, 27.2 pātāṃ vaḥ śambhuśarvāṇyāv iti prāhur visaṃdhyadaḥ //
KāvyAl, 5, 59.1 bharatastvaṃ dilīpastvaṃ tvamevailaḥ purūravāḥ /
KāvyAl, 5, 59.1 bharatastvaṃ dilīpastvaṃ tvamevailaḥ purūravāḥ /
KāvyAl, 5, 59.1 bharatastvaṃ dilīpastvaṃ tvamevailaḥ purūravāḥ /
KāvyAl, 5, 59.2 tvameva vīra pradyumnastvameva naravāhanaḥ //
KāvyAl, 5, 59.2 tvameva vīra pradyumnastvameva naravāhanaḥ //
KāvyAl, 5, 63.2 ahighnapadmasya jalāridhāmnas tavaiva nānyasya sutasya vṛttam //
KāvyAl, 6, 11.1 tasmāt kūṭastha ityeṣā śābdī vaḥ kalpanā vṛthā /
KāvyAl, 6, 18.2 apavādavidhijñāne phale caikasya vaḥ katham //
KāvyAl, 6, 39.2 priyonmanāyate sā te kiṃ śaṭhābhimanāyase //
KāvyAl, 6, 45.1 śiśirāsārakaṇikāṃ sadṛśaste tu kaṅgavat /
KāvyAl, 6, 66.2 uktaṃ ṣaḍbhiḥ paricchedairbhāmahena krameṇa vaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.36 tva tvat iti dvāv api ca anudāttau iti smaranti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.47 tyad tad yad etad idam adas eka dvi yuṣmad /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 40.1, 1.1 ktvā tosun kasun ity evamantaṃ śabdarūpam avyayasañjñaṃ bhavati /
Kūrmapurāṇa
KūPur, 1, 1, 3.1 tvayā sūta mahābuddhe bhagavān brahmavittamaḥ /
KūPur, 1, 1, 4.1 tasya te sarvaromāṇi vacasā hṛṣitāni yat /
KūPur, 1, 1, 6.1 tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate hariḥ /
KūPur, 1, 1, 41.2 brūhi tvaṃ puṇḍarīkākṣa yadi kālatraye 'pi ca /
KūPur, 1, 1, 46.2 vaktavyaṃ yad guhyatamaṃ dāsye jñānaṃ tavānagha /
KūPur, 1, 1, 47.1 aṃśāntareṇa bhūmyāṃ tvaṃ tatra tiṣṭha sunirvṛtaḥ /
KūPur, 1, 1, 55.2 kā tvaṃ devi viśālākṣi viṣṇucihnāṅkite śubhe /
KūPur, 1, 1, 55.3 yāthātathyena vai bhāvaṃ tavedānīṃ bravīhi me //
KūPur, 1, 1, 68.3 kṛṣṇa viṣṇo hṛṣīkeśa tubhyaṃ viśvātmane namaḥ //
KūPur, 1, 1, 69.1 namo 'stu te purāṇāya haraye viśvamūrtaye /
KūPur, 1, 1, 70.1 nirguṇāya namastubhyaṃ niṣkalāyāmalātmane /
KūPur, 1, 1, 70.2 puruṣāya namastubhyaṃ viśvarūpāya te namaḥ //
KūPur, 1, 1, 70.2 puruṣāya namastubhyaṃ viśvarūpāya te namaḥ //
KūPur, 1, 1, 71.1 namaste vāsudevāya viṣṇave viśvayonaye /
KūPur, 1, 1, 71.2 ādimadhyāntahīnāya jñānagamyāya te namaḥ //
KūPur, 1, 1, 72.1 namaste nirvikārāya niṣprapañcāya te namaḥ /
KūPur, 1, 1, 72.1 namaste nirvikārāya niṣprapañcāya te namaḥ /
KūPur, 1, 1, 73.2 anantamūrtaye tubhyamamūrtāya namo namaḥ //
KūPur, 1, 1, 74.1 namaste paramārthāya māyātītāya te namaḥ /
KūPur, 1, 1, 74.1 namaste paramārthāya māyātītāya te namaḥ /
KūPur, 1, 1, 74.2 namaste parameśāya brahmaṇe paramātmane //
KūPur, 1, 1, 75.1 namo 'stu te susūkṣmāya mahādevāya te namaḥ /
KūPur, 1, 1, 75.1 namo 'stu te susūkṣmāya mahādevāya te namaḥ /
KūPur, 1, 1, 75.2 namaḥ śivāya śuddhāya namaste parameṣṭhine //
KūPur, 1, 1, 76.1 tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
KūPur, 1, 1, 76.1 tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
KūPur, 1, 1, 76.2 tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama //
KūPur, 1, 1, 76.2 tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama //
KūPur, 1, 1, 77.1 tvamakṣaraṃ paraṃ dhāma cinmātraṃ vyoma niṣkalam /
KūPur, 1, 1, 82.1 tvatprasādādasaṃdigdhamutpannaṃ puruṣottama /
KūPur, 1, 1, 83.1 namo bhagavate tubhyaṃ vāsudevāya vedhase /
KūPur, 1, 1, 91.3 kiṃ kāryaṃ kāraṇaṃ kastvaṃ pravṛttiścāpi kā tava //
KūPur, 1, 1, 91.3 kiṃ kāryaṃ kāraṇaṃ kastvaṃ pravṛttiścāpi kā tava //
KūPur, 1, 1, 95.2 tatastvaṃ karmayogena śāśvataṃ samyagarcaya //
KūPur, 1, 1, 121.2 śuśrūṣuścāpyayaṃ śakraḥ sakhā tava jaganmaya //
KūPur, 1, 2, 65.1 ahiṃsā priyavāditvam apaiśunyam akalkatā /
KūPur, 1, 3, 28.1 etad vaḥ kathitaṃ sarvaṃ cāturāśramyamuttamam /
KūPur, 1, 6, 11.2 namaste devadevāya brahmaṇe parameṣṭhine /
KūPur, 1, 6, 12.1 namaḥ svayaṃbhuve tubhyaṃ sraṣṭre sarvārthavedine /
KūPur, 1, 6, 13.1 namaste vāsudevāya viṣṇave viśvayonaye /
KūPur, 1, 6, 14.1 namo 'stu te caturvaktre śārṅgacakrāsidhāriṇe /
KūPur, 1, 6, 15.1 namo vedarahasyāya namaste vedayonaye /
KūPur, 1, 6, 15.2 namo buddhāya śuddhāya namaste jñānarūpiṇe //
KūPur, 1, 6, 17.1 namaste pañcabhūtāya pañcabhūtātmane namaḥ /
KūPur, 1, 6, 17.2 namo mūlaprakṛtaye māyārūpāya te namaḥ //
KūPur, 1, 6, 18.1 namo 'stu te varāhāya namaste matsyarūpiṇe /
KūPur, 1, 6, 18.1 namo 'stu te varāhāya namaste matsyarūpiṇe /
KūPur, 1, 6, 18.2 namo yogādhigamyāya namaḥ saṃkarṣaṇāya te //
KūPur, 1, 6, 19.1 namastrimūrtaye tubhyaṃ tridhāmne divyatejase /
KūPur, 1, 6, 20.1 namo 'stvādityavarṇāya namaste padmayonaye /
KūPur, 1, 6, 21.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
KūPur, 1, 6, 21.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
KūPur, 1, 6, 21.2 pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gatiḥ //
KūPur, 1, 7, 29.3 prajāḥ srakṣye jagannātha sṛja tvamaśubhāḥ prajāḥ //
KūPur, 1, 9, 16.2 mahāyogeśvaraṃ māṃ tvaṃ jānīhi puruṣottamam //
KūPur, 1, 9, 17.1 mayi paśya jagat kṛtsnaṃ tvāṃ ca lokapitāmaham /
KūPur, 1, 9, 34.1 kiṃtu līlārthamevaitanna tvāṃ bādhitumicchayā /
KūPur, 1, 9, 35.1 na te 'nyathāvagantavyaṃ mānyo me sarvathā bhavān /
KūPur, 1, 9, 35.2 sarvamanvaya kalyāṇaṃ yanmayāpahṛtaṃ tava //
KūPur, 1, 9, 47.2 na me 'styaviditaṃ brahman nānyathāhaṃ vadāmi te //
KūPur, 1, 9, 61.2 vedāṃśca pradadau tubhyaṃ so 'yamāyāti śaṅkaraḥ //
KūPur, 1, 9, 63.2 divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam //
KūPur, 1, 9, 68.1 matsamastvaṃ na saṃdeho madbhaktaśca yato bhavān /
KūPur, 1, 9, 69.1 tvamātmā hyādipuruṣo mama dehasamudbhavaḥ /
KūPur, 1, 9, 69.2 varaṃ varaya viśvātman varado 'haṃ tavānagha //
KūPur, 1, 9, 71.2 tvāmeva putramicchāmi tvayā vā sadṛśaṃ sutam //
KūPur, 1, 9, 71.2 tvāmeva putramicchāmi tvayā vā sadṛśaṃ sutam //
KūPur, 1, 9, 72.1 mohito 'smi mahādeva māyayā sūkṣmayā tvayā /
KūPur, 1, 9, 72.2 na jāne paramaṃ bhāvaṃ yāthātathyena te śiva //
KūPur, 1, 9, 73.1 tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt /
KūPur, 1, 9, 73.2 prasīda tava pādābjaṃ namāmi śaraṇaṃ gataḥ //
KūPur, 1, 9, 75.2 vijñānamaiśvaraṃ divyamutpatsyati tavānagha //
KūPur, 1, 9, 76.1 tvameva sarvabhūtānāmādikartā niyojitaḥ /
KūPur, 1, 9, 77.2 bhaviṣyati taveśāno yogakṣemavaho hariḥ //
KūPur, 1, 9, 79.1 tuṣṭo 'smi sarvathāhaṃ te bhaktyā tava jaganmaya /
KūPur, 1, 9, 79.1 tuṣṭo 'smi sarvathāhaṃ te bhaktyā tava jaganmaya /
KūPur, 1, 9, 81.2 paśyāmi paramātmānaṃ bhaktirbhavatu me tvayi //
KūPur, 1, 9, 83.1 manmayaṃ tvanmayaṃ caiva sarvametanna saṃśayaḥ /
KūPur, 1, 9, 86.2 tvām anāśritya viśvātman na yogī māmupaiṣyati /
KūPur, 1, 10, 8.1 asmānmayocyamānastvaṃ padmādavatara prabho /
KūPur, 1, 10, 17.3 yaduktavānātmano 'sau putratve tava śaṅkaraḥ //
KūPur, 1, 10, 37.2 nāsti me tādṛśaḥ sargaḥ sṛja tvamaśubhāḥ prajāḥ //
KūPur, 1, 10, 43.2 namaste 'stu mahādeva namaste parameśvara /
KūPur, 1, 10, 43.2 namaste 'stu mahādeva namaste parameśvara /
KūPur, 1, 10, 43.3 namaḥ śivāya devāya namaste brahmarūpiṇe //
KūPur, 1, 10, 44.1 namo 'stu te maheśāya namaḥ śāntāya hetave /
KūPur, 1, 10, 46.1 namastrimūrtaye tubhyaṃ brahmaṇo janakāya te /
KūPur, 1, 10, 46.1 namastrimūrtaye tubhyaṃ brahmaṇo janakāya te /
KūPur, 1, 10, 47.1 namo vedarahasyāya kālakālāya te namaḥ /
KūPur, 1, 10, 48.2 prahīṇaśokairvividhairbhūtaiḥ parivṛtāya te //
KūPur, 1, 10, 49.2 triyambakāya devāya namaste parameṣṭhine //
KūPur, 1, 10, 50.1 namo digvāsase tubhyaṃ namo muṇḍāya daṇḍine /
KūPur, 1, 10, 50.2 anādimalahīnāya jñānagamyāya te namaḥ //
KūPur, 1, 10, 51.2 namo dharmādhigamyāya yogagamyāya te namaḥ //
KūPur, 1, 10, 52.1 namaste niṣprapañcāya nirābhāsāya te namaḥ /
KūPur, 1, 10, 52.1 namaste niṣprapañcāya nirābhāsāya te namaḥ /
KūPur, 1, 10, 52.2 brahmaṇe viśvarūpāya namaste paramātmane //
KūPur, 1, 10, 53.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
KūPur, 1, 10, 53.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
KūPur, 1, 10, 53.2 tvayā saṃhriyate viśvaṃ pradhānādyaṃ jaganmaya //
KūPur, 1, 10, 54.1 tvamīśvaro mahādevaḥ paraṃ brahma maheśvaraḥ /
KūPur, 1, 10, 55.1 tvamakṣaraṃ paraṃ jyotistvaṃ kālaḥ parameśvaraḥ /
KūPur, 1, 10, 55.1 tvamakṣaraṃ paraṃ jyotistvaṃ kālaḥ parameśvaraḥ /
KūPur, 1, 10, 55.2 tvameva puruṣo 'nantaḥ pradhānaṃ prakṛtistathā //
KūPur, 1, 10, 61.2 śaktirmāheśvarī tubhyaṃ tasmai vāyvātmane namaḥ //
KūPur, 1, 10, 74.1 yattvayābhyarthitaṃ brahman putratve bhavato mama /
KūPur, 1, 10, 76.1 sa tvaṃ mamāgrajaḥ putraḥ sṛṣṭihetorvinirmitaḥ /
KūPur, 1, 10, 83.2 tadā tadā me sānnidhyaṃ bhaviṣyati tavānagha //
KūPur, 1, 10, 88.2 sthānābhimāninaḥ sarvān yathā te kathitaṃ purā //
KūPur, 1, 11, 15.1 etad vaḥ kathitaṃ viprāḥ putratvaṃ parameṣṭhinaḥ /
KūPur, 1, 11, 61.2 kā tvaṃ devi viśālākṣi śaśāṅkāvayavāṅkite /
KūPur, 1, 11, 61.3 na jāne tvāmahaṃ vatse yathāvad brūhi pṛcchate //
KūPur, 1, 11, 65.2 divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram //
KūPur, 1, 11, 212.1 yadetadaiśvaraṃ rūpaṃ ghoraṃ te parameśvari /
KūPur, 1, 11, 219.3 yanme sākṣāt tvam avyaktā prasannā dṛṣṭigocarā //
KūPur, 1, 11, 220.1 tvayā sṛṣṭaṃ jagat sarvaṃ pradhānādyaṃ tvayi sthitam /
KūPur, 1, 11, 220.1 tvayā sṛṣṭaṃ jagat sarvaṃ pradhānādyaṃ tvayi sthitam /
KūPur, 1, 11, 220.2 tvayyeva līyate devi tvameva ca parā gatiḥ //
KūPur, 1, 11, 220.2 tvayyeva līyate devi tvameva ca parā gatiḥ //
KūPur, 1, 11, 221.1 vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām /
KūPur, 1, 11, 222.1 tvayi pradhānaṃ puruṣo mahān brahmā tatheśvaraḥ /
KūPur, 1, 11, 223.1 tvaṃ hi sā paramā śaktiranantā parameṣṭhinī /
KūPur, 1, 11, 224.1 tvāmadhiṣṭhāya yogeśi mahādevo maheśvaraḥ /
KūPur, 1, 11, 225.1 tvayaiva saṃgato devaḥ svamānandaṃ samaśnute /
KūPur, 1, 11, 225.2 tvameva paramānandastvamevānandadāyinī //
KūPur, 1, 11, 225.2 tvameva paramānandastvamevānandadāyinī //
KūPur, 1, 11, 226.1 tvamakṣaraṃ paraṃ vyoma mahajjyotirnirañjanam /
KūPur, 1, 11, 227.1 tvaṃ śakraḥ sarvadevānāṃ brahmā brahmavidāmasi /
KūPur, 1, 11, 228.1 ṛṣīṇāṃ ca vasiṣṭhastvaṃ vyāso vedavidāmasi /
KūPur, 1, 11, 229.1 ādityānāmupendrastvaṃ vasūnāṃ caiva pāvakaḥ /
KūPur, 1, 11, 229.2 vedānāṃ sāmavedastvaṃ gāyatrī chandasāmasi //
KūPur, 1, 11, 230.2 māyā tvaṃ sarvaśaktīnāṃ kālaḥ kalayatāmasi //
KūPur, 1, 11, 232.1 puṃsāṃ tvamekaḥ puruṣaḥ sarvabhūtahṛdi sthitaḥ /
KūPur, 1, 11, 234.1 tvaṃ lakṣmīścārurūpāṇāṃ viṣṇurmāyāvināmasi /
KūPur, 1, 11, 234.2 arundhatī satīnāṃ tvaṃ suparṇaḥ patatāmasi //
KūPur, 1, 11, 236.2 sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi //
KūPur, 1, 11, 236.2 sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi //
KūPur, 1, 11, 237.1 rūpaṃ tavāśeṣakalāvihīnam agocaraṃ nirmalamekarūpam /
KūPur, 1, 11, 240.2 kūṭasthamavyaktavapustavaiva namāmi rūpaṃ puruṣābhidhānam //
KūPur, 1, 11, 241.2 sūkṣmaṃ vicitraṃ triguṇaṃ pradhānaṃ nato 'smi te rūpamaluptabhedam //
KūPur, 1, 11, 242.1 ādyaṃ mahat te puruṣātmarūpaṃ prakṛtyavasthaṃ triguṇātmabījam /
KūPur, 1, 11, 243.2 anantabhūtairadhivāsitaṃ te nato 'smi rūpaṃ jagadaṇḍasaṃjñam //
KūPur, 1, 11, 246.2 aśeṣabhūtāṇḍavināśahetuṃ namāmi rūpaṃ tava kālasaṃjñam //
KūPur, 1, 11, 247.2 janārdanārūḍhatanuṃ prasuptaṃ nato 'smi rūpaṃ tava śeṣasaṃjñam //
KūPur, 1, 11, 248.2 yugāntaśeṣaṃ divi nṛtyamānaṃ nato 'smi rūpaṃ tava rudrasaṃjñam //
KūPur, 1, 11, 249.2 sukomalaṃ devi viśālaśubhraṃ namāmi te rūpamidaṃ namāmi //
KūPur, 1, 11, 250.1 oṃ namaste mahādevi namaste parameśvari /
KūPur, 1, 11, 250.1 oṃ namaste mahādevi namaste parameśvari /
KūPur, 1, 11, 250.2 namo bhagavatīśāni śivāyai te namo namaḥ //
KūPur, 1, 11, 251.1 tvanmayo 'haṃ tvadādhārastvameva ca gatirmama /
KūPur, 1, 11, 251.1 tvanmayo 'haṃ tvadādhārastvameva ca gatirmama /
KūPur, 1, 11, 251.1 tvanmayo 'haṃ tvadādhārastvameva ca gatirmama /
KūPur, 1, 11, 251.2 tvāmeva śaraṇaṃ yāsye prasīda parameśvari //
KūPur, 1, 11, 253.1 eṣā tavāmbikā devi kilābhūta pitṛkanyakā /
KūPur, 1, 11, 254.2 namāmi tava pādābjaṃ vrajāmi śaraṇaṃ śivām //
KūPur, 1, 11, 262.2 mamopadeśāt saṃsāraṃ nāśayāmi tavānagha //
KūPur, 1, 11, 264.2 prāpyāhaṃ te giriśreṣṭha nānyathā karmakoṭibhiḥ //
KūPur, 1, 11, 300.1 tasmāt tvamakṣaraṃ rūpaṃ nityaṃ cārūpamaiśvaram /
KūPur, 1, 11, 313.1 eṣa guhyopadeśaste mayā datto girīśvara /
KūPur, 1, 11, 315.1 dharmasaṃsthāpanārthāya tavārādhanakāraṇāt /
KūPur, 1, 11, 315.2 menādehasamutpannā tvāmeva pitaraṃ śritā //
KūPur, 1, 11, 316.1 sa tvaṃ niyogād devasya brahmaṇaḥ paramātmanaḥ /
KūPur, 1, 11, 317.2 tvāṃ namasyanti vai tāta prasīdati ca śaṅkaraḥ //
KūPur, 1, 13, 19.2 matprasādādasaṃdigdhaṃ putrau tava bhaviṣyataḥ /
KūPur, 1, 13, 35.2 kiṃ kariṣyāmi śiṣyo 'haṃ tava māṃ pālayānagha //
KūPur, 1, 13, 45.1 tasmāt tvamapi rājendra tapoyogasamanvitaḥ /
KūPur, 1, 13, 58.1 anye jāmātaraḥ śreṣṭhā bhartustava pinākinaḥ /
KūPur, 1, 13, 58.2 tvamapyasatsutāsmākaṃ gṛhād gaccha yathāgatam //
KūPur, 1, 13, 64.1 etad vaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu /
KūPur, 1, 14, 13.2 kiṃ tvayā bhagavāneṣa sahasrāṃśurna dṛśyate /
KūPur, 1, 14, 53.1 mantrā ūcuḥ surān yūyaṃ tamopahatacetasaḥ /
KūPur, 1, 14, 57.1 mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ /
KūPur, 1, 14, 57.2 yasmāt prasahya tasmād vo nāśayāmyadya garvitam //
KūPur, 1, 14, 73.1 tvameva jagataḥ sraṣṭā śāsitā caiva rakṣakaḥ /
KūPur, 1, 14, 76.1 tvaṃ cāpi śṛṇu me dakṣa vacanaṃ sarvarakṣaṇam /
KūPur, 1, 14, 80.2 kiṃ tavāpagato mohaḥ prasanne vṛṣabhadhvaje /
KūPur, 1, 14, 86.1 yastavaiṣa mahāyogī rakṣako viṣṇuravyayaḥ /
KūPur, 1, 14, 97.1 etad vaḥ kathitaṃ sarvaṃ dakṣayajñaniṣūdanam /
KūPur, 1, 15, 25.2 tvaṃ gatiḥ sarvabhūtānāmananto 'syakhilātmakaḥ /
KūPur, 1, 15, 26.1 tvamātmā sarvabhūtānāṃ pradhānaṃ prakṛtiḥ parā /
KūPur, 1, 15, 27.1 tvaṃ kartā caiva bhartā ca nihantā suravidviṣām /
KūPur, 1, 15, 29.2 imaṃ deśamanuprāptāḥ kiṃ vā kāryaṃ karomi vaḥ //
KūPur, 1, 15, 31.1 avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama /
KūPur, 1, 15, 31.2 hantumarhasi sarveṣāṃ tvaṃ trātāsi jaganmaya //
KūPur, 1, 15, 34.1 hatvā taṃ daityarājaṃ tvaṃ hiraṇyakaśipuṃ punaḥ /
KūPur, 1, 15, 83.2 sā bhaktirvaiṣṇavī divyā vināśaṃ te gamiṣyati //
KūPur, 1, 15, 101.1 govadhyeyaṃ dvijaśreṣṭha yāvat tava śarīragā /
KūPur, 1, 15, 101.2 tāvat te 'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi //
KūPur, 1, 15, 115.3 vartadhvaṃ matprasādena nānyathā niṣkṛtirhi vaḥ //
KūPur, 1, 15, 150.2 kastvaṃ vibhrājase kāntyā keyaṃ bālaraviprabhā /
KūPur, 1, 15, 177.2 tvāmṛte bhagavān śakto hantā nānyo 'sya vidyate //
KūPur, 1, 15, 178.1 tvaṃ hartā sarvalokānāṃ kālātmā hyaiśvarī tanuḥ /
KūPur, 1, 15, 181.2 tvamagniḥ sarvabhūtānāmantaścarasi nityaśaḥ //
KūPur, 1, 15, 182.1 tvaṃ yajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ /
KūPur, 1, 15, 182.1 tvaṃ yajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ /
KūPur, 1, 15, 182.1 tvaṃ yajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ /
KūPur, 1, 15, 182.2 tvaṃ brahmā tvaṃ mahādevastvaṃ dhāma paramaṃ padam //
KūPur, 1, 15, 182.2 tvaṃ brahmā tvaṃ mahādevastvaṃ dhāma paramaṃ padam //
KūPur, 1, 15, 190.2 tvamagnireko bahudhābhipūjyase vāyvādibhedairakhilātmarūpa //
KūPur, 1, 15, 191.1 tvāmekamāhuḥ puruṣaṃ purāṇam ādityavarṇaṃ tamasaḥ parastāt /
KūPur, 1, 15, 191.2 tvaṃ paśyasīdaṃ paripāsyajasraṃ tvamantako yogigaṇābhijuṣṭaḥ //
KūPur, 1, 15, 191.2 tvaṃ paśyasīdaṃ paripāsyajasraṃ tvamantako yogigaṇābhijuṣṭaḥ //
KūPur, 1, 15, 192.2 tvamātmaśabdaṃ paramātmatattvaṃ bhavantamāhuḥ śivameva kecit //
KūPur, 1, 15, 193.1 tvamakṣaraṃ brahma paraṃ pavitramānandarūpaṃ praṇavābhidhānam /
KūPur, 1, 15, 193.2 tvamīśvaro vedapadeṣu siddhaḥ svayaṃ prabho 'śeṣaviśeṣahīnaḥ //
KūPur, 1, 15, 194.1 tvamindrarūpo varuṇāgnirūpo haṃsaḥ prāṇo mṛtyurantāsi yajñaḥ /
KūPur, 1, 15, 195.1 nārāyaṇastvaṃ jagatāmathādiḥ pitāmahastvaṃ prapitāmahaśca /
KūPur, 1, 15, 195.1 nārāyaṇastvaṃ jagatāmathādiḥ pitāmahastvaṃ prapitāmahaśca /
KūPur, 1, 15, 195.2 vedāntaguhyopaniṣatsu gītaḥ sadāśivastvaṃ parameśvaro 'si //
KūPur, 1, 15, 198.1 phaṇīndrahārāya namo 'stu tubhyaṃ munīndrasiddhārcitapādayugma /
KūPur, 1, 15, 199.1 sahasracandrārkavilocanāya namo 'stu te soma sumadhyamāya /
KūPur, 1, 15, 199.2 namo 'stu te deva hiraṇyabāho namo 'mbikāyāḥ pataye mṛḍāya //
KūPur, 1, 15, 207.1 sthāne tava mahādeva prabhāvaḥ puruṣo mahān /
KūPur, 1, 15, 217.2 surāsurairyadarcitaṃ namāmi te padāmbujam //
KūPur, 1, 15, 223.2 bubhukṣitā mahādeva anujñā dīyatāṃ tvayā /
KūPur, 1, 15, 237.1 etad vaḥ kathitaṃ sarvaṃ mayāndhakanibarhaṇam /
KūPur, 1, 16, 20.1 namo viṣṇave kālarūpāya tubhyaṃ namo nārasiṃhāya śeṣāya tubhyam /
KūPur, 1, 16, 20.1 namo viṣṇave kālarūpāya tubhyaṃ namo nārasiṃhāya śeṣāya tubhyam /
KūPur, 1, 16, 20.2 namaḥ kālarudrāya saṃhārakartre namo vāsudevāya tubhyaṃ namaste //
KūPur, 1, 16, 20.2 namaḥ kālarudrāya saṃhārakartre namo vāsudevāya tubhyaṃ namaste //
KūPur, 1, 16, 21.1 namo viśvamāyāvidhānāya tubhyaṃ namo yogagamyāya satyāya tubhyam /
KūPur, 1, 16, 21.1 namo viśvamāyāvidhānāya tubhyaṃ namo yogagamyāya satyāya tubhyam /
KūPur, 1, 16, 21.2 namo dharmavijñānaniṣṭhāya tubhyaṃ namaste varāhāya bhūyo namaste //
KūPur, 1, 16, 21.2 namo dharmavijñānaniṣṭhāya tubhyaṃ namaste varāhāya bhūyo namaste //
KūPur, 1, 16, 21.2 namo dharmavijñānaniṣṭhāya tubhyaṃ namaste varāhāya bhūyo namaste //
KūPur, 1, 16, 22.1 namaste sahasrārkacandrābhamūrte namo vedavijñānadharmābhigamya /
KūPur, 1, 16, 22.2 namo devadevādidevādideva prabho viśvayone 'tha bhūyo namaste //
KūPur, 1, 16, 23.1 namaḥ śaṃbhave satyaniṣṭhāya tubhyaṃ namo hetave viśvarūpāya tubhyam /
KūPur, 1, 16, 23.1 namaḥ śaṃbhave satyaniṣṭhāya tubhyaṃ namo hetave viśvarūpāya tubhyam /
KūPur, 1, 16, 23.2 namo yogapīṭhāntarasthāya tubhyaṃ śivāyaikarūpāya bhūyo namaste //
KūPur, 1, 16, 23.2 namo yogapīṭhāntarasthāya tubhyaṃ śivāyaikarūpāya bhūyo namaste //
KūPur, 1, 16, 25.2 tvāmeva putraṃ devānāṃ hitāya varaye varam //
KūPur, 1, 16, 52.1 dāsye tavedaṃ bhavate padatrayaṃ prīṇātu devo hariravyayākṛtiḥ /
KūPur, 1, 16, 60.2 dāsye tavātmānamanantadhāmne trivikramāyāmitavikramāya //
KūPur, 1, 16, 69.1 eṣa vaḥ kathito viprā vāmanasya parākramaḥ /
KūPur, 1, 18, 7.2 naraprakṛtayo viprāḥ pulastyasya vadāmi vaḥ //
KūPur, 1, 19, 46.1 tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ /
KūPur, 1, 19, 52.2 hiraṇyamūrtaye tubhyaṃ sahasrākṣāya vedhase //
KūPur, 1, 19, 53.2 sāṃkhyayogādhigamyāya namaste jñānamūrtaye //
KūPur, 1, 19, 54.1 namastrimūrtaye tubhyaṃ sraṣṭre sarvārthavedine /
KūPur, 1, 19, 55.2 varaṃ varaya bhadraṃ te varado 'smītyabhāṣata //
KūPur, 1, 19, 65.1 namaste nīlakaṇṭhāya bhāsvate parameṣṭhine /
KūPur, 1, 20, 42.2 nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ //
KūPur, 1, 20, 49.1 yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ /
KūPur, 1, 21, 23.1 tamūcuritare putrā nāyaṃ dharmastavānagha /
KūPur, 1, 21, 68.1 tvadvākyācchinnasaṃdeho viṣṇuṃ satyaparākramam /
KūPur, 1, 22, 17.1 na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam /
KūPur, 1, 22, 17.2 bhīte tvayi mahārāja rāṣṭraṃ te nāśameṣyati //
KūPur, 1, 22, 17.2 bhīte tvayi mahārāja rāṣṭraṃ te nāśameṣyati //
KūPur, 1, 22, 34.2 śāpaṃ dāsyati te kaṇvo mamāpi bhavataḥ priyā //
KūPur, 1, 22, 47.1 eṣa vaḥ kathitaḥ samyak sahasrajita uttamaḥ /
KūPur, 1, 23, 18.2 papāta daṇḍavad bhūmau tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 1, 23, 25.1 gacchetyāha mahārāja na sthātavyaṃ tvayā punaḥ /
KūPur, 1, 23, 83.1 mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattamam /
KūPur, 1, 24, 29.1 svāgataṃ te hṛṣīkeśa saphalāni tapāṃsi naḥ /
KūPur, 1, 24, 30.1 tvāṃ na paśyanti munayo yatanto 'pi hi yoginaḥ /
KūPur, 1, 24, 61.2 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvāmṛṣayo vadanti /
KūPur, 1, 24, 61.2 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvāmṛṣayo vadanti /
KūPur, 1, 24, 61.3 tapaśca sattvaṃ ca rajastamaśca tvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 1, 24, 62.1 tvaṃ brahmā hariratha viśvayoniragniḥ saṃhartā dinakaramaṇḍalādhivāsaḥ /
KūPur, 1, 24, 62.2 prāṇastvaṃ hutavahavāsavādibhedas tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 62.2 prāṇastvaṃ hutavahavāsavādibhedas tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 63.1 sāṃkhyāstvāṃ viguṇamathāhurekarūpaṃ yogāstvāṃ satatamupāsate hṛdistham /
KūPur, 1, 24, 63.1 sāṃkhyāstvāṃ viguṇamathāhurekarūpaṃ yogāstvāṃ satatamupāsate hṛdistham /
KūPur, 1, 24, 63.2 vedāstvāmabhidadhatīha rudramagniṃ tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 63.2 vedāstvāmabhidadhatīha rudramagniṃ tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 64.1 tvatpāde kusumamathāpi patramekaṃ dattvāsau bhavati vimuktaviśvabandhaḥ /
KūPur, 1, 24, 64.2 sarvāghaṃ praṇudati siddhayogijuṣṭaṃ smṛtvā te padayugalaṃ bhavatprasādāt //
KūPur, 1, 24, 65.2 sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate nityaṃ tvāmahamupaimi satyavibhavaṃ viśveśvaraṃ taṃ śivam //
KūPur, 1, 24, 66.2 mahādevāya te nityamīśānāya namo namaḥ //
KūPur, 1, 24, 67.1 namaḥ pinākine tubhyaṃ namo muṇḍāya daṇḍine /
KūPur, 1, 24, 67.2 namaste vajrahastāya digvastrāya kapardine //
KūPur, 1, 24, 68.2 nāgayajñopavītāya namaste vahniretase //
KūPur, 1, 24, 69.1 namo 'stu te girīśāya svāhākārāya te namaḥ /
KūPur, 1, 24, 69.1 namo 'stu te girīśāya svāhākārāya te namaḥ /
KūPur, 1, 24, 70.1 namaste kāmanāśāya namaḥ kālapramāthine /
KūPur, 1, 24, 71.1 namo 'stu te tryambakāya namaste kṛttivāsase /
KūPur, 1, 24, 71.1 namo 'stu te tryambakāya namaste kṛttivāsase /
KūPur, 1, 24, 72.1 namaste vyomarūpāya vyomādhipataye namaḥ /
KūPur, 1, 24, 73.2 kumāragurave tubhyaṃ devadevāya te namaḥ //
KūPur, 1, 24, 73.2 kumāragurave tubhyaṃ devadevāya te namaḥ //
KūPur, 1, 24, 74.1 namo yajñādhipataye namaste brahmacāriṇe /
KūPur, 1, 24, 75.2 yogine yogagamyāya yogamāyāya te namaḥ //
KūPur, 1, 24, 76.1 namaste prāṇapālāya ghaṇṭānādapriyāya ca /
KūPur, 1, 24, 76.2 kapāline namastubhyaṃ jyotiṣāṃ pataye namaḥ //
KūPur, 1, 24, 77.1 namo namo namastubhyaṃ bhūya eva namo namaḥ /
KūPur, 1, 24, 80.1 kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayāvyaya /
KūPur, 1, 24, 80.2 tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha //
KūPur, 1, 24, 81.1 tvaṃ hi sā paramā mūrtirmama nārāyaṇāhvayā /
KūPur, 1, 24, 81.2 nānavāptaṃ tvayā tāta vidyate puruṣottama //
KūPur, 1, 24, 84.2 icchāmyātmasamaṃ putraṃ tvadbhaktaṃ dehi śaṅkara //
KūPur, 1, 24, 87.1 vatsa jāne tavānantāṃ niścalāṃ sarvadācyuta /
KūPur, 1, 24, 88.1 tvaṃ hi nārāyaṇaḥ sākṣāt sarvātmā puruṣottamaḥ /
KūPur, 1, 24, 89.1 paśya tvamātmanātmānamātmīyamamalaṃ padam /
KūPur, 1, 25, 52.3 brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca //
KūPur, 1, 25, 53.1 tvaṃ hi tat paramaṃ brahma nirvāṇamamalaṃ padam /
KūPur, 1, 25, 72.1 kastvaṃ kuto vā kiṃ ceha tiṣṭhase vada me prabho /
KūPur, 1, 25, 76.1 tato māmāha bhagavānadho gaccha tvamāśu vai /
KūPur, 1, 25, 92.1 yuvāṃ prasūtau gātrebhyo mama pūrvaṃ sanātanau /
KūPur, 1, 25, 93.1 prīto 'haṃ yuvayoḥ samyak varaṃ dadmi yathepsitam /
KūPur, 1, 25, 95.2 bhaktirbhavatu nau nityaṃ tvayi deva maheśvare //
KūPur, 1, 25, 99.2 bhaviṣyatyeṣa bhagavāṃstava putraḥ sanātanaḥ //
KūPur, 1, 25, 100.2 śūlapāṇirbhaviṣyāmi krodhajastava putrakaḥ //
KūPur, 1, 25, 103.1 etalliṅgasya māhātmyaṃ bhāṣitaṃ te mayānagha /
KūPur, 1, 26, 12.1 ye brāhmaṇā vaṃśajātā yuṣmākaṃ vai sahasraśaḥ /
KūPur, 1, 26, 18.1 dviṣanto devamīśānaṃ yuṣmākaṃ vaṃśasaṃbhavāḥ /
KūPur, 1, 26, 21.1 ityeṣa vaḥ samāsena rājñāṃ vaṃśo 'nukīrtitaḥ /
KūPur, 1, 27, 12.1 tvaṃ hi lokeṣu vikhyāto dhṛtimāñ janavatsalaḥ /
KūPur, 1, 27, 15.1 vakṣyāmi te samāsena yugadharmān nareśvara /
KūPur, 1, 28, 59.1 jñānaṃ tadaiśvaraṃ divyaṃ yathāvad viditaṃ tvayā /
KūPur, 1, 29, 17.3 kathaṃ tvāṃ puruṣo devamacirādeva paśyati //
KūPur, 1, 29, 21.3 vakṣye tava yathātattvaṃ yaduktaṃ paramarṣibhiḥ //
KūPur, 1, 31, 26.2 kuruṣva taṃ namastubhyaṃ tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 1, 31, 26.2 kuruṣva taṃ namastubhyaṃ tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 1, 31, 28.1 yat tvayā bhagavān pūrvaṃ dṛṣṭo viśveśvaraḥ śivaḥ /
KūPur, 1, 31, 28.2 saṃspṛṣṭo vandito bhūyaḥ ko 'nyastvatsadṛśo bhuvi //
KūPur, 1, 31, 29.2 snānaṃ kuruṣva śīghraṃ tvamasmin kuṇḍe samāhitaḥ /
KūPur, 1, 31, 36.2 kapardinaṃ tvāṃ parataḥ parastād goptāramekaṃ puruṣaṃ purāṇam /
KūPur, 1, 31, 37.1 tvāṃ brahmapāraṃ hṛdi saṃniviṣṭaṃ hiraṇmayaṃ yoginamādimantam /
KūPur, 1, 31, 38.2 tvāṃ brahmapāraṃ praṇamāmi śaṃbhuṃ hiraṇyagarbhādhipatiṃ trinetram //
KūPur, 1, 31, 40.2 taṃ brahmapāraṃ parameśvaraṃ tvāṃ namaskariṣye na yato 'nyadasti //
KūPur, 1, 31, 42.2 taṃ brahmapāraṃ praṇato 'smi nityaṃ svayaṃbhuvaṃ tvāṃ śaraṇaṃ prapadye //
KūPur, 1, 31, 45.2 śivaṃ prapadye haramindumauliṃ pinākinaṃ tvāṃ śaraṇaṃ vrajāmi //
KūPur, 1, 31, 49.1 etad rahasyamākhyātaṃ māhātmyaṃ vaḥ kapardinaḥ /
KūPur, 1, 33, 12.1 tamāha viṣṇustvatto 'pi rudre bhaktirdṛḍhā mama /
KūPur, 1, 33, 12.2 tasmāt pratiṣṭhitaṃ liṅgaṃnāmnā tava bhaviṣyati //
KūPur, 1, 33, 28.2 gṛhāṇa bhikṣāṃ mattastvamuktvaivaṃ pradadau śivā //
KūPur, 1, 33, 29.1 uvāca ca mahādevī krodhanastvaṃ bhavān yataḥ /
KūPur, 1, 33, 29.2 iha kṣetre na vastavyaṃ kṛtaghno 'si tvayā sadā //
KūPur, 1, 34, 3.2 śṛṇudhvamṛṣayaḥ sarve vistareṇa bravīmi vaḥ /
KūPur, 1, 34, 7.2 mārkaṇḍeyo draṣṭumicchaṃstvāmāste dvāryasau muniḥ //
KūPur, 1, 34, 8.2 svāgataṃ te mahāprājña svāgataṃ te mahāmune //
KūPur, 1, 34, 8.2 svāgataṃ te mahāprājña svāgataṃ te mahāmune //
KūPur, 1, 34, 9.2 adya me pitarastuṣṭāstvayi tuṣṭe mahāmune //
KūPur, 1, 34, 12.2 kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ //
KūPur, 1, 34, 18.2 bhavatā viditaṃ hyetat tanme brūhi namo 'stu te //
KūPur, 1, 34, 19.2 kathayiṣyāmi te vatsa yā ceṣṭā yacca tatphalam /
KūPur, 1, 35, 1.2 kathayiṣyāmi te vatsa tīrthayātrāvidhikramam /
KūPur, 1, 35, 13.2 matirutkramaṇīyā te prayāgagamanaṃ prati //
KūPur, 1, 39, 1.3 trailokyasyāsya mānaṃ vo na śakyaṃ vistareṇa tu //
KūPur, 1, 49, 1.3 tāni tvaṃ kathayāsmākaṃ vyāsāṃśca dvāpare yuge //
KūPur, 1, 49, 50.1 ityetad viṣṇumāhātmyamuktaṃ vo munipuṅgavāḥ /
KūPur, 1, 51, 32.1 ayaṃ vaḥ kathito hyaṃśaḥ pūrvo nārāyaṇeritaḥ /
KūPur, 2, 1, 2.2 jñānayogaratair nityam ārādhyaḥ kathitastvayā //
KūPur, 2, 1, 4.1 tvaṃ hi nārāyaṇātsākṣāt kṛṣṇadvaipāyanāt prabho /
KūPur, 2, 1, 4.2 avāptākhilavijñānastattvāṃ pṛcchāmahe punaḥ //
KūPur, 2, 1, 13.1 jñānaṃ vimuktidaṃ divyaṃ yanme sākṣāt tvayoditam /
KūPur, 2, 1, 24.1 tvaṃ hi tad vettha paramaṃ sarvajño bhagavānṛṣiḥ /
KūPur, 2, 1, 25.1 nahyanyo vidyate vettā tvāmṛte parameśvara /
KūPur, 2, 1, 35.2 jayāmbikāpate deva namaste parameśvara //
KūPur, 2, 1, 41.1 tvaṃ hi vettha svamātmānaṃ na hyanyo vidyate śiva /
KūPur, 2, 1, 41.2 tatastvamātmanātmānaṃ munīndrebhyaḥ pradarśaya //
KūPur, 2, 2, 3.2 vakṣye bhaktimatāmadya yuṣmākaṃ brahmavādinām //
KūPur, 2, 2, 40.1 etad vaḥ paramaṃ sāṃkhyaṃ bhāṣitaṃ jñānamuttamam /
KūPur, 2, 2, 50.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ //
KūPur, 2, 4, 1.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ /
KūPur, 2, 5, 22.2 tvāmekamīśaṃ puruṣaṃ purāṇaṃ prāṇeśvaraṃ rudramanantayogam /
KūPur, 2, 5, 23.1 tvāṃ paśyanti munayo brahmayoniṃ dāntāḥ śāntā vimalaṃ rukmavarṇam /
KūPur, 2, 5, 24.1 tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ /
KūPur, 2, 5, 24.1 tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ /
KūPur, 2, 5, 24.2 aṇoraṇīyān mahato mahīyāṃstvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 5, 25.1 hiraṇyagarbho jagadantarātmā tvatto 'dhijātaḥ puruṣaḥ purāṇaḥ /
KūPur, 2, 5, 26.1 tvatto vedāḥ sakalāḥ samprasūtās tvayyevānte saṃsthitiṃ te labhante /
KūPur, 2, 5, 26.1 tvatto vedāḥ sakalāḥ samprasūtās tvayyevānte saṃsthitiṃ te labhante /
KūPur, 2, 5, 26.2 paśyāmastvāṃ jagato hetubhūtaṃ nṛtyantaṃ sve hṛdaye saṃniviṣṭam //
KūPur, 2, 5, 27.1 tvayaivedaṃ bhrāmyate brahmacakraṃ māyāvī tvaṃ jagatāmekanāthaḥ /
KūPur, 2, 5, 27.2 namāmastvāṃ śaraṇaṃ samprapannā yogātmānaṃ citpatiṃ divyanṛtyam //
KūPur, 2, 5, 28.1 paśyāmas tvāṃ paramākāśamadhye nṛtyantaṃ te mahimānaṃ smarāmaḥ /
KūPur, 2, 5, 28.1 paśyāmas tvāṃ paramākāśamadhye nṛtyantaṃ te mahimānaṃ smarāmaḥ /
KūPur, 2, 5, 29.1 oṅkāraste vācako muktibījaṃ tvamakṣaraṃ prakṛtau gūḍharūpam /
KūPur, 2, 5, 29.1 oṅkāraste vācako muktibījaṃ tvamakṣaraṃ prakṛtau gūḍharūpam /
KūPur, 2, 5, 29.2 tattvāṃ satyaṃ pravadantīha santaḥ svayaṃprabhaṃ bhavato yatprakāśam //
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 5, 30.2 śāntātmānaḥ satyasaṃdhā variṣṭhaṃ viśanti tvāṃ yatayo brahmaniṣṭhāḥ //
KūPur, 2, 5, 31.1 eko vedo bahuśākho hyanantas tvāmevaikaṃ bodhayatyekarūpam /
KūPur, 2, 5, 31.2 vedyaṃ tvāṃ śaraṇaṃ ye prapannāsteṣāṃ śāntiḥ śāśvatī netareṣām //
KūPur, 2, 5, 33.1 eko rudrastvaṃ karoṣīha viśvaṃ tvaṃ pālayasyakhilaṃ viśvarūpaḥ /
KūPur, 2, 5, 33.1 eko rudrastvaṃ karoṣīha viśvaṃ tvaṃ pālayasyakhilaṃ viśvarūpaḥ /
KūPur, 2, 5, 33.2 tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ //
KūPur, 2, 5, 33.2 tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ //
KūPur, 2, 5, 34.1 tvāmekamāhuḥ kavimekarudraṃ prāṇaṃ bṛhantaṃ harimagnimīśam /
KūPur, 2, 5, 35.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
KūPur, 2, 5, 35.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
KūPur, 2, 5, 35.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si //
KūPur, 2, 5, 35.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si //
KūPur, 2, 5, 36.1 tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ /
KūPur, 2, 5, 36.1 tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ /
KūPur, 2, 5, 36.1 tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ /
KūPur, 2, 5, 36.2 tvaṃ viśvanābhiḥ prakṛtiḥ pratiṣṭhā sarveśvarastvaṃ parameśvaro 'si //
KūPur, 2, 5, 36.2 tvaṃ viśvanābhiḥ prakṛtiḥ pratiṣṭhā sarveśvarastvaṃ parameśvaro 'si //
KūPur, 2, 5, 37.1 tvāmekamāhuḥ puruṣaṃ purāṇamādityavarṇaṃ tamasaḥ parastāt /
KūPur, 2, 5, 38.2 kimapyacintyaṃ tava rūpametat tadantarā yatpratibhāti tattvam //
KūPur, 2, 5, 38.2 kimapyacintyaṃ tava rūpametat tadantarā yatpratibhāti tattvam //
KūPur, 2, 5, 39.2 namāma sarve śaraṇārthinastvāṃ prasīda bhūtādhipate maheśa //
KūPur, 2, 5, 40.1 tvatpādapadmasmaraṇādaśeṣasaṃsārabījaṃ vilayaṃ prayāti /
KūPur, 2, 5, 41.1 namo bhavāyāstu bhavodbhavāya kālāya sarvāya harāya tubhyam /
KūPur, 2, 5, 41.2 namo 'stu rudrāya kapardine te namo 'gnaye deva namaḥ śivāya //
KūPur, 2, 5, 44.2 dṛṣṭvā te paramaṃ rūpaṃ nirvṛtāḥ sma sanātana //
KūPur, 2, 5, 45.2 asmākaṃ jāyate bhaktistvayyevāvyabhicāriṇī //
KūPur, 2, 5, 46.1 idānīṃ śrotumicchāmo māhātmyaṃ tava śaṅkara /
KūPur, 2, 5, 46.2 bhūyo 'pi tava yannityaṃ yāthātmyaṃ parameṣṭhinaḥ //
KūPur, 2, 6, 52.1 ityetat paramaṃ jñānaṃ yuṣmākaṃ kathitaṃ mayā /
KūPur, 2, 9, 20.1 ityetadaiśvaraṃ jñānamuktaṃ vo munipuṅgavāḥ /
KūPur, 2, 11, 12.2 tatsādhanānyaṣṭadhā tu yuṣmākaṃ kathitāni tu //
KūPur, 2, 11, 140.1 tvatsaṃnidhāveṣu sūtaḥ śṛṇotu bhagavadvacaḥ /
KūPur, 2, 12, 3.2 samāhitadhiyo yūyaṃ śṛṇudhvaṃ gadato mama //
KūPur, 2, 14, 88.1 etad vidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritaṃ vaḥ /
KūPur, 2, 18, 2.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ gadato mama /
KūPur, 2, 18, 35.2 nivedayāmi cātmānaṃ namaste jñānarūpiṇe /
KūPur, 2, 18, 35.3 namaste ghṛṇine tubhyaṃ sūryāya brahmarūpiṇe //
KūPur, 2, 18, 35.3 namaste ghṛṇine tubhyaṃ sūryāya brahmarūpiṇe //
KūPur, 2, 18, 36.1 tvameva brahma paramamāpo jyotī raso 'mṛtam /
KūPur, 2, 18, 36.2 bhūrbhuvaḥ svas tvam oṅkāraḥ sarve rudrāḥ sanātanāḥ /
KūPur, 2, 18, 36.3 puruṣaḥ sanmaho 'tastvāṃ praṇamāmi kapardinam //
KūPur, 2, 18, 37.1 tvameva viśvaṃ bahudhā sadasat sūyate ca yat /
KūPur, 2, 18, 37.2 namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 38.1 pracetase namastubhyaṃ namo mīḍhuṣṭamāya te /
KūPur, 2, 18, 38.1 pracetase namastubhyaṃ namo mīḍhuṣṭamāya te /
KūPur, 2, 18, 38.2 namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 38.2 namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 39.1 hiraṇyabāhave tubhyaṃ hiraṇyapataye namaḥ /
KūPur, 2, 18, 39.2 ambikāpataye tubhyamumāyāḥ pataye namaḥ //
KūPur, 2, 18, 40.1 namo 'stu nīlagrīvāya namastubhyaṃ pinākine /
KūPur, 2, 18, 40.2 vilohitāya bhargāya sahasrākṣāya te namaḥ //
KūPur, 2, 18, 41.1 namo haṃsāya te nityamādityāya namo 'stu te /
KūPur, 2, 18, 41.1 namo haṃsāya te nityamādityāya namo 'stu te /
KūPur, 2, 18, 41.2 namaste vajrahastāya tryambakāya namo 'stu te //
KūPur, 2, 18, 41.2 namaste vajrahastāya tryambakāya namo 'stu te //
KūPur, 2, 18, 42.1 prapadye tvāṃ virūpākṣaṃ mahāntaṃ parameśvaram /
KūPur, 2, 18, 43.1 namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim /
KūPur, 2, 18, 44.2 ugrāya sarvabhaktāya tvāṃ prapadye sadaiva hi //
KūPur, 2, 18, 65.2 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam //
KūPur, 2, 18, 65.2 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam //
KūPur, 2, 18, 85.2 ādāv oṅkāram uccārya namo'nte tarpayāmi vaḥ //
KūPur, 2, 22, 41.2 āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ //
KūPur, 2, 22, 82.1 eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ /
KūPur, 2, 23, 92.1 eṣa vaḥ kathitaḥ samyag gṛhasthānāṃ kriyāvidhiḥ /
KūPur, 2, 25, 1.2 eṣa vo 'bhihitaḥ kṛtsno gṛhasthāśramavāsinaḥ /
KūPur, 2, 26, 78.1 eṣa vaḥ kathito dharmo gṛhasthānāṃ dvijottamāḥ /
KūPur, 2, 29, 45.1 eṣa vaḥ kathito vipro yatīnāmāśramaḥ śubhaḥ /
KūPur, 2, 31, 8.1 kiṃ kāraṇamidaṃ brahman vartate tava sāṃpratam /
KūPur, 2, 31, 8.2 ajñānayogayuktasya na tvetaducitaṃ tava //
KūPur, 2, 31, 52.1 oṃ namo brahmaṇe tubhyaṃ vidyāyai te namo namaḥ /
KūPur, 2, 31, 52.1 oṃ namo brahmaṇe tubhyaṃ vidyāyai te namo namaḥ /
KūPur, 2, 31, 53.1 namo vijñānadehāya cintāyai te namo namaḥ /
KūPur, 2, 31, 53.2 namaste kālakālāya īśvarāyai namo namaḥ //
KūPur, 2, 31, 54.1 namo namo 'stu rudrāya rudrāṇyai te namo namaḥ /
KūPur, 2, 31, 54.2 namo namaste kāmāya māyāyai ca namo namaḥ //
KūPur, 2, 31, 55.2 namo 'stu te prakṛtaye namo nārāyaṇāya ca //
KūPur, 2, 31, 56.1 yogādāyai namastubhyaṃ yogināṃ gurave namaḥ /
KūPur, 2, 31, 58.1 oṅkāramūrtaye tubhyaṃ tadantaḥ saṃsthitāya ca /
KūPur, 2, 31, 58.2 namaste vyomasaṃsthāya vyomaśaktyai namo namaḥ //
KūPur, 2, 31, 60.2 provācotthāpya hastābhyāṃ prato 'smi tava sāṃpratam //
KūPur, 2, 31, 62.2 ātmano rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava //
KūPur, 2, 31, 62.2 ātmano rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava //
KūPur, 2, 31, 63.1 ayaṃ purāṇapuruṣo na hantavyastvayānagha /
KūPur, 2, 31, 64.2 śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā //
KūPur, 2, 31, 68.1 cara tvaṃ pāpanāśārthaṃ vrataṃ lokahitāvaham /
KūPur, 2, 31, 70.2 tāvat tvaṃ bhīṣaṇe kālamanugaccha trilocanam //
KūPur, 2, 31, 90.2 na vidyate 'nābhyuditā tava tripuramardana //
KūPur, 2, 31, 110.1 etad vaḥ kathitaṃ puṇyaṃ mahāpātakanāśanam /
KūPur, 2, 33, 122.1 prapadye tvāṃ virūpākṣaṃ bhur bhuvaḥ svaḥ svarūpiṇam /
KūPur, 2, 33, 145.2 ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā /
KūPur, 2, 34, 1.3 tāni tvaṃ kathayāsmākaṃ romaharṣaṇa sāṃpratam //
KūPur, 2, 34, 48.1 taṃ prāha bhagavān rudraḥ kimarthaṃ nartitaṃ tvayā /
KūPur, 2, 34, 51.2 na yuktaṃ tāpasasyaitat tvatto 'pyatrādhiko hyaham //
KūPur, 2, 34, 57.2 na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham //
KūPur, 2, 34, 57.2 na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham //
KūPur, 2, 34, 59.1 namo 'stu te mahādeva maheśvara namo 'stu te /
KūPur, 2, 34, 59.1 namo 'stu te mahādeva maheśvara namo 'stu te /
KūPur, 2, 34, 68.2 tavaitat kathitaṃ samyak sraṣṭvatvaṃ paramātmanaḥ //
KūPur, 2, 35, 30.1 namo namo namo 'stu te mahāvibhūtaye namaḥ /
KūPur, 2, 35, 30.2 vibhāgahīnarūpiṇe namo narādhipāya te //
KūPur, 2, 35, 31.1 namo 'stu te gaṇeśvara prapannaduḥkhanāśana /
KūPur, 2, 35, 32.1 namo vṛṣadhvajāya te kapālamāline namaḥ /
KūPur, 2, 35, 32.2 namo mahānaṭāya te namo vṛṣadhvajāya te //
KūPur, 2, 35, 32.2 namo mahānaṭāya te namo vṛṣadhvajāya te //
KūPur, 2, 37, 40.2 yuṣmākaṃ māmake liṅge yadi dveṣo 'bhijāyate //
KūPur, 2, 37, 57.1 tvaṃ hi vetsi jagatyasmin yat kiṃcid api ceṣṭitam /
KūPur, 2, 37, 86.3 brūhi viśvāmareśāna trātā tvaṃ śaraṇaiṣiṇām //
KūPur, 2, 37, 106.1 namo devādidevāya mahādevāya te namaḥ /
KūPur, 2, 37, 106.2 tryambakāya namastubhyaṃ triśūlavaradhāriṇe //
KūPur, 2, 37, 107.1 namo digvāsase tubhyaṃ vikṛtāya pinākine /
KūPur, 2, 37, 108.1 antakāntakṛte tubhyaṃ sarvasaṃharaṇāya ca /
KūPur, 2, 37, 110.1 vibhīṣaṇāya rudrāya namaste kṛttivāsase /
KūPur, 2, 37, 110.2 namaste lelihānāya śitikaṇṭhāya te namaḥ //
KūPur, 2, 37, 110.2 namaste lelihānāya śitikaṇṭhāya te namaḥ //
KūPur, 2, 37, 113.1 prāṇāya ca namastubhyaṃ namo bhasmāṅgarāgine /
KūPur, 2, 37, 113.2 namaste ghanavāhāya daṃṣṭriṇe vahniretase //
KūPur, 2, 37, 114.1 brahmaṇaśca śiro hartre namaste kālarūpiṇe /
KūPur, 2, 37, 114.2 āgatiṃ te na jānīmo gatiṃ naiva ca naiva ca /
KūPur, 2, 37, 114.3 viśveśvara mahādeva yo 'si so 'si namo 'stu te //
KūPur, 2, 37, 115.2 kapālapāṇaye tubhyaṃ namo mīḍhuṣṭamāya te /
KūPur, 2, 37, 115.2 kapālapāṇaye tubhyaṃ namo mīḍhuṣṭamāya te /
KūPur, 2, 37, 115.3 namaḥ kanakaliṅgāya vāriliṅgāya te namaḥ //
KūPur, 2, 37, 116.1 namo vahnyarkaliṅgāya jñānaliṅgāya te namaḥ /
KūPur, 2, 37, 116.3 kirīṭine kuṇḍaline kālakālāya te namaḥ //
KūPur, 2, 37, 117.2 kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ //
KūPur, 2, 37, 120.2 ūcuḥ praṇamya giriśaṃ paśyāmastvāṃ yathā purā //
KūPur, 2, 37, 125.1 kathaṃ tvāṃ devadeveśa karmayogena vā prabho /
KūPur, 2, 37, 127.2 etad vaḥ sampravakṣyāmi gūḍhaṃ gahanamuttamam /
KūPur, 2, 37, 163.1 etad vaḥ kathitaṃ sarvaṃ devadevaviceṣṭitam /
KūPur, 2, 38, 3.2 śrutāstu vividhā dharmāstvatprasādānmahāmune /
KūPur, 2, 40, 36.1 etāni tava saṃkṣepāt prādhānyāt kathitāni tu /
KūPur, 2, 41, 6.3 deśaṃ ca vaḥ pravakṣyāmi yasmin deśe cariṣyatha //
KūPur, 2, 41, 20.2 ayonijaṃ mṛtyuhīnaṃ dehi putraṃ tvayā samam //
KūPur, 2, 41, 35.1 japeyaṃ koṭimanyāṃ vai bhūyo 'pi tava tejasā /
KūPur, 2, 41, 35.2 ityukte bhagavānāha na japtavyaṃ tvayā punaḥ //
KūPur, 2, 41, 38.1 jñānaṃ tanmāmakaṃ divyaṃ hastāmalakavat tava /
KūPur, 2, 42, 18.1 tasyāḥ purastānmāhātmyaṃ bhāṣitaṃ vo mayā tviha /
KūPur, 2, 43, 3.2 bhūtānāṃ bhūtabhavyeśa yathā pūrvaṃ tvayoditam //
KūPur, 2, 43, 10.2 naimittikamidānīṃ vaḥ kathayiṣye samāsataḥ //
KūPur, 2, 44, 54.2 namaste kūrmarūpāya viṣṇave paramātmane /
KūPur, 2, 44, 54.3 nārāyaṇāya viśvāya vāsudevāya te namaḥ //
KūPur, 2, 44, 55.1 namo namaste kṛṣṇāya govindāya namo namaḥ /
KūPur, 2, 44, 55.2 mādhavāya namastubhyaṃ namo yajñeśvarāya ca //
KūPur, 2, 44, 56.1 sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ /
KūPur, 2, 44, 56.1 sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ /
KūPur, 2, 44, 57.2 ānandāya namastubhyaṃ māyātītāya te namaḥ //
KūPur, 2, 44, 57.2 ānandāya namastubhyaṃ māyātītāya te namaḥ //
KūPur, 2, 44, 58.1 namo gūḍhaśarīrāya nirguṇāya namo 'stu te /
KūPur, 2, 44, 59.1 namaḥ sāṃkhyāya yogāya kevalāya namo 'stu te /
KūPur, 2, 44, 60.2 parāvarāṇāṃ prabhave vedavedyāya te namaḥ //
KūPur, 2, 44, 61.2 namo namo namastubhyaṃ māyine vedhase namaḥ //
KūPur, 2, 44, 62.1 namo 'stu te varāhāya nārasiṃhāya te namaḥ /
KūPur, 2, 44, 62.1 namo 'stu te varāhāya nārasiṃhāya te namaḥ /
KūPur, 2, 44, 62.2 vāmanāya namastubhyaṃ hṛṣīkeśāya te namaḥ //
KūPur, 2, 44, 62.2 vāmanāya namastubhyaṃ hṛṣīkeśāya te namaḥ //
KūPur, 2, 44, 63.1 namo 'stu kālarudrāya kālarūpāya te namaḥ /
KūPur, 2, 44, 64.2 devānāṃ pataye tubhyaṃ devārtiśamanāya te //
KūPur, 2, 44, 64.2 devānāṃ pataye tubhyaṃ devārtiśamanāya te //
KūPur, 2, 44, 65.1 bhagavaṃstvatprasādena sarvasaṃsāranāśanam /
KūPur, 2, 44, 67.1 tvaṃ hi sarvajagatsākṣī viśvo nārāyaṇaḥ paraḥ /
KūPur, 2, 44, 67.2 trātumarhasyanantātmaṃstvameva śaraṇaṃ gatiḥ //
KūPur, 2, 44, 68.2 etad vaḥ kathitaṃ viprā yogamokṣapradāyakam /
Laṅkāvatārasūtra
LAS, 1, 21.1 pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpyanukampitaḥ /
LAS, 1, 28.3 tvaṃ praṣṭā sarvabuddhānāṃ pratyātmagatigocaram //
LAS, 1, 29.2 adhyeṣayāmi tvā yakṣā jinaputrāśca paṇḍitāḥ //
LAS, 1, 30.2 adhyeṣayāmi tvāṃ bhaktyā nayaṃ pṛccha viśārada //
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.2 evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase /
LAS, 1, 44.3 evaṃ ca tathāgatā draṣṭavyāḥ dharmāśca yathā tvayā dṛṣṭāḥ /
LAS, 1, 44.5 cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ /
LAS, 1, 44.7 na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam /
LAS, 1, 44.11 tathāgatasvapratyātmabhūmipraveśādhigamāya tvayā yogaḥ karaṇīyaḥ /
LAS, 1, 44.12 evaṃ kriyamāṇe bhūyo 'pyuttarottaraviśodhako 'yaṃ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā /
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 1, 44.38 jānanneva bhagavāṃllaṅkādhipatim etad avocat pṛccha tvaṃ laṅkādhipate /
LAS, 1, 44.39 kṛtaste tathāgatenāvakāśaḥ /
LAS, 1, 44.41 yadyadevākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittamārādhayiṣyāmi /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 1, 44.51 deśanāpāṭhe cāyaṃ buddhaistvayā cāvaśyamanuvarṇitaṃ bhaviṣyati /
LAS, 2, 1.3 sadasannopalabdhaste prajñayā kṛpayā ca te //
LAS, 2, 1.3 sadasannopalabdhaste prajñayā kṛpayā ca te //
LAS, 2, 2.2 sadasannopalabdhāste prajñayā kṛpayā ca te //
LAS, 2, 2.2 sadasannopalabdhāste prajñayā kṛpayā ca te //
LAS, 2, 3.2 sadasannopalabdhaste prajñayā kṛpayā ca te //
LAS, 2, 3.2 sadasannopalabdhaste prajñayā kṛpayā ca te //
LAS, 2, 6.1 dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā /
LAS, 2, 6.2 viśuddham ā nimittena prajñayā kṛpayā ca te //
LAS, 2, 7.1 na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam /
LAS, 2, 11.1 pṛcchantu māṃ jinasutāstvaṃ ca pṛccha mahāmate /
LAS, 2, 11.2 ahaṃ te deśayiṣyāmi pratyātmagatigocaram //
LAS, 2, 23.1 kathaṃ hi tīrthikāstvaṃ ca lakṣaṇairna virudhyase /
LAS, 2, 24.1 śūnyatā ca kathaṃ kena kṣaṇabhaṅgaśca te katham /
LAS, 2, 37.1 svabhāvaste katividhaścittaṃ katividhaṃ bhavet /
LAS, 2, 44.1 tvameva kasmātsarvatra sarvakṣetreṣu dṛśyase /
LAS, 2, 52.1 siddhāntaste katividho dṛṣṭiścāpi kathaṃvidhā /
LAS, 2, 55.1 saṃghaste syātkatividhaḥ saṃghabhedaḥ kathaṃ bhavet /
LAS, 2, 57.2 kasmāttattvaṃ na sarvatra cittamātraṃ prabhāṣase //
LAS, 2, 61.2 bhāṣiṣyāmyanupūrveṇa yattvayā paripṛcchitam //
LAS, 2, 93.1 vaṃśaḥ kaste guruḥ kena pṛcchase māṃ jinaurasa /
LAS, 2, 97.2 siddhāntaṃ deśanāṃ vakṣye sahasā tvaṃ śṛṇohi me //
LAS, 2, 115.2 tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān //
LAS, 2, 127.15 sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ /
LAS, 2, 132.21 svacittalakṣaṇadṛśyavinivṛttidṛṣṭinā ca te bhavitavyam /
LAS, 2, 132.60 atra te mahāmate yogaḥ karaṇīyaḥ /
LAS, 2, 132.71 atra te mahāmate kudṛṣṭivyāvṛttyarthaṃ yogaḥ karaṇīyaḥ /
LAS, 2, 137.1 eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayā anyaiśca bodhisattvaiḥ śikṣitavyam /
LAS, 2, 137.14 atra te mahāmate śikṣitavyam anyaiśca bodhisattvairmahāsattvaiḥ /
LAS, 2, 137.16 abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante /
LAS, 2, 139.3 bhāṣiṣye'haṃ te /
LAS, 2, 139.34 sā ca tvayā parivarjayitavyā /
LAS, 2, 141.7 sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargataḥ /
LAS, 2, 141.18 tasmāttarhi mahāmate tīrthakaradṛṣṭivinivṛttyarthaṃ tathāgatanairātmyagarbhānusāriṇā ca te bhavitavyam //
LAS, 2, 143.16 atra te mahāmate yogaḥ karaṇīyaḥ /
LAS, 2, 143.41 tasmāttarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam /
LAS, 2, 148.3 bhāṣiṣye'haṃ te /
LAS, 2, 148.28 tasmāttarhi mahāmate vāgvicitrā vikalparahitena te bhavitavyam /
LAS, 2, 152.3 bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate yattvametamartham adhyeṣitavyaṃ manyase /
LAS, 2, 152.3 bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate yattvametamartham adhyeṣitavyaṃ manyase /
LAS, 2, 152.4 bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
LAS, 2, 152.6 bhāṣiṣye'haṃ te /
LAS, 2, 173.10 tava tu bhagavan kāraṇamapi kāryāpekṣaṃ kāryamapi kāraṇāpekṣam /
LAS, 2, 174.8 tadyadavocastvaṃ mahāmate abhilāpasadbhāvātsanti sarvabhāvā iti sa hi vādaḥ prahīṇaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 11.3 tvayā sūta mahābuddhe kṛṣṇadvaipāyano muniḥ //
LiPur, 1, 4, 8.1 tretādvāparatiṣyāṇāṃ kṛtasya kathayāmi vaḥ /
LiPur, 1, 5, 31.1 bhajasva dhātrīṃ jagatāṃ mamāpi ca tavāpi ca /
LiPur, 1, 5, 32.1 praśastā tava kānteyaṃ syāt putrī viśvamātṛkā /
LiPur, 1, 5, 32.2 tasmāt putrī satī nāmnā tavaiṣā ca bhaviṣyati //
LiPur, 1, 6, 10.1 vadāmi pṛthagadhyāyasaṃsthitaṃ vastadūrdhvataḥ /
LiPur, 1, 6, 14.2 namo 'stu vo mahādevāstrinetrā nīlalohitāḥ //
LiPur, 1, 6, 17.1 namo 'stu te mahādeva prajā nārhasi śaṃkara /
LiPur, 1, 6, 18.2 sa tvaṃ sṛja yathākāmaṃ mṛtyuyuktāḥ prajāḥ prabho //
LiPur, 1, 7, 1.2 rahasyaṃ vaḥ pravakṣyāmi bhavasyāmitatejasaḥ /
LiPur, 1, 8, 17.2 sadārāṇāṃ gṛhasthānaṃ tathaiva ca vadāmi vaḥ //
LiPur, 1, 8, 29.1 yamāḥ saṃkṣepataḥ proktā niyamāṃś ca vadāmi vaḥ /
LiPur, 1, 10, 39.3 kena vaśyo mahādeva pūjyo dṛśyastvamīśvaraḥ //
LiPur, 1, 10, 42.2 devi labdhā purī ramyā tvayā yatpraṣṭumarhasi //
LiPur, 1, 10, 44.1 yathā tvayādya vai pṛṣṭo draṣṭuṃ brahmātmakaṃ tvaham /
LiPur, 1, 10, 47.3 dṛṣṭo mayā tvaṃ gāyatryā devadeva maheśvara /
LiPur, 1, 10, 49.1 dhyeyo liṅge tvayā dṛṣṭe viṣṇunā payasāṃ nidhau /
LiPur, 1, 10, 50.1 bhava bhaktyādya dṛṣṭo'haṃ tvayāṇḍaja jagadguro /
LiPur, 1, 12, 6.2 dhyāyatā putrakāmena yasmātte'haṃ pitāmaha //
LiPur, 1, 13, 10.1 atha tāmāha deveśo rudrāṇī tvaṃ bhaviṣyasi /
LiPur, 1, 15, 21.1 devasya tveti mantreṇa saṃgrahedvai kuśodakam /
LiPur, 1, 16, 6.2 omīśāna namaste 'stu mahādeva namo'stu te //
LiPur, 1, 16, 6.2 omīśāna namaste 'stu mahādeva namo'stu te //
LiPur, 1, 16, 8.1 brahmaṇo'dhipate tubhyaṃ brahmaṇe brahmarūpiṇe /
LiPur, 1, 16, 9.2 prapadye tvāṃ prapanno 'smi sadyojātāya vai namaḥ //
LiPur, 1, 16, 10.1 abhave ca bhave tubhyaṃ tathā nātibhave namaḥ /
LiPur, 1, 16, 11.1 vāmadeva namastubhyaṃ jyeṣṭhāya varadāya ca /
LiPur, 1, 16, 12.2 balāya balināṃ nityaṃ sadā vikaraṇāya te //
LiPur, 1, 16, 14.1 manonmanāya devāya namastubhyaṃ mahādyute /
LiPur, 1, 16, 14.2 vāmadevāya vāmāya namastubhyaṃ mahātmane //
LiPur, 1, 16, 15.2 kālahantre namastubhyaṃ namastubhyaṃ mahātmane //
LiPur, 1, 16, 15.2 kālahantre namastubhyaṃ namastubhyaṃ mahātmane //
LiPur, 1, 16, 18.1 uvāca bhagavānīśaḥ prīto'haṃ te kimicchasi /
LiPur, 1, 16, 19.2 yadidaṃ viśvarūpaṃ te viśvagauḥ śreyasīśvarī //
LiPur, 1, 16, 25.1 brahmasthānamidaṃ cāpi yatra prāptaṃ tvayā prabho /
LiPur, 1, 16, 25.2 tvattaḥ parataraṃ deva viṣṇunā tatpadaṃ śubham //
LiPur, 1, 16, 27.2 purastāttava deveśa tacchṛṇuṣva mahāmate //
LiPur, 1, 16, 29.1 tvayi yogaṃ ca sāṃkhyaṃ ca tapovidyāvidhikriyāḥ /
LiPur, 1, 16, 32.1 prakṛtirvihitā brahmaṃstvatprasūtirmaheśvarī /
LiPur, 1, 17, 15.1 kastvaṃ vadeti hastena samutthāpya sanātanam /
LiPur, 1, 17, 25.1 tavāparādho nāstyatra mama māyākṛtaṃ tvidam /
LiPur, 1, 18, 4.1 vāmāya vāmadevāya varadāyāmṛtāya te /
LiPur, 1, 18, 7.1 vāyave vāyuvegāya namaste vāyuvyāpine /
LiPur, 1, 18, 8.1 jalāya jalabhūtāya namaste jalavyāpine /
LiPur, 1, 18, 9.2 gaṇādhipataye tubhyaṃ guhyādguhyatamāya te //
LiPur, 1, 18, 9.2 gaṇādhipataye tubhyaṃ guhyādguhyatamāya te //
LiPur, 1, 18, 14.2 śvetāsyāya mahāsyāya namaste śvetalohita //
LiPur, 1, 18, 16.2 vipāśāya supāśāya namaste pāśanāśine //
LiPur, 1, 18, 18.2 sanakāya namastubhyaṃ sanātana sanandana //
LiPur, 1, 18, 20.2 sārasvatāya meghāya meghavāhana te namaḥ //
LiPur, 1, 18, 22.1 triguṇāya namastubhyaṃ caturvyūhātmane namaḥ /
LiPur, 1, 18, 22.2 saṃsārāya namastubhyaṃ namaḥ saṃsārahetave //
LiPur, 1, 18, 23.2 ātmane ṛṣaye tubhyaṃ svāmine viṣṇave namaḥ //
LiPur, 1, 18, 24.1 namo bhagavate tubhyaṃ nāgānāṃ pataye namaḥ /
LiPur, 1, 18, 24.2 oṅkārāya namastubhyaṃ sarvajñāya namo namaḥ //
LiPur, 1, 18, 25.1 sarvāya ca namastubhyaṃ namo nārāyaṇāya ca /
LiPur, 1, 18, 25.2 namo hiraṇyagarbhāya ādidevāya te namaḥ //
LiPur, 1, 18, 27.1 śarvāya ca namastubhyaṃ satyāya śamanāya ca /
LiPur, 1, 18, 28.1 mahātmane namastubhyaṃ prajñārūpāya vai namaḥ /
LiPur, 1, 18, 29.1 jñānāya jñānagamyāya namaste saṃvide sadā /
LiPur, 1, 18, 29.2 śikharāya namastubhyaṃ nīlakaṇṭhāya vai namaḥ //
LiPur, 1, 18, 30.2 ekādaśavibhedāya sthāṇave te namaḥ sadā //
LiPur, 1, 18, 32.2 hiraṇyabāhave tubhyaṃ namaste hemaretase //
LiPur, 1, 18, 32.2 hiraṇyabāhave tubhyaṃ namaste hemaretase //
LiPur, 1, 18, 33.2 kapardine namastubhyaṃ nāgāṅgābharaṇāya ca //
LiPur, 1, 18, 34.2 vīrarāmātirāmāya rāmanāthāya te vibho //
LiPur, 1, 18, 35.1 namo rājādhirājāya rājñāmadhigatāya te /
LiPur, 1, 18, 36.1 namaḥ keyūrabhūṣāya gopate te namonamaḥ /
LiPur, 1, 18, 37.1 bhuvaneśāya devāya vedaśāstra namo'stu te /
LiPur, 1, 18, 37.2 sāraṅgāya namastubhyaṃ rājahaṃsāya te namaḥ //
LiPur, 1, 18, 37.2 sāraṅgāya namastubhyaṃ rājahaṃsāya te namaḥ //
LiPur, 1, 18, 39.1 vedagarbhāya garbhāya viśvagarbhāya te śiva /
LiPur, 1, 19, 2.1 yuvāṃ prasūtau gātrābhyāṃ mama pūrvaṃ mahābalau /
LiPur, 1, 19, 3.2 prīto'haṃ yuvayoḥ samyagvaraṃ dadmi yathepsitam //
LiPur, 1, 19, 6.2 bhaktirbhavatu nau nityaṃ tvayi cāvyabhicāriṇī //
LiPur, 1, 19, 13.2 pādme bhaviṣyati sutaḥ kalpe tava pitāmahaḥ //
LiPur, 1, 20, 15.2 kastvaṃ khalu samāyātaḥ samīpaṃ bhagavānkutaḥ //
LiPur, 1, 20, 16.1 kva vā bhūyaś ca gantavyaṃ kaś ca vā te pratiśrayaḥ /
LiPur, 1, 20, 16.2 ko bhavān viśvamūrtirvai kartavyaṃ kiṃ ca te mayā //
LiPur, 1, 20, 19.2 anujñātaś ca te nātha vaikuṇṭho viśvasaṃbhavaḥ //
LiPur, 1, 20, 25.2 nāhamantaṃ prapaśyāmi udarasya tavānagha //
LiPur, 1, 20, 43.2 yo 'sau tavodaraṃ pūrvaṃ praviṣṭo 'haṃ tvadicchayā //
LiPur, 1, 20, 43.2 yo 'sau tavodaraṃ pūrvaṃ praviṣṭo 'haṃ tvadicchayā //
LiPur, 1, 20, 44.1 yathā mamodare lokāḥ sarve dṛṣṭāstvayā prabho /
LiPur, 1, 20, 44.2 tathaiva dṛṣṭāḥ kārtsnyena mayā lokāstavodare //
LiPur, 1, 20, 45.2 tvayā matsarabhāvena māṃ vaśīkartumicchatā //
LiPur, 1, 20, 47.2 mā bhūtte manaso 'lpo'pi vyāghāto 'yaṃ kathaṃcana //
LiPur, 1, 20, 50.2 na hyevamīdṛśaṃ kāryaṃ mayādhyavasitaṃ tava //
LiPur, 1, 20, 51.1 tvāṃ bodhayitukāmena krīḍāpūrvaṃ yadṛcchayā /
LiPur, 1, 20, 52.1 na te 'nyathāvagantavyaṃ mānyaḥ pūjyaś ca me bhavān /
LiPur, 1, 20, 52.2 sarvaṃ marṣaya kalyāṇa yanmayāpakṛtaṃ tava //
LiPur, 1, 20, 53.1 asmān mayohyamānastvaṃ padmādavatara prabho /
LiPur, 1, 20, 55.2 sa tvaṃ ca no mahāyogī tvamīḍyaḥ praṇavātmakaḥ //
LiPur, 1, 20, 55.2 sa tvaṃ ca no mahāyogī tvamīḍyaḥ praṇavātmakaḥ //
LiPur, 1, 20, 57.1 putro me tvaṃ bhava brahman saptalokādhipaḥ prabho /
LiPur, 1, 20, 64.2 ghrāṇajena ca vātena kampyamānaṃ tvayā saha //
LiPur, 1, 20, 84.1 priyadarśanāstu yatayo yatīnāṃ pūrvajās tava /
LiPur, 1, 20, 84.2 bhūyo varṣasahasrānte tata evātmajāstava //
LiPur, 1, 20, 90.1 ṛbhuṃ sanatkumāraṃ ca dṛṣṭvā tava vaśe sthitau /
LiPur, 1, 20, 92.1 bhaviṣyasi vimūḍhastvaṃ māyayā śaṅkarasya tu /
LiPur, 1, 20, 92.2 evaṃ kalpe tu vaivṛtte saṃjñā naśyati te 'nagha //
LiPur, 1, 20, 96.2 tvāṃ ca māṃ caiva saṃkruddho niḥśvāsānnirdahedayam //
LiPur, 1, 20, 97.2 ahaṃ tvāmagrataḥ kṛtvā stoṣyāmyanalasaprabham //
LiPur, 1, 21, 2.3 namastubhyaṃ bhagavate suvratānantatejase //
LiPur, 1, 21, 5.2 namaste hyasmadādīnāṃ bhūtānāṃ prabhave namaḥ //
LiPur, 1, 21, 8.1 ṛkṣāṇāṃ prabhave tubhyaṃ grahāṇāṃ prabhave namaḥ /
LiPur, 1, 21, 13.2 ṛtūnāṃ prabhave tubhyaṃ saṃkhyāyāḥ prabhave namaḥ //
LiPur, 1, 21, 18.1 mantrāṇāṃ prabhave tubhyaṃ mantrādhipataye namaḥ /
LiPur, 1, 21, 19.1 vāgvṛṣāya namastubhyaṃ purāṇavṛṣabhāya ca /
LiPur, 1, 21, 28.2 janāya ca namastubhyaṃ tapase varadāya ca //
LiPur, 1, 21, 34.1 atītāya bhaviṣyāya vartamānāya te namaḥ /
LiPur, 1, 21, 36.1 jarāsiddha namastubhyamayase varadāya ca /
LiPur, 1, 21, 42.1 namaste vakrakeśāya ūruvakṣaḥśikhāya ca /
LiPur, 1, 21, 45.1 namaste saviśeṣāya nirviśeṣāya vai namaḥ /
LiPur, 1, 21, 52.1 sumedhase kulālāya namaste śaśikhaṇḍine /
LiPur, 1, 21, 53.1 cekitānāya tuṣṭāya namaste nihitāya ca /
LiPur, 1, 21, 56.1 pramodāya saṃmodāya yativedyāya te namaḥ /
LiPur, 1, 21, 62.1 namaste prāṇapālāya muṇḍamālādharāya ca /
LiPur, 1, 21, 73.1 sarveṣāṃ siddhiyogānāmadhiṣṭhānaṃ tavodaram /
LiPur, 1, 21, 74.1 svāteḥ patha ivābhāti śrīmān hārastavorasi /
LiPur, 1, 21, 74.2 diśo daśabhujāstubhyaṃ keyūrāṅgadabhūṣitāḥ //
LiPur, 1, 21, 75.2 kaṇṭhaste śobhate śrīmān hemasūtravibhūṣitaḥ //
LiPur, 1, 21, 83.1 tvāṃ prasādya purāsmābhir dviṣanto nihatā yudhi /
LiPur, 1, 21, 83.2 agniḥ sadārṇavāṃbhastvaṃ pibannapi na tṛpyase //
LiPur, 1, 21, 85.1 devānām akṣayaḥ kośas tvayā yajñaḥ prakalpitaḥ /
LiPur, 1, 21, 85.2 havyaṃ tavedaṃ vahati vedoktaṃ havyavāhanaḥ /
LiPur, 1, 21, 85.3 prīte tvayi mahādeva vayaṃ prītā bhavāmahe //
LiPur, 1, 21, 86.1 bhavānīśo 'nādimāṃstvaṃ ca sarvalokānāṃ tvaṃ brahmakartādisargaḥ /
LiPur, 1, 21, 86.1 bhavānīśo 'nādimāṃstvaṃ ca sarvalokānāṃ tvaṃ brahmakartādisargaḥ /
LiPur, 1, 21, 86.2 sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā kṣīṇadhyānāstvāmamṛtyuṃ viśanti //
LiPur, 1, 21, 86.2 sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā kṣīṇadhyānāstvāmamṛtyuṃ viśanti //
LiPur, 1, 21, 87.1 yogāś ca tvāṃ dhyāyino nityasiddhaṃ jñātvā yogān saṃtyajante punastān /
LiPur, 1, 21, 87.2 ye cāpyanye tvāṃ prasannā viśuddhāḥ svakarmabhiste divyabhogā bhavanti //
LiPur, 1, 21, 88.2 kīrtitaṃ tava māhātmyam apārasya mahātmanaḥ //
LiPur, 1, 21, 89.1 śivo no bhava sarvatra yo 'si so 'si namo 'stu te /
LiPur, 1, 22, 5.2 bhagavān kiṃ tu yatte 'dya na vijñānaṃ tvayā vibho //
LiPur, 1, 22, 5.2 bhagavān kiṃ tu yatte 'dya na vijñānaṃ tvayā vibho //
LiPur, 1, 22, 6.1 vibho rudra mahāmāya icchayā vāṃ kṛtau tvayā /
LiPur, 1, 22, 6.1 vibho rudra mahāmāya icchayā vāṃ kṛtau tvayā /
LiPur, 1, 22, 7.2 bho bho hiraṇyagarbha tvāṃ tvāṃ ca kṛṣṇa bravīmyaham //
LiPur, 1, 22, 7.2 bho bho hiraṇyagarbha tvāṃ tvāṃ ca kṛṣṇa bravīmyaham //
LiPur, 1, 22, 9.1 yuvābhyāṃ kiṃ dadāmyadya varāṇāṃ varamīpsitam /
LiPur, 1, 22, 10.2 tvayi me supratiṣṭhā tu bhaktirbhavatu śaṅkaraḥ //
LiPur, 1, 22, 12.1 bhavānsarvasya lokasya kartā tvamadhidaivatam /
LiPur, 1, 22, 12.2 tadevaṃ svasti te vatsa gamiṣyāmyaṃbujekṣaṇa //
LiPur, 1, 22, 14.2 matsamastvaṃ na saṃdeho vatsa bhaktaś ca me bhavān //
LiPur, 1, 22, 15.1 svastyastu te gamiṣyāmi saṃjñā bhavatu suvrata /
LiPur, 1, 23, 5.1 tasmādahaṃ ca deveśa tvayā guhyena vai punaḥ /
LiPur, 1, 23, 10.2 tatrāpi ca mahāsattva tvayāhaṃ niyatātmanā //
LiPur, 1, 23, 12.1 ye cāpi vāmadeva tvāṃ jñāsyantīha dvijātayaḥ /
LiPur, 1, 23, 16.1 tatra tatpuruṣatvena vijñāto 'haṃ tvayā punaḥ /
LiPur, 1, 23, 20.1 vijñāto 'haṃ tvayā brahmanghoro ghoraparākramaḥ /
LiPur, 1, 23, 23.1 tadāpyahaṃ tvayā jñātaḥ parameṇa samādhinā /
LiPur, 1, 23, 37.2 yasmāccatuṣpadā hyeṣā tvayā dṛṣṭā sarasvatī //
LiPur, 1, 23, 44.1 yā vai dṛṣṭā mahāsattvā sarvabhūtadharā tvayā /
LiPur, 1, 23, 50.1 viśvātmānaṃ hi sarvaṃ tvāṃ gāyatryāstava ceśvara /
LiPur, 1, 23, 50.1 viśvātmānaṃ hi sarvaṃ tvāṃ gāyatryāstava ceśvara /
LiPur, 1, 24, 3.2 yā imāste mahādeva tanavo lokavanditāḥ //
LiPur, 1, 24, 5.1 namaste vai mahādeva śakyo draṣṭuṃ dvijātibhiḥ /
LiPur, 1, 24, 9.2 manurvaivasvataścaiva tava pautro bhaviṣyati //
LiPur, 1, 24, 129.1 divyāṃ meruguhāṃ puṇyāṃ tvayā sārdhaṃ ca viṣṇunā /
LiPur, 1, 24, 144.1 sa devadevo bhagavāṃstava liṅgārcane rataḥ /
LiPur, 1, 24, 144.2 tava praṇāmaparamaḥ kathaṃ devo hyabhūtprabhuḥ //
LiPur, 1, 26, 41.1 dvijānāṃ tu hitāyaivaṃ kathitaṃ snānamadya te /
LiPur, 1, 27, 39.2 mantrāṇi te pravakṣyāmi śṛṇu sarvārthasiddhaye //
LiPur, 1, 27, 54.2 ābhyantaraṃ pravakṣyāmi liṅgārcanamihādya te //
LiPur, 1, 28, 13.2 tvayokto muktidaḥ kiṃ vā niṣkalaścetkaroti kim //
LiPur, 1, 29, 41.1 dhig yuṣmān prāptanidhanān mahānidhim anuttamam /
LiPur, 1, 29, 41.2 vṛthākṛtaṃ yato viprā yuṣmābhir bhāgyavarjitaiḥ //
LiPur, 1, 29, 42.2 yuṣmābhir vikṛtākāraḥ sa eva parameśvaraḥ //
LiPur, 1, 29, 47.2 tvayā vai nāvamantavyā gṛhe hyatithayaḥ sadā //
LiPur, 1, 29, 54.2 bhadre kutaḥ patirdhīmāṃstava bhartā sudarśanaḥ //
LiPur, 1, 29, 63.2 jito vai yastvayā mṛtyurdharmeṇaikena suvrata //
LiPur, 1, 29, 83.2 vo'stu bhaktirmahādeve śaṅkare paramātmani //
LiPur, 1, 30, 3.1 rudrādhyāyena puṇyena namasta ityādinā dvijāḥ /
LiPur, 1, 30, 7.1 ehyehi śveta cānena vidhinā kiṃ phalaṃ tava /
LiPur, 1, 30, 9.2 yasmādgatāyustvaṃ tasmānmune netumihodyataḥ //
LiPur, 1, 30, 12.2 tvayā kiṃ kāla no nāthaścāsti ceddhi vṛṣadhvajaḥ /
LiPur, 1, 30, 16.2 adya vai devadevena tava rudreṇa kiṃ kṛtam //
LiPur, 1, 30, 17.1 kva śarvastava bhaktiś ca kva pūjā pūjayā phalam /
LiPur, 1, 30, 18.1 liṅge'smin saṃsthitaḥ śveta tava rudro maheśvaraḥ /
LiPur, 1, 31, 35.1 brahmādīnāṃ ca devānāṃ durvijñeyāni te hara /
LiPur, 1, 31, 35.2 agatiṃ te na jānīmo gatiṃ naiva ca naiva ca //
LiPur, 1, 31, 36.1 viśveśvara mahādeva yo'si so'si namo'stu te /
LiPur, 1, 31, 36.2 stuvanti tvāṃ mahātmāno devadevaṃ maheśvaram //
LiPur, 1, 31, 42.1 tava dehātsamutpannaṃ deva sarvamidaṃ jagat /
LiPur, 1, 31, 42.2 pāsi haṃsi ca bhadraṃ te prasīda bhagavaṃstataḥ //
LiPur, 1, 31, 44.2 yācanta tapasā yuktāḥ paśyāmastvāṃ yathāpurā //
LiPur, 1, 32, 2.1 arūpāya surūpāya viśvarūpāya te namaḥ /
LiPur, 1, 32, 4.2 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ //
LiPur, 1, 32, 6.1 ṛṣīṇāṃ ca vasiṣṭhas tvaṃ devānāṃ vāsavas tathā /
LiPur, 1, 32, 7.1 āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ /
LiPur, 1, 32, 8.2 tvāmeva tatra paśyāmo brahmaṇā kathitaṃ tathā //
LiPur, 1, 32, 10.1 mahāsaṃharaṇe prāpte tvayā deva kṛtātmanā /
LiPur, 1, 32, 10.2 karaṃ lalāṭe saṃvidhya vahnirutpāditastvayā //
LiPur, 1, 32, 13.1 dahyante prāṇinaste tu tvatsamutthena vahninā /
LiPur, 1, 32, 14.1 tvaṃ ca lokahitārthāya bhūtāni pariṣiñcasi /
LiPur, 1, 32, 15.1 ājñāpaya vayaṃ nātha kartāro vacanaṃ tava /
LiPur, 1, 32, 16.1 antaṃ gantuṃ na śaktāḥ sma devadeva namo 'stu te //
LiPur, 1, 33, 2.1 yaḥ paṭhecchṛṇuyādvāpi yuṣmābhiḥ kīrtitaṃ stavam /
LiPur, 1, 33, 3.1 vakṣyāmi vo hitaṃ puṇyaṃ bhaktānāṃ munipuṅgavāḥ /
LiPur, 1, 33, 12.2 evaṃ carata bhadraṃ vastataḥ siddhimavāpsyatha //
LiPur, 1, 33, 18.1 suracitasuvicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam /
LiPur, 1, 33, 19.2 prīto 'smi tapasā yuṣmān varaṃ vṛṇuta suvratāḥ //
LiPur, 1, 34, 1.2 etadvaḥ sampravakṣyāmi kathā sarvasvamadya vai /
LiPur, 1, 35, 2.2 vaktumarhasi śailāde jito mṛtyustvayā yathā //
LiPur, 1, 35, 7.2 tasmāttvayā mahābhāga cyāvaneya sadā hyaham //
LiPur, 1, 35, 17.2 mṛtasaṃjīvanaṃ cāpi śaivamadya vadāmi te //
LiPur, 1, 36, 4.2 tvamādistvamanādiś ca prakṛtistvaṃ janārdanaḥ //
LiPur, 1, 36, 4.2 tvamādistvamanādiś ca prakṛtistvaṃ janārdanaḥ //
LiPur, 1, 36, 4.2 tvamādistvamanādiś ca prakṛtistvaṃ janārdanaḥ //
LiPur, 1, 36, 5.1 puruṣastvaṃ jagannātho viṣṇurviśveśvaro bhavān /
LiPur, 1, 36, 7.1 tvatkrodhasaṃbhavo rudrastamasā ca samāvṛtaḥ /
LiPur, 1, 36, 7.2 tvatprasādājjagaddhātā rajasā ca pitāmahaḥ //
LiPur, 1, 36, 8.1 tvatprasādātsvayaṃ viṣṇuḥ sattvena puruṣottamaḥ /
LiPur, 1, 36, 9.2 tvayaivādhiṣṭhitānyeva viśvamūrte maheśvara //
LiPur, 1, 36, 11.1 prasīda tvaṃ jagannātha śaraṇyaṃ śaraṇaṃ gataḥ /
LiPur, 1, 36, 12.2 aniruddha mahāviṣṇo sadā viṣṇo namo 'stu te //
LiPur, 1, 36, 13.1 viṣṇo tavāsanaṃ divyamavyaktaṃ madhyato vibhuḥ /
LiPur, 1, 36, 15.1 saptapātālapādastvaṃ dharājaghanameva ca /
LiPur, 1, 36, 16.1 dyaurmūrdhā te vibho nābhiḥ khaṃ vāyurnāsikāṃ gataḥ /
LiPur, 1, 36, 18.2 yadiṣṭaṃ tatkṣamasveśa nārāyaṇa namo 'stu te //
LiPur, 1, 36, 25.2 yathā hitaṃ tathā kartuṃ tvamarhasi janārdana //
LiPur, 1, 36, 29.1 tasmāttava mahābhāga vijayo nāsti bhūpate /
LiPur, 1, 36, 31.2 karomi yatnaṃ rājendra dadhīcavijayāya te //
LiPur, 1, 36, 34.3 varamekaṃ vṛṇe tvattastaṃ bhavāndātumarhati //
LiPur, 1, 36, 35.2 jñātaṃ tavepsitaṃ sarvaṃ na bibhemi tavāpyaham //
LiPur, 1, 36, 35.2 jñātaṃ tavepsitaṃ sarvaṃ na bibhemi tavāpyaham //
LiPur, 1, 36, 38.1 jāne tavaināṃ bhagavanbhaktavatsalatāṃ hare /
LiPur, 1, 36, 38.2 sthāne tavaiṣā bhagavanbhaktavātsalyatā hare //
LiPur, 1, 36, 42.2 bhayaṃ dadhīca sarvatra nāstyeva tava suvrata /
LiPur, 1, 36, 43.1 bibhemīti sakṛdvaktuṃ tvamarhasi namastava /
LiPur, 1, 36, 43.1 bibhemīti sakṛdvaktuṃ tvamarhasi namastava /
LiPur, 1, 36, 63.1 mayi paśya jagat sarvaṃ tvayā sārdham anindita /
LiPur, 1, 36, 63.2 brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te //
LiPur, 1, 36, 70.2 viṣṇunā hi surairvāpi rudrabhaktasya kiṃ tava //
LiPur, 1, 36, 78.1 kathitastava saṃkṣepādvivādaḥ kṣubdadhīcayoḥ /
LiPur, 1, 37, 6.3 anyathā te na dāsyāmi mṛtyuhīnā na santi vai //
LiPur, 1, 37, 7.1 na dāsyati sutaṃ te 'tra mṛtyuhīnamayonijam /
LiPur, 1, 37, 16.2 sthāne saṃśayituṃ vipra tava vakṣyāmi kāraṇam /
LiPur, 1, 37, 21.2 tava vāmāṅgajo viṣṇurdakṣiṇāṅgabhavo hyaham //
LiPur, 1, 37, 23.2 nārāyaṇādapi vibho bhakto'haṃ tava śaṅkara //
LiPur, 1, 37, 24.1 prasīda dehi me sarvaṃ sarvātmatvaṃ tava prabho /
LiPur, 1, 37, 33.1 grasāmi tvāṃ prasādena yathāpūrvaṃ bhavānaham /
LiPur, 1, 40, 100.1 yugānāṃ parimāṇaṃ te kathitaṃ hi prasaṅgataḥ /
LiPur, 1, 41, 14.1 etatte kathitaṃ sarvamitihāsaṃ purātanam /
LiPur, 1, 41, 29.2 namaste bhagavan rudra bhāskarāmitatejase /
LiPur, 1, 41, 29.3 namo bhavāya devāya rasāyāmbumayāya te //
LiPur, 1, 41, 30.2 īśāya vāyave tubhyaṃ saṃsparśāya namo namaḥ //
LiPur, 1, 41, 31.2 bhīmāya vyomarūpāya śabdamātrāya te namaḥ //
LiPur, 1, 41, 32.1 mahādevāya somāya amṛtāya namo'stu te /
LiPur, 1, 41, 32.2 ugrāya yajamānāya namaste karmayogine //
LiPur, 1, 41, 57.1 ete vai saṃsthitā rudrāstvāṃ rakṣitumihāgatāḥ /
LiPur, 1, 41, 62.1 na durlabho mṛtyuhīnastava putro hyayonijaḥ /
LiPur, 1, 42, 6.2 tuṣṭastavetyathovāca sagaṇaścomayā saha //
LiPur, 1, 42, 7.1 tapasānena kiṃ kāryaṃ bhavataste mahāmate /
LiPur, 1, 42, 12.1 tava putro bhaviṣyāmi nandināmnā tvayonijaḥ /
LiPur, 1, 42, 28.1 ayonija namastubhyaṃ jagadyone pitāmaha /
LiPur, 1, 42, 29.2 tvayāhaṃ nandito yasmānnandī nāmnā sureśvara //
LiPur, 1, 42, 32.2 tubhyaṃ namaḥ sureśāna nandīśvara namo'stu te //
LiPur, 1, 42, 32.2 tubhyaṃ namaḥ sureśāna nandīśvara namo'stu te //
LiPur, 1, 42, 34.1 tvayā tatkṣamyatāṃ vatsa stavastavya surāsuraiḥ /
LiPur, 1, 43, 19.2 vatsa nandinmahābāho mṛtyorbhītiḥ kutastava //
LiPur, 1, 43, 20.1 mayaiva preṣitau viprau matsamastvaṃ na saṃśayaḥ /
LiPur, 1, 43, 20.2 vatsainattava dehaṃ ca laukikaṃ paramārthataḥ //
LiPur, 1, 43, 21.1 nāstyeva daivikaṃ dṛṣṭaṃ śilādena purā tava /
LiPur, 1, 43, 32.1 uvāca brūhi kiṃ te'dya dadāmi varamuttamam /
LiPur, 1, 43, 35.1 yasmājjaṭodakādeva pravṛttā tvaṃ mahānadī /
LiPur, 1, 43, 36.1 tvayi snātvā naraḥ kaścitsarvapāpaiḥ pramucyate /
LiPur, 1, 43, 37.1 putraste 'yamiti procya pādayoḥ saṃnyapātayat /
LiPur, 1, 43, 50.2 gaṇendraṃ vyāhariṣyāmi kiṃ vā tvaṃ manyase 'vyaye //
LiPur, 1, 44, 13.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
LiPur, 1, 44, 15.1 śṛṇudhvaṃ yatkṛte yūyamihāhūtā jagaddhitāḥ /
LiPur, 1, 44, 16.2 vipro'yaṃ nāyakaścaiva senānīr vaḥ samṛddhimān //
LiPur, 1, 44, 17.1 tamimaṃ mama saṃdeśādyūyaṃ sarve'pi saṃmatāḥ /
LiPur, 1, 45, 7.1 purā vaḥ kathitaṃ sarvaṃ mayāṇḍasya yathā kṛtiḥ /
LiPur, 1, 45, 23.2 kṣmātalāni dharā cāpi saptadhā kathayāmi vaḥ //
LiPur, 1, 46, 15.1 pravakṣyāmi dhareśān vo vakṣye svāyaṃbhuve'ntare /
LiPur, 1, 49, 49.2 digbhāge dakṣiṇe proktāḥ paścime ca vadāmi vaḥ //
LiPur, 1, 54, 61.1 vṛṣṭayaḥ kathitā hyadya dvidhā vastu vivṛddhaye /
LiPur, 1, 58, 17.1 etadvo vistareṇaiva kathitaṃ munipuṅgavāḥ /
LiPur, 1, 59, 4.2 etadvo'haṃ pravakṣyāmi sūryacandramasorgatim //
LiPur, 1, 59, 7.1 avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam /
LiPur, 1, 62, 9.1 mama tvaṃ mandabhāgyāyā jātaḥ putro'pyabhāgyavān /
LiPur, 1, 62, 9.2 kiṃ śocasi kimarthaṃ tvaṃ rodamānaḥ punaḥ punaḥ //
LiPur, 1, 62, 10.2 svasthasthānaṃ dhruvaṃ putra svaśaktyā tvaṃ samāpnuyāḥ //
LiPur, 1, 62, 15.2 tasyā hi vacanaṃ śrutvā sthānaṃ tava mahāmune //
LiPur, 1, 62, 16.1 prāpto vanamidaṃ brahmannadya tvāṃ dṛṣṭavānprabho /
LiPur, 1, 62, 16.2 tava prasādāt prāpsye'haṃ sthānamadbhutamuttamam //
LiPur, 1, 62, 26.1 mama tvamekaḥ putro'si kimarthaṃ kliśyate bhavān /
LiPur, 1, 62, 33.2 lokātman vedaguhyātman tvāṃ prapanno'smi keśava //
LiPur, 1, 62, 34.1 na vidustvāṃ mahātmānaṃ sanakādyā maharṣayaḥ /
LiPur, 1, 62, 34.2 tatkathaṃ tvāmahaṃ vidyāṃ namaste bhuvaneśvara //
LiPur, 1, 62, 34.2 tatkathaṃ tvāmahaṃ vidyāṃ namaste bhuvaneśvara //
LiPur, 1, 62, 36.1 mātrā tvaṃ sahitastatra jyotiṣāṃ sthānamāpnuhi /
LiPur, 1, 62, 41.1 avāpa mahatīṃ siddhimetatte kathitaṃ mayā //
LiPur, 1, 63, 15.2 dharmapatnyaḥ samākhyātāstāsāṃ putrānvadāmi vaḥ //
LiPur, 1, 63, 18.1 saṃkalpāyāstu saṃkalpo vasusargaṃ vadāmi vaḥ /
LiPur, 1, 63, 24.1 kadrūstviṣā danustadvattāsāṃ putrānvadāmi vaḥ /
LiPur, 1, 63, 52.1 raibhyasya raibhyā vijñeyā naidhruvasya vadāmi vaḥ /
LiPur, 1, 63, 55.1 nava prakṛtayo devāḥ pulastyasya vadāmi vaḥ /
LiPur, 1, 63, 72.2 svastyastu hi tavetyukte patanniha divākaraḥ //
LiPur, 1, 64, 11.1 bhagavanbrāhmaṇaśreṣṭha tava deham idaṃ śubham /
LiPur, 1, 64, 11.2 pālayasva vibho draṣṭuṃ tava pautraṃ mamātmajam //
LiPur, 1, 64, 12.1 na tyājyaṃ tava viprendra dehametatsuśobhanam /
LiPur, 1, 64, 20.2 tava pautramukhāmbhojād ṛg eṣādya viniḥsṛtā //
LiPur, 1, 64, 21.1 matsamastava pautro'sau śaktijaḥ śaktimānmune /
LiPur, 1, 64, 22.2 rudradevaprabhāveṇa kulaṃ te saṃtariṣyati //
LiPur, 1, 64, 26.2 tava putramimaṃ dṛṣṭvā bho śakte kuladhāraṇam //
LiPur, 1, 64, 27.1 tavāntikaṃ gamiṣyāmi tava mātrā na saṃśayaḥ /
LiPur, 1, 64, 27.1 tavāntikaṃ gamiṣyāmi tava mātrā na saṃśayaḥ /
LiPur, 1, 64, 31.1 vicāramugdhe tava garbhamaṇḍalaṃ karāṃbujābhyāṃ vinihatya durlabham /
LiPur, 1, 64, 32.1 tavātmajaṃ śaktisutaṃ ca dṛṣṭvā cāsvādya vaktrāmṛtam āryasūnoḥ /
LiPur, 1, 64, 34.1 tvayyeva jīvitaṃ cāsya muner yat suvrate mama /
LiPur, 1, 64, 36.2 mune duḥkhādahaṃ dagdhā yataḥ putrī mune tava //
LiPur, 1, 64, 57.1 hā vasiṣṭhasuta kutracidgataḥ paśya putramanaghaṃ tavātmajam /
LiPur, 1, 64, 62.3 vaktumarhasi tavādya kāraṇaṃ candrabiṃbarahiteva śarvarī //
LiPur, 1, 64, 66.2 bhakṣito rakṣasā tātastaveti nipapāta ca //
LiPur, 1, 64, 68.1 bhakṣito rakṣasā mātuḥ pitā tava mukhāditi /
LiPur, 1, 64, 72.1 sthāne pautra muniśreṣṭha saṃkalpastava suvrata /
LiPur, 1, 64, 73.2 trailokyaṃ śṛṇu śākteya aparādhyati kiṃ tava //
LiPur, 1, 64, 95.3 adṛśyantīṃ ca viprendra vasiṣṭhaṃ pitaraṃ tava //
LiPur, 1, 64, 99.3 rakṣito'haṃ tvayā tāta garbhasthena mahātmanā //
LiPur, 1, 64, 100.2 labdhamadyānanaṃ dṛṣṭaṃ tava bāla mamājñayā //
LiPur, 1, 64, 102.1 anvayaḥ sakalo vatsa mama saṃtāritastvayā /
LiPur, 1, 64, 109.1 rākṣasā nāparādhyanti pitus te vihitaṃ tathā /
LiPur, 1, 64, 112.1 satraṃ te viramatvetatkṣamāsārā hi sādhavaḥ /
LiPur, 1, 64, 116.1 tvayā tasmātsamastāni bhavāñchāstrāṇi vetsyati /
LiPur, 1, 64, 117.1 tvayā tasmānmahābhāga dadāmyanyaṃ mahāvaram /
LiPur, 1, 64, 118.2 pravṛttau vā nivṛttau vā karmaṇas te 'malā matiḥ //
LiPur, 1, 64, 119.1 matprasādādasaṃdigdhā tava vatsa bhaviṣyati /
LiPur, 1, 64, 120.1 pulastyena yaduktaṃ te sarvametadbhaviṣyati /
LiPur, 1, 64, 123.1 eṣa vaḥ kathitaḥ sarvo vāsiṣṭhānāṃ samāsataḥ /
LiPur, 1, 65, 3.1 saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ vadāmi vaḥ /
LiPur, 1, 66, 54.2 ikṣvākoḥ putrapautrādyā elasyātha vadāmi vaḥ //
LiPur, 1, 66, 83.1 ete saṃbodhayāmastvāṃ dharmaṃ ca anupālaya //
LiPur, 1, 67, 7.2 putro yastvanuvarteta sa te rājyadharastviti //
LiPur, 1, 67, 9.2 arhaḥ pūruridaṃ rājyaṃ yaḥ suto vākyakṛttava //
LiPur, 1, 68, 50.1 jyāmaghasya mayā proktā sṛṣṭirvai vistareṇa vaḥ /
LiPur, 1, 69, 22.1 jāyasva śīghraṃ bhadraṃ te kimarthaṃ cābhitiṣṭhasi /
LiPur, 1, 69, 57.2 asyāstavāṣṭamo garbho devakyāḥ kaṃsa suvrata //
LiPur, 1, 69, 59.2 rakṣasva tatsvakaṃ dehamāyāto mṛtyureva te //
LiPur, 1, 69, 60.2 kiṃ kṛtaṃ duṣkṛtaṃ mūrkha jātaḥ khalu tavāntakṛt //
LiPur, 1, 69, 71.1 mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattaram /
LiPur, 1, 70, 1.2 ādisargastvayā sūta sūcito na prakāśitaḥ /
LiPur, 1, 70, 315.2 sraṣṭavyā nātmanastulyāḥ prajā deva namo'stu te //
LiPur, 1, 70, 316.1 anyāḥ sṛja tvaṃ bhadraṃ te prajā vai mṛtyusaṃyutāḥ /
LiPur, 1, 70, 316.1 anyāḥ sṛja tvaṃ bhadraṃ te prajā vai mṛtyusaṃyutāḥ /
LiPur, 1, 70, 317.2 prajāḥ srakṣyāmi bhadraṃ te sthito 'haṃ tvaṃ sṛja prajāḥ //
LiPur, 1, 70, 317.2 prajāḥ srakṣyāmi bhadraṃ te sthito 'haṃ tvaṃ sṛja prajāḥ //
LiPur, 1, 70, 323.1 evaṃ bhavatu bhadraṃ te yathā te vyāhṛtaṃ vibho /
LiPur, 1, 70, 323.1 evaṃ bhavatu bhadraṃ te yathā te vyāhṛtaṃ vibho /
LiPur, 1, 71, 1.2 samāsād vistarāccaiva sargaḥ proktastvayā śubhaḥ /
LiPur, 1, 71, 15.2 vicariṣyāma lokeśa tvatprasādājjagadguro //
LiPur, 1, 71, 96.3 maheśvarāya devāya namaste paramātmane //
LiPur, 1, 71, 97.2 śāśvatāya hyanantāya avyaktāya ca te namaḥ //
LiPur, 1, 71, 100.2 namaḥ sarvātmane tubhyaṃ śaṅkarāyārtihāriṇe /
LiPur, 1, 71, 101.2 tvamādistvamanantaś ca anantaścākṣayaḥ prabhuḥ //
LiPur, 1, 71, 101.2 tvamādistvamanantaś ca anantaścākṣayaḥ prabhuḥ //
LiPur, 1, 71, 107.1 sarvataḥ pāṇipādaṃ tvāṃ sarvato'kṣiśiromukham /
LiPur, 1, 71, 108.1 mahādevamanirdeśyaṃ sarvajñaṃ tvāmanāmayam /
LiPur, 1, 71, 111.1 śrutayaḥ śrutisāraṃ tvāṃ śrutisāravido janāḥ //
LiPur, 1, 71, 112.2 tvameva daityāsurabhūtasaṃghān devān narān sthāvarajaṅgamāṃś ca //
LiPur, 1, 71, 127.1 netrāṇi ca vibho paśya śubhāni tvaṃ śubhāni ca /
LiPur, 1, 71, 154.3 namaste rudrabhaktāya rudrajāpyaratāya ca //
LiPur, 1, 71, 155.1 rudrabhaktārtināśāya raudrakarmaratāya te /
LiPur, 1, 71, 156.2 vedānāṃ pataye caiva vedavedyāya te namaḥ //
LiPur, 1, 71, 157.2 vajrālaṃkṛtadehāya vajriṇārādhitāya te //
LiPur, 1, 71, 158.1 raktāya raktanetrāya raktāṃbaradharāya te /
LiPur, 1, 71, 160.1 rudrāya rudrapataye raudrapāpaharāya te /
LiPur, 1, 71, 160.2 namaḥ śivāya saumyāya rudrabhaktāya te namaḥ //
LiPur, 1, 72, 37.2 mā vo'stu paśubhāve'smin bhayaṃ vibudhasattamāḥ //
LiPur, 1, 72, 106.1 sthāne tava mahādeva ceṣṭeyaṃ parameśvara /
LiPur, 1, 72, 106.2 pūrvadevāś ca devāś ca samāstava yataḥ prabho //
LiPur, 1, 72, 108.1 kiṃ rathena dhvajeneśa tava dagdhuṃ puratrayam /
LiPur, 1, 72, 110.1 dagdhumarhasi śīghraṃ tvaṃ trīṇyetāni purāṇi vai /
LiPur, 1, 72, 123.2 ātmatrayopaviṣṭāya vidyātattvāya te namaḥ //
LiPur, 1, 72, 128.1 madhye gaganarūpāya gaganasthāya te namaḥ /
LiPur, 1, 72, 128.2 aṣṭakṣetrāṣṭarūpāya aṣṭatattvāya te namaḥ //
LiPur, 1, 72, 132.1 oṅkārāya namastubhyaṃ caturdhā saṃsthitāya ca /
LiPur, 1, 72, 134.1 sahasraśirase tubhyaṃ sahasrāya ca te namaḥ /
LiPur, 1, 72, 134.1 sahasraśirase tubhyaṃ sahasrāya ca te namaḥ /
LiPur, 1, 72, 136.1 catuḥṣaṣṭyātmatattvāya punaraṣṭavidhāya te /
LiPur, 1, 72, 136.2 guṇāṣṭakavṛtāyaiva guṇine nirguṇāya te //
LiPur, 1, 72, 137.1 mūlasthāya namastubhyaṃ śāśvatasthānavāsine /
LiPur, 1, 72, 142.1 aghorāya namastubhyaṃ vāmadevāya te namaḥ /
LiPur, 1, 72, 142.1 aghorāya namastubhyaṃ vāmadevāya te namaḥ /
LiPur, 1, 72, 143.2 ananteśāya sūkṣmāya uttamāya namo'stu te //
LiPur, 1, 72, 144.1 ekākṣāya namastubhyamekarudrāya te namaḥ /
LiPur, 1, 72, 144.1 ekākṣāya namastubhyamekarudrāya te namaḥ /
LiPur, 1, 72, 144.2 namastrimūrtaye tubhyaṃ śrīkaṇṭhāya śikhaṇḍine //
LiPur, 1, 72, 145.2 vimalāya viśālāya vimalāṅgāya te namaḥ //
LiPur, 1, 72, 147.2 pratyāhārāya te nityaṃ pratyāhāraratāya te //
LiPur, 1, 72, 147.2 pratyāhārāya te nityaṃ pratyāhāraratāya te //
LiPur, 1, 72, 148.2 dhāraṇāyai namastubhyaṃ dhāraṇābhiratāya te //
LiPur, 1, 72, 148.2 dhāraṇāyai namastubhyaṃ dhāraṇābhiratāya te //
LiPur, 1, 72, 149.2 dhyānāya dhyānarūpāya dhyānagamyāya te namaḥ //
LiPur, 1, 72, 150.1 dhyeyāya dhyeyagamyāya dhyeyadhyānāya te namaḥ /
LiPur, 1, 72, 150.2 dhyeyānāmapi dhyeyāya namo dhyeyatamāya te //
LiPur, 1, 72, 151.1 samādhānābhigamyāya samādhānāya te namaḥ /
LiPur, 1, 72, 152.1 dagdhvoddhṛtaṃ sarvamidaṃ tvayādya jagattrayaṃ rudra puratrayaṃ hi /
LiPur, 1, 72, 152.2 kaḥ stotumicchet kathamīdṛśaṃ tvāṃ stoṣye hi tuṣṭāya śivāya tubhyam //
LiPur, 1, 72, 152.2 kaḥ stotumicchet kathamīdṛśaṃ tvāṃ stoṣye hi tuṣṭāya śivāya tubhyam //
LiPur, 1, 72, 153.2 ete gaṇāḥ siddhagaṇaiḥ praṇāmaṃ kurvanti deveśa gaṇeśa tubhyam //
LiPur, 1, 72, 155.1 kṛto rathaśceṣuvaraś ca śubhraṃ śarasanaṃ te tripurakṣayāya /
LiPur, 1, 72, 155.2 anekayatnaiś ca mayātha tubhyaṃ na dṛṣṭaṃ phalaṃ na dṛṣṭaṃ surasiddhasaṃghaiḥ //
LiPur, 1, 72, 156.2 tvameva sarve bhagavan kathaṃ tu stoṣye hyatoṣyaṃ praṇipatya mūrdhnā //
LiPur, 1, 72, 157.1 anantapādas tvam anantabāhur anantamūrdhāntakaraḥ śivaś ca /
LiPur, 1, 72, 157.2 anantamūrtiḥ katham īdṛśaṃ tvāṃ toṣye kathamīdṛśaṃ tvām //
LiPur, 1, 72, 157.2 anantamūrtiḥ katham īdṛśaṃ tvāṃ toṣye kathamīdṛśaṃ tvām //
LiPur, 1, 72, 158.1 namonamaḥ sarvavide śivāya rudrāya śarvāya bhavāya tubhyam /
LiPur, 1, 72, 160.2 vedātmarūpāya bhavāya tubhyamantāya madhyāya sumadhyamāya //
LiPur, 1, 72, 161.2 aliṅgine liṅgamayāya tubhyaṃ liṅgāya vedādimayāya sākṣāt //
LiPur, 1, 72, 163.1 aho vicitraṃ tava devadeva viceṣṭitaṃ sarvasurāsureśa /
LiPur, 1, 72, 163.4 ekaṃ dṛṣṭaṃ vāṅmayaṃ caikamīśaṃ dhyeyaṃ caikaṃ tattvamatrādbhutaṃ te //
LiPur, 1, 72, 165.1 divyaḥ kva deveśa bhavatprabhāvo vayaṃ kva bhaktiḥ kva ca te stutiś ca /
LiPur, 1, 72, 168.2 stavenānena tuṣṭo'smi tava bhaktyā ca padmaja /
LiPur, 1, 72, 168.3 varān varaya bhadraṃ te devānāṃ ca yathepsitān //
LiPur, 1, 72, 170.3 tvayi bhaktiṃ parāṃ me 'dya prasīda parameśvaram //
LiPur, 1, 72, 171.1 devānāṃ caiva sarveṣāṃ tvayi sarvārthadeśvara /
LiPur, 1, 72, 173.1 vāhanatvaṃ taveśāna nityamīhe prasīda me /
LiPur, 1, 72, 173.2 tvayi bhaktiṃ ca deveśa devadeva namo'stu te //
LiPur, 1, 72, 173.2 tvayi bhaktiṃ ca deveśa devadeva namo'stu te //
LiPur, 1, 77, 1.3 liṅgānāṃ caiva bhedāś ca śrutaṃ tava mukhādiha //
LiPur, 1, 77, 18.1 himaśaile kṛte bhaktyā yatphalaṃ prāk tavoditam /
LiPur, 1, 77, 81.1 evaṃ vaḥ kathitaṃ sarvaṃ prākṛtaṃ maṇḍalaṃ param /
LiPur, 1, 79, 3.2 kathitaṃ tathyam evātra yuṣmābhir munipuṅgavāḥ /
LiPur, 1, 80, 59.1 etadvaḥ kathitaṃ sarvaṃ pitāmahamukhācchrutam /
LiPur, 1, 81, 1.2 vratametattvayā proktaṃ paśupāśavimokṣaṇam /
LiPur, 1, 81, 2.1 vaktumarhasi cāsmākaṃ yathāpūrvaṃ tvayā śrutam /
LiPur, 1, 81, 18.2 etad vaḥ kathitaṃ puṇyaṃ śivaliṅgamahāvratam //
LiPur, 1, 83, 2.2 vratāni vaḥ pravakṣyāmi śubhāni munisattamāḥ /
LiPur, 1, 83, 3.1 tāni vyāsādupaśrutya yuṣmākaṃ pravadāmyaham /
LiPur, 1, 84, 23.1 samāsādvaḥ pravakṣyāmi pratimāsamanukramāt /
LiPur, 1, 85, 8.1 sarvaṃ prakṛtimāpannaṃ tvayā pralayameṣyati /
LiPur, 1, 85, 43.2 śaktistvameva deveśi sarvadevanamaskṛte //
LiPur, 1, 85, 57.1 utpattyāditribhedena vakṣyate te varānane /
LiPur, 1, 85, 230.1 iti te sarvamākhyātaṃ pañcākṣaravidhikramam /
LiPur, 1, 86, 6.1 atyugraṃ kālakūṭākhyaṃ saṃhṛtaṃ bhagavaṃstvayā /
LiPur, 1, 86, 6.2 ataḥ pratiṣṭhitaṃ sarvaṃ tvayā deva vṛṣadhvaja //
LiPur, 1, 86, 154.2 evaṃ saṃkṣepataḥ proktaṃ mayā yuṣmākamacyutam //
LiPur, 1, 88, 88.1 puruṣo'si pure śeṣe tvaṃ aṅguṣṭhapramāṇataḥ /
LiPur, 1, 88, 89.2 tvaṃ devānāmasi jyeṣṭho rudrastvaṃ ca puro vṛṣā //
LiPur, 1, 88, 90.1 mṛdustvamannamasmabhyametadastu hutaṃ tava /
LiPur, 1, 88, 90.1 mṛdustvamannamasmabhyametadastu hutaṃ tava /
LiPur, 1, 89, 32.2 sarvalokopakārārthaṃ śṛṇudhvaṃ pravadāmi vaḥ //
LiPur, 1, 92, 70.2 sānnidhyaṃ kṛtavān devi sadāhaṃ dṛśyate tvayā //
LiPur, 1, 92, 75.2 mayaiva sthāpitaṃ liṅgaṃ tava nāmnā bhaviṣyati //
LiPur, 1, 92, 82.1 strīvadhyau darpitau dṛṣṭvā tvayaiva nihatau raṇe /
LiPur, 1, 92, 85.1 pitrā te śailarājena purā himavatā svayam /
LiPur, 1, 92, 126.2 pituste girirājasya śubhāṃ himavataḥ sutām //
LiPur, 1, 92, 160.1 alaṃkṛtaṃ tvayā brahman purastān munibhiḥ saha /
LiPur, 1, 92, 163.2 tathā hārapure devi tava hāre nipātite //
LiPur, 1, 92, 164.1 tvayā hitāya jagatāṃ hārakuṇḍamidaṃ kṛtam /
LiPur, 1, 92, 166.1 caṇḍikeśvarakaṃ devi caṇḍikeśā tavātmajā /
LiPur, 1, 92, 188.2 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamādarāt //
LiPur, 1, 93, 22.1 tuṣṭo'smi vatsa bhadraṃ te kāmaṃ kiṃ karavāṇi te /
LiPur, 1, 93, 22.1 tuṣṭo'smi vatsa bhadraṃ te kāmaṃ kiṃ karavāṇi te /
LiPur, 1, 93, 22.2 varānvaraya daityendra varado'haṃ tavāndhaka //
LiPur, 1, 93, 24.2 tvayi bhaktiḥ prasīdeśa yadi deyo varaś ca me //
LiPur, 1, 94, 13.1 tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ /
LiPur, 1, 94, 13.1 tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ /
LiPur, 1, 94, 13.1 tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ /
LiPur, 1, 94, 13.1 tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ /
LiPur, 1, 94, 13.2 tvayā kṛtaṃ sarvamidaṃ prasīda sureśa lokeśa varāha viṣṇo //
LiPur, 1, 94, 15.1 tvayoddhṛtā deva dharā dhareśa dharādharākāra dhṛtāgradaṃṣṭre /
LiPur, 1, 94, 16.1 tvayaiva deveśa vibho kṛtaś ca jayaḥ surāṇāmasureśvarāṇām /
LiPur, 1, 94, 17.1 tava romṇi sakalāmareśvarā nayanadvaye śaśiravī padadvaye /
LiPur, 1, 94, 17.2 nihitā rasātalagatā vasuṃdharā tava pṛṣṭhataḥ sakalatārakādayaḥ //
LiPur, 1, 94, 18.2 abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro //
LiPur, 1, 94, 18.2 abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro //
LiPur, 1, 94, 19.1 iti vākpatirbahuvidhaistavārcanaiḥ praṇipatya viṣṇumamaraiḥ prajāpatiḥ /
LiPur, 1, 94, 22.1 dharaṇi tvaṃ mahābhoge bhūmistvaṃ dhenuravyaye /
LiPur, 1, 94, 22.1 dharaṇi tvaṃ mahābhoge bhūmistvaṃ dhenuravyaye /
LiPur, 1, 94, 22.2 lokānāṃ dhāriṇī tvaṃ hi mṛttike hara pātakam //
LiPur, 1, 94, 23.2 tvayā hatena pāpena jīvāmastvatprasādataḥ //
LiPur, 1, 94, 23.2 tvayā hatena pāpena jīvāmastvatprasādataḥ //
LiPur, 1, 95, 9.1 prahrāda jīvite vāñchā tavaiṣā śṛṇu cāsti cet /
LiPur, 1, 95, 24.1 yajñabhugyajñamūrtistvaṃ yajñināṃ phaladaḥ prabhuḥ /
LiPur, 1, 95, 26.2 na dṛṣṭaṃ yattvadanyaṃ hi bhavān sarvaṃ carācaram //
LiPur, 1, 95, 29.1 stoṣyāmastvāṃ kathaṃ bhāsi devadeva mṛgādhipa /
LiPur, 1, 95, 35.2 namaste kālakālāya namaste rudra manyave /
LiPur, 1, 95, 35.2 namaste kālakālāya namaste rudra manyave /
LiPur, 1, 95, 35.3 namaḥ śivāya rudrāya śaṅkarāya śivāya te //
LiPur, 1, 95, 37.2 antakāya namastubhyamumāyāḥ pataye namaḥ //
LiPur, 1, 95, 39.1 sadasadvyaktihīnāya mahataḥ kāraṇāya te /
LiPur, 1, 95, 39.2 nityāya viśvarūpāya jāyamānāya te namaḥ //
LiPur, 1, 95, 41.2 mīḍhuṣṭamāya devāya śitikaṇṭhāya te namaḥ //
LiPur, 1, 95, 42.1 mahīyase namastubhyaṃ hantre devāriṇāṃ sadā /
LiPur, 1, 95, 43.2 devānāṃ śaṃbhave tubhyaṃ bhūtānāṃ śaṃbhave namaḥ //
LiPur, 1, 95, 44.2 kapardine namastubhyaṃ kālakaṇṭhāya te namaḥ //
LiPur, 1, 95, 44.2 kapardine namastubhyaṃ kālakaṇṭhāya te namaḥ //
LiPur, 1, 95, 47.1 bhīmāya bhīmarūpāya bhīmakarmaratāya te /
LiPur, 1, 95, 48.1 dhanvine śūline tubhyaṃ gadine haline namaḥ /
LiPur, 1, 95, 49.1 sadyāya sadyarūpāya sadyojātāya te namaḥ /
LiPur, 1, 95, 49.2 vāmāya vāmarūpāya vāmanetrāya te namaḥ //
LiPur, 1, 95, 50.1 aghorarūpāya vikaṭāya vikaṭaśarīrāya te namaḥ /
LiPur, 1, 95, 51.2 īśānāya namastubhyamīśvarāya namonamaḥ //
LiPur, 1, 95, 52.1 brahmaṇe brahmarūpāya namaḥ sākṣācchivāya te /
LiPur, 1, 95, 56.2 tavonmeṣanimeṣābhyāmasmākaṃ pralayodayau //
LiPur, 1, 95, 57.1 unmīlayet tvayi brahman vināśo'sti na te śiva /
LiPur, 1, 95, 57.1 unmīlayet tvayi brahman vināśo'sti na te śiva /
LiPur, 1, 96, 20.2 vāmanena balirbaddhastvayā vikramatā punaḥ //
LiPur, 1, 96, 21.1 tvam eva sarvabhūtānāṃ prabhāvaḥ prabhur avyayaḥ /
LiPur, 1, 96, 22.1 tadā tadāvatīrṇastvaṃ kariṣyasi nirāmayam /
LiPur, 1, 96, 22.2 nādhikastvatsamo'pyasti hare śivaparāyaṇa //
LiPur, 1, 96, 23.1 tvayā dharmāś ca vedāś ca śubhe mārge pratiṣṭhitāḥ /
LiPur, 1, 96, 24.1 atyantaghoraṃ bhagavannarasiṃha vapustava /
LiPur, 1, 96, 24.2 upasaṃhara viśvātmaṃstvameva mama saṃnidhau //
LiPur, 1, 96, 26.2 āgato'si yatastatra gaccha tvaṃ mā hitaṃ vada /
LiPur, 1, 96, 34.1 ato māṃ śaraṇaṃ prāpya gaccha tvaṃ vigatajvaraḥ /
LiPur, 1, 96, 37.3 asadvādo vivādaś ca vināśastvayi kevalaḥ //
LiPur, 1, 96, 38.1 tavānyonyāvatārāṇi kāni śeṣāṇi sāṃpratam /
LiPur, 1, 96, 39.1 doṣaṃ tvaṃ paśya etattvamavasthāmīdṛśīṃ gataḥ /
LiPur, 1, 96, 39.1 doṣaṃ tvaṃ paśya etattvamavasthāmīdṛśīṃ gataḥ /
LiPur, 1, 96, 40.1 prakṛtistvaṃ pumān rudrastvayi vīryaṃ samāhitam /
LiPur, 1, 96, 40.2 tvannābhipaṅkajājjātaḥ pañcavaktraḥ pitāmahaḥ //
LiPur, 1, 96, 43.1 tvatsaṃhāre niyukto'smi vinayena balena ca /
LiPur, 1, 96, 43.2 evaṃ rakṣo vidāryaiva tvaṃ śaktikalayā yutaḥ //
LiPur, 1, 96, 44.1 ahaṅkārāvalepena garjasi tvamatandritaḥ /
LiPur, 1, 96, 45.2 na tvaṃ sraṣṭā na saṃhartā na svatantro hi kutracit //
LiPur, 1, 96, 46.2 adyāpi tava nikṣiptaṃ kapālaṃ kūrmarūpiṇaḥ //
LiPur, 1, 96, 48.1 vārāhavigrahaste 'dya sākrośaṃ tārakāriṇā /
LiPur, 1, 96, 49.1 dakṣayajñe śiraśchinnaṃ mayā te yajñarūpiṇaḥ /
LiPur, 1, 96, 49.2 adyāpi tava putrasya brahmaṇaḥ pañcamaṃ śiraḥ //
LiPur, 1, 96, 50.2 nirjitastvaṃ dadhīcena saṃgrāme samarudgaṇaḥ //
LiPur, 1, 96, 51.1 kaṇḍūyamāne śirasi kathaṃ tadvismṛtaṃ tvayā /
LiPur, 1, 96, 51.2 cakraṃ vikramato yasya cakrapāṇe tava priyam //
LiPur, 1, 96, 52.1 kutaḥ prāptaṃ kṛtaṃ kena tvayā tadapi vismṛtam /
LiPur, 1, 96, 52.2 te mayā sakalā lokā gṛhītāstvaṃ payonidhau //
LiPur, 1, 96, 53.2 tvadādistambaparyantaṃ rudraśaktivijṛmbhitam //
LiPur, 1, 96, 54.1 śaktimānabhitastvaṃ ca hyanalastvaṃ ca mohitaḥ /
LiPur, 1, 96, 54.1 śaktimānabhitastvaṃ ca hyanalastvaṃ ca mohitaḥ /
LiPur, 1, 96, 54.2 tattejaso'pi māhātmyaṃ yuvāṃ draṣṭuṃ na hi kṣamau //
LiPur, 1, 96, 56.2 kālo'si tvaṃ mahākālaḥ kālakālo maheśvaraḥ //
LiPur, 1, 96, 57.1 atastvamugrakalayā mṛtyormṛtyurbhaviṣyasi /
LiPur, 1, 96, 58.2 śāstāśeṣasya jagato na tvaṃ naivacaturmukhaḥ //
LiPur, 1, 96, 77.2 namo bhavāya śarvāya śaṅkarāya śivāya te //
LiPur, 1, 96, 80.1 namo 'nantāya sūkṣmāya namaste mṛtyumanyave /
LiPur, 1, 96, 80.2 parāya parameśāya parātparatarāya te //
LiPur, 1, 96, 81.1 parātparāya viśvāya namaste viśvamūrttaye /
LiPur, 1, 96, 85.1 makheśāya vareṇyāya namaste vahnirūpiṇe /
LiPur, 1, 96, 91.2 namaste 'dhvararājāya vayasāṃ pataye namaḥ //
LiPur, 1, 96, 92.2 sarvātmane namastubhyaṃ namaḥ sarveśvarāya te //
LiPur, 1, 96, 92.2 sarvātmane namastubhyaṃ namaḥ sarveśvarāya te //
LiPur, 1, 96, 93.1 ekadvitricatuḥpañcakṛtvas te 'stu namonamaḥ /
LiPur, 1, 96, 93.2 daśakṛtvastu sāhasrakṛtvaste ca namonamaḥ //
LiPur, 1, 96, 96.2 tadā tadāpanetavyaṃ tvayaiva parameśvara //
LiPur, 1, 96, 99.2 atha brahmādayaḥ sarve vīrabhadra tvayā dṛśā /
LiPur, 1, 96, 100.2 vāto vāti ca so 'si tvaṃ mṛtyurdhāvati pañcamaḥ //
LiPur, 1, 96, 101.2 bhagavaṃstvāmeva bhavaṃ vadanti brahmavādinaḥ //
LiPur, 1, 96, 104.1 īdṛśān te 'vatārāṇi dṛṣṭvā śiva bahūṃstamaḥ /
LiPur, 1, 96, 105.2 abhyasaṃhara gamyaṃ te na nītavyaṃ parāparā //
LiPur, 1, 96, 106.1 dve tanū tava rudrasya vedajñā brāhmaṇā viduḥ /
LiPur, 1, 96, 108.2 surāsurāḥ samprasūtās tvattaḥ sarve maheśvara //
LiPur, 1, 97, 9.1 vāsavatvaṃ ca yuṣmākaṃ dāsye dānavapuṅgavāḥ /
LiPur, 1, 97, 20.2 gadāmuddhṛtya hatvā ca nandinaṃ tvāṃ ca śaṅkara /
LiPur, 1, 97, 23.2 tapasā kiṃ tvayā rudra nirjito bhagavānapi //
LiPur, 1, 97, 35.1 tasmāttvaṃ mama madanāridakṣaśatro yajñāre tripuraripo mamaiva vīraiḥ /
LiPur, 1, 97, 35.2 bhūtendrairharivadanena devasaṃghairyoddhuṃ te balamiha cāsti ceddhi tiṣṭha //
LiPur, 1, 98, 9.1 tvameva devadeveśa gatirnaḥ puruṣottama /
LiPur, 1, 98, 9.2 tvameva paramātmā hi tvaṃ pitā jagatāmapi //
LiPur, 1, 98, 9.2 tvameva paramātmā hi tvaṃ pitā jagatāmapi //
LiPur, 1, 98, 10.1 tvameva bhartā hartā ca bhoktā dātā janārdana /
LiPur, 1, 98, 10.2 hantumarhasi tasmāttvaṃ dānavāndānavārdana //
LiPur, 1, 98, 14.2 daṇḍaṃ śārṅgaṃ tavāstraṃ ca labdhaṃ daityaiḥ prasādataḥ //
LiPur, 1, 98, 20.1 sabāndhavānkṣaṇādeva yuṣmān saṃtārayāmyaham /
LiPur, 1, 98, 170.2 sudarśanākhyaṃ cakraṃ ca dadāmi tava śobhanam //
LiPur, 1, 98, 171.2 hitāya tava yatnena tava bhāvāya suvrata //
LiPur, 1, 98, 171.2 hitāya tava yatnena tava bhāvāya suvrata //
LiPur, 1, 98, 179.2 bhaktyā vaśīkṛto nūnaṃ tvayāhaṃ puruṣottama //
LiPur, 1, 98, 180.2 tvayi bhaktirmahādeva prasīda varamuttamam //
LiPur, 1, 98, 185.1 divyā haimavatī viṣṇo tadā tvamapi suvrata /
LiPur, 1, 98, 185.2 bhaginīṃ tava kalyāṇīṃ devīṃ haimavatīmumām //
LiPur, 1, 99, 1.2 saṃbhavaḥ sūcito devyāstvayā sūta mahāmate /
LiPur, 1, 99, 5.1 yuṣmābhir vai kumārāya tena vyāsāya dhīmate /
LiPur, 1, 99, 6.1 vacanādvo mahābhāgāḥ praṇamyomāṃ tathā bhavam /
LiPur, 1, 101, 25.1 jāne vo'rtiṃ surendrāṇāṃ tathāpi śṛṇu sāṃpratam /
LiPur, 1, 101, 26.2 tasyāścaiveha rūpeṇa yūyaṃ devāḥ surottamāḥ //
LiPur, 1, 101, 34.1 smṛto yadbhavatā jīva samprāpto'haṃ tavāntikam /
LiPur, 1, 101, 43.1 amūrto'pi dhruvaṃ bhadre kāryaṃ sarvaṃ patistava /
LiPur, 1, 101, 45.1 tadā tasya suto yaś ca sa patiste bhaviṣyati /
LiPur, 1, 102, 5.1 tvayā sṛṣṭaṃ jagatsarvaṃ mātastvaṃ mā vināśaya /
LiPur, 1, 102, 5.1 tvayā sṛṣṭaṃ jagatsarvaṃ mātastvaṃ mā vināśaya /
LiPur, 1, 102, 5.2 tvaṃ hi saṃdhārayellokān imān sarvān svatejasā //
LiPur, 1, 102, 7.2 varade yena sṛṣṭāsi na vinā yastvayāṃbike //
LiPur, 1, 102, 8.1 vartate nātra saṃdehastava bharttā bhaviṣyati /
LiPur, 1, 102, 13.2 svayaṃvare mahādevī tava divyasuśobhane //
LiPur, 1, 102, 14.1 āsthāya rūpaṃ yatsaumyaṃ sameṣye'haṃ saha tvayā /
LiPur, 1, 102, 42.1 buddhistvaṃ sarvalokānām ahaṅkāras tvam īśvaraḥ /
LiPur, 1, 102, 42.1 buddhistvaṃ sarvalokānām ahaṅkāras tvam īśvaraḥ /
LiPur, 1, 102, 42.2 bhūtānāmindriyāṇāṃ ca tvameveśa pravarttakaḥ //
LiPur, 1, 102, 43.1 tavāhaṃ dakṣiṇāddhastātsṛṣṭaḥ pūrvaṃ purātanaḥ /
LiPur, 1, 102, 44.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇa /
LiPur, 1, 102, 45.1 namastubhyaṃ mahādeva mahādevyai namonamaḥ /
LiPur, 1, 102, 45.2 prasādāttava deveśa niyogācca mayā prajāḥ //
LiPur, 1, 102, 46.1 devādyāstu imāḥ sṛṣṭā mūḍhāstvadyogamohitāḥ /
LiPur, 1, 103, 41.2 ato'sau jagatāṃ dhātrī dhātā tava mamāpi ca //
LiPur, 1, 103, 44.1 śreyo'pi śailarājena saṃbandho 'yaṃ tavāpi ca /
LiPur, 1, 103, 44.2 tava pādme samudbhūtaḥ kalpe nābhyaṃbujādaham //
LiPur, 1, 103, 55.1 tvayi bhaktiḥ prasīdeti brahmākhyāṃ ca dadau tu saḥ /
LiPur, 1, 103, 80.2 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam //
LiPur, 1, 103, 81.1 yathāśrutaṃ mayā sarvaṃ prasādādvaḥ suśobhanam //
LiPur, 1, 104, 7.2 namaḥ sarvātmane tubhyaṃ sarvajñāya pinākine //
LiPur, 1, 104, 9.1 kāyāntasthāmṛtādhāramaṇḍalāvasthitāya te /
LiPur, 1, 104, 9.2 kṛtādibhedakālāya kālavegāya te namaḥ //
LiPur, 1, 104, 10.2 kālīviśuddhadehāya kālikākāraṇāya te //
LiPur, 1, 104, 11.1 kālakaṇṭhāya mukhyāya vāhanāya varāya te /
LiPur, 1, 104, 11.2 aṃbikāpataye tubhyaṃ hiraṇyapataye namaḥ //
LiPur, 1, 104, 13.1 pataye haimavatyāś ca hemaśuklāya te namaḥ /
LiPur, 1, 104, 14.2 pañcāsyaphaṇihārāya pañcākṣaramayāya te //
LiPur, 1, 104, 15.2 pañcākṣaradṛśe tubhyaṃ parātparatarāya te //
LiPur, 1, 104, 15.2 pañcākṣaradṛśe tubhyaṃ parātparatarāya te //
LiPur, 1, 104, 16.2 kādipañcakahastāya cādihastāya te namaḥ //
LiPur, 1, 104, 17.1 ṭādipādāya rudrāya tādipādāya te namaḥ /
LiPur, 1, 104, 18.2 lavarephahalāṅgāya niraṅgāya ca te namaḥ //
LiPur, 1, 104, 20.2 guṇatrayoparisthāya tīrthapādāya te namaḥ //
LiPur, 1, 104, 21.1 tīrthatattvāya sārāya tasmādapi parāya te /
LiPur, 1, 104, 23.2 brahmaṇe viṣṇave tubhyaṃ kumārāya namonamaḥ //
LiPur, 1, 104, 24.1 aṃbāyāḥ parameśāya sarvoparicarāya te /
LiPur, 1, 104, 24.2 mūlasūkṣmasvarūpāya sthūlasūkṣmāya te namaḥ //
LiPur, 1, 104, 25.1 sarvasaṃkalpaśūnyāya sarvasmādrakṣitāya te /
LiPur, 1, 104, 26.2 diṅmukhe diṅmukhe nityaṃ sagaṇaiḥ pūjitāya te //
LiPur, 1, 104, 27.1 sarveṣu sarvadā sarvamārge sampūjitāya te /
LiPur, 1, 104, 27.3 maheśvarāya dhīrāya namaḥ sākṣācchivāya te //
LiPur, 1, 105, 3.2 tadāha bhadramastu vaḥ sureśvarān maheśvaraḥ //
LiPur, 1, 105, 15.1 tavāvatāro daityānāṃ vināśāya mamātmaja /
LiPur, 1, 105, 19.1 yāḥ striyastvāṃ sadā kālaṃ puruṣāś ca vināyaka /
LiPur, 1, 105, 19.2 yajanti tāsāṃ teṣāṃ ca tvatsāmyaṃ dātumarhasi //
LiPur, 1, 105, 20.1 tvaṃ bhaktān sarvayatnena rakṣa bālagaṇeśvara /
LiPur, 1, 105, 21.1 jagattraye 'tra sarvatra tvaṃ hi vighnagaṇeśvaraḥ /
LiPur, 1, 105, 23.1 tvām anabhyarcya kalyāṇaṃ śrautaṃ smārtaṃ ca laukikam /
LiPur, 1, 105, 25.1 tvāṃ gandhapuṣpadhūpādyair anabhyarcya jagattraye /
LiPur, 1, 105, 27.2 vighnair bādhayasi tvāṃ cennārcayanti phalārthinaḥ //
LiPur, 1, 105, 30.1 etadvaḥ kathitaṃ sarvaṃ skandāgrajasamudbhavam /
LiPur, 1, 107, 32.1 tuṣṭo'smi te varaṃ brūhi tapasānena suvrata /
LiPur, 1, 107, 36.2 dadāmi sarvaṃ bhadraṃ te tyaja rudraṃ ca nirguṇam //
LiPur, 1, 107, 39.1 tvayaiva kathitaṃ sarvaṃ bhavanindāratena vai /
LiPur, 1, 107, 43.2 nihatya tvāṃ śivāstreṇa tyajāmyetatkalevaram //
LiPur, 1, 107, 54.2 upamanyo mahābhāga tavāṃbaiṣā hi pārvatī //
LiPur, 1, 107, 57.1 pitā tava mahādevaḥ pitā vai jagatāṃ mune /
LiPur, 1, 107, 57.2 mātā tava mahābhāgā jaganmātā na saṃśayaḥ //
LiPur, 1, 107, 63.1 prasīda devadeveśa tvayi cāvyabhicāriṇī /
LiPur, 1, 108, 19.1 etadvaḥ kathitaṃ sarvaṃ saṃkṣepānna ca saṃśayaḥ /
LiPur, 2, 1, 3.2 mune samastadharmāṇāṃ pāragas tvaṃ mahāmate /
LiPur, 2, 1, 24.2 śṛṇudhvaṃ ca tathā yūyaṃ kuśasthalajanā api //
LiPur, 2, 1, 37.2 tānānayata bhadraṃ vo yadi devatvamicchatha //
LiPur, 2, 2, 4.2 tasmāttvayā mahārāja viṣṇukṣetre viśeṣataḥ //
LiPur, 2, 2, 8.2 etatte kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi //
LiPur, 2, 2, 8.2 etatte kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi //
LiPur, 2, 2, 9.1 kiṃ vadāmi ca te bhūyo vada dharmabhṛtāṃ vara //
LiPur, 2, 3, 7.1 ulūkaṃ paśya gatvā tvaṃ yadi gāne ratā matiḥ /
LiPur, 2, 3, 8.1 gaccha śīghraṃ ca paśyainaṃ gānavittvaṃ bhaviṣyasi /
LiPur, 2, 3, 13.1 kiṃ kāryaṃ hi mayā brahman brūhi kiṃ karavāṇi te /
LiPur, 2, 3, 20.2 vāṇīm ākāśasambhūtāṃ tvāmuddiśya vihaṅgama //
LiPur, 2, 3, 21.2 gāne cedvartate brahman tatra tvaṃ vetsyase cirāt //
LiPur, 2, 3, 22.1 ityahaṃ preritastena tvatsamīpam ihāgataḥ /
LiPur, 2, 3, 22.2 kiṃ kariṣyāmi śiṣyo'haṃ tava māṃ pālayāvyaya //
LiPur, 2, 3, 39.2 tvayā hi sumahatpāpaṃ kṛtamajñānamohataḥ /
LiPur, 2, 3, 40.2 tena pāpena samprāptaḥ kṣudrogastvāṃ sadā nṛpa //
LiPur, 2, 3, 41.1 dānayajñādikaṃ sarvaṃ pranaṣṭaṃ te narādhipa /
LiPur, 2, 3, 43.1 tava bhṛtyaistadā luptaṃ pāpaṃ cakrustvadājñayā /
LiPur, 2, 3, 43.1 tava bhṛtyaistadā luptaṃ pāpaṃ cakrustvadājñayā /
LiPur, 2, 3, 44.1 na geyayoge gātavyaṃ tasmātpāpaṃ kṛtaṃ tvayā /
LiPur, 2, 3, 44.2 naṣṭaste sarvaloko'dya gaccha parvatakoṭaram //
LiPur, 2, 3, 46.1 mahānirayasaṃsthastvaṃ yāvanmanvantaraṃ bhavet /
LiPur, 2, 3, 46.2 manvantare tato 'tīte bhūmyāṃ tvaṃ ca bhaviṣyasi //
LiPur, 2, 3, 57.1 tasmācchrutena saṃyukto mattastvaṃ gānamāpnuhi /
LiPur, 2, 3, 71.2 tvāṃ samāsādya sampannas tvaṃ hi gītaviśāradaḥ //
LiPur, 2, 3, 71.2 tvāṃ samāsādya sampannas tvaṃ hi gītaviśāradaḥ //
LiPur, 2, 3, 72.1 dhvāṅkṣaśatro mahāprājña kimācārya karomi te /
LiPur, 2, 3, 74.3 atītakalpasaṃyoge garuḍastvaṃ bhaviṣyasi //
LiPur, 2, 3, 75.1 svasti te 'stu mahāprājña gamiṣyāmi prasīda mām /
LiPur, 2, 3, 80.2 tatra tvāṃ gītasampannaṃ kariṣyāmi mahāvratam //
LiPur, 2, 3, 105.1 uvāca ca hṛṣīkeśaḥ sarvajñastvaṃ mahāmune /
LiPur, 2, 3, 106.1 etatte prārthitaṃ prāptaṃ mama loke tathaiva ca /
LiPur, 2, 3, 109.2 eṣa vo muniśārdūlāḥ prokto gītakramo muneḥ //
LiPur, 2, 4, 3.3 yuṣmābhir adya yat proktaṃ tadvadāmi yathātatham //
LiPur, 2, 4, 4.2 śṛṇu rājanyathānyāyaṃ yanmāṃ tvaṃ paripṛcchasi /
LiPur, 2, 5, 4.2 yathāvacchrotumicchāmaḥ sūta vaktuṃ tvamarhasi //
LiPur, 2, 5, 16.1 kim icchasi varaṃ bhadre mattas tvam brūhi bhāmini /
LiPur, 2, 5, 27.2 indro 'hamasmi bhadraṃ te kiṃ dadāmi varaṃ ca te //
LiPur, 2, 5, 27.2 indro 'hamasmi bhadraṃ te kiṃ dadāmi varaṃ ca te //
LiPur, 2, 5, 28.1 sarvalokeśvaro 'haṃ tvāṃ rakṣituṃ samupāgataḥ /
LiPur, 2, 5, 28.3 nāhaṃ tvam abhisaṃdhāya tapa āsthitavāniha //
LiPur, 2, 5, 29.1 tvayā dattaṃ ca neṣyāmi gaccha śakra yathāsukham /
LiPur, 2, 5, 34.1 tvamādistvamanādistvamanantaḥ pūruṣaḥ prabhuḥ /
LiPur, 2, 5, 34.1 tvamādistvamanādistvamanantaḥ pūruṣaḥ prabhuḥ /
LiPur, 2, 5, 34.1 tvamādistvamanādistvamanantaḥ pūruṣaḥ prabhuḥ /
LiPur, 2, 5, 35.2 kavyavāhaḥ kapālī tvaṃ havyavāhaḥ prabhañjanaḥ //
LiPur, 2, 5, 36.2 tvāṃ prapanno'smi govinda jaya devakinandana /
LiPur, 2, 5, 37.1 nānyā gatistvadanyā me tvameva śaraṇaṃ mama /
LiPur, 2, 5, 37.1 nānyā gatistvadanyā me tvameva śaraṇaṃ mama /
LiPur, 2, 5, 37.3 tamāha bhagavānviṣṇuḥ kiṃ te hṛdi cikīrṣitam //
LiPur, 2, 5, 38.1 tatsarvaṃ te pradāsyāmi bhakto'si mama suvrata /
LiPur, 2, 5, 40.1 yathā tvaṃ devadevasya bhavasya paramātmanaḥ /
LiPur, 2, 5, 40.2 tathā bhavāmyahaṃ viṣṇo tava deva janārdana //
LiPur, 2, 5, 44.2 nihaniṣyati te nityamityuktvāntaradhīyata //
LiPur, 2, 5, 62.1 tvaṃ ca parvata me vākyaṃ śṛṇu vakṣyāmi yatprabho /
LiPur, 2, 5, 62.2 kanyeyaṃ yuvayorekaṃ varayiṣyati cecchubhā //
LiPur, 2, 5, 66.2 rahasi tvāṃ pravakṣyāmi namaste bhuvaneśvara //
LiPur, 2, 5, 66.2 rahasi tvāṃ pravakṣyāmi namaste bhuvaneśvara //
LiPur, 2, 5, 69.2 parvato 'yaṃ muniḥ śrīmāṃstava bhṛtyastaponidhiḥ //
LiPur, 2, 5, 70.2 aṃbarīṣo mahātejāḥ kanyeyaṃ yuvayorvaram //
LiPur, 2, 5, 72.1 āgamiṣyāmi te rājan śvaḥ prabhāte gṛhaṃ tviti /
LiPur, 2, 5, 74.2 tvayoktaṃ ca kariṣyāmi gaccha saumya yathāgatam //
LiPur, 2, 5, 78.1 tacchrutvā bhagavānviṣṇustvayoktaṃ ca karomi vai /
LiPur, 2, 5, 79.1 tvayā me saṃvidaṃ tatra tathetyuktvā jagāma saḥ /
LiPur, 2, 5, 91.1 anayoryaṃ varaṃ bhadre manasā tvam ihecchasi /
LiPur, 2, 5, 95.2 tasthau tām āha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 103.2 sthitāṃ tāmāha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 113.1 tvameva mohaṃ kuruṣe nāvāmiha kathañcana /
LiPur, 2, 5, 113.2 āvayorekameṣā te varayatveva māciram //
LiPur, 2, 5, 122.1 priyaṃ hi kṛtavānadya mama tvaṃ parvatasya hi /
LiPur, 2, 5, 122.2 tvameva nūnaṃ govinda kanyāṃ tāṃ hṛtavān asi //
LiPur, 2, 5, 126.1 parvatasya mayā vidvan golāṅgūlamukhaṃ tava /
LiPur, 2, 5, 126.2 mayā tava kṛtaṃ tatra priyārthaṃ nānyathā tviti //
LiPur, 2, 5, 132.2 ko 'tra doṣastava vibho nārāyaṇa jagatpate //
LiPur, 2, 5, 135.1 āhūya paścādanyasmai kanyāṃ tvaṃ dattavānasi /
LiPur, 2, 5, 135.2 māyāyogena tasmāttvāṃ tamo hyabhibhaviṣyati //
LiPur, 2, 5, 136.1 tena cātmānamatyarthaṃ yathāvattvaṃ ca vetsyasi /
LiPur, 2, 5, 149.1 muniśreṣṭhau ca hitvā tvamiti smāha ca mādhavaḥ /
LiPur, 2, 5, 157.1 etaddhi kathitaṃ sarvaṃ mayā yuṣmākamadya vai /
LiPur, 2, 6, 22.1 hiraṇyabāhave tubhyaṃ vṛṣāṅkāya namo namaḥ /
LiPur, 2, 6, 29.1 tān hitvā vraja cānyatra duḥsaha tvaṃ sahānayā /
LiPur, 2, 6, 31.1 tvadvākyādbhayanirmukto viśāmyeṣāṃ gṛhe sadā /
LiPur, 2, 6, 32.1 sabhāryastvaṃ gṛhaṃ tasya viśethā bhayavarjitaḥ /
LiPur, 2, 6, 37.2 tatraiva satataṃ vatsa sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 38.2 pitṛkarmavihīnāstu sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 39.2 anayā sārdhamaniśaṃ viśa tvaṃ bhayavarjitaḥ //
LiPur, 2, 6, 41.2 na santi yadgṛhe gāvaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 42.2 bhakṣyāṇi tatra saṃhṛṣṭaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 46.2 brahmavṛkṣaśca yatrāsti sabhāryas tvaṃ samāviśa //
LiPur, 2, 6, 48.1 mallikā vā gṛhe yeṣāṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 49.1 bahulā kadalī yatra sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 50.1 kadambaḥ khadiraṃ vāpi sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 51.1 uduṃbaraṃ vā panasaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 52.1 daṇḍinī muṇḍinī vāpi sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 53.1 ṣaḍaśvaṃ saptamātaṅgaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 54.1 kṣetrapāle'thavā yatra sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 56.2 tadgṛhaṃ te samākhyātaṃ sabhāryasya niveśitum //
LiPur, 2, 6, 58.1 nāstikāśca śaṭhā yatra sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 59.1 sādhāraṇaṃ smarantyenaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 63.1 snānamaṅgalahīnāś ca teṣāṃ tvaṃ gṛham āviśa /
LiPur, 2, 6, 71.1 jale vā maithunaṃ kuryāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 74.1 bhagadrāvaṃ karotyasmāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 77.2 āsva tvamatra cāhaṃ vai pravekṣyāmi rasātalam //
LiPur, 2, 6, 78.2 āgamiṣyāmi te pārśvamityuktā tamuvāca sā //
LiPur, 2, 6, 79.2 ityuktastāṃ muniḥ prāha yāḥ striyastvāṃ yajanti vai //
LiPur, 2, 6, 83.2 anāthāhaṃ jagannātha vṛttiṃ dehi namo'stu te //
LiPur, 2, 6, 86.1 madbhaktānnindayantyatra teṣāṃ vittaṃ tavaiva hi /
LiPur, 2, 6, 87.1 mūḍhā hyabhāgyā madbhaktā api teṣāṃ dhanaṃ tava /
LiPur, 2, 6, 89.1 teṣāṃ gṛhaṃ dhanaṃ kṣetramiṣṭāpūrtaṃ tavaiva hi /
LiPur, 2, 7, 16.1 tasyaiveha ca māhātmyaṃ saṃkṣepātpravadāmi vaḥ /
LiPur, 2, 7, 22.2 mama tvaṃ bhāgyahīnāyāḥ putro jāto nirākṛtiḥ //
LiPur, 2, 8, 3.2 mayaskarāya cetyevaṃ namaste śaṅkarāya ca //
LiPur, 2, 8, 6.2 prāhurnamaḥ śivāyeti namaste śaṅkarāya ca //
LiPur, 2, 8, 19.1 putrastavāsau durbuddhirapi mucyati kilbiṣāt /
LiPur, 2, 8, 35.1 etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam /
LiPur, 2, 9, 8.2 tasmād aham upaśrutya yuṣmākaṃ pravadāmi vai //
LiPur, 2, 9, 11.1 rudrabhaktasya śāntasya tava kalyāṇacetasaḥ /
LiPur, 2, 10, 2.2 sanatkumāra saṃkṣepāttava vakṣyāmyaśeṣataḥ /
LiPur, 2, 11, 1.2 vibhūtīḥ śivayormahyam ācakṣva tvaṃ gaṇādhipa /
LiPur, 2, 11, 2.2 hanta te kathayiṣyāmi vibhūtīḥ śivayoraham /
LiPur, 2, 12, 2.2 hanta te kathayiṣyāmi mahimānamumāpateḥ /
LiPur, 2, 13, 2.2 vakṣyāmi te maheśasya mahimānamumāpateḥ /
LiPur, 2, 13, 36.2 anugrahaṇamanyeṣāṃ vidhātavyaṃ tvayāṅginām //
LiPur, 2, 14, 2.2 śivasyaiva svarūpāṇi pañca brahmāhvayāni te /
LiPur, 2, 15, 2.2 śivamāhātmyamekāgraḥ śṛṇu vakṣyāmi te mune /
LiPur, 2, 16, 2.2 punaḥ punaḥ pravakṣyāmi śivarūpāṇi te mune /
LiPur, 2, 17, 1.3 śṛṇvato nāsti me tṛptis tvadvākyāmṛtapānataḥ //
LiPur, 2, 18, 4.1 tvamādau ca tathā bhūto bhūrbhuvaḥ svastathaiva ca /
LiPur, 2, 18, 4.2 ante tvaṃ viśvarūpo 'si śīrṣaṃ tu jagataḥ sadā //
LiPur, 2, 18, 5.1 brahmaikastvaṃ dvitridhārthamadhaśca tvaṃ sureśvaraḥ /
LiPur, 2, 18, 5.1 brahmaikastvaṃ dvitridhārthamadhaśca tvaṃ sureśvaraḥ /
LiPur, 2, 18, 5.2 śāntiśca tvaṃ tathā puṣṭistuṣṭiścāpyahutaṃ hutam //
LiPur, 2, 18, 11.2 hṛdi tvamasi yo nityaṃ tisro mātrāḥ parastu saḥ //
LiPur, 2, 19, 33.1 siṃdūravarṇāya samaṇḍalāya suvarṇavajrābharaṇāya tubhyam /
LiPur, 2, 19, 35.2 udvāsya hṛtpaṅkajamadhyasaṃsthaṃ smarāmi biṃbaṃ tava devadeva //
LiPur, 2, 19, 37.1 daṃṣṭrākarālaṃ tava divyavaktraṃ vidyutprabhaṃ daityabhayaṅkaraṃ ca /
LiPur, 2, 19, 40.2 pātraṃ dṛḍhaṃ tāmramayaṃ prakalpya dāsye tavārghyaṃ bhagavanprasīda //
LiPur, 2, 19, 41.2 rudrāya viṣṇave tubhyaṃ brahmaṇe sūryamūrtaye //
LiPur, 2, 23, 1.2 atha te sampravakṣyāmi śivārcanamanuttamam /
LiPur, 2, 26, 6.2 aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaḥ śarvebhyaḥ sarvaśarvebhyo namaste astu rudrarūpebhyaḥ //
LiPur, 2, 26, 7.5 namaste astu rudrarūpebhyaḥ netratrayāya vaṣaṭ /
LiPur, 2, 27, 7.1 devadeva jagannātha namaste bhuvaneśvara /
LiPur, 2, 27, 102.1 kathitaś cāṇimāvyūho laghimākhyaṃ vadāmi te /
LiPur, 2, 27, 117.2 prākāmyaḥ kathito vyūha aiśvaryaṃ kathayāmi te //
LiPur, 2, 28, 3.1 tavāstīti sakṛccoktvā tatraivāntaradhīyata /
LiPur, 2, 28, 59.7 prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva /
LiPur, 2, 28, 59.8 yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām /
LiPur, 2, 28, 91.2 devasya tveti deveśaṃ kuśāṃbukalaśena vai //
LiPur, 2, 29, 1.2 tulā te kathitā hyeṣā ādyā sāmānyarūpiṇī /
LiPur, 2, 35, 1.2 atha te sampravakṣyāmi hemadhenuvidhikramam /
LiPur, 2, 45, 94.1 etadvaḥ kathitaṃ sarvaṃ rahasyaṃ brahmasiddhidam /
LiPur, 2, 46, 1.2 jīvacchrāddhavidhiḥ proktastvayā sūta mahāmate /
LiPur, 2, 46, 7.2 kṛṣṇadvaipāyanasyāsi sākṣāttvamaparā tanuḥ //
LiPur, 2, 47, 5.2 pratiṣṭhāṃ liṅgamūrtervo yathāvadanupūrvaśaḥ /
LiPur, 2, 48, 4.3 sarve rudrāṃśajā yasmātsaṃkṣepeṇa vadāmi vaḥ //
LiPur, 2, 50, 2.1 tvayā na viditaṃ nāsti laukikaṃ vaidikaṃ tathā /
LiPur, 2, 50, 9.2 guhyād guhyatamaṃ gopyam atiguhyaṃ vadāmi vaḥ //
LiPur, 2, 51, 9.1 matputramavadhīḥ śakra na dāsye tava śobhanam /
LiPur, 2, 51, 9.2 bhāgaṃ bhāgārhatā naiva viśvarūpo hatastvayā //
LiPur, 2, 54, 7.1 etadvaḥ kathitaṃ sarvaṃ sarahasyaṃ samāsataḥ /
LiPur, 2, 55, 29.2 tasmāttvamapi yogīndra yogābhyāsarato bhava /
LiPur, 2, 55, 47.2 svastyastu sūta bhadraṃ te mahādeve vṛṣadhvaje //
LiPur, 2, 55, 48.1 śraddhā tavāstu cāsmākaṃ namastasmai śivāya ca //
Matsyapurāṇa
MPur, 1, 2.2 viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām /
MPur, 1, 6.1 kathitāni purāṇāni yānyasmākaṃ tvayānagha /
MPur, 1, 9.2 tvadvākyenāmṛtasyeva na tṛptiriha jāyate //
MPur, 1, 14.2 ekam evāham icchāmi tvatto varamanuttamam //
MPur, 1, 21.2 sa matsyaḥ pāhi pāhīti tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 1, 25.2 tadā prāha manurbhītaḥ ko 'pi tvamasureśvaraḥ //
MPur, 1, 26.1 athavā vāsudevastvamanya īdṛkkathaṃ bhavet /
MPur, 1, 27.1 jñātastvaṃ matsyarūpeṇa māṃ khedayasi keśava /
MPur, 1, 27.2 hṛṣīkeśa jagannātha jagaddhāma namo'stu te //
MPur, 1, 28.2 sādhu sādhviti covāca samyagjñātas tvayānagha //
MPur, 1, 33.2 prajāpatistvaṃ bhavitā jagataḥ pṛthivīpate //
MPur, 2, 2.2 tvayā saha punaryogaḥ kathaṃ vā bhavitā mama //
MPur, 2, 14.1 tvayā sārdhamidaṃ viśvaṃ sthāsyatyantarasaṃkṣaye /
MPur, 2, 15.1 vedānpravartayiṣyāmi tvatsargādau mahīpate /
MPur, 2, 24.2 tatsarvaṃ vistareṇa tvaṃ dharmaṃ vyākhyātumarhasi //
MPur, 4, 12.2 tasmāttvaddehamacirādrudro bhasmīkariṣyati //
MPur, 4, 13.2 na māmakāraṇe śaptuṃ tvamihārhasi mānada //
MPur, 4, 14.1 ahamevaṃvidhaḥ sṛṣṭastvayaiva caturānana /
MPur, 4, 15.2 kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho //
MPur, 4, 16.1 tasmādanaparādho'haṃ tvayā śaptastathā vibho /
MPur, 4, 18.2 tadbhrātustatsamasya tvaṃ tadā putratvameṣyasi //
MPur, 7, 36.2 tvayā yatno vidhātavyo hy asmingarbhe varānane //
MPur, 7, 48.1 tasmāttvamanayā vṛttyā garbhe'sminyatnamācara /
MPur, 7, 48.2 svastyastu te gamiṣyāmi tathetyuktastayā punaḥ //
MPur, 9, 26.1 antaraṃ cākṣuṣaṃ caitanmayā te parikīrtitam /
MPur, 10, 33.2 kathitāni ca pātrāṇi yatkṣīraṃ ca mayā tava //
MPur, 10, 34.2 yajñaśrāddheṣu sarveṣu mayā tubhyaṃ niveditam //
MPur, 11, 23.2 tavāsahantī bhagavanmahastīvraṃ tamonudam //
MPur, 11, 24.2 nivāritā mayā sā nu tvayā caiva divākara //
MPur, 11, 25.2 tasmānmadīyaṃ bhavanaṃ praveṣṭuṃ na tvamarhasi //
MPur, 11, 27.2 apaneṣyāmi te tejo yantre kṛtvā divākara //
MPur, 11, 28.1 rūpaṃ tava kariṣyāmi lokānandakaraṃ prabho /
MPur, 11, 46.1 puṃnāma sattvaṃ yatkiṃcid āgamiṣyati te vane /
MPur, 11, 59.1 iyaṃ vihāravelā te hy atikrāmati sāmpratam /
MPur, 11, 61.2 ātmānaṃ tvāṃ ca bhartāraṃ kulaṃ ca vada me 'nagha //
MPur, 11, 62.1 budhaḥ provāca tāṃ tanvīmilā tvaṃ varavarṇinī /
MPur, 13, 2.2 hanta te kathayiṣyāmi pitṝṇāṃ vaṃśamuttamam /
MPur, 13, 14.2 cukopātha satī dehaṃ tyakṣyāmīti tvadudbhavam //
MPur, 13, 15.1 daśānāṃ tvaṃ ca bhavitā pitṝṇāmekaputrakaḥ /
MPur, 13, 15.2 kṣatriyatve'śvamedhe ca rudrāttvaṃ nāśameṣyasi //
MPur, 13, 18.1 tvamasya jagato mātā jagatsaubhāgyadevatā /
MPur, 13, 19.1 na tvayā rahitaṃ kiṃcidbrahmāṇḍe sacarācaram /
MPur, 13, 20.2 kiṃtvavaśyaṃ tvayā martye hatayajñena śūlinā //
MPur, 13, 21.2 prajāpatistvaṃ bhavitā daśānāmaṅgajo'pyalam //
MPur, 13, 22.1 madaṃśenāṅganā ṣaṣṭirbhaviṣyantyaṅgajāstava /
MPur, 13, 23.2 tīrtheṣu ca tvaṃ draṣṭavyā stotavyā kaiśca nāmabhiḥ //
MPur, 14, 13.1 tasmāttvaṃ putri tapasaḥ prāpsyase pretya tatphalam /
MPur, 14, 13.2 aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā //
MPur, 14, 14.1 vyatikramātpitṝṇāṃ tvaṃ kaṣṭaṃ kulamavāpsyasi /
MPur, 14, 14.2 tasmādrājño vasoḥ kanyā tvam avaśyaṃ bhaviṣyasi //
MPur, 15, 7.2 dehi deva prasannastvaṃ patiṃ me vadatāṃ varam //
MPur, 15, 8.2 bhavitā tasya bhāryā tvaṃ yogācāryasya suvrate //
MPur, 15, 9.1 bhaviṣyati ca te kanyā kṛtvī nāma ca yoginī /
MPur, 15, 9.2 pāñcālādhipaterdeyā mānuṣasya tvayā tadā //
MPur, 15, 10.2 kṛṣṇo gauraḥ prabhuḥ śambhur bhaviṣyanti ca te sutāḥ //
MPur, 15, 43.2 etadvaḥ sarvamākhyātaṃ pitṛvaṃśānukīrtanam /
MPur, 16, 19.1 dakṣiṇaṃ jānumālabhya tvaṃ mayā tu nimantritaḥ /
MPur, 17, 25.2 uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn //
MPur, 20, 5.1 gargādeśādvane dogdhrīṃ rakṣantaste tapodhanāḥ /
MPur, 20, 30.1 na tvayā sadṛśī loke kāminī vidyate kvacit /
MPur, 20, 32.1 bhokṣyase mayi bhukte tvaṃ snāsi snāte tathā mayi /
MPur, 20, 32.2 proṣite sati dīnā tvaṃ kruddhe'pi bhayacañcalā //
MPur, 20, 34.1 tvayā modakacūrṇaṃ tu māṃ vihāya vineṣyatā /
MPur, 20, 35.2 tvatsādṛśyānmayā dattamanyasyai varavarṇini /
MPur, 21, 6.1 adharma eṣa iti vaḥ pitā tān abhyavārayat /
MPur, 21, 7.2 ūcuste kalpitā vṛttistava tāta vadasva tat //
MPur, 21, 8.1 vittametatpuro rājñaḥ sa te dāsyati puṣkalam /
MPur, 21, 8.2 dhanaṃ grāmasahasrāṇi prabhāte paṭhatastava //
MPur, 21, 13.1 varaṃ vṛṇīṣva bhadraṃ te hṛdayenepsitaṃ nṛpa /
MPur, 21, 20.2 akasmād atihāsaste kimartham abhavannṛpa /
MPur, 21, 20.3 hāsyahetuṃ na jānāmi yadakāle kṛtaṃ tvayā //
MPur, 21, 23.1 ahamevādya hasitā na jīviṣye tvayādhunā /
MPur, 21, 24.1 tasmāttvayāham eveha hasitā kimataḥ param /
MPur, 21, 38.1 tvatprasādādidaṃ sarvaṃ mayaitatprāpyate phalam /
MPur, 23, 45.2 akāraṇaṃ kiṃ kṣayakṛjjanānāṃ soma tvayāpīttham akāri kāryam //
MPur, 23, 46.1 yasmātparastrīharaṇāya soma tvayā kṛtaṃ yuddhamatīva bhīmam /
MPur, 23, 46.2 pāpagrahastvaṃ bhavitā janeṣu śānto'pyalaṃ nūnamatho sitānte /
MPur, 23, 46.3 bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno'sti parasvahāre //
MPur, 24, 18.2 arthaḥ śāpamadāttasmai lobhāttvaṃ nāśameṣyasi //
MPur, 24, 19.1 kāmo'pyāha tavonmādo bhavitā gandhamādane /
MPur, 24, 20.1 dharmo 'pyāha cirāyus tvaṃ dhārmikaśca bhaviṣyasi /
MPur, 24, 20.2 saṃtatistava rājendra yāvaccandrārkatārakam //
MPur, 24, 39.2 jayāya prārthito rājā sahāyastvaṃ bhavasva naḥ //
MPur, 24, 40.1 daityaiḥ prāha yadi svāmī vo bhavāmi tatastvalam /
MPur, 24, 41.1 svāmī bhava tvamasmākaṃ saṃgrāme nāśaya dviṣaḥ /
MPur, 24, 63.1 svakīyena śarīreṇa jarāmenāṃ praśāstu vaḥ /
MPur, 24, 66.1 ahaṃ jarāṃ tavādāya rājye sthāsyāmi cājñayā /
MPur, 24, 69.2 tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ //
MPur, 24, 69.2 tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ //
MPur, 25, 7.1 tatte'haṃ sampravakṣyāmi pṛcchato rājasattama /
MPur, 25, 16.2 vṛṣaparvaṇaḥ samīpe'sau śakyo draṣṭuṃ tvayā dvijaḥ //
MPur, 25, 17.2 tam ārādhayituṃ śakto nānyaḥ kaścidṛte tvayā //
MPur, 25, 23.1 brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ guro /
MPur, 25, 24.2 kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ /
MPur, 25, 24.2 kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ /
MPur, 25, 24.3 arcayiṣye'hamarcyaṃ tvāmarcito'stu bṛhaspatiḥ //
MPur, 25, 34.1 hutaṃ caivāgnihotraṃ te sūryaścāstaṃ gataḥ prabho /
MPur, 25, 41.2 taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmi te //
MPur, 25, 43.2 yasyāstava brahma ca brāhmaṇāśca sendrāśca devā vasavo'śvinau ca //
MPur, 25, 51.2 brāhmīṃ māyāṃ tv āsurī tv atra māyā tvayi sthite katham evābhibādhate //
MPur, 25, 52.2 kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya /
MPur, 25, 53.2 dvau māṃ śokāv agnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ /
MPur, 25, 53.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MPur, 25, 54.2 saṃsiddharūpo'si bṛhaspateḥ suta yattvāṃ bhaktaṃ bhajate devayānī /
MPur, 25, 54.3 vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ na cedindraḥ kacarūpī tvamadya //
MPur, 25, 54.3 vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ na cedindraḥ kacarūpī tvamadya //
MPur, 25, 65.2 ācakṣe vo dānavā bāliśāḥ stha śiṣyaḥ kaco vatsyati matsamīpe /
MPur, 26, 4.2 vratasthe niyamopete yathā vartāmyahaṃ tvayi //
MPur, 26, 6.2 pūjyo mānyaśca bhagavānyathā mama pitā tava /
MPur, 26, 6.3 tathā tvamanavadyāṅgi pūjanīyatamā matā //
MPur, 26, 7.2 tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama //
MPur, 26, 8.1 yathā mama gururnityaṃ mānyaḥ śukraḥ pitā tava /
MPur, 26, 8.2 devayāni tathaiva tvaṃ naivaṃ māṃ vaktumarhasi //
MPur, 26, 9.2 guruputrasya putro me na tu tvamasi me pituḥ /
MPur, 26, 9.3 tasmānmānyaśca pūjyaśca mamāpi tvaṃ dvijottama //
MPur, 26, 10.1 asurairhanyamāne tu kace tvayi punaḥ punaḥ /
MPur, 26, 10.2 tadāprabhṛti yā prītistāṃ tvameva smarasva me //
MPur, 26, 12.3 prasīda subhrūrmahyaṃ tvaṃ guror gurutarā śubhe //
MPur, 26, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MPur, 26, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MPur, 26, 15.1 āpṛcche tvāṃ gamiṣyāmi śivamastvatha me pathi /
MPur, 26, 16.2 daityairhatastvaṃ yadbhartṛbuddhyā tvaṃ rakṣito mayā /
MPur, 26, 16.2 daityairhatastvaṃ yadbhartṛbuddhyā tvaṃ rakṣito mayā /
MPur, 26, 17.0 tataḥ kaca na te vidyā siddhimeṣā gamiṣyati //
MPur, 26, 19.1 ārṣaṃ dharmaṃ bruvāṇo'haṃ devayāni yathā tvayā /
MPur, 26, 20.2 ṛṣiputro na te kaścijjātu pāṇiṃ grahīṣyati //
MPur, 26, 21.1 phaliṣyati na vidyā tvadvacaśceti tattathā /
MPur, 26, 24.2 tvaṃ kacāsmaddhitaṃ karma kṛtavānmahadadbhutam /
MPur, 26, 24.3 na te yaśaḥ praṇaśitā bhāgabhākca bhaviṣyasi //
MPur, 27, 2.2 kālastvadvikramasyādya jahi śatrūnpuraṃdara //
MPur, 27, 8.3 samudācārahīnāyā na te śreyo bhaviṣyati //
MPur, 27, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MPur, 27, 10.1 yācatastvaṃ ca duhitā stuvataḥ pratigṛhṇataḥ /
MPur, 27, 11.1 anāyudhā sāyudhāyāḥ kiṃ tvaṃ kupyasi bhikṣuki /
MPur, 27, 11.2 lapsyase pratiyoddhāraṃ na ca tvāṃ gaṇayāmyaham //
MPur, 27, 17.1 kā tvaṃ cārumukhī śyāmā sumṛṣṭamaṇikuṇḍalā /
MPur, 27, 18.2 duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame //
MPur, 27, 19.3 tasya śukrasya kanyāhaṃ tvaṃ māṃ nūnaṃ na budhyase //
MPur, 27, 20.2 samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ //
MPur, 27, 21.1 jānāmi tvāṃ ca saṃśāntaṃ vīryavantaṃ yaśasvinam /
MPur, 27, 30.2 manye duścaritaṃ te 'sti tasyeyaṃ niṣkṛtiḥ kṛtā //
MPur, 27, 33.2 stuvato duhitāsi tvaṃ yācataḥ pratigṛhṇataḥ //
MPur, 27, 35.4 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ /
MPur, 27, 35.5 atastvaṃ stūyamānasya duhitā devayānyasi //
MPur, 29, 6.1 vṛṣaparvannibodha tvaṃ tyakṣyāmi tvāṃ sabāndhavam /
MPur, 29, 6.1 vṛṣaparvannibodha tvaṃ tyakṣyāmi tvāṃ sabāndhavam /
MPur, 29, 6.2 sthātuṃ tvadviṣaye rājanna śaknomi tvayā saha //
MPur, 29, 6.2 sthātuṃ tvadviṣaye rājanna śaknomi tvayā saha //
MPur, 29, 7.2 yatastvamātmanodīrṇāṃ duhitāraṃ kimupekṣase //
MPur, 29, 8.2 nāvadyaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava /
MPur, 29, 8.3 tvayi satyaṃ ca dharmaśca tatprasīdatu māṃ bhavān //
MPur, 29, 9.1 adyāsmānapahāya tvamito yāsyasi bhārgava /
MPur, 29, 10.2 samudraṃ praviśadhvaṃ vo diśo vā vrajatāsurāḥ /
MPur, 29, 11.2 yogakṣemakaraste'hamindrasyeva bṛhaspatiḥ //
MPur, 29, 12.3 bhuvi hastirathāśvaṃ vā tasya tvaṃ mama ceśvaraḥ //
MPur, 29, 14.3 uvāca caināṃ subhage pratipannaṃ vacastava //
MPur, 29, 15.2 yadi tvamīśvarastāta rājño vittasya bhārgava /
MPur, 29, 15.3 nābhijānāmi tatte'haṃ rājā vadatu māṃ svayam //
MPur, 29, 16.3 tatte'haṃ sampradāsyāmi yadyapi syāt sudurlabham //
MPur, 29, 18.2 uttiṣṭha dhātri gaccha tvaṃ śarmiṣṭhāṃ śīghramānaya /
MPur, 29, 20.2 yaṃ sā kāmayate kāmaṃ sa kāryo'tra tvayānaghe /
MPur, 29, 23.2 ahaṃ kanyāsahasreṇa dāśī te paricārikā /
MPur, 29, 23.3 dhruvaṃ tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MPur, 29, 23.3 dhruvaṃ tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MPur, 29, 25.3 anuyāsyāmyahaṃ tatra yatra dāsyati te pitā //
MPur, 29, 27.3 amoghaṃ tava vijñānamasti vidyābalaṃ ca te //
MPur, 29, 27.3 amoghaṃ tava vijñānamasti vidyābalaṃ ca te //
MPur, 30, 11.2 kathaṃ tu te sakhī dāsī kanyeyaṃ varavarṇinī /
MPur, 30, 13.1 rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca /
MPur, 30, 13.2 kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me //
MPur, 30, 16.3 bahudhāpyanuyukto 'smi tvam anujñātumarhasi //
MPur, 30, 17.3 tvadadhīnāsmi bhadraṃ te sakhe bhartā ca me bhava //
MPur, 30, 17.3 tvadadhīnāsmi bhadraṃ te sakhe bhartā ca me bhava //
MPur, 30, 18.2 viddhyauśanasi bhadraṃ te na tvadarho 'smi bhāmini /
MPur, 30, 18.2 viddhyauśanasi bhadraṃ te na tvadarho 'smi bhāmini /
MPur, 30, 18.3 avivāhyāḥ sma rājāno devayāni pitustava //
MPur, 30, 21.3 tvaṃ pāṇimagrahīdagre vṛṇomi tvāmahaṃ tataḥ //
MPur, 30, 21.3 tvaṃ pāṇimagrahīdagre vṛṇomi tvāmahaṃ tataḥ //
MPur, 30, 22.2 gṛhītamṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā //
MPur, 30, 26.2 ato'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
MPur, 30, 27.2 dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā /
MPur, 30, 31.3 namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe //
MPur, 30, 32.2 vṛto'nayā patirvīra sutayā tvaṃ mameṣṭayā /
MPur, 30, 33.3 varṇasaṃkarato brahmanniti tvāṃ pravṛṇomyaham //
MPur, 30, 34.2 adharmāttvāṃ vimuñcāmi varaṃ varaya cepsitam /
MPur, 30, 34.3 asminvivāhe tvaṃ ślāghyo rahaḥ pāpaṃ nudāmi te //
MPur, 30, 34.3 asminvivāhe tvaṃ ślāghyo rahaḥ pāpaṃ nudāmi te //
MPur, 30, 36.1 iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī /
MPur, 31, 12.3 tava vā nāhuṣa gṛhe kaḥ striyaṃ draṣṭumarhati //
MPur, 31, 13.1 rūpābhijanaśīlairhi tvaṃ rājanvettha māṃ sadā /
MPur, 31, 13.2 sā tvāṃ yāce prasādyeha rantumehi narādhipa //
MPur, 31, 14.2 vedmi tvāṃ śīlasampannāṃ daityakanyāmaninditām /
MPur, 31, 14.3 rūpaṃ tu te na paśyāmi sūcyagramapi ninditam //
MPur, 31, 15.2 neyam āhvayitavyā te śayane vārṣaparvaṇī //
MPur, 31, 17.1 pṛṣṭāstu sākṣye pravadanti cānyathā bhavanti mithyāvacanā narendra te /
MPur, 31, 20.3 tvaṃ ca yācasi kāmaṃ māṃ brūhi kiṃ karavāṇi tat //
MPur, 31, 21.3 tvatto'patyavatī loke careyaṃ dharmamuttamam //
MPur, 31, 23.1 devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī /
MPur, 31, 23.2 sā cāhaṃ ca tvayā rājan bharaṇīyāṃ bhajasva mām //
MPur, 32, 2.2 kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā //
MPur, 32, 4.2 tasmād ṛṣer mamāpatyamiti satyaṃ bravīmi te //
MPur, 32, 5.3 apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt //
MPur, 32, 13.3 varcasā rūpataścaiva dṛśyante sadṛśāstava //
MPur, 32, 14.2 kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā //
MPur, 32, 19.3 tamevāsuradharmaṃ tvamāsthitā na bibheṣi kim //
MPur, 32, 20.3 nyāyato dharmataścaiva carantī na bibhemi te //
MPur, 32, 21.1 yadā tvayā vṛto rājā vṛta eva tadā mayā /
MPur, 32, 22.2 tvatto hi me pūjyataro rājarṣiḥ kiṃ na vetsi tat //
MPur, 32, 23.3 rājannādyeha vatsyāmi vipriyaṃ me tvayā kṛtam //
MPur, 32, 29.2 durbhagāyā mama dvau tu putrau tāta bravīmi te //
MPur, 32, 30.2 atikrāntaśca maryādāṃ kāvyaitatkathayāmi te //
MPur, 32, 31.2 dharmajñastvaṃ mahārāja yo 'dharmam akṛthāḥ priyam /
MPur, 32, 31.3 tasmājjarā tvām acirāddharṣayiṣyati durjayā //
MPur, 32, 35.2 na tv ahaṃ pratyavekṣyaste madadhīno'si pārthiva /
MPur, 32, 38.3 jarāṃ tv etāṃ tvamanyasminsaṃkrāmaya yadīcchasi //
MPur, 32, 41.1 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati /
MPur, 33, 3.1 tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 7.1 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa /
MPur, 33, 8.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 8.3 pāpānmātulasambandhādduṣprajā te bhaviṣyati //
MPur, 33, 9.2 yauvanena careyaṃ vai viṣayāṃstava putraka //
MPur, 33, 12.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 12.3 tasmātprajā samucchedaṃ turvaso tava yāsyati //
MPur, 33, 16.2 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm /
MPur, 33, 17.1 pūrṇe varṣasahasre tu te pradāsyāmi yauvanam /
MPur, 33, 18.3 na rāgaścāsya bhavati tajjarāṃ te na kāmaye //
MPur, 33, 19.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 19.3 taddruhyo vai priyaḥ kāmo na te sampatsyate kvacit //
MPur, 33, 20.2 arājyabhojaśabdaṃ tvaṃ tatra prāpsyasi sānvayaḥ //
MPur, 33, 21.2 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 21.3 ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te //
MPur, 33, 23.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 23.3 jarādoṣastvayokto yastasmāttvaṃ pratipadyase //
MPur, 33, 23.3 jarādoṣastvayokto yastasmāttvaṃ pratipadyase //
MPur, 33, 24.1 prajāśca yauvanaṃ prāptā vinaśyanti hy ano tava /
MPur, 33, 24.2 agnipraskandanagatastvaṃ cāpyevaṃ bhaviṣyasi //
MPur, 33, 25.2 pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 25.3 tvaṃ me priyataraḥ putrastvaṃ varīyān bhaviṣyasi //
MPur, 33, 25.3 tvaṃ me priyataraḥ putrastvaṃ varīyān bhaviṣyasi //
MPur, 33, 27.1 kiṃcitkālaṃ careyaṃ vai viṣayānvayasā tava /
MPur, 33, 28.3 yathāttha tvaṃ mahārāja tatkariṣyāmi te vacaḥ //
MPur, 33, 28.3 yathāttha tvaṃ mahārāja tatkariṣyāmi te vacaḥ //
MPur, 33, 30.1 jarayāhaṃ praticchanno vayorūpadharastava /
MPur, 33, 31.2 pūro prīto'smi te vatsa varaṃ cemaṃ dadāmi te /
MPur, 33, 31.2 pūro prīto'smi te vatsa varaṃ cemaṃ dadāmi te /
MPur, 33, 31.3 sarvakāmasamṛddhārthā bhaviṣyati tava prajā //
MPur, 34, 12.2 sevitā viṣayāḥ putra yauvanena mayā tava //
MPur, 34, 13.1 pūro prīto'smi bhadraṃ te gṛhāṇedaṃ svayauvanam /
MPur, 34, 13.2 rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ //
MPur, 34, 17.1 jyeṣṭho yadustava sutasturvasustadanantaram /
MPur, 34, 18.2 etatsaṃbodhayāmastvāṃ svadharmamanupālaya //
MPur, 34, 25.1 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MPur, 34, 27.1 arhaṃ pūroridaṃ rājyaṃ yaḥ priyaḥ priyakṛt tava /
MPur, 35, 7.2 kathyamānaṃ tvayā vipra devarṣigaṇasaṃnidhau //
MPur, 35, 10.2 hanta te kathayiṣyāmi yayāteruttamāṃ kathām /
MPur, 36, 4.2 yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra loke /
MPur, 36, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam //
MPur, 36, 5.3 gaṅgāyamunayormadhye kṛtsno'yaṃ viṣayastava /
MPur, 36, 5.4 madhye pṛthivyāstvaṃ rājā bhrātaro'nte'dhipāstava //
MPur, 36, 5.4 madhye pṛthivyāstvaṃ rājā bhrātaro'nte'dhipāstava //
MPur, 37, 1.3 tattvāṃ pṛcchāmi nahuṣasya putra kenāpi tulyastapasā yayāte //
MPur, 37, 3.3 tasmāllokā hy antavantastaveme kṣīṇe puṇye patito'syadya rājan //
MPur, 37, 5.3 evaṃ viditvā tu punaryayāte na te 'vamānyāḥ sadṛśaḥ śreyase ca //
MPur, 37, 7.2 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ /
MPur, 37, 8.1 dṛṣṭvā ca tvāṃ sūryapathātpatantaṃ vaiśvānarārkadyutimaprameyam /
MPur, 37, 9.1 dṛṣṭvā ca tvādhiṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MPur, 37, 9.2 pratyudgatāstvāṃ vayamadya sarve tasmātpāte tava jijñāsamānāḥ //
MPur, 37, 9.2 pratyudgatāstvāṃ vayamadya sarve tasmātpāte tava jijñāsamānāḥ //
MPur, 37, 10.1 na cāpi tvāṃ dhṛṣṇavaḥ praṣṭumagre na ca tvamasmānpṛcchasi ke vayaṃ sma /
MPur, 37, 10.1 na cāpi tvāṃ dhṛṣṇavaḥ praṣṭumagre na ca tvamasmānpṛcchasi ke vayaṃ sma /
MPur, 37, 10.2 tattvāṃ pṛcchāmi spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ //
MPur, 37, 10.2 tattvāṃ pṛcchāmi spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ //
MPur, 37, 10.2 tattvāṃ pṛcchāmi spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ //
MPur, 37, 11.1 bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa /
MPur, 37, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe śakro na soḍhuṃ balahāpi śaktaḥ //
MPur, 37, 12.2 te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu //
MPur, 38, 3.2 avādīstvaṃ vayasāsmi pravṛddha iti vai rājann adhikaḥ kathaṃcit /
MPur, 38, 13.2 ye ye lokāḥ pārthivendra pradhānāstvayā bhuktā yaṃ ca kāle yathā ca /
MPur, 38, 13.3 tanme rājanbrūhi sarvaṃ yathāvatkṣetrajñavadbhāṣase tvaṃ hi dharmam //
MPur, 39, 3.3 kiṃviśiṣṭāḥ kasya dhāmopayānti tadvai brūhi kṣetravittvaṃ mato me //
MPur, 39, 5.2 ākhyātaṃ te pārthiva sarvametadbhūyaścedānīṃ vada kiṃ te vadāmi //
MPur, 39, 5.2 ākhyātaṃ te pārthiva sarvametadbhūyaścedānīṃ vada kiṃ te vadāmi //
MPur, 39, 6.3 kathaṃ bhavanti kathamābhavanti tvatto bhaumaṃ narakamahaṃ śṛṇomi //
MPur, 39, 10.3 tava tarayā raja āpadyate ca sa garbhabhūtaḥ samupaiti tatra //
MPur, 39, 12.3 āpadyamāno narayonimetāmācakṣva me saṃśayātpṛcchatastvam //
MPur, 39, 13.2 etatsarvaṃ tāta ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ manyamānā hi sarve //
MPur, 41, 5.2 kenādya tvaṃ tu prahito'si rājanyuvā sragvī darśanīyaḥ suvarcāḥ /
MPur, 41, 5.3 kuta āgataḥ katamasyāṃ diśi tvamutāhosvitpārthivasthānam asti //
MPur, 41, 6.3 uktvāhaṃ vaḥ prapatiṣyāmy ana [... au3 Zeichenjh] tvarantvamī brahmaṇo lokapā ye //
MPur, 42, 1.3 yadyantarikṣe prathito mahātmankṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 42, 2.3 lokās tāvanto divi saṃsthitā vai te tvāṃ bhavantaṃ pratipālayanti //
MPur, 42, 3.2 tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu /
MPur, 42, 3.2 tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu /
MPur, 42, 3.3 krīṇīṣvaināṃs tṛṇakenāpi rājanpratigrahaste yadi samyakpraduṣṭaḥ //
MPur, 42, 5.2 tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste /
MPur, 42, 5.2 tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste /
MPur, 42, 6.2 pṛcchāmi tvāṃ śibirauśīnaro'haṃ mamāpi lokā yadi santi tāta /
MPur, 42, 6.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 42, 7.2 na tvaṃ vācā hṛdayenāpi rājan parīpsamāno māvamaṃsthā narendra /
MPur, 42, 8.2 tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste /
MPur, 42, 8.2 tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste /
MPur, 42, 8.3 na cāhaṃ tānpratipadya dattvā yatra tvaṃ tāta gantāsi lokān //
MPur, 42, 9.2 yathā tvamindrapratimaprabhāvaste cāpyanantā naradeva lokāḥ /
MPur, 42, 11.2 yadarhās tadvadadhvaṃ vaḥ santaḥ satyādidarśinaḥ /
MPur, 42, 16.3 eṣa vo virajāḥ panthā dṛśyate devasadmagaḥ //
MPur, 42, 19.3 uśīnarasya putro'yaṃ tasmācchreṣṭho hi vaḥ śibiḥ //
MPur, 42, 21.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kaścāsi kathaṃ tvamāgāḥ /
MPur, 42, 21.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kaścāsi kathaṃ tvamāgāḥ /
MPur, 42, 21.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā //
MPur, 42, 21.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā //
MPur, 42, 29.1 evaṃ sarvaṃ vistarato yathāvadākhyātaṃ te caritaṃ nāhuṣasya /
MPur, 42, 29.2 vaṃśo yasya prathitaṃ pauraveyo yasmiñjātastvaṃ manujendrakalpaḥ //
MPur, 43, 42.2 tasmātte duṣkaraṃ karma kṛtamanyo hariṣyati //
MPur, 43, 43.1 chittvā bāhusahasraṃ te prathamaṃ tarasā balī /
MPur, 43, 43.2 tapasvī brāhmaṇaśca tvāṃ sa vadhiṣyati bhārgava //
MPur, 44, 4.2 bhagavankena tṛptiste bhavatyeva divākara /
MPur, 44, 6.3 nirdagdhuṃ tapatāṃ śreṣṭha tena tvāṃ praṇamāmyaham //
MPur, 44, 7.2 tuṣṭaste 'haṃ śarāndadmi akṣayānsarvatomukhān /
MPur, 44, 14.1 krodhācchaśāpa rājarṣiṃ kīrtitaṃ vo yathā mayā /
MPur, 44, 34.1 bhāryāmuvāca saṃtrāsātsnuṣeyaṃ te śucismite /
MPur, 44, 35.2 yaste janiṣyate putrastasya bhāryā bhaviṣyati /
MPur, 45, 15.2 icche cakraprahāreṇa tvatto'haṃ maraṇaṃ prabho /
MPur, 45, 15.3 kanyā ceyaṃ mama śubhā bhartāraṃ tvāmavāpnuyāt /
MPur, 45, 18.2 asmākaṃ tu matirhyāsītprasenastu tvayā hataḥ //
MPur, 47, 4.1 bhīto'haṃ deva kaṃsasya tatastvetadbravīmi te /
MPur, 47, 62.2 kiṃ tvaṃ no miṣatāṃ rājyaṃ tyaktvā yajñaṃ punargataḥ //
MPur, 47, 64.1 mā bhaiṣṭa dhārayiṣyāmi tejasā svena vo 'surāḥ /
MPur, 47, 65.2 tatsarvaṃ vaḥ pradāsyāmi yuṣmadarthe dhṛtā mayā //
MPur, 47, 65.2 tatsarvaṃ vaḥ pradāsyāmi yuṣmadarthe dhṛtā mayā //
MPur, 47, 72.1 trailokyaṃ vo hṛtaṃ sarvaṃ vāmanena tribhiḥ kramaiḥ /
MPur, 47, 73.2 taistairupāyairbhūyiṣṭhaṃ nihatā vaḥ pradhānataḥ //
MPur, 47, 74.1 kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam /
MPur, 47, 74.2 nītiṃ yāṃ vo 'bhidhāsyāmi tiṣṭhadhvaṃ kālaparyayāt //
MPur, 47, 82.1 evamukto'bravīddevo vrataṃ tvaṃ cara bhārgava /
MPur, 47, 82.3 yadi pāsyasi bhadraṃ te tato mantrānavāpsyasi //
MPur, 47, 83.3 vrataṃ carāmyahaṃ deva tvayādiṣṭo'dya vai prabho //
MPur, 47, 92.2 matsaṃnidhau vartatāṃ vo na bhīr bhavitumarhati //
MPur, 47, 94.2 devī kruddhābravīddevān anindrānvaḥ karomyaham //
MPur, 47, 97.2 māṃ tvaṃ praviśa bhadraṃ te nayiṣye tvāṃ surottama //
MPur, 47, 97.2 māṃ tvaṃ praviśa bhadraṃ te nayiṣye tvāṃ surottama //
MPur, 47, 97.2 māṃ tvaṃ praviśa bhadraṃ te nayiṣye tvāṃ surottama //
MPur, 47, 122.2 etadvrataṃ tvayaikena cīrṇaṃ nānyena kenacit /
MPur, 47, 123.1 tejasā ca surānsarvāṃstvameko'bhibhaviṣyasi /
MPur, 47, 124.2 sarvābhibhāvī tena tvaṃ bhaviṣyasi dvijottama //
MPur, 47, 156.1 namo'stu tubhyaṃ bhagavanviśvāya kṛttivāsase /
MPur, 47, 156.2 paśūnāṃ pataye tubhyaṃ bhūtānāṃ pataye namaḥ //
MPur, 47, 157.2 vaṣaṭkārātmane caiva tubhyaṃ mantrātmane namaḥ //
MPur, 47, 158.2 bhūtabhavyabhaveśāya tubhyaṃ karmātmane namaḥ //
MPur, 47, 159.2 viṣāya mārutāyaiva tubhyaṃ devātmane namaḥ //
MPur, 47, 160.3 prajānāṃ pataye caiva tubhyaṃ brahmātmane namaḥ //
MPur, 47, 161.2 sarvabhūtāṅgabhūtāya tubhyaṃ bhūtātmane namaḥ //
MPur, 47, 162.2 nirupākhyāya mitrāya tubhyaṃ sāṃkhyātmane namaḥ //
MPur, 47, 163.2 janastapāya satyāya tubhyaṃ lokātmane namaḥ //
MPur, 47, 164.2 ātmajñāya viśeṣāya tubhyaṃ sarvātmane namaḥ //
MPur, 47, 165.2 buddhāya vibhave caiva tubhyaṃ mokṣātmane namaḥ //
MPur, 47, 166.1 namaste triṣu lokeṣu namaste paratas triṣu /
MPur, 47, 166.1 namaste triṣu lokeṣu namaste paratas triṣu /
MPur, 47, 166.2 satyānteṣu mahādyeṣu caturṣu ca namo'stu te //
MPur, 47, 171.1 kasya tvaṃ subhage kā vā duḥkhite mayi duḥkhitā /
MPur, 47, 173.1 kimicchasi varārohe kaste kāmaḥ samṛdhyatām /
MPur, 47, 173.2 tatte sampādayāmyadya yadyapi syātsuduṣkaraḥ //
MPur, 47, 174.2 cikīrṣitaṃ hi me brahmaṃstvaṃ hi vettha yathātatham //
MPur, 47, 175.2 mayā saha tvaṃ suśroṇi daśa varṣāṇi bhāmini //
MPur, 47, 176.3 evaṃ vṛṇoṣi kāmaṃ tvaṃ matto vai valgubhāṣiṇi //
MPur, 47, 183.2 svāgataṃ mama yājyānāṃ prāpto'haṃ vo hitāya ca //
MPur, 47, 184.1 ahaṃ vo 'dhyāpayiṣyāmi vidyāḥ prāptāstu yā mayā /
MPur, 47, 187.2 eṣa dharmaḥ satāṃ brahmanna dharmaṃ lopayāmi te //
MPur, 47, 189.1 kāvyaṃ māṃ vo vijānīdhvaṃ toṣito giriśo vibhuḥ /
MPur, 47, 189.2 vañcitā bata yūyaṃ vai sarve śṛṇuta dānavāḥ //
MPur, 47, 192.1 ācāryo vo hy ahaṃ kāvyo devācāryo 'yamaṅgirāḥ /
MPur, 47, 194.2 kāvyo vo 'haṃ gururdaityā madrūpo 'yaṃ bṛhaspatiḥ //
MPur, 47, 195.1 saṃmohayati rūpeṇa māmakenaiṣa vo 'surāḥ /
MPur, 47, 198.2 ayaṃ gurur hito'smākaṃ gaccha tvaṃ nāsi no guruḥ //
MPur, 47, 199.2 sthitā vayaṃ nideśe'sya sādhu tvaṃ gaccha māciram //
MPur, 47, 208.2 tatastenāvamānena gatā yūyaṃ parābhavam //
MPur, 47, 209.2 prahlādastaṃ tadovāca mā nastvaṃ tyaja bhārgava //
MPur, 47, 210.1 svāśrayān bhajamānāṃśca bhaktāṃstvaṃ bhaja bhārgava /
MPur, 47, 210.2 tvayyadṛṣṭe vayaṃ tena devācāryeṇa mohitāḥ /
MPur, 47, 211.1 yadi nastvaṃ na kuruṣe prasādaṃ bhṛgunandana /
MPur, 47, 211.2 apadhyātās tvayā hy adya praviśāmo rasātalam //
MPur, 47, 214.1 saṃjñā pranaṣṭā yā vo 'dya tāmetāṃ pratipatsyatha /
MPur, 47, 215.2 matprasādācca trailokyaṃ bhuktaṃ yuṣmābhirūrjitam //
MPur, 47, 217.1 rājyaṃ sāvarṇike tubhyaṃ punaḥ kila bhaviṣyati /
MPur, 47, 217.2 lokānāmīśvaro bhāvyastava pautraḥ punarbaliḥ //
MPur, 47, 218.1 evaṃ kila mithaḥ proktaḥ pautraste viṣṇunā svayam /
MPur, 47, 219.2 tasmādvṛttena prītena tubhyaṃ dattaṃ svayambhuvā //
MPur, 47, 221.1 prītena cāparo datto varastubhyaṃ svayambhuvā /
MPur, 47, 221.2 tasmānnirutsukastvaṃ vai paryāyaṃ sahito'suraiḥ //
MPur, 47, 222.1 na hi śakyaṃ mayā tubhyaṃ purastād viprabhāṣitum /
MPur, 47, 223.2 daivataiḥ saha saṃsṛṣṭānsarvānvo dhārayiṣyataḥ //
MPur, 47, 229.2 vayaṃ yuvāṃ bhajiṣyāmaḥ saha jitvā tu dānavān //
MPur, 48, 34.2 antarvatnyasmi te bhrāturjyeṣṭhasya tu viramyatām //
MPur, 48, 35.2 auśijo bhrātṛjanyaste sopāṅgaṃ vedamudgiran //
MPur, 48, 36.1 amogharetāstvaṃ cāpi na māṃ bhajitumarhasi /
MPur, 48, 39.2 amogharetāstvaṃ cāpi pūrvaṃ cāhamihāgataḥ //
MPur, 48, 41.1 yasmāttvamīdṛśe kāle garbhastho 'pi niṣedhasi /
MPur, 48, 47.1 na mayāsāditastāta balavāṃstvatsamaḥ kvacit /
MPur, 48, 47.3 muñca tāteti ca punaḥ prītaste'haṃ varaṃ vṛṇu //
MPur, 48, 48.1 evamukto'bravīdenaṃ jīvanme tvaṃ kva yāsyasi /
MPur, 48, 48.2 eṣa tvāṃ na vimokṣyāmi parasvādaṃ catuṣpadam //
MPur, 48, 55.2 viparyayaṃ tu tvaṃ labdhvā anaḍvāniva vartase //
MPur, 48, 56.2 durvṛttaṃ tvāṃ tyajāmyadya gaccha tvaṃ svena karmaṇā //
MPur, 48, 56.2 durvṛttaṃ tvāṃ tyajāmyadya gaccha tvaṃ svena karmaṇā //
MPur, 48, 57.2 yasmāttvamandho vṛddhaśca bhartavyo duradhiṣṭhitaḥ //
MPur, 48, 66.2 andhaṃ vṛddhaṃ ca māṃ jñātvā sudeṣṇā mahiṣī tava /
MPur, 48, 69.3 tatastvaṃ prāpsyase devi putrānvai manasepsitān //
MPur, 48, 71.1 tāmuvāca tataḥ so 'tha yatte parihṛtaṃ śubhe /
MPur, 48, 72.2 nārhasi tvaṃ mahābhāga putraṃ me dātumīdṛśam /
MPur, 48, 73.2 tavāpacārāddevyeṣa nānyathā bhavitā śubhe /
MPur, 48, 73.3 naiva dāsyati putraste pautrau vai dāsyate phalam //
MPur, 48, 75.2 tena tiṣṭhanti te garbhe paurṇamāsyām ivoḍurāṭ //
MPur, 48, 80.2 vicārya yasmādgodharmaṃ pramāṇaṃ te kṛtaṃ vibho //
MPur, 48, 81.1 śaktyā cānanyayāsmāsu tena prītāsmi te 'nagha /
MPur, 48, 81.2 tasmāttubhyaṃ tamo dīrghamāghrāyāpanudāmi vai //
MPur, 48, 82.1 bārhaspatyastathaivaiṣa pāpmā vai tiṣṭhati tvayi /
MPur, 48, 82.2 jarāṃ mṛtyuṃ tamaścaiva āghrāyāpanudāmi te //
MPur, 48, 86.2 tato'bravītpitā taṃ vai putravānasmyahaṃ tvayā //
MPur, 48, 89.2 samāgamo vaḥ kathitaḥ saṃtatiścobhayostathā //
MPur, 49, 13.3 tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā //
MPur, 49, 19.2 amogharetāstvaṃ cāpi dharmaṃ caivaṃ vigarhitam //
MPur, 49, 20.2 nopadeṣṭavyo vinayastvayā me varavarṇini //
MPur, 49, 23.2 yasmāttvamīdṛśe kāle sarvabhūtepsite sati /
MPur, 49, 23.3 abhiṣedhasi tasmāttvaṃ tamo dīrghaṃ pravekṣyasi //
MPur, 49, 31.2 ādāv ātmahitāya tvaṃ kṛtārtho 'haṃ tvayā vibho //
MPur, 49, 31.2 ādāv ātmahitāya tvaṃ kṛtārtho 'haṃ tvayā vibho //
MPur, 49, 63.2 śaraṇāgatarakṣārthaṃ tasmādevaṃ śapāmi vaḥ //
MPur, 49, 64.1 yadi me 'sti tapastaptaṃ sarvānnayatu vo yamaḥ /
MPur, 49, 65.2 gatānetānimānvīrāṃstvaṃ me rakṣitumarhasi //
MPur, 50, 59.1 na sthāsyatīha durbuddhe tavaitadvacanaṃ bhuvi /
MPur, 50, 59.2 yāvatsthāsyasi tvaṃ loke tāvadeva prapatsyati //
MPur, 50, 67.1 tasmiñchāsati rāṣṭraṃ tu yuṣmābhiridamāhṛtam /
MPur, 50, 68.3 purā kila yadetadvai vyatītaṃ kīrtitaṃ tvayā //
MPur, 52, 4.3 yasmādaviditaṃ loke na kiṃcittava suvrata //
MPur, 53, 58.2 matpiturmama pitrā ca mayā tubhyaṃ niveditam //
MPur, 54, 4.4 saṃyuktastava viṣṇorvā pumānbhaktaḥ kathaṃ bhavet //
MPur, 54, 6.2 samyakpṛṣṭaṃ tvayā brahmansarvalokahitāvaham /
MPur, 54, 18.2 mṛgottamāṅge nayane'bhipūjye namo'stu te rāma vighūrṇitākṣa //
MPur, 54, 20.1 ārdrāsu keśāḥ puruṣottamasya saṃpūjanīyā haraye namaste /
MPur, 54, 26.1 yathā na lakṣmyā śayanaṃ tava śūnyaṃ janārdana /
MPur, 55, 13.1 mṛgottamāṅge daśanā murāreḥ saṃpūjanīyā haraye namaste /
MPur, 55, 26.1 yathaivādityaśayanam aśūnyaṃ tava sarvadā /
MPur, 55, 27.1 yathā na devāḥ śreyāṃsaṃ tvadanyamanaghaṃ viduḥ /
MPur, 57, 2.2 tvayā pṛṣṭamidaṃ samyaguktaṃ cākṣayyakārakam /
MPur, 57, 2.3 rahasyaṃ tava vakṣyāmi yatpurāṇavido viduḥ //
MPur, 57, 23.2 somarūpasya te tadvanmamābhedo'stu bhūtibhiḥ //
MPur, 57, 24.1 yathā tvameva sarveṣāṃ paramānandamuktidaḥ /
MPur, 57, 24.2 bhuktirmuktistathā bhaktistvayi candrāstu me sadā //
MPur, 60, 21.1 maṅgalāyai namastubhyamudaraṃ cābhipūjayet /
MPur, 61, 15.1 madājñālaṅghanaṃ yasmānmārutena samaṃ tvayā /
MPur, 61, 15.2 munivratahiṃsādi parigṛhya tvayā kṛtam /
MPur, 61, 16.2 mārutena samaṃ loke tava janma bhaviṣyati //
MPur, 61, 17.1 yadā ca mānuṣatve'pi tvayāgastyena śoṣitaḥ /
MPur, 61, 29.1 mitreṇāhaṃ vṛtā pūrvamadya bhāryā na te vibho /
MPur, 61, 30.2 tasyai mānuṣaloke tvaṃ gaccha somasutātmajam //
MPur, 61, 31.1 bhajasveti yato veśyādharma eṣa tvayā kṛtaḥ /
MPur, 61, 33.2 videhastvaṃ bhavasveti tatastenāpyasau muniḥ //
MPur, 61, 39.3 varaṃ vṛṇīṣva bhadraṃ te yadabhīṣṭaṃ ca vai mune //
MPur, 61, 50.2 mitrāvaruṇayoḥ putra kumbhayone namo'stu te //
MPur, 61, 51.2 ratnavallabha deveśa laṅkāvāsinnamo'stu te //
MPur, 61, 53.2 lopāmudre namastubhyamargho me pratigṛhyatām /
MPur, 62, 29.1 yathā na devi deveśastvāṃ parityajya gacchati /
MPur, 66, 3.2 samyakpṛṣṭaṃ tvayā rājañchṛṇu sārasvataṃ vratam /
MPur, 66, 7.2 tvāṃ parityajya saṃtiṣṭhettathā bhava varapradā //
MPur, 66, 8.2 na vihīnaṃ tvayā devi tathā me santu siddhayaḥ //
MPur, 68, 13.2 alaṃ kleśena mahatā putrastava narādhipa /
MPur, 69, 3.1 kimajñātaṃ mahādeva tvatprasādādadhokṣaja /
MPur, 69, 12.2 tvayā pṛṣṭasya dharmasya rahasyasyāsya bhedakṛt //
MPur, 69, 19.3 anyeṣvapi dinarkṣeṣu na śaktastvam upoṣitum //
MPur, 69, 30.2 namo nārāyaṇāyeti tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 69, 56.1 tasmāttvaṃ sattvamālambya bhīmasena vimatsaraḥ /
MPur, 69, 56.2 kuru vratamidaṃ samyaksnehāttava mayeritam //
MPur, 69, 57.1 tvayā kṛtamidaṃ vīra tvannāmākhyaṃ bhaviṣyati /
MPur, 69, 57.1 tvayā kṛtamidaṃ vīra tvannāmākhyaṃ bhaviṣyati /
MPur, 69, 58.1 tvamādikartā bhava saukare'sminkalpe mahāvīravarapradhāna /
MPur, 69, 64.2 tithimiha sakalārthabhāṅnarendras tava caturānana sāmyatāmupaiti //
MPur, 70, 7.2 śāpaṃ vakṣyati tāḥ sarvā vo hariṣyanti dasyavaḥ /
MPur, 70, 22.1 tasmādvarapradānaṃ vaḥ śāpaścāyamabhūtpurā /
MPur, 70, 24.2 paripṛṣṭo'smi tenāśu viyogo vo bhaviṣyati /
MPur, 70, 30.1 yaḥ kaścicchulkamādāya gṛhameṣyati vaḥ sadā /
MPur, 70, 30.2 nidhanenopacāryo vaḥ sa tadānyatra dāmbhikāt //
MPur, 70, 53.1 yathā na kamalā dehātprayāti tava keśava /
MPur, 71, 9.1 lakṣmyā na śūnyo varada śayyāṃ tvaṃ śayanaṃ gataḥ /
MPur, 72, 5.2 sādhu pṛṣṭaṃ tvayā bhadra idānīṃ kathayāmi te /
MPur, 72, 5.2 sādhu pṛṣṭaṃ tvayā bhadra idānīṃ kathayāmi te /
MPur, 72, 8.1 sādhu sādhu mahābāho virocana śivaṃ tava /
MPur, 72, 9.1 brahmankimarthametatte hāsyamākasmikaṃ kṛtam /
MPur, 72, 9.2 sādhusādhviti māmevamuktavāṃstvaṃ vadasva me //
MPur, 72, 14.1 kṛtaṃ tvayā vīrabhadra dakṣayajñavināśanam /
MPur, 72, 16.2 devaloke'dvitīyaṃ ca tava rūpaṃ bhaviṣyati //
MPur, 72, 17.1 ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ /
MPur, 72, 17.1 ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ /
MPur, 72, 20.1 tena tvaṃ rūpavāñjātaḥ suraśatrukulodvaha /
MPur, 72, 20.2 vividhā ca rucirjātā yasmāttava vidūragā //
MPur, 72, 21.1 virocana iti prāhustasmāttvāṃ devadānavāḥ /
MPur, 72, 21.2 śūdreṇa kriyamāṇasya vratasya tava darśanāt /
MPur, 72, 23.2 ālokitaṃ tena surārigarbhe sambhūtireṣā tava daitya jātā //
MPur, 72, 36.2 rūpārthī tvāṃ prapanno'haṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 72, 36.2 rūpārthī tvāṃ prapanno'haṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 72, 41.2 caturo vātha vā tasya yatpuṇyaṃ tadvadāmi te //
MPur, 72, 43.2 tasmāttvamapi daityendra vratametatsamācara //
MPur, 72, 44.3 tvaṃ cāpi rājankuru sarvametadyato'kṣayaṃ vedavido vadanti //
MPur, 73, 4.1 namaste sarvalokeśa namaste bhṛgunandana /
MPur, 73, 4.1 namaste sarvalokeśa namaste bhṛgunandana /
MPur, 73, 4.2 kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo'stu te //
MPur, 73, 10.1 namaste'ṅgirasāṃ nātha vākpate ca bṛhaspate /
MPur, 75, 4.1 yathā viśokaṃ bhuvanaṃ tvayaivāditya sarvadā /
MPur, 75, 4.2 tathā viśokatā me'stu tvadbhaktiḥ pratijanma ca //
MPur, 76, 10.1 yathā na viphalāḥ kāmāstvadbhaktānāṃ sadā rave /
MPur, 77, 5.2 sarvasyāmṛtameva tvamataḥ śāntiṃ prayaccha me //
MPur, 78, 3.2 namaḥ kamalahastāya namaste viśvadhāriṇe //
MPur, 78, 4.1 namastubhyaṃ prabhākara namo'stu te /
MPur, 78, 4.1 namastubhyaṃ prabhākara namo'stu te /
MPur, 79, 12.2 tvaṃ rave tārayasvāsmānsaṃsārabhayasāgarāt //
MPur, 80, 3.3 tvāmahaṃ śubhakalyāṇaśarīrāṃ sarvasiddhaye //
MPur, 81, 2.2 paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt /
MPur, 81, 2.3 tava bhaktimatastathāpi vakṣye vratamindrāsuramānaveṣu guhyam //
MPur, 81, 25.1 yathā na lakṣmīrdeveśa tvāṃ parityajya gacchati /
MPur, 83, 27.1 tvaṃ sarvadevagaṇadhāmanidhe viruddhamasmadgṛheṣvamaraparvata nāśayāśu /
MPur, 83, 28.1 tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ /
MPur, 83, 29.1 yasmāttvaṃ lokapālānāṃ viśvamūrteśca mandiram /
MPur, 83, 31.2 yasmāccaitrarathena tvaṃ bhadrāśvena ca varṣataḥ //
MPur, 83, 32.2 yasmāccūḍāmaṇirjambūdvīpe tvaṃ gandhamādana //
MPur, 83, 33.2 yasmāttvaṃ ketumālena vaibhrājena vanena ca //
MPur, 84, 6.2 taddānakartṛkatvena tvaṃ māṃ pāhi nagottama //
MPur, 85, 7.2 yasmātsaubhāgyadāyinyā bhrātā tvaṃ guḍaparvata /
MPur, 86, 4.1 namaste brahmabījāya brahmagarbhāya te namaḥ /
MPur, 86, 4.1 namaste brahmabījāya brahmagarbhāya te namaḥ /
MPur, 86, 5.1 yasmādagnerapatyaṃ tvaṃ yasmātpuṇyaṃ jagatpate /
MPur, 87, 5.2 bhavāduddhara śailendra tilācala namo'stu te //
MPur, 88, 4.1 tvamevāvaraṇaṃ yasmāllokānāmiha sarvadā /
MPur, 88, 4.2 kārpāsādre namastubhyamaghaughadhvaṃsano bhava //
MPur, 89, 8.2 ghṛtaparvatarūpeṇa tasmāttvaṃ pāhi no'niśam //
MPur, 90, 7.2 tvaṃ ca ratnamayo nityaṃ namaste'stu sadācala //
MPur, 90, 7.2 tvaṃ ca ratnamayo nityaṃ namaste'stu sadācala //
MPur, 91, 8.2 pāhi rājata tasmāttvaṃ śokasaṃsārasāgarāt //
MPur, 92, 10.2 tasmādānandakārī tvaṃ bhava śailendra sarvadā //
MPur, 92, 11.2 devānāṃ tatsamutthastvaṃ pāhi naḥ śarkarācala //
MPur, 92, 30.3 samyagujjvālitāḥ patnyā seyaṃ bhānumatī tava //
MPur, 92, 32.2 tasmāttvamapyatra vidhānapūrvaṃ dhānyācalādīndaśadhā kuruṣva //
MPur, 93, 36.1 śukraṃ te anyaditi ca śukrasyāpi nigadyate /
MPur, 93, 38.1 ā vo rājeti rudrasya balihomaṃ samācaret /
MPur, 93, 51.1 surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ /
MPur, 93, 51.3 pradyumnaścāniruddhaśca bhavantu vijayāya te //
MPur, 93, 52.3 brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te //
MPur, 93, 53.3 etāstvāmabhiṣiñcantu dharmapatnyaḥ samāgatāḥ //
MPur, 93, 54.2 grahāstvāmabhiṣiñcantu rāhuḥ ketuśca tarpitāḥ //
MPur, 93, 57.3 ete tvāmabhiṣiñcantu sarvakāmārthasiddhaye //
MPur, 93, 65.1 puṇyastvaṃ śaṅkha puṇyānāṃ maṅgalānāṃ ca maṅgalam /
MPur, 93, 66.1 dharmastvaṃ vṛṣarūpeṇa jagadānandakāraka /
MPur, 93, 67.1 hiraṇyagarbhagarbhastvaṃ hemabījaṃ vibhāvasoḥ /
MPur, 93, 69.1 viṣṇustvamaśvarūpeṇa yasmādamṛtasambhavaḥ /
MPur, 93, 70.1 yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasaṃnibhā /
MPur, 93, 71.1 yasmādāyāsakarmāṇi tavādhīnāni sarvadā /
MPur, 93, 72.1 yasmāttvaṃ sarvayajñānāmaṅgatvena vyavasthitaḥ /
MPur, 93, 99.2 sāmadhvaniśarīrastvaṃ vāhanaṃ parameṣṭhinaḥ /
MPur, 95, 4.4 ādiṣṭastvaṃ śiveneha vada māheśvaraṃ vratam //
MPur, 95, 6.2 prārthayeddevadeveśaṃ tvāmahaṃ śaraṇaṃ gataḥ //
MPur, 95, 19.2 śaṃkarāya namaste'stu namaste karavīraka //
MPur, 95, 19.2 śaṃkarāya namaste'stu namaste karavīraka //
MPur, 95, 20.1 tryambakāya namaste'stu maheśvaramataḥ param /
MPur, 95, 20.2 namaste'stu mahādeva sthāṇave ca tataḥ param //
MPur, 95, 21.1 namaḥ paśupate nātha namaste śambhave punaḥ /
MPur, 95, 21.2 namaste paramānanda namaḥ somārdhadhāriṇe //
MPur, 95, 22.1 namo bhīmāya ityevaṃ tvāmahaṃ śaraṇaṃ gataḥ /
MPur, 97, 11.2 yasmādagnīndrarūpastvamataḥ pāhi divākara //
MPur, 97, 12.1 agnim īḍe namastubhyam iṣetvorje ca bhāskara /
MPur, 97, 12.2 agna āyāhi varada namaste jyotiṣāṃ pate //
MPur, 100, 11.2 janmābhavattava tu lubdhakule'tighore jātastvamapyanudinaṃ kila pāpakārī //
MPur, 100, 11.2 janmābhavattava tu lubdhakule'tighore jātastvamapyanudinaṃ kila pāpakārī //
MPur, 100, 12.1 vapurapyabhūttava punaḥ puruṣāṅgasaṃdhir durgandhisattvabhujagāvaraṇaṃ samantāt /
MPur, 100, 12.2 na ca te suhṛn na sutabandhujano na tātastvādṛksvasā na jananī ca tadābhiśastā //
MPur, 100, 13.1 abhisaṃgatā paramabhīṣṭatamā vimukhī mahīśa tava yoṣidiyam /
MPur, 100, 15.1 tanmaulyalābhāya puraṃ samastaṃ bhrāntaṃ tvayāśeṣam ahas tadāsīt /
MPur, 100, 16.1 upaviṣṭas tvam ekasminsabhāryo bhavanāṅgaṇe /
MPur, 100, 16.2 atha maṅgalaśabdaśca tvayā rātrau mahāñśrutaḥ //
MPur, 100, 24.2 prasaṅgādupavāsena tavādya sukhamāvayoḥ //
MPur, 100, 25.2 tatprasaṅgāttayormadhye dharmaleśastu te 'nagha //
MPur, 100, 30.1 vinaṣṭāśeṣapāpasya tava puṣkaramandiram /
MPur, 100, 31.2 saṃtuṣṭastava rājendra brahmarūpī janārdanaḥ //
MPur, 101, 85.1 ṣaṣṭivrataṃ nārada puṇyametattavoditaṃ viśvajanīnamanyat /
MPur, 101, 85.2 śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti //
MPur, 102, 5.2 divi bhuvyantarikṣe ca tāni te santi jāhnavi //
MPur, 102, 6.1 nandinītyeva te nāma deveṣu nalinīti ca /
MPur, 102, 12.1 mṛttike dehi naḥ puṣṭiṃ tvayi sarvaṃ pratiṣṭhitam /
MPur, 102, 12.2 namaste sarvalokānāṃ prabhavāraṇi suvrate //
MPur, 102, 27.1 namaste viṣṇurūpāya namo viṣṇumukhāya vai /
MPur, 102, 27.2 sahasraraśmaye nityaṃ namaste sarvatejase //
MPur, 102, 28.1 namaste śiva sarveśa namaste sarvavatsala /
MPur, 102, 28.1 namaste śiva sarveśa namaste sarvavatsala /
MPur, 102, 28.2 jagatsvāminnamaste'stu divyacandanabhūṣita //
MPur, 102, 29.1 padmāsana namaste'stu kuṇḍalāṅgadabhūṣita /
MPur, 102, 29.2 namaste sarvalokeśa jagatsarvaṃ vibodhase //
MPur, 102, 30.2 satyadeva namaste'stu prasīda mama bhāskara //
MPur, 102, 31.1 divākara namaste'stu prabhākara namo'stu te /
MPur, 102, 31.1 divākara namaste'stu prabhākara namo'stu te /
MPur, 103, 15.2 tvāṃ draṣṭukāmo mārkaṇḍeyo dvāri tiṣṭhatyasau muniḥ /
MPur, 103, 16.2 svāgataṃ te mahābhāga svāgataṃ te mahāmune /
MPur, 103, 16.2 svāgataṃ te mahābhāga svāgataṃ te mahāmune /
MPur, 103, 17.1 adya me pitarastuṣṭāstvayi dṛṣṭe mahāmune /
MPur, 103, 17.2 adyāhaṃ pūtadeho'smi yattvayā saha darśanam //
MPur, 103, 19.2 ākhyāhi tvaritaṃ rājankimarthaṃ ruditaṃ tvayā /
MPur, 103, 19.3 kena vā viklavībhūtaḥ kā bādhā te kimapriyam //
MPur, 103, 24.2 pṛcchāmi tvāṃ mahāprājña nityaṃ trailokyadarśinam /
MPur, 103, 24.3 kathaya tvaṃ samāsena yena mucyeta kilbiṣāt //
MPur, 104, 4.2 kathayiṣyāmi te vatsa yacchreṣṭhaṃ tatra yatphalam /
MPur, 104, 11.2 svalpamalpataraṃ pāpaṃ yadā te syānnarādhipa /
MPur, 106, 1.2 yathā yathā prayāgasya māhātmyaṃ kathyate tvayā /
MPur, 106, 3.2 kathayiṣyāmi te rājaṃstīrthayātrāvidhikramam /
MPur, 106, 22.2 matir utkramaṇīyā te prayāgagamanaṃ prati //
MPur, 108, 1.2 etacchrutvā prayāgasya yattvayā parikīrtitam /
MPur, 108, 6.2 mahābhāgyaṃ hi dharmasya yattvaṃ vadasi me prabho /
MPur, 108, 18.1 dharmānusāri tattvajña pṛcchataste punaḥ punaḥ /
MPur, 108, 18.2 tvatpriyārthaṃ samākhyātaṃ guhyametatsanātanam //
MPur, 108, 19.3 prīto'smyanugṛhīto'smi darśanādeva te mune //
MPur, 108, 20.1 tvaddarśanāttu dharmātmanmukto'haṃ cādya kilbiṣāt /
MPur, 108, 21.2 diṣṭyā te saphalaṃ janma diṣṭyā te tāritaṃ kulam /
MPur, 108, 21.2 diṣṭyā te saphalaṃ janma diṣṭyā te tāritaṃ kulam /
MPur, 109, 7.2 ete pātakinaḥ sarve tenedaṃ bhāṣitaṃ tvayā //
MPur, 109, 17.2 anenaivopamānena tvaṃ jñāsyasi yudhiṣṭhira /
MPur, 109, 18.2 śrutaṃ cedaṃ tvayā proktaṃ vismito'haṃ punaḥ punaḥ /
MPur, 110, 18.1 tvayā ca samyakpṛṣṭena kathitaṃ vai mayā vibho /
MPur, 112, 20.1 tathā tvamapi devarṣe prayāgābhimukho bhava /
MPur, 113, 3.2 tvaduktametatsakalaṃ śrotumicchāmahe vayam //
MPur, 113, 56.3 pūrvaṃ mamānugrahakṛdbhūyaḥ kiṃ varṇayāmi vaḥ //
MPur, 113, 58.2 pūrvāparau samākhyātau yau deśau tau tvayā mune /
MPur, 113, 78.3 dṛṣṭaḥ paramadharmajñāḥ kiṃ bhūyaḥ kathayāmi vaḥ //
MPur, 114, 2.1 etad veditum icchāmaḥ sakāśāttava suvrata /
MPur, 114, 59.3 ācakṣva no yathātattvaṃ kīrtitaṃ bhārataṃ tvayā //
MPur, 115, 15.1 etadvaḥ kathitaṃ sarvaṃ yadvṛttaṃ pūrvajanmani /
MPur, 120, 29.1 tvayaiva pītau tau nūnamityuktā ramaṇena sā /
MPur, 120, 37.1 vayaṃ hi te pradāsyāmo manasaḥ kāṅkṣitānvarān /
MPur, 120, 43.1 rātryāmasyāṃ vyatītāyāmatriṇā tvaṃ sameṣyasi /
MPur, 122, 1.3 kathyamānaṃ nibodha tvaṃ śākaṃ dvīpaṃ dvijottamāḥ //
MPur, 122, 75.2 ityeṣa saṃniveśo vaḥ kuśadvīpasya varṇitaḥ //
MPur, 129, 2.1 pṛcchāmastvāṃ vayaṃ sarve bahumānātpunaḥ punaḥ /
MPur, 129, 14.2 varado'haṃ hi vo vatsāstapastoṣita āgataḥ //
MPur, 129, 18.2 so'haṃ tapaḥprabhāvena tava bhaktyā tathaiva ca //
MPur, 129, 21.1 alaṅghanīyaṃ bhavatu tripuraṃ yadi te priyam /
MPur, 131, 28.2 sagṛhaṃ saha yuṣmābhiḥ sāgarāmbhasi majjitam //
MPur, 131, 32.1 yadi vo'haṃ kṣamo rājā yadidaṃ vettha ceddhitam /
MPur, 132, 5.1 varaguptāstavaiveha dānavāstripurālayāḥ /
MPur, 132, 15.1 te yūyaṃ yadi anye ca kratuvidhvaṃsakaṃ haram /
MPur, 133, 2.1 bho devāḥ svāgataṃ vo'stu brūta yadvo manogatam /
MPur, 133, 2.1 bho devāḥ svāgataṃ vo'stu brūta yadvo manogatam /
MPur, 133, 2.2 tāvadeva prayacchāmi nāstyadeyaṃ mayā hi vaḥ //
MPur, 133, 3.1 yuṣmākaṃ nitarāṃ śaṃ vai kartāhaṃ vibudharṣabhāḥ /
MPur, 133, 4.1 vidviṣṭā vo mama dviṣṭāḥ kaṣṭāḥ kaṣṭaparākramāḥ /
MPur, 133, 4.2 teṣāmabhāvaḥ saṃpādyo yuṣmākaṃ bhava eva ca //
MPur, 133, 6.2 asurairvadhyamānāḥ sma vayaṃ tvāṃ śaraṇaṃ gatāḥ //
MPur, 133, 14.1 vyapagacchatu vo devā mahaddānavajaṃ bhayam /
MPur, 133, 44.1 saṃskṛto'yaṃ ratho'smābhistava dānavaśatrujit /
MPur, 133, 47.1 yādṛśo'yaṃ rathaḥ kᄆpto yuṣmābhirmama sattamāḥ /
MPur, 134, 10.2 vartate vartamānajña vada tvaṃ hi ca nārada //
MPur, 134, 14.1 bhagavannāstyaviditamutpāteṣu tavānagha /
MPur, 134, 20.1 tvamadharmarathārūḍhaḥ sahaibhirmattadānavaiḥ /
MPur, 134, 20.2 apakāriṣu devānāṃ kuruṣe tvaṃ sahāyatām //
MPur, 134, 22.2 āyāti tripuraṃ hantuṃ maya tvāmasurānapi //
MPur, 134, 23.1 sa tvaṃ mahaujasaṃ nityaṃ prapadyasva maheśvaram /
MPur, 134, 30.1 namogatāstathā śūrā devatā viditā hi vaḥ /
MPur, 135, 6.1 vāsavaitad arīṇāṃ te tripuraṃ paridṛśyate /
MPur, 135, 10.1 sa tvaṃ suraśataiḥ sārdhaṃ sasahāyo varāyudhaḥ /
MPur, 135, 11.2 puraḥ purasya randhrārthī sthāsyāmi vijayāya vaḥ //
MPur, 136, 22.2 tvayā vinā mahābāho kimanyena mahāsura //
MPur, 136, 24.1 diṣṭyā tvāṃ daitya paśyāmi yamalokād ihāgatam /
MPur, 136, 47.2 hatānapi hi vo vāpī punarujjīvayiṣyati //
MPur, 137, 6.1 yūyaṃ yatprathamaṃ daityāḥ paścācca balapīḍitāḥ /
MPur, 137, 11.1 yā sāmṛtarasā gūḍhā vāpī vai nirmitā tvayā /
MPur, 137, 19.1 te yūyaṃ yadi manyadhvaṃ sāgaroparidhiṣṭhitāḥ /
MPur, 137, 35.2 asuravaravadhārthamudyatānāṃ pratividadhāmi sukhāya te'nagha //
MPur, 138, 50.1 yamavaruṇamahendrarudravīryastava yaśaso nidhirdhīra tārakākhyaḥ /
MPur, 139, 2.2 yatkartavyaṃ mayā caiva yuṣmābhiśca mahābalaiḥ //
MPur, 139, 6.1 yo vaḥ prāṇo balaṃ yacca yā ca vo vairitāsurāḥ /
MPur, 139, 6.1 yo vaḥ prāṇo balaṃ yacca yā ca vo vairitāsurāḥ /
MPur, 139, 10.1 prayatnena vayaṃ sarve kurmastava prabhāṣitam /
MPur, 140, 51.3 anenaiva gṛheṇa tvamapakrāma bravīmyaham //
MPur, 141, 83.2 samāsātkīrtitastubhyaṃ sarga eṣa sanātanaḥ //
MPur, 141, 85.2 vistareṇānupūrvyācca bhūyaḥ kiṃ kathayāmi vaḥ //
MPur, 142, 39.1 kramāgataṃ mayāpyetattubhyaṃ noktaṃ yugadvayam /
MPur, 143, 11.3 viśvabhujaṃ te tvapṛcchankathaṃ yajñavidhistava //
MPur, 143, 12.1 adharmo balavāneṣa hiṃsā dharmepsayā tava /
MPur, 143, 12.2 navaḥ paśuvidhistviṣṭastava yajñe surottama //
MPur, 143, 13.1 adharmo dharmaghātāya prārabdhaḥ paśubhistvayā /
MPur, 143, 18.2 mahāprājña tvayā dṛṣṭaḥ kathaṃ yajñavidhirnṛpa /
MPur, 143, 23.1 yadi pramāṇaṃ svānyeva mantravākyāṇi vo dvijāḥ /
MPur, 144, 70.2 hitvā dārāṃśca putrāṃśca viṣādavyākulaprajāḥ //
MPur, 144, 101.2 ityeṣa pratisaṃdhirvaḥ kīrtitastu mayā dvijāḥ //
MPur, 144, 108.1 ete yugasvabhāvā vaḥ parikrāntā yathākramam /
MPur, 145, 56.1 atra vo varṇayiṣyāmi vidhiṃ manvantarasya tu /
MPur, 146, 2.1 tvanmukhakṣīrasindhūtthā katheyamamṛtātmikā /
MPur, 146, 30.3 bhaviṣyati ca te bhrātā tena sārdhamimāṃ śriyam //
MPur, 146, 36.3 saptasaptabhirevātastava garbhaḥ kṛto mayā //
MPur, 146, 37.1 ekonapañcāśatkṛtā bhāgā vajreṇa te sutāḥ /
MPur, 146, 41.2 vajrāṅgo nāma putraste bhavitā putravatsale //
MPur, 146, 46.1 teṣāṃ tvaṃ pratikartuṃ vai gaccha śakravadhāya ca /
MPur, 146, 53.2 tvaṃ surāsuranātho'si mama ca prapitāmahaḥ //
MPur, 146, 54.1 kariṣye tvadvaco deva eṣa muktaḥ śatakratuḥ /
MPur, 146, 55.1 tvatprasādena bhagavannityuktvā virarāma saḥ /
MPur, 146, 56.2 tapastvaṃ krūramāpanno hyasmacchāsanasaṃsthitaḥ /
MPur, 146, 56.3 anayā cittaśuddhyā te paryāptaṃ janmanaḥ phalam //
MPur, 146, 72.2 dadāmi sarvakāmāṃste uttiṣṭha ditinandana /
MPur, 146, 77.2 kena te'pakṛtaṃ bhīru yamalokaṃ yiyāsunā /
MPur, 147, 6.2 kimarthaṃ putraṃ bhūyastvaṃ niyamaṃ krūramicchasi /
MPur, 147, 10.2 utthitena mayā dṛṣṭā samādhānāttvadājñayā /
MPur, 147, 11.2 kimevaṃ vartase bhīru vada tvaṃ kiṃ cikīrṣasi //
MPur, 147, 17.2 alaṃ te tapasā vatsa mā kleśe dustare viśa /
MPur, 147, 17.3 putraste tārako nāma bhaviṣyati mahābalaḥ //
MPur, 148, 16.2 putrālaṃ tapasā te'stu nāstyasādhyaṃ tavādhunā /
MPur, 148, 16.2 putrālaṃ tapasā te'stu nāstyasādhyaṃ tavādhunā /
MPur, 148, 16.3 varaṃ vṛṇīṣva ruciraṃ yatte manasi vartate //
MPur, 148, 73.2 evaṃ me budhyate buddhiryūyamatra vyavasyata //
MPur, 150, 242.1 tataḥ svalpena kālena ahameva tavāntakaḥ /
MPur, 152, 7.1 garutmankaccidaśrāntastvamasminnapi sāmpratam /
MPur, 152, 8.1 śrānto'syatha muhūrtaṃ tvaṃ raṇādapasṛto bhava /
MPur, 152, 23.2 mahiṣāsura mattastvaṃ vadhaṃ nāstrairihārhasi //
MPur, 153, 6.1 kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho /
MPur, 153, 7.1 tvāṃ prāpyāpaśyadasuro viṣamaṃ smṛtivibhramam /
MPur, 153, 8.2 yuge yuge ca daityānāṃ tvamevāntakaro hare //
MPur, 153, 13.2 avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ //
MPur, 153, 124.1 na sāṃprataṃ raṇastyājyastvayā kātarabhairavaḥ /
MPur, 154, 7.2 tvamoṃkāro'syaṅkurāya prasūto viśvasyātmānantabhedasya pūrvam /
MPur, 154, 7.3 sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte //
MPur, 154, 8.1 vyaktiṃ nītvā tvaṃ vapuḥ svaṃ mahimnā tasmādaṇḍāt sābhidhānādacintyaḥ /
MPur, 154, 8.2 dyāvāpṛthvyor ūrdhvakhaṇḍāvarāmyāṃ hyaṇḍādasmāttvaṃ vibhāgaṃ karoṣi //
MPur, 154, 9.1 vyaktaṃ merau yajjanāyustavābhūdevaṃ vidmastvatpraṇītaścakāsti /
MPur, 154, 9.1 vyaktaṃ merau yajjanāyustavābhūdevaṃ vidmastvatpraṇītaścakāsti /
MPur, 154, 9.2 vyaktaṃ devā janmanaḥ śāśvatasya dyauste mūrdhā locane candrasūryau //
MPur, 154, 10.1 vyālāḥ keśāḥ śrotrarandhrā diśaste pādau bhūmirnābhirandhre samudrāḥ /
MPur, 154, 10.2 māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ //
MPur, 154, 10.2 māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ //
MPur, 154, 11.1 vedārtheṣu tvāṃ vivṛṇvanti buddhvā hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam /
MPur, 154, 11.2 tvāmātmānaṃ labdhayogā gṛṇanti sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ //
MPur, 154, 12.1 tāsāṃ heturyāṣṭamī cāpi gītā tasyāṃ tasyāṃ gīyase vai tvamantam /
MPur, 154, 13.1 sambhūtāste tvatta evādisarge bhūyastāṃ tāṃ vāsanāṃ te'bhyupeyuḥ /
MPur, 154, 13.2 tvatsaṃkalpenāntamāyāptigūḍhaḥ kālo meyo dhvastasaṃkhyāvikalpaḥ //
MPur, 154, 14.1 bhāvābhāvavyaktisaṃhārahetustvaṃ so'nantastasya kartāsi cātman /
MPur, 154, 15.2 bhāve bhāve bhāvitaṃ tvā yunakti yuktaṃ yuktaṃ vyaktibhāvānnirasya /
MPur, 154, 18.2 nārī yābhartṛkākasmāttanuste tyaktabhūṣaṇā /
MPur, 154, 20.1 yamāmayamaye naiva śarīre tvaṃ virājase /
MPur, 154, 21.2 rākṣasendra kṣatārāte tvamarātikṣato yathā //
MPur, 154, 22.1 tanuste varuṇocchuṣkā parītasyeva vahninā /
MPur, 154, 23.1 vāyo bhavān vicetaskas tvaṃ snigdhairiva nirjitaḥ /
MPur, 154, 23.2 kiṃ tvaṃ bibheṣi dhanada saṃnyasyaiva kuberatām //
MPur, 154, 25.1 akiṃcitkaratāṃ yātaḥ karaste na vibhāsate /
MPur, 154, 26.1 kiṃ tvayānudarālīnabhuvanapravilokanam /
MPur, 154, 30.1 tvamananta karoṣi jagadbhavatāṃ sacarācaragarbhavibhinnaguṇām /
MPur, 154, 30.2 amarāsurametadaśeṣamapi tvayi tulyamaho janako'si yataḥ //
MPur, 154, 32.2 kila deva tvayā sthitaye jagatāṃ mahadadbhutacitraviciguṇāḥ //
MPur, 154, 58.3 tatkartavyaṃ tvayā devi śṛṇu kāryasya niścayam //
MPur, 154, 67.2 vighnastvayā vidhātavyo yathā tābhyāṃ tathā śṛṇu //
MPur, 154, 71.1 tvayāpi dānavā devi hantavyā lokadurjayāḥ /
MPur, 154, 72.1 tatsaṃgamena tāvattvaṃ daityānhantuṃ na śakṣyase /
MPur, 154, 74.1 tanustavāpi sahajā saikānaṃśā bhaviṣyati /
MPur, 154, 74.2 rūpāṃśena tu saṃyuktā tvamumāyāṃ bhaviṣyasi //
MPur, 154, 75.1 ekānaṃśeti lokastvāṃ varade pūjayiṣyati /
MPur, 154, 76.1 oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ /
MPur, 154, 77.1 tvaṃ bhūriti viśāṃ mātā śūdraiḥ śaivīti pūjitā /
MPur, 154, 78.1 tvaṃ mahopāyasaṃdohā nītirnayavisarpiṇām /
MPur, 154, 78.2 paricchittistvamarthānāṃ tvamīhā prāṇihṛcchayā //
MPur, 154, 78.2 paricchittistvamarthānāṃ tvamīhā prāṇihṛcchayā //
MPur, 154, 79.1 tvaṃ muktiḥ sarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām /
MPur, 154, 79.1 tvaṃ muktiḥ sarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām /
MPur, 154, 79.2 tvaṃ ca kīrtimatāṃ kīrtistvaṃ mūrtiḥ sarvadehinām //
MPur, 154, 79.2 tvaṃ ca kīrtimatāṃ kīrtistvaṃ mūrtiḥ sarvadehinām //
MPur, 154, 80.1 ratistvaṃ raktacittānāṃ prītistvaṃ hṛṣṭadarśinām /
MPur, 154, 80.1 ratistvaṃ raktacittānāṃ prītistvaṃ hṛṣṭadarśinām /
MPur, 154, 80.2 tvaṃ kāntiḥ kṛtabhūṣāṇāṃ tvaṃ śāntirduḥkhakarmaṇām //
MPur, 154, 80.2 tvaṃ kāntiḥ kṛtabhūṣāṇāṃ tvaṃ śāntirduḥkhakarmaṇām //
MPur, 154, 81.1 tvaṃ bhrāntiḥ sarvabodhānāṃ tvaṃ gatiḥ kratuyājinām /
MPur, 154, 81.1 tvaṃ bhrāntiḥ sarvabodhānāṃ tvaṃ gatiḥ kratuyājinām /
MPur, 154, 81.2 jaladhīnāṃ mahāvelā tvaṃ ca līlā vilāsinām //
MPur, 154, 82.1 saṃbhūtistvaṃ padārthānāṃ sthitistvaṃ lokapālinī /
MPur, 154, 82.1 saṃbhūtistvaṃ padārthānāṃ sthitistvaṃ lokapālinī /
MPur, 154, 82.2 tvaṃ kālarātrirniḥśeṣabhuvanāvalināśinī //
MPur, 154, 83.1 priyakaṇṭhagrahānandadāyinī tvaṃ vibhāvarī /
MPur, 154, 83.2 ityanekavidhairdevi rūpairloke tvamarcitā //
MPur, 154, 84.1 ye tvāṃ stoṣyanti varade pūjayiṣyanti vāpi ye /
MPur, 154, 116.3 tatphalodbhavasaṃpattau tvaṃ bhavātandrito mune //
MPur, 154, 117.1 vetsi caitatsamastaṃ tvaṃ tathāpi paricodakaḥ /
MPur, 154, 126.1 gurutvaṃ te guṇaughānāṃ sthāvarādatiricyate /
MPur, 154, 126.2 prasannatā ca toyasya manaso'pyadhikā ca te //
MPur, 154, 128.2 pāvanaiḥ pāvito nityaṃ tvatkandarasamāśritaiḥ //
MPur, 154, 130.1 aho dhanyo'si śailendra yasya te kandaraṃ haraḥ /
MPur, 154, 140.1 vatse vandaya devarṣiṃ tato dāsyāmi te śubham /
MPur, 154, 160.1 tvaṃ coktavānsutāyā me śarīre doṣasaṃgraham /
MPur, 154, 167.1 tvayā coktaṃ hi devarṣe na jāto'syāḥ patiḥ kila /
MPur, 154, 170.1 seyam uttānahasteti tvayoktā munipuṃgava /
MPur, 154, 171.2 svachāyayāsyāścaraṇau tvayoktau vyabhicāriṇau //
MPur, 154, 173.2 taiśca sarvairvihīneyaṃ tvamāttha munipuṃgava //
MPur, 154, 174.1 tvaṃ me sarvaṃ vijānāsi satyavāgasi cāpyataḥ /
MPur, 154, 176.2 harṣasthāne'pi mahati tvayā duḥkhaṃ nirūpyate /
MPur, 154, 185.1 yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava /
MPur, 154, 193.2 śiveyaṃ pāvanāyaiva tvatkṣetre pāvakadyutiḥ //
MPur, 154, 194.2 tathā vidheyaṃ vidhivattvayā śailendrasattama /
MPur, 154, 197.2 dustarānnarakādghorāduddhṛto'smi tvayā mune /
MPur, 154, 198.1 himācalo'smi vikhyātastvayā munivarādhunā /
MPur, 154, 199.3 yadi vācāmadhīśaḥ syāṃ tvadguṇānāṃ vicāraṇe //
MPur, 154, 200.2 tavāsmānprati cāpalyaṃ vyaktaṃ mama mahāmune //
MPur, 154, 203.2 surakārye ya evārthastavāpi sumahattaraḥ //
MPur, 154, 209.2 upadeśena bahunā kiṃ tvāṃ prati vade priyam /
MPur, 154, 209.3 manobhavo'si tena tvaṃ vetsi bhūtamanogatam //
MPur, 154, 210.1 tadyathārthakameva tvaṃ kuru nākasadāṃ priyam /
MPur, 154, 213.1 tasya devasya vettha tvaṃ kāraṇaṃ tu yadavyayam /
MPur, 154, 217.2 vayaṃ pramāṇāste hyatra ratikānta na saṃśayaḥ /
MPur, 154, 259.3 namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya //
MPur, 154, 260.1 namo bhavāyāstu bhavodbhavāya namo'stu te dhvastamanobhavāya /
MPur, 154, 260.2 namo'stu te gūḍhamahāvratāya namo'stu māyāgahanāśrayāya //
MPur, 154, 261.2 namo'stu kālāya namaḥ kalāya namo'stu te jñānavarapradāya //
MPur, 154, 262.1 namo'stu te kālakalātigāya namo nisargāmalabhūṣaṇāya /
MPur, 154, 263.1 namo'stu te bhīmagaṇānugāya namo'stu nānābhuvanādikartre /
MPur, 154, 263.2 namo'stu nānājagatāṃ vidhātre namo'stu te citraphalaprayoktre //
MPur, 154, 264.2 namo'stu bhaktābhimatapradātre namaḥ sadā te bhavasaṅgahartre //
MPur, 154, 265.1 anantarūpāya sadaiva tubhyamasahyakopāya namo'stu tubhyam /
MPur, 154, 265.1 anantarūpāya sadaiva tubhyamasahyakopāya namo'stu tubhyam /
MPur, 154, 265.2 śaśāṅkacihnāya sadaiva tubhyamameyamānāya namaḥ stutāya //
MPur, 154, 266.2 namo'stu bhaktyābhimatapradāya namo'stu sarvārtiharāya tubhyam //
MPur, 154, 267.2 tvāmindumauliṃ śaraṇaṃ prapannā priyāprameyaṃ mahatāṃ maheśam //
MPur, 154, 268.2 priyaṃ vinā tvāṃ priyajīviteṣu tvatto'paraḥ ko bhuvaneṣvihāsti //
MPur, 154, 268.2 priyaṃ vinā tvāṃ priyajīviteṣu tvatto'paraḥ ko bhuvaneṣvihāsti //
MPur, 154, 269.2 tvamevameko bhuvanasya nātho dayālurunmūlitabhaktabhītiḥ //
MPur, 154, 284.1 tuṣṭo'haṃ kāmadayite kāmo'yaṃ te bhaviṣyati /
MPur, 154, 284.2 tvatstutiṃ cāpyadhīyāno naro bhaktyā madāśrayaḥ /
MPur, 154, 295.1 tasmānna tapasā te'sti bāle kiṃcitprayojanam /
MPur, 154, 297.2 umeti capale putri tvayoktā tanayā tataḥ //
MPur, 154, 311.2 kimarthaṃ tu suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā //
MPur, 154, 314.2 putri kiṃ te vyavasitaḥ kāmaḥ kamalalocane //
MPur, 154, 331.2 yatinā tena kaste'rtho mūrtānarthena kāṅkṣitaḥ //
MPur, 154, 332.2 tatkathaṃ te mahādevādbhayabhājo jugupsitāt //
MPur, 154, 337.2 ebhya ekatamaṃ kasmānna tvaṃ samprāptumicchasi //
MPur, 154, 338.1 utānyadehasaṃprāptyā sukhaṃ te manasepsitam /
MPur, 154, 338.2 evametattavāpyatra prabhavo nākasaṃpadām /
MPur, 154, 338.3 asminneva parāḥ sarvāḥ kalyāṇaprāptayastava //
MPur, 154, 339.2 atastatprāptaye kleśaḥ sa vāpyatrāphalastava //
MPur, 154, 340.2 asya te vidhiyogasya dhātā kartātra caiva hi //
MPur, 154, 374.2 tvanniścayasya dṛḍhatāṃ vettuṃ vayamihāgatāḥ //
MPur, 154, 375.1 acirādeva tanvaṅgi kāmaste'yaṃ bhaviṣyati /
MPur, 154, 376.1 ko'rtho varṇālikāvyaktaḥ kathaṃ tvaṃ giriśaṃ vinā /
MPur, 154, 377.2 atastvameva sā buddhiryato nītistvameva hi //
MPur, 154, 377.2 atastvameva sā buddhiryato nītistvameva hi //
MPur, 154, 384.2 tvameva no gatistattvaṃ yathā kālānatikramaḥ //
MPur, 154, 390.1 samprāptā munayaḥ sapta tvāṃ draṣṭuṃ dīptatejasaḥ /
MPur, 154, 390.3 te 'bruvandevakāryeṇa tava darśanalālasāḥ //
MPur, 154, 399.1 tvadaṅghriyugmaṃ hṛdayena bibhrato mahābhitāpapraśamaikahetukam /
MPur, 154, 399.2 tvameva caiko vividhākṛtakriyaḥ kileti vācā vidhurair vibhāṣyate //
MPur, 154, 400.1 athādya ekastvamavādi nānyathā jagattathā nirghṛṇatāṃ tava spṛśet /
MPur, 154, 400.1 athādya ekastvamavādi nānyathā jagattathā nirghṛṇatāṃ tava spṛśet /
MPur, 154, 400.2 na vetsi vā duḥkhamidaṃ prajātmakaṃ vihanyate te khalu sarvataḥ kriyā //
MPur, 154, 401.1 upekṣase cej jagatāmupadravaṃ dayāmayatvaṃ tava kena kathyate /
MPur, 154, 402.1 vayaṃ ca te dhanyatarāḥ śarīriṇāṃ yadīdṛśaṃ tvāṃ pravilokayāmahe /
MPur, 154, 402.1 vayaṃ ca te dhanyatarāḥ śarīriṇāṃ yadīdṛśaṃ tvāṃ pravilokayāmahe /
MPur, 154, 410.2 devo duhitaraṃ sākṣātpinākī tava mārgate /
MPur, 154, 423.1 prātaste śaṃkaraḥ pāṇimeṣa putri grahīṣyati /
MPur, 154, 423.2 vayamarthitavantaste pitaraṃ pūrvamāgatāḥ //
MPur, 154, 446.1 procurvyagrākṛte tvaṃ gāṃ samāvedaya śūline /
MPur, 154, 450.2 ratiḥ purastava prāptā nābhāti madanojjhitā //
MPur, 154, 456.2 vṛthā yamaḥ prakaṭitadantakoṭaraṃ tvamāyudhaṃ vahasi vihāya saṃbhramam //
MPur, 154, 474.1 mā capale madanavyatiṣaṅgaṃ śaṃkarajaṃ skhalanena vada tvam /
MPur, 154, 524.1 uvāca devīṃ naitatte dṛṣṭapūrvaṃ suvismite /
MPur, 154, 547.2 eṣa eva sutaste'stu nayanānandahetukaḥ /
MPur, 154, 547.3 tvayā mātrā kṛtārtho'stu vīrako'pi sumadhyame //
MPur, 154, 550.2 ehi vīraka cāpalyāttvayā devaḥ prakopitaḥ /
MPur, 155, 6.2 saviṣayastvaṃ gataḥ khyātiṃ vyaktadoṣākarāśrayaḥ //
MPur, 155, 8.2 yastvaṃ māmāha kṛṣṇeti mahākāleti viśrutaḥ //
MPur, 155, 11.2 anātmajñāsi girije nāhaṃ nindāparastava /
MPur, 155, 11.3 tvadbhaktibuddhyā kṛtavāṃstavāhaṃ nāmasaṃśrayam //
MPur, 155, 11.3 tvadbhaktibuddhyā kṛtavāṃstavāhaṃ nāmasaṃśrayam //
MPur, 155, 12.2 yadyevaṃ kupitā bhīru tvaṃ tavāhaṃ na vai punaḥ //
MPur, 155, 13.2 śirasā praṇataścāhaṃ racitaste mayāñjaliḥ //
MPur, 155, 18.2 tathā duravagāhyebhyo hṛdayebhyastavāśayaḥ //
MPur, 155, 19.1 kāṭhinyāṅkastvamasmabhyaṃ vanebhyo bahudhā gatā /
MPur, 155, 21.3 tavāpi duṣṭasaṃparkātsaṃkrāntaṃ sarvameva hi //
MPur, 155, 23.1 tathā bahu kimuktena alaṃ vācā śrameṇa te /
MPur, 155, 23.2 śmaśānavāsān nirbhīs tvaṃ nagnatvānna tava trapā /
MPur, 155, 23.2 śmaśānavāsān nirbhīs tvaṃ nagnatvānna tava trapā /
MPur, 155, 23.3 nirghṛṇatvaṃ kapālitvāddayā te vigatā ciram //
MPur, 155, 27.1 ahaṃ tvāmanuyāsyāmi vrajantīṃ snehavarjitām /
MPur, 155, 27.2 no cetpatiṣye śikharāttaponiṣṭhe tvayojjhitaḥ //
MPur, 155, 29.2 yuktaṃ te putra vakṣyāmi yena kāryeṇa tacchṛṇu //
MPur, 155, 31.2 dvārarakṣā tvayā kāryā nityaṃ randhrānvavekṣiṇā //
MPur, 156, 4.2 nityaṃ śailādhirājasya devatā tvamanindite /
MPur, 156, 4.3 sarvataḥ saṃnidhānaṃ te mama cātīva vatsalā //
MPur, 156, 5.1 atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā /
MPur, 156, 5.2 anyastrīsaṃpraveśastu tvayā rakṣyaḥ prayatnataḥ //
MPur, 156, 6.2 pinākinaḥ praviṣṭāyāṃ vaktavyaṃ me tvayānaghe //
MPur, 156, 20.1 yadā dvitīyo rūpasya vivartaste bhaviṣyati /
MPur, 156, 20.2 tadā te bhavitā mṛtyuranyathā na bhaviṣyati //
MPur, 156, 29.1 apṛcchatsādhu te bhāvo giriputri na kṛtrimaḥ /
MPur, 156, 29.2 yā tvaṃ madāśayaṃ jñātvā prāpteha varavarṇinī //
MPur, 156, 30.1 tvayā virahitaṃ śūnyaṃ manyamāno jagattrayam /
MPur, 156, 30.2 prāptā prasannavadanā yuktamevaṃvidhaṃ tvayi //
MPur, 156, 32.2 yātāsmyahaṃ tapaścartuṃ vāllabhyāya tavātulam /
MPur, 156, 32.3 ratiśca tatra me nābhūttataḥ prāptā tvadantikam //
MPur, 157, 1.2 mātaraṃ mā parityajya yasmāttvaṃ snehaviklavām /
MPur, 157, 2.1 tasmātte paruṣā rūkṣā jaḍā hṛdayavarjitā /
MPur, 157, 8.2 kiṃ putri prāptukāmāsi kimalabhyaṃ dadāmi te /
MPur, 157, 12.2 evaṃ bhava tvaṃ bhūyaśca bhartṛdehārdhadhāriṇī //
MPur, 157, 15.2 niśe bhūdharajādehasamparkāt tvaṃ mamājñayā //
MPur, 157, 17.1 sa te'stu vāhanaṃ devi ketau cāstu mahābalaḥ /
MPur, 157, 18.2 dattaste kiṃkaro devi mayā māyāśatairyutaḥ //
MPur, 157, 21.2 prayojanaṃ na te'stīha gaccha yāvanna bhetsyase //
MPur, 157, 23.2 dvāreṣu nāvadhānaṃ te yasmātpaśyāmi vai tataḥ //
MPur, 157, 24.2 ataste'tra na dāsyāmi praveśaṃ gamyatāṃ drutam //
MPur, 158, 6.2 ahaṃ vīraka te mātā mā te'stu manaso bhramaḥ /
MPur, 158, 6.2 ahaṃ vīraka te mātā mā te'stu manaso bhramaḥ /
MPur, 158, 9.1 na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te /
MPur, 158, 9.2 śīghrameṣyasi mānuṣyātsa tvaṃ kāmasamanvitaḥ //
MPur, 158, 11.3 nagasute śaraṇāgatavatsale tava nato'smi natārtivināśini //
MPur, 158, 14.2 vidalitāndhakabāndhavasaṃhatiḥ suravaraiḥ prathamaṃ tvamabhiṣṭutā //
MPur, 158, 17.1 viyati vāyupathe jvalanojjvale'vanitale tava devi ca yadvapuḥ /
MPur, 158, 17.2 tadajite'pratime praṇamāmyahaṃ bhuvanabhāvini te bhavavallabhe //
MPur, 158, 18.2 phaṇasahasrabhṛtaśca bhujaṃgamāstvadabhidhāsyati mayyabhayaṃkarāḥ //
MPur, 158, 19.3 praśamamehi mamātmajavatsale tava namo'stu jagattrayasaṃśraye //
MPur, 158, 20.1 tvayi mamāstu matiḥ satataṃ śive śaraṇago'smi nato'smi namo'stu te /
MPur, 158, 20.1 tvayi mamāstu matiḥ satataṃ śive śaraṇago'smi nato'smi namo'stu te /
MPur, 158, 34.3 lajjayā viratisthāyāṃ tvamardhaṃ piba pāvaka //
MPur, 158, 35.1 yasmāttu tvatkṛto vighnastasmāttvayyupapadyate /
MPur, 158, 35.1 yasmāttu tvatkṛto vighnastasmāttvayyupapadyate /
MPur, 158, 43.2 dāsyāmo yadi te garbhaḥ sambhūto yo bhaviṣyati /
MPur, 159, 13.3 navārkavidyuddyutaye namo'stu te namo'stu te ṣaṇmukha kāmarūpa //
MPur, 159, 13.3 navārkavidyuddyutaye namo'stu te namo'stu te ṣaṇmukha kāmarūpa //
MPur, 159, 14.2 namo'stu te'rkapratimaprabhāya namo'stu guhyāya guhāya tubhyam //
MPur, 159, 14.2 namo'stu te'rkapratimaprabhāya namo'stu guhyāya guhāya tubhyam //
MPur, 159, 15.1 namo'stu trailokyabhayāpahāya namo'stu te bāla kṛpāparāya /
MPur, 159, 16.1 namo namaste 'stu manoharāya namo namaste'stu raṇotkaṭāya /
MPur, 159, 16.1 namo namaste 'stu manoharāya namo namaste'stu raṇotkaṭāya /
MPur, 159, 16.2 namo mayūrojjvalavāhanāya namo'stu keyūradharāya tubhyam //
MPur, 159, 17.1 namo dhṛtodagrapatākine namaste namaḥ prabhāvapraṇatāya te'stu /
MPur, 159, 17.1 namo dhṛtodagrapatākine namaste namaḥ prabhāvapraṇatāya te'stu /
MPur, 159, 17.2 namaste namaste varavīryaśāline kṛpāparo no bhava bhavyamūrte //
MPur, 159, 17.2 namaste namaste varavīryaśāline kṛpāparo no bhava bhavyamūrte //
MPur, 159, 19.2 kaṃ vaḥ kāmaṃ prayacchāmi devatā brūta nirvṛtāḥ /
MPur, 159, 19.3 yadyapyasādhyaṃ hṛdyaṃ vo hṛdaye cintitaṃ param //
MPur, 159, 25.2 śakrastvāmāha deveśo daityaketo divaspatiḥ /
MPur, 159, 26.1 yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā /
MPur, 159, 26.2 tasyāhaṃ śāsakaste'dya rājāsmi bhuvanatraye //
MPur, 159, 28.2 dṛṣṭaṃ te pauruṣaṃ śakra raṇeṣu śataśo mayā /
MPur, 159, 28.3 nistrapatvānna te lajjā vidyate śakra durmate //
MPur, 160, 5.1 tvayā na dānavā dṛṣṭā yatsaṅgaravibhīṣakāḥ /
MPur, 160, 5.2 bālatvādatha te buddhirevaṃ svalpārthadarśinī //
MPur, 160, 6.2 śṛṇu tāraka śāstrārthastava caiva nirūpyate //
MPur, 161, 10.1 prīto'smi tava bhaktasya tapasānena suvrata /
MPur, 161, 10.2 varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi //
MPur, 161, 16.2 ete divyā varāstāta mayā dattāstavādbhutāḥ /
MPur, 161, 16.3 sarvānkāmānsadā vatsa prāpsyasi tvaṃ na saṃśayaḥ //
MPur, 161, 20.2 sraṣṭā tvaṃ havyakavyānāmavyaktaprakṛtir budhaḥ //
MPur, 161, 30.2 nārāyaṇa mahābhāga devāstvāṃ śaraṇaṃ gatāḥ /
MPur, 161, 31.1 tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ /
MPur, 161, 31.1 tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ /
MPur, 161, 31.2 tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama //
MPur, 161, 32.2 bhayaṃ tyajadhvamamarā abhayaṃ vo dadāmyaham /
MPur, 163, 97.1 yattvayā vihitaṃ deva nārasiṃhamidaṃ vapuḥ /
MPur, 163, 99.2 paraṃ ca dharmaṃ paramaṃ ca viśvaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 100.2 paraṃ rahasyaṃ paramāṃ gatiṃ ca tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 101.2 paraṃ parasyāpi paraṃ ca bhūtaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 102.2 paraṃ parasyāpi paraṃ mahadyattvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 163, 103.2 paraṃ parasyāpi paraṃ ca dāntaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 164, 4.2 kathaṃ pādme mahākalpe tava padmamayaṃ jagat /
MPur, 164, 15.2 nārāyaṇasya yaśasaḥ śravaṇe yā tava spṛhā /
MPur, 164, 18.1 tatte'haṃ kathayiṣyāmi yathāśakti yathāśruti /
MPur, 164, 26.2 yo vaktā yacca vaktavyaṃ yaccāhaṃ tadbravīmi vaḥ //
MPur, 167, 29.2 catvāraścāśramāḥ samyagyathoddiṣṭā mayā tava //
MPur, 167, 39.1 na hyeṣa vaḥ samācāro deveṣvapi mamocitaḥ /
MPur, 167, 42.2 ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ /
MPur, 167, 42.3 āyuṣpradātā paurāṇaḥ kiṃ māṃ tvaṃ nopasarpasi //
MPur, 167, 44.1 tatastvāṃ ghoratapasā prāvṛṇodamitaujasam /
MPur, 167, 48.2 iccheyaṃ tattvato māyāmimāṃ jñātuṃ tavānagha /
MPur, 167, 48.3 yadekārṇavamadhyasthaḥ śeṣe tvaṃ bālarūpavān //
MPur, 167, 49.2 tarkaye tvāṃ mahātmānaṃ ko hyanyaḥ sthātumarhati //
MPur, 170, 10.1 kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturbhujaḥ /
MPur, 170, 10.2 ādhāya niyamaṃ mohādāsse tvaṃ vigatajvaraḥ //
MPur, 170, 11.1 ehyāgacchāvayor yuddhaṃ dehi tvaṃ kamalodbhava /
MPur, 170, 11.2 āvābhyāṃ paramīśābhyāmaśaktastvamihārṇave //
MPur, 170, 12.1 tatra kaścodbhavastubhyaṃ kena vāsi na yojitaḥ /
MPur, 170, 12.2 kaḥ sraṣṭā kaśca te goptā kena nāmnā vidhīyase //
MPur, 170, 20.2 sa eva hi yuvāṃ nāṃśe vaśī devo haniṣyati //
MPur, 170, 24.1 jānīvastvāṃ viśvayoniṃ tvāmekaṃ puruṣottamam /
MPur, 170, 24.1 jānīvastvāṃ viśvayoniṃ tvāmekaṃ puruṣottamam /
MPur, 170, 24.2 tvamāvāṃ pāhi hetvarthamidaṃ nau buddhikāraṇam //
MPur, 170, 25.1 amoghadarśanaḥ sa tvaṃ yatastvāṃ vidvaḥ śāśvatam /
MPur, 170, 25.1 amoghadarśanaḥ sa tvaṃ yatastvāṃ vidvaḥ śāśvatam /
MPur, 170, 25.2 tatastvāmāgatāvāvāmabhitaḥ prasamīkṣitum //
MPur, 170, 26.1 tadicchāmo varaṃ deva tvatto'dbhutam ariṃdama /
MPur, 170, 26.2 amoghadarśano'si tvaṃ namaste samitiṃjaya //
MPur, 170, 26.2 amoghadarśano'si tvaṃ namaste samitiṃjaya //
MPur, 170, 28.3 tamicchāvo vadhaścaiva tvatto no'stu mahāvrata //
MPur, 170, 29.2 bāḍhaṃ yuvāṃ tu pravarau bhaviṣyatkālasaṃbhave /
MPur, 170, 29.3 bhaviṣyato na saṃdehaḥ satyametadbravīmi vām //
MPur, 171, 9.2 kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ //
MPur, 171, 11.2 śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāñjaliḥ //
MPur, 171, 64.2 prādurbhāvaḥ pauṣkaraste mayā dvaipāyaneritaḥ //
MPur, 171, 65.2 kathitaste'nupūrveṇa saṃstutaḥ paramarṣibhiḥ //
MPur, 171, 71.3 kīrtitaste mahābhāga vyāsaśrutinidarśanāt //
MPur, 172, 44.2 śāntiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃ gaṇāḥ //
MPur, 174, 1.2 śrutaste daityasainyasya vistāro ravinandana /
MPur, 175, 43.1 yadyasti tapaso vīryaṃ yuṣmākaṃ viditātmanām /
MPur, 175, 45.1 yadidaṃ luptadharmārthaṃ yuṣmābhiriha nirbhayaiḥ /
MPur, 175, 54.1 asyāpatyasya te vipra kariṣye sthānamuttamam /
MPur, 175, 54.2 tathyametadvacaḥ putra śṛṇu tvaṃ vadatāṃ vara //
MPur, 175, 59.2 taddhavistava putrasya visṛjāmyālayaṃ ca tat //
MPur, 175, 65.2 tapasā te muniśreṣṭha parituṣṭaḥ pitāmahaḥ //
MPur, 175, 66.1 ahaṃ tu tava putrasya tava caiva mahāvrata /
MPur, 175, 66.1 ahaṃ tu tava putrasya tava caiva mahāvrata /
MPur, 175, 67.1 tanmāṃ paśya samāpannaṃ tavaivārādhane ratam /
MPur, 175, 67.2 yadi sīdenmuniśreṣṭha tavaiva syātparājayaḥ //
MPur, 175, 68.2 dhanyo'smyanugṛhīto'smi yasya te'haṃ guruḥ sthitaḥ /
MPur, 175, 70.1 eṣā te svasya vaṃśasya vaśagārivinigrahe /
MPur, 175, 75.2 māyāmetāṃ haniṣyāmi tvatprasādānna saṃśayaḥ //
MPur, 176, 3.1 tvaṃ mattaḥ prativīryaśca jyotiṣāṃ ceśvareśvaraḥ /
MPur, 176, 3.2 tvanmayaṃ sarvalokeṣu rasaṃ rasavido viduḥ //
MPur, 176, 4.1 kṣayavṛddhī tava vyakte sāgarasyeva maṇḍale /
MPur, 176, 5.1 lokacchāyāmayaṃ lakṣma tavāṅkaḥ śaśasaṃnibhaḥ /
MPur, 176, 6.1 tvam ādityapathād ūrdhvaṃ jyotiṣāṃ copari sthitaḥ /
MPur, 176, 9.1 tvaṃ kāntiḥ kāntivapuṣāṃ tvaṃ somaḥ somapāyinām /
MPur, 176, 9.1 tvaṃ kāntiḥ kāntivapuṣāṃ tvaṃ somaḥ somapāyinām /
MPur, 176, 9.2 saumyastvaṃ sarvabhūtānāṃ timiraghnastvam ṛkṣarāṭ //
MPur, 176, 9.2 saumyastvaṃ sarvabhūtānāṃ timiraghnastvam ṛkṣarāṭ //
MPur, 176, 10.1 tadgaccha tvaṃ mahāsena varuṇena varūthinā /
Meghadūta
Megh, Pūrvameghaḥ, 6.1 jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ /
Megh, Pūrvameghaḥ, 6.2 tenārthitvaṃ tvayi vidhivaśāddūrabandhurgato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā //
Megh, Pūrvameghaḥ, 7.1 saṃtaptānāṃ tvamasi śaraṇaṃ tatpayoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya /
Megh, Pūrvameghaḥ, 7.2 gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā //
Megh, Pūrvameghaḥ, 8.1 tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayādāśvasantyaḥ /
Megh, Pūrvameghaḥ, 8.2 kaḥ saṃnaddhe virahavidhurāṃ tvayyupekṣeta jāyāṃ na syādanyo 'pyahamiva jano yaḥ parādhīnavṛttiḥ //
Megh, Pūrvameghaḥ, 9.1 tvāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīmavyāpannāmavihatagatirdrakṣyasi bhrātṛjāyām /
Megh, Pūrvameghaḥ, 10.1 mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvāṃ vāmaścāyaṃ nadati madhuraṃ cātakaste sagandhaḥ /
Megh, Pūrvameghaḥ, 10.1 mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvāṃ vāmaścāyaṃ nadati madhuraṃ cātakaste sagandhaḥ /
Megh, Pūrvameghaḥ, 13.1 mārgaṃ tāvacchṛṇu kathayatas tvatprayāṇānurūpaṃ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam /
Megh, Pūrvameghaḥ, 15.2 yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ //
Megh, Pūrvameghaḥ, 16.1 tvayyāyattaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ /
Megh, Pūrvameghaḥ, 17.1 tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ /
Megh, Pūrvameghaḥ, 18.1 channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe /
Megh, Pūrvameghaḥ, 20.1 adhvaklāntaṃ pratimukhagataṃ sānumānāmrakūṭas tuṅgena tvāṃ jalada śirasā vakṣyati ślāghamānaḥ /
Megh, Pūrvameghaḥ, 20.2 āsāreṇa tvam api śamayes tasya naidāgham agniṃ sadbhāvārdraḥ phalati na cireṇopakāro mahatsu //
Megh, Pūrvameghaḥ, 21.2 antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya //
Megh, Pūrvameghaḥ, 23.2 tvām āsādya stanitasamaye mānayiṣyanti siddhāḥ sotkampāni priyasahacarīsambhramāliṅgitāni //
Megh, Pūrvameghaḥ, 24.1 utpaśyāmi drutamapi sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te /
Megh, Pūrvameghaḥ, 25.2 tvayy āsanne pariṇataphalaśyāmajambūvanāntāḥ sampatsyante katipayadinasthāyihaṃsā daśārṇāḥ //
Megh, Pūrvameghaḥ, 27.1 nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ /
Megh, Pūrvameghaḥ, 31.2 saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ //
Megh, Pūrvameghaḥ, 31.2 saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ //
Megh, Pūrvameghaḥ, 38.1 apyanyasmiñjaladhara mahākālam āsādya kāle sthātavyaṃ te nayanaviṣayaṃ yāvad atyeti bhānuḥ /
Megh, Pūrvameghaḥ, 39.2 veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān //
Megh, Pūrvameghaḥ, 39.2 veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān //
Megh, Pūrvameghaḥ, 43.2 prāleyāstraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ pratyāvṛttastvayi kararudhi syād analpābhyasūyaḥ //
Megh, Pūrvameghaḥ, 44.1 gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam /
Megh, Pūrvameghaḥ, 44.2 tasmād asyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān moghīkartuṃ caṭulaśaphorodvartanaprekṣitāni //
Megh, Pūrvameghaḥ, 45.2 prasthānaṃ te kathamapi sakhe lambamānasya bhāvi jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ //
Megh, Pūrvameghaḥ, 46.1 tvanniṣyandocchvasitavasudhāgandhasamparkaramyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ /
Megh, Pūrvameghaḥ, 46.2 nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām //
Megh, Pūrvameghaḥ, 50.1 tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham /
Megh, Pūrvameghaḥ, 52.2 rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni //
Megh, Pūrvameghaḥ, 55.1 tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ /
Megh, Pūrvameghaḥ, 60.2 nirhrādas te muraja iva cet kandareṣu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samagraḥ //
Megh, Pūrvameghaḥ, 63.1 utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥ kṛttadviradadaśanacchedagaurasya tasya /
Megh, Pūrvameghaḥ, 65.1 tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam /
Megh, Pūrvameghaḥ, 65.2 tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ //
Megh, Pūrvameghaḥ, 67.1 tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin /
Megh, Pūrvameghaḥ, 67.2 yā vaḥ kāle vahati salilodgāram uccair vimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam //
Megh, Uttarameghaḥ, 1.2 antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ //
Megh, Uttarameghaḥ, 2.2 cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām //
Megh, Uttarameghaḥ, 5.2 āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu //
Megh, Uttarameghaḥ, 9.2 tvatsaṃrodhāpagamaviśadaiś candrapādair niśīthe vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ //
Megh, Uttarameghaḥ, 13.1 patraśyāmā dinakarahayaspardhino yatra vāhāḥ śailodagrās tvam iva kariṇo vṛṣṭimantaḥ prabhedāt /
Megh, Uttarameghaḥ, 16.2 yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ //
Megh, Uttarameghaḥ, 17.2 madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi //
Megh, Uttarameghaḥ, 18.2 ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ //
Megh, Uttarameghaḥ, 19.2 tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ //
Megh, Uttarameghaḥ, 24.2 hastanyastaṃ mukham asakalavyakti lambālakatvād indor dainyaṃ tvadanusaraṇakliṣṭakānter bibharti //
Megh, Uttarameghaḥ, 25.1 āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī /
Megh, Uttarameghaḥ, 25.2 pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti //
Megh, Uttarameghaḥ, 28.1 savyāpārām ahani na tathā pīḍayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te /
Megh, Uttarameghaḥ, 33.2 tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā //
Megh, Uttarameghaḥ, 34.1 jāne sakhyās tava mayi manaḥ saṃbhṛtasnehamasmād itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi /
Megh, Uttarameghaḥ, 34.2 vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat //
Megh, Uttarameghaḥ, 35.2 tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhāc calakuvalayaśrītulām eṣyatīti //
Megh, Uttarameghaḥ, 38.2 vidyudgarbhaḥ stimitanayanāṃ tvatsanāthe gavākṣe vaktuṃ dhīraḥ stanitavacanair māninīṃ prakramethāḥ //
Megh, Uttarameghaḥ, 39.1 bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ tatsaṃdeśair hṛdayanihitair āgataṃ tvatsamīpam /
Megh, Uttarameghaḥ, 40.1 ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva /
Megh, Uttarameghaḥ, 41.1 tām āyuṣman mama ca vacanād ātmanaś copakartuṃ brūyā evaṃ tava sahacaro rāmagiryāśramasthaḥ /
Megh, Uttarameghaḥ, 41.2 avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvābhāṣyaṃ sulabhavipadāṃ prāṇinām etad eva //
Megh, Uttarameghaḥ, 43.1 śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt /
Megh, Uttarameghaḥ, 43.2 so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha //
Megh, Uttarameghaḥ, 44.2 utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasmin kvacid api na te caṇḍi sādṛśyam asti //
Megh, Uttarameghaḥ, 45.1 tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum /
Megh, Uttarameghaḥ, 45.1 tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum /
Megh, Uttarameghaḥ, 46.1 dhārāsiktasthalasurabhiṇas tvanmukhasyāsya bāle dūrībhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti /
Megh, Uttarameghaḥ, 47.1 mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor labdhāyās te kathamapi mayā svapnasaṃdarśaneṣu /
Megh, Uttarameghaḥ, 48.2 āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti //
Megh, Uttarameghaḥ, 49.2 itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ //
Megh, Uttarameghaḥ, 50.1 nanv ātmānaṃ bahu vigaṇayann ātmanaivāvalambe tatkalyāṇi tvam api nitarāṃ mā gamaḥ kātaratvam /
Megh, Uttarameghaḥ, 52.1 bhūyaścāha tvam api śayane kaṇṭhalagnā purā me nidrāṃ gatvā kimapi rudatī sasvaraṃ viprabuddhā /
Megh, Uttarameghaḥ, 52.2 sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kāmapi tvaṃ mayeti //
Megh, Uttarameghaḥ, 52.2 sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kāmapi tvaṃ mayeti //
Megh, Uttarameghaḥ, 54.1 āśvāsyaivaṃ prathamavirahodagraśokāṃ sakhīṃ te śailād āśu trinayanavṛṣotkhātakūṭān nivṛttaḥ /
Megh, Uttarameghaḥ, 55.1 kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi /
Narasiṃhapurāṇa
NarasiṃPur, 1, 2.2 vajrādhikanakhasparśa divyasiṃha namo 'stu te //
NarasiṃPur, 1, 3.1 pāntu vo narasiṃhasya nakhalāṅgūlakoṭayaḥ /
NarasiṃPur, 1, 15.3 tvattaḥ śrutā purā sūta etair asmābhir eva ca //
NarasiṃPur, 1, 16.1 sāṃprataṃ nārasiṃhākhyāṃ tvattaḥ paurāṇasaṃhitām /
NarasiṃPur, 1, 17.1 atas tvāṃ paripṛcchāmi praśnam etaṃ mahāmune /
NarasiṃPur, 1, 28.1 sunirṇīto mahān praśnas tvayā yaḥ parikīrtitaḥ /
NarasiṃPur, 1, 29.1 tathāpi narasiṃhasya prasādād eva te 'dhunā /
NarasiṃPur, 1, 33.2 śloko yas taṃ mune śrutvā niḥśeṣaṃ tvaṃ tataḥ śṛṇu //
Nāradasmṛti
NāSmṛ, 1, 2, 10.1 manasāham api dhyātas tvanmitreṇeha śatruvat /
NāSmṛ, 1, 2, 10.2 ato 'nyathā mahākṣāntyā tvam ihāvedito mayā //
NāSmṛ, 2, 1, 198.1 nirayeṣu ca te śaśvaj jihvām utkṛtya dāruṇāḥ /
NāSmṛ, 2, 1, 203.1 pitaras tv avalambante tvayi sākṣitvam āgate /
NāSmṛ, 2, 1, 205.2 vṛthā tadantaraṃ te syāt kuryāś cet satyam anyathā //
NāSmṛ, 2, 5, 25.2 tavāham ity upagataḥ pravrajyāvasitaḥ kṛtaḥ //
NāSmṛ, 2, 5, 32.1 tavāham ity upagato yuddhaprāptaḥ paṇe jitaḥ /
NāSmṛ, 2, 5, 38.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
NāSmṛ, 2, 12, 51.2 tavāham ity upagatā sā tṛtīyā prakīrtitā //
NāSmṛ, 2, 19, 64.2 evam anye tu vijñeyāḥ prāk ca te pūrvasāhasāt //
NāSmṛ, 2, 20, 13.2 tvaṃ vetsi sarvabhūtānāṃ pāpāni sukṛtāni ca /
NāSmṛ, 2, 20, 13.3 tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ //
NāSmṛ, 2, 20, 22.1 tvam agne sarvabhūtānām antaścarasi sākṣivat /
NāSmṛ, 2, 20, 22.2 sukṛtaṃ duṣkṛtaṃ lokena ajñātaṃ vidyate tvayā //
NāSmṛ, 2, 20, 40.1 tvaṃ viṣa brahmaṇaḥ putraḥ satyadharmaratau sthitaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 20.2 teṣvayaṃ nāṭyasaṃjño hi vedaḥ saṃkrāmyatāṃ tvayā //
NāṭŚ, 1, 24.2 tvaṃ putraśatasaṃyuktaḥ prayoktāsya bhavānagha //
NāṭŚ, 1, 72.1 aho praharaṇaṃ divyamidamāsāditaṃ tvayā /
NāṭŚ, 1, 99.2 sāmnā tāvadime vighnāḥ sthāpyantāṃ vacasā tvayā //
NāṭŚ, 1, 104.1 tannaitadevaṃ kartavyaṃ tvayā lokapitāmaha /
NāṭŚ, 1, 104.2 yathā devāstathā daityāstvattaḥ sarve vinirgatāḥ //
NāṭŚ, 1, 105.2 alaṃ vo manyunā daityā viṣādaṃ tyajatānaghāḥ //
NāṭŚ, 2, 3.2 tasmāttasyaiva tāvattvaṃ lakṣaṇaṃ vaktumarhasi //
NāṭŚ, 2, 66.1 jayāvaho narendrasya tathā tvamacalo bhava /
NāṭŚ, 3, 13.1 tvaṃ mahendrapraharaṇaṃ sarvadānavasūdanam /
NāṭŚ, 3, 61.3 kāmapāla namo nityaṃ yasyāyaṃ te vidhiḥ kṛtaḥ //
NāṭŚ, 3, 80.2 nirmitastvaṃ mahāvīryo vajrasāro mahātanuḥ //
NāṭŚ, 3, 81.1 śiraste rakṣatu brahmā sarvairdevagaṇaiḥ saha /
NāṭŚ, 3, 82.1 caturthaṃ ca kumāraste pañcamaṃ pannagottamaḥ /
NāṭŚ, 3, 82.2 nityaṃ sarve 'pi pāntu tvāṃ surārthe ca śivo bhava //
NāṭŚ, 3, 83.1 nakṣatre 'bhijiti tvaṃ hi prasūto 'hitasūdana /
NāṭŚ, 3, 87.2 yadvo janma guṇopetaṃ tadvo bhavatu nityaśaḥ //
NāṭŚ, 3, 87.2 yadvo janma guṇopetaṃ tadvo bhavatu nityaśaḥ //
NāṭŚ, 3, 89.2 pāntu vo mātaraḥ saumyāḥ siddhidāśca bhavantu vaḥ //
NāṭŚ, 3, 89.2 pāntu vo mātaraḥ saumyāḥ siddhidāśca bhavantu vaḥ //
NāṭŚ, 4, 12.1 aho nāṭyamidaṃ samyak tvayā sṛṣṭaṃ mahāmate /
NāṭŚ, 4, 14.1 pūrvaraṅgavidhāvasmiṃstvayā samyakprayojyatām /
NāṭŚ, 4, 15.2 yaścāyaṃ pūrvaraṅgastu tvayā śuddhaḥ prayojitaḥ //
NāṭŚ, 4, 19.1 tānvaḥ karaṇasaṃyuktānvyākhyāsyāmi sarecakān /
NāṭŚ, 6, 5.1 ahaṃ vaḥ kathayiṣyāmi nikhilena tapodhanāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 220.0 yadi ceṣṭe vatsyasi yadi ceṣṭe sthāsyasi tataste vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 11, 1.3 āha avāsastve kiṃ te prayojanam /
PABh zu PāśupSūtra, 1, 26, 4.0 tvam iti bhāvanirdeśād gamyate //
PABh zu PāśupSūtra, 2, 13, 4.2 adya te rudhiraṃ tīvraṃ pibāmi puruṣādhama /
PABh zu PāśupSūtra, 3, 26, 1.0 atra nama ityātmaprayukta ityarthaḥ te iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 3, 26, 2.0 namastubhyaṃ namaste //
PABh zu PāśupSūtra, 3, 26, 2.0 namastubhyaṃ namaste //
PABh zu PāśupSūtra, 4, 10, 10.0 kutastarhi yuṣmadādibhir manuṣyamātraiḥ //
PABh zu PāśupSūtra, 5, 25, 10.0 tathā loke'pi santi vaktāro hṛdayaṃ te jñāsyati //
PABh zu PāśupSūtra, 5, 25, 12.0 ātmā te jñāsyatīti //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 97.0 sa vaktavyo'tra te na śobhano'yam yadā bhikṣadagṛheṣu mṛdutarasparśāni vāsāṃsi prāpsyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 97.0 sa vaktavyo'tra te na śobhano'yam yadā bhikṣadagṛheṣu mṛdutarasparśāni vāsāṃsi prāpsyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 100.0 yadā bhikṣadagṛham alaṃkṛtakavāṭagopuraṃ drakṣyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 103.0 sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 104.0 yadā bhikṣadagṛheṣu ṣaḍrasamāṃsaprakārair bhokṣyase tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 106.0 sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 107.0 yadā bhikṣadagṛheṣu sugandhān gandhān prāpsyasi tatra te paritoṣo bhaviṣyati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
Saṃvitsiddhi
SaṃSi, 1, 51.1 śvetaketum upādāya tat tvam ity api yacchrutam /
SaṃSi, 1, 52.1 kārpaṇyaśokaduḥkhārtaś cetanas tvampadoditaḥ /
SaṃSi, 1, 53.1 tvamarthasthe taṭasthe vā tadarthasthe vibhedake /
SaṃSi, 1, 53.2 guṇe tattvaṃpadaśrutyor aikārthyaṃ dūravāritam //
SaṃSi, 1, 54.3 viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ //
SaṃSi, 1, 55.2 so 'yaṃ gaur itivat tattvaṃpadayor ity apeśalam //
SaṃSi, 1, 64.2 atas tat tvam asītyāder arthe ity apy asundaram //
SaṃSi, 1, 65.2 tattvaṃpadadvayaṃ jīvaparatādātmyagocaram /
SaṃSi, 1, 66.1 bhedābhedavikalpas tu yat tvayā paricoditaḥ /
SaṃSi, 1, 101.1 athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ /
SaṃSi, 1, 103.1 api ceyam avidyā te yadabhāvādirūpiṇī /
SaṃSi, 1, 104.2 na hi jñānād ṛte 'jñānam anyatas te nivartate /
SaṃSi, 1, 109.2 avidyākṛtadehātmapratyayādhīnatā na te /
SaṃSi, 1, 116.2 vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam //
SaṃSi, 1, 123.2 pūrvam eva nirasteti vyarthaste muktaye śramaḥ //
SaṃSi, 1, 124.1 syān mataṃ naiva te santi vāmadevaśukādayaḥ /
SaṃSi, 1, 127.2 prapañcaṃ sādhayatyanyaḥ kathaṃ pratyucyate tvayā //
SaṃSi, 1, 128.1 tvadavidyānimittatve yo hetuste vivakṣitaḥ /
SaṃSi, 1, 128.1 tvadavidyānimittatve yo hetuste vivakṣitaḥ /
SaṃSi, 1, 130.2 tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ //
SaṃSi, 1, 132.2 santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te //
SaṃSi, 1, 140.2 nanu te brahmavidyā sā saiva tasyāḥ phalaṃ katham //
SaṃSi, 1, 141.1 kiñca sā tat tvam asy ādivākyajanyā bhavan mate /
SaṃSi, 1, 146.2 avidyātatsamāśleṣajīvatvādi mṛṣā hi te //
SaṃSi, 1, 153.2 anusandhānamekatve tathā sarvatra te bhavet //
SaṃSi, 1, 158.2 tvadabhyupetā bādheran saṃvidas te 'dvitīyatām //
SaṃSi, 1, 158.2 tvadabhyupetā bādheran saṃvidas te 'dvitīyatām //
SaṃSi, 1, 171.2 saivābhāva itīhāpi sadbhis te sadvitīyatā //
SaṃSi, 1, 185.2 pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate //
SaṃSi, 1, 189.2 ghaṭavat sadasattvābhyām anirvācyaṃ tavāpatet //
SaṃSi, 1, 190.2 brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ //
SaṃSi, 1, 195.1 tenāpi sādhitaṃ kiṃcit saṃvido 'sti na vā tvayā /
SaṃSi, 1, 195.2 asti cet pakṣapātaḥ syān na cet te viphalaḥ śramaḥ //
SaṃSi, 1, 201.2 saṃrakṣyamāṇabhedās te nānumānānuvartinaḥ //
SaṃSi, 1, 204.2 tavāpi na hi saṃvittiḥ svātmanā saha bhāsate //
Suśrutasaṃhitā
Su, Sū., 1, 5.1 tān uvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ //
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 2, 7.1 ahaṃ vā tvayi samyagvartamāne yadyanyathādarśī syām enobhāg bhaveyam aphalavidyaś ca //
Su, Sū., 5, 21.2 abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā //
Su, Sū., 5, 22.2 dikṣu vāstunivāsāś ca pāntu tvāṃ te namaskṛtāḥ //
Su, Sū., 5, 23.1 pāntu tvāṃ munayo brāhmyā divyā rājarṣayastathā /
Su, Sū., 5, 24.1 agnī rakṣatu te jihvāṃ prāṇān vāyus tathaiva ca /
Su, Sū., 5, 24.2 somo vyānamapānaṃ te parjanyaḥ parirakṣatu //
Su, Sū., 5, 26.1 kāmāṃste pāntu gandharvāḥ sattvamindro 'bhirakṣatu /
Su, Sū., 5, 26.2 prajñāṃ te varuṇo rājā samudro nābhimaṇḍalam //
Su, Sū., 5, 27.1 cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ /
Su, Sū., 5, 27.2 nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava //
Su, Sū., 5, 28.2 ākāśaṃ khāni te pātu dehaṃ tava vasuṃdharā //
Su, Sū., 5, 28.2 ākāśaṃ khāni te pātu dehaṃ tava vasuṃdharā //
Su, Sū., 5, 29.1 vaiśvānaraḥ śiraḥ pātu viṣṇustava parākramam /
Su, Sū., 5, 30.1 etā dehe viśeṣeṇa tava nityā hi devatāḥ /
Su, Sū., 5, 30.2 etāstvāṃ satataṃ pāntu dīrghamāyuravāpnuhi //
Su, Sū., 5, 31.1 svasti te bhagavān brahmā svasti devāś ca kurvatām /
Su, Sū., 5, 31.2 svasti te candrasūryau ca svasti nāradaparvatau /
Su, Sū., 5, 32.1 pitāmahakṛtā rakṣā svastyāyurvardhatāṃ tava /
Su, Sū., 5, 32.2 ītayaste praśāmyantu sadā bhava gatavyathaḥ //
Su, Sū., 5, 33.3 mayaivaṃ kṛtarakṣastvaṃ dīrgham āyur avāpnuhi //
Su, Sū., 43, 3.8 sudhevottamanāgānāṃ bhaiṣajyamidamastu te /
Su, Śār., 10, 26.1 catvāraḥ sāgarāstubhyaṃ stanayoḥ kṣīravāhiṇaḥ /
Su, Śār., 10, 27.1 payo 'mṛtarasaṃ pītvā kumāraste śubhānane /
Su, Cik., 13, 26.2 śaṅkhacakragadāpāṇistvāmājñāpayate 'cyutaḥ //
Su, Cik., 15, 6.2 uccaiḥśravāśca turago mandire nivasantu te //
Su, Cik., 15, 7.1 idamamṛtam apāṃ samuddhṛtaṃ vai tava laghu garbhamimaṃ pramuñcatu stri /
Su, Cik., 15, 7.2 tadanalapavanārkavāsavāste saha lavaṇāmbudharair diśantu śāntim //
Su, Utt., 13, 9.1 vyāsataste samuddiṣṭaṃ vidhānaṃ lekhyakarmaṇi /
Su, Utt., 27, 21.2 śirasā tvābhivande 'haṃ pratigṛhṇīṣva me balim /
Su, Utt., 28, 11.2 nidhānaṃ yo 'vyayo devaḥ sa te skandaḥ prasīdatu //
Su, Utt., 28, 12.2 devasenāripuharaḥ pātu tvāṃ bhagavān guhaḥ //
Su, Utt., 28, 13.2 gaṅgomākṛttikānāṃ ca sa te śarma prayacchatu //
Su, Utt., 28, 14.2 raktadivyavapurdevaḥ pātu tvāṃ krauñcasūdanaḥ //
Su, Utt., 30, 10.2 ayomukhī tīkṣṇatuṇḍā śakunī te prasīdatu //
Su, Utt., 30, 11.2 lambodarī śaṅkukarṇī śakunī te prasīdatu //
Su, Utt., 31, 10.2 calatkuṇḍalinī śyāmā revatī te prasīdatu //
Su, Utt., 31, 11.3 revatī śuṣkanāmā yā sā te devī prasīdatu //
Su, Utt., 34, 9.2 jalāśayālayā devī pātu tvāṃ śītapūtanā //
Su, Utt., 35, 9.2 goṣṭhamadhyālayaratā pātu tvāṃ mukhamaṇḍikā //
Su, Utt., 37, 17.1 tadyuṣmākaṃ śubhā vṛttirbāleṣveva bhaviṣyati /
Su, Utt., 37, 20.1 tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 60.2, 1.4 evaṃ nānāvidhairupāyair ātmānaṃ prakāśyāham anyā tvam anya iti nivartate /
Sūryasiddhānta
SūrSiddh, 1, 5.1 viditas te mayā bhāvas toṣitas tapasā hy aham /
SūrSiddh, 1, 6.2 madaṃśaḥ puruṣo 'yaṃ te niḥśeṣaṃ kathayiṣyati //
Sūryaśataka
SūryaŚ, 1, 1.2 āyāntyā tulyakālaṃ kamalavanarucevāruṇā vo vibhūtyai bhūyāsurbhāsayanto bhuvanamabhinavā bhānavo bhānavīyāḥ //
SūryaŚ, 1, 2.2 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayaste karā bhāskarasya //
SūryaŚ, 1, 3.2 niṣparyāyaṃ pravṛttāstribhuvanabhavanaprāṅgaṇe pāntu yuṣmān ūṣmāṇaṃ saṃtatādhvaśramajamiva bhṛśaṃ bibhrato bradhnapādāḥ //
SūryaŚ, 1, 4.2 te sāndrībhūya sadyaḥ kramaviśadadaśāśādaśālīviśālaṃ śaśvat sampādayanto 'mbaram amalam alaṃ maṅgalaṃ vo diśantu //
SūryaŚ, 1, 5.2 pakṣacchedavraṇāsṛksruta iva dṛṣado darśayanprātaradrer ātāmrastīvrabhānor anabhimatanude stādgabhastyudgamo vaḥ //
SūryaŚ, 1, 6.2 gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam //
SūryaŚ, 1, 7.1 bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavo vaḥ krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastato'pi /
SūryaŚ, 1, 8.2 śailānāṃ śekharatvaṃ śritaśikhariśikhāstanvate ye diśantu preṅkhantaḥ khe kharāṃśoḥ khacitadinamukhāste mayūkhāḥ sukhaṃ vaḥ //
SūryaŚ, 1, 9.2 dīptāṃśor dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvo gāvo vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu //
SūryaŚ, 1, 10.2 yuṣmākaṃ te svacittaprathitapṛthutaraprārthanākalpavṛkṣāḥ kalpantāṃ nirvikalpaṃ dinakarakiraṇāḥ ketavaḥ kalmaṣasya //
SūryaŚ, 1, 11.2 nirvāṇodyogiyogipragamanijatanudvāri vetrāyamāṇās trāyantāṃ tīvrabhānor divasamukhasukhā raśmayaḥ kalmaṣādvaḥ //
SūryaŚ, 1, 12.2 cāṭūtkaiś cakranāmnāṃ caturamavicalairlocanair arcyamānāś ceṣṭantāṃ cintitānām ucitam acaramāś caṇḍarocīruco vaḥ //
SūryaŚ, 1, 13.2 yuṣmākaṃ tāni saptatridaśamuninutāny aṣṭadigbhāñji bhānor yānti prāhṇe navatvaṃ daśa dadhatu śivaṃ dīdhitīnāṃ śatāni //
SūryaŚ, 1, 14.2 te prāvṛṣyāttapānātiśayaruja ivodvāntatoyā himartau mārtaṇḍasyāpracaṇḍāściramaśubhabhide 'bhīśavo vo bhavantu //
SūryaŚ, 1, 15.2 ujjṛmbhāmbhojanetradyutini dinamukhe kiṃcidudbhidyamānā śmaśruśreṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣo vaḥ //
SūryaŚ, 1, 16.2 kṛṣṇena dhvāntakṛṣṇasvatanuparibhavatrasnuneva stuto'laṃ trāṇāya stāttanīyānapi timiraripoḥ sa tviṣāmudgamo vaḥ //
SūryaŚ, 1, 17.2 padminyucchvāsyate yairuṣasi jagadapi dhvaṃsayitvā tamisrām usrā visraṃsayantu drutamanabhimataṃ te sahasratviṣo vaḥ //
Tantrākhyāyikā
TAkhy, 1, 47.1 yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmi tāvad apramattayā gṛhe tvayā bhāvyam //
TAkhy, 1, 54.1 puṃścali tvadgatam apacāraṃ suhṛdo me varṇayanti //
TAkhy, 1, 65.1 kas tvām adhunā vārttāṃ pṛcchati //
TAkhy, 1, 68.1 kā te vārttā //
TAkhy, 1, 72.1 śivās te sarvā vārttāḥ //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 118.1 tenopādhinā vinā yuṣmān bravīmi //
TAkhy, 1, 119.1 mayā yuṣmān āsādya pūrvaṃ prāṇarakṣā kṛtā //
TAkhy, 1, 130.1 tat bhadra vinaṣṭā nāma yūyam //
TAkhy, 1, 137.1 kiṃtv asmāddhradād anyaṃ jalāśayaṃ yuṣmān saṃkrāmayiṣyāmi //
TAkhy, 1, 158.1 bhakṣitās tenopadhinā bahavaḥ svayūthyā vaḥ //
TAkhy, 1, 180.1 vayaṃ tāvad vinaṣṭā eva tavāpy āhārasyābhāvaḥ //
TAkhy, 1, 193.1 sa tvam adya gatāsur eva //
TAkhy, 1, 194.1 ko 'yaṃ tava velātyayaḥ //
TAkhy, 1, 218.1 kutas tvam asminn ayogyādhivāsa āgataḥ //
TAkhy, 1, 225.1 tac ca surabhi puṣṭikaraṃ cecchāmy ahaṃ tvatprasādād āsvādayitum iti //
TAkhy, 1, 231.1 kiṃtu naivākāle na cātimṛdubhāge tvayāsya prahartavyam iti //
TAkhy, 1, 263.1 kas tvam iti //
TAkhy, 1, 273.1 te yūyam ātmārthe 'pi tāvad abhyudgamaṃ kuruta //
TAkhy, 1, 284.1 aham etadavastho 'pi yuṣmākam ātmanaś cotpādayiṣye prāṇayātrārtham iti //
TAkhy, 1, 301.1 tiṣṭhata yūyaṃ yāvad aham evaitad arthaṃ saṃpratipādayiṣyāmi //
TAkhy, 1, 304.1 anviṣṭaṃ yuṣmābhiḥ kiṃcit sattvam iti //
TAkhy, 1, 336.1 siṃhāntikaṃ gatair yuṣmābhir evaṃ vaktavyam iti //
TAkhy, 1, 342.1 na yuṣmaccharīropabhoge kṛte 'pyasmākaṃ kiṃcit tṛptikāraṇaṃ bhavati //
TAkhy, 1, 370.1 bahv asadṛśaṃ tava samudreṇa balam //
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 1, 396.1 tvayā punaś cāpalān na kiṃcid vaktavyam //
TAkhy, 1, 438.1 yuktaṃ tvayā nāthena satā samudrāpasadān mamāyaṃ paribhava iti //
TAkhy, 1, 441.1 anyathā tvām āgneyāstrapratāpitam anekavaḍavāmukhasahasraparikṣīṇatoyaṃ sadyaḥ kariṣyāmīti //
TAkhy, 1, 454.1 śarīram api me tvadāyattam //
TAkhy, 1, 458.1 ahaṃ te dviguṇaṃ śarīraṃ siṃhasakāśād dāpayiṣye //
TAkhy, 1, 459.1 tvayāpy evaṃ vayam ātmā ca saṃvardhitāḥ syur iti //
TAkhy, 1, 475.1 kiṃ tavānena vicāreṇa //
TAkhy, 1, 477.1 tvayā punar mama mukham evāvalokitavyam iti //
TAkhy, 1, 532.1 nūnaṃ tvayāpahṛtam iti //
TAkhy, 1, 538.1 kas te sākṣī //
TAkhy, 1, 547.1 ahaṃ tu tvām adya rātrau vṛkṣavivare 'smin sthāpayāmi //
TAkhy, 1, 622.1 kvāsau dārakas tavānupadapreṣitaḥ //
TAkhy, 2, 41.1 tatra tvayā yathāśakti brāhmaṇabhojanaṃ kartavyam iti //
TAkhy, 2, 43.1 kutas te brāhmaṇabhojanasya śaktir atyantadaridrasyeti //
TAkhy, 2, 71.1 sa tvaṃ pratyuṣasy utthāya samitkuśādyānayanārthaṃ vanaṃ gaccha //
TAkhy, 2, 114.1 bhadra hiraṇya tvatsamīpavartino vayam atyantakṣudhārtāḥ //
TAkhy, 2, 233.1 bahuśas tvaṃ mayā nivāritapūrvaḥ yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiṃcid dātavyam //
TAkhy, 2, 272.1 pānabhojanād ṛte tava vittopārjanaṃ na kiṃcid asti //
TAkhy, 2, 281.1 kiṃ nu te karavai //
TAkhy, 2, 371.1 avimarśapareṇa lokenemām avasthāṃ prāpitastvam //
TAkhy, 2, 389.1 tadvidham idam asambaddhatayā tvayy āgatam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 12.0 mantraniyamaḥ devasya tveti nirvapati //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 1.0 ayam iti saṃnikṛṣṭe eṣaḥ iti ca kiṃcid viprakṛṣṭe pratyayaḥ kṛtaṃ tvayā iti karmakartṛpratyayo bhojayainam iti kartṛkarmapratyayau //
Varāhapurāṇa
VarPur, 27, 3.2 kimāgamanakṛtyaṃ vo devā brūta kimāsyate //
VarPur, 27, 4.3 trāhi sarvāṃś caturvaktra pitāmaha namo'stu te //
VarPur, 27, 6.2 avadhyastvaṃ hi bhavitā na śarīraṃ spṛśenmahīm //
VarPur, 27, 35.2 jagrāha mūrtiṃ tu yathā tathā te kīrtitaṃ mayā //
VarPur, 27, 36.3 etat te sarvamākhyātam ātmavidyāmṛtaṃ mayā //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 10.0 anārakāṇāṃ vāṃ narake kutaḥ saṃbhavaḥ //
ViṃVṛtti zu ViṃKār, 1, 9.3, 2.0 rūpapratibhāsā vijñaptiryataḥ svabījātpariṇāmaviśeṣaprāptād utpadyate tacca bījaṃ yatpratibhāsā ca sā te tasyā vijñapteś cakṣūrūpāyatanatvena yathākramaṃ bhagavānabravīt //
ViṃVṛtti zu ViṃKār, 1, 9.3, 4.0 tacca bījaṃ yatpratibhāsā ca sā te tasyāḥ kāyaspraṣṭavyāyatanatvena yathākramaṃ bhagavānabravīd ityayamabhiprāyaḥ //
ViṃVṛtti zu ViṃKār, 1, 20.1, 3.0 kaccitte gṛhapate śrutaṃ kena tāni daṇḍakāraṇyāni mātaṅgāraṇyāni kaliṅgāraṇyāni śūnyāni medhyībhūtāni //
Viṣṇupurāṇa
ViPur, 1, 1, 2.1 tvatto hi vedādhyayanam adhītam akhilaṃ guro /
ViPur, 1, 1, 3.1 tvatprasādān muniśreṣṭha mām anye nākṛtaśramam /
ViPur, 1, 1, 4.1 so 'ham icchāmi dharmajña śrotuṃ tvatto yathā jagat /
ViPur, 1, 1, 10.2 śrotum icchāmy ahaṃ sarvaṃ tvatto vāsiṣṭhanandana //
ViPur, 1, 1, 11.2 yenāham etaj jānīyāṃ tvatprasādān mahāmune //
ViPur, 1, 1, 16.2 rākṣasā nāparādhyante pitus te vihitaṃ tathā //
ViPur, 1, 1, 20.2 satraṃ te viramatv etat kṣamāsārā hi sādhavaḥ //
ViPur, 1, 1, 24.3 tvayā tasmāt samastāni bhavāñchāstrāṇi vetsyati //
ViPur, 1, 1, 25.2 tvayā tasmān mahābhāga dadāmy anyaṃ mahāvaram //
ViPur, 1, 1, 27.2 matprasādād asaṃdigdhā tava vatsa bhaviṣyati //
ViPur, 1, 1, 28.2 pulastyena yad uktaṃ te sarvam etad bhaviṣyati //
ViPur, 1, 1, 29.2 yad uktaṃ tat smṛtiṃ yātaṃ tvatpraśnād akhilaṃ mama //
ViPur, 1, 1, 30.1 so 'haṃ vadāmy aśeṣaṃ te maitreya paripṛcchate /
ViPur, 1, 3, 6.1 kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha /
ViPur, 1, 3, 6.2 tena tasya nibodha tvaṃ parimāṇopapādanam //
ViPur, 1, 4, 12.2 namas te sarvabhūtāya tubhyaṃ śaṅkhagadādhara /
ViPur, 1, 4, 12.2 namas te sarvabhūtāya tubhyaṃ śaṅkhagadādhara /
ViPur, 1, 4, 12.3 mām uddharāsmād adya tvaṃ tvatto 'haṃ pūrvam utthitā //
ViPur, 1, 4, 12.3 mām uddharāsmād adya tvaṃ tvatto 'haṃ pūrvam utthitā //
ViPur, 1, 4, 13.1 tvayāham uddhṛtā pūrvaṃ tvanmayāhaṃ janārdana /
ViPur, 1, 4, 13.1 tvayāham uddhṛtā pūrvaṃ tvanmayāhaṃ janārdana /
ViPur, 1, 4, 14.1 namas te paramātmātman puruṣātman namo 'stu te /
ViPur, 1, 4, 14.1 namas te paramātmātman puruṣātman namo 'stu te /
ViPur, 1, 4, 14.2 pradhānavyaktabhūtāya kālabhūtāya te namaḥ //
ViPur, 1, 4, 15.1 tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt /
ViPur, 1, 4, 15.1 tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt /
ViPur, 1, 4, 15.1 tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt /
ViPur, 1, 4, 16.2 śeṣe tvam eva govinda cintyamāno manīṣibhiḥ //
ViPur, 1, 4, 18.1 tvām ārādhya paraṃ brahma yātā muktiṃ mumukṣavaḥ /
ViPur, 1, 4, 19.2 buddhyā ca yat paricchedyaṃ tad rūpam akhilaṃ tava //
ViPur, 1, 4, 20.1 tvanmayāhaṃ tvadādhārā tvatsṛṣṭā tvām upāśritā /
ViPur, 1, 4, 20.1 tvanmayāhaṃ tvadādhārā tvatsṛṣṭā tvām upāśritā /
ViPur, 1, 4, 20.1 tvanmayāhaṃ tvadādhārā tvatsṛṣṭā tvām upāśritā /
ViPur, 1, 4, 20.1 tvanmayāhaṃ tvadādhārā tvatsṛṣṭā tvām upāśritā /
ViPur, 1, 4, 22.1 tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkārastvamagnayaḥ /
ViPur, 1, 4, 22.1 tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkārastvamagnayaḥ /
ViPur, 1, 4, 22.1 tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkārastvamagnayaḥ /
ViPur, 1, 4, 22.1 tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkārastvamagnayaḥ /
ViPur, 1, 4, 22.2 tvaṃ vedāstvaṃ tadaṅgāni tvaṃ yajñapuruṣo hare //
ViPur, 1, 4, 22.2 tvaṃ vedāstvaṃ tadaṅgāni tvaṃ yajñapuruṣo hare //
ViPur, 1, 4, 22.2 tvaṃ vedāstvaṃ tadaṅgāni tvaṃ yajñapuruṣo hare //
ViPur, 1, 4, 24.2 tatsarvaṃ tvaṃ namastubhyaṃ bhūyo bhūyo namo namaḥ //
ViPur, 1, 4, 24.2 tatsarvaṃ tvaṃ namastubhyaṃ bhūyo bhūyo namo namaḥ //
ViPur, 1, 4, 31.2 prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam //
ViPur, 1, 4, 32.1 pādeṣu vedāstava yūpadaṃṣṭra danteṣu yajñāścitayaśca vaktre /
ViPur, 1, 4, 32.2 hutāśajihvo 'si tanūruhāṇi darbhāḥ prabho yajñapumāṃs tvam eva //
ViPur, 1, 4, 33.1 vilocane rātryahanī mahātman sarvāspadaṃ brahma paraṃ śiras te /
ViPur, 1, 4, 35.1 padakramākrāntam anantam ādi sthitaṃ tvam evākṣara viśvamūrte /
ViPur, 1, 4, 36.1 daṃṣṭrāgravinyastam aśeṣam etad bhūmaṇḍalaṃ nātha vibhāvyate te /
ViPur, 1, 4, 37.1 dyāvāpṛthivyor atulaprabhāva yad antaraṃ tad vapuṣā tavaiva /
ViPur, 1, 4, 37.2 vyāptaṃ jagad vyāptisamarthadīpte hitāya viśvasya vibho bhava tvam //
ViPur, 1, 4, 38.1 paramārthas tvam evaiko nānyo 'sti jagataḥ pate /
ViPur, 1, 4, 38.2 tavaiṣa mahimā yena vyāptam etaccarācaram //
ViPur, 1, 4, 39.1 yad etad dṛśyate mūrtam etajjñānātmanastava /
ViPur, 1, 4, 41.2 jñānātmakaṃ prapaśyanti tvadrūpaṃ parameśvara //
ViPur, 1, 4, 44.2 bhavatv eṣā namas te 'stu śaṃ no dehyabjalocana //
ViPur, 1, 5, 27.2 saṃkṣepāt kathitaḥ sargo devādīnāṃ mune tvayā /
ViPur, 1, 5, 27.3 vistarācchrotum icchāmi tvatto munivarottama //
ViPur, 1, 8, 1.2 kathitas tāmasaḥ sargo brahmaṇas te mahāmune /
ViPur, 1, 8, 4.2 rudras tvaṃ deva nāmnāsi mā rodīr dhairyam āvaha /
ViPur, 1, 9, 1.2 idaṃ ca śṛṇu maitreya yat pṛṣṭo 'ham iha tvayā /
ViPur, 1, 9, 12.3 śriyo dhāma srajaṃ yas tvaṃ maddattāṃ nābhinandasi //
ViPur, 1, 9, 13.1 prasāda iti noktaṃ te praṇipātapuraḥsaram /
ViPur, 1, 9, 16.2 tasmāt praṇaṣṭalakṣmīkaṃ trailokyaṃ te bhaviṣyati //
ViPur, 1, 9, 17.2 taṃ tvaṃ mām atigarveṇa devarājāvamanyase //
ViPur, 1, 9, 21.1 gautamādibhir anyais tvaṃ garvam āpādito mudhā /
ViPur, 1, 9, 36.2 praṇatārtiharaṃ viṣṇuṃ sa vaḥ śreyo vidhāsyati //
ViPur, 1, 9, 58.2 taṃ natāḥ smo jagaddhāma tava sarvagatācyuta //
ViPur, 1, 9, 61.2 prasīda praṇatānāṃ tvaṃ sarveṣāṃ dehi darśanam //
ViPur, 1, 9, 64.2 śaraṇaṃ tvām anuprāptāḥ samastā devatāgaṇāḥ //
ViPur, 1, 9, 68.2 namo namas te viśveśa tvaṃ brahmā tvaṃ pinākadhṛk /
ViPur, 1, 9, 68.2 namo namas te viśveśa tvaṃ brahmā tvaṃ pinākadhṛk /
ViPur, 1, 9, 68.2 namo namas te viśveśa tvaṃ brahmā tvaṃ pinākadhṛk /
ViPur, 1, 9, 68.3 indras tvam agniḥ pavano varuṇaḥ savitā yamaḥ /
ViPur, 1, 9, 69.1 yo 'yaṃ tavāgato deva samīpaṃ devatāgaṇaḥ /
ViPur, 1, 9, 69.2 sa tvam eva jagatsraṣṭā yataḥ sarvagato bhavān //
ViPur, 1, 9, 70.1 tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṅkāraḥ prajāpatiḥ /
ViPur, 1, 9, 70.1 tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṅkāraḥ prajāpatiḥ /
ViPur, 1, 9, 70.1 tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṅkāraḥ prajāpatiḥ /
ViPur, 1, 9, 70.2 vettā vedyaṃ ca sarvātmaṃs tvanmayaṃ cākhilaṃ jagat //
ViPur, 1, 9, 71.1 tvām ārtāḥ śaraṇaṃ viṣṇo prayātā daityanirjitāḥ /
ViPur, 1, 9, 72.2 yāvan nāyāti śaraṇaṃ tvām aśeṣāghanāśanam //
ViPur, 1, 9, 73.1 tvaṃ prasādaṃ prasannātman prapannānāṃ kuruṣva naḥ /
ViPur, 1, 9, 77.2 sāmānyaphalabhoktāro yūyaṃ vācyā bhaviṣyatha //
ViPur, 1, 9, 78.2 tatpānād balino yūyam amarāś ca bhaviṣyatha //
ViPur, 1, 9, 116.1 tvaṃ siddhis tvaṃ svadhā svāhā sudhā tvaṃ lokapāvanī /
ViPur, 1, 9, 116.1 tvaṃ siddhis tvaṃ svadhā svāhā sudhā tvaṃ lokapāvanī /
ViPur, 1, 9, 116.1 tvaṃ siddhis tvaṃ svadhā svāhā sudhā tvaṃ lokapāvanī /
ViPur, 1, 9, 117.2 ātmavidyā ca devi tvaṃ vimuktiphaladāyinī //
ViPur, 1, 9, 118.1 ānvīkṣikī trayī vārtā daṇḍanītis tvam eva ca /
ViPur, 1, 9, 118.2 saumyāsaumyair jagad rūpais tvayaitad devi pūritam //
ViPur, 1, 9, 119.1 kā tv anyā tvām ṛte devi sarvayajñamayaṃ vapuḥ /
ViPur, 1, 9, 120.1 tvayā devi parityaktaṃ sakalaṃ bhuvanatrayam /
ViPur, 1, 9, 120.2 vinaṣṭaprāyam abhavat tvayedānīṃ samedhitam //
ViPur, 1, 9, 121.2 bhavaty etan mahābhāge nityaṃ tvadvīkṣaṇān nṛṇām //
ViPur, 1, 9, 122.2 devi tvaddṛṣṭidṛṣṭānāṃ puruṣāṇāṃ na durlabham //
ViPur, 1, 9, 123.1 tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā /
ViPur, 1, 9, 123.2 tvayaitad viṣṇunā cāmba jagad vyāptaṃ carācaram //
ViPur, 1, 9, 126.2 tyajyante te narāḥ sadyaḥ saṃtyaktā ye tvayāmale //
ViPur, 1, 9, 127.1 tvayāvalokitāḥ sadyaḥ śīlādyair akhilair guṇaiḥ /
ViPur, 1, 9, 128.2 sa śūraḥ sa ca vikrānto yas tvayā devi vīkṣitaḥ //
ViPur, 1, 9, 129.2 parāṅmukhī jagaddhātrī yasya tvaṃ viṣṇuvallabhe //
ViPur, 1, 9, 130.1 na te varṇayituṃ śaktā guṇāñjihvāpi vedhasaḥ /
ViPur, 1, 9, 132.2 parituṣṭāsmi deveśa stotreṇānena te hare /
ViPur, 1, 9, 132.3 varaṃ vṛṇīṣva yas tv iṣṭo varadāhaṃ tavāgatā //
ViPur, 1, 9, 133.3 trailokyaṃ na tvayā tyājyam eṣa me 'stu varaḥ paraḥ //
ViPur, 1, 9, 134.1 stotreṇa yas tathaitena tvāṃ stoṣyaty abdhisaṃbhave /
ViPur, 1, 9, 134.2 sa tvayā na parityājyo dvitīyo 'stu varo mama //
ViPur, 1, 9, 135.3 datto varo mayāyaṃ te stotrārādhanatuṣṭayā //
ViPur, 1, 9, 145.1 etat te kathitaṃ brahman yan māṃ tvaṃ paripṛcchasi /
ViPur, 1, 9, 145.1 etat te kathitaṃ brahman yan māṃ tvaṃ paripṛcchasi /
ViPur, 1, 10, 1.2 kathitaṃ me tvayā sarvaṃ yat pṛṣṭo 'si mahāmune /
ViPur, 1, 10, 18.1 pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava /
ViPur, 1, 11, 1.3 dvau putrau sumahāvīryau dharmajñau kathitau tava //
ViPur, 1, 11, 8.1 satyaṃ sutas tvam apy asya kintu na tvaṃ mayā dhṛtaḥ //
ViPur, 1, 11, 8.1 satyaṃ sutas tvam apy asya kintu na tvaṃ mayā dhṛtaḥ //
ViPur, 1, 11, 9.2 yogyaṃ mamaiva putrasya kim ātmā kliśyate tvayā //
ViPur, 1, 11, 10.1 uccair manorathas te 'yaṃ matputrasyeva kiṃ vṛthā /
ViPur, 1, 11, 10.2 sunītyām ātmano janma kiṃ tvayā nāvagamyate //
ViPur, 1, 11, 13.2 vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati /
ViPur, 1, 11, 13.2 vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati /
ViPur, 1, 11, 13.3 ko 'vajānāti pitaraṃ tava yas te 'parādhyati //
ViPur, 1, 11, 13.3 ko 'vajānāti pitaraṃ tava yas te 'parādhyati //
ViPur, 1, 11, 17.2 tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā //
ViPur, 1, 11, 22.1 yadi ced duḥkham atyarthaṃ surucyā vacanāt tava /
ViPur, 1, 11, 24.2 amba yat tvam idaṃ prāha praśamāya vaco mama /
ViPur, 1, 11, 26.2 prabhāvaṃ paśya me 'mba tvaṃ dhṛtasyāpi tavodare //
ViPur, 1, 11, 26.2 prabhāvaṃ paśya me 'mba tvaṃ dhṛtasyāpi tavodare //
ViPur, 1, 11, 32.3 jātaṃ sunītyāṃ nirvedād yuṣmākaṃ prāptam antikam //
ViPur, 1, 11, 33.2 catuḥpañcābdasambhūto bālas tvaṃ nṛpanandana /
ViPur, 1, 11, 33.3 nirvedakāraṇaṃ kiṃcit tava nādyāpi vidyate //
ViPur, 1, 11, 34.2 na caiveṣṭaviyogādi tava paśyāma bālaka //
ViPur, 1, 11, 35.1 śarīre na ca te vyādhir asmābhir upalakṣyate /
ViPur, 1, 11, 35.2 nirvedaḥ kiṃnimittas te kathyatāṃ yadi vidyate //
ViPur, 1, 11, 38.1 bho bhoḥ kṣatriyadāyāda nirvedād yat tvayādhunā /
ViPur, 1, 11, 39.1 yacca kāryaṃ tavāsmābhiḥ sāhāyyam amitadyute /
ViPur, 1, 11, 39.2 tad ucyatāṃ vivakṣus tvam asmābhir upalakṣyase //
ViPur, 1, 11, 55.2 pitāmahas tava purā tasya tuṣṭo janārdanaḥ //
ViPur, 1, 11, 56.2 tathā tvam api govindaṃ toṣayaitat sadā japan //
ViPur, 1, 12, 15.2 nirbandhato mayā labdho bahubhis tvaṃ manorathaiḥ //
ViPur, 1, 12, 16.1 dīnām ekāṃ parityaktum anāthāṃ na tvam arhasi /
ViPur, 1, 12, 16.2 sapatnīvacanād vatsa agates tvaṃ gatir mama //
ViPur, 1, 12, 17.1 kva ca tvaṃ pañcavarṣīyaḥ kva caitad dāruṇaṃ tapaḥ /
ViPur, 1, 12, 18.1 kālaḥ krīḍanakānāṃ te tadante 'dhyayanasya ca /
ViPur, 1, 12, 19.1 kālaḥ krīḍanakānāṃ yas tava bālasya putraka /
ViPur, 1, 12, 21.2 tyakṣyāmy aham api prāṇāṃs tato vai paśyatas tava //
ViPur, 1, 12, 33.3 dhruvasya tapasā taptās tvāṃ vayaṃ śaraṇaṃ gatāḥ //
ViPur, 1, 12, 35.2 bhītās tvāṃ śaraṇaṃ yātās tapasas taṃ nivartaya //
ViPur, 1, 12, 42.2 auttānapāde bhadraṃ te tapasā paritoṣitaḥ /
ViPur, 1, 12, 43.1 bāhyārthanirapekṣaṃ te mayi cittaṃ yad āhitam /
ViPur, 1, 12, 49.2 taṃ tvāṃ katham ahaṃ deva stotuṃ śakṣyāmi bālakaḥ //
ViPur, 1, 12, 50.1 tvadbhaktipravaṇaṃ hy etat parameśvara me manaḥ /
ViPur, 1, 12, 50.2 stotuṃ pravṛttaṃ tvatpādau tatra prajñāṃ prayaccha me //
ViPur, 1, 12, 56.2 prapadye śaraṇaṃ śuddhaṃ tvadrūpaṃ parameśvara //
ViPur, 1, 12, 57.2 tasmai namas te sarvātman yogicintyāvikāravat //
ViPur, 1, 12, 59.2 tvatto virāṭ svarāṭ samrāṭ tvattaś cāpy adhipūruṣaḥ //
ViPur, 1, 12, 59.2 tvatto virāṭ svarāṭ samrāṭ tvattaś cāpy adhipūruṣaḥ //
ViPur, 1, 12, 60.2 tvatto viśvam idaṃ jātaṃ tvatto bhūtabhaviṣyatī //
ViPur, 1, 12, 60.2 tvatto viśvam idaṃ jātaṃ tvatto bhūtabhaviṣyatī //
ViPur, 1, 12, 61.1 tvadrūpadhāriṇaś cāntaḥ sarvabhūtam idaṃ jagat /
ViPur, 1, 12, 61.2 tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśur dvidhā //
ViPur, 1, 12, 62.1 tvatta ṛco 'tha sāmāni tvattaś chandāṃsi jajñire /
ViPur, 1, 12, 62.1 tvatta ṛco 'tha sāmāni tvattaś chandāṃsi jajñire /
ViPur, 1, 12, 62.2 tvatto yajūṃṣy ajāyanta tvatto 'śvāś caikatodataḥ //
ViPur, 1, 12, 62.2 tvatto yajūṃṣy ajāyanta tvatto 'śvāś caikatodataḥ //
ViPur, 1, 12, 63.1 gāvas tvattaḥ samudbhūtās tvatto 'jā avayo mṛgāḥ /
ViPur, 1, 12, 63.1 gāvas tvattaḥ samudbhūtās tvatto 'jā avayo mṛgāḥ /
ViPur, 1, 12, 63.2 tvanmukhād brāhmaṇā bāhvos tvattaḥ kṣatram ajāyata //
ViPur, 1, 12, 63.2 tvanmukhād brāhmaṇā bāhvos tvattaḥ kṣatram ajāyata //
ViPur, 1, 12, 64.1 vaiśyās tavorujāḥ śūdrās tava padbhyāṃ samudgatāḥ /
ViPur, 1, 12, 64.1 vaiśyās tavorujāḥ śūdrās tava padbhyāṃ samudgatāḥ /
ViPur, 1, 12, 64.2 akṣṇoḥ sūryo 'nilaḥ prāṇāc candramā manasas tava //
ViPur, 1, 12, 65.3 diśaḥ śrotrāt kṣitiḥ padbhyāṃ tvattaḥ sarvam abhūd idam //
ViPur, 1, 12, 66.2 saṃyame viśvam akhilaṃ bījabhūte tathā tvayi //
ViPur, 1, 12, 67.2 vistāraṃ ca yathā yāti tvattaḥ sṛṣṭau tathā jagat //
ViPur, 1, 12, 68.2 evaṃ viśvasya nānyas tvaṃ tvatsthāyīśvara dṛśyate //
ViPur, 1, 12, 68.2 evaṃ viśvasya nānyas tvaṃ tvatsthāyīśvara dṛśyate //
ViPur, 1, 12, 69.1 hlādinī saṃdhinī saṃvit tvayy ekā sarvasaṃsthitau /
ViPur, 1, 12, 69.2 hlādatāpakarī miśrā tvayi no guṇavarjite //
ViPur, 1, 12, 70.1 pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ /
ViPur, 1, 12, 70.2 prabhūtabhūtabhūtāya tubhyaṃ bhūtātmane namaḥ //
ViPur, 1, 12, 72.1 sarvasmin sarvabhūtas tvaṃ sarvaḥ sarvasvarūpadhṛk /
ViPur, 1, 12, 72.2 sarvaṃ tvattas tataś ca tvaṃ namaḥ sarvātmane 'stu te //
ViPur, 1, 12, 72.2 sarvaṃ tvattas tataś ca tvaṃ namaḥ sarvātmane 'stu te //
ViPur, 1, 12, 72.2 sarvaṃ tvattas tataś ca tvaṃ namaḥ sarvātmane 'stu te //
ViPur, 1, 12, 73.2 kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛdi sthitam //
ViPur, 1, 12, 75.1 yo me manoratho nātha saphalaḥ sa tvayā kṛtaḥ /
ViPur, 1, 12, 76.2 tapasas tat phalaṃ prāptaṃ yad dṛṣṭo 'haṃ tvayā dhruva /
ViPur, 1, 12, 77.1 varaṃ varaya tasmāt tvaṃ yathābhimatam ātmanaḥ /
ViPur, 1, 12, 78.3 kim ajñātaṃ tava svāmin manasā yan mayepsitam //
ViPur, 1, 12, 79.1 tathāpi tubhyaṃ deveśa kathayiṣyāmi yan mayā /
ViPur, 1, 12, 80.1 kiṃ vā sarvajagatsraṣṭaḥ prasanne tvayi durlabham /
ViPur, 1, 12, 80.2 tvatprasādaphalaṃ bhuṅkte trailokyaṃ maghavān api //
ViPur, 1, 12, 82.2 prārthayāmi prabho sthānaṃ tvatprasādād ato 'vyayam //
ViPur, 1, 12, 83.2 yat tvayā prārthitaṃ sthānam etat prāpsyati vai bhavān /
ViPur, 1, 12, 83.3 tvayāhaṃ toṣitaḥ pūrvam anyajanmani bālaka //
ViPur, 1, 12, 84.1 tvam āsīr brāhmaṇaḥ pūrvaṃ mayy ekāgramatiḥ sadā /
ViPur, 1, 12, 85.1 kālena gacchatā mitraṃ rājaputras tavābhavat /
ViPur, 1, 12, 86.2 bhaveyaṃ rājaputro 'ham iti vāñchā tvayā kṛtā //
ViPur, 1, 12, 87.1 tato yathābhilaṣitā prāptā te rājaputratā /
ViPur, 1, 12, 92.2 sarveṣām upari sthānaṃ tava dattaṃ mayā dhruva //
ViPur, 1, 12, 94.1 sunītir api te mātā tvadāsannātinirmalā /
ViPur, 1, 12, 94.1 sunītir api te mātā tvadāsannātinirmalā /
ViPur, 1, 12, 95.1 ye ca tvāṃ mānavāḥ prātaḥ sāyaṃ ca susamāhitāḥ /
ViPur, 1, 13, 16.2 bho bho rājañchṛṇuṣva tvaṃ yad vadāmas tava prabho /
ViPur, 1, 13, 16.2 bho bho rājañchṛṇuṣva tvaṃ yad vadāmas tava prabho /
ViPur, 1, 13, 17.2 pūjayiṣyāma bhadraṃ te tatrāṃśas te bhaviṣyati //
ViPur, 1, 13, 17.2 pūjayiṣyāma bhadraṃ te tatrāṃśas te bhaviṣyati //
ViPur, 1, 13, 68.1 tvaṃ no vṛttiprado dhātrā prajāpālo nirūpitaḥ /
ViPur, 1, 13, 73.2 strīvadhe tvaṃ mahāpāpaṃ kiṃ narendra na paśyasi /
ViPur, 1, 13, 75.2 prajānām upakārāya yadi māṃ tvaṃ haniṣyasi /
ViPur, 1, 13, 75.3 ādhāraḥ kaḥ prajānāṃ te nṛpaśreṣṭha bhaviṣyati //
ViPur, 1, 13, 76.2 tvāṃ hatvā vasudhe bāṇair macchāsanaparāṅmukhīm /
ViPur, 1, 13, 78.3 tasmād vadāmy upāyaṃ te taṃ kuruṣva yadīcchasi //
ViPur, 1, 13, 80.2 taṃ tu vatsaṃ prayaccha tvaṃ kṣareyaṃ yena vatsalā //
ViPur, 1, 14, 10.3 prajāḥ saṃvardhanīyās te mayā coktaṃ tatheti tat //
ViPur, 1, 14, 14.3 sameti nānyathā martyaḥ kim anyat kathayāmi vaḥ //
ViPur, 1, 14, 17.2 tam ārādhyācyutaṃ vṛddhiḥ prajānāṃ vo bhaviṣyati //
ViPur, 1, 14, 47.2 prasādasumukho 'haṃ vo varadaḥ samupasthitaḥ //
ViPur, 1, 15, 6.2 saṃdhānaṃ vaḥ kariṣyāmi saha kṣitiruhair aham //
ViPur, 1, 15, 8.2 bhāryā vo 'stu mahābhāgā dhruvaṃ vaṃśavivardhinī //
ViPur, 1, 15, 9.1 yuṣmākaṃ tejaso 'rdhena mama cārdhena tejasaḥ /
ViPur, 1, 15, 10.1 mama cāṃśena saṃyukto yuṣmattejomayena vai /
ViPur, 1, 15, 26.2 kim adya sarvadharmajña parivṛttam ahas tava //
ViPur, 1, 15, 27.1 bahūnāṃ vipra varṣāṇāṃ pariṇāmam ahas tava /
ViPur, 1, 15, 28.2 prātas tvam āgatā bhadre nadītīram idaṃ śubham /
ViPur, 1, 15, 30.3 kintv adya tasya kālasya gatāny abdaśatāni te //
ViPur, 1, 15, 31.3 kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ saha //
ViPur, 1, 15, 32.2 atītāni nava varṣaśatāni te /
ViPur, 1, 15, 33.3 dinam ekam ahaṃ manye tvayā sārdham ihāsitam //
ViPur, 1, 15, 34.2 vadiṣyāmyanṛtaṃ brahman katham atra tavāntike /
ViPur, 1, 15, 40.1 gaccha pāpe yathākāmaṃ yat kāryaṃ tat kṛtaṃ tvayā /
ViPur, 1, 15, 41.1 na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā /
ViPur, 1, 15, 41.2 satāṃ saptapadaṃ maitram uṣito 'haṃ tvayā saha //
ViPur, 1, 15, 42.1 atha vā tava ko doṣaḥ kiṃ vā kupyāmy ahaṃ tava /
ViPur, 1, 15, 42.1 atha vā tava ko doṣaḥ kiṃ vā kupyāmy ahaṃ tava /
ViPur, 1, 15, 43.2 tvayā dhik tvāṃ mahāmohamañjūṣāṃ sujugupsitām //
ViPur, 1, 15, 43.2 tvayā dhik tvāṃ mahāmohamañjūṣāṃ sujugupsitām //
ViPur, 1, 15, 50.2 tāṃ pradāsyanti vo vṛkṣāḥ kopa eṣa praśāmyatām //
ViPur, 1, 15, 60.1 iyaṃ ca māriṣā pūrvam āsīd yā tāṃ bravīmi vaḥ /
ViPur, 1, 15, 60.2 kāryagauravam etasyāḥ kathane phaladāyi vaḥ //
ViPur, 1, 15, 64.2 tvatprasādāt tathā putraḥ prajāpatisamo 'stu me //
ViPur, 1, 15, 65.2 ayonijā ca jāyeyaṃ tvatprasādād adhokṣaja //
ViPur, 1, 15, 70.1 tvaṃ cāpy ayonijā sādhvī rūpaudāryaguṇānvitā /
ViPur, 1, 15, 71.2 sā ceyaṃ māriṣā jātā yuṣmatpatnī nṛpātmajāḥ //
ViPur, 1, 15, 91.2 he haryaśvā mahāvīryāḥ prajā yūyaṃ kariṣyatha /
ViPur, 1, 15, 92.1 bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ /
ViPur, 1, 16, 4.2 tvayaivātīva māhātmyaṃ kathitaṃ yasya dhīmataḥ //
ViPur, 1, 17, 13.3 kālenaitāvatā yat te sadodyuktena śikṣitam //
ViPur, 1, 17, 14.2 śrūyatāṃ tāta vakṣyāmi sārabhūtaṃ tavājñayā /
ViPur, 1, 17, 17.2 brahmabandho kim etat te vipakṣastutisaṃhitam /
ViPur, 1, 17, 18.3 mamopadeśajanitaṃ nāyaṃ vadati te sutaḥ //
ViPur, 1, 17, 19.3 mayopadiṣṭaṃ nety eṣa prabravīti gurus tava //
ViPur, 1, 17, 23.3 tavāsti martukāmas tvaṃ prabravīṣi punaḥ punaḥ //
ViPur, 1, 17, 23.3 tavāsti martukāmas tvaṃ prabravīṣi punaḥ punaḥ //
ViPur, 1, 17, 26.3 sa māṃ tvadādīṃśca pitaḥ samastān samastaceṣṭāsu yunakti sarvagaḥ //
ViPur, 1, 17, 33.2 viṣṇuḥ śastreṣu yuṣmāsu mayi cāsau yathā sthitaḥ /
ViPur, 1, 17, 33.3 daiteyās tena satyena mā krāmantvāyudhāni vaḥ //
ViPur, 1, 17, 35.3 abhayaṃ te prayacchāmi mātimūḍhamatir bhava //
ViPur, 1, 17, 45.3 vāyo samedhayāgniṃ tvaṃ dahyatām eṣa pāpakṛt //
ViPur, 1, 17, 49.3 kopo devanikāyeṣu tatra te saphalo yataḥ //
ViPur, 1, 17, 50.2 yathā vipakṣanāśāya vinītas te bhaviṣyati //
ViPur, 1, 17, 77.1 tad etad vo mayākhyātaṃ yadi jānīta nānṛtam /
ViPur, 1, 17, 85.1 samutsṛjyāsuraṃ bhāvaṃ tasmād yūyaṃ yathā vayam /
ViPur, 1, 18, 8.3 jīrṇaṃ tacca sahānnena prahlādena sutena te //
ViPur, 1, 18, 12.1 kiṃ daivaiḥ kim anantena kim anyena tavāśrayaḥ /
ViPur, 1, 18, 12.2 pitā samastalokānāṃ tvaṃ tathaiva bhaviṣyasi //
ViPur, 1, 18, 13.1 tasmāt parityajaināṃ tvaṃ vipakṣastavasaṃhitām /
ViPur, 1, 18, 13.1 tasmāt parityajaināṃ tvaṃ vipakṣastavasaṃhitām /
ViPur, 1, 18, 18.1 yat tvetat kim anantenetyuktaṃ yuṣmābhir īdṛśam /
ViPur, 1, 18, 27.2 dahyamānas tvam asmābhir agninā bāla rakṣitaḥ /
ViPur, 1, 18, 28.2 tataḥ kṛtyāṃ vināśāya tava sṛkṣyāma durmate //
ViPur, 1, 19, 2.2 prahlāda suprabhāvo 'si kim etat te viceṣṭitam /
ViPur, 1, 19, 2.3 etan mantrādijanitam utāho sahajaṃ tava //
ViPur, 1, 19, 28.2 gṛhītanītiśāstras te putro daityapate kṛtaḥ /
ViPur, 1, 19, 32.2 tathā me kathyatāṃ jñātuṃ tavecchāmi manogatam //
ViPur, 1, 19, 38.1 tvayyasti bhagavān viṣṇur mayi cānyatra cāsti saḥ /
ViPur, 1, 19, 64.2 namas te puṇḍarīkākṣa namas te puruṣottama /
ViPur, 1, 19, 64.2 namas te puṇḍarīkākṣa namas te puruṣottama /
ViPur, 1, 19, 64.3 namas te sarvalokātman namas te tigmacakriṇe //
ViPur, 1, 19, 64.3 namas te sarvalokātman namas te tigmacakriṇe //
ViPur, 1, 19, 66.2 rudrarūpāya kalpānte namas tubhyaṃ trimūrtaye //
ViPur, 1, 19, 69.2 eteṣāṃ paramārthaśca sarvam etat tvam acyuta //
ViPur, 1, 19, 70.1 vidyāvidye bhavān satyam asatyaṃ tvaṃ viṣāmṛte /
ViPur, 1, 19, 71.2 tvam eva viṣṇo sarvāṇi sarvakarmaphalaṃ ca yat //
ViPur, 1, 19, 72.2 tavaiva vyāptiraiśvaryaguṇasaṃsūcikī prabho //
ViPur, 1, 19, 73.1 tvāṃ yoginaś cintayanti tvāṃ yajanti ca yajvinaḥ /
ViPur, 1, 19, 73.1 tvāṃ yoginaś cintayanti tvāṃ yajanti ca yajvinaḥ /
ViPur, 1, 19, 73.2 havyakavyabhug ekastvaṃ pitṛdevasvarūpadhṛk //
ViPur, 1, 19, 74.1 rūpaṃ mahat te 'cyuta yatra viśvaṃ yataś ca sūkṣmaṃ jagad etad īśa /
ViPur, 1, 19, 75.2 kimapyacintyaṃ tava rūpam asti tasmai namas te puruṣottamāya //
ViPur, 1, 19, 75.2 kimapyacintyaṃ tava rūpam asti tasmai namas te puruṣottamāya //
ViPur, 1, 19, 76.1 sarvabhūteṣu sarvātman yā śaktir aparā tava /
ViPur, 1, 20, 12.2 ekāneka namastubhyaṃ vāsudevādikāraṇa //
ViPur, 1, 20, 17.2 kurvatas te prasanno 'haṃ bhaktim avyabhicāriṇīm /
ViPur, 1, 20, 18.3 teṣu teṣvacyutā bhaktir acyutāstu sadā tvayi //
ViPur, 1, 20, 19.2 tvām anusmarataḥ sā me hṛdayānmāpasarpatu //
ViPur, 1, 20, 20.2 mayi bhaktis tavāstyeva bhūyo 'pyevaṃ bhaviṣyati /
ViPur, 1, 20, 20.3 varaśca mattaḥ prahlāda vriyatāṃ yastavepsitaḥ //
ViPur, 1, 20, 21.2 mayi dveṣānubandho 'bhūt saṃstutāvudyate tava /
ViPur, 1, 20, 24.1 tvayi bhaktimato dveṣād aghaṃ tatsaṃbhavaṃ ca yat /
ViPur, 1, 20, 24.2 tvatprasādāt prabho sadyas tena mucyeta me pitā //
ViPur, 1, 20, 25.2 prahlāda sarvam etat te matprasādād bhaviṣyati /
ViPur, 1, 20, 25.3 anyaṃ ca te varaṃ dadmi vriyatām asurātmaja //
ViPur, 1, 20, 26.2 kṛtakṛtyo 'smi bhagavan vareṇānena yat tvayi /
ViPur, 1, 20, 26.3 bhavitrī tvatprasādena bhaktir avyabhicāriṇī //
ViPur, 1, 20, 27.2 samastajagatāṃ mūle yasya bhaktiḥ sthirā tvayi //
ViPur, 1, 20, 28.2 yathā te niścalaṃ ceto mayi bhaktisamanvitam /
ViPur, 1, 20, 28.3 tathā tvaṃ matprasādena nirvāṇaṃ param āpsyasi //
ViPur, 1, 20, 35.2 prahlādo bhagavadbhakto yaṃ tvaṃ mām anupṛcchasi //
ViPur, 1, 21, 21.1 teṣāṃ pradhānabhūtās te śeṣavāsukitakṣakāḥ /
ViPur, 1, 21, 33.1 śakraṃ putro nihantā te yadi garbhaṃ śaracchatam /
ViPur, 1, 22, 86.1 ityeṣa te 'ṃśaḥ prathamaḥ purāṇasyāsya vai dvija /
ViPur, 2, 1, 1.2 bhagavan sarvam ākhyātaṃ mamaitad akhilaṃ tvayā /
ViPur, 2, 1, 2.1 yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā /
ViPur, 2, 1, 3.2 tayor uttānapādasya dhruvaḥ putras tvayoditaḥ //
ViPur, 2, 1, 34.2 maitreya tasya caritaṃ kathayiṣyāmi te punaḥ //
ViPur, 2, 2, 1.3 śrotum icchāmyahaṃ tvattaḥ sakalaṃ maṇḍalaṃ bhuvaḥ //
ViPur, 2, 2, 43.1 ityete munivaryoktā maryādāparvatās tava /
ViPur, 2, 3, 27.2 lakṣayojanavistāraṃ saṃkṣepātkathitaṃ tava //
ViPur, 2, 4, 12.1 ete śailāstathā nadyaḥ pradhānāḥ kathitāstava /
ViPur, 2, 4, 16.1 varṇāśca tatra catvārastānnibodha vadāmi te //
ViPur, 2, 4, 21.1 ityeṣa tava maitreya plakṣadvīpa udāhṛtaḥ /
ViPur, 2, 7, 1.2 kathitaṃ bhavatā brahmanmamaitadakhilaṃ tvayā /
ViPur, 2, 7, 2.2 samācakṣva mahābhāga mahyaṃ tvaṃ paripṛcchate //
ViPur, 2, 7, 21.1 ete sapta mayā lokā maitreya kathitāstava /
ViPur, 2, 8, 1.2 vyākhyātametadbrahmāṇḍasaṃsthānaṃ tava suvrata /
ViPur, 2, 11, 3.2 kiṃ tvādityasya yatkarma tannātroktaṃ tvayā mune //
ViPur, 2, 12, 24.1 ete mayā grahāṇāṃ vai tavākhyātā rathā nava /
ViPur, 2, 12, 45.2 etattu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te //
ViPur, 2, 12, 47.1 yaccaitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ /
ViPur, 2, 13, 57.2 kiṃ śrānto 'syalpam adhvānaṃ tvayoḍhā śibikā mama /
ViPur, 2, 13, 57.3 kimāyāsasaho na tvaṃ pīvānasi nirīkṣyase //
ViPur, 2, 13, 59.2 pratyakṣaṃ dṛśyase pīvānadyāpi śibikā tvayi /
ViPur, 2, 13, 61.1 tvayoḍhā śibikā ceti tvayyadyāpi ca saṃsthitā /
ViPur, 2, 13, 61.1 tvayoḍhā śibikā ceti tvayyadyāpi ca saṃsthitā /
ViPur, 2, 13, 64.1 śibikāyāṃ sthitaṃ cedaṃ dehaṃ tvadupalakṣitam /
ViPur, 2, 13, 64.2 tatra tvam aham apyatra procyate cedamanyathā //
ViPur, 2, 13, 65.1 ahaṃ tvaṃ ca tathānye ca bhūtairuhyāma pārthiva /
ViPur, 2, 13, 68.2 tadā pīvānasītītthaṃ kayā yuktyā tvayeritam //
ViPur, 2, 13, 69.2 śibikeyaṃ yadā skandhe tadā bhāraḥ samastvayā //
ViPur, 2, 13, 75.2 tatsarvaṃ kathyatāṃ vidvanmahyaṃ śuśrūṣave tvayā //
ViPur, 2, 13, 88.1 tvaṃ rājā śibikā ceyaṃ vayaṃ vāhāḥ puraḥsarāḥ /
ViPur, 2, 13, 89.1 vṛkṣāddāru tataśceyaṃ śibikā tvadadhiṣṭhitā /
ViPur, 2, 13, 90.1 vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ /
ViPur, 2, 13, 90.2 na ca dāruṇi sarvastvāṃ bravīti śibikāgatam //
ViPur, 2, 13, 91.2 anviṣyatāṃ nṛpaśreṣṭha tadbhede śibikā tvayā //
ViPur, 2, 13, 92.2 kva yātaṃ chatram ityeṣa nyāyastvayi tathā mayi //
ViPur, 2, 13, 97.1 tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ /
ViPur, 2, 13, 97.2 patnyāḥ patiḥ pitā sūnoḥ kaṃ tvāṃ bhūpa vadāmyaham //
ViPur, 2, 13, 98.1 tvaṃ kimetacchiraḥ kiṃ nu śirastava tathodaram /
ViPur, 2, 13, 98.1 tvaṃ kimetacchiraḥ kiṃ nu śirastava tathodaram /
ViPur, 2, 13, 98.2 kimu pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate //
ViPur, 2, 13, 98.2 kimu pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate //
ViPur, 2, 13, 99.1 samastāvayavebhyastvaṃ pṛthagbhūpa vyavasthitaḥ /
ViPur, 2, 14, 2.2 bhagavanyattvayā proktaṃ paramārthamayaṃ vacaḥ /
ViPur, 2, 14, 5.2 pravartante guṇāścaite kiṃ mameti tvayoditam //
ViPur, 2, 14, 8.2 tenaiva paramārthārthaṃ tvayi cetaḥ pradhāvati //
ViPur, 2, 14, 11.1 tanmahyaṃ praṇatāya tvaṃ yacchreyaḥ paramaṃ dvija /
ViPur, 2, 14, 21.1 ṛgyajuḥsāmaniṣpādyaṃ yajñakarma mataṃ tava /
ViPur, 2, 14, 25.1 tadevāphaladaṃ karma paramārtho matastava /
ViPur, 2, 15, 12.3 yadrocate dvijaśreṣṭha tattvaṃ bhuṅkṣva yathecchayā //
ViPur, 2, 15, 17.2 api te paramā tṛptirutpannā tuṣṭireva ca /
ViPur, 2, 15, 17.3 api te mānasaṃ svastham āhāreṇa kṛtaṃ dvija //
ViPur, 2, 15, 23.1 kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā /
ViPur, 2, 15, 23.1 kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā /
ViPur, 2, 15, 25.2 tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apyaham //
ViPur, 2, 15, 25.2 tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apyaham //
ViPur, 2, 15, 26.1 mṛṣṭaṃ na mṛṣṭamityeṣā jijñāsā me kṛtā tava /
ViPur, 2, 15, 33.1 prasīda maddhitārthāya kathyatāṃ yastvam āgataḥ /
ViPur, 2, 15, 33.2 naṣṭo mohastavākarṇya vacāṃsyetāni me dvija //
ViPur, 2, 15, 34.2 ṛbhurasmi tavācāryaḥ prajñādānāya te dvija /
ViPur, 2, 15, 34.2 ṛbhurasmi tavācāryaḥ prajñādānāya te dvija /
ViPur, 2, 15, 34.3 ihāgato 'haṃ yāsyāmi paramārthastavoditaḥ //
ViPur, 2, 16, 6.3 kathyatāṃ me dvijaśreṣṭha tvamabhijño mato mama //
ViPur, 2, 16, 12.3 śrūyatāṃ kathayāmyeṣa yanmāṃ tvaṃ paripṛcchasi //
ViPur, 2, 16, 13.1 uparyahaṃ yathā rājā tvamadhaḥ kuñjaro yathā /
ViPur, 2, 16, 13.2 avabodhāya te brahman dṛṣṭānto darśito mayā //
ViPur, 2, 16, 14.2 tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavadyadi /
ViPur, 2, 16, 14.3 tadeva tvaṃ mamācakṣva katamastvam ahaṃ tathā //
ViPur, 2, 16, 14.3 tadeva tvaṃ mamācakṣva katamastvam ahaṃ tathā //
ViPur, 2, 16, 15.3 nidāghaḥ prāha bhagavān ācāryastvamṛbhurdhruvam //
ViPur, 2, 16, 16.2 yathācāryasya tena tvāṃ manye prāptamahaṃ gurum //
ViPur, 2, 16, 17.2 tavopadeśadānāya pūrvaśuśrūṣaṇādṛtaḥ /
ViPur, 2, 16, 17.3 guruste 'hamṛbhurnāmnā nidāgha samupāgataḥ //
ViPur, 2, 16, 18.1 tadetadupadiṣṭaṃ te saṃkṣepeṇa mahāmate /
ViPur, 2, 16, 21.1 tathā tvamapi dharmajña tulyātmaripubāndhavaḥ /
ViPur, 2, 16, 23.2 so 'haṃ sa ca tvaṃ sa ca sarvametadātmasvarūpaṃ tyaja bhedamoham //
ViPur, 3, 1, 3.1 dhruvaprahlādacaritaṃ vistarācca tvayoditam /
ViPur, 3, 2, 1.3 bhaviṣyāṇyapi viprarṣe mamākhyātuṃ tvamarhasi //
ViPur, 3, 2, 14.2 tacchṛṇuṣva mahābhāga bhaviṣyaṃ kathayāmi te //
ViPur, 3, 2, 61.2 tadatrānyatra vā vipra sadbhāvaḥ kathitastava //
ViPur, 3, 2, 62.1 manvantarāṇyaśeṣāṇi kathitāni mayā tava /
ViPur, 3, 2, 62.2 manvantarādhipāṃścaiva kimanyat kathayāmi te //
ViPur, 3, 3, 1.2 jñātametanmayā tvatto yathā sarvamidaṃ jagat /
ViPur, 3, 5, 9.2 mucyatāṃ yat tvayādhītaṃ matto viprāvamānaka //
ViPur, 3, 5, 10.1 nistejaso vadasyetānyastvaṃ brāhmaṇapuṃgavān /
ViPur, 3, 5, 11.1 yājñavalkyastataḥ prāha bhaktyaitatte mayoditam /
ViPur, 3, 5, 11.2 mamāpyalaṃ tvayādhītaṃ yanmayā tadidaṃ dvija //
ViPur, 3, 6, 25.1 yadetattava maitreya purāṇaṃ kathyate mayā /
ViPur, 3, 6, 33.1 etattavoditaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā /
ViPur, 3, 6, 33.1 etattavoditaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā /
ViPur, 3, 6, 33.2 maitreya vedasambaddhaṃ kimanyatkathayāmi te //
ViPur, 3, 7, 13.2 yamakiṃkarayoryo 'bhūt saṃvādastaṃ bravīmi te //
ViPur, 3, 8, 8.2 tadahaṃ sakalaṃ tubhyaṃ kathayāmi nibodha me //
ViPur, 3, 8, 21.3 tvamekāgramanā bhūtvā śṛṇu dharmānmayoditān //
ViPur, 3, 8, 40.1 ityete kathitā rājanvarṇadharmā mayā tava /
ViPur, 3, 11, 38.1 kāmyodakapradānaṃ te mayaitatkathitaṃ nṛpa /
ViPur, 3, 17, 4.2 nagnasvarūpamicchāmi yathāvatkathitaṃ tvayā //
ViPur, 3, 17, 8.2 nagnasaṃbandhi maitreya yatpṛṣṭo 'hamiha tvayā //
ViPur, 3, 17, 13.2 tvāṃ stoṣyāmastavoktīnāṃ yāthārthyaṃ naiva gocare //
ViPur, 3, 17, 13.2 tvāṃ stoṣyāmastavoktīnāṃ yāthārthyaṃ naiva gocare //
ViPur, 3, 17, 14.1 tvamurvī salilaṃ vahnirvāyurākāśameva ca /
ViPur, 3, 17, 15.1 ekaṃ tavaitadbhūtātmanmūrtāmūrtamayaṃ vapuḥ /
ViPur, 3, 17, 16.1 tatreśa tava yatpūrvaṃ tvannābhikamalodbhavam /
ViPur, 3, 17, 16.1 tatreśa tava yatpūrvaṃ tvannābhikamalodbhavam /
ViPur, 3, 17, 17.2 vayamevaṃ svarūpaṃ te tasmai devātmane namaḥ //
ViPur, 3, 17, 18.2 yadrūpaṃ tava govinda tasmai daityātmane namaḥ //
ViPur, 3, 17, 19.2 śabdādilobhi yattasmai tubhyaṃ yakṣātmane namaḥ //
ViPur, 3, 17, 20.1 krauryamāyāmayaṃ ghoraṃ yacca rūpaṃ tavāsitam /
ViPur, 3, 17, 20.2 niśācarātmane tasmai namaste puruṣottama //
ViPur, 3, 17, 21.1 svargasthadharmisaddharmaphalopakaraṇaṃ tava /
ViPur, 3, 17, 22.2 siddhātmaṃstava yadrūpaṃ tasmai siddhātmane namaḥ //
ViPur, 3, 17, 23.2 dvijihvaṃ tava yadrūpaṃ tasmai sarpātmane namaḥ //
ViPur, 3, 17, 24.2 ṛṣirūpātmane tasmai viṣṇo rūpāya te namaḥ //
ViPur, 3, 17, 25.2 tvadrūpaṃ puṇḍarīkākṣa tasmai kālātmane namaḥ //
ViPur, 3, 17, 27.2 janārdana namastasmai tvadrūpāya narātmane //
ViPur, 3, 17, 28.1 aṣṭāviṃśadvadhopetaṃ yadrūpaṃ tāmasaṃ tava /
ViPur, 3, 17, 30.2 rūpaṃ tavādeḥ sarvasya tasmai sarvātmane namaḥ //
ViPur, 3, 17, 31.2 rūpaṃ tavādyaṃ na yadanyatulyaṃ tasmai namaḥ kāraṇakāraṇāya //
ViPur, 3, 17, 38.1 yadyapyaśeṣabhūtasya vayaṃ te ca tavāṃśakāḥ /
ViPur, 3, 18, 4.3 asmābhiriyamārabdhā kiṃ vā te 'tra vivakṣitam //
ViPur, 3, 18, 7.1 arhadhvaṃ dharmametaṃ ca sarve yūyaṃ mahābalāḥ //
ViPur, 3, 18, 17.2 svargārthaṃ yadi vo vāñchā nirvāṇārthamathāsurāḥ /
ViPur, 3, 18, 30.1 janaśraddheyamityetadavagamya tato 'tra vaḥ /
ViPur, 3, 18, 69.2 smaryatāṃ tanmahārāja dākṣiṇyalalitaṃ tvayā /
ViPur, 3, 18, 75.3 proktaṃ te pūrvacaritaṃ pāṣaṇḍālāpasaṃśrayam //
ViPur, 3, 18, 78.1 na tvaṃ vṛko mahābhāga rājā śatadhanurbhavān /
ViPur, 3, 18, 78.2 śvā bhūtvā tvaṃ śṛgālo 'bhūrvṛkatvaṃ sāmprataṃ gataḥ //
ViPur, 3, 18, 80.1 narendra smaryatām ātmā hyalaṃ te gṛdhraceṣṭayā /
ViPur, 3, 18, 102.1 ete nagnāstavākhyātā dṛṣṭyā śrāddhopaghātakāḥ /
ViPur, 4, 1, 2.2 śrotum icchāmyahaṃ vaṃśāṃstāṃstvaṃ prabrūhi me guro //
ViPur, 4, 1, 49.1 taṃ cāha bhagavān kathaya yo 'bhimatas te vara iti //
ViPur, 4, 1, 53.1 bahūni hi tavātraiva gāndharvaṃ śṛṇvataś caturyugānyatītāni //
ViPur, 4, 1, 68.1 kuśasthalī yā tava bhūpa ramyā purī purābhūd amarāvatīva /
ViPur, 4, 1, 69.1 tasmai tvam enāṃ tanayāṃ narendra prayaccha māyāmanujāya jāyām /
ViPur, 4, 1, 69.2 ślāghyo varo 'sau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ //
ViPur, 4, 2, 11.2 alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ //
ViPur, 4, 2, 16.2 jñātam eva mayā yuṣmābhir yad abhilaṣitaṃ tadartham idaṃ śrūyatām /
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 2, 45.2 kiṃtvarthinām arthitadānadīkṣā kṛtavrataṃ ślāghyam idaṃ kulaṃ te //
ViPur, 4, 2, 46.1 śatārdhasaṃkhyāstava santi kanyās tāsāṃ mamaikāṃ nṛpate prayaccha /
ViPur, 4, 2, 56.1 ūcuśca alaṃ bhaginyo 'ham imaṃ vṛṇomi vṛto mayā naiṣa tavānurūpaḥ /
ViPur, 4, 2, 67.1 apyatra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha //
ViPur, 4, 2, 69.1 tvatprasādād idam aśeṣam atiśobhanam //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 3, 9.2 yas te 'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti //
ViPur, 4, 3, 10.3 namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
ViPur, 4, 3, 32.1 alam alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati //
ViPur, 4, 3, 45.1 ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ //
ViPur, 4, 4, 26.1 gacchainaṃ pitāmahāyāśvaṃ prāpaya varaṃ vṛṇīṣva ca putraka pautrāśca te svargād gaṅgāṃ bhuvam āneṣyanta iti //
ViPur, 4, 4, 28.1 tad ākarṇya taṃ ca bhagavān āha uktam evaitan mayādya pautraste tridivād gaṅgāṃ bhuvam ānayiṣyatīti //
ViPur, 4, 4, 44.1 dvitīyo 'pi pratikriyāṃ te kariṣyāmīty uktvāntardhānaṃ jagāma //
ViPur, 4, 4, 53.1 yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupatā bhaviṣyatīti //
ViPur, 4, 4, 55.1 samādhivijñānāvagatārthaś cānugrahaṃ tasmai cakāra nātyantikam etad dvādaśābdaṃ tava bhojanaṃ bhaviṣyati //
ViPur, 4, 4, 62.1 prasīdekṣvākukulatilakabhūtas tvaṃ mahārājo mitrasaho na rākṣasaḥ //
ViPur, 4, 4, 65.1 yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ tasmāt tvam api kāmopabhogapravṛtto 'ntaṃ prāpsyasīti //
ViPur, 4, 4, 65.1 yasmād evaṃ mayy atṛptāyāṃ tvayāyaṃ matpatir bhakṣitaḥ tasmāt tvam api kāmopabhogapravṛtto 'ntaṃ prāpsyasīti //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 5, 4.1 tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān //
ViPur, 4, 6, 29.1 adyaiva te vyalīkalajjāvatyās tathā śāstim ahaṃ karomi //
ViPur, 4, 6, 40.1 subhru tvām aham abhikāmo 'smi prasīdānurāgam udvahetyuktā lajjāvakhaṇḍitam urvaśī taṃ prāha //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 7, 19.1 eṣa carur bhavatyā ayam aparaś carus tvanmātrā samyag upayojya ity uktvā vanaṃ jagāma //
ViPur, 4, 7, 25.1 āha cainām atipāpe kim idam akāryaṃ bhavatyā kṛtam atiraudraṃ te vapur lakṣyate //
ViPur, 4, 7, 26.1 nūnaṃ tvayā tvanmātṛsātkṛtaś carur upayukto na yuktam etat //
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 4, 8, 10.1 kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 10, 9.1 vatsa tvanmātāmahaśāpād iyam akālenaiva jarā mamopasthitā tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmi //
ViPur, 4, 10, 10.1 ekaṃ varṣasahasram atṛpto 'smi viṣayeṣu tvadvayasā viṣayān ahaṃ bhoktum icchāmi //
ViPur, 4, 10, 12.1 taṃ ca pitā śaśāpa tvatprasūtir na rājyārhā bhaviṣyatīti //
ViPur, 4, 12, 29.1 nāhaṃ prasūtā putreṇa nānyā patnyabhavat tava /
ViPur, 4, 12, 29.2 snuṣāsaṃbandhatā hy eṣā katamena sutena te //
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 42.2 sukumāraka mā rodīs tava hy eṣa syamantakaḥ /
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 100.1 dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ /
ViPur, 4, 13, 100.1 dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ /
ViPur, 4, 13, 100.1 dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ /
ViPur, 4, 13, 100.2 na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 13, 157.1 tad alaṃ yaduloko 'yaṃ balabhadraḥ ahaṃ ca satyā ca tvāṃ dānapate prārthayāmaḥ //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 15, 16.1 etat tavākhilaṃ mayābhihitam //
ViPur, 4, 16, 1.2 ityeṣa samāsatas te yadorvaṃśaḥ kathitaḥ //
ViPur, 4, 19, 13.2 tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā //
ViPur, 4, 20, 17.1 agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat //
ViPur, 4, 20, 17.1 agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat //
ViPur, 4, 20, 17.1 agrajasya te hīyam avanis tvayā saṃbhujyate ataḥ parivettā tvam ity uktaḥ sa rājā punas tān apṛcchat //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 4, 24, 121.1 eṣa tūddeśato vaṃśas tavokto bhūbhujāṃ mayā /
ViPur, 4, 24, 137.1 ity eṣa kathitaḥ samyaṅ manor vaṃśo mayā tava /
ViPur, 5, 1, 4.2 maitreya śrūyatāmetadyatpṛṣṭo 'hamiha tvayā /
ViPur, 5, 1, 8.2 asyāstavāṣṭamo garbhaḥ prāṇānapahariṣyati //
ViPur, 5, 1, 10.1 na hantavyā mahābhāga devakī bhavatā tava /
ViPur, 5, 1, 16.1 tadaṃśabhūtaḥ sarveṣāṃ samūho vaḥ surottamāḥ //
ViPur, 5, 1, 27.2 bibhartumātmānamahamiti vijñāpayāmi vaḥ //
ViPur, 5, 1, 35.2 dve vidye tvam anāmnāya parā caivāparā tathā /
ViPur, 5, 1, 37.1 ṛgvedastvaṃ yajurvedaḥ sāmavedastvatharva ca /
ViPur, 5, 1, 41.1 śṛṇoṣyakarṇaḥ paripaśyasi tvam acakṣur eko bahurūparūpaḥ /
ViPur, 5, 1, 41.2 apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ //
ViPur, 5, 1, 42.1 aṇoraṇīyāṃsamasatsvarūpaṃ tvāṃ paśyato 'jñānanivṛttiragryā /
ViPur, 5, 1, 43.1 tvaṃ viśvamādirbhuvanasya goptā /
ViPur, 5, 1, 43.2 sarvāṇi bhūtāni tavāntarāṇi yadbhūtabhavyaṃ tadaṇoraṇīyaḥ /
ViPur, 5, 1, 43.3 pumāṃstvamekaḥ prakṛteḥ parastāt //
ViPur, 5, 1, 44.2 tvaṃ viśvataścakṣuranantamūrte tredhā padaṃ tvaṃ nidadhe vidhātaḥ //
ViPur, 5, 1, 44.2 tvaṃ viśvataścakṣuranantamūrte tredhā padaṃ tvaṃ nidadhe vidhātaḥ //
ViPur, 5, 1, 46.1 ekastvamagryaṃ paramaṃ padaṃ yatpaśyanti tvāṃ sūrayo jñānadṛśyam /
ViPur, 5, 1, 46.1 ekastvamagryaṃ paramaṃ padaṃ yatpaśyanti tvāṃ sūrayo jñānadṛśyam /
ViPur, 5, 1, 46.2 tvatto nānyatkiṃcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman //
ViPur, 5, 1, 47.1 vyaktāvyaktasvarūpastvaṃ samaṣṭivyaṣṭirūpavān /
ViPur, 5, 1, 50.2 mahāvibhūtisaṃsthāna namaste puruṣottama //
ViPur, 5, 1, 51.2 śarīragrahaṇaṃ vyāpindharmatrāṇāya te param //
ViPur, 5, 1, 53.2 bho bho brahmaṃstvayā mattaḥ saha devairyad iṣyate /
ViPur, 5, 1, 55.2 namo namaste 'stu sahasramūrte sahasrabāho bahuvaktrapāda /
ViPur, 5, 1, 55.3 namo namaste jagataḥ pravṛttivināśasaṃsthānakarāprameya //
ViPur, 5, 1, 57.2 parāyaṇaṃ tvāṃ jagatām upaiti bhārāvatārārthamapārapāram //
ViPur, 5, 1, 74.2 tasyāḥ sa saṃbhūtisamaṃ devi neyastvayodaram //
ViPur, 5, 1, 77.2 garbhe tvayā yaśodāyā gantavyamavilambitam //
ViPur, 5, 1, 79.1 yaśodāśayane māṃ tu devakyāstvāmanindite /
ViPur, 5, 1, 80.1 kaṃsaśca tvāmupādāya devi śailaśilātale /
ViPur, 5, 1, 80.2 prakṣepsyatyantarikṣe ca tvaṃ sthānaṃ samavāpsyasi //
ViPur, 5, 1, 81.1 tatastvāṃ śatadṛk śakraḥ praṇamya mama gauravāt /
ViPur, 5, 1, 83.1 tvaṃ bhūtiḥ saṃnatiḥ kīrtiḥ kṣāntir dyauḥ pṛthivī dhṛtiḥ /
ViPur, 5, 1, 83.2 lajjā puṣṭiruṣā yā ca kācidanyā tvameva sā //
ViPur, 5, 1, 84.1 ye tvāmāryeti durgeti vedagarbhe 'mbiketi ca /
ViPur, 5, 1, 86.2 nṝṇāmaśeṣakāmāṃstvaṃ prasannā sampradāsyasi //
ViPur, 5, 2, 7.2 prakṛtistvaṃ parā sūkṣmā brahmagarbhābhavaḥ purā /
ViPur, 5, 2, 9.1 phalagarbhā tvam evejyā vahnigarbhā tathāraṇiḥ /
ViPur, 5, 2, 9.2 aditirdevagarbhā tvaṃ daityagarbhā tathā ditiḥ //
ViPur, 5, 2, 10.1 jyotsnā vāsaragarbhā tvaṃ jñānagarbhāsi sannatiḥ /
ViPur, 5, 2, 10.2 nayagarbhadharā nītirlajjā tvaṃ praśrayodvahā //
ViPur, 5, 2, 11.1 kāmagarbhā tathecchā tvaṃ tvaṃ tuṣṭistoṣagarbhiṇī /
ViPur, 5, 2, 13.1 tathāsaṃkhyā jagaddhātri sāmprataṃ jaṭhare tava /
ViPur, 5, 2, 18.2 yasyākhilapramāṇāni sa viṣṇurgarbhagastava //
ViPur, 5, 2, 19.1 tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotirambare /
ViPur, 5, 2, 19.1 tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotirambare /
ViPur, 5, 2, 19.1 tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotirambare /
ViPur, 5, 2, 19.2 tvaṃ sarvalokarakṣārtham avatīrṇā mahītale //
ViPur, 5, 3, 11.2 avatīrṇamiti jñātvā tvamasmin mama mandire //
ViPur, 5, 3, 13.2 jānātu māvatāraṃ te kaṃso 'yaṃ ditijātmajaḥ //
ViPur, 5, 3, 14.2 stuto 'haṃ yattvayā pūrvaṃ putrārthinyā tadadya te /
ViPur, 5, 3, 14.2 stuto 'haṃ yattvayā pūrvaṃ putrārthinyā tadadya te /
ViPur, 5, 3, 14.3 saphalaṃ devi saṃjātaṃ jāto 'haṃ yattavodarāt //
ViPur, 5, 3, 27.2 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati //
ViPur, 5, 3, 28.1 sarvasvabhūto devānāmāsīnmṛtyuḥ purā sa te /
ViPur, 5, 4, 15.2 yuvayorghātitā garbhā vṛthaivaite mayādhunā /
ViPur, 5, 4, 16.2 arbhakā yuvayoḥ ko vā nāyuṣo 'nte vihanyate //
ViPur, 5, 5, 2.2 vārddhake 'pi samutpannastanayo yattavādhunā //
ViPur, 5, 5, 14.2 rakṣatu tvāmaśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ /
ViPur, 5, 5, 15.2 varāharūpadhṛgdevaḥ sa tvāṃ rakṣatu keśavaḥ //
ViPur, 5, 5, 16.2 nṛsiṃharūpī sarvatra sa tvāṃ rakṣatu keśavaḥ //
ViPur, 5, 5, 18.1 śiraste pātu govindaḥ kaṇṭhaṃ rakṣatu keśavaḥ /
ViPur, 5, 5, 19.2 rakṣatvavyāhataiśvaryastava nārāyaṇo 'vyayaḥ //
ViPur, 5, 5, 20.2 gacchantu pretakūṣmāṇḍarākṣasā ye tavāhitāḥ //
ViPur, 5, 5, 21.1 tvāṃ pātu dikṣu vaikuṇṭho vidikṣu madhusūdanaḥ /
ViPur, 5, 5, 21.2 hṛṣīkeśo 'mbare bhūmau rakṣatu tvāṃ mahīdharaḥ //
ViPur, 5, 6, 15.1 yadi śaknoṣi gaccha tvamaticañcalaceṣṭita /
ViPur, 5, 7, 35.2 kimarthaṃ devadeveśa bhāvo 'yaṃ mānuṣastvayā /
ViPur, 5, 7, 36.1 tvamasya jagato nābhirarāṇāmiva saṃśrayaḥ /
ViPur, 5, 7, 36.2 kartāpahartā pātā ca trailokye tvaṃ trayīmayaḥ //
ViPur, 5, 7, 37.2 cintyase tvamacintyātman samastaiścaiva yogibhiḥ //
ViPur, 5, 7, 38.2 avatīrṇo 'tra martyeṣu tavāṃśaścāhamagrajaḥ //
ViPur, 5, 7, 39.2 viḍambayantastvallīlāṃ sarva eva sadāsate //
ViPur, 5, 7, 41.2 gopyaśca sīdataḥ kasmāttvaṃ bandhūnsamupekṣase //
ViPur, 5, 7, 48.2 jñāto 'si devadeveśa sarveśastvamanuttamaḥ /
ViPur, 5, 7, 53.1 kopaḥ svalpo 'pi te nāsti sthitipālanameva te /
ViPur, 5, 7, 53.1 kopaḥ svalpo 'pi te nāsti sthitipālanameva te /
ViPur, 5, 7, 55.2 tvatpādapīḍito jahyānmuhūrtārdhena jīvitam //
ViPur, 5, 7, 59.2 tavāṣṭaguṇam aiśvaryaṃ nātha svābhāvikaṃ param /
ViPur, 5, 7, 60.1 tvaṃ parastvaṃ parasyādyaḥ paraṃ tvattaḥ parātmakam /
ViPur, 5, 7, 60.1 tvaṃ parastvaṃ parasyādyaḥ paraṃ tvattaḥ parātmakam /
ViPur, 5, 7, 60.1 tvaṃ parastvaṃ parasyādyaḥ paraṃ tvattaḥ parātmakam /
ViPur, 5, 7, 60.2 parasmāt paramo yastvaṃ tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 68.1 so 'haṃ te devadeveśa nārcanādau stutau na ca /
ViPur, 5, 7, 70.2 jātirūpasvabhāvāśca sṛjyante sṛjatā tvayā //
ViPur, 5, 7, 72.2 nyāyyo daṇḍanipāto vai tavaiva vacanaṃ yathā //
ViPur, 5, 7, 73.2 sa soḍho 'yaṃ varaṃ daṇḍastvatto nānyatra me varaḥ //
ViPur, 5, 7, 74.1 hatavīryo hataviṣo damito 'haṃ tvayācyuta /
ViPur, 5, 7, 75.2 nātra stheyaṃ tvayā sarpa kadācidyamunājale /
ViPur, 5, 7, 75.3 sabhṛtyaparivārastvaṃ samudrasalilaṃ vraja //
ViPur, 5, 7, 76.1 matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare /
ViPur, 5, 7, 76.2 garuḍaḥ pannagaripustvayi na prahariṣyati //
ViPur, 5, 9, 23.3 sarvātmansarvaguhyānāṃ guhyaguhyātmanā tvayā //
ViPur, 5, 9, 25.1 kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ /
ViPur, 5, 9, 26.1 nabhaḥ śiraste 'mbumayī ca mūrtiḥ pādau kṣitirvaktramananta vahniḥ /
ViPur, 5, 9, 26.2 somo manaste śvasitaṃ samīro diśaścatasro 'vyaya bāhavaste //
ViPur, 5, 9, 26.2 somo manaste śvasitaṃ samīro diśaścatasro 'vyaya bāhavaste //
ViPur, 5, 9, 27.2 sahasrapadmodbhavayonirādyaḥ sahasraśastvāṃ munayo gṛṇanti //
ViPur, 5, 9, 28.1 divyaṃ hi rūpaṃ tava vetti nānyo devairaśeṣairavatārarūpam /
ViPur, 5, 9, 28.2 tavārcyate vetsi na kiṃ yadante tvayyeva viśvaṃ layamabhyupaiti //
ViPur, 5, 9, 28.2 tavārcyate vetsi na kiṃ yadante tvayyeva viśvaṃ layamabhyupaiti //
ViPur, 5, 9, 29.1 tvayā dhṛteyaṃ dharaṇī bibharti carācaraṃ viśvamanantamūrte /
ViPur, 5, 9, 31.1 evaṃ tvayā saṃharaṇe 'ttametajjagatsamastaṃ punarapyavaśyam /
ViPur, 5, 9, 33.1 tatsmaryatāmameyātmaṃstvayātmā jahi dānavam /
ViPur, 5, 10, 18.1 ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ /
ViPur, 5, 10, 43.1 śobhanaṃ te mataṃ vatsa yadetadbhavatoditam /
ViPur, 5, 11, 5.2 sāhāyyaṃ vaḥ kariṣyāmi vāyvambūtsargayojitam //
ViPur, 5, 12, 6.3 tvatsamīpaṃ mahābhāga naitaccintyaṃ tvayānyathā //
ViPur, 5, 12, 6.3 tvatsamīpaṃ mahābhāga naitaccintyaṃ tvayānyathā //
ViPur, 5, 12, 7.2 avatīrṇo 'khilādhāra tvameva parameśvaraḥ //
ViPur, 5, 12, 9.1 trātāstāśca tvayā gāvaḥ samutpāṭya mahāgirim /
ViPur, 5, 12, 9.2 tenāhaṃ toṣito vīra karmaṇātyadbhutena te //
ViPur, 5, 12, 10.2 tvayāyamadripravaraḥ kareṇaikena yaddhṛtaḥ //
ViPur, 5, 12, 11.1 gobhiśca coditaḥ kṛṣṇa tvatsakāśamihāgataḥ /
ViPur, 5, 12, 11.2 tvayā trātābhiratyarthaṃ yuṣmatsatkārakāraṇāt //
ViPur, 5, 12, 11.2 tvayā trātābhiratyarthaṃ yuṣmatsatkārakāraṇāt //
ViPur, 5, 12, 12.1 sa tvāṃ kṛṣṇābhiṣekṣyāmi gavāṃ vākyapracoditaḥ /
ViPur, 5, 12, 12.2 upendratve gavāmindro govindastvaṃ bhaviṣyasi //
ViPur, 5, 12, 18.1 bhārāvataraṇe sāhyaṃ sa te vīraḥ kariṣyati /
ViPur, 5, 12, 19.2 jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśakam /
ViPur, 5, 12, 23.1 sa tvaṃ gaccha na saṃtāpaṃ putrārthe kartumarhasi /
ViPur, 5, 13, 5.2 yathā tvadvīryamālokya na tvāṃ manyāmahe naram //
ViPur, 5, 13, 5.2 yathā tvadvīryamālokya na tvāṃ manyāmahe naram //
ViPur, 5, 13, 6.1 prītiḥ sastrīkumārasya vrajasya tava keśava /
ViPur, 5, 13, 8.1 devo vā dānavo vā tvaṃ yakṣo gandharva eva vā /
ViPur, 5, 13, 8.2 kiṃ vāsmākaṃ vicāreṇa bāndhavo 'si namo 'stu te //
ViPur, 5, 13, 10.2 matsaṃbandhena vo gopā yadi lajjā na jāyate /
ViPur, 5, 13, 10.3 ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam //
ViPur, 5, 13, 11.1 yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi /
ViPur, 5, 13, 11.2 tadātmabandhusadṛśī buddhirvaḥ kriyatāṃ mayi //
ViPur, 5, 13, 12.2 ahaṃ vo bāndhavo jāto naitaccintyamato 'nyathā //
ViPur, 5, 13, 39.1 nūnamuktā tvarāmīti punareṣyāmi te 'ntikam /
ViPur, 5, 15, 20.1 tvām ṛte yādavāścaite duṣṭā dānapate mayi /
ViPur, 5, 15, 21.2 praśāsiṣye tvayā tasmānmatprītyā vīra gamyatām //
ViPur, 5, 15, 22.2 gopāḥ samānayantyāśu tvayā vācyāstathā tathā //
ViPur, 5, 16, 7.2 pātayiṣyāmi daśanānvadanādakhilāṃstava //
ViPur, 5, 16, 19.2 nihato 'yaṃ tvayā keśī kleśadastridivaukasām //
ViPur, 5, 16, 21.1 svakarmāṇyavatāre te kṛtāni madhusūdana /
ViPur, 5, 16, 23.1 yasmāttvayaiṣa duṣṭātmā hataḥ keśī janārdana /
ViPur, 5, 16, 23.2 tasmātkeśavanāmnā tvaṃ loke khyāto bhaviṣyasi //
ViPur, 5, 16, 24.1 svastyastu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ /
ViPur, 5, 16, 24.2 paraśvo 'haṃ sameṣyāmi tvayā keśiniṣūdana //
ViPur, 5, 16, 26.2 draṣṭavyāni mayā yuṣmatpraṇītāni janārdana //
ViPur, 5, 16, 27.2 tvayā sabhājitaścāhaṃ svasti te 'stu vrajāmyaham //
ViPur, 5, 16, 27.2 tvayā sabhājitaścāhaṃ svasti te 'stu vrajāmyaham //
ViPur, 5, 18, 8.2 vicintyaṃ nānyathaitatte viddhi kaṃsaṃ hataṃ mayā //
ViPur, 5, 18, 9.1 ahaṃ rāmaśca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā /
ViPur, 5, 18, 49.1 satyarūpāya te 'cintyahavirbhūtāya te namaḥ /
ViPur, 5, 18, 49.1 satyarūpāya te 'cintyahavirbhūtāya te namaḥ /
ViPur, 5, 18, 50.2 ātmā ca paramātmā ca tvamekaḥ pañcadhā sthitaḥ //
ViPur, 5, 18, 52.2 anākhyeyābhidhānaṃ tvāṃ nato 'smi parameśvara //
ViPur, 5, 18, 55.1 sarvārthāstvamaja vikalpanābhiretaddevādyaṃ jagadakhilaṃ tvameva viśvam /
ViPur, 5, 18, 55.1 sarvārthāstvamaja vikalpanābhiretaddevādyaṃ jagadakhilaṃ tvameva viśvam /
ViPur, 5, 18, 55.2 viśvātmaṃstvamiti vikārabhāvahīnaḥ sarvasminna hi bhavato 'sti kiṃcidanyat //
ViPur, 5, 18, 56.1 tvaṃ brahmā paśupatiraryamā vidhātā dhātā tvaṃ tridaśapatiḥ samīraṇo 'gniḥ /
ViPur, 5, 18, 56.1 tvaṃ brahmā paśupatiraryamā vidhātā dhātā tvaṃ tridaśapatiḥ samīraṇo 'gniḥ /
ViPur, 5, 18, 56.2 toyeśo dhanapatirantakastvameko bhinnārthairjagadabhipāsi śaktibhedaiḥ //
ViPur, 5, 18, 57.1 viśvaṃ bhavānsṛjati sūryagabhastirūpo viśvaṃ ca te guṇamayo 'yamaja prapañcaḥ /
ViPur, 5, 18, 58.1 oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya te /
ViPur, 5, 18, 58.2 pradyumnāya namastubhyam aniruddhāya te namaḥ //
ViPur, 5, 18, 58.2 pradyumnāya namastubhyam aniruddhāya te namaḥ //
ViPur, 5, 19, 5.1 nūnaṃ te dṛṣṭamāścaryamakrūra yamunājale /
ViPur, 5, 19, 11.2 yuvayorhi kṛte vṛddhaḥ sa kaṃsena nirasyate //
ViPur, 5, 19, 24.2 śrīstvāṃ matsaṃśrayā bhadra na kadācittyajiṣyati //
ViPur, 5, 19, 25.1 balahānirna te saumya dhanahānistathaiva ca /
ViPur, 5, 19, 26.1 bhuktvā ca bhogānvipulāṃstvamante matprasādajam /
ViPur, 5, 19, 27.1 dharme manaśca te bhadra sarvakālaṃ bhaviṣyati /
ViPur, 5, 19, 27.2 yuṣmatsaṃtatijātānāṃ dīrghamāyurbhaviṣyati //
ViPur, 5, 19, 28.1 nopasargādikaṃ doṣaṃ yuṣmatsaṃtatisaṃbhavaḥ /
ViPur, 5, 20, 20.2 hantavyau tadvadhādrājyaṃ sāmānyaṃ vo bhaviṣyati //
ViPur, 5, 20, 21.2 provācoccaistvayā mallasamājadvāri kuñjaraḥ //
ViPur, 5, 20, 84.1 tvamantaḥ sarvabhūtānāṃ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 20, 84.2 pravartete samastātmaṃstvatto bhūtabhaviṣyatī //
ViPur, 5, 20, 85.1 yajñaistvam ijyase nityaṃ sarvadevamayācyuta /
ViPur, 5, 20, 85.2 tvameva yajño yaṣṭā ca yajñānāṃ parameśvaraḥ //
ViPur, 5, 20, 86.1 sāpahnavaṃ mama mano yad etattvayi jāyate /
ViPur, 5, 20, 90.1 sa tvaṃ prasīda parameśvara pāhi viśvam aṃśāvatārakaraṇairna mamāsi putraḥ /
ViPur, 5, 20, 90.2 ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman //
ViPur, 5, 20, 92.2 tvaṃ viṣṇurīśa jagatāmupakārahetoḥ prāpto 'si naḥ parigataṃ vigato hi mohaḥ //
ViPur, 5, 21, 14.1 gacchendraṃ brūhi vāyo tvamalaṃ garveṇa vāsava /
ViPur, 5, 21, 23.2 ūcaturvriyatāṃ yā te dātavyā gurudakṣiṇā //
ViPur, 5, 23, 22.1 proktaśca devaiḥ saṃsuptaṃ yastvāmutthāpayiṣyati /
ViPur, 5, 23, 23.2 kastvamityāha so 'pyāha jāto 'haṃ śaśinaḥ kule /
ViPur, 5, 23, 25.2 prāha jñāto bhavānviṣṇoraṃśastvaṃ parameśvara //
ViPur, 5, 23, 27.1 sa tvaṃ prāpto na saṃdeho martyānāmupakārakṛt //
ViPur, 5, 23, 28.1 tathā hi sumahattejo nālaṃ soḍhumahaṃ tava /
ViPur, 5, 23, 28.2 tathā hi sajalāmbhodanādadhīrataraṃ tava /
ViPur, 5, 23, 28.3 vākyaṃ namati caivorvī yuṣmatpādaprapīḍitā //
ViPur, 5, 23, 29.2 na sehurmama tejaste tvattejo na sahāmyaham //
ViPur, 5, 23, 30.1 saṃsārapatitasyaiko jantostvaṃ śaraṇaṃ param /
ViPur, 5, 23, 31.1 tvaṃ payonidhayaḥ śailāḥ saritastvaṃ vanāni ca /
ViPur, 5, 23, 31.1 tvaṃ payonidhayaḥ śailāḥ saritastvaṃ vanāni ca /
ViPur, 5, 23, 31.2 medinī gaganaṃ vāyur āpo 'gnistvaṃ tathā manaḥ //
ViPur, 5, 23, 32.1 buddhiravyākṛtaṃ prāṇāḥ prāṇeśastvaṃ tathā pumān /
ViPur, 5, 23, 33.2 avṛddhināśaṃ tadbrahma tvamādyantavivarjitam //
ViPur, 5, 23, 34.1 tvatto 'marāḥ sapitaro yakṣagandharvakiṃnarāḥ /
ViPur, 5, 23, 34.2 siddhāścāpsarasastvatto manuṣyāḥ paśavaḥ khagāḥ //
ViPur, 5, 23, 35.1 sarīsṛpā mṛgāḥ sarve tvattaḥ sarve mahīruhāḥ /
ViPur, 5, 23, 36.2 tatsarvaṃ tvaṃ jagatkartarnāsti kiṃcittvayā vinā //
ViPur, 5, 23, 36.2 tatsarvaṃ tvaṃ jagatkartarnāsti kiṃcittvayā vinā //
ViPur, 5, 23, 42.1 tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam /
ViPur, 5, 23, 43.1 tvanmāyāmūḍhamanaso janmamṛtyujarādikam /
ViPur, 5, 23, 44.2 prāpnuvanti narā duḥkham asvarūpavidastava //
ViPur, 5, 23, 45.1 ahamatyantaviṣayī mohitastava māyayā /
ViPur, 5, 23, 46.1 so 'haṃ tvāṃ śaraṇamapāramīśamīḍyaṃ samprāptaḥ paramapadaṃ yato na kiṃcit /
ViPur, 5, 25, 3.1 abhīṣṭā sarvadā yasya madire tvaṃ mahaujasaḥ /
ViPur, 5, 25, 13.2 so 'haṃ tvāṃ halapātena vineṣyāmi sahasradhā //
ViPur, 5, 27, 10.1 kṣiptaḥ samudre matsyena nigīrṇaste vaśaṃ gataḥ /
ViPur, 5, 27, 15.1 sā cāsmai kathayāmāsa na putrastvaṃ mameti vai /
ViPur, 5, 27, 15.2 tanayaṃ tvāmayaṃ viṣṇorhṛtavānkālaśambaraḥ //
ViPur, 5, 27, 16.2 sā tu roditi te mātā kāntādyāpyativatsalā //
ViPur, 5, 27, 22.2 sabhāgyā jananī vatsa tvayā kāpi vibhūṣitā //
ViPur, 5, 27, 23.1 athavā yādṛśaḥ sneho mama yādṛgvapustava /
ViPur, 5, 27, 25.1 eṣa te tanayaḥ subhru hatvā śambaramāgataḥ /
ViPur, 5, 27, 26.1 iyaṃ māyāvatī bhāryā tanayasyāsya te satī /
ViPur, 5, 27, 29.1 kāmo 'vatīrṇaḥ putraste tasyeyaṃ dayitā ratiḥ /
ViPur, 5, 27, 29.2 viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhanā //
ViPur, 5, 28, 20.1 tvayokto 'yaṃ glahaḥ satyaṃ na mayaiṣo 'numoditaḥ /
ViPur, 5, 28, 20.2 evaṃ tvayā cedvijitaṃ mayā na vijitaṃ katham //
ViPur, 5, 29, 3.1 tvayā nāthena devānāṃ manuṣyatve 'pi tiṣṭhatā /
ViPur, 5, 29, 4.2 pravṛtto yastathā keśī te sarve nihatāstvayā //
ViPur, 5, 29, 5.2 nāśaṃ nītāstvayā sarve ye 'nye jagadupadravāḥ //
ViPur, 5, 29, 6.1 yuṣmaddordaṇḍasadbuddhiparitrāte jagattraye /
ViPur, 5, 29, 12.1 durnītametadgovinda mayā tasya tavoditam /
ViPur, 5, 29, 23.1 yadāhamuddhṛtā nātha tvayā sūkaramūrtinā /
ViPur, 5, 29, 23.2 tvatsparśasaṃbhavaḥ putrastadāyaṃ mayyajāyata //
ViPur, 5, 29, 24.1 so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ /
ViPur, 5, 29, 24.1 so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ /
ViPur, 5, 29, 26.1 tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'pyayaḥ /
ViPur, 5, 29, 26.2 jagatāṃ tvaṃ jagadrūpaḥ stūyate 'cyuta kiṃ tava //
ViPur, 5, 29, 26.2 jagatāṃ tvaṃ jagadrūpaḥ stūyate 'cyuta kiṃ tava //
ViPur, 5, 29, 27.2 sarvabhūtātmabhūtasya stūyate tava kiṃ tadā //
ViPur, 5, 29, 28.1 paramātmā tvamātmā ca bhūtātmā cāvyayo bhavān /
ViPur, 5, 29, 28.2 yadā tadā stutirnāsti kimarthā te pravartate //
ViPur, 5, 29, 29.2 tat kṣamyatāmadoṣāya tvatsutaḥ sa nipātitaḥ //
ViPur, 5, 30, 6.2 namaste puṇḍarīkākṣa bhaktānāmabhayaṃkara /
ViPur, 5, 30, 9.2 hutāśano mano buddhirbhūtādistvaṃ tathācyuta //
ViPur, 5, 30, 14.1 māyā taveyamajñātaparamārthātimohinī /
ViPur, 5, 30, 15.2 saṃsāramāturmāyāyās tavaitannātha ceṣṭitam //
ViPur, 5, 30, 18.1 ārādhya tvāmabhīpsante kāmānātmabhavakṣayam /
ViPur, 5, 30, 18.2 yadete puruṣā māyā saiveyaṃ bhagavaṃstava //
ViPur, 5, 30, 19.1 mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca /
ViPur, 5, 30, 22.1 namas te cakrahastāya śārṅgahastāya te namaḥ /
ViPur, 5, 30, 22.1 namas te cakrahastāya śārṅgahastāya te namaḥ /
ViPur, 5, 30, 22.2 gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ //
ViPur, 5, 30, 22.2 gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ //
ViPur, 5, 30, 23.1 etatpaśyāmi te rūpaṃ sthūlacihnopalakṣitam /
ViPur, 5, 30, 23.2 na jānāmi paraṃ yatte prasīda parameśvara //
ViPur, 5, 30, 24.3 mātā devi tvamasmākaṃ prasīda varadā bhava //
ViPur, 5, 30, 25.2 evamastu yathecchā te tvamaśeṣaiḥ surāsuraiḥ /
ViPur, 5, 30, 25.2 evamastu yathecchā te tvamaśeṣaiḥ surāsuraiḥ /
ViPur, 5, 30, 27.2 matprasādānna te subhru jarā vairūpyameva ca /
ViPur, 5, 30, 33.1 yadi te tadvacaḥ satyaṃ satyātyarthaṃ priyeti me /
ViPur, 5, 30, 34.2 satye yathā tvamityuktaṃ tvayā kṛṣṇāsakṛt priyam //
ViPur, 5, 30, 34.2 satye yathā tvamityuktaṃ tvayā kṛṣṇāsakṛt priyam //
ViPur, 5, 30, 35.1 satyaṃ tad yadi govinda nopacārakṛtaṃ tava /
ViPur, 5, 30, 42.1 tadalaṃ sakalairdevairvigraheṇa tavācyuta /
ViPur, 5, 30, 48.1 yadi tvaṃ dayitā bharturyadi vaśyaḥ patistava /
ViPur, 5, 30, 48.1 yadi tvaṃ dayitā bharturyadi vaśyaḥ patistava /
ViPur, 5, 30, 49.1 jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram /
ViPur, 5, 30, 49.2 pārijātaṃ tathāpyenaṃ mānuṣī hārayāmi te //
ViPur, 5, 30, 69.2 pārijātasragābhogā tvāmupasthāsyate śacī //
ViPur, 5, 30, 70.1 kīdṛśaṃ devarājyaṃ te pārijātasragujjvalām /
ViPur, 5, 31, 4.1 vajraṃ cedaṃ gṛhāṇa tvaṃ yadgrastaṃ prahitaṃ tvayā /
ViPur, 5, 31, 4.1 vajraṃ cedaṃ gṛhāṇa tvaṃ yadgrastaṃ prahitaṃ tvayā /
ViPur, 5, 31, 4.2 tavaivaitatpraharaṇaṃ śakra vairividāraṇam //
ViPur, 5, 31, 5.3 jānīmastvāṃ bhagavato na tu sūkṣmavido vayam //
ViPur, 5, 31, 7.2 martyaloke tvayā mukte nāyaṃ saṃsthāsyate bhuvi //
ViPur, 5, 32, 1.2 pradyumnādyā hareḥ putrā rukmiṇyāḥ kathitāstava /
ViPur, 5, 32, 10.1 etatsarvaṃ mahābhāga mamākhyātuṃ tvamarhasi /
ViPur, 5, 32, 12.2 alamatyarthatāpena bhartrā tvamapi raṃsyase //
ViPur, 5, 32, 14.1 vaiśākhaśukladvādaśyāṃ svapne yo 'bhibhavaṃ tava /
ViPur, 5, 32, 14.2 kariṣyati sa te bhartā rājaputri bhaviṣyati //
ViPur, 5, 32, 17.2 tasyāḥ sakhyabhavatsā ca prāha ko 'yaṃ tvayocyate //
ViPur, 5, 32, 24.2 Vjhayaṃ kṛṣṇasya pautraste bhartā devyā prasāditaḥ /
ViPur, 5, 33, 3.2 mayūradhvajabhaṅgaste yadā bāṇa bhaviṣyati /
ViPur, 5, 33, 3.3 piśitāśijanānandaṃ prāpsyase tvaṃ tadā raṇam //
ViPur, 5, 33, 19.1 mama tvayā samaṃ yuddhaṃ ye smariṣyanti mānavāḥ /
ViPur, 5, 33, 41.2 kṛṣṇa kṛṣṇa jagannātha jāne tvāṃ puruṣottamam /
ViPur, 5, 33, 42.2 līleyaṃ sarvabhūtasya tava ceṣṭopalakṣaṇā //
ViPur, 5, 33, 43.2 tattvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ //
ViPur, 5, 33, 44.1 asmatsaṃśrayavṛddho 'yaṃ nāparādhyastavāvyaya /
ViPur, 5, 33, 44.2 mayā dattavaro daityastatastvāṃ kṣamayāmyaham //
ViPur, 5, 33, 46.2 yuṣmaddattavaro bāṇo jīvatāmeṣa śaṃkara /
ViPur, 5, 33, 46.3 tvadvākyagauravādetanmayā cakraṃ nivartitam //
ViPur, 5, 33, 47.1 tvayā yadabhayaṃ dattaṃ taddattamakhilaṃ mayā /
ViPur, 5, 33, 48.1 yo 'haṃ sa tvaṃ jagaccedaṃ sadevāsuramānuṣam /
ViPur, 5, 34, 4.2 avatīrṇastvamityukto janairajñānamohitaiḥ //
ViPur, 5, 34, 8.2 nijacihnamahaṃ cakraṃ samutsrakṣye tvayīti vai //
ViPur, 5, 34, 9.1 vācyaśca pauṇḍrako gatvā tvayā dūta vaco mama /
ViPur, 5, 34, 9.2 jñātastvadvākyasadbhāvo yatkāryaṃ tadvidhīyatām //
ViPur, 5, 34, 10.1 gṛhītacihna evāhamāgamiṣyāmi te puram /
ViPur, 5, 34, 10.2 samutsrakṣyāmi te cakraṃ nijacihnamasaṃśayam //
ViPur, 5, 34, 11.1 ājñāpūrvaṃ ca yadidamāgaccheti tvayoditam /
ViPur, 5, 34, 11.2 saṃpādayiṣye śvastubhyaṃ tadapyeṣo 'vilambitam //
ViPur, 5, 34, 12.1 śaraṇaṃ te samabhyetya kartāsmi nṛpate tathā /
ViPur, 5, 34, 12.2 yathā tvatto bhayaṃ bhūyo na me kiṃcidbhaviṣyati //
ViPur, 5, 34, 22.2 pauṇḍrakoktaṃ tvayā yattu dūtavaktreṇa māṃ prati /
ViPur, 5, 34, 22.3 samutsṛjeti cihnāni tatte sampādayāmyaham //
ViPur, 5, 34, 23.1 cakrametatsamutsṛṣṭaṃ gadeyaṃ te visarjitā /
ViPur, 5, 34, 23.2 garutmāneṣa nirdiṣṭaḥ samārohatu te dhvajam //
ViPur, 5, 34, 31.2 samuttiṣṭhatu kṛṣṇasya tvatprasādānmaheśvara //
ViPur, 5, 35, 15.1 tadgaccha bala mā vā tvaṃ sāmbamanyāyaceṣṭitam /
ViPur, 5, 35, 17.1 garvamāropitā yūyaṃ samānāsanabhojanaiḥ /
ViPur, 5, 35, 18.2 premṇaitannaitadasmākaṃ kulādyuṣmatkulocitam //
ViPur, 5, 35, 33.1 rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā /
ViPur, 5, 35, 34.1 eṣa sāmbaḥ sapatnīkastava niryātito bala /
ViPur, 5, 36, 1.3 kṛtaṃ yadanyattenābhūttadapi śrūyatāṃ tvayā //
ViPur, 5, 36, 21.2 praśaśaṃsus tathābhyetya sādhvetatte mahatkṛtam //
ViPur, 5, 37, 16.2 vijñāpayati vaḥ śakrastadidaṃ śrūyatāṃ prabho //
ViPur, 5, 37, 18.2 tvayā sanāthāstridaśā bhavantu tridive sadā //
ViPur, 5, 37, 20.1 devairvijñāpyate cedaṃ athātraiva ratistava /
ViPur, 5, 37, 21.2 yattvamātthākhilaṃ dūta vedmyetadahamapyuta /
ViPur, 5, 37, 32.2 gaccha tvaṃ divyayā gatyā matprasādasamutthayā /
ViPur, 5, 37, 52.2 idaṃ sarvaṃ tvamācakṣva vasudevograsenayoḥ //
ViPur, 5, 37, 57.2 pālanīyastvayā śaktyā jano 'yaṃ matparigrahaḥ //
ViPur, 5, 37, 67.2 tatastaṃ bhagavānāha na te 'sti bhayamaṇvapi /
ViPur, 5, 37, 67.3 gaccha tvaṃ matprasādena lubdha svargaṃ surāspadam //
ViPur, 5, 38, 17.2 sarvānevāvajānāti kiṃ vo bāhubhirunnataiḥ //
ViPur, 5, 38, 38.2 agamyastrīratirvā tvaṃ tenāsi vigataprabhaḥ //
ViPur, 5, 38, 40.1 kaccit tvaṃ śūrpavātasya gocaratvaṃ gato 'rjuna /
ViPur, 5, 38, 54.2 alaṃ te vrīḍayā pārtha na tvaṃ śocitum arhasi /
ViPur, 5, 38, 54.2 alaṃ te vrīḍayā pārtha na tvaṃ śocitum arhasi /
ViPur, 5, 38, 63.1 tasmātpārtha na saṃtāpastvayā kāryaḥ parābhavāt /
ViPur, 5, 38, 64.1 tvayaikena hatā bhīṣmadroṇakarṇādayo nṛpāḥ /
ViPur, 5, 38, 65.2 tvattastathaiva bhavato dasyubhyo 'nte tadudbhavaḥ //
ViPur, 5, 38, 67.1 tavodbhave sa kaunteya sahāyo 'bhūjjanārdanaḥ /
ViPur, 5, 38, 67.2 bhavānte tvadvipakṣāste keśavenāvalokitāḥ //
ViPur, 5, 38, 68.1 kaḥ śraddadhyātsagāṅgeyān hanyāstvaṃ sarvakauravān /
ViPur, 5, 38, 69.2 tvayā yatkauravā dhvastā yadābhīrairbhavāñjitaḥ //
ViPur, 5, 38, 70.2 tadapyahaṃ yathāvṛttaṃ kathayāmi tavārjuna //
ViPur, 5, 38, 77.2 prasanne tvayyaparyāptaṃ kim asmākamiti dvija //
ViPur, 5, 38, 81.2 bhavatībhiḥ kṛtā tasmādeṣaṃ śāpaṃ dadāmi vaḥ //
ViPur, 5, 38, 85.1 tattvayā nātra kartavyaḥ śoko 'lpo 'pi hi pāṇḍava /
ViPur, 5, 38, 89.1 tasmāttvayā naraśreṣṭha jñātvaitadbhrātṛbhiḥ saha /
ViPur, 5, 38, 93.1 ityetat tava maitreya vistareṇa mayoditam /
ViPur, 6, 1, 2.1 śrotum icchāmy ahaṃ tvatto yathāvad upasaṃhṛtim /
ViPur, 6, 2, 9.2 upatasthur mahābhāgā munayas te sutaṃ mama //
ViPur, 6, 2, 10.2 kimartham āgatā yūyam iti satyavatīsutaḥ //
ViPur, 6, 2, 11.2 alaṃ tenāstu tāvan naḥ kathyatām aparaṃ tvayā //
ViPur, 6, 2, 13.2 tat kathyatāṃ tato hṛtsthaṃ pṛcchāmas tvāṃ prayojanam //
ViPur, 6, 2, 30.1 etad vaḥ kathitaṃ viprā yannimittam ihāgatāḥ /
ViPur, 6, 2, 30.2 tat pṛcchata yathākāmaṃ ahaṃ vakṣyāmi vaḥ sphuṭam //
ViPur, 6, 2, 31.3 anyasminn eva tat praśne yathāvat kathitaṃ tvayā //
ViPur, 6, 2, 33.2 tato hi vaḥ prasaṅgena sādhu sādhv iti bhāṣitam //
ViPur, 6, 2, 40.2 prākṛtām antarālāṃ ca tām apy eṣa vadāmi te //
ViPur, 6, 3, 13.2 śṛṇuṣva prākṛtaṃ bhūyas tava vakṣyāmy ahaṃ layam //
ViPur, 6, 4, 10.2 brahmasvarūpadhṛg viṣṇur yathā te kathitaṃ purā //
ViPur, 6, 4, 11.2 naimittikas te kathitaḥ prākṛtaṃ śṛṇvataḥ param //
ViPur, 6, 4, 47.1 dviparārdhātmakaḥ kālaḥ kathito yo mayā tava /
ViPur, 6, 4, 50.1 ity eṣa tava maitreya kathitaḥ prākṛto layaḥ /
ViPur, 6, 6, 5.3 janakāya purā yogaṃ tathāhaṃ kathayāmi te //
ViPur, 6, 6, 17.2 vetty eka eva tvacchatruḥ khāṇḍikyo yo jitas tvayā //
ViPur, 6, 6, 17.2 vetty eka eva tvacchatruḥ khāṇḍikyo yo jitas tvayā //
ViPur, 6, 6, 22.2 kṛṣṇājinaṃ tvaṃ kavacam ābadhyāsmān nihaṃsyasi /
ViPur, 6, 6, 23.2 yeṣāṃ mayā tvayā cogrāḥ prahitāḥ śitasāyakāḥ //
ViPur, 6, 6, 24.1 sa tvām ahaṃ haniṣyāmi na me jīvan vimokṣyase /
ViPur, 6, 6, 25.3 na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā //
ViPur, 6, 6, 27.2 hate tu pṛthivī sarvā tava vaśyā bhaviṣyati //
ViPur, 6, 6, 31.3 praṣṭavyaṃ yat tvayā sarvaṃ tat pṛcchasva vadāmy aham //
ViPur, 6, 6, 41.1 bho nāhaṃ te 'pakārāya prāptaḥ khāṇḍikya mā krudhaḥ /
ViPur, 6, 6, 42.1 niṣpādito mayā yāgaḥ samyak tvadupadeśataḥ /
ViPur, 6, 6, 42.2 so 'haṃ te dātum icchāmi vṛṇuṣva gurudakṣiṇām //
ViPur, 6, 6, 46.2 paramārthaḥ kathaṃ ko 'tra yūyaṃ nātra vicakṣaṇāḥ //
ViPur, 6, 6, 47.3 uvāca kim avaśyaṃ tvaṃ dadāsi gurudakṣiṇām //
ViPur, 6, 7, 1.2 na prārthitaṃ tvayā kasmān mama rājyam akaṇṭakam /
ViPur, 6, 7, 2.2 keśidhvaja nibodha tvaṃ mayā na prārthitaṃ yataḥ /
ViPur, 6, 7, 2.3 rājyam etad aśeṣaṃ te yatra gṛdhnanty apaṇḍitāḥ //
ViPur, 6, 7, 4.1 yatrāśaktasya me doṣo naivāsty apahṛte tvayā /
ViPur, 6, 7, 6.2 ato na yācitaṃ rājyam avidyāntargataṃ tava //
ViPur, 6, 7, 10.1 tad idaṃ te mano diṣṭyā vivekaiśvaryatāṃ gatam /
ViPur, 6, 7, 25.1 tad etat kathitaṃ bījam avidyāyā mayā tava /
ViPur, 6, 7, 26.3 vijñātayogaśāstrārthas tvam asyāṃ nimisaṃtatau //
ViPur, 6, 7, 96.1 ity uktas te mayā yogaḥ khāṇḍikya paripṛcchataḥ /
ViPur, 6, 7, 96.2 saṃkṣepavistarābhyāṃ tu kim anyat kriyatāṃ tava //
ViPur, 6, 7, 97.3 tavopadeśenāśeṣo naṣṭaś cittamalo yataḥ //
ViPur, 6, 8, 4.1 tubhyaṃ yathāvan maitreya proktaṃ śuśrūṣave 'vyayam /
ViPur, 6, 8, 4.2 yad anyad api vaktavyaṃ tat pṛcchādya vadāmi te //
ViPur, 6, 8, 6.2 tvatprasādān mayā jñātā utpattisthitisaṃyamāḥ //
ViPur, 6, 8, 8.1 tvatprasādān mayā jñātaṃ jñeyair anyair alaṃ dvija /
ViPur, 6, 8, 9.1 kṛtārtho 'smy apasaṃdehas tvatprasādān mahāmune /
ViPur, 6, 8, 12.2 etat te yan mayākhyātaṃ purāṇaṃ vedasaṃmitam /
ViPur, 6, 8, 13.2 vaṃśānucaritaṃ kṛtsnaṃ mayātra tava kīrtitam //
ViPur, 6, 8, 49.2 mayāpi tubhyaṃ maitreya yathāvat kathitaṃ tv idam //
ViPur, 6, 8, 50.1 tvam apy etacchinīkāya kaler ante vadiṣyasi //
Viṣṇusmṛti
ViSmṛ, 1, 31.1 dhare tava viśālākṣi gaccha devi janārdanam /
ViSmṛ, 1, 31.2 sa te vakṣyaty aśeṣeṇa bhāvinī te yathā dhṛtiḥ //
ViSmṛ, 1, 31.2 sa te vakṣyaty aśeṣeṇa bhāvinī te yathā dhṛtiḥ //
ViSmṛ, 1, 32.2 dhyānayogena cārvaṅgi tvadarthaṃ tatprasādataḥ //
ViSmṛ, 1, 45.1 uddhṛtāhaṃ tvayā deva rasātalatalaṃ gatā /
ViSmṛ, 1, 47.2 tvāṃ dhare dhārayiṣyanti teṣāṃ tvadbhāra āhitaḥ //
ViSmṛ, 1, 47.2 tvāṃ dhare dhārayiṣyanti teṣāṃ tvadbhāra āhitaḥ //
ViSmṛ, 1, 49.1 tvatto 'ham śrotum icchāmi tvaṃ hi me paramā gatiḥ /
ViSmṛ, 1, 49.1 tvatto 'ham śrotum icchāmi tvaṃ hi me paramā gatiḥ /
ViSmṛ, 1, 49.2 namas te devadeveśa devāribalasūdana //
ViSmṛ, 1, 57.2 tvaṃ gatiḥ sarvadevānāṃ tvaṃ gatir brahmavādinām //
ViSmṛ, 1, 57.2 tvaṃ gatiḥ sarvadevānāṃ tvaṃ gatir brahmavādinām //
ViSmṛ, 1, 58.1 tathā viditavedyānāṃ gatis tvaṃ puruṣottama /
ViSmṛ, 1, 64.1 ye tu tvāṃ dhārayiṣyanti santas teṣāṃ parāyaṇān /
ViSmṛ, 1, 65.1 sukhāsīnā nibodha tvaṃ dharmān nigadato mama /
ViSmṛ, 10, 10.2 tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 10, 11.1 vyavahārābhiśasto 'yaṃ mānuṣas tolyate tvayi /
ViSmṛ, 11, 11.1 tvam agne sarvabhūtānām antaś carasi sākṣivat /
ViSmṛ, 11, 11.2 tvam evāgne vijānīṣe na vidur yāni mānavāḥ //
ViSmṛ, 12, 7.1 tvam ambhaḥ sarvabhūtānām antaścarasi sākṣivat /
ViSmṛ, 12, 7.2 tvam evāmbho vijānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 12, 8.1 vyavahārābhiśasto 'yaṃ mānuṣastvayi majjati /
ViSmṛ, 13, 6.1 viṣatvād viṣamatvācca krūraṃ tvaṃ sarvadehinām /
ViSmṛ, 13, 6.2 tvam eva viṣa jānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 19, 24.2 vākyais tu yair bhūmi tavābhidhāsye vākyānyahaṃ tāni mano'bhirāme //
ViSmṛ, 21, 10.1 annadadhighṛtamadhumāṃsaiḥ karṣūtrayaṃ pūrayitvā etat ta iti japet //
ViSmṛ, 21, 14.1 saṃsṛjatu tvā pṛthivī samānī ca iti ca pretapādyapātre pitṛpādyapātratraye yojayet //
ViSmṛ, 22, 93.1 eṣa śaucasya te proktaḥ śārīrasya vinirṇayaḥ /
ViSmṛ, 29, 9.1 vidyā ha vai brahmāṇam ājagāma gopāya mā śevadhiṣ ṭe 'ham asti /
ViSmṛ, 29, 10.2 yaste na druhyet katamacca nāha tasmai māṃ brūyā nidhipāya brahman //
ViSmṛ, 32, 8.1 na ca gurūṇāṃ tvam iti brūyāt //
ViSmṛ, 48, 11.1 snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtā ṛtāvṛdha iti //
ViSmṛ, 65, 2.1 aśvinoḥ prāṇas tau ta iti jīvādānaṃ dattvā yuñjate mana ityanuvākenāvāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 73, 15.1 tad adatsu brāhmaṇeṣu yan me prakāmād ahorātrair yad vaḥ kravyād iti japet //
ViSmṛ, 86, 16.1 etaṃ yuvānaṃ patiṃ vo dadāmyanena krīḍantīścarata priyeṇa /
ViSmṛ, 98, 2.1 bhagavan tvatsamīpe satatam evaṃ catvāri bhūtāni kṛtālayāni ākāśaḥ śaṅkharūpī vāyuścakrarūpī tejaśca gadārūpi ambho 'mbhoruharūpi /
ViSmṛ, 98, 6.1 oṃ namas te //
ViSmṛ, 99, 4.1 tvam eva nidrā jagataḥ pradhānā lakṣmīr dhṛtiḥ śrīr viratir jayā ca /
ViSmṛ, 99, 6.2 tathā sthitā tvaṃ varade tathāpi pṛcchāmyahaṃ te vasatiṃ vibhūteḥ //
ViSmṛ, 99, 6.2 tathā sthitā tvaṃ varade tathāpi pṛcchāmyahaṃ te vasatiṃ vibhūteḥ //
ViSmṛ, 100, 4.2 idaṃ rahasyaṃ paramaṃ kathitaṃ ca dhare tava //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 24.1, 8.1 mṛtas te 'ham apatyam utpādayiṣyāmīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 233.1 dviguṇāṃs tu kuśān dattvā hy uṣantas tvety ṛcā pitṝn /
YāSmṛ, 1, 281.2 tena tvām abhiṣiñcāmi pāvamānyaḥ punantu te //
YāSmṛ, 1, 281.2 tena tvām abhiṣiñcāmi pāvamānyaḥ punantu te //
YāSmṛ, 1, 282.1 bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
YāSmṛ, 1, 283.1 yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
YāSmṛ, 1, 327.1 tavāhaṃvādinaṃ klībaṃ nirhetiṃ parasaṃgatam /
YāSmṛ, 2, 75.1 sukṛtaṃ yat tvayā kiṃcij janmāntaraśataiḥ kṛtam /
YāSmṛ, 2, 101.1 tvaṃ tule satyadhāmāsi purā devair vinirmitā /
YāSmṛ, 2, 102.1 yady asmi pāpakṛn mātas tato māṃ tvam adho naya /
YāSmṛ, 2, 104.1 tvam agne sarvabhūtānām antaś carasi pāvaka /
YāSmṛ, 2, 108.1 satyena mābhirakṣa tvaṃ varuṇety abhiśāpya kam /
YāSmṛ, 2, 110.1 tvaṃ viṣa brahmaṇaḥ putraḥ satyadharme vyavasthitaḥ /
YāSmṛ, 2, 205.1 abhigantāsmi bhaginīṃ mātaraṃ vā taveti ha /
YāSmṛ, 3, 126.1 sahasrātmā mayā yo va ādideva udāhṛtaḥ /
YāSmṛ, 3, 181.1 yathātmānaṃ sṛjaty ātmā tathā vaḥ kathito mayā /
Śatakatraya
ŚTr, 1, 50.1 tvam eva cātakādhāro 'sīti keṣāṃ na gocaraḥ /
ŚTr, 1, 76.1 kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ /
ŚTr, 2, 12.2 muktānāṃ satatādhivāsarucirau vakṣojakumbhāv imāvitthaṃ tanvi vapuḥ praśāntam api te rāgaṃ karoty eva naḥ //
ŚTr, 2, 13.1 mugdhe dhānuṣkatā keyam apūrvā tvayi dṛśyate /
ŚTr, 2, 18.1 tasyāḥ stanau yadi ghanau jaghanaṃ ca hāri vaktraṃ ca cāru tava citte kim ākulatvam /
ŚTr, 2, 18.2 puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā puṇyair vinā na hi bhavanti samīhitārthāḥ //
ŚTr, 2, 33.1 saṃsāra tava paryantapadavī na davīyasī /
ŚTr, 2, 64.1 bāle līlāmukulitam amī mantharā dṛṣṭipātāḥ kiṃ kṣipyante virama virama vyartha eṣa śramas te /
ŚTr, 3, 4.2 kṛto vittastambhapratihatadhiyām añjalir api tvam āśe moghāśe kim aparam ato nartayasi mām //
ŚTr, 3, 53.1 tvaṃ rājā vayam apy upāsitaguruprajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ /
ŚTr, 3, 53.1 tvaṃ rājā vayam apy upāsitaguruprajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ /
ŚTr, 3, 54.1 arthānām īśiṣe tvaṃ vayam api ca girām īśmahe yāvadarthaṃ śūras tvaṃ vādidarpavyupaśamanavidhāvakṣayaṃ pāṭavaṃ naḥ /
ŚTr, 3, 54.1 arthānām īśiṣe tvaṃ vayam api ca girām īśmahe yāvadarthaṃ śūras tvaṃ vādidarpavyupaśamanavidhāvakṣayaṃ pāṭavaṃ naḥ /
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
ŚTr, 3, 55.1 vayam iha parituṣṭā valkalais tvaṃ dukūlaiḥ sama iha paritoṣo nirviśeṣo viśeṣaḥ /
ŚTr, 3, 63.2 prasanne tvayy antaḥsavayamuditacintāmaṇigaṇo viviktaḥ saṅkalpaḥ kim abhilaṣitaṃ puṣyati na te //
ŚTr, 3, 63.2 prasanne tvayy antaḥsavayamuditacintāmaṇigaṇo viviktaḥ saṅkalpaḥ kim abhilaṣitaṃ puṣyati na te //
ŚTr, 3, 75.1 nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ /
ŚTr, 3, 94.1 snātvā gāṅgaiḥ payobhiḥ śucikusumaphalair arcayitvā vibho tvā dhyeye dhyānaṃ niveśya kṣitidharakuharagrāvaparyaṅkamūle /
ŚTr, 3, 94.2 ātmārāmaḥ phalāśī guruvacanaratas tvatprasādāt smarāre duḥkhaṃ mokṣye kadāhaṃ samakaracaraṇe puṃsi sevāsamuttham //
ŚTr, 3, 99.1 mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī mā sma bhūrbhogeṣu spṛhayālavas tava vaśe kā niḥspṛhāṇām asi /
ŚTr, 3, 108.2 yuṣmatsaṅgavaśopajātasukṛtasphārasphurannirmalajñānāpāstasamastamohamahimā līne parabrahmaṇi //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 28.2 vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena //
ṚtuS, Dvitīyaḥ sargaḥ, 29.2 jaladasamaya eṣa prāṇināṃ prāṇabhūto diśatu tava hitāni prāyaśo vāñchitāni //
ṚtuS, Tṛtīyaḥ sargaḥ, 28.2 kumudarucirakāntiḥ kāminīvonmadeyaṃ pratidiśatu śaradvaścetasaḥ prītimagryām //
ṚtuS, Caturthaḥ sargaḥ, 19.2 vinipatitatuṣāraḥ krauñcanādopagītaḥ pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 16.2 priyajanarahitānāṃ citasaṃtāpahetuḥ śiśirasamaya eṣa śreyase vo 'stu nityam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.2 cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.2 vividhamadhupayūthair veṣṭyamānaḥ samantād bhavatu tava vasantaḥ śreṣṭhakālaḥ sukhāya //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.2 mattebho malayānilaḥ parabhṛtā yadbandino lokajit so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ //
Acintyastava
Acintyastava, 1, 2.1 yathā tvayā mahāyāne dharmanairātmyam ātmanā /
Acintyastava, 1, 3.1 pratyayebhyaḥ samutpannam anutpannaṃ tvayoditam /
Acintyastava, 1, 6.2 tadvat pratyayajaṃ viśvaṃ tvayoktaṃ nātha sāṃvṛtam //
Acintyastava, 1, 17.2 anutpannāś ca tattvena tasmād dharmās tvayoditāḥ //
Acintyastava, 1, 18.1 niḥsvabhāvās tvayā dhīman rūpādyāḥ saṃprakāśitāḥ /
Acintyastava, 1, 20.2 viparītaparijñānam indriyānāṃ tvam ūcivān //
Acintyastava, 1, 21.2 lokas tena yathābhūtam iti matvā tvayoditam //
Acintyastava, 1, 22.2 tenāntadvayanirmukto dharmo 'yaṃ deśitas tvayā //
Acintyastava, 1, 23.1 catuṣkoṭivinirmuktās tena dharmās tvayoditāḥ /
Acintyastava, 1, 24.2 bhūtaṃ tadvastu no bhūtaṃ tathā dṛṣṭaṃ jagat tvayā //
Acintyastava, 1, 25.2 na cotpannaḥ sthito naṣṭa ukto loko 'rthatas tvayā //
Acintyastava, 1, 27.2 saṃbhārapūraṇān muktiḥ svapnavad bhāṣitā tvayā //
Acintyastava, 1, 33.2 vastuśūnyaṃ jagat sarvaṃ tvayoktaṃ kārakas tathā //
Acintyastava, 1, 35.1 nāmamātraṃ jagat sarvam ity uccair bhāṣitaṃ tvayā /
Acintyastava, 1, 40.1 yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā /
Acintyastava, 1, 42.2 ātmanaś ca pareṣāṃ ca samatā tena te matā //
Acintyastava, 1, 43.2 tasmāt pratītyajā bhāvās tvayā śūnyāḥ prakāśitāḥ //
Acintyastava, 1, 46.1 astīti kalpite bhāve samāropas tvayoditaḥ /
Acintyastava, 1, 54.2 nairātmyasiṃhanādo 'yam adbhuto naditas tvayā //
Acintyastava, 1, 57.2 neyārthā ca tvayā nātha bhāṣitā saṃvṛtiś ca sā //
Acintyastava, 1, 58.2 sa puṇyaguṇaratnāḍhyas tvadguṇārṇavapāragaḥ //
Acintyastava, 1, 59.2 yad avāptaṃ mayā puṇyaṃ tenāstu tvatsamaṃ jagat //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 5.1 na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ /
Aṣṭāvakragīta, 1, 6.1 dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te vibho /
Aṣṭāvakragīta, 1, 7.2 ayam eva hi te bandho draṣṭāraṃ paśyasītaram //
Aṣṭāvakragīta, 1, 10.2 ānandaparamānandaḥ sa bodhas tvaṃ sukhaṃ cara //
Aṣṭāvakragīta, 1, 15.1 niḥsaṅgo niṣkriyo 'si tvaṃ svaprakāśo nirañjanaḥ /
Aṣṭāvakragīta, 1, 15.2 ayam eva hi te bandhaḥ samādhim anutiṣṭhasi //
Aṣṭāvakragīta, 1, 16.1 tvayā vyāptam idaṃ viśvaṃ tvayi protaṃ yathārthataḥ /
Aṣṭāvakragīta, 1, 16.1 tvayā vyāptam idaṃ viśvaṃ tvayi protaṃ yathārthataḥ /
Aṣṭāvakragīta, 1, 16.2 śuddhabuddhasvarūpas tvaṃ mā gamaḥ kṣudracittatām //
Aṣṭāvakragīta, 3, 1.3 tavātmajñasya dhīrasya katham arthārjane ratiḥ //
Aṣṭāvakragīta, 5, 2.1 na te saṅgo 'sti kenāpi kiṃ śuddhas tyaktum icchasi /
Aṣṭāvakragīta, 5, 4.1 pratyakṣam apy avastutvād viśvaṃ nāsty amale tvayi /
Aṣṭāvakragīta, 7, 2.2 udetu vastam āyātu na me vṛddhir na ca kṣatiḥ //
Aṣṭāvakragīta, 9, 8.1 paśya bhūtavikārāṃs tvaṃ bhūtamātrān yathārthataḥ /
Aṣṭāvakragīta, 10, 5.1 tvam ekaś cetanaḥ śuddho jaḍaṃ viśvam asat tathā /
Aṣṭāvakragīta, 10, 6.2 saṃsaktasyāpi naṣṭāni tava janmani janmani //
Aṣṭāvakragīta, 15, 4.1 na tvaṃ deho na te deho bhoktā kartā na vā bhavān /
Aṣṭāvakragīta, 15, 4.1 na tvaṃ deho na te deho bhoktā kartā na vā bhavān /
Aṣṭāvakragīta, 15, 5.1 rāgadveṣau manodharmau na manas te kadācana /
Aṣṭāvakragīta, 15, 6.2 vijñāya nirahaṃkāro nirmamas tvaṃ sukhī bhava //
Aṣṭāvakragīta, 15, 7.2 tat tvam eva na sandehaś cinmūrte vijvaro bhava //
Aṣṭāvakragīta, 15, 10.2 kva vṛddhiḥ kva ca vā hānis tava cinmātrarūpiṇaḥ //
Aṣṭāvakragīta, 15, 11.1 tvayy anantamahāmbhodhau viśvavīciḥ svabhāvataḥ /
Aṣṭāvakragīta, 15, 11.2 udetu vāstam āyātu na te vṛddhir na vā kṣatiḥ //
Aṣṭāvakragīta, 15, 12.1 tāta cinmātrarūpo 'si na te bhinnam idaṃ jagat /
Aṣṭāvakragīta, 15, 13.1 ekasminn avyaye śānte cidākāśe 'male tvayi /
Aṣṭāvakragīta, 15, 14.1 yat tvaṃ paśyasi tatraikas tvam eva pratibhāsase /
Aṣṭāvakragīta, 15, 14.1 yat tvaṃ paśyasi tatraikas tvam eva pratibhāsase /
Aṣṭāvakragīta, 15, 16.1 tavaivājñānato viśvaṃ tvam ekaḥ paramārthataḥ /
Aṣṭāvakragīta, 15, 16.1 tavaivājñānato viśvaṃ tvam ekaḥ paramārthataḥ /
Aṣṭāvakragīta, 15, 16.2 tvatto 'nyo nāsti saṃsārī nāsaṃsārī ca kaścana //
Aṣṭāvakragīta, 15, 18.2 na te bandho 'sti mokṣo vā kṛtakṛtyaḥ sukhaṃ cara //
Aṣṭāvakragīta, 15, 20.2 ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi //
Aṣṭāvakragīta, 16, 1.3 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Aṣṭāvakragīta, 16, 2.1 bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te /
Aṣṭāvakragīta, 16, 11.1 haro yady upadeṣṭā te hariḥ kamalajo 'pi vā /
Aṣṭāvakragīta, 16, 11.2 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Bhairavastava
Bhairavastava, 1, 1.2 bhairavanātham anāthaśaraṇyaṃ tvanmayacittatayā hṛdi vande //
Bhairavastava, 1, 2.1 tvanmayam etad aśeṣam idānīṃ bhāti mama tvadanugrahaśaktyā /
Bhairavastava, 1, 2.1 tvanmayam etad aśeṣam idānīṃ bhāti mama tvadanugrahaśaktyā /
Bhairavastava, 1, 2.2 tvaṃ ca maheśa sadaiva mamātmā svātmamayaṃ mama tena samastam //
Bhairavastava, 1, 3.1 svātmani viśvagaye tvayi nāthe tena na saṃsṛṣṭibhītikathāsti /
Bhairavastava, 1, 6.2 bhāvaparāmṛtanirbharapūrṇe tvayy aham ātmani nirvṛtim emi //
Bhairavastava, 1, 7.2 nātha tadaiva mama tvadabhedastotraparāmṛtavṛṣṭir udeti //
Bhairavastava, 1, 9.2 tvāṃ priyam āpya sudarśanam ekam durlabham anyajanaiḥ samayajñam //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 6.2 tvayā khalu purāṇāni setihāsāni cānagha /
BhāgPur, 1, 1, 8.1 vettha tvaṃ saumya tat sarvaṃ tattvatas tadanugrahāt /
BhāgPur, 1, 1, 12.1 sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ /
BhāgPur, 1, 1, 22.1 tvaṃ naḥ saṃdarśito dhātrā dustaraṃ nistitīrṣatām /
BhāgPur, 1, 3, 46.1 so 'haṃ vaḥ śrāvayiṣyāmi yathādhītaṃ yathāmati //
BhāgPur, 1, 4, 5.2 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ //
BhāgPur, 1, 4, 13.2 manye tvāṃ viṣaye vācāṃ snātam anyatra chāndasāt //
BhāgPur, 1, 5, 3.1 jijñāsitaṃ susampannam api te mahadadbhutam /
BhāgPur, 1, 5, 3.2 kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam //
BhāgPur, 1, 5, 5.2 astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me /
BhāgPur, 1, 5, 5.3 tanmūlam avyaktam agādhabodhaṃ pṛcchāmahe tvātmabhavātmabhūtam //
BhāgPur, 1, 5, 7.1 tvaṃ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī /
BhāgPur, 1, 5, 20.2 taddhi svayaṃ veda bhavāṃstathāpi te prādeśamātraṃ bhavataḥ pradarśitam //
BhāgPur, 1, 5, 21.1 tvam ātmanātmānam avehy amoghadṛk parasya puṃsaḥ paramātmanaḥ kalām /
BhāgPur, 1, 5, 37.1 oṃ namo bhagavate tubhyaṃ vāsudevāya dhīmahi /
BhāgPur, 1, 6, 2.2 bhikṣubhirvipravasite vijñānādeṣṭṛbhistava /
BhāgPur, 1, 6, 3.1 svāyambhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ /
BhāgPur, 1, 6, 4.1 prākkalpaviṣayām etāṃ smṛtiṃ te munisattama /
BhāgPur, 1, 6, 23.1 sakṛdyaddarśitaṃ rūpam etat kāmāya te 'nagha /
BhāgPur, 1, 6, 37.1 sarvaṃ tadidam ākhyātaṃ yat pṛṣṭo 'haṃ tvayānagha /
BhāgPur, 1, 7, 16.1 tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ /
BhāgPur, 1, 7, 16.2 gāṇḍīvamuktairviśikhair upāhare tvākramya yat snāsyasi dagdhaputrā //
BhāgPur, 1, 7, 23.1 tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ /
BhāgPur, 1, 7, 25.1 tathāyaṃ cāvatāraste bhuvo bhārajihīrṣayā /
BhāgPur, 1, 7, 38.2 āhariṣye śirastasya yaste mānini putrahā //
BhāgPur, 1, 8, 9.3 nānyaṃ tvadabhayaṃ paśye yatra mṛtyuḥ parasparam //
BhāgPur, 1, 8, 18.2 namasye puruṣaṃ tvādyam īśvaraṃ prakṛteḥ param /
BhāgPur, 1, 8, 22.2 namaḥ paṅkajanetrāya namaste paṅkajāṅghraye //
BhāgPur, 1, 8, 23.2 vimocitāhaṃ ca sahātmajā vibho tvayaiva nāthena muhurvipadgaṇāt //
BhāgPur, 1, 8, 26.2 naivārhatyabhidhātuṃ vai tvām akiñcanagocaram //
BhāgPur, 1, 8, 28.1 manye tvāṃ kālam īśānam anādinidhanaṃ vibhum /
BhāgPur, 1, 8, 29.1 na veda kaścidbhagavaṃścikīrṣitaṃ tavehamānasya nṛṇāṃ viḍambanam /
BhāgPur, 1, 8, 31.1 gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam /
BhāgPur, 1, 8, 31.1 gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśrukalilāñjanasambhramākṣam /
BhāgPur, 1, 8, 33.2 ajastvam asya kṣemāya vadhāya ca suradviṣām //
BhāgPur, 1, 8, 36.1 śṛṇvanti gāyanti gṛṇantyabhīkṣṇaśaḥ smaranti nandanti tavehitaṃ janāḥ /
BhāgPur, 1, 8, 37.1 apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ /
BhāgPur, 1, 8, 39.2 tvatpadairaṅkitā bhāti svalakṣaṇavilakṣitaiḥ //
BhāgPur, 1, 8, 40.2 vanādrinadyudanvanto hy edhante tava vīkṣitaiḥ //
BhāgPur, 1, 8, 42.1 tvayi me 'nanyaviṣayā matirmadhupate 'sakṛt /
BhāgPur, 1, 8, 43.2 govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste //
BhāgPur, 1, 9, 12.1 aho kaṣṭam aho 'nyāyyaṃ yadyūyaṃ dharmanandanāḥ /
BhāgPur, 1, 9, 13.2 yuṣmatkṛte bahūn kleśān prāptā tokavatī muhuḥ //
BhāgPur, 1, 11, 6.1 natāḥ sma te nātha sadāṅghripaṅkajaṃ viriñcavairiñcyasurendravanditam /
BhāgPur, 1, 11, 7.1 bhavāya nastvaṃ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā /
BhāgPur, 1, 11, 7.1 bhavāya nastvaṃ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā /
BhāgPur, 1, 11, 7.2 tvaṃ sadgururnaḥ paramaṃ ca daivataṃ yasyānuvṛttyā kṛtino babhūvima //
BhāgPur, 1, 11, 8.2 premasmitasnigdhanirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam //
BhāgPur, 1, 11, 9.2 tatrābdakoṭipratimaḥ kṣaṇo bhaved raviṃ vinākṣṇoriva nastavācyuta //
BhāgPur, 1, 11, 10.1 kathaṃ vayaṃ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam /
BhāgPur, 1, 11, 10.2 jīvema te sundarahāsaśobhitam apaśyamānā vadanaṃ manoharam //
BhāgPur, 1, 12, 6.1 kiṃ te kāmāḥ suraspārhā mukundamanaso dvijāḥ /
BhāgPur, 1, 12, 17.2 rāto vo 'nugrahārthāya viṣṇunā prabhaviṣṇunā //
BhāgPur, 1, 13, 8.2 api smaratha no yuṣmatpakṣacchāyāsamedhitān /
BhāgPur, 1, 13, 9.1 kayā vṛttyā vartitaṃ vaścaradbhiḥ kṣitimaṇḍalam /
BhāgPur, 1, 14, 7.1 gatāḥ saptādhunā māsā bhīmasena tavānujaḥ /
BhāgPur, 1, 14, 39.1 kaccit te 'nāmayaṃ tāta bhraṣṭatejā vibhāsi me /
BhāgPur, 1, 14, 41.1 kaccit tvaṃ brāhmaṇaṃ bālaṃ gāṃ vṛddhaṃ rogiṇaṃ striyam /
BhāgPur, 1, 14, 42.1 kaccit tvaṃ nāgamo 'gamyāṃ gamyāṃ vāsatkṛtāṃ striyam /
BhāgPur, 1, 14, 43.1 api svit paryabhuṅkthāstvaṃ saṃbhojyān vṛddhabālakān /
BhāgPur, 1, 14, 44.2 śūnyo 'smi rahito nityaṃ manyase te 'nyathā na ruk //
BhāgPur, 1, 15, 9.1 yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ /
BhāgPur, 1, 15, 10.1 patnyāstavādhimakhakᄆptamahābhiṣekaślāghiṣṭhacārukabaraṃ kitavaiḥ sabhāyām /
BhāgPur, 1, 15, 22.1 rājaṃstvayānupṛṣṭānāṃ suhṛdāṃ naḥ suhṛtpure /
BhāgPur, 1, 16, 21.2 kaccidbhadre 'nāmayam ātmanaste vicchāyāsi mlāyateṣan mukhena /
BhāgPur, 1, 16, 25.1 yadvāmba te bhūribharāvatārakṛtāvatārasya harerdharitri /
BhāgPur, 1, 16, 26.1 idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi /
BhāgPur, 1, 16, 36.2 tvāṃ duḥstham ūnapadam ātmani pauruṣeṇa sampādayan yaduṣu ramyam abibhradaṅgam //
BhāgPur, 1, 17, 5.1 kastvaṃ maccharaṇe loke balāddhaṃsyabalān balī /
BhāgPur, 1, 17, 6.1 yastvaṃ kṛṣṇe gate dūraṃ sahagāṇḍīvadhanvanā /
BhāgPur, 1, 17, 7.1 tvaṃ vā mṛṇāladhavalaḥ pādairnyūnaḥ padā caran /
BhāgPur, 1, 17, 8.2 bhūtale 'nupatantyasmin vinā te prāṇināṃ śucaḥ //
BhāgPur, 1, 17, 9.1 mā saurabheyātra śuco vyetu te vṛṣalādbhayam /
BhāgPur, 1, 17, 9.2 mā rodīr amba bhadraṃ te khalānāṃ mayi śāstari //
BhāgPur, 1, 17, 12.1 ko 'vṛścat tava pādāṃstrīn saurabheya catuṣpada /
BhāgPur, 1, 17, 13.1 ākhyāhi vṛṣa bhadraṃ vaḥ sādhūnām akṛtāgasām /
BhāgPur, 1, 17, 17.2 etadvaḥ pāṇḍaveyānāṃ yuktam ārtābhayaṃ vacaḥ /
BhāgPur, 1, 17, 24.2 adharmāṃśaistrayo bhagnāḥ smayasaṅgamadaistava //
BhāgPur, 1, 17, 25.1 idānīṃ dharma pādaste satyaṃ nirvartayedyataḥ /
BhāgPur, 1, 17, 31.2 na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayam asti kiṃcit /
BhāgPur, 1, 17, 31.3 na vartitavyaṃ bhavatā kathañcana kṣetre madīye tvam adharmabandhuḥ //
BhāgPur, 1, 17, 32.1 tvāṃ vartamānaṃ naradevadeheṣvanupravṛtto 'yam adharmapūgaḥ /
BhāgPur, 1, 17, 36.2 yatra kva vātha vatsyāmi sārvabhauma tavājñayā /
BhāgPur, 1, 17, 36.3 lakṣaye tatra tatrāpi tvām ātteṣuśarāsanam //
BhāgPur, 1, 17, 37.2 yatraiva niyato vatsya ātiṣṭhaṃste 'nuśāsanam //
BhāgPur, 1, 17, 45.2 yasya pālayataḥ kṣauṇīṃ yūyaṃ satrāya dīkṣitāḥ //
BhāgPur, 1, 18, 9.1 upavarṇitam etadvaḥ puṇyaṃ pārīkṣitaṃ mayā /
BhāgPur, 1, 18, 11.3 yastvaṃ śaṃsasi kṛṣṇasya martyānām amṛtaṃ hi naḥ //
BhāgPur, 1, 18, 40.2 kena vā te 'pakṛtam ityuktaḥ sa nyavedayat //
BhāgPur, 1, 18, 41.2 aho batāṃho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ //
BhāgPur, 1, 19, 24.1 tataśca vaḥ pṛcchyam imaṃ vipṛcche viśrabhya viprā iti kṛtyatāyām /
BhāgPur, 1, 19, 34.1 sānnidhyāt te mahāyogin pātakāni mahāntyapi /
BhāgPur, 1, 19, 36.1 anyathā te 'vyaktagaterdarśanaṃ naḥ kathaṃ nṛṇām /
BhāgPur, 2, 1, 1.2 varīyān eṣa te praśnaḥ kṛto lokahitaṃ nṛpa /
BhāgPur, 2, 1, 10.1 tadahaṃ te 'bhidhāsyāmi mahāpauruṣiko bhavān /
BhāgPur, 2, 1, 14.1 tavāpyetarhi kauravya saptāhaṃ jīvitāvadhiḥ /
BhāgPur, 2, 1, 38.1 iyān asāvīśvaravigrahasya yaḥ saṃniveśaḥ kathito mayā te /
BhāgPur, 2, 2, 32.1 ete sṛtī te nṛpa vedagīte tvayābhipṛṣṭe ca sanātane ca /
BhāgPur, 2, 2, 32.1 ete sṛtī te nṛpa vedagīte tvayābhipṛṣṭe ca sanātane ca /
BhāgPur, 2, 2, 37.2 punanti te viṣayavidūṣitāśayaṃ vrajanti taccaraṇasaroruhāntikam //
BhāgPur, 2, 3, 22.1 barhāyite te nayane narāṇāṃ liṅgāni viṣṇorna nirīkṣato ye /
BhāgPur, 2, 4, 5.2 samīcīnaṃ vaco brahman sarvajñasya tavānagha /
BhāgPur, 2, 4, 14.1 namo namaste 'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām /
BhāgPur, 2, 5, 1.2 devadeva namaste 'stu bhūtabhāvana pūrvaja /
BhāgPur, 2, 5, 3.2 karāmalakavadviśvaṃ vijñānāvasitaṃ tava //
BhāgPur, 2, 5, 4.1 yadvijñāno yadādhāro yatparastvaṃ yadātmakaḥ /
BhāgPur, 2, 5, 7.2 tena khedayase nastvaṃ parāśaṅkāṃ ca yacchasi //
BhāgPur, 2, 5, 9.2 samyak kāruṇikasyedaṃ vatsa te vicikitsitam /
BhāgPur, 2, 5, 10.1 nānṛtaṃ tava tac cāpi yathā māṃ prabravīṣi bhoḥ /
BhāgPur, 2, 6, 11.1 dharmasya mama tubhyaṃ ca kumārāṇāṃ bhavasya ca /
BhāgPur, 2, 6, 32.1 iti te 'bhihitaṃ tāta yathedam anupṛcchasi /
BhāgPur, 2, 6, 36.1 nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ /
BhāgPur, 2, 6, 45.2 āpīyatāṃ karṇakaṣāyaśoṣān anukramiṣye ta imān supeśān //
BhāgPur, 2, 7, 19.1 tubhyaṃ ca nārada bhṛśaṃ bhagavān vivṛddhabhāvena sādhu parituṣṭa uvāca yogam /
BhāgPur, 2, 7, 43.1 vedāham aṅga paramasya hi yogamāyāṃ yūyaṃ bhavaśca bhagavān atha daityavaryaḥ /
BhāgPur, 2, 7, 50.1 so 'yaṃ te 'bhihitastāta bhagavān viśvabhāvanaḥ /
BhāgPur, 2, 7, 51.2 saṅgraho 'yaṃ vibhūtīnāṃ tvam etadvipulīkuru //
BhāgPur, 2, 9, 19.2 tvayāhaṃ toṣitaḥ samyag vedagarbha sisṛkṣayā /
BhāgPur, 2, 9, 20.1 varaṃ varaya bhadraṃ te vareśaṃ mābhivāñchitam /
BhāgPur, 2, 9, 22.1 pratyādiṣṭaṃ mayā tatra tvayi karmavimohite /
BhāgPur, 2, 9, 25.2 parāvare yathā rūpe jānīyāṃ te tvarūpiṇaḥ //
BhāgPur, 2, 9, 29.1 yāvat sakhā sakhyuriveśa te kṛtaḥ prajāvisarge vibhajāmi bho janam /
BhāgPur, 2, 9, 29.2 aviklavaste parikarmaṇi sthito mā me samunnaddhamado 'ja māninaḥ //
BhāgPur, 2, 9, 31.2 tathaiva tattvavijñānam astu te madanugrahāt //
BhāgPur, 2, 9, 45.1 yadutāhaṃ tvayā pṛṣṭo vairājāt puruṣādidam /
BhāgPur, 2, 9, 45.2 yathāsīt tadupākhyāste praśnān anyāṃśca kṛtsnaśaḥ //
BhāgPur, 2, 10, 33.1 etadbhagavato rūpaṃ sthūlaṃ te vyāhṛtaṃ mayā /
BhāgPur, 2, 10, 35.1 amunī bhagavadrūpe mayā te hyanuvarṇite /
BhāgPur, 2, 10, 51.3 tadvo 'bhidhāsye śṛṇuta rājñaḥ praśnānusārataḥ //
BhāgPur, 3, 1, 2.1 yad vā ayaṃ mantrakṛd vo bhagavān akhileśvaraḥ /
BhāgPur, 3, 1, 11.1 ajātaśatroḥ pratiyaccha dāyaṃ titikṣato durviṣahaṃ tavāgaḥ /
BhāgPur, 3, 1, 11.2 sahānujo yatra vṛkodarāhiḥ śvasan ruṣā yat tvam alaṃ bibheṣi //
BhāgPur, 3, 1, 34.1 apisvid āste bhagavān sukhaṃ vo yaḥ sātvatāṃ kāmadugho 'niruddhaḥ /
BhāgPur, 3, 4, 4.2 badarīṃ tvaṃ prayāhīti svakulaṃ saṃjihīrṣuṇā //
BhāgPur, 3, 4, 11.2 vedāham antar manasīpsitaṃ te dadāmi yat tad duravāpam anyaiḥ /
BhāgPur, 3, 4, 11.3 sattre purā viśvasṛjāṃ vasūnāṃ matsiddhikāmena vaso tvayeṣṭaḥ //
BhāgPur, 3, 4, 12.1 sa eṣa sādho caramo bhavānām āsāditas te madanugraho yat /
BhāgPur, 3, 4, 15.1 ko nv īśa te pādasarojabhājāṃ sudurlabho 'rtheṣu caturṣv apīha /
BhāgPur, 3, 4, 16.1 karmāṇy anīhasya bhavo 'bhavasya te durgāśrayo 'thāribhayāt palāyanam /
BhāgPur, 3, 4, 25.2 jñānaṃ paraṃ svātmarahaḥprakāśaṃ yad āha yogeśvara īśvaras te /
BhāgPur, 3, 4, 26.2 nanu te tattvasaṃrādhya ṛṣiḥ kauṣāravo 'ntike /
BhāgPur, 3, 5, 11.1 kas tṛpnuyāt tīrthapado 'bhidhānāt sattreṣu vaḥ sūribhir īḍyamānāt /
BhāgPur, 3, 5, 12.1 munir vivakṣur bhagavadguṇānāṃ sakhāpi te bhāratam āha kṛṣṇaḥ /
BhāgPur, 3, 5, 18.2 sādhu pṛṣṭaṃ tvayā sādho lokān sādhv anugṛhṇatā /
BhāgPur, 3, 5, 19.1 naitac citraṃ tvayi kṣattar bādarāyaṇavīryaje /
BhāgPur, 3, 5, 19.2 gṛhīto 'nanyabhāvena yat tvayā harir īśvaraḥ //
BhāgPur, 3, 5, 22.1 atha te bhagavallīlā yogamāyorubṛṃhitāḥ /
BhāgPur, 3, 5, 38.2 namāma te deva padāravindaṃ prapannatāpopaśamātapatram /
BhāgPur, 3, 5, 39.2 ātman labhante bhagavaṃs tavāṅghricchāyāṃ savidyām ata āśrayema //
BhāgPur, 3, 5, 41.2 jñānena vairāgyabalena dhīrā vrajema tat te 'ṅghrisarojapīṭham //
BhāgPur, 3, 5, 42.1 viśvasya janmasthitisaṃyamārthe kṛtāvatārasya padāmbujaṃ te /
BhāgPur, 3, 5, 43.2 puṃsāṃ sudūraṃ vasato 'pi puryāṃ bhajema tat te bhagavan padābjam //
BhāgPur, 3, 5, 45.1 pānena te deva kathāsudhāyāḥ pravṛddhabhaktyā viśadāśayā ye /
BhāgPur, 3, 5, 46.2 tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te //
BhāgPur, 3, 5, 46.2 tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te //
BhāgPur, 3, 5, 47.1 tat te vayaṃ lokasisṛkṣayādya tvayānusṛṣṭās tribhir ātmabhiḥ sma /
BhāgPur, 3, 5, 47.2 sarve viyuktāḥ svavihāratantraṃ na śaknumas tat pratihartave te //
BhāgPur, 3, 5, 48.1 yāvad baliṃ te 'ja harāma kāle yathā vayaṃ cānnam adāma yatra /
BhāgPur, 3, 5, 50.1 tato vayaṃ matpramukhā yadarthe babhūvimātman karavāma kiṃ te /
BhāgPur, 3, 7, 15.2 saṃchinnaḥ saṃśayo mahyaṃ tava sūktāsinā vibho /
BhāgPur, 3, 7, 23.2 tvayerito yato varṇās tadvibhūtīr vadasva naḥ //
BhāgPur, 3, 8, 9.2 so 'haṃ tavaitat kathayāmi vatsa śraddhālave nityam anuvratāya //
BhāgPur, 3, 9, 1.3 nānyat tvad asti bhagavann api tan na śuddhaṃ māyāguṇavyatikarād yad urur vibhāsi //
BhāgPur, 3, 9, 3.2 paśyāmi viśvasṛjam ekam aviśvam ātman bhūtendriyātmakamadas ta upāśrito 'smi //
BhāgPur, 3, 9, 4.1 tad vā idaṃ bhuvanamaṅgala maṅgalāya dhyāne sma no darśitaṃ ta upāsakānām /
BhāgPur, 3, 9, 4.2 tasmai namo bhagavate 'nuvidhema tubhyaṃ yo 'nādṛto narakabhāgbhir asatprasaṅgaiḥ //
BhāgPur, 3, 9, 6.2 tāvan mamety asadavagraha ārtimūlaṃ yāvan na te 'ṅghrim abhayaṃ pravṛṇīta lokaḥ //
BhāgPur, 3, 9, 10.2 daivāhatārtharacanā ṛṣayo 'pi deva yuṣmatprasaṅgavimukhā iha saṃsaranti //
BhāgPur, 3, 9, 11.1 tvaṃ bhaktiyogaparibhāvitahṛtsaroja āsse śrutekṣitapatho nanu nātha puṃsām /
BhāgPur, 3, 9, 13.2 ārādhanaṃ bhagavatas tava satkriyārtho dharmo 'rpitaḥ karhicin mriyate na yatra //
BhāgPur, 3, 9, 14.2 viśvodbhavasthitilayeṣu nimittalīlārāsāya te nama idaṃ cakṛmeśvarāya //
BhāgPur, 3, 9, 17.1 loko vikarmanirataḥ kuśale pramattaḥ karmaṇy ayaṃ tvadudite bhavadarcane sve /
BhāgPur, 3, 9, 18.2 tepe tapo bahusavo 'varurutsamānas tasmai namo bhagavate 'dhimakhāya tubhyam //
BhāgPur, 3, 9, 21.2 tasmai namas ta udarasthabhavāya yoganidrāvasānavikasannalinekṣaṇāya //
BhāgPur, 3, 9, 31.2 draṣṭāsi māṃ tataṃ brahman mayi lokāṃs tvam ātmanaḥ //
BhāgPur, 3, 9, 34.2 nātmāvasīdaty asmiṃs te varṣīyān madanugrahaḥ //
BhāgPur, 3, 9, 35.1 ṛṣim ādyaṃ na badhnāti pāpīyāṃs tvāṃ rajoguṇaḥ /
BhāgPur, 3, 9, 35.2 yan mano mayi nirbaddhaṃ prajāḥ saṃsṛjato 'pi te //
BhāgPur, 3, 9, 36.2 yan māṃ tvaṃ manyase 'yuktaṃ bhūtendriyaguṇātmabhiḥ //
BhāgPur, 3, 9, 37.1 tubhyaṃ madvicikitsāyām ātmā me darśito 'bahiḥ /
BhāgPur, 3, 9, 38.2 yad vā tapasi te niṣṭhā sa eṣa madanugrahaḥ //
BhāgPur, 3, 9, 39.1 prīto 'ham astu bhadraṃ te lokānāṃ vijayecchayā /
BhāgPur, 3, 10, 2.1 ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama /
BhāgPur, 3, 12, 1.2 iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ /
BhāgPur, 3, 12, 9.2 abhyadhād bhadrayā vācā mā rodīs tat karomi te //
BhāgPur, 3, 12, 10.2 tatas tvām abhidhāsyanti nāmnā rudra iti prajāḥ //
BhāgPur, 3, 12, 11.2 sūryaś candras tapaś caiva sthānāny agre kṛtāni te //
BhāgPur, 3, 12, 13.2 irāvatī svadhā dīkṣā rudrāṇyo rudra te striyaḥ //
BhāgPur, 3, 12, 18.1 tapa ātiṣṭha bhadraṃ te sarvabhūtasukhāvaham /
BhāgPur, 3, 12, 30.1 naitat pūrvaiḥ kṛtaṃ tvad ye na kariṣyanti cāpare /
BhāgPur, 3, 13, 7.1 tvam ekaḥ sarvabhūtānāṃ janmakṛd vṛttidaḥ pitā /
BhāgPur, 3, 13, 7.2 tathāpi naḥ prajānāṃ te śuśrūṣā kena vā bhavet //
BhāgPur, 3, 13, 8.1 tad vidhehi namas tubhyaṃ karmasv īḍyātmaśaktiṣu /
BhāgPur, 3, 13, 9.2 prītas tubhyam ahaṃ tāta svasti stād vāṃ kṣitīśvara /
BhāgPur, 3, 13, 9.2 prītas tubhyam ahaṃ tāta svasti stād vāṃ kṣitīśvara /
BhāgPur, 3, 13, 11.1 sa tvam asyām apatyāni sadṛśāny ātmano guṇaiḥ /
BhāgPur, 3, 13, 12.2 bhagavāṃs te prajābhartur hṛṣīkeśo 'nutuṣyati //
BhāgPur, 3, 13, 35.2 jitaṃ jitaṃ te 'jita yajñabhāvana trayīṃ tanuṃ svāṃ paridhunvate namaḥ /
BhāgPur, 3, 13, 35.3 yadromagarteṣu nililyur addhayas tasmai namaḥ kāraṇasūkarāya te //
BhāgPur, 3, 13, 36.1 rūpaṃ tavaitan nanu duṣkṛtātmanāṃ durdarśanaṃ deva yad adhvarātmakam /
BhāgPur, 3, 13, 37.2 prāśitram āsye grasane grahās tu te yac carvaṇaṃ te bhagavann agnihotram //
BhāgPur, 3, 13, 37.2 prāśitram āsye grasane grahās tu te yac carvaṇaṃ te bhagavann agnihotram //
BhāgPur, 3, 13, 38.2 jihvā pravargyas tava śīrṣakaṃ kratoḥ satyāvasathyaṃ citayo 'savo hi te //
BhāgPur, 3, 13, 38.2 jihvā pravargyas tava śīrṣakaṃ kratoḥ satyāvasathyaṃ citayo 'savo hi te //
BhāgPur, 3, 13, 39.1 somas tu retaḥ savanāny avasthitiḥ saṃsthāvibhedās tava deva dhātavaḥ /
BhāgPur, 3, 13, 40.1 namo namas te 'khilamantradevatādravyāya sarvakratave kriyātmane /
BhāgPur, 3, 13, 41.1 daṃṣṭrāgrakoṭyā bhagavaṃs tvayā dhṛtā virājate bhūdhara bhūḥ sabhūdharā /
BhāgPur, 3, 13, 42.1 trayīmayaṃ rūpam idaṃ ca saukaraṃ bhūmaṇḍalenātha datā dhṛtena te /
BhāgPur, 3, 13, 43.2 vidhema cāsyai namasā saha tvayā yasyāṃ svatejo 'gnim ivāraṇāv adhāḥ //
BhāgPur, 3, 13, 44.1 kaḥ śraddadhītānyatamas tava prabho rasāṃ gatāyā bhuva udvibarhaṇam /
BhāgPur, 3, 13, 44.2 na vismayo 'sau tvayi viśvavismaye yo māyayedaṃ sasṛje 'tivismayam //
BhāgPur, 3, 14, 5.2 sādhu vīra tvayā pṛṣṭam avatārakathāṃ hareḥ /
BhāgPur, 3, 14, 5.3 yat tvaṃ pṛcchasi martyānāṃ mṛtyupāśaviśātanīm //
BhāgPur, 3, 14, 10.2 eṣa māṃ tvatkṛte vidvan kāma āttaśarāsanaḥ /
BhāgPur, 3, 14, 11.2 prajāvatīnāṃ bhadraṃ te mayy āyuṅktām anugraham //
BhāgPur, 3, 14, 14.2 trayodaśādadāt tāsāṃ yās te śīlam anuvratāḥ //
BhāgPur, 3, 14, 17.1 eṣa te 'haṃ vidhāsyāmi priyaṃ bhīru yad icchasi /
BhāgPur, 3, 14, 21.1 na vayaṃ prabhavas tāṃ tvām anukartuṃ gṛheśvari /
BhāgPur, 3, 14, 22.1 athāpi kāmam etaṃ te prajātyai karavāṇy alam /
BhāgPur, 3, 14, 25.2 bhasmāvaguṇṭhāmalarukmadeho devas tribhiḥ paśyati devaras te //
BhāgPur, 3, 14, 38.2 aprāyatyād ātmanas te doṣān mauhūrtikād uta /
BhāgPur, 3, 14, 39.1 bhaviṣyatas tavābhadrāv abhadre jāṭharādhamau /
BhāgPur, 3, 14, 50.2 pautras tava śrīlalanālalāmaṃ draṣṭā sphuratkuṇḍalamaṇḍitānanam //
BhāgPur, 3, 15, 4.2 pareṣām apareṣāṃ tvaṃ bhūtānām asi bhāvavit //
BhāgPur, 3, 15, 5.2 gṛhītaguṇabhedāya namas te 'vyaktayonaye //
BhāgPur, 3, 15, 6.1 ye tvānanyena bhāvena bhāvayanty ātmabhāvanam /
BhāgPur, 3, 15, 8.2 haranti balim āyattās tasmai mukhyāya te namaḥ //
BhāgPur, 3, 15, 9.1 sa tvaṃ vidhatsva śaṃ bhūmaṃs tamasā luptakarmaṇām /
BhāgPur, 3, 15, 12.2 mānasā me sutā yuṣmatpūrvajāḥ sanakādayaḥ /
BhāgPur, 3, 15, 32.2 ko vām ihaitya bhagavatparicaryayoccais taddharmiṇāṃ nivasatāṃ viṣamaḥ svabhāvaḥ /
BhāgPur, 3, 15, 32.3 tasmin praśāntapuruṣe gatavigrahe vāṃ ko vātmavat kuhakayoḥ pariśaṅkanīyaḥ //
BhāgPur, 3, 15, 33.2 paśyanti yatra yuvayoḥ suraliṅginoḥ kiṃ vyutpāditaṃ hy udarabhedi bhayaṃ yato 'sya //
BhāgPur, 3, 15, 34.1 tad vām amuṣya paramasya vikuṇṭhabhartuḥ kartuṃ prakṛṣṭam iha dhīmahi mandadhībhyām /
BhāgPur, 3, 15, 36.2 mā vo 'nutāpakalayā bhagavatsmṛtighno moho bhaved iha tu nau vrajator adho 'dhaḥ //
BhāgPur, 3, 15, 46.2 yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ so 'dyaiva no nayanamūlam ananta rāddhaḥ /
BhāgPur, 3, 15, 47.1 taṃ tvāṃ vidāma bhagavan param ātmatattvaṃ sattvena samprati ratiṃ racayantam eṣām /
BhāgPur, 3, 15, 48.1 nātyantikaṃ vigaṇayanty api te prasādaṃ kimv anyad arpitabhayaṃ bhruva unnayais te /
BhāgPur, 3, 15, 48.2 ye 'ṅga tvadaṅghriśaraṇā bhavataḥ kathāyāḥ kīrtanyatīrthayaśasaḥ kuśalā rasajñāḥ //
BhāgPur, 3, 15, 49.1 kāmaṃ bhavaḥ svavṛjinair nirayeṣu naḥ stāc ceto 'livad yadi nu te padayo rameta /
BhāgPur, 3, 15, 49.2 vācaś ca nas tulasīvad yadi te 'ṅghriśobhāḥ pūryeta te guṇagaṇair yadi karṇarandhraḥ //
BhāgPur, 3, 15, 49.2 vācaś ca nas tulasīvad yadi te 'ṅghriśobhāḥ pūryeta te guṇagaṇair yadi karṇarandhraḥ //
BhāgPur, 3, 16, 2.3 kadarthīkṛtya māṃ yad vo bahv akrātām atikramam //
BhāgPur, 3, 16, 4.1 tad vaḥ prasādayāmy adya brahma daivaṃ paraṃ hi me /
BhāgPur, 3, 16, 6.2 so 'haṃ bhavadbhya upalabdhasutīrthakīrtiś chindyāṃ svabāhum api vaḥ pratikūlavṛttim //
BhāgPur, 3, 16, 12.1 tan me svabhartur avasāyam alakṣamāṇau yuṣmadvyatikramagatiṃ pratipadya sadyaḥ /
BhāgPur, 3, 16, 16.2 na vayaṃ bhagavan vidmas tava deva cikīrṣitam /
BhāgPur, 3, 16, 18.1 tvattaḥ sanātano dharmo rakṣyate tanubhis tava /
BhāgPur, 3, 16, 18.1 tvattaḥ sanātano dharmo rakṣyate tanubhis tava /
BhāgPur, 3, 16, 21.2 sa tvaṃ dvijānupathapuṇyarajaḥpunītaḥ śrīvatsalakṣma kim agā bhagabhājanas tvam //
BhāgPur, 3, 16, 21.2 sa tvaṃ dvijānupathapuṇyarajaḥpunītaḥ śrīvatsalakṣma kim agā bhagabhājanas tvam //
BhāgPur, 3, 16, 22.1 dharmasya te bhagavatas triyuga tribhiḥ svaiḥ padbhiś carācaram idaṃ dvijadevatārtham /
BhāgPur, 3, 16, 23.1 na tvaṃ dvijottamakulaṃ yadi hātmagopaṃ goptā vṛṣaḥ svarhaṇena sasūnṛtena /
BhāgPur, 3, 16, 23.2 tarhy eva naṅkṣyati śivas tava deva panthā loko 'grahīṣyad ṛṣabhasya hi tat pramāṇam //
BhāgPur, 3, 16, 24.1 tat te 'nabhīṣṭam iva sattvanidher vidhitsoḥ kṣemaṃ janāya nijaśaktibhir uddhṛtāreḥ /
BhāgPur, 3, 16, 24.2 naitāvatā tryadhipater bata viśvabhartus tejaḥ kṣataṃ tv avanatasya sa te vinodaḥ //
BhāgPur, 3, 16, 26.3 bhūyaḥ sakāśam upayāsyata āśu yo vaḥ śāpo mayaiva nimitas tad aveta viprāḥ //
BhāgPur, 3, 16, 36.1 tayor asurayor adya tejasā yamayor hi vaḥ /
BhāgPur, 3, 17, 28.1 tvaṃ lokapālo 'dhipatir bṛhacchravā vīryāpaho durmadavīramāninām /
BhāgPur, 3, 17, 30.1 paśyāmi nānyaṃ puruṣāt purātanād yaḥ saṃyuge tvāṃ raṇamārgakovidam /
BhāgPur, 3, 18, 4.1 tvaṃ naḥ sapatnair abhavāya kiṃ bhṛto yo māyayā hanty asurān parokṣajit /
BhāgPur, 3, 18, 4.2 tvāṃ yogamāyābalam alpapauruṣaṃ saṃsthāpya mūḍha pramṛje suhṛcchucaḥ //
BhāgPur, 3, 18, 5.1 tvayi saṃsthite gadayā śīrṇaśīrṣaṇy asmadbhujacyutayā ye ca tubhyam /
BhāgPur, 3, 18, 5.1 tvayi saṃsthite gadayā śīrṇaśīrṣaṇy asmadbhujacyutayā ye ca tubhyam /
BhāgPur, 3, 18, 10.3 na mṛtyupāśaiḥ pratimuktasya vīrā vikatthanaṃ tava gṛhṇanty abhadra //
BhāgPur, 3, 18, 11.1 ete vayaṃ nyāsaharā rasaukasāṃ gatahriyo gadayā drāvitās te /
BhāgPur, 3, 18, 12.1 tvaṃ padrathānāṃ kila yūthapādhipo ghaṭasva no 'svastaya āśv anūhaḥ /
BhāgPur, 3, 18, 22.2 eṣa te deva devānām aṅghrimūlam upeyuṣām /
BhāgPur, 3, 18, 27.2 śivāya nas tvaṃ suhṛdām āśu nistara dustaram //
BhāgPur, 3, 18, 28.1 diṣṭyā tvāṃ vihitaṃ mṛtyum ayam āsāditaḥ svayam /
BhāgPur, 3, 19, 6.2 citrā vāco 'tadvidāṃ khecarāṇāṃ tatra smāsan svasti te 'muṃ jahīti //
BhāgPur, 3, 19, 10.1 āha cāyudham ādhatsva ghaṭasva tvaṃ jigīṣasi /
BhāgPur, 3, 19, 30.2 namo namas te 'khilayajñatantave sthitau gṛhītāmalasattvamūrtaye /
BhāgPur, 3, 19, 30.3 diṣṭyā hato 'yaṃ jagatām aruntudas tvatpādabhaktyā vayam īśa nirvṛtāḥ //
BhāgPur, 3, 19, 32.1 mayā yathānūktam avādi te hareḥ kṛtāvatārasya sumitra ceṣṭitam /
BhāgPur, 3, 20, 6.1 tā naḥ kīrtaya bhadraṃ te kīrtanyodārakarmaṇaḥ /
BhāgPur, 3, 20, 21.2 aho me yakṣarakṣāṃsi prajā yūyaṃ babhūvitha //
BhāgPur, 3, 20, 26.1 pāhi māṃ paramātmaṃs te preṣaṇenāsṛjaṃ prajāḥ /
BhāgPur, 3, 20, 27.1 tvam ekaḥ kila lokānāṃ kliṣṭānāṃ kleśanāśanaḥ /
BhāgPur, 3, 20, 27.2 tvam ekaḥ kleśadas teṣām anāsannapadāṃ tava //
BhāgPur, 3, 20, 27.2 tvam ekaḥ kleśadas teṣām anāsannapadāṃ tava //
BhāgPur, 3, 20, 34.1 kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini /
BhāgPur, 3, 20, 35.1 yā vā kācit tvam abale diṣṭyā saṃdarśanaṃ tava /
BhāgPur, 3, 20, 35.1 yā vā kācit tvam abale diṣṭyā saṃdarśanaṃ tava /
BhāgPur, 3, 20, 36.1 naikatra te jayati śālini pādapadmaṃ ghnantyā muhuḥ karatalena patatpataṃgam /
BhāgPur, 3, 20, 51.1 aho etaj jagatsraṣṭaḥ sukṛtaṃ bata te kṛtam /
BhāgPur, 3, 21, 3.2 patnī prajāpater uktā kardamasya tvayānagha //
BhāgPur, 3, 21, 13.2 juṣṭaṃ batādyākhilasattvarāśeḥ sāṃsiddhyam akṣṇos tava darśanān naḥ /
BhāgPur, 3, 21, 14.1 ye māyayā te hatamedhasas tvatpādāravindaṃ bhavasindhupotam /
BhāgPur, 3, 21, 14.1 ye māyayā te hatamedhasas tvatpādāravindaṃ bhavasindhupotam /
BhāgPur, 3, 21, 16.1 prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṃ kāmahato 'nubaddhaḥ /
BhāgPur, 3, 21, 16.2 ahaṃ ca lokānugato vahāmi baliṃ ca śuklānimiṣāya tubhyam //
BhāgPur, 3, 21, 17.1 lokāṃś ca lokānugatān paśūṃś ca hitvā śritās te caraṇātapatram /
BhāgPur, 3, 21, 17.2 parasparaṃ tvadguṇavādasīdhupīyūṣaniryāpitadehadharmāḥ //
BhāgPur, 3, 21, 18.1 na te 'jarākṣabhramir āyur eṣāṃ trayodaśāraṃ triśataṃ ṣaṣṭiparva /
BhāgPur, 3, 21, 20.1 naitad batādhīśa padaṃ tavepsitaṃ yan māyayā nas tanuṣe bhūtasūkṣmam /
BhāgPur, 3, 21, 21.1 taṃ tvānubhūtyoparatakriyārthaṃ svamāyayā vartitalokatantram /
BhāgPur, 3, 21, 23.2 viditvā tava caityaṃ me puraiva samayoji tat /
BhāgPur, 3, 21, 23.3 yadartham ātmaniyamais tvayaivāhaṃ samarcitaḥ //
BhāgPur, 3, 21, 26.2 āyāsyati didṛkṣus tvāṃ paraśvo dharmakovidaḥ //
BhāgPur, 3, 21, 27.2 mṛgayantīṃ patiṃ dāsyaty anurūpāya te prabho //
BhāgPur, 3, 21, 28.1 samāhitaṃ te hṛdayaṃ yatremān parivatsarān /
BhāgPur, 3, 21, 28.2 sā tvāṃ brahman nṛpavadhūḥ kāmam āśu bhajiṣyati //
BhāgPur, 3, 21, 29.1 yā ta ātmabhṛtaṃ vīryaṃ navadhā prasaviṣyati /
BhāgPur, 3, 21, 30.1 tvaṃ ca samyag anuṣṭhāya nideśaṃ ma uśattamaḥ /
BhāgPur, 3, 21, 32.1 sahāhaṃ svāṃśakalayā tvadvīryeṇa mahāmune /
BhāgPur, 3, 21, 32.2 tava kṣetre devahūtyāṃ praṇeṣye tattvasaṃhitām //
BhāgPur, 3, 21, 50.1 nūnaṃ caṅkramaṇaṃ deva satāṃ saṃrakṣaṇāya te /
BhāgPur, 3, 21, 50.2 vadhāya cāsatāṃ yas tvaṃ hareḥ śaktir hi pālinī //
BhāgPur, 3, 21, 51.2 rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ //
BhāgPur, 3, 21, 55.2 śayāne tvayi loko 'yaṃ dasyugrasto vinaṅkṣyati //
BhāgPur, 3, 21, 56.1 athāpi pṛcche tvāṃ vīra yadarthaṃ tvam ihāgataḥ /
BhāgPur, 3, 21, 56.1 athāpi pṛcche tvāṃ vīra yadarthaṃ tvam ihāgataḥ /
BhāgPur, 3, 22, 2.2 brahmāsṛjat svamukhato yuṣmān ātmaparīpsayā /
BhāgPur, 3, 22, 5.1 tava saṃdarśanād eva chinnā me sarvasaṃśayāḥ /
BhāgPur, 3, 22, 7.1 diṣṭyā tvayānuśiṣṭo 'haṃ kṛtaś cānugraho mahān /
BhāgPur, 3, 22, 10.2 aśṛṇon nāradād eṣā tvayy āsīt kṛtaniścayā //
BhāgPur, 3, 22, 11.2 sarvātmanānurūpāṃ te gṛhamedhiṣu karmasu //
BhāgPur, 3, 22, 14.1 ahaṃ tvāśṛṇavaṃ vidvan vivāhārthaṃ samudyatam /
BhāgPur, 3, 22, 14.2 atas tvam upakurvāṇaḥ prattāṃ pratigṛhāṇa me //
BhāgPur, 3, 22, 15.2 bāḍham udvoḍhukāmo 'ham aprattā ca tavātmajā /
BhāgPur, 3, 22, 16.1 kāmaḥ sa bhūyān naradeva te 'syāḥ putryāḥ samāmnāyavidhau pratītaḥ /
BhāgPur, 3, 22, 16.2 ka eva te tanayāṃ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam //
BhāgPur, 3, 22, 39.1 etat ta ādirājasya manoś caritam adbhutam /
BhāgPur, 3, 23, 6.2 tuṣṭo 'ham adya tava mānavi mānadāyāḥ śuśrūṣayā paramayā parayā ca bhaktyā /
BhāgPur, 3, 23, 7.2 tān eva te madanusevanayāvaruddhān dṛṣṭiṃ prapaśya vitarāmy abhayān aśokān //
BhāgPur, 3, 23, 10.2 rāddhaṃ bata dvijavṛṣaitad amoghayogamāyādhipe tvayi vibho tad avaimi bhartaḥ /
BhāgPur, 3, 23, 10.3 yas te 'bhyadhāyi samayaḥ sakṛd aṅgasaṅgo bhūyād garīyasi guṇaḥ prasavaḥ satīnām //
BhāgPur, 3, 23, 11.2 sidhyeta te kṛtamanobhavadharṣitāyā dīnas tad īśa bhavanaṃ sadṛśaṃ vicakṣva //
BhāgPur, 3, 23, 27.2 vayaṃ karmakarīs tubhyaṃ śādhi naḥ karavāma kim //
BhāgPur, 3, 23, 52.1 brahman duhitṛbhis tubhyaṃ vimṛgyāḥ patayaḥ samāḥ /
BhāgPur, 3, 23, 52.2 kaścit syān me viśokāya tvayi pravrajite vanam //
BhāgPur, 3, 23, 54.1 indriyārtheṣu sajantyā prasaṅgas tvayi me kṛtaḥ /
BhāgPur, 3, 23, 57.2 yat tvāṃ vimuktidaṃ prāpya na mumukṣeya bandhanāt //
BhāgPur, 3, 24, 2.3 bhagavāṃs te 'kṣaro garbham adūrāt samprapatsyate //
BhāgPur, 3, 24, 3.1 dhṛtavratāsi bhadraṃ te damena niyamena ca /
BhāgPur, 3, 24, 4.1 sa tvayārādhitaḥ śuklo vitanvan māmakaṃ yaśaḥ /
BhāgPur, 3, 24, 4.2 chettā te hṛdayagranthim audaryo brahmabhāvanaḥ //
BhāgPur, 3, 24, 12.2 tvayā me 'pacitis tāta kalpitā nirvyalīkataḥ /
BhāgPur, 3, 24, 14.1 imā duhitaraḥ satyas tava vatsa sumadhyamāḥ /
BhāgPur, 3, 24, 15.1 atas tvam ṛṣimukhyebhyo yathāśīlaṃ yathāruci /
BhāgPur, 3, 24, 18.1 eṣa mānavi te garbhaṃ praviṣṭaḥ kaiṭabhārdanaḥ /
BhāgPur, 3, 24, 19.2 loke kapila ity ākhyāṃ gantā te kīrtivardhanaḥ //
BhāgPur, 3, 24, 31.1 tāny eva te 'bhirūpāṇi rūpāṇi bhagavaṃs tava /
BhāgPur, 3, 24, 31.1 tāny eva te 'bhirūpāṇi rūpāṇi bhagavaṃs tava /
BhāgPur, 3, 24, 32.1 tvāṃ sūribhis tattvabubhutsayāddhā sadābhivādārhaṇapādapīṭham /
BhāgPur, 3, 24, 34.1 a smābhipṛcche 'dya patiṃ prajānāṃ tvayāvatīrṇarṇa utāptakāmaḥ /
BhāgPur, 3, 24, 34.2 parivrajatpadavīm āsthito 'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ //
BhāgPur, 3, 24, 35.3 athājani mayā tubhyaṃ yad avocam ṛtaṃ mune //
BhāgPur, 3, 25, 8.1 tasya tvaṃ tamaso 'ndhasya duṣpārasyādya pāragam /
BhāgPur, 3, 25, 8.2 saccakṣur janmanām ante labdhaṃ me tvadanugrahāt //
BhāgPur, 3, 25, 10.1 atha me deva sammoham apākraṣṭuṃ tvam arhasi /
BhāgPur, 3, 25, 10.2 yo 'vagraho 'haṃ mametīty etasmin yojitas tvayā //
BhāgPur, 3, 25, 11.1 taṃ tvā gatāhaṃ śaraṇaṃ śaraṇyaṃ svabhṛtyasaṃsārataroḥ kuṭhāram /
BhāgPur, 3, 25, 14.1 tam imaṃ te pravakṣyāmi yam avocaṃ purānaghe /
BhāgPur, 3, 25, 24.2 saṅgas teṣv atha te prārthyaḥ saṅgadoṣaharā hi te //
BhāgPur, 3, 25, 28.2 kācit tvayy ucitā bhaktiḥ kīdṛśī mama gocarā /
BhāgPur, 3, 25, 28.3 yayā padaṃ te nirvāṇam añjasānvāśnavā aham //
BhāgPur, 3, 25, 29.1 yo yogo bhagavadbāṇo nirvāṇātmaṃs tvayoditaḥ /
BhāgPur, 3, 26, 1.2 atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak /
BhāgPur, 3, 26, 2.2 yad āhur varṇaye tat te hṛdayagranthibhedanam //
BhāgPur, 3, 29, 4.1 kālasyeśvararūpasya pareṣāṃ ca parasya te /
BhāgPur, 3, 29, 5.2 śrāntasya karmasv anuviddhayā dhiyā tvam āvirāsīḥ kila yogabhāskaraḥ //
BhāgPur, 3, 32, 8.1 dviparārdhāvasāne yaḥ pralayo brahmaṇas tu te /
BhāgPur, 3, 32, 22.1 tasmāt tvaṃ sarvabhāvena bhajasva parameṣṭhinam /
BhāgPur, 3, 32, 37.1 prāvocaṃ bhaktiyogasya svarūpaṃ te caturvidham /
BhāgPur, 3, 33, 2.2 athāpy ajo 'ntaḥsalile śayānaṃ bhūtendriyārthātmamayaṃ vapus te /
BhāgPur, 3, 33, 4.1 sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt /
BhāgPur, 3, 33, 5.1 tvaṃ dehatantraḥ praśamāya pāpmanāṃ nideśabhājāṃ ca vibho vibhūtaye /
BhāgPur, 3, 33, 5.2 yathāvatārās tava sūkarādayas tathāyam apy ātmapathopalabdhaye //
BhāgPur, 3, 33, 6.2 śvādo 'pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt //
BhāgPur, 3, 33, 7.1 aho bata śvapaco 'to garīyān yaj jihvāgre vartate nāma tubhyam /
BhāgPur, 3, 33, 8.1 taṃ tvām ahaṃ brahma paraṃ pumāṃsaṃ pratyaksrotasy ātmani saṃvibhāvyam /
BhāgPur, 3, 33, 10.2 mārgeṇānena mātas te susevyenoditena me /
BhāgPur, 3, 33, 36.1 etan nigaditaṃ tāta yat pṛṣṭo 'haṃ tavānagha /
BhāgPur, 4, 1, 27.3 te brahmaviṣṇugiriśāḥ praṇato 'smy ahaṃ vastebhyaḥ ka eva bhavatāṃ ma ihopahūtaḥ //
BhāgPur, 4, 1, 28.1 eko mayeha bhagavān vividhapradhānaiścittīkṛtaḥ prajananāya kathaṃ nu yūyam /
BhāgPur, 4, 1, 30.2 yathā kṛtas te saṅkalpo bhāvyaṃ tenaiva nānyathā /
BhāgPur, 4, 1, 30.3 satsaṅkalpasya te brahman yad vai dhyāyati te vayam //
BhāgPur, 4, 1, 31.1 athāsmadaṃśabhūtās te ātmajā lokaviśrutāḥ /
BhāgPur, 4, 1, 31.2 bhavitāro 'ṅga bhadraṃ te visrapsyanti ca te yaśaḥ //
BhāgPur, 4, 1, 31.2 bhavitāro 'ṅga bhadraṃ te visrapsyanti ca te yaśaḥ //
BhāgPur, 4, 1, 46.2 eṣa kardamadauhitra santānaḥ kathitas tava /
BhāgPur, 4, 2, 30.1 brahma ca brāhmaṇāṃś caiva yad yūyaṃ parinindatha /
BhāgPur, 4, 2, 32.2 vigarhya yāta pāṣaṇḍaṃ daivaṃ vo yatra bhūtarāṭ //
BhāgPur, 4, 3, 8.2 prajāpates te śvaśurasya sāmprataṃ niryāpito yajñamahotsavaḥ kila /
BhāgPur, 4, 3, 8.3 vayaṃ ca tatrābhisarāma vāma te yady arthitāmī vibudhā vrajanti hi //
BhāgPur, 4, 3, 11.1 tvayy etad āścaryam ajātmamāyayā vinirmitaṃ bhāti guṇatrayātmakam /
BhāgPur, 4, 3, 11.2 tathāpy ahaṃ yoṣid atattvavic ca te dīnā didṛkṣe bhava me bhavakṣitim //
BhāgPur, 4, 3, 14.2 tvayātmano 'rdhe 'ham adabhracakṣuṣā nirūpitā mānugṛhāṇa yācitaḥ //
BhāgPur, 4, 3, 16.2 tvayoditaṃ śobhanam eva śobhane anāhutā apy abhiyanti bandhuṣu /
BhāgPur, 4, 3, 20.1 vyaktaṃ tvam utkṛṣṭagateḥ prajāpateḥ priyātmajānām asi subhru me matā /
BhāgPur, 4, 3, 24.1 tat te nirīkṣyo na pitāpi dehakṛd dakṣo mama dviṭ tadanuvratāś ca ye /
BhāgPur, 4, 4, 16.1 kiṃvā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne /
BhāgPur, 4, 4, 18.1 atas tavotpannam idaṃ kalevaraṃ na dhārayiṣye śitikaṇṭhagarhiṇaḥ /
BhāgPur, 4, 4, 21.1 mā vaḥ padavyaḥ pitar asmadāsthitā yā yajñaśālāsu na dhūmavartmabhiḥ /
BhāgPur, 4, 4, 23.2 vyapetanarmasmitam āśu tadāhaṃ vyutsrakṣya etat kuṇapaṃ tvadaṅgajam //
BhāgPur, 4, 5, 4.2 dakṣaṃ sayajñaṃ jahi madbhaṭānāṃ tvam agraṇī rudra bhaṭāṃśako me //
BhāgPur, 4, 6, 5.1 athāpi yūyaṃ kṛtakilbiṣā bhavaṃ ye barhiṣo bhāgabhājaṃ parāduḥ /
BhāgPur, 4, 6, 7.1 nāhaṃ na yajño na ca yūyam anye ye dehabhājo munayaś ca tattvam /
BhāgPur, 4, 6, 42.2 āne tvām īśaṃ viśvasya jagato yonibījayoḥ /
BhāgPur, 4, 6, 43.1 tvam eva bhagavann etacchivaśaktyoḥ svarūpayoḥ /
BhāgPur, 4, 6, 44.1 tvam eva dharmārthadughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram /
BhāgPur, 4, 6, 44.2 tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛtavratāḥ //
BhāgPur, 4, 6, 45.1 tvaṃ karmaṇāṃ maṅgala maṅgalānāṃ kartuḥ svalokaṃ tanuṣe svaḥ paraṃ vā /
BhāgPur, 4, 6, 46.1 na vai satāṃ tvaccaraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava /
BhāgPur, 4, 6, 46.1 na vai satāṃ tvaccaraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava /
BhāgPur, 4, 6, 50.1 kurv adhvarasyoddharaṇaṃ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ /
BhāgPur, 4, 6, 50.2 na yatra bhāgaṃ tava bhāgino daduḥ kuyājino yena makho ninīyate //
BhāgPur, 4, 6, 53.1 eṣa te rudra bhāgo 'stu yaducchiṣṭo 'dhvarasya vai /
BhāgPur, 4, 6, 53.2 yajñas te rudra bhāgena kalpatām adya yajñahan //
BhāgPur, 4, 7, 13.2 bhūyān anugraha aho bhavatā kṛto me daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ /
BhāgPur, 4, 7, 13.3 na brahmabandhuṣu ca vāṃ bhagavann avajñā tubhyaṃ hareś ca kuta eva dhṛtavrateṣu //
BhāgPur, 4, 7, 13.3 na brahmabandhuṣu ca vāṃ bhagavann avajñā tubhyaṃ hareś ca kuta eva dhṛtavrateṣu //
BhāgPur, 4, 7, 14.1 vidyātapovratadharān mukhataḥ sma viprān brahmātmatattvam avituṃ prathamaṃ tvam asrāk /
BhāgPur, 4, 7, 27.2 tattvaṃ na te vayam anañjana rudraśāpātkarmaṇy avagrahadhiyo bhagavan vidāmaḥ /
BhāgPur, 4, 7, 28.3 dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ //
BhāgPur, 4, 7, 29.2 tava varada varāṅghrāv āśiṣehākhilārthe hy api munibhir asaktair ādareṇārhaṇīye /
BhāgPur, 4, 7, 29.3 yadi racitadhiyaṃ māvidyaloko 'paviddhaṃ japati na gaṇaye tat tvatparānugraheṇa //
BhāgPur, 4, 7, 30.3 nātmanśritaṃ tava vidanty adhunāpi tattvaṃ so 'yaṃ prasīdatu bhavān praṇatātmabandhuḥ //
BhāgPur, 4, 7, 31.3 jñānasya cārthasya guṇasya cāśrayo māyāmayād vyatirikto matas tvam //
BhāgPur, 4, 7, 33.2 yajño 'yaṃ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣakopāt /
BhāgPur, 4, 7, 33.3 taṃ nas tvaṃ śavaśayanābhaśāntamedhaṃ yajñātman nalinarucā dṛśā punīhi //
BhāgPur, 4, 7, 34.2 ananvitaṃ te bhagavan viceṣṭitaṃ yad ātmanā carasi hi karma nājyase /
BhāgPur, 4, 7, 35.2 ayaṃ tvatkathāmṛṣṭapīyūṣanadyāṃ manovāraṇaḥ kleśadāvāgnidagdhaḥ /
BhāgPur, 4, 7, 36.2 svāgataṃ te prasīdeśa tubhyaṃ namaḥ śrīnivāsa śriyā kāntayā trāhi naḥ /
BhāgPur, 4, 7, 36.2 svāgataṃ te prasīdeśa tubhyaṃ namaḥ śrīnivāsa śriyā kāntayā trāhi naḥ /
BhāgPur, 4, 7, 36.3 tvām ṛte 'dhīśa nāṅgair makhaḥ śobhate śīrṣahīnaḥ kabandho yathā puruṣaḥ //
BhāgPur, 4, 7, 37.2 dṛṣṭaḥ kiṃ no dṛgbhir asadgrahais tvaṃ pratyagdraṣṭā dṛśyate yena viśvam /
BhāgPur, 4, 7, 37.3 māyā hy eṣā bhavadīyā hi bhūman yas tvaṃ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ //
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
BhāgPur, 4, 7, 40.2 namas te śritasattvāya dharmādīnāṃ ca sūtaye /
BhāgPur, 4, 7, 42.2 purā kalpāpāye svakṛtam udarīkṛtya vikṛtaṃ tvam evādyas tasmin salila uragendrādhiśayane /
BhāgPur, 4, 7, 43.2 aṃśāṃśās te deva marīcyādaya ete brahmendrādyā devagaṇā rudrapurogāḥ /
BhāgPur, 4, 7, 43.3 krīḍābhāṇḍaṃ viśvam idaṃ yasya vibhūman tasmai nityaṃ nātha namas te karavāma //
BhāgPur, 4, 7, 44.2 tvanmāyayārtham abhipadya kalevare 'smin kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ /
BhāgPur, 4, 7, 44.3 kṣipto 'py asadviṣayalālasa ātmamohaṃ yuṣmatkathāmṛtaniṣevaka udvyudasyet //
BhāgPur, 4, 7, 45.2 tvaṃ kratus tvaṃ havis tvaṃ hutāśaḥ svayaṃ tvaṃ hi mantraḥ samiddarbhapātrāṇi ca /
BhāgPur, 4, 7, 45.2 tvaṃ kratus tvaṃ havis tvaṃ hutāśaḥ svayaṃ tvaṃ hi mantraḥ samiddarbhapātrāṇi ca /
BhāgPur, 4, 7, 45.2 tvaṃ kratus tvaṃ havis tvaṃ hutāśaḥ svayaṃ tvaṃ hi mantraḥ samiddarbhapātrāṇi ca /
BhāgPur, 4, 7, 45.2 tvaṃ kratus tvaṃ havis tvaṃ hutāśaḥ svayaṃ tvaṃ hi mantraḥ samiddarbhapātrāṇi ca /
BhāgPur, 4, 7, 45.3 tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ //
BhāgPur, 4, 7, 46.1 tvaṃ purā gāṃ rasāyā mahāsūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā /
BhāgPur, 4, 7, 47.1 sa prasīda tvam asmākam ākāṅkṣatāṃ darśanaṃ te paribhraṣṭasatkarmaṇām /
BhāgPur, 4, 7, 47.1 sa prasīda tvam asmākam ākāṅkṣatāṃ darśanaṃ te paribhraṣṭasatkarmaṇām /
BhāgPur, 4, 7, 47.2 kīrtyamāne nṛbhir nāmni yajñeśa te yajñavighnāḥ kṣayaṃ yānti tasmai namaḥ //
BhāgPur, 4, 8, 5.1 saṅgraheṇa mayākhyātaḥ pratisargas tavānagha /
BhāgPur, 4, 8, 11.2 na gṛhīto mayā yat tvaṃ kukṣāv api nṛpātmajaḥ //
BhāgPur, 4, 8, 13.2 garbhe tvaṃ sādhayātmānaṃ yadīcchasi nṛpāsanam //
BhāgPur, 4, 8, 21.1 tathā manur vo bhagavān pitāmaho yam ekamatyā purudakṣiṇair makhaiḥ /
BhāgPur, 4, 8, 23.1 nānyaṃ tataḥ padmapalāśalocanād duḥkhacchidaṃ te mṛgayāmi kaṃcana /
BhāgPur, 4, 8, 27.2 nādhunāpy avamānaṃ te sammānaṃ vāpi putraka /
BhāgPur, 4, 8, 32.1 ato nivartatām eṣa nirbandhas tava niṣphalaḥ /
BhāgPur, 4, 8, 40.2 jananyābhihitaḥ panthāḥ sa vai niḥśreyasasya te /
BhāgPur, 4, 8, 42.1 tat tāta gaccha bhadraṃ te yamunāyās taṭaṃ śuci /
BhāgPur, 4, 8, 69.2 aiṣyaty acirato rājan yaśo vipulayaṃs tava //
BhāgPur, 4, 8, 81.3 vidhehi tan no vṛjinād vimokṣaṃ prāptā vayaṃ tvāṃ śaraṇaṃ śaraṇyam //
BhāgPur, 4, 8, 82.3 yato hi vaḥ prāṇanirodha āsīd auttānapādir mayi saṃgatātmā //
BhāgPur, 4, 9, 6.3 anyāṃś ca hastacaraṇaśravaṇatvagādīnprāṇān namo bhagavate puruṣāya tubhyam //
BhāgPur, 4, 9, 7.1 ekas tvam eva bhagavann idam ātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam /
BhāgPur, 4, 9, 8.1 tvaddattayā vayunayedam acaṣṭa viśvaṃ suptaprabuddha iva nātha bhavatprapannaḥ /
BhāgPur, 4, 9, 8.2 tasyāpavargyaśaraṇaṃ tava pādamūlaṃ vismaryate kṛtavidā katham ārtabandho //
BhāgPur, 4, 9, 9.1 nūnaṃ vimuṣṭamatayas tava māyayā te ye tvāṃ bhavāpyayavimokṣaṇam anyahetoḥ /
BhāgPur, 4, 9, 9.1 nūnaṃ vimuṣṭamatayas tava māyayā te ye tvāṃ bhavāpyayavimokṣaṇam anyahetoḥ /
BhāgPur, 4, 9, 10.1 yā nirvṛtis tanubhṛtāṃ tava pādapadmadhyānād bhavajjanakathāśravaṇena vā syāt /
BhāgPur, 4, 9, 11.1 bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo bhūyād ananta mahatām amalāśayānām /
BhāgPur, 4, 9, 13.2 rūpaṃ sthaviṣṭham aja te mahadādyanekaṃ nātaḥ paraṃ parama vedmi na yatra vādaḥ //
BhāgPur, 4, 9, 15.1 tvaṃ nityamuktapariśuddhavibuddha ātmā kūṭastha ādipuruṣo bhagavāṃs tryadhīśaḥ /
BhāgPur, 4, 9, 17.1 satyāśiṣo hi bhagavaṃs tava pādapadmamāśīs tathānubhajataḥ puruṣārthamūrteḥ /
BhāgPur, 4, 9, 19.2 vedāhaṃ te vyavasitaṃ hṛdi rājanyabālaka /
BhāgPur, 4, 9, 19.3 tat prayacchāmi bhadraṃ te durāpam api suvrata //
BhāgPur, 4, 9, 23.1 tvadbhrātary uttame naṣṭe mṛgayāyāṃ tu tanmanāḥ /
BhāgPur, 4, 9, 51.1 tāṃ śaśaṃsur janā rājñīṃ diṣṭyā te putra ārtihā /
BhāgPur, 4, 9, 52.1 abhyarcitas tvayā nūnaṃ bhagavān praṇatārtihā /
BhāgPur, 4, 10, 30.2 auttānapāda bhagavāṃstava śārṅgadhanvā devaḥ kṣiṇotvavanatārtiharo vipakṣān /
BhāgPur, 4, 12, 2.2 bho bhoḥ kṣatriyadāyāda parituṣṭo 'smi te 'nagha /
BhāgPur, 4, 12, 2.3 yattvaṃ pitāmahādeśādvairaṃ dustyajamatyajaḥ //
BhāgPur, 4, 12, 3.1 na bhavānavadhīdyakṣānna yakṣā bhrātaraṃ tava /
BhāgPur, 4, 12, 4.1 ahaṃ tvamityapārthā dhīrajñānātpuruṣasya hi /
BhāgPur, 4, 12, 5.1 tadgaccha dhruva bhadraṃ te bhagavantamadhokṣajam /
BhāgPur, 4, 12, 7.1 vṛṇīhi kāmaṃ nṛpa yanmanogataṃ mattastvamauttānapade 'viśaṅkitaḥ /
BhāgPur, 4, 12, 7.2 varaṃ varārho 'mbujanābhapādayoranantaraṃ tvāṃ vayamaṅga śuśruma //
BhāgPur, 4, 12, 23.2 bho bho rājansubhadraṃ te vācaṃ no 'vahitaḥ śṛṇu /
BhāgPur, 4, 12, 24.2 pārṣadāviha samprāptau netuṃ tvāṃ bhagavatpadam //
BhāgPur, 4, 12, 25.1 sudurjayaṃ viṣṇupadaṃ jitaṃ tvayā yatsūrayo 'prāpya vicakṣate param /
BhāgPur, 4, 12, 26.1 anāsthitaṃ te pitṛbhiranyairapyaṅga karhicit /
BhāgPur, 4, 12, 27.2 upasthāpitamāyuṣmannadhiroḍhuṃ tvamarhasi //
BhāgPur, 4, 12, 44.2 etatte 'bhihitaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā /
BhāgPur, 4, 12, 44.2 etatte 'bhihitaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā /
BhāgPur, 4, 12, 52.1 idaṃ mayā te 'bhihitaṃ kurūdvaha dhruvasya vikhyātaviśuddhakarmaṇaḥ /
BhāgPur, 4, 13, 24.2 śraddadhānāya bhaktāya tvaṃ parāvaravittamaḥ //
BhāgPur, 4, 13, 26.2 havīṃṣi hūyamānāni na te gṛhṇanti devatāḥ //
BhāgPur, 4, 13, 27.1 rājanhavīṃṣyaduṣṭāni śraddhayāsāditāni te /
BhāgPur, 4, 13, 31.3 astyekaṃ prāktanamaghaṃ yadihedṛk tvamaprajaḥ //
BhāgPur, 4, 13, 32.1 tathā sādhaya bhadraṃ te ātmānaṃ suprajaṃ nṛpa /
BhāgPur, 4, 13, 32.2 iṣṭaste putrakāmasya putraṃ dāsyati yajñabhuk //
BhāgPur, 4, 14, 14.2 nṛpavarya nibodhaitadyatte vijñāpayāma bhoḥ /
BhāgPur, 4, 14, 14.3 āyuḥśrībalakīrtīnāṃ tava tāta vivardhanam //
BhāgPur, 4, 14, 16.1 sa te mā vinaśedvīra prajānāṃ kṣemalakṣaṇaḥ /
BhāgPur, 4, 14, 21.2 yajñairvicitrairyajato bhavāya te rājansvadeśānanuroddhumarhasi //
BhāgPur, 4, 14, 22.1 yajñena yuṣmadviṣaye dvijātibhirvitāyamānena surāḥ kalā hareḥ /
BhāgPur, 4, 14, 23.2 bāliśā bata yūyaṃ vā adharme dharmamāninaḥ /
BhāgPur, 4, 14, 24.2 nānuvindanti te bhadramiha loke paratra ca //
BhāgPur, 4, 14, 25.1 ko yajñapuruṣo nāma yatra vo bhaktirīdṛśī /
BhāgPur, 4, 15, 22.3 kimāśrayo me stava eṣa yojyatāṃ mā mayyabhūvanvitathā giro vaḥ //
BhāgPur, 4, 16, 2.1 nālaṃ vayaṃ te mahimānuvarṇane yo devavaryo 'vatatāra māyayā /
BhāgPur, 4, 16, 2.2 venāṅgajātasya ca pauruṣāṇi te vācaspatīnāmapi babhramurdhiyaḥ //
BhāgPur, 4, 17, 7.1 bhaktāya me 'nuraktāya tava cādhokṣajasya ca /
BhāgPur, 4, 17, 10.2 tvāmadya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛttikaraḥ patirnaḥ //
BhāgPur, 4, 17, 11.2 yāvanna naṅkṣyāmaha ujjhitorjā vārtāpatistvaṃ kila lokapālaḥ //
BhāgPur, 4, 17, 19.1 sa tvaṃ jighāṃsase kasmāddīnāmakṛtakilbiṣām /
BhāgPur, 4, 17, 22.2 vasudhe tvāṃ vadhiṣyāmi macchāsanaparāṅmukhīm /
BhāgPur, 4, 17, 24.1 tvaṃ khalvoṣadhibījāni prāk sṛṣṭāni svayambhuvā /
BhāgPur, 4, 17, 25.2 śamayiṣyāmi madbāṇairbhinnāyāstava medasā //
BhāgPur, 4, 17, 27.1 tvāṃ stabdhāṃ durmadāṃ nītvā māyāgāṃ tilaśaḥ śaraiḥ /
BhāgPur, 4, 18, 9.1 vatsaṃ kalpaya me vīra yenāhaṃ vatsalā tava /
BhāgPur, 4, 18, 11.2 apartāvapi bhadraṃ te upāvarteta me vibho //
BhāgPur, 4, 19, 28.1 vayaṃ marutvantamihārthanāśanaṃ hvayāmahe tvacchravasā hatatviṣam /
BhāgPur, 4, 19, 28.2 ayātayāmopahavairanantaraṃ prasahya rājanjuhavāma te 'hitam //
BhāgPur, 4, 19, 32.2 alaṃ te kratubhiḥ sviṣṭairyadbhavānmokṣadharmavit //
BhāgPur, 4, 19, 33.2 ubhāvapi hi bhadraṃ te uttamaślokavigrahau //
BhāgPur, 4, 19, 36.2 hriyamāṇaṃ vicakṣvainaṃ yaste yajñadhrugaśvamuṭ //
BhāgPur, 4, 19, 38.1 sa tvaṃ vimṛśyāsya bhavaṃ prajāpate saṃkalpanaṃ viśvasṛjāṃ pipīpṛhi /
BhāgPur, 4, 19, 42.1 tvayāhūtā mahābāho sarva eva samāgatāḥ /
BhāgPur, 4, 20, 2.2 eṣa te 'kārṣīdbhaṅgaṃ hayamedhaśatasya ha /
BhāgPur, 4, 20, 16.1 varaṃ ca matkaṃcana mānavendra vṛṇīṣva te 'haṃ guṇaśīlayantritaḥ /
BhāgPur, 4, 20, 23.2 varānvibho tvadvaradeśvarādbudhaḥ kathaṃ vṛṇīte guṇavikriyātmanām /
BhāgPur, 4, 20, 24.1 na kāmaye nātha tadapyahaṃ kvacinna yatra yuṣmaccaraṇāmbujāsavaḥ /
BhāgPur, 4, 20, 26.1 yaśaḥ śivaṃ suśrava āryasaṅgame yadṛcchayā copaśṛṇoti te sakṛt /
BhāgPur, 4, 20, 27.1 athābhaje tvākhilapūruṣottamaṃ guṇālayaṃ padmakareva lālasaḥ /
BhāgPur, 4, 20, 27.2 apyāvayorekapatispṛdhoḥ kalirna syātkṛtatvaccaraṇaikatānayoḥ //
BhāgPur, 4, 20, 29.1 bhajantyatha tvāmata eva sādhavo vyudastamāyāguṇavibhramodayam /
BhāgPur, 4, 20, 30.1 manye giraṃ te jagatāṃ vimohinīṃ varaṃ vṛṇīṣveti bhajantamāttha yat /
BhāgPur, 4, 20, 30.2 vācā nu tantyā yadi te jano 'sitaḥ kathaṃ punaḥ karma karoti mohitaḥ //
BhāgPur, 4, 20, 31.1 tvanmāyayāddhā jana īśa khaṇḍito yadanyadāśāsta ṛtātmano 'budhaḥ /
BhāgPur, 4, 20, 31.2 yathā caredbālahitaṃ pitā svayaṃ tathā tvamevārhasi naḥ samīhitum //
BhāgPur, 4, 20, 32.2 ityādirājena nutaḥ sa viśvadṛk tamāha rājanmayi bhaktirastu te /
BhāgPur, 4, 20, 32.3 diṣṭyedṛśī dhīrmayi te kṛtā yayā māyāṃ madīyāṃ tarati sma dustyajām //
BhāgPur, 4, 20, 33.1 tattvaṃ kuru mayādiṣṭamapramattaḥ prajāpate /
BhāgPur, 4, 21, 21.2 sabhyāḥ śṛṇuta bhadraṃ vaḥ sādhavo ya ihāgatāḥ /
BhāgPur, 4, 21, 26.1 yūyaṃ tadanumodadhvaṃ pitṛdevarṣayo 'malāḥ /
BhāgPur, 4, 21, 33.1 tameva yūyaṃ bhajatātmavṛttibhirmanovacaḥkāyaguṇaiḥ svakarmabhiḥ /
BhāgPur, 4, 21, 49.1 aho vayaṃ hyadya pavitrakīrte tvayaiva nāthena mukundanāthāḥ /
BhāgPur, 4, 21, 50.1 nātyadbhutamidaṃ nātha tavājīvyānuśāsanam /
BhāgPur, 4, 21, 51.1 adya nastamasaḥ pārastvayopāsāditaḥ prabho /
BhāgPur, 4, 22, 7.3 yasya vo darśanaṃ hyāsīddurdarśānāṃ ca yogibhiḥ //
BhāgPur, 4, 22, 12.1 svāgataṃ vo dvijaśreṣṭhā yadvratāni mumukṣavaḥ /
BhāgPur, 4, 22, 15.1 tadahaṃ kṛtaviśrambhaḥ suhṛdo vastapasvinām /
BhāgPur, 4, 22, 37.1 tattvaṃ narendra jagatāmatha tasthūṣāṃ ca dehendriyāsudhiṣaṇātmabhir āvṛtānām /
BhāgPur, 4, 22, 40.2 tattvaṃ harerbhagavato bhajanīyamaṅghriṃ kṛtvoḍupaṃ vyasanamuttara dustarārṇam //
BhāgPur, 4, 22, 42.3 tamāpādayituṃ brahmanbhagavanyūyamāgatāḥ //
BhāgPur, 4, 23, 30.2 kīrtitaṃ tasya caritamuddāmacaritasya te //
BhāgPur, 4, 24, 27.2 yūyaṃ vediṣadaḥ putrā viditaṃ vaścikīrṣitam /
BhāgPur, 4, 24, 27.2 yūyaṃ vediṣadaḥ putrā viditaṃ vaścikīrṣitam /
BhāgPur, 4, 24, 27.3 anugrahāya bhadraṃ va evaṃ me darśanaṃ kṛtam //
BhāgPur, 4, 24, 30.1 atha bhāgavatā yūyaṃ priyāḥ stha bhagavānyathā /
BhāgPur, 4, 24, 31.2 niḥśreyasakaraṃ cāpi śrūyatāṃ tadvadāmi vaḥ //
BhāgPur, 4, 24, 33.2 jitaṃ ta ātmavidvarya svastaye svastirastu me /
BhāgPur, 4, 24, 42.1 namasta āśiṣāmīśa manave kāraṇātmane /
BhāgPur, 4, 24, 58.1 athānaghāṅghrestava kīrtitīrthayorantarbahiḥsnānavidhūtapāpmanām /
BhāgPur, 4, 24, 58.2 bhūteṣvanukrośasusattvaśīlināṃ syātsaṅgamo 'nugraha eṣa nastava //
BhāgPur, 4, 24, 59.2 yadbhaktiyogānugṛhītamañjasā munirvicaṣṭe nanu tatra te gatim //
BhāgPur, 4, 24, 61.2 yadbhedabuddhiḥ sadivātmaduḥsthayā tvamātmatantraṃ bhagavanpratīmahi //
BhāgPur, 4, 24, 63.1 tvameka ādyaḥ puruṣaḥ suptaśaktistayā rajaḥsattvatamo vibhidyate /
BhāgPur, 4, 24, 65.1 sa eṣa lokānaticaṇḍavego vikarṣasi tvaṃ khalu kālayānaḥ /
BhāgPur, 4, 24, 66.2 tvamapramattaḥ sahasābhipadyase kṣullelihāno 'hirivākhumantakaḥ //
BhāgPur, 4, 24, 67.1 kastvatpadābjaṃ vijahāti paṇḍito yaste 'vamānavyayamānaketanaḥ /
BhāgPur, 4, 24, 67.1 kastvatpadābjaṃ vijahāti paṇḍito yaste 'vamānavyayamānaketanaḥ /
BhāgPur, 4, 24, 68.1 atha tvamasi no brahmanparamātmanvipaścitām /
BhāgPur, 4, 24, 69.1 idaṃ japata bhadraṃ vo viśuddhā nṛpanandanāḥ /
BhāgPur, 4, 25, 4.1 śreyastvaṃ katamadrājankarmaṇātmana īhase /
BhāgPur, 4, 25, 7.2 bho bhoḥ prajāpate rājanpaśūnpaśya tvayādhvare /
BhāgPur, 4, 25, 8.1 ete tvāṃ sampratīkṣante smaranto vaiśasaṃ tava /
BhāgPur, 4, 25, 8.1 ete tvāṃ sampratīkṣante smaranto vaiśasaṃ tava /
BhāgPur, 4, 25, 9.1 atra te kathayiṣye 'mumitihāsaṃ purātanam /
BhāgPur, 4, 25, 26.1 kā tvaṃ kañjapalāśākṣi kasyāsīha kutaḥ sati /
BhāgPur, 4, 25, 27.2 etā vā lalanāḥ subhru ko 'yaṃ te 'hiḥ puraḥsaraḥ //
BhāgPur, 4, 25, 28.1 tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane /
BhāgPur, 4, 25, 28.2 tvadaṅghrikāmāptasamastakāmaṃ kva padmakośaḥ patitaḥ karāgrāt //
BhāgPur, 4, 25, 30.2 tvayopasṛṣṭo bhagavānmanobhavaḥ prabādhate 'thānugṛhāṇa śobhane //
BhāgPur, 4, 25, 31.1 tvadānanaṃ subhru sutāralocanaṃ vyālambinīlālakavṛndasaṃvṛtam /
BhāgPur, 4, 25, 36.1 diṣṭyāgato 'si bhadraṃ te grāmyānkāmānabhīpsase /
BhāgPur, 4, 25, 36.2 udvahiṣyāmi tāṃste 'haṃ svabandhubhirarindama //
BhāgPur, 4, 25, 37.1 imāṃ tvamadhitiṣṭhasva purīṃ navamukhīṃ vibho /
BhāgPur, 4, 25, 38.1 kaṃ nu tvadanyaṃ ramaye hyaratijñamakovidam /
BhāgPur, 4, 25, 42.1 kasyā manaste bhuvi bhogibhogayoḥ striyā na sajedbhujayormahābhuja /
BhāgPur, 4, 25, 46.2 paścime dve amūṣāṃ te nāmāni nṛpa varṇaye //
BhāgPur, 4, 26, 14.2 api vaḥ kuśalaṃ rāmāḥ seśvarīṇāṃ yathā purā //
BhāgPur, 4, 26, 17.2 naranātha na jānīmastvatpriyā yadvyavasyati /
BhāgPur, 4, 26, 23.1 sā tvaṃ mukhaṃ sudati subhrvanurāgabhāravrīḍāvilambavilasaddhasitāvalokam /
BhāgPur, 4, 26, 24.1 tasmindadhe damamahaṃ tava vīrapatni yo 'nyatra bhūsurakulātkṛtakilbiṣastam /
BhāgPur, 4, 26, 25.1 vaktraṃ na te vitilakaṃ malinaṃ viharṣaṃ saṃrambhabhīmam avimṛṣṭamapetarāgam /
BhāgPur, 4, 27, 24.1 ṛṣabhaṃ yavanānāṃ tvāṃ vṛṇe vīrepsitaṃ patim /
BhāgPur, 4, 27, 24.2 saṅkalpastvayi bhūtānāṃ kṛtaḥ kila na riṣyati //
BhāgPur, 4, 27, 28.1 mayā nirūpitastubhyaṃ patirātmasamādhinā /
BhāgPur, 4, 27, 28.2 nābhinandati loko 'yaṃ tvāmabhadrāmasaṃmatām //
BhāgPur, 4, 27, 29.1 tvamavyaktagatirbhuṅkṣva lokaṃ karmavinirmitam /
BhāgPur, 4, 27, 30.1 prajvāro 'yaṃ mama bhrātā tvaṃ ca me bhaginī bhava /
BhāgPur, 8, 6, 8.3 aṇoraṇimne 'parigaṇyadhāmne mahānubhāvāya namo namaste //
BhāgPur, 8, 6, 9.1 rūpaṃ tavaitat puruṣarṣabhejyaṃ śreyo'rthibhir vaidikatāntrikeṇa /
BhāgPur, 8, 6, 10.1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre /
BhāgPur, 8, 6, 10.1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre /
BhāgPur, 8, 6, 10.1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre /
BhāgPur, 8, 6, 10.2 tvamādiranto jagato 'sya madhyaṃ ghaṭasya mṛtsneva paraḥ parasmāt //
BhāgPur, 8, 6, 11.1 tvaṃ māyayātmāśrayayā svayedaṃ nirmāya viśvaṃ tadanupraviṣṭaḥ /
BhāgPur, 8, 6, 12.2 yogairmanuṣyā adhiyanti hi tvāṃ guṇeṣu buddhyā kavayo vadanti //
BhāgPur, 8, 6, 13.1 taṃ tvāṃ vayaṃ nātha samujjihānaṃ sarojanābhāticirepsitārtham /
BhāgPur, 8, 6, 14.1 sa tvaṃ vidhatsvākhilalokapālā vayaṃ yadarthāstava pādamūlam /
BhāgPur, 8, 6, 14.1 sa tvaṃ vidhatsvākhilalokapālā vayaṃ yadarthāstava pādamūlam /
BhāgPur, 8, 6, 18.3 śṛṇutāvahitāḥ sarve śreyo vaḥ syādyathā surāḥ //
BhāgPur, 8, 6, 19.2 kālenānugṛhītaistairyāvadvo bhava ātmanaḥ //
BhāgPur, 8, 6, 23.2 kleśabhājo bhaviṣyanti daityā yūyaṃ phalagrahāḥ //
BhāgPur, 8, 6, 24.1 yūyaṃ tadanumodadhvaṃ yadicchanty asurāḥ surāḥ /
BhāgPur, 8, 6, 25.2 lobhaḥ kāryo na vo jātu roṣaḥ kāmastu vastuṣu //
BhāgPur, 8, 7, 22.1 tvamekaḥ sarvajagata īśvaro bandhamokṣayoḥ /
BhāgPur, 8, 7, 22.2 taṃ tvāmarcanti kuśalāḥ prapannārtiharaṃ gurum //
BhāgPur, 8, 7, 24.1 tvaṃ brahma paramaṃ guhyaṃ sadasadbhāvabhāvanam /
BhāgPur, 8, 7, 25.1 tvaṃ śabdayonir jagadādir ātmā prāṇendriyadravyaguṇaḥ svabhāvaḥ /
BhāgPur, 8, 7, 25.2 kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti //
BhāgPur, 8, 7, 26.1 agnirmukhaṃ te 'khiladevatātmā kṣitiṃ vidurlokabhavāṅghripaṅkajam /
BhāgPur, 8, 7, 26.2 kālaṃ gatiṃ te 'khiladevatātmano diśaśca karṇau rasanaṃ jaleśam //
BhāgPur, 8, 7, 27.1 nābhirnabhaste śvasanaṃ nabhasvān sūryaśca cakṣūṃṣi jalaṃ sma retaḥ /
BhāgPur, 8, 7, 27.2 parāvarātmāśrayaṇaṃ tavātmā somo mano dyaurbhagavan śiraste //
BhāgPur, 8, 7, 27.2 parāvarātmāśrayaṇaṃ tavātmā somo mano dyaurbhagavan śiraste //
BhāgPur, 8, 7, 28.1 kukṣiḥ samudrā girayo 'sthisaṅghā romāṇi sarvauṣadhivīrudhaste /
BhāgPur, 8, 7, 28.2 chandāṃsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṃ sarvadharmaḥ //
BhāgPur, 8, 7, 29.1 mukhāni pañcopaniṣadastaveśa yaistriṃśadaṣṭottaramantravargaḥ /
BhāgPur, 8, 7, 29.2 yat tac chivākhyaṃ paramātmatattvaṃ deva svayaṃjyotiravasthitiste //
BhāgPur, 8, 7, 30.2 sāṃkhyātmanaḥ śāstrakṛtastavekṣā chandomayo deva ṛṣiḥ purāṇaḥ //
BhāgPur, 8, 7, 31.1 na te giritrākhilalokapāla viriñcavaikuṇṭhasurendragamyam /
BhāgPur, 8, 7, 32.1 kāmādhvaratripurakālagarādyanekabhūtadruhaḥ kṣapayataḥ stutaye na tat te /
BhāgPur, 8, 7, 33.2 katthanta ugraparuṣaṃ nirataṃ śmaśāne te nūnamūtimavidaṃstava hātalajjāḥ //
BhāgPur, 8, 7, 34.1 tat tasya te sadasatoḥ parataḥ parasya nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ /
BhāgPur, 8, 7, 35.1 etat paraṃ prapaśyāmo na paraṃ te maheśvara /
BhāgPur, 8, 7, 35.2 mṛḍanāya hi lokasya vyaktiste 'vyaktakarmaṇaḥ //
BhāgPur, 8, 8, 38.3 mā khidyata mitho 'rthaṃ vaḥ sādhayiṣye svamāyayā //
BhāgPur, 8, 8, 39.2 ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvamiti prabho //
BhāgPur, 8, 8, 39.2 ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvamiti prabho //
BhāgPur, 10, 1, 8.1 rohiṇyāstanayaḥ prokto rāmaḥ saṅkarṣaṇastvayā /
BhāgPur, 10, 1, 13.2 pibantaṃ tvanmukhāmbhojacyutaṃ harikathāmṛtam //
BhāgPur, 10, 1, 15.2 samyagvyavasitā buddhistava rājarṣisattama /
BhāgPur, 10, 1, 15.3 vāsudevakathāyāṃ te yaj jātā naiṣṭhikī ratiḥ //
BhāgPur, 10, 1, 34.2 asyāstvāmaṣṭamo garbho hantā yāṃ vahase 'budha //
BhāgPur, 10, 1, 45.1 eṣā tavānujā bālā kṛpaṇā putrikopamā /
BhāgPur, 10, 1, 45.2 hantuṃ nārhasi kalyāṇīmimāṃ tvaṃ dīnavatsalaḥ //
BhāgPur, 10, 1, 54.2 na hyasyāste bhayaṃ saumya yadvai sāhāśarīravāk /
BhāgPur, 10, 1, 54.3 putrānsamarpayiṣye 'syā yataste bhayamutthitam //
BhāgPur, 10, 1, 60.2 aṣṭamādyuvayorgarbhānmṛtyurme vihitaḥ kila //
BhāgPur, 10, 2, 10.1 arciṣyanti manuṣyāstvāṃ sarvakāmavareśvarīm /
BhāgPur, 10, 2, 26.2 satyasya satyamṛtasatyanetraṃ satyātmakaṃ tvāṃ śaraṇaṃ prapannāḥ //
BhāgPur, 10, 2, 28.1 tvameka evāsya sataḥ prasūtistvaṃ sannidhānaṃ tvamanugrahaśca /
BhāgPur, 10, 2, 28.1 tvameka evāsya sataḥ prasūtistvaṃ sannidhānaṃ tvamanugrahaśca /
BhāgPur, 10, 2, 28.1 tvameka evāsya sataḥ prasūtistvaṃ sannidhānaṃ tvamanugrahaśca /
BhāgPur, 10, 2, 28.2 tvanmāyayā saṃvṛtacetasastvāṃ paśyanti nānā na vipaścito ye //
BhāgPur, 10, 2, 28.2 tvanmāyayā saṃvṛtacetasastvāṃ paśyanti nānā na vipaścito ye //
BhāgPur, 10, 2, 30.1 tvayyambujākṣākhilasattvadhāmni samādhināveśitacetasaike /
BhāgPur, 10, 2, 30.2 tvatpādapotena mahatkṛtena kurvanti govatsapadaṃ bhavābdhim //
BhāgPur, 10, 2, 32.1 ye 'nye 'ravindākṣa vimuktamāninastvayyastabhāvādaviśuddhabuddhayaḥ /
BhāgPur, 10, 2, 32.2 āruhya kṛcchreṇa paraṃ padaṃ tataḥ patantyadho 'nādṛtayuṣmadaṅghrayaḥ //
BhāgPur, 10, 2, 33.1 tathā na te mādhava tāvakāḥ kvacidbhraśyanti mārgāttvayi baddhasauhṛdāḥ /
BhāgPur, 10, 2, 33.2 tvayābhiguptā vicaranti nirbhayā vināyakānīkapamūrdhasu prabho //
BhāgPur, 10, 2, 34.2 vedakriyāyogatapaḥsamādhibhistavārhaṇaṃ yena janaḥ samīhate //
BhāgPur, 10, 2, 36.1 na nāmarūpe guṇajanmakarmabhir nirūpitavye tava tasya sākṣiṇaḥ /
BhāgPur, 10, 2, 37.1 śṛṇvangṛṇansaṃsmarayaṃśca cintayan nāmāni rūpāṇi ca maṅgalāni te /
BhāgPur, 10, 2, 37.2 kriyāsu yastvaccaraṇāravindayorāviṣṭacetā na bhavāya kalpate //
BhāgPur, 10, 2, 38.1 diṣṭyā hare 'syā bhavataḥ pado bhuvo bhāro 'panītastava janmaneśituḥ /
BhāgPur, 10, 2, 38.2 diṣṭyāṅkitāṃ tvatpadakaiḥ suśobhanairdrakṣyāma gāṃ dyāṃ ca tavānukampitām //
BhāgPur, 10, 2, 38.2 diṣṭyāṅkitāṃ tvatpadakaiḥ suśobhanairdrakṣyāma gāṃ dyāṃ ca tavānukampitām //
BhāgPur, 10, 2, 39.1 na te 'bhavasyeśa bhavasya kāraṇaṃ vinā vinodaṃ bata tarkayāmahe /
BhāgPur, 10, 2, 39.2 bhavo nirodhaḥ sthitirapyavidyayā kṛtā yatastvayyabhayāśrayātmani //
BhāgPur, 10, 2, 40.2 tvaṃ pāsi nastribhuvanaṃ ca yathādhuneśa bhāraṃ bhuvo hara yadūttama vandanaṃ te //
BhāgPur, 10, 2, 40.2 tvaṃ pāsi nastribhuvanaṃ ca yathādhuneśa bhāraṃ bhuvo hara yadūttama vandanaṃ te //
BhāgPur, 10, 2, 41.1 diṣṭyāmba te kukṣigataḥ paraḥ pumān aṃśena sākṣādbhagavānbhavāya naḥ /
BhāgPur, 10, 2, 41.2 mābhūdbhayaṃ bhojapatermumūrṣorgoptā yadūnāṃ bhavitā tavātmajaḥ //
BhāgPur, 10, 3, 14.2 tadanu tvaṃ hyapraviṣṭaḥ praviṣṭa iva bhāvyase //
BhāgPur, 10, 3, 17.2 anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ //
BhāgPur, 10, 3, 19.1 tvatto 'sya janmasthitisaṃyamānvibho vadantyanīhādaguṇādavikriyāt /
BhāgPur, 10, 3, 19.2 tvayīśvare brahmaṇi no virudhyate tvadāśrayatvādupacaryate guṇaiḥ //
BhāgPur, 10, 3, 19.2 tvayīśvare brahmaṇi no virudhyate tvadāśrayatvādupacaryate guṇaiḥ //
BhāgPur, 10, 3, 20.1 sa tvaṃ trilokasthitaye svamāyayā bibharṣi śuklaṃ khalu varṇamātmanaḥ /
BhāgPur, 10, 3, 21.1 tvamasya lokasya vibho rirakṣiṣurgṛhe 'vatīrṇo 'si mamākhileśvara /
BhāgPur, 10, 3, 22.1 ayaṃ tvasabhyastava janma nau gṛhe śrutvāgrajāṃste nyavadhītsureśvara /
BhāgPur, 10, 3, 22.1 ayaṃ tvasabhyastava janma nau gṛhe śrutvāgrajāṃste nyavadhītsureśvara /
BhāgPur, 10, 3, 22.2 sa te 'vatāraṃ puruṣaiḥ samarpitaṃ śrutvādhunaivābhisaratyudāyudhaḥ //
BhāgPur, 10, 3, 24.3 sattāmātraṃ nirviśeṣaṃ nirīhaṃ sa tvaṃ sākṣādviṣṇuradhyātmadīpaḥ //
BhāgPur, 10, 3, 26.1 yo 'yaṃ kālastasya te 'vyaktabandho ceṣṭāmāhuśceṣṭate yena viśvam /
BhāgPur, 10, 3, 26.2 nimeṣādirvatsarānto mahīyāṃstaṃ tveśānaṃ kṣemadhāma prapadye //
BhāgPur, 10, 3, 27.2 tvatpādābjaṃ prāpya yadṛcchayādya susthaḥ śete mṛtyurasmādapaiti //
BhāgPur, 10, 3, 28.1 sa tvaṃ ghorādugrasenātmajānnastrāhi trastān bhṛtyavitrāsahāsi /
BhāgPur, 10, 3, 29.1 janma te mayyasau pāpo mā vidyānmadhusūdana /
BhāgPur, 10, 3, 32.2 tvameva pūrvasarge 'bhūḥ pṛśniḥ svāyambhuve sati /
BhāgPur, 10, 3, 33.1 yuvāṃ vai brahmaṇādiṣṭau prajāsarge yadā tataḥ /
BhāgPur, 10, 3, 36.1 evaṃ vāṃ tapyatostīvraṃ tapaḥ paramaduṣkaram /
BhāgPur, 10, 3, 37.1 tadā vāṃ parituṣṭo 'hamamunā vapuṣānaghe /
BhāgPur, 10, 3, 38.1 prādurāsaṃ varadarāḍ yuvayoḥ kāmaditsayā /
BhāgPur, 10, 3, 38.2 vriyatāṃ vara ityukte mādṛśo vāṃ vṛtaḥ sutaḥ //
BhāgPur, 10, 3, 40.1 gate mayi yuvāṃ labdhvā varaṃ matsadṛśaṃ sutam /
BhāgPur, 10, 3, 40.2 grāmyānbhogān abhuñjāthāṃ yuvāṃ prāptamanorathau //
BhāgPur, 10, 3, 41.2 ahaṃ suto vāmabhavaṃ pṛśnigarbha iti śrutaḥ //
BhāgPur, 10, 3, 42.1 tayorvāṃ punarevāhamadityāmāsa kaśyapāt /
BhāgPur, 10, 3, 43.1 tṛtīye 'sminbhave 'haṃ vai tenaiva vapuṣātha vām /
BhāgPur, 10, 3, 44.1 etadvāṃ darśitaṃ rūpaṃ prāgjanmasmaraṇāya me /
BhāgPur, 10, 3, 45.1 yuvāṃ māṃ putrabhāvena brahmabhāvena cāsakṛt /
BhāgPur, 10, 4, 4.2 snuṣeyaṃ tava kalyāṇa striyaṃ mā hantumarhasi //
BhāgPur, 10, 4, 5.2 tvayā daivanisṛṣṭena putrikaikā pradīyatām //
BhāgPur, 10, 4, 6.1 nanvahaṃ te hyavarajā dīnā hatasutā prabho /
BhāgPur, 10, 4, 12.1 kiṃ mayā hatayā manda jātaḥ khalu tavāntakṛt /
BhāgPur, 10, 4, 15.1 aho bhaginyaho bhāma mayā vāṃ bata pāpmanā /
BhāgPur, 10, 4, 32.2 nityamudvignamanaso jyāghoṣairdhanuṣastava //
BhāgPur, 10, 4, 33.1 asyataste śaravrātairhanyamānāḥ samantataḥ /
BhāgPur, 10, 4, 35.1 na tvaṃ vismṛtaśastrāstrānvirathānbhayasaṃvṛtān /
BhāgPur, 11, 1, 14.2 eṣā pṛcchati vo viprā antarvatny asitekṣaṇā //
BhāgPur, 11, 1, 16.2 janayiṣyati vo mandā musalaṃ kulanāśanam //
BhāgPur, 11, 2, 7.1 brahmaṃs tathāpi pṛcchāmo dharmān bhāgavatāṃs tava /
BhāgPur, 11, 2, 11.3 yat pṛcchase bhāgavatān dharmāṃs tvaṃ viśvabhāvanān //
BhāgPur, 11, 2, 13.1 tvayā paramakalyāṇaḥ puṇyaśravaṇakīrtanaḥ /
BhāgPur, 11, 2, 28.2 manye bhagavataḥ sākṣāt pārṣadān vo madhudviṣaḥ /
BhāgPur, 11, 3, 2.1 nānutṛpye juṣan yuṣmadvaco harikathāmṛtam /
BhāgPur, 11, 3, 34.3 niṣṭhām arhatha no vaktuṃ yūyaṃ hi brahmavittamāḥ //
BhāgPur, 11, 4, 9.2 naitad vibho tvayi pare 'vikṛte vicitraṃ svārāmadhīranikarānatapādapadme //
BhāgPur, 11, 4, 10.1 tvāṃ sevatāṃ surakṛtā bahavo 'ntarāyāḥ /
BhāgPur, 11, 4, 10.2 svauko vilaṅghya paramaṃ vrajatāṃ padaṃ te /
BhāgPur, 11, 4, 10.4 dhatte padaṃ tvam avitā yadi vighnamūrdhni //
BhāgPur, 11, 5, 29.1 namas te vāsudevāya namaḥ saṃkarṣaṇāya ca /
BhāgPur, 11, 5, 29.2 pradyumnāyāniruddhāya tubhyaṃ bhagavate namaḥ //
BhāgPur, 11, 5, 33.2 bhṛtyārtihaṃ praṇatapāla bhavābdhipotaṃ vande mahāpuruṣa te caraṇāravindam //
BhāgPur, 11, 5, 34.2 māyāmṛgaṃ dayitayepsitam anvadhāvad vande mahāpuruṣa te caraṇāravindam //
BhāgPur, 11, 5, 45.1 tvam apy etān mahābhāga dharmān bhāgavatān śrutān /
BhāgPur, 11, 5, 46.1 yuvayoḥ khalu dampatyor yaśasā pūritaṃ jagat /
BhāgPur, 11, 5, 46.2 putratām agamad yad vāṃ bhagavān īśvaro hariḥ //
BhāgPur, 11, 5, 47.2 ātmā vāṃ pāvitaḥ kṛṣṇe putrasnehaṃ prakurvatoḥ //
BhāgPur, 11, 6, 7.2 natāḥ sma te nātha padāravindaṃ buddhīndriyaprāṇamanovacobhiḥ /
BhāgPur, 11, 6, 8.1 tvaṃ māyayā triguṇayātmani durvibhāvyaṃ vyaktaṃ sṛjasy avasi lumpasi tadguṇasthaḥ /
BhāgPur, 11, 6, 9.2 sattvātmanām ṛṣabha te yaśasi pravṛddhasacchraddhayā śravaṇasambhṛtayā yathā syāt //
BhāgPur, 11, 6, 10.1 syān nas tavāṅghrir aśubhāśayadhūmaketuḥ kṣemāya yo munibhir ārdrahṛdohyamānaḥ /
BhāgPur, 11, 6, 12.1 paryuṣṭayā tava vibho vanamālayeyaṃ saṃspardhinī bhagavatī pratipatnīvac chrīḥ /
BhāgPur, 11, 6, 13.1 ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ /
BhāgPur, 11, 6, 14.2 kālasya te prakṛtipūruṣayoḥ parasya śaṃ nas tanotu caraṇaḥ puruṣottamasya //
BhāgPur, 11, 6, 15.2 so 'yaṃ triṇābhir akhilāpacaye pravṛttaḥ kālo gabhīraraya uttamapūruṣas tvam //
BhāgPur, 11, 6, 16.1 tvattaḥ pumān samadhigamya yayāsya vīryaṃ dhatte mahāntam iva garbham amoghavīryaḥ /
BhāgPur, 11, 6, 19.1 vibhvyas tavāmṛtakathodavahās trilokyāḥ pādāvanejasaritaḥ śamalāni hantum /
BhāgPur, 11, 6, 21.3 tvam asmābhir aśeṣātman tat tathaivopapāditam //
BhāgPur, 11, 6, 22.1 dharmaś ca sthāpitaḥ satsu satyasaṃdheṣu vai tvayā /
BhāgPur, 11, 6, 24.1 yāni te caritānīśa manuṣyāḥ sādhavaḥ kalau /
BhāgPur, 11, 6, 26.1 nādhunā te 'khilādhāra devakāryāvaśeṣitam /
BhāgPur, 11, 6, 28.3 kṛtaṃ vaḥ kāryam akhilaṃ bhūmer bhāro 'vatāritaḥ //
BhāgPur, 11, 6, 31.2 yāsyāmi bhavanaṃ brahmann etadante tavānagha //
BhāgPur, 11, 6, 43.1 nāhaṃ tavāṅghrikamalaṃ kṣaṇārdham api keśava /
BhāgPur, 11, 6, 44.1 tava vikrīḍitaṃ kṛṣṇa nṝṇāṃ paramamaṅgalam /
BhāgPur, 11, 6, 45.2 kathaṃ tvāṃ priyam ātmānaṃ vayaṃ bhaktās tyajema hi //
BhāgPur, 11, 6, 46.2 ucchiṣṭabhojino dāsās tava māyāṃ jayema hi //
BhāgPur, 11, 6, 48.2 tvadvārttayā tariṣyāmas tāvakair dustaraṃ tamaḥ //
BhāgPur, 11, 6, 49.1 smarantaḥ kīrtayantas te kṛtāni gaditāni ca /
BhāgPur, 11, 7, 5.1 na vastavyaṃ tvayaiveha mayā tyakte mahītale /
BhāgPur, 11, 7, 6.1 tvaṃ tu sarvaṃ parityajya snehaṃ svajanabandhuṣu /
BhāgPur, 11, 7, 15.2 sutarāṃ tvayi sarvātmann abhaktair iti me matiḥ //
BhāgPur, 11, 7, 16.1 so 'haṃ mamāham iti mūḍhamatir vigāḍhas tvanmāyayā viracitātmani sānubandhe /
BhāgPur, 11, 7, 17.1 satyasya te svadṛśa ātmana ātmano 'nyaṃ vaktāram īśa vibudheṣv api nānucakṣe /
BhāgPur, 11, 7, 17.2 sarve vimohitadhiyas tava māyayeme brahmādayas tanubhṛto bahirarthabhāvāḥ //
BhāgPur, 11, 7, 28.1 tvaṃ tu kalpaḥ kavir dakṣaḥ subhago 'mṛtabhāṣaṇaḥ /
BhāgPur, 11, 7, 30.1 tvaṃ hi naḥ pṛcchatāṃ brahmann ātmany ānandakāraṇam /
BhāgPur, 11, 7, 36.2 tat tathā puruṣavyāghra nibodha kathayāmi te //
BhāgPur, 11, 11, 5.1 atha baddhasya muktasya vailakṣaṇyaṃ vadāmi te /
BhāgPur, 11, 11, 25.2 sādhus tavottamaśloka mataḥ kīdṛgvidhaḥ prabho /
BhāgPur, 11, 11, 25.3 bhaktis tvayy upayujyeta kīdṛśī sadbhir ādṛtā //
BhāgPur, 11, 11, 27.1 tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ /
BhāgPur, 11, 11, 48.2 sugopyam api vakṣyāmi tvaṃ me bhṛtyaḥ suhṛt sakhā //
BhāgPur, 11, 12, 14.1 tasmāt tvam uddhavotsṛjya codanāṃ praticodanām /
BhāgPur, 11, 12, 16.2 saṃśayaḥ śṛṇvato vācaṃ tava yogeśvareśvara /
BhāgPur, 11, 13, 15.2 yadā tvaṃ sanakādibhyo yena rūpeṇa keśava /
BhāgPur, 11, 13, 22.2 kathaṃ ghaṭeta vo viprā vaktur vā me ka āśrayaḥ //
BhāgPur, 11, 13, 23.2 ko bhavān iti vaḥ praśno vācārambho hy anarthakaḥ //
BhāgPur, 11, 13, 38.1 mayaitad uktaṃ vo viprā guhyaṃ yat sāṃkhyayogayoḥ /
BhāgPur, 11, 13, 38.2 jānīta māgataṃ yajñaṃ yuṣmaddharmavivakṣayā //
BhāgPur, 11, 14, 2.2 nirasya sarvataḥ saṅgaṃ yena tvayy āviśen manaḥ //
BhāgPur, 11, 14, 31.2 yathā tvām aravindākṣa yādṛśaṃ vā yadātmakam /
BhāgPur, 11, 14, 31.3 dhyāyen mumukṣur etan me dhyānaṃ tvaṃ vaktum arhasi //
BhāgPur, 11, 16, 1.2 tvaṃ brahma paramaṃ sākṣād anādyantam apāvṛtam /
BhāgPur, 11, 16, 2.2 upāsate tvāṃ bhagavan yāthātathyena brāhmaṇāḥ //
BhāgPur, 11, 16, 3.1 yeṣu yeṣu ca bhūteṣu bhaktyā tvāṃ paramarṣayaḥ /
BhāgPur, 11, 16, 4.2 na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te //
BhāgPur, 11, 16, 4.2 na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te //
BhāgPur, 11, 16, 5.2 tā mahyam ākhyāhy anubhāvitās te namāmi te tīrthapadāṅghripadmam //
BhāgPur, 11, 16, 5.2 tā mahyam ākhyāhy anubhāvitās te namāmi te tīrthapadāṅghripadmam //
BhāgPur, 11, 16, 8.2 abhyabhāṣata mām evaṃ yathā tvaṃ raṇamūrdhani //
BhāgPur, 11, 16, 29.1 vāsudevo bhagavatāṃ tvaṃ tu bhāgavateṣv aham /
BhāgPur, 11, 16, 41.1 etās te kīrtitāḥ sarvāḥ saṃkṣepeṇa vibhūtayaḥ /
BhāgPur, 11, 17, 1.2 yas tvayābhihitaḥ pūrvaṃ dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 1.2 yas tvayābhihitaḥ pūrvaṃ dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 2.1 yathānuṣṭhīyamānena tvayi bhaktir nṛṇāṃ bhavet /
BhāgPur, 11, 17, 5.1 vaktā kartāvitā nānyo dharmasyācyuta te bhuvi /
BhāgPur, 11, 17, 7.1 tat tvaṃ naḥ sarvadharmajña dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 7.1 tat tvaṃ naḥ sarvadharmajña dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 9.2 dharmya eṣa tava praśno naiḥśreyasakaro nṛṇām /
BhāgPur, 11, 18, 48.1 etat te 'bhihitaṃ sādho bhavān pṛcchati yac ca mām /
BhāgPur, 11, 19, 7.1 tvayy uddhavāśrayati yas trividho vikāro māyāntarāpatati nādyapavargayor yat /
BhāgPur, 11, 19, 7.2 janmādayo 'sya yad amī tava tasya kiṃ syur ādyantayor yad asato 'sti tad eva madhye //
BhāgPur, 11, 19, 8.3 ākhyāhi viśveśvara viśvamūrte tvadbhaktiyogaṃ ca mahadvimṛgyam //
BhāgPur, 11, 19, 9.2 paśyāmi nānyac charaṇaṃ tavāṅghridvaṃdvātapatrād amṛtābhivarṣāt //
BhāgPur, 11, 19, 13.1 tān ahaṃ te 'bhidhāsyāmi devavratamakhāc chrutān /
BhāgPur, 11, 19, 19.1 bhaktiyogaḥ puraivoktaḥ prīyamāṇāya te 'nagha /
BhāgPur, 11, 19, 45.1 eta uddhava te praśnāḥ sarve sādhu nirūpitāḥ /
BhāgPur, 11, 20, 1.2 vidhiś ca pratiṣedhaś ca nigamo hīśvarasya te /
BhāgPur, 11, 20, 3.1 guṇadoṣabhidādṛṣṭim antareṇa vacas tava /
BhāgPur, 11, 20, 4.1 pitṛdevamanuṣyānāṃ vedaś cakṣus taveśvara /
BhāgPur, 11, 20, 5.1 guṇadoṣabhidādṛṣṭir nigamāt te na hi svataḥ /
Bhāratamañjarī
BhāMañj, 1, 34.2 dvibhaikṣyamuparodhāya pareṣāṃ tanna te kṣamam //
BhāMañj, 1, 35.1 gavyaṃ kṣīraṃ kutaḥ svaṃ te vatsaphenaṃ tadeva ca /
BhāMañj, 1, 37.3 vatsa stutvāśvinau dvau tvaṃ divyaṃ cakṣuravāpnuhi //
BhāMañj, 1, 43.1 kriyāmahīnāṃ tvaṃ kartā nirdiṣṭo guruṇā gṛhe /
BhāMañj, 1, 50.1 tām adṛṣṭvā nṛpaṃ prāha tvadbhāryā kiṃ na dṛśyate /
BhāMañj, 1, 50.3 tvaṃ na paśyasi me jāyāmucchiṣṭastāṃ pativratām //
BhāMañj, 1, 56.1 aśucyannamidaṃ pauṣya tvayā me samupāhṛtam /
BhāMañj, 1, 56.3 bhaviṣyasi chinnavaṃśastvam aduṣṭānnadūṣaṇāt //
BhāMañj, 1, 58.2 vāraya pratiśāpaṃ me tvamapi kṣmābhṛtāṃ vara //
BhāMañj, 1, 60.1 uttaṅko 'thābravītpauṣyaṃ tvaduktaṃ mā na bādhate /
BhāMañj, 1, 60.2 śuddhānnadūṣaṇācchāpastvayā datto na tattathā //
BhāMañj, 1, 70.2 tatpurīṣaśca pīyūṣaṃ tvayā dhanyena bhakṣitam //
BhāMañj, 1, 73.1 sa te parīkṣijjanakastakṣakeṇa durātmanā /
BhāMañj, 1, 73.2 dagdhastasyāpakārāya yatnaḥ samucitastava //
BhāMañj, 1, 94.1 tvadbrahmacaryavicchinnapuṇyasaṃtānatantavaḥ /
BhāMañj, 1, 94.2 akālamūṣikākrāntāstavaiva pitaro vayam //
BhāMañj, 1, 111.2 vitate sarpasattre vo bhaviṣyatyagnirantakaḥ //
BhāMañj, 1, 121.2 niṣādalokastena tvaṃ vipulāṃ tṛptimāpnuhi /
BhāMañj, 1, 121.3 niṣādamadhyagastatra sa rakṣyo brāhmaṇastvayā //
BhāMañj, 1, 122.1 lagnastava tadā kaṇṭhe yas taptabaḍiśāyate /
BhāMañj, 1, 122.2 tatkiranniva marmāṇi sa jñeyo brāhmaṇastvayā //
BhāMañj, 1, 124.1 svasti te 'stu vraja kṣipramiti māturgirā khagaḥ /
BhāMañj, 1, 147.1 alaulyena tavānena prīto 'haṃ patageśvaraḥ /
BhāMañj, 1, 148.1 sudhāṃ vināsyāmamarastavopari sadā sthitaḥ /
BhāMañj, 1, 152.2 pannagebhyo mayā nyastaṃ hartavyamamṛtaṃ tvayā //
BhāMañj, 1, 168.2 api dṛṣṭastvayā mārge kuraṅgo maccharāṅkitaḥ //
BhāMañj, 1, 177.2 saṃjīvayainaṃ jānāmi tatte 'haṃ viṣamantritām //
BhāMañj, 1, 238.2 kathayaitatkathaṃ tasya sutā tvaṃ brahmacāriṇaḥ //
BhāMañj, 1, 249.1 ayi bālakuraṅgākṣi jano 'yaṃ vaśagastava /
BhāMañj, 1, 250.1 tvadānanaśaśidyotadhautāḥ santu gṛhe mama /
BhāMañj, 1, 252.1 piturvaśāsmi so 'bhyetya tubhyaṃ māṃ sampradāsyati /
BhāMañj, 1, 253.1 putraste pṛthivīpālo bhaviṣyati śucismite /
BhāMañj, 1, 256.2 tvadarthaṃ preṣayiṣyāmi vāhinīmityabhāṣata //
BhāMañj, 1, 264.1 ayaṃ te tanayo rājanmayi jāto guṇādhikaḥ /
BhāMañj, 1, 265.2 nāhaṃ tvāmeva jānāmi kuto nu tanayaṃ tava //
BhāMañj, 1, 265.2 nāhaṃ tvāmeva jānāmi kuto nu tanayaṃ tava //
BhāMañj, 1, 271.2 naitattavoditaṃ rājanyanmā vadasi saṃsadi //
BhāMañj, 1, 274.2 kaḥ putraṃ nayanānandamṛte tvāmavamanyate //
BhāMañj, 1, 278.1 rājañjātastvamevāsyām ambhasīvāmale raviḥ /
BhāMañj, 1, 297.2 ahaṃ tasyoṣitaḥ kukṣau dharmeṇa tvaṃ svasā mama //
BhāMañj, 1, 298.2 na bhaktatyāgino vidyā tava darpātphaliṣyati //
BhāMañj, 1, 299.2 anapetaḥ sadācārācchāpasyārho 'smi no tava //
BhāMañj, 1, 300.2 muniputro na te kaścidbhavitā svocitaḥ patiḥ //
BhāMañj, 1, 308.1 uttānapāṇerdīnasya yācakasya tvamātmanā /
BhāMañj, 1, 322.2 prāha yācakaputryāstvaṃ kathaṃ dāsīti sasmitā //
BhāMañj, 1, 325.2 nāmābhijanamākarṇya tvadvaśāsmītyabhāṣata //
BhāMañj, 1, 326.2 kṣatriyo 'haṃ munisute subhru tvāmarthaye katham //
BhāMañj, 1, 328.1 anabhyupagatāṃ pitrā voḍhuṃ tvāṃ nāhamutsahe /
BhāMañj, 1, 335.1 sakhyāḥ patiḥ kṣitipate mama tvaṃ dharmataḥ patiḥ /
BhāMañj, 1, 336.2 sevyā tvayā na śarmiṣṭhetyakaronmama saṃvidam //
BhāMañj, 1, 337.2 pūrṇenduvadanāṃ subhru kastvāṃ na bahu manyate //
BhāMañj, 1, 343.1 kasya yūyamiti prāha śaṅkitā bhārgavātmajā /
BhāMañj, 1, 356.2 sarvabhūtāvamānena kṣīṇaṃ tatte tapo nṛpa //
BhāMañj, 1, 361.1 tamaṣṭako 'bravīddeva kastvaṃ dīptānaladyutiḥ /
BhāMañj, 1, 385.1 parīkṣittasya tanayastatastvaṃ janamejayaḥ /
BhāMañj, 1, 395.2 jananī tatra kāruṇyāttvaṃ no bhavitumarhasi //
BhāMañj, 1, 399.2 asmākaṃ devi bhavitā brahmacārī tavātmajaḥ //
BhāMañj, 1, 403.1 dakṣiṇāṅkopaviṣṭā ca tvaṃ snuṣā me bhaviṣyasi /
BhāMañj, 1, 416.2 samayāttvaṃ vicalitaḥ svasti gacchāmi bhūpate //
BhāMañj, 1, 417.1 pratyākhyānaṃ viyogāyetyetatkiṃ vismṛtaṃ tava /
BhāMañj, 1, 417.2 ahaṃ tripathagā rājannabhavaṃ tava vallabhā /
BhāMañj, 1, 425.1 martyeṣu janma bhūyādvaḥ śāpaṃ śrutveti te tataḥ /
BhāMañj, 1, 426.1 garbhāvadhirayaṃ śāpo vatsaraṃ vo bhaviṣyati /
BhāMañj, 1, 427.2 rājansutastavāyuṣmān vasur dyaurayamaṣṭamaḥ //
BhāMañj, 1, 435.1 asyāṃ jāto rājyabhāgī sutaste yadi bhūpate /
BhāMañj, 1, 435.2 tatte 'haṃ vitarāmyenāmiti dāśādhipo 'vadat //
BhāMañj, 1, 439.1 sutena pṛṣṭaḥ provāca tvamevaikaḥ suto mama /
BhāMañj, 1, 440.1 jāte kulocite putre tvayi sarvaguṇādhike /
BhāMañj, 1, 443.1 kathaṃ tvayi sthite vīra dauhitro me nṛpo bhavet /
BhāMañj, 1, 445.1 satyasaṃdha pratijñaiṣā tava tāvadanaśvarī /
BhāMañj, 1, 445.2 tvatsutānāṃ tu vīrāṇāṃ rājyaṃ ko vārayiṣyati //
BhāMañj, 1, 446.2 vyetu te matsutabhayaṃ brahmacārī bhavāmyaham //
BhāMañj, 1, 447.2 bhīṣaṇā te pratijñeyaṃ bhīṣmeti procire surāḥ //
BhāMañj, 1, 464.1 tvadvivāhe pratijñāṃ tāṃ smarāmyekāgramānasaḥ /
BhāMañj, 1, 492.2 pucche yatputtikā pūrvaṃ tvayā viddhā tṛṇāṅkuraiḥ //
BhāMañj, 1, 494.1 kṛto dharma tvayā tasmācchūdrayonau bhaviṣyati /
BhāMañj, 1, 508.2 tvadarthamahamāyāto bhaja mā cāruhāsini //
BhāMañj, 1, 509.1 tvayā saha kuraṅgākṣi saṃgamo me prasādanam /
BhāMañj, 1, 510.1 matsaṅgapratiṣedhaste doṣāya śreyase 'nyathā /
BhāMañj, 1, 528.1 rājanbhūyāstvamapyevamakāle vadhakṛnmama /
BhāMañj, 1, 533.1 naitanmamocitaṃ rājaṃstvadanyaṃ manasāpyaham /
BhāMañj, 1, 533.2 na cintayāmi putro me tvatta eva bhaviṣyati //
BhāMañj, 1, 539.2 evametadyathārthaṃ tvaṃ dhanyā kamalalocane //
BhāMañj, 1, 544.2 atastvaṃ rājadayite madvacaḥ kartumarhasi //
BhāMañj, 1, 548.1 sāhaṃ kaṃ devam āhvāya tvadājñākāriṇī vibho /
BhāMañj, 1, 548.2 bhavāmi tanayotsaṅgā tava saṃkalpasiddhaye //
BhāMañj, 1, 560.1 putraṃ tava pradāsyāmītyuktaḥ sākṣādbaladviṣā /
BhāMañj, 1, 564.2 sakṛdāhvānaphaladas tavāyamiti cābhyadhāt //
BhāMañj, 1, 581.1 dhanyāsi mādri yasyāste hṛṣṭena jagatībhujā /
BhāMañj, 1, 585.1 svaputranirviśeṣau tu pālyau me tanayau tvayā /
BhāMañj, 1, 621.2 rājyārdhaṃ prāptarājyaste dāsyāmīti manorathāt //
BhāMañj, 1, 623.2 na lajjase kathaṃ rājā tava bhikṣābhujaḥ sakhā //
BhāMañj, 1, 633.2 tamāha tvatsamaḥ śiṣyo nānyo mama bhaviṣyati //
BhāMañj, 1, 688.1 pārtha yūyaṃ yathā jātāḥ kiṃ tena kathitena vā /
BhāMañj, 1, 698.1 rājyārdhaṃ te pradāsyāmītyavadacchaiśave sa mām /
BhāMañj, 1, 711.1 te vayaṃ tava dāyādā māninaḥ pṛthivīpateḥ /
BhāMañj, 1, 719.2 visṛjya svāṃ śriyaṃ kartuṃ baddhamūlāṃ tvamarhasi //
BhāMañj, 1, 728.1 ahaṃ tvayā sahāyena pṛthivīṃ vyastakaṇṭakām /
BhāMañj, 1, 728.2 bhoktumicchāmyupāyena tvaṃ hi me prathamā gatiḥ //
BhāMañj, 1, 730.1 tatra tūrṇataraṃ gatvā tvamaśvataravāhanaḥ /
BhāMañj, 1, 731.2 dātavyo 'gnistvayā rātrau bahirdvārakṛtārgale //
BhāMañj, 1, 771.1 ke yūyamasminvijane sthitāḥ surasutopamāḥ /
BhāMañj, 1, 772.1 hiḍimbo nāma me bhrātā yuṣmānhantumihodyataḥ /
BhāMañj, 1, 780.1 āḥ pāpe mānuṣasnehānmadājñā vismṛtā tava /
BhāMañj, 1, 780.2 jāne sahaitaistvamapi prayātā yamamandiram //
BhāMañj, 1, 782.2 naināmarhasi hantuṃ tvaṃ mayi jīvati rākṣasa //
BhāMañj, 1, 821.1 tasmādadya parityajya māmekāmastu vaḥ śivam /
BhāMañj, 1, 825.2 yuṣmāndhṛtiṃ samālambya kathyatāmiti sābravīt //
BhāMañj, 1, 826.2 idaṃ no vihitaṃ dhātrā tatra tvaṃ kiṃ kariṣyasi //
BhāMañj, 1, 831.1 tadākarṇyābravītkuntī vyetu vo rākṣasādbhayam /
BhāMañj, 1, 833.2 tvaṃ kartumudyatā mātaḥ śāntametadasāṃpratam //
BhāMañj, 1, 835.2 mantrasiddhastu matputro nānukampyastvayā dvija //
BhāMañj, 1, 836.2 ajñātatatprabhāvas tvameva vādīḥ kṛpānvitaḥ //
BhāMañj, 1, 839.2 na mātaḥ pararakṣāyai putratyāgastavocitaḥ //
BhāMañj, 1, 842.1 satvocitā matirmātastava harṣāya naḥ param /
BhāMañj, 1, 864.2 droṇahantāramicchāmi tvatprabhāvātsutaṃ dvija //
BhāMañj, 1, 865.2 tubhyaṃ gavāṃ prayacchāmi hemālaṃkṛtamarbudam //
BhāMañj, 1, 868.2 dehi droṇāntakaṃ putraṃ godhanaṃ te dadāmyaham //
BhāMañj, 1, 871.2 tava rājanniti tataḥ śuśrāva drupado divaḥ //
BhāMañj, 1, 874.1 indīvaradalaśyāmā kṛṣṇeyaṃ tava sundarī /
BhāMañj, 1, 882.2 pañca te patayo bhadre bhaviṣyantītyabhāṣata //
BhāMañj, 1, 892.1 aho nu nirbhayā yūyaṃ yadakāṇḍe mahīmimām /
BhāMañj, 1, 905.2 nirjito 'haṃ tvayā vīra darpastyakto 'dhunā mayā //
BhāMañj, 1, 906.2 yo 'haṃ citraratho yuddhe tvayā dagdharathaḥ kṛtaḥ //
BhāMañj, 1, 907.1 gṛhāṇa cākṣuṣīṃ vidyāṃ prāṇadastvaṃ sakhā mama /
BhāMañj, 1, 912.2 śṛṇu pārtha mayā yena yuṣmākaṃ dharṣaṇā kṛtā //
BhāMañj, 1, 915.1 pareṇa brahmacaryeṇa nirjito 'haṃ tvayārjuna /
BhāMañj, 1, 916.1 kuruvaṃśaśaśāṅkasya tava tāpatya vikramaḥ /
BhāMañj, 1, 926.1 kasyāsi candravadane kā tvaṃ kuvalayekṣaṇā /
BhāMañj, 1, 926.2 bhaja māṃ subhage nītaṃ kāmena tava dāsatām //
BhāMañj, 1, 934.2 tvaṃ ca sarvaguṇodārastriṣu lokeṣu gīyase //
BhāMañj, 1, 948.2 tadvaṃśajātastvaṃ pārtha tāpatyaḥ kīrtito mayā //
BhāMañj, 1, 972.2 uvāca śaktiṃ tvaddattaḥ śāpo 'yaṃ samupasthitaḥ //
BhāMañj, 1, 973.1 nṛmāṃsabhojanārambhaṃ tvatta eva karomyaham /
BhāMañj, 1, 988.2 dayitāsaṅgaparyantamāyuste bhavatāditi //
BhāMañj, 1, 989.2 dehi me kṣetrajaṃ putraṃ kule nastvaṃ parāyaṇam //
BhāMañj, 1, 996.1 mā krudhaḥ putra sa pitā pūrṇāyuste divaṃ gataḥ /
BhāMañj, 1, 1007.2 putra tvamapi kopāgniṃ tyaja mā vikriyā gamaḥ //
BhāMañj, 1, 1012.2 dhaumyo 'sti yuṣmadyogyo 'sāviti citraratho 'bravīt //
BhāMañj, 1, 1036.1 na naḥ pragalbhate vāṇī yuṣmākaṃ guṇavarṇane /
BhāMañj, 1, 1039.2 samānaṃ paśya visrabdhā lakṣyaghnastu patistava //
BhāMañj, 1, 1050.1 ete cānye ca bhūpālāstvadarthaṃ subhru saṃgatāḥ /
BhāMañj, 1, 1050.2 arhāḥ kulena kuntyā ca rādhābhettā tu te varaḥ //
BhāMañj, 1, 1085.2 yudhyasva kiṃ tavānena na me jīvangamiṣyasi //
BhāMañj, 1, 1112.1 diṣṭyā jatugṛhāttasmānmuktā yūyaṃ mahābhayāt /
BhāMañj, 1, 1112.2 diṣṭyā ca yuṣmatsaṃbandhaḥ prāptaḥ sukṛtinā mayā //
BhāMañj, 1, 1114.1 putryāstava vayaṃ sarve grahīṣyāmaḥ karaṃ nṛpa /
BhāMañj, 1, 1138.1 tamuvācātha bhagavānbhargaḥ kāryārthamastu vaḥ /
BhāMañj, 1, 1140.2 tvatprasādādahaṃ deva na patāmi svayaṃ kṣitau //
BhāMañj, 1, 1143.2 kṛṣṇā tava sutā rājannatra mā vimatiṃ kṛthāḥ //
BhāMañj, 1, 1151.2 uvāca diṣṭyā tvatputraiḥ prāptā kṛṣṇā balāditi //
BhāMañj, 1, 1153.1 punastamabhyadhātkṣattā bhrātuḥ putraistava prabho /
BhāMañj, 1, 1156.1 aho nu kṛtavairāste vismṛtāstava śatravaḥ /
BhāMañj, 1, 1184.2 kuravaḥ karṇa darpāndhāḥ sarvajño 'tra tvameva ca //
BhāMañj, 1, 1185.2 aho nu nāsti te rājanbheṣajaṃ vyasanāmaye //
BhāMañj, 1, 1187.1 samānāḥ svasutaireva dharmeṇa tava pāṇḍavāḥ /
BhāMañj, 1, 1192.2 uvāca sādhu yuṣmābhiruktaṃ kīrtyai kulasya naḥ //
BhāMañj, 1, 1205.2 diṣṭyā kuśalino yūyaṃ punarāliṅgitāḥ śriyā //
BhāMañj, 1, 1219.1 bhrātṛbhedastvayā rājanrakṣaṇīyaḥ prayatnataḥ /
BhāMañj, 1, 1232.2 asatyaṃ notsahe rājandharmarāja tavānujaḥ //
BhāMañj, 1, 1234.1 na manyustvayi bhrāturme na cāhaṃ darśitastvayā /
BhāMañj, 1, 1234.1 na manyustvayi bhrāturme na cāhaṃ darśitastvayā /
BhāMañj, 1, 1241.2 bhajamānaṃ svayaṃ subhru kastvā na bahu manyate //
BhāMañj, 1, 1244.2 tavāpi purato vacmi pragalbhalalaneva yat //
BhāMañj, 1, 1245.1 jāne sarvamahaṃ nātha yuṣmatsamayasatkathām /
BhāMañj, 1, 1245.2 kiṃtviyaṃ tvatpuretyuktvā yatkimuktena tena vā //
BhāMañj, 1, 1256.2 dhanyo 'smi pārtha yasya tvaṃ svayaṃ saṃbandhamīhase //
BhāMañj, 1, 1265.1 kaściduddhṛtya vo vīraḥ śāpaśāntiṃ vidhāsyati /
BhāMañj, 1, 1266.1 sa pravīrastvameva prākkathito nāradena naḥ /
BhāMañj, 1, 1267.1 śāpānmahābhayādasmādahaṃ saṃtāritā tvayā /
BhāMañj, 1, 1267.2 catasro 'nyāḥ samuddhartuṃ karuṇābdhe tvamarhasi //
BhāMañj, 1, 1294.2 ūce harṣakṣaṇe ko 'yaṃ yuṣmākaṃ kopaviplavaḥ //
BhāMañj, 1, 1327.1 yuvāṃ vadānyau samprāptaḥ śrutveti dvijabhāṣitam /
BhāMañj, 1, 1341.2 pratāpasadṛśaṃ nāsti tvatkāryakṣamamāyudham //
BhāMañj, 1, 1348.1 dhanaṃjayo 'bravīdvahniṃ sajjastvaṃ khāṇḍavaṃ viśa /
BhāMañj, 1, 1369.2 bhaviṣyasya pratiṣṭhastvaṃ taṃ śaśāpeti cārjunaḥ //
BhāMañj, 1, 1376.2 takṣakaste suhṛnnātra sthito yuddhena kiṃ vṛthā //
BhāMañj, 1, 1377.1 naranārāyaṇau devau kṛṣṇau te viditau dhruvam /
BhāMañj, 1, 1392.1 astrāṇi pārtha dāsyāmi kāle te rudradarśinaḥ /
BhāMañj, 1, 1392.2 bhaviṣyatyakṣayā prītiḥ kṛṣṇapāṇḍusutena te //
BhāMañj, 5, 41.1 dvijendra kauravendro 'sau gatvā sāma tvayārthyatām /
BhāMañj, 5, 42.1 vaktuṃ tvameva jānīṣe vicitraṃ laghu sāravat /
BhāMañj, 5, 79.1 gatvā tvaṃ yuktimāsthāya brūhi taṃ manmathāntaram /
BhāMañj, 5, 82.2 avāpa sarpatāmeva yastvayā mocitaḥ purā //
BhāMañj, 5, 85.2 jayaṃ labhante niyamādataste kathitaṃ mayā //
BhāMañj, 5, 87.1 kurupakṣāśritenāpi kāryaṃ saṃpādyatāṃ tvayā /
BhāMañj, 5, 103.2 gambhīraghoṣagarbhaḥ kiṃ praharṣaste pitāmaha //
BhāMañj, 5, 104.1 uccaiḥ kriyante stutibhiḥ sarvadā pāṇḍavāstvayā /
BhāMañj, 5, 107.2 rādheyaghoṣayātrāyāṃ gograhe ca svayaṃ tvayā //
BhāMañj, 5, 111.2 sa dhīmāndharmatanayastattadvācyastvayocitam //
BhāMañj, 5, 125.1 yadi dharmaḥ pramāṇaṃ te na syātsaralacetasaḥ /
BhāMañj, 5, 130.2 yuṣmadāyattamadhunā yuddhaṃ saṃjaya vā mama //
BhāMañj, 5, 138.2 dhīmato vibudhasyāpi kiṃ te vyasanamāgatam //
BhāMañj, 5, 177.2 matsuto 'dya samabhyetya tvadvākyaṃ pratibhāṣatām //
BhāMañj, 5, 202.1 kṛpālordharmarājasya rājyaṃ tvaṃ cenna muñcasi /
BhāMañj, 5, 202.2 tadayaṃ tava gāṇḍīvapraṇayī madbhujo guruḥ //
BhāMañj, 5, 204.2 kariṣyataste senāsu yamavikrīḍitaṃ yamau //
BhāMañj, 5, 205.1 rajasvalāḥ kampamānā dārayanpṛtanāstava /
BhāMañj, 5, 220.2 jāto 'yaṃ darpamohaste yena pṛthvī vinaṅkṣyati //
BhāMañj, 5, 224.2 dṛṣṭaṃ taddhopayātrāyāṃ gograhe ca svayaṃ tvayā //
BhāMañj, 5, 228.1 yadā tvayā virahitaṃ sainyaṃ rājño bhaviṣyati /
BhāMañj, 5, 253.1 kimanyatra śṛṇoṣi tvaṃ dhṛtarāṣṭraḥ śṛṇotu te /
BhāMañj, 5, 253.1 kimanyatra śṛṇoṣi tvaṃ dhṛtarāṣṭraḥ śṛṇotu te /
BhāMañj, 5, 260.1 viśvātmanastava vibho yadagre kiṃciducyate /
BhāMañj, 5, 273.2 rājyāṃśaṃ nijamasmākaṃ tathā tvaṃ kartumarhasi //
BhāMañj, 5, 278.2 gamanaṃ tatra te kṛṣṇa na mahyamabhirocate //
BhāMañj, 5, 283.2 saṃdeśaśikṣāgurutāṃ kaste yāti jagadguroḥ //
BhāMañj, 5, 284.1 gamyatāṃ tatra kuntī tu samāśvāsyā tvayā prabho /
BhāMañj, 5, 284.2 kṛtārthaṃ punarāyātaṃ drakṣyāmastvāmanāmayam //
BhāMañj, 5, 287.2 kṛṣṇāṃ tattadbravīthāstvaṃ yathā saṃdhirna no bhavet //
BhāMañj, 5, 293.1 kimanyadarthito gatvā saṃdhiṃ duryodhanastvayā /
BhāMañj, 5, 299.2 tvāṃ kauravasabhāsīnaṃ drakṣyāmaḥ kautukāditi //
BhāMañj, 5, 308.1 durnimittaikapiśunastanayaḥ śalabhastava /
BhāMañj, 5, 390.2 guṇakeśīṃ sutāṃ dātuṃ tvatpautrāya samīhate //
BhāMañj, 5, 395.1 sūtaste mātaliḥ śakra rakṣyo 'sya tanayāpatiḥ /
BhāMañj, 5, 400.2 athāha nyūnatāṃ kena yuṣmadabhyarthako gataḥ //
BhāMañj, 5, 402.2 satyamitāṃ tataste 'haṃ jāne vāṇīṃ dhṛtiṃ tathā //
BhāMañj, 5, 413.2 dadāmi dakṣiṇāṃ tubhyamityavocatpunaḥ punaḥ //
BhāMañj, 5, 430.3 kva te mahyaṃ pratijñātāḥ śyāmakarṇā hayāstvayā //
BhāMañj, 5, 430.3 kva te mahyaṃ pratijñātāḥ śyāmakarṇā hayāstvayā //
BhāMañj, 5, 437.2 uvāca rājankanyeyaṃ tvayā śulkena gṛhyatām //
BhāMañj, 5, 438.2 ātmajaṃ janayitvaikaṃ dāsyāmyenāṃ punastava /
BhāMañj, 5, 442.2 śeṣaṃ saṃprāptyupāye me sauhārdāccintyatāṃ tvayā //
BhāMañj, 5, 470.1 kṛṣṇa madvayasā vācyastvayā dharmasuto ghṛṇī /
BhāMañj, 5, 470.2 ārjavaṃ brahmasulabhaṃ na te kṣatriya śobhate //
BhāMañj, 5, 481.1 ekastvaṃ dhīmatāṃ dhuryo yadi jānāsi kathyatām /
BhāMañj, 5, 483.2 pāṇḍostvaṃ tanayaḥ karṇaḥ kṣetrajo dharmajāgrajaḥ //
BhāMañj, 5, 493.2 kirīṭī tvatsahāyaśca pāṇḍuradvipamūrdhani //
BhāMañj, 5, 504.1 sā taṃ babhāṣe vātsalyāt kanīnastvaṃ suto mama /
BhāMañj, 5, 504.2 janakaste sahasrāṃśurna sūtaḥ pṛthutejasaḥ //
BhāMañj, 5, 507.1 so 'vadatpraṇataḥ kuntīṃ mātarjāne tvayoditam /
BhāMañj, 5, 510.1 kasminsamaye mātastava putrānvinārjunam /
BhāMañj, 5, 510.2 na haniṣyāmi mā te 'stu praṇayo 'yaṃ vṛthā mayi //
BhāMañj, 5, 530.2 eṣo 'haṃ tava senānīr yotsye pāṇḍusutāniti //
BhāMañj, 5, 544.1 karomi tava sāhāyyaṃ samare 'sminviśaṅkaṭe /
BhāMañj, 5, 552.2 upasthitaṃ nātidūrādyuddhaṃ śāntanavena vaḥ //
BhāMañj, 5, 559.1 pravarastvaṃ ratho rājanbhrātṛbhiḥ sahito rathaiḥ /
BhāMañj, 5, 562.2 lakṣmaṇastava putraśca bhrātā duḥśāsanaśca te //
BhāMañj, 5, 562.2 lakṣmaṇastava putraśca bhrātā duḥśāsanaśca te //
BhāMañj, 5, 564.2 ratho gāndhāranṛpatiḥ śakunirmātulastava //
BhāMañj, 5, 577.1 mayā jite 'thavā śatrau yaśastvā pratipadyate /
BhāMañj, 5, 577.2 ahate tvayi gāṅgeya tasmādyotsye na pāṇḍavaiḥ //
BhāMañj, 5, 578.2 viśrānte yudhyamāne vā kā nāmāsyā raṇe tvayi //
BhāMañj, 5, 581.2 mahārathā mahotsāhāścariṣyanti bale tava //
BhāMañj, 5, 602.2 grahīṣyati parityaktāmapi tvāṃ mā śucaṃ kṛthāḥ //
BhāMañj, 5, 607.2 putri madvacasā bhīṣmo na tvāṃ tyakṣyati gauravāt //
BhāMañj, 5, 608.2 anuśāsya vidhāsyāmi dakṣiṇaṃ tvatsamīhite //
BhāMañj, 5, 611.2 uvāca bhīṣma kanyeyaṃ hṛtā tyaktā ca kiṃ tvayā //
BhāMañj, 5, 612.1 tvadvisṛṣṭā parityaktā sālvenāpi durātmanā /
BhāMañj, 5, 616.2 upasthito vināśaste madājñābhaṅgakāriṇaḥ //
BhāMañj, 5, 620.1 sa tvaṃ dharmādapete 'rthe mā niyoktumihodyataḥ /
BhāMañj, 5, 621.1 aśūrāste purā sarve nihatāḥ kṣatriyāstvayā /
BhāMañj, 5, 622.2 cāpadvitīyaḥ sajjo 'haṃ tvaddarpocchittaye yataḥ //
BhāMañj, 5, 625.2 virodhaṃ yāvadenaṃ te prasādamahamarthaye //
BhāMañj, 5, 654.2 strīrūpa eva pāpa tvaṃ narastvastu śikhaṇḍinī /
BhāMañj, 5, 657.2 tyaktaṃ śāpāddhanapatermadrūpaṃ tvaṃ ca rakṣitā //
BhāMañj, 6, 12.1 ayaṃ te nikhilaṃ yuddhaṃ kathayiṣyati saṃjayaḥ /
BhāMañj, 6, 13.1 kṛtānto jṛmbhate rājñāṃ dhṛtarāṣṭra tavānayāt /
BhāMañj, 6, 37.2 akāṇḍe dhairyasārasya keyaṃ kātaratā tava //
BhāMañj, 6, 48.1 yadā te vītamohasya buddhiryāsyati nirvṛtim /
BhāMañj, 6, 61.2 tanmā kāryānnivartasva lokastvāmanuvartatām //
BhāMañj, 6, 71.2 ya eva kālenotsannastubhyamadya mayoditaḥ //
BhāMañj, 6, 72.1 anekajanmasākṣī tvaṃ bhaktaḥ sahacaro 'pi me /
BhāMañj, 6, 72.2 na tatsmṛtipathaṃ yātaṃ kiṃtu te prāktanaṃ vapuḥ //
BhāMañj, 6, 74.2 tvamapyasakto niṣkāmaḥ kuru karma kulocitam //
BhāMañj, 6, 82.1 tadvidhāḥ praṇipātena sevitā jñāninastvayā /
BhāMañj, 6, 82.2 ayatnāttvāṃ vidhāsyanti svātmanyakhiladarśinam //
BhāMañj, 6, 125.1 śrutvaitadavadatpārtho jāne tvāṃ sarvamacyuta /
BhāMañj, 6, 125.2 kiṃtu viśvamayaṃ rūpaṃ draṣṭumicchāmi te vibho //
BhāMañj, 6, 129.2 tvāṃ yena pūritaṃ sarvam anavacchinnavarṣmaṇā //
BhāMañj, 6, 131.1 bhīṣmadroṇamukhānvīrānpraviṣṭānvadanāni te /
BhāMañj, 6, 136.2 dīptyā dravanti rakṣāṃsi sthāne tava janārdana //
BhāMañj, 6, 137.1 naumi tvāṃ jagadāvāsaṃ viśvarūpamadhokṣajam /
BhāMañj, 6, 143.1 athārjuno 'vadatkṛṣṇaṃ ye bhaktāstvāmupāsate /
BhāMañj, 6, 146.2 atastvaṃ manmanā nityam ananyanirato bhava //
BhāMañj, 6, 147.1 vaśe yadi na te cittam abhyāsena gṛhāṇa tat /
BhāMañj, 6, 177.1 idaṃ bhaktāya te jñānamupadiṣṭaṃ mayā svayam /
BhāMañj, 6, 178.1 kaccinmoho vinaṣṭaste kaccidetacchrutaṃ tvayā /
BhāMañj, 6, 178.1 kaccinmoho vinaṣṭaste kaccidetacchrutaṃ tvayā /
BhāMañj, 6, 179.1 bhagavanvītamoho 'haṃ kariṣye tava śāsanam /
BhāMañj, 6, 184.2 abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyaguṇameva nṛṇāṃ manāṃsi //
BhāMañj, 6, 218.2 dhruvaste vijayo rājanyasya yoddhā dhanaṃjayaḥ //
BhāMañj, 6, 255.2 pāṇḍuputreṣu kṛpayā tvayi mādhyasthyamāśrite //
BhāMañj, 6, 256.1 alaṃ droṇasahāyasya paristhātuṃ purastava /
BhāMañj, 6, 256.2 madabhāgyavaśānna syādyadi pārtheṣu vaḥ kṛpā //
BhāMañj, 6, 272.2 kva nu mānadhanā yūyamapārayaśaso raṇe /
BhāMañj, 6, 283.1 kṣapayāmi ripūnsarvānyudhi satyena te śape /
BhāMañj, 6, 321.1 namastubhyaṃ jagatsargasthitisaṃhārakāriṇe /
BhāMañj, 6, 323.1 avatīrṇā bhuvaṃ nātha dānavā ye hatāstvayā /
BhāMañj, 6, 395.2 tvayā nyasto 'tibhāro 'smin avicāryaiva kevalam //
BhāMañj, 6, 403.1 ayaṃ jetā bhṛgubhuvaḥ kārmukapraṇayī tava /
BhāMañj, 6, 404.1 kāruṇyādānṛśaṃsyādvā rakṣyāste yadi pāṇḍavāḥ /
BhāMañj, 6, 432.2 yasya tvaṃ jagatāṃ nātho vadhāya svayamudyataḥ //
BhāMañj, 6, 441.2 na mithyāvādinaṃ kāmāttvāṃ kuryāmahamacyuta //
BhāMañj, 6, 445.2 jayalābhe ca yuṣmākaṃ mayi jīvati kā kathā //
BhāMañj, 6, 452.1 jetāraṃ bhārgavasyāpi jānāmi tvāṃ mahaujasam /
BhāMañj, 6, 468.1 bhīṣma saṃnyāsakālo 'yaṃ tavāsmadabhikāṅkṣitaḥ /
BhāMañj, 6, 474.2 ete te vajrasaṃsparśā nivātakavacacchidaḥ //
BhāMañj, 6, 493.2 bhajasva pārtheṣu śamaṃ vīrāste bhrātarastava //
BhāMañj, 7, 14.1 jīvagrāhaṃ samādāya rājānaṃ te yudhiṣṭhiram /
BhāMañj, 7, 45.1 ayaṃ te satyajidvīraḥ pāñcālyaḥ pravaro rathaḥ /
BhāMañj, 7, 138.1 tathāpyadya karomyeṣa yathāśakti hitaṃ tava /
BhāMañj, 7, 146.1 abhimanyo tava pitā yātaḥ saṃśaptakānprati /
BhāMañj, 7, 146.2 tadvoḍhurmahasi dhuraṃ tvamimāṃ tadguṇādhikaḥ //
BhāMañj, 7, 147.1 kṛṣṇo 'rjuno raukmiṇeyastvaṃ vā vajriparākramaḥ /
BhāMañj, 7, 148.2 eṣa vyūhaṃ vidāryādya praviśāmi tvadājñayā //
BhāMañj, 7, 197.1 tvadadhīnā hi yuddhe 'sminkauravāṇāṃ jayaśriyaḥ /
BhāMañj, 7, 201.1 paracakrāntarasthasya yuṣmābhiryadi śakyate /
BhāMañj, 7, 231.1 rarakṣa madhye yuṣmākaṃ mithyāśastraparigrahaḥ /
BhāMañj, 7, 233.1 svasrīyaḥ keśava tvāṃ vā luptadhairyo 'thavā na saḥ /
BhāMañj, 7, 253.2 kva nu te padmapattrākṣaṃ drakṣyāmi vadanaṃ punaḥ //
BhāMañj, 7, 254.1 iyaṃ te matsyaduhitā navoḍhā mahiṣī priyā /
BhāMañj, 7, 264.2 saṃkalpakalpavṛkṣāya namastubhyaṃ triśūline //
BhāMañj, 7, 306.1 kathaṃ nu laṅghayedvīra varākastvāṃ pṛthāsutaḥ /
BhāMañj, 7, 306.2 śiṣyānurodho yadi te na syātsaralacetasaḥ //
BhāMañj, 7, 308.1 ko hi gāṇḍīvadhanvānaṃ tvayāpi samupekṣitam /
BhāMañj, 7, 311.1 idaṃ tu te karomyadya hitaṃ lokeṣu duṣkaram /
BhāMañj, 7, 313.2 badhnāmi brahmasūtreṇa tava śatrunibarhaṇam //
BhāMañj, 7, 330.2 pāyayoddhṛtaśalyāṃstvaṃ muktvaitānsalilaṃ vibho //
BhāMañj, 7, 371.2 dordarpasya ca samprāptaḥ kālo 'yamucitastava //
BhāMañj, 7, 372.1 sa te guruḥ sakhā bandhuḥ kirīṭī śatrumadhyagaḥ /
BhāMañj, 7, 373.1 ṛte tvāmujjvalācāraṃ pravaraṃ śauryaśālinām /
BhāMañj, 7, 376.1 tvayi yāte 'rjunaṃ draṣṭuṃ droṇagrahaṇajaṃ bhayam /
BhāMañj, 7, 382.2 guro śiṣyaṃ tavānveṣṭuṃ phalguṇaṃ prasthitasya me /
BhāMañj, 7, 383.2 na praveṣṭuṃ tvayā śakyaṃ mayi jīvati sātyake //
BhāMañj, 7, 397.2 ko 'yaṃ te saṃbhramo vīra gatvā rakṣa jayadratham //
BhāMañj, 7, 400.1 naiṣā sabhā sā pāñcālīṃ yatra tvaṃ kṛṣṭavānasi /
BhāMañj, 7, 401.1 adyāpi rocatāṃ saṃdhiryuṣmākaṃ pāṇḍunandanaiḥ /
BhāMañj, 7, 419.2 vinā tavānujaṃ bhīma kathaṃ jīvitumutsahe //
BhāMañj, 7, 424.1 tathāpyadya gṛhītvāhaṃ śirasā tava śāsanam /
BhāMañj, 7, 429.2 yathā tvaṃ manyase droṇa nedānīṃ no gururbhavān //
BhāMañj, 7, 448.2 arjunaste priyaḥ śiṣyastvāmullaṅghya gato yadi //
BhāMañj, 7, 448.2 arjunaste priyaḥ śiṣyastvāmullaṅghya gato yadi //
BhāMañj, 7, 489.1 haṃho bahubhujo neyamucitā tava yuddhabhūḥ /
BhāMañj, 7, 490.1 athavā bhārayogyasya śarīrasyāsya te paśoḥ /
BhāMañj, 7, 511.1 preṣitaṃ dharmarājena tvadarthaṃ vṛṣṇipuṃgavam /
BhāMañj, 7, 513.2 samudyataḥ śiro hartuṃ śiṣyasya tava sātyakeḥ //
BhāMañj, 7, 519.1 aho vīravrataṃ pārtha kīdṛśaṃ darśitaṃ tvayā /
BhāMañj, 7, 520.1 ucitaṃ vā tavaivaitanmantrī yasya janārdanaḥ /
BhāMañj, 7, 524.2 tatra kiṃ nāma manyadhvaṃ nirdoṣā yūyamāhave //
BhāMañj, 7, 553.2 ūce tvayā kṛtāśvāso nihataḥ sa jayadrathaḥ //
BhāMañj, 7, 554.2 tyakṣyāmi kavacaṃ rājannāhatvā tava vairiṇaḥ //
BhāMañj, 7, 588.2 tejasāmāśrayaḥ śūra tvamevaikaḥ parāyaṇam //
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 7, 593.1 aho nu mithyā rādheya kathitena tavāmunā /
BhāMañj, 7, 594.1 kutastvam aśrutodanta ivāyātaḥ parākramī /
BhāMañj, 7, 595.1 dṛṣṭasārā vayaṃ sarve tava pāṇḍusutasya ca /
BhāMañj, 7, 597.1 tvaṃ tu vṛddha nirācāro mohādevaṃ prabhāṣase /
BhāMañj, 7, 598.2 chetsyāmi jihvāṃ kaṭukāṃ tadanenāsinā tava //
BhāMañj, 7, 641.1 tamuvāca hato 'yaṃ te mayā bandhurniśācaraḥ /
BhāMañj, 7, 679.1 tvayārjunavadhe śaktirdhāryate kimanarthakā /
BhāMañj, 7, 687.2 ko 'yaṃ viṣādasamaye praharṣaste janārdana //
BhāMañj, 7, 689.1 śaktiśca karṇadordaṇḍātsamaṃ yātā jayāya vaḥ /
BhāMañj, 7, 691.2 tvayi notsṛṣṭavāñśaktiṃ satataṃ mohito mayā /
BhāMañj, 7, 713.2 saṃchādya cakratuḥ kṣipraṃ vismayaṃ tava dhanvinām //
BhāMañj, 7, 753.2 tvayi kṛṣṇe ca kiṃ nāma drauṇiślāghābhinandyate //
BhāMañj, 7, 756.1 tvayā hataḥ kathaṃ bhīṣmaḥ sa ca prāgjyotiṣeśvaraḥ /
BhāMañj, 7, 759.2 svastivatpratibhāṣante hantavyaṃ tvāṃ prayatnataḥ //
BhāMañj, 7, 762.1 naitadvācyaṃ tvayā bhūpo bāṇaistvāmanyathā śitaiḥ /
BhāMañj, 7, 762.1 naitadvācyaṃ tvayā bhūpo bāṇaistvāmanyathā śitaiḥ /
BhāMañj, 7, 794.2 drauṇe tvamapi rudrāṃśastasmānmā vikriyāṃ gamaḥ //
BhāMañj, 8, 27.1 tvatprasādapraṇayino mānasya vibhavasya ca /
BhāMañj, 8, 28.2 saphalaṃ te karomyeṣa saṃkalpaṃ cirasaṃbhṛtam //
BhāMañj, 8, 34.2 yadahaṃ dīrghasaṃghābhyāṃ sārathye gaditastvayā //
BhāMañj, 8, 37.2 adhikastvaṃ hi govindādato 'smābhirihārthyate //
BhāMañj, 8, 38.2 tvaṃ karṇādadhikastasmātsārathye mā haṭhaṃ kṛthāḥ //
BhāMañj, 8, 45.2 tathā tvamapi karṇasya nāvajñāṃ kartumarhasi //
BhāMañj, 8, 55.1 gandharvasamare pūrvaṃ tvayi dhīmati vidrute /
BhāMañj, 8, 63.2 hāso duḥkhāya jāyeta rādheya tvadviceṣṭitaiḥ //
BhāMañj, 8, 66.2 nirguṇastvaṃ na jānīṣe na māṃ na ca dhanaṃjayam //
BhāMañj, 8, 67.2 sa ca māṃ vetti tattvena tvaṃ mithyā tu pragalbhase //
BhāMañj, 8, 68.2 kudeśajasya vā naitattava kauṭilyamadbhutam //
BhāMañj, 8, 70.2 anāryā madrikāyāstāḥ svasāro mātaraśca te //
BhāMañj, 8, 75.2 so 'vadajjātasaṃgharṣastulyā yūyaṃ na me jave //
BhāMañj, 8, 76.2 jñāyate tulyapātānme yuṣmākaṃ ca tarasvitā //
BhāMañj, 8, 81.1 evaṃ tvamapi rādheya kauravaiḥ parivāritaḥ /
BhāMañj, 8, 86.1 tvaṃ tu kevalayānena nṛpeṇa vāhinā vṛtaḥ /
BhāMañj, 8, 88.2 agamyāsu ramante ca te madrāstava bāndhavāḥ //
BhāMañj, 8, 90.2 karṇa rājā tvamaṅgānāṃ mātulyatyāgapāpinām //
BhāMañj, 8, 131.2 sa diṣṭyā samare pārtha tvayā karṇo nipātitaḥ //
BhāMañj, 8, 132.2 rāmaśiṣyastvayā brūhi kathaṃ vaikartano hataḥ //
BhāMañj, 8, 135.1 prahāravikṣataṃ deva tvāmahaṃ draṣṭumāgataḥ /
BhāMañj, 8, 135.2 adhunā tvadanujñātaḥ kauravāṇāṃ parāyaṇam //
BhāMañj, 8, 138.2 mithyaiva kuntyā garbhe tvaṃ kṣatriyavyañjano dhṛtaḥ //
BhāMañj, 8, 139.2 trayodaśa samāste te saṃkalpā vihitāstvayi //
BhāMañj, 8, 144.2 jāne te hṛdgataṃ pārtha yena dolāyase muhuḥ //
BhāMañj, 8, 145.1 gāṇḍīvaṃ vitarānyasmai tvāṃ brūyādyaḥ sa te dhruvam /
BhāMañj, 8, 145.1 gāṇḍīvaṃ vitarānyasmai tvāṃ brūyādyaḥ sa te dhruvam /
BhāMañj, 8, 145.2 vadhya ityucitācāra pratijñā tava viśrutā //
BhāMañj, 8, 154.1 tasmāttvamagraje rājñi dharmaniṣṭhe yudhiṣṭhire /
BhāMañj, 8, 158.2 bhīruḥ pramādī krūrastvamityuvāca yudhiṣṭhiram //
BhāMañj, 8, 186.2 yo 'bhavattava saṃrambho gṛhāṇābhyadhikaṃ tataḥ //
BhāMañj, 8, 191.2 nāyaṃ prāpnoti pārthasya kaṇṭhaṃ nāgastvayeritaḥ //
BhāMañj, 8, 192.1 punaḥ saṃdhānayogyaste rādheya yadi manyase /
BhāMañj, 8, 208.1 viṣavahnipradāneṣu chinnadharmaḥ smṛtastvayā /
BhāMañj, 9, 65.2 ūce saṃjayarājānaṃ brūyāstvaṃ janakaṃ mama //
BhāMañj, 9, 66.2 hradaṃ praviṣṭaḥ putraste hīno duḥśāsanādibhiḥ //
BhāMañj, 10, 13.1 evametadyathāttha tvaṃ śriyaṃ nidhanameva me /
BhāMañj, 10, 19.1 sūcyagramapi na tyājyaṃ pāṇḍavānprati te bhuvaḥ /
BhāMañj, 10, 20.1 uttiṣṭha yuddhamekena tavāstu vijitaḥ sa cet /
BhāMañj, 10, 20.2 jitāḥ sarve tvayā rājanmā pralāpaiḥ kṛśo bhava //
BhāMañj, 10, 90.2 ūce rājaṃstavaivāyamanayātsuhṛdāṃ kṣayaḥ //
BhāMañj, 10, 95.2 tvayā bhīṣmamukhā vīrāste vyājaireva pātitāḥ //
BhāMañj, 10, 104.1 putrāste yuvayoradya pāṇḍuputrāḥ suratviṣaḥ /
BhāMañj, 10, 104.2 yuvābhyāmeva coktaṃ prāgyato dharmastato jayaḥ //
BhāMañj, 10, 106.1 so 'bravīdatha putraste vepamāno mahītale /
BhāMañj, 11, 80.1 pārtha saṃhara divyāstraṃ tvaṃ ca drauṇe girā mama /
BhāMañj, 11, 84.2 mā śuco dhairyajaladhe na te vaṃśo vinaṅkṣyati //
BhāMañj, 11, 88.1 vatsarāṇāṃ sahasraṃ tvaṃ visrarogī samāhitaḥ /
BhāMañj, 11, 89.2 vyasane patitaḥ kasmātkṣipto 'haṃ saṃkaṭe tvayā //
BhāMañj, 11, 90.2 tvamapi pratiśāpena mune nityaṃ bhaviṣyasi //
BhāMañj, 11, 98.1 upekṣitastvayaivāyaṃ durnayādbāndhavakṣayaḥ /
BhāMañj, 12, 7.2 sa ca yātastathā kṛtvā kastvaṃ tasya sa kastava //
BhāMañj, 12, 7.2 sa ca yātastathā kṛtvā kastvaṃ tasya sa kastava //
BhāMañj, 12, 11.1 ātmāparādhātputrāste kālena kavalīkṛtāḥ /
BhāMañj, 12, 12.1 dharmanityāḥ kṛtadhiyaste dharmeṇa kṣatāstava /
BhāMañj, 12, 26.1 na te kanakaparyaṅke vilāsaśayane vṛtā /
BhāMañj, 12, 27.1 eṣaḥ duḥśāsanaḥ śete priyo ramyastavānujaḥ /
BhāMañj, 12, 28.1 ayaṃ te dayitaḥ putro lakṣmaṇaḥ śatruṇā hataḥ /
BhāMañj, 12, 28.2 sajīva iva vaktuṃ tvaṃ nātha kiṃcitsamīhate //
BhāMañj, 12, 30.1 ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ /
BhāMañj, 12, 31.1 pādābhyāṃ rudhirārdrābhyāṃ raṇasaṃcāriṇastava /
BhāMañj, 12, 32.1 lokapāle tvayi divaṃ yāte nandanakautukāt /
BhāMañj, 12, 32.2 dhanyābhimānitevaikā kīrtistvadanuyāyinī //
BhāMañj, 12, 39.2 tvaṃ śakrasadṛśaḥ śaurye kathameko hataḥ paraiḥ //
BhāMañj, 12, 40.1 idaṃ te vadanaṃ kāntaṃ kamalākamalopamam /
BhāMañj, 12, 41.1 nanvanaṅgatayānaṅgastvayyabhūnnopamāspadam /
BhāMañj, 12, 41.2 so 'yamaṅgavadhātkānta tvayādya saphalīkṛtaḥ //
BhāMañj, 12, 42.1 śaśāṅkaśaṅkayā śaṅke tvayi tridivagāmini /
BhāMañj, 12, 43.1 yāhaṃ tvayā navavadhūḥ pratyālāpaṃ purārthitā /
BhāMañj, 12, 43.2 tvāṃ svayaṃ bhāṣyamāṇāṃ māṃ kathaṃ na pratibhāṣase //
BhāMañj, 12, 44.1 kva nu sarvaguṇagrāmagaṇanīyasya te gatam /
BhāMañj, 12, 45.2 prahṛtaṃ tvaccharīre yair dhik tān dagdhavilocanān //
BhāMañj, 12, 46.1 kusumāyudhatulyasya kusumāyudhataiva te /
BhāMañj, 12, 46.2 nūnaṃ raṇe 'bhūttvāṃ vīrāḥ sehire kathamanyathā //
BhāMañj, 12, 51.2 sa tvamadya hataḥ śeṣe dhikkālasya durantatām //
BhāMañj, 12, 60.1 raṇayajñamahīyūpe yūpadhvajabhuje tava /
BhāMañj, 12, 61.2 śivākṛṣṭe virautīva doṣṇi te kaṅkaṇāvalī //
BhāMañj, 12, 62.1 candrikābharaṇe harmye tvatpremābharaṇāḥ striyaḥ /
BhāMañj, 12, 74.1 śaktenāpi tvayā kṛṣṇa yasmātkāmādupekṣitāḥ /
BhāMañj, 12, 75.2 tasmāttavāpi bhavitā vipulo bāndhavakṣayaḥ //
BhāMañj, 12, 76.1 tavāpyanucitaḥ ko 'pi vadhaheturbhaviṣyati /
BhāMañj, 12, 77.2 vidhinaitatpurādiṣṭaṃ punaruktaṃ tvayoditam //
BhāMañj, 13, 14.1 yuṣmaddveṣāt purā karṇo bhāradvājamayācata /
BhāMañj, 13, 18.1 mohādapakṛtaṃ yasmāddhomadhenormama tvayā /
BhāMañj, 13, 18.2 saktasya śatruṇā tasmādbhūste cakraṃ grasiṣyati //
BhāMañj, 13, 26.2 tvatsaṃdarśanaparyantāṃ prapannaḥ kṣapitā ca sā //
BhāMañj, 13, 27.2 kastvaṃ nāsi dvijo nūnaṃ kṣattrastīvravyathāsahaḥ //
BhāMañj, 13, 29.2 tasmāttavaitatparyante vināśamupayāsyati //
BhāMañj, 13, 30.2 yuṣmatsaṃgharṣasauhārdāttenāṅgeṣu kṛtaḥ patiḥ //
BhāMañj, 13, 39.2 yuṣmaddveṣī sa satataṃ mayā svayamupekṣitaḥ //
BhāMañj, 13, 49.2 hāsāya sādhugoṣṭhīṣu saṃnyāso 'yaṃ tavādhunā //
BhāMañj, 13, 60.1 bata deva jaḍasyeva buddhiste durgrahe dṛḍhā /
BhāMañj, 13, 60.2 aghātayitvā pṛthivīṃ kiṃ naiṣā dhīstvayā kṛtā //
BhāMañj, 13, 63.1 tyajatastava sāvajñaṃ mohādanyatkimucyate /
BhāMañj, 13, 65.1 madhumatto yathā śete tathā tvaṃ kartumudyataḥ /
BhāMañj, 13, 67.1 yadaiva tvaṃ grāmakāmastvaṃ dhātrā jyeṣṭhaḥ kṛto 'si naḥ /
BhāMañj, 13, 67.1 yadaiva tvaṃ grāmakāmastvaṃ dhātrā jyeṣṭhaḥ kṛto 'si naḥ /
BhāMañj, 13, 67.2 purā vane grāmakāmastvaṃ grāme 'dya vanotsukaḥ //
BhāMañj, 13, 74.2 duḥkhaikabhāgino nityaṃ na yūyaṃ vighasāśinaḥ //
BhāMañj, 13, 78.2 tvamapyevaṃ mahīpāla na sthitiṃ tyaktumarhasi //
BhāMañj, 13, 81.2 tvadājñākāriṇo vīrā bhrātarastridaśatviṣaḥ //
BhāMañj, 13, 82.1 anutsāhena te paśya likhantyete mṛṣā bhuvam /
BhāMañj, 13, 95.2 prajānāṃ pālanaṃ samyaksvadharmaste mahīpate //
BhāMañj, 13, 102.2 yūyaṃ pramāṇaṃ dharmāṇāṃ śucirgaccha varānmama //
BhāMañj, 13, 150.2 mā śucas tava madvākyātputraḥ sṛñjaya jīvatu //
BhāMañj, 13, 177.1 nijadharmaparityāgāttvaṃ tu rājansakalmaṣaḥ /
BhāMañj, 13, 187.2 gaccha śāntanavaṃ bhīṣmaṃ sa te dharmānpravakṣyati //
BhāMañj, 13, 192.1 so 'bravīddharmajaṃ rājanvacmi tvāṃ brāhmaṇājñayā /
BhāMañj, 13, 192.2 bandhumitradruhaḥ kiṃ te rājyena dhvastatejasaḥ //
BhāMañj, 13, 212.1 sukhena kaccidbhagavanvyatītā tava śarvarī /
BhāMañj, 13, 212.2 tvadyoganidrāsarasīvilāsabhramarāvalī //
BhāMañj, 13, 214.1 aho na sarvabhūtātmandhyeyastvaṃ tattvadarśinām /
BhāMañj, 13, 219.2 uvāca bhagavanbhīṣmastvatsaṃdarśanamarhati //
BhāMañj, 13, 245.1 kaccitte vimalaṃ jñānaṃ paramaṃ brahmadarśanam /
BhāMañj, 13, 246.2 dhanyatā māninī manye vahati tvāṃ vasuṃdharā //
BhāMañj, 13, 247.1 gāḍhānuśayasaṃtaptastvayi vīra śarārdite /
BhāMañj, 13, 255.1 bhavatprasādātsvartho 'haṃ vakṣyāmi tava śāsanāt /
BhāMañj, 13, 331.3 na bhetavyaṃ tvayā citta rāṣṭre me nāsti viplavaḥ //
BhāMañj, 13, 348.2 svasti gacchāmi bhūpāla bhayāttvadanujīvinām //
BhāMañj, 13, 373.2 iṣṭvā dattvā ca taptvā ca prāpto 'haṃ tvatpurīmimām //
BhāMañj, 13, 375.2 śṛṇu yenādhiko rājaṃstvatto 'yaṃ pṛtanāpatiḥ //
BhāMañj, 13, 391.1 tathāpi yadi te vāñchā sve rājye śatruṇā hate /
BhāMañj, 13, 412.2 tvayā mūḍhavratenedaṃ svādu māṃsarasāyanam //
BhāMañj, 13, 420.2 mayaivaikena bhṛtyena bhavitavyaṃ sadā tvayā //
BhāMañj, 13, 421.1 tvadekasaṃśrayaṃ bhaktyā na ca saṃghātavāsinam /
BhāMañj, 13, 424.3 ūcuścauryeṇa tannītaṃ śucinā tava mantriṇā //
BhāMañj, 13, 430.2 vimānitastvayā vastuṃ notsahe tyaktasaṃvidā //
BhāMañj, 13, 435.2 yuṣmatpravāheṣvakhilānpaśyāmyunmūlitāndrumān //
BhāMañj, 13, 466.1 rājasūye śriyaṃ dṛṣṭvā tava dveṣaviṣākulaḥ /
BhāMañj, 13, 467.2 pravartantāṃ tavāpyante yajñā vipulasaṃpadaḥ //
BhāMañj, 13, 475.2 varaṃ gṛhāṇa tuṣṭo 'haṃ tava praṇayasevayā //
BhāMañj, 13, 479.2 vitīrṇo 'dya tvayā kāmādahaṃ śīlābhidho guṇaḥ //
BhāMañj, 13, 483.1 vrajāmyahaṃ sahasrākṣaṃ yaste śiṣyo 'bhavaddvijaḥ /
BhāMañj, 13, 483.2 tasmai tvayā vitīrṇaṃ hi śīlaṃ śīlavibhūṣaṇa //
BhāMañj, 13, 537.2 kālena tasmācchetsyāmi pāśaṃ te mitratāṃ gataḥ //
BhāMañj, 13, 546.1 ahaṃ sa te paraṃ mitram upakāravaśīkṛtaḥ /
BhāMañj, 13, 549.1 sauhārdenopayuktaḥ prāktava cāhaṃ bhavāṃśca me /
BhāMañj, 13, 606.2 yuṣmābhireva vihito bhakṣyābhakṣyeṣu nirṇayaḥ //
BhāMañj, 13, 607.2 na vārayāmi te māṃsaṃ vitarāmi na te svayam //
BhāMañj, 13, 607.2 na vārayāmi te māṃsaṃ vitarāmi na te svayam //
BhāMañj, 13, 620.2 bhadra madgṛhamāpto 'si vitarāmi tavepsitam //
BhāMañj, 13, 635.2 uvāca jambuko 'bhyetya dhigyuṣmānnirghṛṇāśayān //
BhāMañj, 13, 636.1 aho nu dāruṇā yūyaṃ tyaktvā gacchanti ye sutam /
BhāMañj, 13, 637.1 kiṃ vo bhayaṃ śmaśāne 'sminyāto 'staṃ na divākaraḥ /
BhāMañj, 13, 638.2 gṛdhro jagāda citraṃ vo jambukasya girā bhramaḥ //
BhāMañj, 13, 639.1 jīvaratnabhṛto yūyaṃ kāṣṭhaloṣṭopamākṛteḥ /
BhāMañj, 13, 660.2 aho nu tava nīrandhrāḥ pattrapuṣpaphalaśriyaḥ //
BhāMañj, 13, 661.1 manye tava paraṃ mittraṃ vāyuryenāsi rakṣyase /
BhāMañj, 13, 667.1 aho nu dhanyamantro 'si buddhyā tvaṃ rakṣitastaro /
BhāMañj, 13, 687.1 brahmandāridryamunnidraṃ tavaitatpradahāmyaham /
BhāMañj, 13, 688.1 kārtikyāṃ sa hi dātṝṇāṃ dhuryo dāsyati te dhanam /
BhāMañj, 13, 699.2 śocyastvamapi kālena kathaṃ śocasi pārthiva //
BhāMañj, 13, 765.1 aho sukṛtināṃ rājā tvaṃ yanmānuṣayonijaḥ /
BhāMañj, 13, 768.2 brāhmaṇaśca tvamuditastvatto dhanyataro 'sti kaḥ //
BhāMañj, 13, 768.2 brāhmaṇaśca tvamuditastvatto dhanyataro 'sti kaḥ //
BhāMañj, 13, 803.2 gṛhāṇa me dhanaṃ vipra pātraṃ tvatsadṛśo 'sti kaḥ //
BhāMañj, 13, 805.1 samīhitamahaṃ tubhyaṃ dadānyevāvilambitam /
BhāMañj, 13, 806.1 japasyāsya phalaṃ dehi yattvayā samupārjitam /
BhāMañj, 13, 807.2 na mamaitajjapaphalaṃ tvaddattamupayujyate //
BhāMañj, 13, 812.1 athābravīnnṛpaṃ viprastvaṃ na gṛhṇāsi kiṃ mama /
BhāMañj, 13, 861.1 sthānāccyutastvaṃ daityendra hatāste bāndhavā mayā /
BhāMañj, 13, 861.1 sthānāccyutastvaṃ daityendra hatāste bāndhavā mayā /
BhāMañj, 13, 872.2 tvamimāṃ gatimāpannaḥ kathaṃ śocyāṃ na śocasi //
BhāMañj, 13, 874.1 brahmadattā kva sā hemamālā maulimatastava /
BhāMañj, 13, 875.1 api smarasi kiṃ daitya bhāsvatastava śāsanāt /
BhāMañj, 13, 876.1 yaścātapatre yātrāyāṃ śītāṃśudhavale tava /
BhāMañj, 13, 890.1 līlāśikhaṇḍābharaṇā kā tvaṃ hariṇalocane /
BhāMañj, 13, 891.1 sā tacchrutvāvadacchakraṃ tvāmahaṃ samupasthitā /
BhāMañj, 13, 899.2 karmāyattau na kartā tvaṃ kālaprāptamidaṃ bhaja //
BhāMañj, 13, 900.2 gantā tvamapi kālena kiṃ dhairyeṇa vikatthase //
BhāMañj, 13, 903.1 śakto 'smi jetuṃ tvāmekaḥ sānugaṃ darpamohitam /
BhāMañj, 13, 905.2 sa tamūce kālavaśaṃ tvaṃ yathāttha tathaiva tat //
BhāMañj, 13, 906.2 tadā tvaṃ dāruṇaiḥ pāśairmuktaḥ svāsthyaṃ gamiṣyasi //
BhāMañj, 13, 910.2 surāṇāṃ sadma sādhūnāṃ samprāptā tava cāntikam //
BhāMañj, 13, 919.2 tyaktvāntikamavāptā tvāṃ satyaśīle mama sthitiḥ //
BhāMañj, 13, 920.2 yuṣmāneva samāyātā devyo 'ṣṭau matpuraḥsarāḥ //
BhāMañj, 13, 945.1 uvāca tāṃ tato brahmā tvaṃ śanaiḥ saṃhara prajāḥ /
BhāMañj, 13, 947.1 kathaṃ tava sutā deva ghore karmaṇi madvidhā /
BhāMañj, 13, 949.2 bhaviṣyanti janāntāya tvāṃ na jñāsyanti mohitāḥ //
BhāMañj, 13, 974.1 rājandharmagatiḥ sūkṣmā kimete dasyavastvayā /
BhāMañj, 13, 975.1 ekasya hi vadhenaiva te bhāryāputrabāndhavāḥ /
BhāMañj, 13, 982.2 avadadvedavacanaprāmāṇyaṃ neṣyate tvayā //
BhāMañj, 13, 1006.2 so 'yaṃ nārāyaṇaḥ kṛṣṇaḥ saṃbandhī tava pāṇḍava //
BhāMañj, 13, 1046.1 paricchinnāśinaḥ kiṃ te koṭibhirbhūmisaṃcayaiḥ /
BhāMañj, 13, 1046.2 na paśyasi mṛtaḥ kiṃcitko 'yaṃ sarvagrahastava //
BhāMañj, 13, 1077.2 kutastvam anavadyāṅgi nayanāmṛtavarṣiṇī //
BhāMañj, 13, 1082.1 antaḥpraveśaḥ kimayaṃ tvayā me yogataḥ kṛtaḥ /
BhāMañj, 13, 1083.1 jetumicchasi cedasmānsiddho mānastadeṣa te /
BhāMañj, 13, 1083.2 ayaṃ svaśāstradoṣaśca tava spṛśasi yatparān //
BhāMañj, 13, 1087.1 kāsi kasya kuto vā tvaṃ yadevamabhidhīyate /
BhāMañj, 13, 1091.1 vikalpaṃ pṛcchato naiṣā muktatā tava śobhate /
BhāMañj, 13, 1092.1 idaṃ rājyamaparyantaṃ tiṣṭhataste vimuktatā /
BhāMañj, 13, 1095.2 śayyāvibhāge mahiṣī triyāmāyāṃ tvamekakaḥ //
BhāMañj, 13, 1097.1 bhikṣukī śūnyanilayā śūnye 'smiṃstava vigrahe /
BhāMañj, 13, 1097.2 nivasāmi kṣapāmekāṃ kā nu te nṛpate kṣatiḥ //
BhāMañj, 13, 1098.1 aspṛśantī vapuste 'haṃ praviṣṭā yadi yogataḥ /
BhāMañj, 13, 1099.1 varṇasaṃkarabhīroste kathaṃ pañcaśikho guruḥ /
BhāMañj, 13, 1099.2 vṛthā tadadhunā jātaṃ yattvayoktaṃ nareśvara //
BhāMañj, 13, 1103.1 sa tvaṃ pravṛttivimukho na ca prāpto nivṛttatām /
BhāMañj, 13, 1131.1 visṛṣṭo 'haṃ bhagavatā pitrā vyāsena te 'ntikam /
BhāMañj, 13, 1171.1 kṣaṇaṃ putra pratīkṣasva yāvattvaddarśanāmṛtaiḥ /
BhāMañj, 13, 1208.1 brūhi tāvadidaṃ nāga tvayā ravirathasthitau /
BhāMañj, 13, 1217.2 śakrācca vasubhistebhyo mayā mattastvayā śrutam //
BhāMañj, 13, 1220.2 pitāmaha śarairyastvāṃ ghātayitvā nirīkṣate //
BhāMañj, 13, 1221.2 bandhūnāṃ tvatpradhānānāṃ yaḥ kṣaye sākṣitāṃ gataḥ //
BhāMañj, 13, 1227.1 ayaṃ putrasya te hantā mayā baddho bhujaṅgamaḥ /
BhāMañj, 13, 1233.2 kāraṇena tvayā sarpa nīto 'yaṃ mṛtyunā śiśuḥ //
BhāMañj, 13, 1258.1 ātithyaṃ kriyatāṃ subhru rājaputri mama tvayā /
BhāMañj, 13, 1258.2 yadi dharmaḥ pramāṇaṃ te tanmāṃ bhaja sulocane //
BhāMañj, 13, 1259.2 tvāṃ vinā nārthaye kiṃcidityuvācāsakṛddvijaḥ //
BhāMañj, 13, 1263.2 iyaṃ mayā tava vadhūrarthitātithinā ratam //
BhāMañj, 13, 1264.1 prāptā nādyāpi śayanaṃ prāptaśca tvaṃ gṛhādhipaḥ /
BhāMañj, 13, 1269.1 dharmo 'haṃ dampatī prāpto yuvāṃ jijñāsurāśrame /
BhāMañj, 13, 1269.2 akhaṇḍitaṃ ca yuvayordṛṣṭaṃ sattvamidaṃ mayā //
BhāMañj, 13, 1270.1 adhṛṣṭā tejasā ceyaṃ tvadbhāryā kena laṅghyate /
BhāMañj, 13, 1270.3 bhaviṣyati kṣitau puṇyā nityaṃ tvāṃ cānuyāsyati //
BhāMañj, 13, 1276.1 tvamaśvatthaṃ samāliṅgya tava mātāpyudumbaram /
BhāMañj, 13, 1276.1 tvamaśvatthaṃ samāliṅgya tava mātāpyudumbaram /
BhāMañj, 13, 1278.2 tvanmāturbrāhmaṇaḥ putraḥ kṣatrātmā te bhaviṣyati //
BhāMañj, 13, 1278.2 tvanmāturbrāhmaṇaḥ putraḥ kṣatrātmā te bhaviṣyati //
BhāMañj, 13, 1286.2 kiṃ tvayāyaṃ śritaḥ śākhī tyaktvainaḥ cara nirvṛtaḥ //
BhāMañj, 13, 1331.1 śakro 'haṃ tava putrāste mayā vipriyakāriṇaḥ /
BhāMañj, 13, 1331.2 bheditā nādhunā vairamāpanne tvayi me nṛpa //
BhāMañj, 13, 1332.1 putrāṇāṃ śatamekaṃ te madvarādadya jīvatu /
BhāMañj, 13, 1332.2 yattvamicchasi jātaṃ prāk puṃsaḥ strīvapuṣo 'thavā //
BhāMañj, 13, 1336.1 śrutvaitadavadacchakraḥ sarve jīvantu te sutāḥ /
BhāMañj, 13, 1345.2 pradyumnasadṛśaṃ deva tvattaḥ putraguṇocitam /
BhāMañj, 13, 1345.3 prāptumicchāmi saṃkalpaḥ pūryatāmeṣa me tvayā //
BhāMañj, 13, 1362.1 taṃ tvamārādhya varadaṃ tapasā pārvatīpatim /
BhāMañj, 13, 1362.2 labhasva tanayaṃ kṛṣṇa tasyātmā tvaṃ sa vā tava //
BhāMañj, 13, 1362.2 labhasva tanayaṃ kṛṣṇa tasyātmā tvaṃ sa vā tava //
BhāMañj, 13, 1371.1 namastubhyaṃ jagatsargasthitisaṃhārakāriṇe /
BhāMañj, 13, 1380.1 tataḥ pratinivṛttāya tubhyaṃ dāsyāmi suprabhām /
BhāMañj, 13, 1398.2 tvadadhīnamakasmānme ceto hi ramate tvayi //
BhāMañj, 13, 1398.2 tvadadhīnamakasmānme ceto hi ramate tvayi //
BhāMañj, 13, 1399.1 na te doṣo 'sti matsaṅge tyājyā naiva tu yoṣitaḥ /
BhāMañj, 13, 1450.2 paraloke 'stu vo viprāḥ śakramityāha śambaraḥ //
BhāMañj, 13, 1453.2 śāsanāttava bhītāhaṃ kiṃtu vakṣyāmi tattvataḥ //
BhāMañj, 13, 1472.1 jñātvā ruciṃ śarīrāntaḥ praviśa tvaṃ samīravat /
BhāMañj, 13, 1483.1 na śakyā rakṣituṃ nāryo rakṣitā ca tvayā ruciḥ /
BhāMañj, 13, 1483.2 asatyena tavodīrṇaṃ tasmānnaśyatu pātakam //
BhāMañj, 13, 1495.1 vikrīya māṃ vimucyantāṃ yuṣmābhiḥ salilaukasaḥ /
BhāMañj, 13, 1495.2 dayitāḥ sahavāsānme matsyā yūyaṃ ca darśanāt //
BhāMañj, 13, 1522.1 prīto 'haṃ yuvayorbhaktyā gṛhṇītamadhunā varam /
BhāMañj, 13, 1522.2 pautraste brāhmaṇo rājanbhaviṣyati mahātapāḥ //
BhāMañj, 13, 1523.2 tasmātkṣatriyavicchedadhiyā tvaṃ pīḍito mayā //
BhāMañj, 13, 1567.1 śāstrānuvartinā putra tvayā dhanyo 'smi sūnunā /
BhāMañj, 13, 1611.2 śrutvaitadūcurmunayastvayā bhāṣitamīpsitam //
BhāMañj, 13, 1612.1 tvayaiva hṛtamasmākaṃ sarvathā bisabhojanam /
BhāMañj, 13, 1613.1 mayaiveha bisastainyaṃ kṛtaṃ vo hitakāriṇā /
BhāMañj, 13, 1652.3 nāhaṃ kvacidgamiṣyāmi kva nu dāsyāmi te gajam //
BhāMañj, 13, 1694.1 asmin api śarīre te rakṣārthaṃ ko 'yamāgrahaḥ /
BhāMañj, 13, 1694.2 tatsarvaṃ maraṇaṃ manye tava kutsitajīvinaḥ //
BhāMañj, 13, 1720.1 viprastamūce nūnaṃ te dūrībhūtaḥ suhṛjjanaḥ /
BhāMañj, 13, 1720.2 niḥsahāyena cāptā śrīstvayā tenāsi pāṇḍuraḥ //
BhāMañj, 13, 1721.1 ārādhyamāno yatnena te vyaktamanimittataḥ /
BhāMañj, 13, 1722.1 tvatto hīnaguṇānanyānvyakte paśyasi pūjitān /
BhāMañj, 13, 1723.2 prājñasya te na śṛṇvanti sādhurvā vañcyase khalaiḥ //
BhāMañj, 13, 1740.1 dhanyo 'si yasya te rājankamalāvallabho vibhuḥ /
BhāMañj, 13, 1766.1 sa māmūce tavocchiṣṭaliptaṃ vajramayaṃ vapuḥ /
BhāMañj, 13, 1766.2 bhaviṣyati vinā pādau tau niliptau yatastvayā //
BhāMañj, 13, 1775.3 tvāmāmantrya vrajāmyeṣa putra lokānsanātanān //
BhāMañj, 13, 1777.1 rājanvidyāmayaṃ cakṣur akṣuṇṇaṃ tava lakṣyate /
BhāMañj, 13, 1778.2 prayātu śeṣaḥ kāle 'yaṃ tava saṃtoṣaśālinaḥ //
BhāMañj, 13, 1792.1 aho nu tvayi kālena yāte 'staṃ yaśasāṃ nidhau /
BhāMañj, 13, 1796.2 sāmānyajananīva tvaṃ kathaṃ devi vimuhyase //
BhāMañj, 14, 5.1 śokasyāvasaro nāyaṃ svadharmādacyutasya te /
BhāMañj, 14, 16.2 karaṃdhamo 'bhavadyājyastvatpituḥ pṛthivīpatiḥ //
BhāMañj, 14, 17.1 kramāttavāpi tatsūnurmaruttastadguṇādhikaḥ /
BhāMañj, 14, 25.2 bravīthā nārado mahyaṃ tvāmihasthaṃ nyavedayat //
BhāMañj, 14, 34.1 gatvā madvacasā vācyaḥ sa ca rājā tvayā kratau /
BhāMañj, 14, 37.2 tejorāśiḥ śapeyaṃ tvāṃ sameṣyasi punaryadi //
BhāMañj, 14, 39.1 aho nu brahmakopāgnirahalyāvallabhasya te /
BhāMañj, 14, 40.2 asṛjattvadvadhāyograṃ tadā dhairyaṃ kva te gatam //
BhāMañj, 14, 40.2 asṛjattvadvadhāyograṃ tadā dhairyaṃ kva te gatam //
BhāMañj, 14, 49.1 taccheṣadraviṇena tvaṃ hayamedhamahāmakham /
BhāMañj, 14, 53.2 yuddhārambhe tvayoktaṃ yatsarvaṃ tanmama vismṛtam //
BhāMañj, 14, 55.1 aho tvayāvadhānena na śrutaṃ tadabuddhinā /
BhāMañj, 14, 69.2 gamiṣyāmi gatiṃ sādhvī kāmahaṃ tvatparāyaṇā //
BhāMañj, 14, 76.1 gatistavāpi kalyāṇi madbhāvasadṛśī sadā /
BhāMañj, 14, 87.1 ahameva guruḥ pārtha śiṣyaśca tvaṃ samo mama /
BhāMañj, 14, 93.2 ūce kaccittvayā sāmnā rakṣitaṃ bhārataṃ kulam //
BhāMañj, 14, 94.2 sthitau vigatasaṃgharṣau tvadbuddhyā paitrike pade //
BhāMañj, 14, 98.2 tamūce vakramanasā te tvayaiva nipātitāḥ //
BhāMañj, 14, 99.1 śaktenāpi tvayā kṛṣṇa yasmātpārthahitaiṣiṇā /
BhāMañj, 14, 99.2 upekṣitaḥ kṣayo ghorastasmācchāpaṃ dadāni te //
BhāMañj, 14, 100.2 jānāmi tejasāṃ rāśiṃ tvāmuttaṅka taponidhim //
BhāMañj, 14, 104.1 jāne tvāṃ kiṃtu taddivyaṃ draṣṭumicchāmi te vapuḥ /
BhāMañj, 14, 104.1 jāne tvāṃ kiṃtu taddivyaṃ draṣṭumicchāmi te vapuḥ /
BhāMañj, 14, 107.1 saṃnidhiṃ te vidhāsyāmi sarvataḥ smaraṇānmune /
BhāMañj, 14, 110.2 mune madvacasā śakraḥ sudhāṃ tvāṃ dātumāyayau //
BhāMañj, 14, 111.1 jalado na sa cāṇḍālo mithyā śaṅkā tavābhavat /
BhāMañj, 14, 111.2 pratyākhyātaḥ sa yanmohānna tadyuktaṃ tvayā kṛtam //
BhāMañj, 14, 112.1 adhunā madvarātte 'stu sāmṛtairjalanirjharaiḥ /
BhāMañj, 14, 129.1 svasreyasya yaśomūrterabhimanyoḥ priyasya te /
BhāMañj, 14, 146.1 bhrātastvayi samāyāte tvannāmaiva niśamya me /
BhāMañj, 14, 146.1 bhrātastvayi samāyāte tvannāmaiva niśamya me /
BhāMañj, 14, 147.1 tatsuto mama pautro 'yaṃ svasreyatanayastava /
BhāMañj, 14, 151.2 dhiktvām akṣatriyaṃ bhīrumityūce taṃ dhanaṃjayaḥ //
BhāMañj, 14, 153.1 yuddhena tuṣyati pitā tavāyaṃ subhaṭapriyaḥ /
BhāMañj, 14, 163.2 āryaputra tvayātithyaṃ prāptaṃ putrādbalīyasaḥ //
BhāMañj, 14, 164.2 tvāṃ prāptaṃ nayanānandaṃ paśyāmi nihataṃ kṣitau //
BhāMañj, 14, 170.1 śāpo bhīṣmavadhādeṣa dattaste vasubhiḥ purā /
BhāMañj, 14, 170.2 ko 'nyathā tvāṃ raṇe śakto jetuṃ nirjitadhūrjaṭim //
BhāMañj, 14, 171.2 ūcustvacchāpanirvāṇaṃ ratnametanmahāprabham //
BhāMañj, 14, 199.2 dharmastuṣṭo 'smi sattvena mahatī siddhirastu vaḥ //
BhāMañj, 15, 17.2 svasti te pāhi pṛthivīṃ putravatpaśya ca prajāḥ //
BhāMañj, 15, 21.1 tvatpādasevāsaṃtoṣaṃ tyaktuṃ nāhamihotsahe /
BhāMañj, 15, 21.2 vītarāgasya te tāta gṛheṣveva tapovanam //
BhāMañj, 16, 17.1 sa tamūce tvayā prāyagato bhūriśravā hataḥ /
BhāMañj, 17, 20.2 so 'bravīdbaladarpo 'bhūdbhīma bahvaśanasya te //
BhāMañj, 17, 23.2 dhiṣṇyamārohatu śveti tvadanyaḥ ko 'nubhāṣate //
BhāMañj, 17, 27.2 tamūce putra tuṣṭo 'smi sadvṛttena tavāmunā //
BhāMañj, 17, 28.2 svasti te vraja bhūpāla saśarīraḥ surālayam //
BhāMañj, 18, 5.1 na tatra mama vāso 'sti vrajāmyeṣa namo 'stu te /
BhāMañj, 18, 14.1 tvatpuṇyavātaiḥ spṛṣṭānāmasmākaṃ bādhate tamaḥ /
BhāMañj, 18, 14.2 vayaṃ bhīmaprabhṛtayaḥ pāṇḍavā bhrātarastava //
BhāMañj, 18, 24.1 asatyaleśasaṃsparśādetaddroṇavadhāttava /
BhāMañj, 19, 2.1 muniḥ punātu vo vyāsaḥ sadā saṃnihitā sukhe /
BhāMañj, 19, 22.1 prajāvṛttinimitto 'yaṃ samārambho mama tvayi /
BhāMañj, 19, 24.2 ahaṃ vṛttiṃ vidhāsyāmi prajānāṃ tvatsutā satī //
Devīkālottarāgama
DevīĀgama, 1, 2.2 jñānācārau varārohe kathayāmi tavādhunā /
Garuḍapurāṇa
GarPur, 1, 1, 6.2 sūta jānāsi sarvaṃ tvaṃ pṛcchāmastvāmato vayam /
GarPur, 1, 1, 6.2 sūta jānāsi sarvaṃ tvaṃ pṛcchāmastvāmato vayam /
GarPur, 1, 2, 1.2 kathaṃ vyāsena kathitaṃ purāṇaṃ gāruḍaṃ tava /
GarPur, 1, 2, 5.2 śṛṇu sūta pravakṣyāmi purāṇaṃ gāruḍaṃ tava /
GarPur, 1, 2, 6.2 dakṣanāradamukhyaistu yuktaṃ tvāṃ kathamuktavān /
GarPur, 1, 2, 8.3 suraiḥ sahābravīdviṣṇustathāhaṃ vyāsa vacmi te //
GarPur, 1, 2, 11.1 pṛṣṭo namaskṛtaḥ kiṃ tvaṃ devaṃ dhyāyasi śaṅkara /
GarPur, 1, 2, 11.2 tvatto nānyaṃ paraṃ devaṃ jānāmi brūhi māṃ tataḥ //
GarPur, 1, 2, 51.1 dāsyādvimokṣayiṣyāmi yathāhaṃ vāhanastava /
GarPur, 1, 2, 52.3 yathā tvayoktaṃ garuḍa tathā sarvaṃ bhaviṣyati //
GarPur, 1, 2, 53.1 nāgadāsyānmātaraṃ tvaṃ vinatāṃ mokṣayiṣyasi /
GarPur, 1, 2, 54.1 mahābalo vāhanastvaṃ bhaviṣyasi viṣārdanaḥ /
GarPur, 1, 2, 55.1 yaduktaṃ matsvarūpaṃ ca tava cāvirbhaviṣyati /
GarPur, 1, 2, 55.2 gāruḍaṃ tava nāmnā talloke khyātiṃ gamiṣyati //
GarPur, 1, 2, 57.1 yathāhaṃ kīrtanīyo 'tha tathā tvaṃ garuḍātmanā /
GarPur, 1, 3, 1.3 vyāso vyāsādahaṃ vakṣye 'haṃ te śaunaka naimiṣe //
GarPur, 1, 3, 9.1 tacchrīmadgāruḍaṃ puṇyaṃ sarvadaṃ paṭhatastava /
GarPur, 1, 5, 38.3 dhruvasyānvayasambhūto manuṣyastvaṃ bhaviṣyasi //
GarPur, 1, 6, 19.2 stutvātvāmupacāraiśca pūjayiṣyanti śaṅkara //
GarPur, 1, 6, 20.1 janmāntare 'pi vaireṇa te vinaśyanti śaṅkara /
GarPur, 1, 12, 4.1 namaste puṇḍarīkākṣa namaste viśvabhāvana /
GarPur, 1, 12, 4.1 namaste puṇḍarīkākṣa namaste viśvabhāvana /
GarPur, 1, 12, 4.2 subrahmaṇya namaste 'stu mahāpuruṣa pūrvaja //
GarPur, 1, 13, 1.3 namonamaste movidaṃ cakraṃ gṛhya sudarśanam //
GarPur, 1, 13, 2.1 prācyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 2.2 gadāṃ kaumodakīṃ gṛhṇa padmanābha namo 'sta te //
GarPur, 1, 13, 3.1 yāmyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 3.2 halamādāya saunande namaste puruṣottama //
GarPur, 1, 13, 4.1 pratīcyāṃ rakṣa māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 6.1 namaste rakṣa rakṣoghna aiśānyāṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 9.1 vāyavyāṃ rakṣa māṃ deva hayagrīva namo 'stu te /
GarPur, 1, 13, 10.1 māṃ rakṣasvājita sadā namaste 'stvaparājita /
GarPur, 1, 13, 10.2 viśālākṣaṃ samāruhya rakṣa māṃ tvaṃ rasātale //
GarPur, 1, 13, 11.1 akūpāra namastubhyaṃ mahāmīna namo 'stu te /
GarPur, 1, 13, 11.1 akūpāra namastubhyaṃ mahāmīna namo 'stu te /
GarPur, 1, 13, 11.2 karaśīrṣādyaṅgulīṣu satya tvaṃ bāhupañjaram //
GarPur, 1, 13, 12.1 kṛtvā rakṣasva māṃ viṣṇo namaste puruṣottama /
GarPur, 1, 14, 12.1 iti dhyānaṃ samākhyātaṃ tava śaṅkara suvrata /
GarPur, 1, 15, 1.3 narastanme paraṃ japyaṃ pathaya tvaṃ janārdana //
GarPur, 1, 15, 159.1 iti nāmasahasraṃ te vṛṣabhadhvaja kīrtitam /
GarPur, 1, 23, 8.1 daṇḍine piṅgale tvātibhūtāni ca tataḥ smaret /
GarPur, 1, 23, 26.1 guhāyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
GarPur, 1, 23, 26.2 siddhirbhavatu me deva tatprasādāttvayi sthitiḥ //
GarPur, 1, 23, 29.1 yatkṛtaṃ yatkariṣyāmi tatsarvaṃ sukṛtaṃ tava /
GarPur, 1, 23, 29.2 tvaṃ trātā viśvanetā ca nānyo nātho 'sti me śiva //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 31, 4.2 mūlamantraṃ ca devasya śṛṇu rudra vadāmi te //
GarPur, 1, 31, 8.1 iti mantraḥ samākhyāto mayā te prabhaviṣṇunā /
GarPur, 1, 31, 21.2 mantrāñchṛṇu trinetra tvaṃ kathyamānānmayādhunā //
GarPur, 1, 31, 31.2 etatte kathitaṃ rudra viṣṇorarcanamuttamam //
GarPur, 1, 32, 2.2 pañcatattvārcanaṃ vakṣye tava śaṅkara suvrata /
GarPur, 1, 32, 8.1 pañca mantrāḥ samākhyātā devānāṃ vācakāstava /
GarPur, 1, 32, 19.1 ete mantrāḥ samākhyātāstava rudra samāsataḥ /
GarPur, 1, 32, 27.2 iti sthānakramo jñeyo maṇḍale śaṅkara tvayā //
GarPur, 1, 32, 37.2 tvadanyo nāsti deveśa nāsti trātā jagatprabho //
GarPur, 1, 33, 15.2 iti stotraṃ mahāpuṇyaṃ cakrasya tava kīrtitam //
GarPur, 1, 34, 1.3 śṛṇvato nāsti tṛptirme gadatastava pūjanam //
GarPur, 1, 34, 2.2 hayagrīvasya devasya pūjanaṃ kathayāmi te /
GarPur, 1, 34, 27.1 kartavyaṃ vidhinānena iti te hara kīrtitam /
GarPur, 1, 34, 57.1 iti te kathitā pūjā hayagrīvasya śaṅkara /
GarPur, 1, 38, 16.1 jaya tvaṃ kila bhūteśe sarvabhūtasamāvṛte /
GarPur, 1, 38, 16.2 rakṣa māṃ nijabhūtebhyo baliṃ gṛhṇa namo 'stu te //
GarPur, 1, 39, 2.2 śṛṇu sūryasya rudra tvaṃ punarvakṣyāmi pūjanam /
GarPur, 1, 39, 4.12 oṃ vaḥ vijayāyai namaḥ /
GarPur, 1, 41, 1.2 oṃ viśvāvasurnāma gandharvaḥ kanyānāmadhipatirlabhāmi te kanyāṃ samutpādya tasmai viśvāvasave svāhā /
GarPur, 1, 42, 16.1 prātastvāṃ pūjayiṣyāmi atra saṃnihito bhava /
GarPur, 1, 42, 21.3 kālātmanā tvayā deva yaddṛṣṭaṃ māmake vidhau //
GarPur, 1, 42, 22.2 sarvātmanātmanā śambho pavitreṇa tvadicchayā //
GarPur, 1, 43, 33.2 sarvapāpakṣayaṃ deva tavāgre dhārayāmyaham //
GarPur, 1, 43, 39.2 tatsarvaṃ pūrṇamevāstu tvatprasādātsureśvara //
GarPur, 1, 43, 40.2 iyaṃ sāṃvatsarī pūjā tavāstu garuḍadhvaja //
GarPur, 1, 43, 41.2 tadvatpavitraṃ tantūnāṃ mālāṃ tvaṃ hṛdaye dhara //
GarPur, 1, 45, 4.1 padmaśaṅkhārigādine te namaḥ /
GarPur, 1, 45, 14.2 śuklābhaḥ so 'vyād vaḥ śrīgadādharaḥ //
GarPur, 1, 45, 17.2 pṛthuvakṣā vaḥ kapilo 'vyāt tribindukaḥ //
GarPur, 1, 45, 19.2 sa vartulāvartaḥ pātu vo natapṛṣṭhakaḥ //
GarPur, 1, 45, 24.2 matsyo dīrgho 'mbujākāro dvārarekhaśca pātu vaḥ //
GarPur, 1, 45, 25.1 rāmacakro dakṣarekhaḥ śyāmo vo 'vyāt trivikramaḥ /
GarPur, 1, 48, 34.1 ghaṭaṃ cāvāhya vāyavyāṃ gaṇānāṃ tveti sadgaṇam /
GarPur, 1, 48, 88.1 dīrghāyuṣṭvāya hṛdaye śrīścate galake nyaset /
GarPur, 1, 48, 90.2 piṇḍikālambhanaṃ kṛtvā devasya tveti mantravit //
GarPur, 1, 48, 94.1 devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ /
GarPur, 1, 48, 94.1 devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ /
GarPur, 1, 49, 38.1 brahma vijñānamānandaḥ sa tattvamasi kevalam /
GarPur, 1, 50, 29.1 nivedayāmi cātmānaṃ namaste jñānarūpiṇe /
GarPur, 1, 50, 29.2 tvameva brahma paramamāpo jyotī raso 'mṛtam //
GarPur, 1, 50, 30.1 bhūrbhuvaḥ svastvamoṅkāraḥ sarvo rudraḥ sanātanaḥ /
GarPur, 1, 50, 46.1 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam /
GarPur, 1, 50, 46.1 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam /
GarPur, 1, 82, 13.1 yuṣmākaṃ syādvārivahā nadī pāṣāṇaparvataḥ /
GarPur, 1, 82, 14.2 yuṣmānye pūjayiṣyanti tairahaṃ pūjitaḥ sadā //
GarPur, 1, 83, 41.1 eṣa piṇḍe mayā dattastava haste janārdana /
GarPur, 1, 84, 13.1 āgacchantu mahābhāgā yuṣmābhī rakṣitāstviha /
GarPur, 1, 84, 38.2 gayāyāṃ piṇḍadānena tava sarvaṃ bhaviṣyati //
GarPur, 1, 84, 40.1 ke yūyaṃ teṣu caivaikaḥ sitaḥ proce viśālakam /
GarPur, 1, 84, 40.2 ahaṃ sitaste janaka indralokaṃ gataḥ śabham //
GarPur, 1, 87, 46.1 rudraputrasya te putrānvakṣyāmyekādaśasya tu /
GarPur, 1, 88, 4.2 vatsa kasmāttvayā puṇyo na kṛto dārasaṃgrahaḥ /
GarPur, 1, 88, 9.1 kleśabodhaikakaṃ putra anyāyena bhavettava /
GarPur, 1, 88, 14.3 kiṃtu nopāyamārgo 'yaṃ yatastvaṃ putra vartase //
GarPur, 1, 88, 15.1 pañcayajñaistapodānairaśubhaṃ nudatastava /
GarPur, 1, 88, 22.2 vihitākaraṇodbhūtaiḥ pāpaistvamapi dahyase //
GarPur, 1, 88, 24.1 tasmādvatsa kuruṣva tvaṃ vidhivaddārasaṃgraham /
GarPur, 1, 88, 24.2 ājanma viphalaṃ te 'stu asamprāpyānyalaukikam //
GarPur, 1, 89, 8.2 prajāpatistvaṃ bhavitā sraṣṭavyā bhavatā prajāḥ /
GarPur, 1, 89, 9.1 kṛtvā kṛtādhikārastvaṃ tataḥ siddhim avāpsyasi /
GarPur, 1, 89, 10.2 ta eva tuṣṭāḥ pitaraḥ pradāsyanti tavepsitam /
GarPur, 1, 89, 60.2 namonamo namaste 'stu prasīdantu svadhābhujaḥ //
GarPur, 1, 89, 63.2 namastubhyaṃ namastubhyamityāha pṛthagādṛtaḥ //
GarPur, 1, 89, 63.2 namastubhyaṃ namastubhyamityāha pṛthagādṛtaḥ //
GarPur, 1, 89, 66.2 atraiva sadyaḥ patnī te bhavatvatimanoramā /
GarPur, 1, 89, 67.1 manvantarādhipo dhīmāṃstvannāmnaivopalakṣitaḥ /
GarPur, 1, 89, 69.1 tvaṃ ca prajāpatir bhūtvā prajāḥ sṛṣṭvā caturvidhāḥ /
GarPur, 1, 89, 83.1 tasmādetattvayā śrāddhe viprāṇāṃ bhuñjatāṃ puraḥ /
GarPur, 1, 91, 18.1 iti dhyānaṃ samākhyātam aśvirasya mayā tava /
GarPur, 1, 92, 18.2 tasmāttvamapi deveśa viṣṇuṃ cintaya śaṅkara //
GarPur, 1, 99, 14.1 dviguṇāṃstu kuśāndattvā uśantastvetyṛcā pitṝn /
GarPur, 1, 100, 7.1 tena tvāmabhiṣiñcāmi pāvamānyaḥ punantu te /
GarPur, 1, 100, 7.1 tena tvāmabhiṣiñcāmi pāvamānyaḥ punantu te /
GarPur, 1, 100, 8.2 yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani //
GarPur, 1, 100, 9.1 lalāṭe karṇayor akṣṇor āpas tadghnantu te sadā /
GarPur, 1, 109, 28.2 arervā praṇipātena mā bhūtaste kadācana //
GarPur, 1, 113, 16.2 dattvā phalaṃ bandhanameva labdhaṃ namo 'stu te daiva yatheṣṭakāriṇe //
GarPur, 1, 115, 72.1 ye padasthasya mitrāṇi te tasya riputāṃ gatāḥ /
GarPur, 1, 118, 3.2 bhagavaṃstvatprasādena tadakhaṇḍamihāstu me //
GarPur, 1, 118, 4.1 yathākhaṇḍaṃ jagatsarvaṃ tvameva puruṣottama /
GarPur, 1, 119, 5.2 mitrāvāruṇayoḥ putro kumbhayone namo 'stu te //
GarPur, 1, 121, 2.1 idaṃ vrataṃ mayā deva gṛhītaṃ puratastava /
GarPur, 1, 121, 2.2 nirvighnaṃ siddhimāpnotu prasanne tvayi keśava //
GarPur, 1, 121, 3.2 tanme bhavatu sampūrṇaṃ tvatprasādājjanārdana //
GarPur, 1, 122, 1.2 vrataṃ māsopavāsākhyaṃ sarvotkṛṣṭaṃ vadāmi te /
GarPur, 1, 122, 3.1 adyaprabhṛtyahaṃ viṣṇo yāvadutthānakaṃ tava /
GarPur, 1, 124, 17.1 avighnena vrataṃ deva tvatprasādān mayārcitam /
GarPur, 1, 124, 18.2 tvatprasādānmayā deva vratamadya samāpitam //
GarPur, 1, 124, 19.2 tvadālokanamātreṇa pavitro 'smi na saṃśayaḥ //
GarPur, 1, 131, 2.2 tvaṃ dūrve 'mṛjanmāsi hyaṣṭamī sarvakāmabhāk //
GarPur, 1, 131, 20.1 trāhi māṃ devadeveśa tvāmṛte 'nyo na rakṣitā /
GarPur, 1, 133, 2.1 tvāmaśoka harābhīṣṭa madhumāsasamudbhava /
GarPur, 1, 134, 6.1 durgā kṣamā śivā dhātrī svāhā svadhā namo 'stu te /
GarPur, 1, 136, 11.2 namonamaste govinda budha śravaṇasaṃjñaka //
GarPur, 1, 137, 10.1 namonamaste 'cyuta saṃkṣayo 'stu pāpasya vṛddhiṃ samupaitu puṇyam /
GarPur, 1, 137, 11.1 yathācyuta tvaṃ parataḥ parasmātsa brahmabhūtaḥ parataḥ parasmāt /
GarPur, 1, 142, 18.2 pativratāyā māhātmyaṃ śṛṇu tvaṃ kathayāmyaham //
GarPur, 1, 143, 34.1 yathā rāmo nayecchīghraṃ tathā vācyaṃ tvayā kape /
GarPur, 1, 153, 1.2 arocakanidānaṃ te vakṣye 'haṃ suśrutādhunā /
GarPur, 1, 154, 1.2 hṛdrogādinidānaṃ te vakṣye 'haṃ suśrutādhunā /
GarPur, 1, 159, 1.2 pramehāṇāṃ nidānaṃ te vakṣye 'haṃ śṛṇu suśruta /
GarPur, 1, 162, 1.2 pāṇḍuśothanidānaṃ ca śṛṇu suśruta vacmi te /
GarPur, 1, 163, 1.2 visarpādinidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 166, 1.2 vātavyādhinidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 166, 7.2 tava vāyuḥ sakṛtkruddhaḥ śūlānāhāntrakūjanam //
GarPur, 1, 167, 1.2 vātaraktanidānaṃ te vakṣye suśruta tacchṛṇu /
Gītagovinda
GītGov, 1, 1.1 meghaiḥ meduram ambaram vanabhuvaḥ śyāmāḥ tamāladrumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya /
GītGov, 1, 6.1 kṣitiḥ ativipulatare tava tiṣṭhati pṛṣṭhe dharaṇidharaṇakiṇacakragariṣṭhe /
GītGov, 1, 7.1 vasati daśanaśikhare dharaṇī tava lagnā śaśini kalaṅkakalā iva nimagnā /
GītGov, 1, 8.1 tava karakamalavare nakham adbhutaśṛṅgam dalitahiraṇyakaśiputanubhṛṅgam //
GītGov, 1, 21.2 paulastyam jayate halam kalayate kāruṇyam ātanvate mlecchān mūrchayate daśākṛtikṛte kṛṣṇāya tubhyam namaḥ //
GītGov, 1, 30.2 vyaktānurāgam iva khelatanaṅgakhedasvedāmbupūram anupūrayatu priyam vaḥ //
GītGov, 3, 11.1 tanvi khinnam asūyayā hṛdayam tava ākalayāmi /
GītGov, 3, 11.2 tat na vedmi kutaḥ gatā asi na tena te anunayāmi //
GītGov, 3, 15.1 kṣamyatām aparam kadāpi tava īdṛśam na karomi /
GītGov, 3, 21.2 moham tāvat ayam ca tanvi tanutām bimbādharaḥ rāgavān sadvṛttastanamaṇḍalaḥ tava katham prāṇaiḥ mama krīḍati //
GītGov, 4, 3.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 3.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 5.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 5.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 6.2 vratam iva tava parirambhasukhāya karoti kusumaśayanīyam //
GītGov, 4, 7.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 7.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 9.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 9.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 11.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 11.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 12.1 pratipadam idam api nigadati mādhava tava caraṇe patitā aham /
GītGov, 4, 12.2 tvayi vimukhe mayi sapadi sudhānidhiḥ api tanute tanudāham //
GītGov, 4, 13.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 13.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 15.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 15.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 17.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 17.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 18.2 sā api tvadviraheṇa hanta hariṇīrūpāyate hā katham kandarpaḥ api yamāyate viracayan śārdūlavikrīḍitam //
GītGov, 4, 20.1 rādhikā virahe tava keśava //
GītGov, 4, 22.1 rādhikā virahe tava keśava //
GītGov, 4, 24.1 rādhikā virahe tava keśava //
GītGov, 4, 26.1 rādhikā virahe tava keśava //
GītGov, 4, 28.1 rādhikā virahe tava keśava //
GītGov, 4, 30.1 rādhikā virahe tava keśava //
GītGov, 4, 32.1 rādhikā virahe tava keśava //
GītGov, 4, 34.1 rādhikā virahe tava keśava //
GītGov, 4, 35.2 etāvati atanujvare varatanuḥ jīvet na kim te rasāt svaḥvaidyapratima prasīdasi yadi tyaktaḥ anyathā na antakaḥ //
GītGov, 4, 36.1 smarāturām daivatavaidyahṛdya tvadaṅgasaṅgāmṛtamātrasādhyām /
GītGov, 4, 37.2 kiṃtu klāntivaśena śītalatanum tvām ekam eva priyam dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti //
GītGov, 4, 38.1 kṣaṇam api virahaḥ purā na sehe nayananimīlanakhinnayā yayā te /
GītGov, 5, 3.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 5.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 7.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 8.2 luṭhati dharaṇiśayane bahu vilapati tava nāma //
GītGov, 5, 9.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 11.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 12.1 pūrvam yatra samam tvayā ratipateḥ āsāditāḥ siddhayaḥ tasmin eva nikuñjamanmathamahātīrthe punaḥ mādhavaḥ /
GītGov, 5, 12.2 dhyāyan tvām aniśam japan api tava eva ālāpamantrāvalīm bhūyaḥ tvatkucakumbhanirbharaparīrambhāmṛtam vāñchati //
GītGov, 5, 12.2 dhyāyan tvām aniśam japan api tava eva ālāpamantrāvalīm bhūyaḥ tvatkucakumbhanirbharaparīrambhāmṛtam vāñchati //
GītGov, 5, 12.2 dhyāyan tvām aniśam japan api tava eva ālāpamantrāvalīm bhūyaḥ tvatkucakumbhanirbharaparīrambhāmṛtam vāñchati //
GītGov, 5, 15.2 bahu manute nanu te tanusaṃgatapavanacalitam api reṇum //
GītGov, 5, 17.2 racayati śayanam sacakitanayanam paśyati tava panthānam //
GītGov, 5, 29.2 racayati muhuḥ śayyām paryākulam muhuḥ īkṣate madanakadanaklāntaḥ kānte priyaḥ tava vartate //
GītGov, 5, 32.2 kathamapi rahaḥ prāptām aṅgaiḥ anaṅgataraṃgibhiḥ sumukhi subhagaḥ paśyan saḥ tvām upaitu kṛtārthatām //
GītGov, 6, 4.1 tvadabhisaraṇarabhasena valantī /
GītGov, 6, 6.2 jīvati param iha tava ratikalayā //
GītGov, 6, 18.2 tava kitava vidhāya amandakandarpacintām rasajaladhinimagnā dhyānalagnā mṛgākṣī //
GītGov, 6, 19.1 aṅgeṣu ābharaṇam karoti bahuśaḥ patre api saṃcāriṇi prāptam tvām pariśaṅkate vitanute śayyām ciram dhyāyati /
GītGov, 6, 19.2 iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati //
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
GītGov, 7, 73.2 kim te kṛtāntabhagini kṣamayā taraṅgaiḥ aṅgāni siñca mama śāmyatu dehadāhaḥ //
GītGov, 8, 3.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 4.2 daśanavasanam aruṇam tava kṛṣṇa tanoti tanoḥ anurūpam //
GītGov, 8, 5.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 6.1 vapuḥ anuharati tava smarasaṅgarakharanakharakṣatarekham /
GītGov, 8, 7.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 8.1 caraṇakamalagaladalaktakasiktam idam tava hṛdayam udāram /
GītGov, 8, 9.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 10.2 kathayati katham adhunā api mayā saha tava vapuḥ etat abhedam //
GītGov, 8, 11.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 12.1 bahiḥ iva malinataram tava kṛṣṇa manaḥ api bhaviṣyati nūnam /
GītGov, 8, 13.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 15.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 17.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 18.1 tava idam paśyantyāḥ prasaradanurāgam bahiḥ iva priyāpādālaktachuritam aruṇachāyahṛdayam /
GītGov, 8, 18.2 mama adya prakhyātapraṇayabharabhaṅgena kitava tvadālokaḥ śokād api kim api lajjām janayati //
GītGov, 9, 8.2 vihasati yuvatisabhā tava sakalā //
GītGov, 9, 18.2 yuktam tat viparītakāriṇi tava śrīkhaṇḍacarcā viṣam śītāṃśuḥ tapanaḥ himam hutavahaḥ krīḍāmudaḥ yātanāḥ //
GītGov, 10, 2.2 sphuradadharasīdhave tava vadanacandramāḥ rocayatu locanacakoram //
GītGov, 10, 6.1 tvam asi mama bhūṣaṇam tvam asi mama jīvanam tvam asi mama bhavajaladhiratnam /
GītGov, 10, 6.1 tvam asi mama bhūṣaṇam tvam asi mama jīvanam tvam asi mama bhavajaladhiratnam /
GītGov, 10, 6.1 tvam asi mama bhūṣaṇam tvam asi mama jīvanam tvam asi mama bhavajaladhiratnam /
GītGov, 10, 8.1 nīlanalinābham api tanvi tava locanam dhārayati kokanadarūpam /
GītGov, 10, 10.1 sphuratu kucakumbhayoḥ upari maṇimañjarī rañjayatu tava hṛdayadeśam /
GītGov, 10, 10.2 rasatu raśanā api tava ghanajaghanamaṇḍale ghoṣayatu manmathanideśam //
GītGov, 10, 18.1 parihara kṛtātaṅke śaṅkām tvayā satatam ghanastanajaghanayā ākrānte svānte parānavakāśini /
GītGov, 10, 19.2 caṇḍi tvam eva mudam añca na pañcabāṇacaṇḍālakāṇḍadalanāt asavaḥ prayāntu //
GītGov, 10, 21.2 nāsā abhyeti tilaprasūnapadavīm kundābhadanti priye prāyaḥ tvanmukhasevayā vijayate viśvam saḥ puṣpāyudhaḥ //
GītGov, 10, 22.1 dṛśau tava madālase vadanam indusaṃdīpakam gatiḥ janamanoramā vidhutarambham ūrudvayam /
GītGov, 10, 22.2 ratiḥ tava kalāvatī ruciracitralekhe bhruvau aho vibudhayauvatam vahasi tanvi pṛthvīgatā //
GītGov, 11, 12.1 adhigatam akhilasakhībhiḥ idam tava vapuḥ api ratiraṇasajjam /
GītGov, 11, 18.2 saḥ tvām paśyati vepate pulakayati ānandati svidyati pratyudgacchati mūrchati sthiratamaḥpuñje nikuñje priyaḥ //
GītGov, 11, 38.1 tvām cittena ciram vahan ayam atiśrāntaḥ bhṛśam tāpitaḥ kandarpeṇa tu pātum icchati sudhāsaṃbādhabimbādharam /
GītGov, 12, 2.2 tava padapallavavairiparābhavam idam anubhavatu suveśam //
GītGov, 12, 10.2 tvayi vinihitamanasam virahānaladagdhavapuṣam avilāsam //
GītGov, 12, 14.2 mīlitalajjitam iva nayanam tava virama visṛja ratikhedam //
GītGov, 12, 22.2 tvadadharacumbanalambitakajjalam ujjvalaya priya locane //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 16.2 tadvaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 7.1 madhye kecit vayam iha sakhe kevalaṃ mānuṣāṇāṃ vyaktotkarṣo mahati bhuvane vyomagānāṃ patis tvam /
Haṃsasaṃdeśa, 1, 8.2 lakṣyālakṣye jaladhipayasā labdhasaṃsthāṃ trikūṭe laṅkāṃ gantuṃ tava samucitaṃ rākṣasīṃ rājadhānīm //
Haṃsasaṃdeśa, 1, 10.1 vācālānām iva jaḍadhiyāṃ satkavau dūrayāte kailāsāya tvayi gatavati kṣībatām āśritānām /
Haṃsasaṃdeśa, 1, 10.2 saṃmodas te pathi pariṇamec candrakair ujjhitānāṃ meghāpāye vipinaśikhināṃ vīkṣya vācaṃyamatvam //
Haṃsasaṃdeśa, 1, 11.2 svinno dānair vipinakariṇāṃ saumya seviṣyate tvām āmodānām ahamahamikām ādiśan gandhavāhaḥ //
Haṃsasaṃdeśa, 1, 12.1 paryāptaṃ te pavanacalitair aṅgarāgaṃ parāgaiḥ sthāne kuryuḥ samasamudayād bandhavo bandhujīvāḥ /
Haṃsasaṃdeśa, 1, 14.1 drakṣyasy evaṃ priyasakha sukhaṃ laṅghitādhvā sakhīṃ te sītāṃ kṣetre janakanṛpater utthitāṃ sīrakṛṣṭe /
Haṃsasaṃdeśa, 1, 15.1 prakṣīṇāṃ tvadvirahasamaye jātaharṣām idānīṃ pratyāyāsyann anunaya śanaiḥ padminīṃ svāduvācā /
Haṃsasaṃdeśa, 1, 15.2 sā te tantrīsvanasubhagayā syād itīhābhyanujñāṃ manye kuryān madhukaragirā maithilīsauhṛdena //
Haṃsasaṃdeśa, 1, 17.1 aṅgīkurvann amṛtarucirām utpatiṣṇoḥ salīlaṃ chāyām antas tava maṇimayo mālyavān eṣa śailaḥ /
Haṃsasaṃdeśa, 1, 18.1 mārgau samyaṅ mama hanumatā varṇitau dvau tayos te sahyāsanno 'py anaghasubhagaḥ paścimo nityavarṣaḥ /
Haṃsasaṃdeśa, 1, 18.2 prācīneṣu pratijanapadaṃ saṃhatāv adbhutānāṃ magnā dṛṣṭiḥ katham api sakhe matkṛte te nivāryā //
Haṃsasaṃdeśa, 1, 22.2 sādhāraṇyāt phalapariṇateḥ saṃghaśo badhyamānāṃ śaktyā kāmaṃ madhuvijayinas tvaṃ ca kuryāḥ saparyām //
Haṃsasaṃdeśa, 1, 23.1 stokonmagnasphuritapulināṃ tvannivāsecchayeva drakṣyasyārāt kanakamukharāṃ dakṣiṇām añjanādreḥ /
Hitopadeśa
Hitop, 0, 24.2 tena tvaṃ viduṣāṃ madhye paṅke gaur iva sīdasi //
Hitop, 1, 2.3 viṣṇuśarmovāca śṛṇuta yūyam /
Hitop, 1, 8.3 kutra tava kaṅkaṇam vyāghro hastaṃ prasārya darśayati /
Hitop, 1, 8.4 pāntho 'vadatkathaṃ mārātmake tvayi viśvāsaḥ /
Hitop, 1, 15.1 tvaṃ ca atīvadurgataḥ /
Hitop, 1, 15.2 tena tat tubhyaṃ dātuṃ sayatno 'ham /
Hitop, 1, 17.4 atas tvām aham utthāpayāmi /
Hitop, 1, 42.7 tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi tat yāvan me dantā na truṭyanti tāvat tava pāśaṃ chinadmi /
Hitop, 1, 50.2 anenāśritavātsalyena trailokyasyāpi prabhutvaṃ tvayi yujyate /
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 54.2 atas tvaṃ māṃ maitryeṇānugrahītum arhasi /
Hitop, 1, 54.3 etac chrutvā hiraṇyako 'pi vivarābhyantarād āha kas tvam sa brūte laghupatanakanāmā vāyaso 'ham /
Hitop, 1, 54.4 hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet /
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 56.7 mṛgeṇoktaṃ kas tvam /
Hitop, 1, 56.10 idānīṃ tvāṃ mitram āsādya punaḥ sabandhur jīvalokaṃ praviṣṭo 'smi /
Hitop, 1, 56.11 adhunā tavānucareṇa mayā sarvathā bhavitavyam iti /
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Hitop, 1, 58.3 gṛdhro 'vadatkas tvam /
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 1, 73.4 tad ahaṃ tvāṃ tatra nītvā darśayāmi /
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 79.1 tataḥ kāko dīrghaṃ niḥśvasya uvācāre vañcaka kiṃ tvayā pāpakarmaṇā kṛtam /
Hitop, 1, 84.3 sakhe mṛga tvam ātmānaṃ mṛtavat saṃdarśya vātenodaraṃ pūrayitvā pādān stabdhīkṛtya tiṣṭha /
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 1, 85.5 tvayi jīvati jīvāmi citragrīva ivānagha //
Hitop, 1, 88.1 hiraṇyako brūte capalas tvam /
Hitop, 1, 93.3 yat tvayā saha sauhṛdyam avaśyaṃ karaṇīyam iti /
Hitop, 1, 93.4 anyathā anāhāreṇātmānaṃ tava dvāri vyāpādayiṣyāmīti /
Hitop, 1, 100.1 anena vacanakrameṇa tat ekam api dūṣaṇaṃ tvayi na lakṣyate /
Hitop, 1, 149.1 yuṣmābhir atisaṃcayaḥ kṛtaḥ /
Hitop, 1, 162.3 tat te vittam ahaṃ manye śeṣaṃ kasyāpi rakṣasi //
Hitop, 1, 164.1 tat sakhe sarvadā tvayā sotsāhena bhavitavyam /
Hitop, 1, 166.2 etad apy atikaṣṭaṃ tvayā na mantavyam /
Hitop, 1, 170.2 dhanavān iti hi madas te kiṃ gatavibhavo viṣādam upayāsi /
Hitop, 1, 172.3 mayūrāś citritā yena sa te vṛttiṃ vidhāsyati //
Hitop, 1, 184.1 tad evaṃ te svecchāhāravihāraṃ kurvāṇāḥ saṃtuṣṭāḥ sukhaṃ nivasanti sma /
Hitop, 1, 184.7 manthareṇoktaṃ bhadra mṛga kuśalaṃ te svecchayā udakādyāhāro 'nubhūyatām /
Hitop, 1, 188.8 hastī brūte kas tvam kutaḥ samāyātaḥ /
Hitop, 1, 192.8 yasmāt madvidhasya vacasi tvayā viśvāsaḥ kṛtaḥ tasya phalam etat /
Hitop, 1, 201.9 āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ //
Hitop, 2, 32.9 tat kim iti tvam uccaiḥ śabdaṃ kṛtvā svāminaṃ na jāgarayasi /
Hitop, 2, 32.10 kukkuro brūte bhadra mama niyogasya carcā tvayā na kartavyā /
Hitop, 2, 32.11 tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛharakṣāṃ karomi /
Hitop, 2, 34.1 tato gardabhaḥ sakopam āhāre duṣṭamate pāpīyāṃs tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi /
Hitop, 2, 35.9 damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā /
Hitop, 2, 52.1 karaṭako brūte sakhe tvaṃ sevānabhijñaḥ /
Hitop, 2, 57.1 karaṭako brūte kadācit tvām anavasarapraveśād avamanyate svāmī /
Hitop, 2, 66.4 śivās te panthānaḥ /
Hitop, 2, 76.3 bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi //
Hitop, 2, 80.2 tvam asmadīyapradhānāmātyaputra iyantaṃ kālaṃ yāvat kuto 'pi khalavākyān nāgato 'si /
Hitop, 2, 80.7 piṅgalako 'vadadbhadram uktaṃ tvayā /
Hitop, 2, 81.9 yasya prasāde padmāste vijayaś ca parākrame /
Hitop, 2, 85.13 anyathā te viruddhaṃ phalaṃ bhaviṣyati /
Hitop, 2, 89.3 rājāha tvayā sa dṛṣṭaḥ /
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Hitop, 2, 112.1 tasya tādṛśīm avasthām avalokya parikliṣṭamanās tvām anuvartitum āgatā /
Hitop, 2, 112.3 tvaṃ tatra gatvā taṃ saṃtoṣya satvaram āgamiṣyasi /
Hitop, 2, 112.4 tathānuṣṭhite sati sa gopaḥ prabuddho 'vadad idānīṃ tvāṃ pāpiṣṭhāṃ jārāntikaṃ nayāmi /
Hitop, 2, 119.5 tam avalokya gopyoktaṃ daṇḍanāyaka tvaṃ laguḍaṃ gṛhītvā kopaṃ darśayan satvaraṃ gaccha /
Hitop, 2, 124.2 tataḥ siṃho 'pi kṣudhāpīḍitaḥ kopāt tam uvāca kutas tvaṃ vilambya samāgato 'si /
Hitop, 2, 124.20 śivās te santu panthānaḥ /
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /
Hitop, 2, 136.1 tvayā ca mūlabhṛtyānapāsyāyam āgantukaḥ puraskṛtaḥ /
Hitop, 2, 150.7 ṭiṭṭibho 'vadatkim ahaṃ tvayā nirbalaḥ samudreṇa nigrahītavyaḥ /
Hitop, 2, 150.8 ṭiṭṭibhī vihasyāha svāmin tvayā samudreṇa ca mahad antaram /
Hitop, 2, 152.15 saṃjīvakena sādaram uktaṃ bhadra kuśalaṃ te /
Hitop, 2, 156.4 mayā paralokārthināvaśyaṃ tava hitam ākhyeyam /
Hitop, 2, 156.5 śṛṇu ayaṃ svāmī tavopari vikṛtabuddhī rahasy uktavān saṃjīvakam eva hatvā svaparivāraṃ tarpayāmi /
Hitop, 3, 4.11 pṛṣṭaś ca kas tvam kutaḥ samāgato 'si /
Hitop, 3, 4.17 atra marusthale patitā yūyaṃ kiṃ kurutha /
Hitop, 3, 6.9 hastapādādisaṃyuktā yūyaṃ kim avasīdatha //
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 10.16 sa kathaṃ pṛthivīṃ śāsti rājyaṃ vā tasya kim tvaṃ ca kūpamaṇḍūkaḥ /
Hitop, 3, 16.2 tathānuṣṭhite sati yūthanātha uvāca kas tvam kutaḥ samāyātaḥ /
Hitop, 3, 17.2 yad ete candrasarorakṣakāḥ śaśakās tvayā niḥsāritās tad anucitaṃ kṛtam /
Hitop, 3, 22.2 śuka tvam evānena saha tatra gatvāsmadabhilaṣitaṃ brūhi /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 26.15 jāro brūte tava kim evaṃvidhā snehabhūmī rathakāraḥ /
Hitop, 3, 29.1 tvaṃ ca jāraḥ pāpamatiḥ manolaulyāt puṣpatāmbūlasadṛśaḥ kadācit sevyase kadācin na sevyase ca /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 102.7 śūdraka uvāca kiṃ te vartanam /
Hitop, 3, 102.9 rājāha kā te sāmagrī /
Hitop, 3, 102.32 gatvā ca vīravareṇa rudatī rūpayauvanasampannā sarvālaṅkārabhūṣitā kācit strī dṛṣṭā pṛṣṭā ca kā tvam kimarthaṃ rodiṣi iti /
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 104.4 uktaṃ ca putra prasanno 'smi te etāvatā sāhasenālam /
Hitop, 3, 104.5 jīvanānte'pi tava rājabhaṅgo nāsti /
Hitop, 3, 104.8 bhagavaty uvāca putra anena te sattvotkarṣeṇa bhṛtyavātsalyena ca sarvathā saṃtuṣṭāsmi /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 3, 108.7 tena tvayā yāvajjīvaṃ sukhinā bhavitavyam /
Hitop, 3, 119.1 tvayā svabalotsāham avalokya sāhasaikarasikena mayopanthas teṣv api mantreṣv anavadhānaṃ vākpāruṣyaṃ ca kṛtam /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Hitop, 3, 142.5 tvaṃ gantum adhunāpi samarthaḥ /
Hitop, 3, 146.1 deva tvaṃ ca svāmī sarvathā rakṣaṇīyaḥ /
Hitop, 4, 11.6 haṃsāv āhatuḥ jalāśayāntare prāpte tava kuśalam /
Hitop, 4, 11.7 sthale gacchatas te ko vidhiḥ /
Hitop, 4, 11.10 kacchapo vadati yuvābhyāṃ cañcudhṛtaṃ kāṣṭhakhaṇḍam ekaṃ mayā mukhenāvalambitavyam /
Hitop, 4, 11.11 tataś ca yuvayoḥ pakṣabalena mayāpi sukhena gantavyam /
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 12.14 āvābhyāṃ nīyamānaṃ tvām avalokya lokaiḥ kiṃcid vaktavyam eva /
Hitop, 4, 12.15 yadi tvam uttaraṃ dāsyasi tadā tvanmaraṇam /
Hitop, 4, 12.15 yadi tvam uttaraṃ dāsyasi tadā tvanmaraṇam /
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Hitop, 4, 12.27 tac ca yuṣmābhir na kṛtaṃ tadanavadhānasya phalam idam anubhūtam /
Hitop, 4, 16.8 tato muninoktaṃ mūṣika tvaṃ mārjāro bhava /
Hitop, 4, 16.10 tato muninoktaṃ kukkurād bibheṣi tvam eva kukkuro bhava /
Hitop, 4, 19.3 tatrāham ekaikaśo yuṣmān nayāmi /
Hitop, 4, 23.1 śṛṇu deva kim asmābhir baladarpād durgaṃ bhagnam uta tava pratāpādhiṣṭhitenopāyena /
Hitop, 4, 28.1 tad yuvāṃ kṣātradharmānugau /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 58.8 rājāha yady evaṃ tadā katham asau tvayā vañcitaḥ /
Hitop, 4, 60.6 tatraikena dhūrtena gacchan sa brāhmaṇo 'bhihitaḥ bho brāhmaṇa kim iti tvayā kukkuraḥ skandhenohyate /
Hitop, 4, 66.12 rājāha meghavarṇa kathaṃ śatrumadhye tvayā suciram uṣitam kathaṃ vā teṣām anunayaḥ kṛtaḥ /
Hitop, 4, 68.5 tato dūrād eva kenacin maṇḍūkena dṛṣṭaḥ pṛṣṭaś ca kim iti tvām āhāraṃ nānviṣyati /
Hitop, 4, 68.6 sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha /
Hitop, 4, 97.4 śokāviṣṭaṃ te hṛdayam /
Hitop, 4, 104.1 rājāha mantrin eṣa te niścayaḥ /
Hitop, 4, 112.3 cakravāka uvāca mantrin yuṣmadāyattaṃ sarvaṃ svecchayopabhujyatām idaṃ rājyam /
Hitop, 4, 127.1 tvayaikena madīyo 'rthaḥ samprasādhyas tv asāv iti /
Hitop, 4, 141.10 rājaputrā ūcuḥ ārya tava prasādāt sakalarājyavyavahārāṅgaṃ jātam /
Kathāsaritsāgara
KSS, 1, 1, 1.1 śriyaṃ diśatu vaḥ śaṃbhoḥ śyāmaḥ kaṇṭho manobhuvā /
KSS, 1, 1, 2.2 sītkārasīkarairanyāḥ kalpayanniva pātu vaḥ //
KSS, 1, 1, 22.2 kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ //
KSS, 1, 1, 31.2 bhūyāsaṃ tava śuśrūṣāparo 'haṃ bhagavanniti //
KSS, 1, 1, 32.1 ataḥ śarīrabhūto 'sau mama jātastvadātmanā /
KSS, 1, 1, 32.2 yo hi nārāyaṇaḥ sā tvaṃ śaktiḥ śaktimato mama //
KSS, 1, 1, 33.1 kiṃ ca me pūrvajāyā tvamityuktavati śaṃkare /
KSS, 1, 1, 33.2 kathaṃ te pūrvajāyāhamiti vakti sma pārvatī //
KSS, 1, 1, 34.2 devi tvaṃ ca tathānyāśca bahvyo 'jāyanta kanyakāḥ //
KSS, 1, 1, 36.1 varjitas tv aham evaikas tato 'pṛcchyata sa tvayā /
KSS, 1, 1, 36.2 kiṃ na bhartā mamāhūtastvayā tātocyatāmiti //
KSS, 1, 1, 37.1 kapālamālī bhartā te kathamāhūyatāṃ makhe /
KSS, 1, 1, 37.2 ityuvāca giraṃ so 'tha tvatkarṇaviṣasūcikām //
KSS, 1, 1, 38.2 iti kopātparityaktaṃ śarīraṃ tatpriye tvayā //
KSS, 1, 1, 39.2 tato jātā himādrestvamabdheścandrakalā yathā //
KSS, 1, 1, 40.2 pitā tvāṃ ca niyuṅkte sma śuśrūṣāyai mamātitheḥ //
KSS, 1, 1, 42.1 tatastīvreṇa tapasā krīto 'haṃ dhīrayā tvayā /
KSS, 1, 1, 42.2 tacca tatsaṃcayāyaiva mayā soḍhaṃ tava priye //
KSS, 1, 1, 43.1 itthaṃ me pūrvajāyā tvaṃ kimanyatkathyate tava /
KSS, 1, 1, 43.1 itthaṃ me pūrvajāyā tvaṃ kimanyatkathyate tava /
KSS, 1, 1, 44.1 dhūrtastvaṃ na kathāṃ hṛdyāṃ kathayasyarthito 'pi san /
KSS, 1, 1, 48.1 vidyādharāṇāṃ caritam atas te varṇayāmy aham /
KSS, 1, 1, 54.1 tataścukopa girijā nāpūrvaṃ varṇitaṃ tvayā /
KSS, 1, 2, 8.2 ujjayinyāṃ śmaśāne yacchṛṇu tatkathayāmi te //
KSS, 1, 2, 9.1 kapāleṣu śmaśāneṣu kasmāddeva ratistava /
KSS, 1, 2, 23.1 tvayā ca puṣpadantasya sa eveti smara priye /
KSS, 1, 2, 27.1 deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām /
KSS, 1, 2, 27.2 tvatprasādādgataprāyaḥ sa śāpo me śarīrataḥ //
KSS, 1, 2, 35.1 nṛtyatyeṣa piturmittraṃ tava nando naṭaḥ suta /
KSS, 1, 2, 36.1 tavāpi darśayiṣyāmi sapāṭhaṃ sarvameva tat /
KSS, 1, 2, 46.2 kṛtsnāṃ vidyāmatastatra yuvābhyāṃ gamyatāmiti //
KSS, 1, 2, 53.1 putrau yuvāṃ me kā lajjā śrūyatāṃ kathayāmi vām /
KSS, 1, 2, 53.1 putrau yuvāṃ me kā lajjā śrūyatāṃ kathayāmi vām /
KSS, 1, 2, 61.1 sakṛcchrutadharaṃ vipraṃ prāpyaitāstvaṃ prakāśayeḥ /
KSS, 1, 2, 63.1 ataḥ śrutadharaṃ kaṃcidanviṣyānayataṃ yuvām /
KSS, 1, 2, 65.2 labdhavantau tataḥ śrāntau prāptāvadya gṛhaṃ tava //
KSS, 1, 2, 66.1 ekaśrutadharaḥ prāpto bālo 'yaṃ tanayastava /
KSS, 1, 2, 72.1 adya yuṣmanmukhājjñātvā paritoṣaśca me paraḥ /
KSS, 1, 2, 72.2 tadenaṃ nayataṃ bhrātā yuvayoreṣa kā kṣatiḥ //
KSS, 1, 3, 21.2 nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ //
KSS, 1, 3, 26.2 brahmadattakathāṃ caitāṃ kathayāmyatra te śṛṇu //
KSS, 1, 3, 39.2 tam ūcuḥ pūrvam ekas tvaṃ paśya devīṃ vrajāntaram //
KSS, 1, 3, 42.1 dadāmyetadanarghaṃ vo ratnālaṃkaraṇaṃ nijam /
KSS, 1, 3, 46.2 puruṣau dvau tatastau sa pṛṣṭavān kau yuvām iti //
KSS, 1, 3, 57.2 cintā me putra yadbhāryā nānurūpā tava kvacit //
KSS, 1, 4, 10.1 pūrvabhāryopakośā te guṇajñā nāparaṃ patim /
KSS, 1, 4, 10.2 kaṃcidicchatyataścintā putra kāryātra na tvayā //
KSS, 1, 4, 11.1 ahaṃ sadā śarīrāntarvāsinī te sarasvatī /
KSS, 1, 4, 11.2 tvadduḥkhaṃ notsahe draṣṭum ity uktvāntarhitābhavat //
KSS, 1, 4, 15.1 varaṃ hi mṛtyur nākīrtis tatsakhīhṛdayaṃ tava /
KSS, 1, 4, 16.1 tadetatkuru bhadre tvaṃ tāṃ sakhīṃ māṃ ca jīvaya /
KSS, 1, 4, 33.1 abhipretamidaṃ bhadra yathā tava yathā mama /
KSS, 1, 4, 34.2 tataśca dhruvamaśreyastvayā saha bhavenmama //
KSS, 1, 4, 35.2 āgantavyaṃ dhruvaṃ rātreḥ prathame prahare tvayā //
KSS, 1, 4, 44.2 bhajasva māṃ tato bhartṛsthāpitaṃ te dadāmi tat //
KSS, 1, 4, 50.2 asnātaṃ na spṛśāmi tvāṃ tatsnāhi praviśāntaram //
KSS, 1, 4, 75.2 tāmānāyyeha mañjūṣāṃ pṛcchyantāṃ devatāstvayā //
KSS, 1, 4, 78.1 no ceddadāmyahaṃ yuṣmānsadasyudghāṭayāmi vā /
KSS, 1, 4, 85.1 bhaginī me tvamityuktvā dattvā prītyā dhanaṃ bahu /
KSS, 1, 4, 96.2 ataḥ śyālaḥ sa te kiṃcittvadguṇaiḥ samavāpyate //
KSS, 1, 4, 96.2 ataḥ śyālaḥ sa te kiṃcittvadguṇaiḥ samavāpyate //
KSS, 1, 4, 112.1 anāthaśava ityadya balāddagdhastavodaye /
KSS, 1, 4, 116.1 mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet /
KSS, 1, 4, 117.1 tasmādvararuciṃ mantrimukhyatve kuru yena te /
KSS, 1, 4, 119.1 athoktaḥ sa mayā rājā brāhmaṇye hārite 'pi te /
KSS, 1, 4, 125.1 tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan /
KSS, 1, 4, 131.1 abhyetyaiva ca so 'vādīcciraṃ rājyaṃ sakhe 'stu te /
KSS, 1, 4, 132.2 rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti //
KSS, 1, 5, 21.2 prātarvo vipramāṃsāni dāsyāmyadya hato na saḥ //
KSS, 1, 5, 38.2 tvayā vararucirvadhyo devīvidhvaṃsanāditi //
KSS, 1, 5, 42.1 anyaṃ kaṃcitpravādāya hanmyahaṃ tvaṃ ca madgṛhe /
KSS, 1, 5, 48.2 kathaṃ te rākṣaso mittraṃ saṃjāta iti pṛṣṭavān //
KSS, 1, 5, 52.2 tacchrutvaiva tvayaikena jito 'smītyavadatsa mām //
KSS, 1, 5, 53.2 tuṣṭo 'smīti suhṛnme tvaṃ saṃnidhāsye ca te smṛtaḥ //
KSS, 1, 5, 53.2 tuṣṭo 'smīti suhṛnme tvaṃ saṃnidhāsye ca te smṛtaḥ //
KSS, 1, 5, 57.2 sarvajñenāpi khedāya kimātmā dīyate tvayā //
KSS, 1, 5, 62.2 śivavarmā tu te mantrī praviśatyanivāritaḥ //
KSS, 1, 5, 70.2 tvaṃ vyāpādaya māṃ no cen nihanmyātmānam ātmanā //
KSS, 1, 5, 77.1 itthaṃ tavāpi śuddhiḥ syāttiṣṭha tāvadgṛhe mama /
KSS, 1, 5, 82.2 mā bhaiṣīrmama mittraṃ tvamityuktvā nirbhayaṃ vyadhāt //
KSS, 1, 5, 95.2 tvayā kathamidaṃ jñātamityapṛcchatsa bhūpatiḥ //
KSS, 1, 5, 100.1 rājā hataṃ niśamya tvāmupakośāgnisādvapuḥ /
KSS, 1, 5, 100.2 akarodatha mātuste śucā hṛdayamasphuṭat //
KSS, 1, 5, 108.1 śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi /
KSS, 1, 5, 112.1 nāma pṛṣṭvābravīttaṃ ca he brahmandāpayāmi te /
KSS, 1, 5, 113.1 dakṣiṇātaḥ suvarṇasya lakṣaṃ tava bhaviṣyati /
KSS, 1, 5, 127.2 tatprasādena dṛṣṭvā tvāṃ smṛtā jātirmayā sakhe //
KSS, 1, 5, 128.1 prāptaṃ divyaṃ ca vijñānaṃ mayoktā te mahākathā /
KSS, 1, 5, 129.1 tvaṃ ca saṃprati tiṣṭheha yāvadāyāti te 'ntikam /
KSS, 1, 5, 129.1 tvaṃ ca saṃprati tiṣṭheha yāvadāyāti te 'ntikam /
KSS, 1, 5, 131.2 tataste śāpanirmuktistasya cāpi bhaviṣyati //
KSS, 1, 5, 136.1 jijñāsanāya raktaṃ te mayā śākarasīkṛtam /
KSS, 1, 5, 136.2 yāvannādyāpyahaṃkāraḥ parityaktastvayā mune //
KSS, 1, 6, 5.2 yena śāpaṃ tariṣyāvas tvaṃ cāhaṃ ca samaṃ sakhe //
KSS, 1, 6, 12.2 pāpaśaṅkā na kartavyā śṛṇutaṃ kathayāmi vām //
KSS, 1, 6, 17.2 yuṣmatsvasā yuvāṃ caiva śāpenaiva cyutau bhuvi //
KSS, 1, 6, 17.2 yuṣmatsvasā yuvāṃ caiva śāpenaiva cyutau bhuvi //
KSS, 1, 6, 18.1 putro janiṣyate cātra yuṣmatsvasurasaṃśayam /
KSS, 1, 6, 18.2 tato 'syāḥ śāpanirmuktiryuvayośca bhaviṣyati //
KSS, 1, 6, 37.1 dattāstava punaḥ pāpa dīnārā bahavo mayā /
KSS, 1, 6, 37.2 dūre tiṣṭhatu tadvṛddhistvayā te 'pi na rakṣitāḥ //
KSS, 1, 6, 38.2 gṛhīto 'yaṃ mayā tvatto bhāṇḍamūlyāya mūṣakaḥ //
KSS, 1, 6, 52.1 brāhmaṇyādbhojanaṃ tāvadasti te tattvayāmunā /
KSS, 1, 6, 52.1 brāhmaṇyādbhojanaṃ tāvadasti te tattvayāmunā /
KSS, 1, 6, 56.1 māmadya lokayātrāṃ tvaṃ śikṣayaitena sāṃpratam /
KSS, 1, 6, 62.1 sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ /
KSS, 1, 6, 85.1 pālyametacca yuṣmākamityuktvā sa tirodadhe /
KSS, 1, 6, 88.1 tato 'bravīdguṇāḍhyo 'pi śṛṇvetatkathayāmi te /
KSS, 1, 6, 92.2 taṃ gṛhītvā gṛhaṃ gaccheḥ sa te putro bhaviṣyati //
KSS, 1, 6, 99.2 siṃhau bhaviṣyataḥ pāpau svecchācārau yuvām iti //
KSS, 1, 6, 100.2 mama tu tvaccharāghātaparyantaṃ tadanantaram //
KSS, 1, 6, 102.2 adya cāhaṃ vimukto 'smi śāpādbāṇāhatastvayā //
KSS, 1, 6, 116.2 udakaiḥ siñca mā tvaṃ māmityuktaṃ hi mayā tava //
KSS, 1, 6, 116.2 udakaiḥ siñca mā tvaṃ māmityuktaṃ hi mayā tava //
KSS, 1, 6, 117.2 na ca prakaraṇaṃ vetsi mūrkhastvaṃ kathamīdṛśaḥ //
KSS, 1, 6, 137.1 śrutaṃ mama syāt kvāpīti prāguktaṃ deva me tvayā /
KSS, 1, 6, 139.2 tava deva mukhaṃ sā ca praviṣṭā samanantaram //
KSS, 1, 6, 142.2 adhigacchati pāṇḍityametanme kathyatāṃ tvayā //
KSS, 1, 6, 145.1 ahaṃ tu śikṣayāmi tvāṃ varṣaṣaṭkena tadvibho /
KSS, 1, 6, 146.2 tadahaṃ māsaṣaṭkena deva tvāṃ śikṣayāmi tat //
KSS, 1, 6, 147.2 ṣaḍbhir māsais tvayā devaḥ śikṣitaś cet tato mayā //
KSS, 1, 6, 149.2 dvādaśābdānvahāmyeṣa śirasā tava pāduke //
KSS, 1, 6, 152.1 sāpi taṃ duḥkhitāvocatsaṃkaṭe 'smiṃstava prabho /
KSS, 1, 6, 155.2 tvayi khinne tadā deva nirvedo me mahānabhūt //
KSS, 1, 6, 156.1 tataḥ śreyonimittaṃ te caṇḍikāgre nijaṃ śiraḥ /
KSS, 1, 6, 157.2 vāgantarikṣādatha māṃ tanmanye siddhirasti te //
KSS, 1, 7, 3.2 svayaṃ kathaya devena kathaṃ te 'nugrahaḥ kṛtaḥ //
KSS, 1, 7, 6.1 uttiṣṭha putra sarvaṃ te sampatsyata iti sphuṭam /
KSS, 1, 7, 18.2 dṛṣṭe tvayyakhilā vidyā prāpsyatyeva tvadicchayā //
KSS, 1, 7, 18.2 dṛṣṭe tvayyakhilā vidyā prāpsyatyeva tvadicchayā //
KSS, 1, 7, 25.2 vindhyāṭavīṃ praviṣṭo 'haṃ tvāṃ draṣṭuṃ bhīṣaṇāmimām //
KSS, 1, 7, 28.1 upagamya tataścaitāṃ tvāṃ śrutvojjayinīgatam /
KSS, 1, 7, 29.1 dṛṣṭvā tvāṃ svāgataṃ kṛtvā caturthyā bhūtabhāṣayā /
KSS, 1, 7, 30.2 tvadāgamo mayā jñāto yathādya niśi tacchṛṇu //
KSS, 1, 7, 38.2 gacchāgato guṇāḍhyaste śāpamokṣasya kāraṇam //
KSS, 1, 7, 39.1 śrutvaitadāgataścāsmi tvaṃ ca dṛṣṭo mayā prabho /
KSS, 1, 7, 39.2 kathayāmyadhunā tāṃ te puṣpadantoditāṃ kathām //
KSS, 1, 7, 40.2 sa puṣpadantas tvaṃ cāpi mālyavān iti viśrutaḥ //
KSS, 1, 7, 48.1 putrāste patitā mūrkhāstatsaṃparkādbhavānapi /
KSS, 1, 7, 48.2 tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet //
KSS, 1, 7, 55.1 vidyāḥ prāpnuhi bhogāṃśca bhuvi bhuṅkṣva tatastava /
KSS, 1, 7, 68.2 dantena puṣpaṃ muñcantyā tayā saṃjñā kṛtā tava //
KSS, 1, 7, 73.1 citraṃ tvayā kathaṃ jñātā sā saṃjñetyudite tayā /
KSS, 1, 7, 74.1 muñca māmavidagdhastvamityuktvā tatkṣaṇātkrudhā /
KSS, 1, 7, 91.2 anyathā māṃ mṛtaṃ viddhi kas te dharmas tato bhavet //
KSS, 1, 7, 92.2 atyājyas taddadāmyanyan māṃsam etatsamaṃ tava //
KSS, 1, 7, 99.1 abhayaṃ dehi sādyaiva snuṣā te hāritā niśi /
KSS, 1, 7, 111.2 tanmālyavāniti bhaviṣyasi me gaṇas tvam ityādiśac ca sa vibhurgirijāpatirmām //
KSS, 1, 7, 113.2 tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ //
KSS, 1, 8, 33.2 macchiṣyau tava cātraitau vyākhyātārau bhaviṣyataḥ //
KSS, 2, 1, 1.1 gaurīnavapariṣvaṅge vibhoḥ svedāmbu pātu vaḥ /
KSS, 2, 1, 21.2 rājannalaṃ viṣādena vāñcheyaṃ tava setsyati //
KSS, 2, 1, 22.1 utpannā hi kṣitau bhāryā tulyā te pūrvanirmitā /
KSS, 2, 1, 22.2 imaṃ ca śṛṇu vṛttāntamatra te varṇayāmyaham //
KSS, 2, 1, 27.1 martyaloke 'vatāro 'stu yuvayoravinītayoḥ /
KSS, 2, 1, 27.2 bhaviṣyathaśca tatraiva yuvāṃ bhāryāpatī iti //
KSS, 2, 1, 28.1 sa vasustvaṃ samutpannaḥ sahasrānīkabhūpate /
KSS, 2, 1, 29.2 jātā mṛgāvatī nāma sā te bhāryā bhaviṣyati //
KSS, 2, 1, 32.2 rājanvakṣyāmi te kiṃcitpratīkṣasva manāgiti //
KSS, 2, 1, 34.2 tasyāścaturdaśasamā viyogaste bhaviṣyati //
KSS, 2, 1, 66.1 iha te janitā putri putro vaṃśadharaḥ pituḥ /
KSS, 2, 1, 66.2 bhaviṣyati ca bhartā te saṃgamo mā śucaṃ kṛthāḥ //
KSS, 2, 1, 80.2 imāṃ vīṇāṃ gṛhāṇa tvaṃ mattaḥ saṃrakṣitāttvayā //
KSS, 2, 1, 80.2 imāṃ vīṇāṃ gṛhāṇa tvaṃ mattaḥ saṃrakṣitāttvayā //
KSS, 2, 1, 85.1 kutastvayedaṃ kaṭakaṃ samprāptamiti tatra saḥ /
KSS, 2, 1, 88.1 kṣīṇaḥ śāpaḥ sa te rājannudayādrau ca sā sthitā /
KSS, 2, 1, 88.2 jamadagnyāśrame jāyā saputrā te mṛgāvatī //
KSS, 2, 2, 4.2 āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ //
KSS, 2, 2, 12.1 kiṃtvante caurasadṛśo vadhastava bhaviṣyati /
KSS, 2, 2, 12.2 hutamagnau tvayā yasmād amarṣakaluṣātmanā //
KSS, 2, 2, 38.1 tataḥ sa caināṃ papraccha kā tvaṃ duḥkhaṃ ca kiṃ tava /
KSS, 2, 2, 38.1 tataḥ sa caināṃ papraccha kā tvaṃ duḥkhaṃ ca kiṃ tava /
KSS, 2, 2, 44.1 ataḥ sa śatrurasmākaṃ kesarī jīyatāṃ tvayā /
KSS, 2, 2, 51.2 ādāyainaṃ ca majjestvaṃ khaḍgaṃ grāhabhayāpaham //
KSS, 2, 2, 56.1 gaṅgāntas tvāṃ tadā magnam anviṣya divasān bahūn /
KSS, 2, 2, 57.1 na putrāḥ sāhasaṃ kāryaṃ jīvanneṣyati vaḥ sakhā /
KSS, 2, 2, 58.1 tataśca tvatpituḥ pārśvamasmākaṃ pratigacchatām /
KSS, 2, 2, 59.1 nagaraṃ na praveṣṭavyaṃ yuṣmābhiriha sāṃpratam /
KSS, 2, 2, 61.1 śrīdattaḥ kva sa te putra iti cāmarṣanirbharaḥ /
KSS, 2, 2, 64.2 śrīdattastadvayasyāśca yūyaṃ tadgamyatāmitaḥ //
KSS, 2, 2, 66.1 pracchannaḥ sthāpitaścāhaṃ tvadarthamiha taiḥ sakhe /
KSS, 2, 2, 78.2 rākṣasī bhava pāpe tvaṃ nighnantī mānuṣāniti //
KSS, 2, 2, 79.1 tvattaḥ keśagrahe prāpte śāpāntaṃ me sa cākarot /
KSS, 2, 2, 80.2 tvayā kṛtaḥ sa śāpāntastadgṛhāṇādhunā varam //
KSS, 2, 2, 92.1 jñātaṃ mayā te hṛdayaṃ sakhe māpahnavaṃ kṛthāḥ /
KSS, 2, 2, 103.2 tvaṃ vā prāṇaprado bhartā mṛtyurvāpyeṣa niścayaḥ //
KSS, 2, 2, 135.1 itastvaṃ gaccha matpallīṃ jāne sā tatra te gatā /
KSS, 2, 2, 135.1 itastvaṃ gaccha matpallīṃ jāne sā tatra te gatā /
KSS, 2, 2, 135.2 ahaṃ tatraiva caiṣyāmi dāsyāmyasimimaṃ ca te //
KSS, 2, 2, 141.2 āgatya caṇḍikāyāstvām upahārīkariṣyati //
KSS, 2, 2, 142.1 etadarthaṃ hi tena tvamito vindhyāṭavītaṭāt /
KSS, 2, 2, 144.1 ekastu muktyupāyaste vidyate yadi manyase /
KSS, 2, 2, 145.1 atyarthaṃ sā ca dṛṣṭvā tvāṃ jāyate madanāturā /
KSS, 2, 2, 149.2 na tvāṃ kṣameta tadgaccha vismartavyā na sundarī //
KSS, 2, 2, 154.1 kiṃ śrīdattastvamityukto lubdhakena ca tatra saḥ /
KSS, 2, 2, 155.2 dṛṣṭā sā te mayā bhāryā krandantī tvāmitastataḥ //
KSS, 2, 2, 155.2 dṛṣṭā sā te mayā bhāryā krandantī tvāmitastataḥ //
KSS, 2, 2, 159.1 tataś cāham ihāyāto buddhvā tvannāma tanmukhāt /
KSS, 2, 2, 164.2 tatprātastatra gaccha tvamadya viśramyatāmiha //
KSS, 2, 2, 179.2 prādānmahyamaputrāya tattavaivākhilaṃ dhanam //
KSS, 2, 2, 184.2 tattenaivāpadeśena hṛtvā tubhyaṃ dadāmi tām //
KSS, 2, 2, 185.2 yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi //
KSS, 2, 3, 14.1 etatsampatsyate rājannacirādvāñchitaṃ tava /
KSS, 2, 3, 18.1 matputrī tava gāndharve śiṣyā bhavitumicchati /
KSS, 2, 3, 18.2 snehas te 'smāsu cettattvaṃ tām ihaivaitya śikṣaya //
KSS, 2, 3, 18.2 snehas te 'smāsu cettattvaṃ tām ihaivaitya śikṣaya //
KSS, 2, 3, 23.1 bhuvi vyasanitākhyātiḥ prarūḍhā te lateva yā /
KSS, 2, 3, 24.1 sa hi tvāṃ rāgiṇaṃ matvā kanyāratnena lobhayan /
KSS, 2, 3, 25.1 tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ /
KSS, 2, 3, 27.2 tvatputryāstadihaivaiṣā bhavatā preṣyatāmiti //
KSS, 2, 3, 30.1 sa hi prabhāvavānrājā svīkāryaśca tava prabho /
KSS, 2, 3, 30.2 tathā ca tadgataṃ sarvaṃ śṛṇvidaṃ kathayāmi te //
KSS, 2, 3, 38.1 prītāsmi te gṛhāṇemaṃ putra khaḍgottamaṃ mama /
KSS, 2, 3, 38.2 etatprabhāvācchatrūṇām ajeyas tvaṃ bhaviṣyasi //
KSS, 2, 3, 40.1 atīva caṇḍaṃ karmeha kṛtaṃ caitadyatastvayā /
KSS, 2, 3, 40.2 ataścaṇḍamahāsena ityākhyā te bhaviṣyati //
KSS, 2, 3, 50.1 kastvaṃ subhaga kasmācca praviṣṭo 'sīha sāṃpratam /
KSS, 2, 3, 52.1 kā tvaṃ rodiṣi kasmācca pṛṣṭā teneti bhūbhṛtā /
KSS, 2, 3, 55.2 tṛṣṇāśramārtaś cādya tvāṃ prāpyāpi tyaktavānayam //
KSS, 2, 3, 56.2 suptotthitaśca niyataṃ tvayi pāpaṃ samācaret //
KSS, 2, 3, 57.1 iti me tava kalyāṇamapaśyantyā galantyamī /
KSS, 2, 3, 58.2 yadi mayyasti te snehastadidaṃ madvacaḥ kuru //
KSS, 2, 3, 59.1 prabuddhasyāsya gatvā tvaṃ rudihi svapituḥ puraḥ /
KSS, 2, 3, 59.2 tataśca niyataṃ sa tvāṃ pṛcchedudvegakāraṇam //
KSS, 2, 3, 60.1 tvāṃ cennipātayetkaścittato me kā gatirbhavet /
KSS, 2, 3, 60.2 etadduḥkhaṃ mametyevaṃ sa ca vācyastvayā tataḥ //
KSS, 2, 3, 61.1 evaṃ kṛte 'sti kalyāṇaṃ tavāpi ca mamāpi ca /
KSS, 2, 3, 64.1 hanyāttvāṃ ko'pi cettāta tadā me kā gatirbhavet /
KSS, 2, 3, 82.1 kiṃca sa rājanvāñchati dātuṃ tubhyaṃ sadaiva tanayāṃ tām /
KSS, 2, 3, 83.1 sā cāvaśyaṃ manye vāsavadattā tvayaiva pariṇeyā /
KSS, 2, 4, 28.1 uvāca cainaṃ gāndharvaṃ tvametāṃ śikṣaya prabho /
KSS, 2, 4, 39.1 ihaiva sarvair yuṣmābhiḥ sthātavyaṃ satatodyataiḥ /
KSS, 2, 4, 66.1 yadā vāsavadatteyaṃ tvayi visrambhameṣyati /
KSS, 2, 4, 71.1 he brahmanrogavairūpyaṃ sarvametadahaṃ tava /
KSS, 2, 4, 82.2 puruṣaṃ brūhi madgehe tvayādyāgamyatāmiti //
KSS, 2, 4, 85.1 na dhanaṃ vāñchyate tvattaḥ svāminyetyudite tayā /
KSS, 2, 4, 92.1 kimayaṃ nirdhanaḥ putri sevyate puruṣastvayā /
KSS, 2, 4, 93.1 kvānurāgaḥ kva veśyātvamiti te vismṛtaṃ katham /
KSS, 2, 4, 96.2 tadamba naiva vaktavyā bhūyo 'pyevamahaṃ tvayā //
KSS, 2, 4, 100.1 tattvamāgaccha tatrādya tathā ca kuru yena saḥ /
KSS, 2, 4, 128.1 vibhīṣaṇāntikaṃ gaccha madbhaktaḥ sa hi te dhanam /
KSS, 2, 4, 132.1 tiṣṭha dāsyāmi te vittam ity uktvā brāhmaṇaṃ ca tam /
KSS, 2, 4, 137.2 yadi te kautukaṃ brahmaṃstadidaṃ śṛṇu vacmi te //
KSS, 2, 4, 137.2 yadi te kautukaṃ brahmaṃstadidaṃ śṛṇu vacmi te //
KSS, 2, 4, 155.1 ahaṃ haririhāyātastvadarthamiti tena sā /
KSS, 2, 4, 159.1 kasmādevaṃvidhaṃ putri vartase kathyatāṃ tvayā /
KSS, 2, 4, 163.1 devasyānugrahātputri tvaṃ devītvamihāgatā /
KSS, 2, 4, 163.2 ahaṃ ca te 'tra jananī tanme dehi sutāphalam //
KSS, 2, 4, 166.2 pāpā te jananī svargaṃ vyaktaṃ netuṃ na yujyate //
KSS, 2, 4, 168.1 tanmadhye kṛtatadveṣā tvanmātāsau praveśyate /
KSS, 2, 4, 168.2 tadasyāḥ pañcacūḍaṃ tvaṃ kṣurakᄆptaṃ śiraḥ kuru //
KSS, 2, 4, 178.1 he lokā iha yuṣmākamuparyadya patiṣyati /
KSS, 2, 5, 4.1 sutāṃ ca dattvā saṃmānya tvāmayaṃ moktumicchati /
KSS, 2, 5, 5.2 apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ //
KSS, 2, 5, 9.2 sāyudhenāpayātavyaṃ naktaṃ guptamitastvayā //
KSS, 2, 5, 11.1 pulindakasya sakhyuste pārśvamagre ca yāmyaham /
KSS, 2, 5, 36.1 upakāraṃ ca vatseśa tavādya kṛtavatyaham /
KSS, 2, 5, 36.2 kariṣyāmi ca bhūyo 'pi tvatputrasya bhaviṣyataḥ //
KSS, 2, 5, 37.1 eṣā vāsavadattā ca patnī te naiva mānuṣī /
KSS, 2, 5, 48.1 deva caṇḍamahāsenaḥ prīto jāmātari tvayi /
KSS, 2, 5, 52.2 sā jagāda kathā kācittvayā me varṇyatāmiti //
KSS, 2, 5, 63.1 te taṃ pratyabruvanrājannupāyo 'tra tavāstyayam /
KSS, 2, 5, 63.2 hatvaitaṃ tvatsutaṃ vahnau tanmāṃsaṃ hūyate 'khilam //
KSS, 2, 5, 64.1 tadgandhāghrāṇato rājñyaḥ sarvāḥ prāpsyanti te sutān /
KSS, 2, 5, 65.2 atas tavāpi homena sādhayāmo vayaṃ sutam //
KSS, 2, 5, 89.2 sādhyate cet tvayā tat te dāsyāmo 'rthān bahūn iti //
KSS, 2, 5, 89.2 sādhyate cet tvayā tat te dāsyāmo 'rthān bahūn iti //
KSS, 2, 5, 90.1 sāpyuvāca dhruvaṃ yūnāṃ kāpi strī vāñchiteha vaḥ /
KSS, 2, 5, 92.1 kathaṃ śiṣyāprasādena bhūri prāptaṃ dhanaṃ tvayā /
KSS, 2, 5, 93.1 kautukaṃ yadi tatputrāḥ śrūyatāṃ varṇayāmi vaḥ /
KSS, 2, 5, 98.2 martuṃ tadbhadra pāśo 'tra tvayā me badhyatāmiti //
KSS, 2, 5, 100.2 kriyate kathamudbandhastvayā me darśyatāmiti //
KSS, 2, 5, 107.1 sadā tvayyeva me prītirihārūḍhastvameva ca /
KSS, 2, 5, 107.1 sadā tvayyeva me prītirihārūḍhastvameva ca /
KSS, 2, 5, 107.2 tatsundara tavaivedaṃ dhanamehi bhajasva mām //
KSS, 2, 5, 114.2 kāṃ striyaṃ vāñchatha kṣipraṃ tāmahaṃ sādhayāmi vaḥ //
KSS, 2, 5, 121.1 sadaiva tvaddidṛkṣā me bhavatyadya punarmayā /
KSS, 2, 5, 121.2 svapne dṛṣṭāsi tenāhamutkā tvāṃ draṣṭumāgatā //
KSS, 2, 5, 122.1 bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ /
KSS, 2, 5, 137.2 tattvaṃ kenāpi kāntena puṃsā me saṃgamaṃ kuru //
KSS, 2, 5, 138.2 iha sthitā vaṇikputrāstarhi tānānayāmi te //
KSS, 2, 5, 162.1 tataḥ śvaśrūravādīttāṃ putri sādhu kṛtaṃ tvayā /
KSS, 2, 5, 184.2 kā te vijñaptir astīti vaṇigveṣām uvāca tām //
KSS, 2, 5, 189.1 tataḥ pratyabravītsā tānyadi na pratyayo 'sti vaḥ /
KSS, 2, 6, 2.2 rājā caṇḍamahāsenastava saṃdiṣṭavānidam //
KSS, 2, 6, 3.1 yuktaṃ vāsavadattā yatsvayameva tvayā hṛtā /
KSS, 2, 6, 3.2 tadarthameva hi mayā tvamānīta ihābhavaḥ //
KSS, 2, 6, 4.1 saṃyatasya ca naiveha dattaiṣā te mayā svayam /
KSS, 2, 6, 4.2 naivamasmāsu te prītirbhavediti viśaṅkinā //
KSS, 2, 6, 9.1 gopālakasyāgamanaṃ pratīkṣethāṃ yuvāmiha /
KSS, 2, 6, 40.1 mātṛhīnastvayāyaṃ me kathaṃ śiśurupekṣitaḥ /
KSS, 2, 6, 50.1 putra kiṃ roṣitastāto rudraśarmā tvayā mayi /
KSS, 2, 6, 51.1 ato 'dhikaṃ te kartāsmi na cedadyāpi śāmyasi /
KSS, 2, 6, 51.2 svaputrapoṣiṇī kasmāttvaṃ māṃ kliśnāsi sarvadā //
KSS, 2, 6, 53.2 ādarśaṃ darśayatvekā tvacceṭī vedmyahaṃ param //
KSS, 2, 6, 74.1 bandhumatyāparāddhaṃ ca kiṃ mayā devi te kṛtam /
KSS, 2, 6, 74.2 ḍuṇḍubheṣu praharatha kruddhā yūyam ahīn prati //
KSS, 2, 6, 75.1 etattvamupamānaṃ me vyācakṣveti kutūhalāt /
KSS, 2, 6, 83.2 ahibhyaḥ kupito brahman haṃsi tvaṃ ḍuṇḍubhān katham //
KSS, 2, 6, 84.1 ahinā te priyā daṣṭā vibhinnau cāhiḍuṇḍubhau /
KSS, 2, 6, 87.1 tadetadupamānāya tava devi mayoditam /
KSS, 2, 6, 87.2 ḍuṇḍubheṣu praharatha kruddhā yūyamahiṣviti //
KSS, 3, 1, 15.2 mṛtā te deva devīti mithyā vakti sma taṃ nṛpam //
KSS, 3, 1, 35.1 kimadyaivamakasmāttvaṃ maunaṃ tyaktvoktavāniti /
KSS, 3, 1, 36.1 durlakṣaṇeyaṃ kanyā te vivāho 'syā yadā bhavet /
KSS, 3, 1, 36.2 tadā sasutadārasya kṣayaḥ syāt tava niścitam //
KSS, 3, 1, 38.2 upari nyastadīpāyāṃ gaṅgāyāṃ kṣipyatāṃ tvayā //
KSS, 3, 1, 48.2 adhastūṣṇīṃ ca yuṣmābhiḥ śayitavyamimāṃ niśām //
KSS, 3, 1, 78.1 nāhaṃ parastrīm ādāsye tvaṃ vā tyakṣyasi tāṃ yadi /
KSS, 3, 1, 78.2 tato naṅkṣyati te dharmo daṇḍyo me ca bhaviṣyasi //
KSS, 3, 1, 100.1 arājakānām adhunā bhava rājā tvam eva naḥ /
KSS, 3, 1, 131.2 rājanvāsavadattāṃ te dṛṣṭvā hanta smṛtaṃ mayā //
KSS, 3, 1, 132.1 yudhiṣṭhirādayo 'bhūvan purā te prapitāmahāḥ /
KSS, 3, 1, 134.1 strīvairaṃ rakṣaṇīyaṃ vastaddhi bījamihāpadām /
KSS, 3, 1, 134.2 tathāhi śṛṇutaitāṃ ca kathāṃ vaḥ kathayāmyaham //
KSS, 3, 1, 141.2 yuṣmākaṃ draupadī caikā bahūnāmiha vallabhā //
KSS, 3, 1, 142.2 madvākyādayametasyāḥ samayaścāstu vaḥ sadā //
KSS, 3, 1, 144.1 ityetanmadvaco rājaṃstava te prapitāmahāḥ /
KSS, 3, 1, 145.2 tvāṃ draṣṭumiha vatseśa tadidaṃ śṛṇu vacmi te //
KSS, 3, 1, 145.2 tvāṃ draṣṭumiha vatseśa tadidaṃ śṛṇu vacmi te //
KSS, 3, 1, 146.1 yathaitanme kṛtaṃ vākyaṃ kuryāstvaṃ mantriṇāṃ tathā /
KSS, 3, 1, 147.1 kaṃcitkālaṃ ca duḥkhaṃ te bhaviṣyati na ca tvayā /
KSS, 3, 1, 147.1 kaṃcitkālaṃ ca duḥkhaṃ te bhaviṣyati na ca tvayā /
KSS, 3, 2, 20.1 papraccha ca mahābrahman kā te bālā bhavaty asau /
KSS, 3, 2, 22.1 tad etāṃ sthāpayāmy adya tava haste yaśasvini /
KSS, 3, 2, 43.1 ityāsītsa munistatra tadeṣāvantikāpi te /
KSS, 3, 2, 43.2 tadvadeva sthitā kāpi tattvamārādhayerimām //
KSS, 3, 2, 63.1 tvadicchāṅgīkṛtāsmābhistaditaḥ saptame dine /
KSS, 3, 2, 69.1 itthaṃ mitrīkṛtaḥ śatrurna ca bhartānyathā tvayi /
KSS, 3, 2, 88.2 adyaiva nātha vatseśaḥ prayāti tvadgṛhāditi //
KSS, 3, 2, 100.1 gacchatāvantikāṃ brūtha nikṣepastvaṃ hi me sthitā /
KSS, 3, 2, 100.2 tadatra kiṃ te yatrāhaṃ tatraivāgamyatāmiti //
KSS, 3, 2, 101.2 papraccha mālātilakau kenemau te kṛtāviti //
KSS, 3, 2, 112.1 magadheśasutālābhāttava sāmrājyakāṅkṣiṇā /
KSS, 3, 2, 119.2 dhanyastvaṃ nṛpate yasya mantrī yaugandharāyaṇaḥ //
KSS, 3, 3, 12.1 uttiṣṭha tvatkṛte rājan prahito 'smīha viṣṇunā /
KSS, 3, 3, 21.1 jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa /
KSS, 3, 3, 22.2 yuṣmadgururapītyenāmuvācātha purūravāḥ //
KSS, 3, 3, 23.2 urvaśyā te viyogaḥ syād ā kṛṣṇārādhanāditi //
KSS, 3, 3, 33.1 na śrutā yadi tad rājan katheyaṃ śrūyatāṃ tvayā /
KSS, 3, 3, 47.2 pṛthvīvijayahetos te yatno 'smābhiriyaṃ kṛtaḥ //
KSS, 3, 3, 48.2 devyā naivāparāddhaṃ te pūrṇā tūpakṛtiḥ kṛtā //
KSS, 3, 3, 50.1 uvāca caitaj jāne 'haṃ devyā yuṣmatprayuktayā /
KSS, 3, 3, 54.1 mantribhiste vayaṃ tāvadvañcitā tattathādhunā /
KSS, 3, 3, 57.1 vyājena putri nītā tvamanyāsaktaśca te patiḥ /
KSS, 3, 3, 57.1 vyājena putri nītā tvamanyāsaktaśca te patiḥ /
KSS, 3, 3, 68.2 bhagavatyavatīrṇāsi kā tvaṃ mama gṛheṣviti //
KSS, 3, 3, 69.1 sāpyavādīttvayā naiva deyā kasmaicidapyaham /
KSS, 3, 3, 69.2 gṛhasthitā śubhāhaṃ te pṛṣṭenānyena tāta kim //
KSS, 3, 3, 82.2 dehi māṃ tāta mā bhūtte mannimittamupadravaḥ //
KSS, 3, 3, 83.2 īdṛktu vācā niyamo grāhyaḥ saṃbandhināṃ tvayā //
KSS, 3, 3, 95.2 kā te bhavati bāleyaṃ tvayā me kathyatāmiti //
KSS, 3, 3, 95.2 kā te bhavati bāleyaṃ tvayā me kathyatāmiti //
KSS, 3, 3, 99.2 adyāhaṃ tvadgṛhe bhokṣye rātrau sthāsyāmi tatra ca //
KSS, 3, 3, 100.1 darśayitvā ca tattvaṃ te sādhayiṣyāmi vāñchitam /
KSS, 3, 3, 119.2 dṛṣṭaṃ tvayā yadeṣā te bhāryā divyā na mānuṣī //
KSS, 3, 3, 119.2 dṛṣṭaṃ tvayā yadeṣā te bhāryā divyā na mānuṣī //
KSS, 3, 3, 120.1 dvitīyā sāpi caitasyā dṛṣṭādya bhaginī tvayā /
KSS, 3, 3, 121.1 tadetatsiddhaye mantraṃ dvārollekhyaṃ dadāmi te /
KSS, 3, 3, 129.2 kiṃ tayā māmupehi tvamahaṃ hi tava gehinī //
KSS, 3, 3, 129.2 kiṃ tayā māmupehi tvamahaṃ hi tava gehinī //
KSS, 3, 3, 135.1 duṣkṛtaṃ tvayi divyānāmatyuccapadajanmanām /
KSS, 3, 3, 142.1 satyaṃ tvajjāra ityuktvā vihasansa tato muniḥ /
KSS, 3, 3, 144.1 varāṅgalubdhasyāṅge te tatsahasraṃ bhaviṣyati /
KSS, 3, 3, 145.1 tāṃ vilokya tadaivākṣṇāṃ sahasraṃ bhavitā ca te /
KSS, 3, 3, 150.1 yuvāṃ pūrvabhaginyau ca devyau śāpacyute ubhe /
KSS, 3, 3, 150.2 tadvadanyonyahitakṛnnirdvandvaṃ hṛdayaṃ hi vām //
KSS, 3, 3, 157.1 satyaṃ tasyānupālyaṃ ca tvayā ca sa na vañcitaḥ /
KSS, 3, 3, 162.1 bahunā kiṃ mayā sarvaṃ jñātuṃ prīto 'smi ca tvayi /
KSS, 3, 3, 166.2 tava vijñātavṛttānto hṛṣṭaḥ saṃdiṣṭavān idam //
KSS, 3, 3, 167.2 yaugandharāyaṇo yatte mantrī kimadhikoktibhiḥ //
KSS, 3, 3, 168.1 dhanyā vāsavadattā tu tvadbhaktyā tatkṛtaṃ tayā /
KSS, 3, 4, 32.2 rājā yuṣmākamasmīti vaktyasmānanuśāsti ca //
KSS, 3, 4, 35.1 mā gās tvam apraṇamyeti rājādeśena jalpataḥ /
KSS, 3, 4, 42.2 pitāmahanikhātaṃ te nidhānaṃ svīkuruṣva tat //
KSS, 3, 4, 52.1 etatkulakramāyātaṃ mahāsiṃhāsanaṃ tvayā /
KSS, 3, 4, 67.2 śrutā kiṃ nātra yuṣmābhiḥ puṃsaḥ sattvavataḥ kathā //
KSS, 3, 4, 99.1 devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati /
KSS, 3, 4, 99.2 tanme tvameva śaraṇaṃ śivena naya māṃ pathā //
KSS, 3, 4, 115.1 rakṣāmyahaṃ śarīraṃ te tatsukhaṃ svapihi prabho /
KSS, 3, 4, 135.1 vidūṣakasya doṣo 'yaṃ yena yūyamupekṣitāḥ /
KSS, 3, 4, 137.2 sthirayā yadi kṛtyaṃ vo dhuryarakṣitayā śriyā //
KSS, 3, 4, 139.1 saṃgharṣaśālināṃ tarhi samayaṃ vo dadāmyaham /
KSS, 3, 4, 140.2 sa yuṣmākaṃ pradhānaḥ syādvīro hi svāmyamarhati //
KSS, 3, 4, 144.2 evaṃ kṛte tvamasmākaṃ svāmī niyama eṣa naḥ //
KSS, 3, 4, 177.1 bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ /
KSS, 3, 4, 179.1 tadgṛhāṇaitadīyāṃstvaṃ sarṣapānvīra yena te /
KSS, 3, 4, 179.1 tadgṛhāṇaitadīyāṃstvaṃ sarṣapānvīra yena te /
KSS, 3, 4, 183.1 ihaiva devībhavane māsasyānte punastvayā /
KSS, 3, 4, 183.2 āgantavyaṃ mahāvīra vismartavyamidaṃ na te //
KSS, 3, 4, 187.2 gate tvayi mama prāṇāstrāsākrāntāḥ prayāntyamī //
KSS, 3, 4, 188.1 tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ /
KSS, 3, 4, 207.1 nātha smarasi yattatra tava devīgṛhe niśi /
KSS, 3, 4, 207.2 māsānte tvamihāgaccherityuktaṃ divyayā girā //
KSS, 3, 4, 209.1 sādhu smṛtaṃ tvayā tanvi vismṛtaṃ tanmayā punaḥ /
KSS, 3, 4, 216.2 iha kāmacaratvācca tvāmapaśyamahaṃ tadā //
KSS, 3, 4, 217.1 tvadguṇākṛṣṭacittā ca tatkālamahameva tām /
KSS, 3, 4, 217.2 adṛśyavāṇīmasṛjaṃ punarāgamanāya te //
KSS, 3, 4, 218.2 sā te rājasutaivāsmin kārye smṛtim ajījanat //
KSS, 3, 4, 219.1 tvadarthaṃ ca sthitāsmīha tattubhyamidamarpitam /
KSS, 3, 4, 219.1 tvadarthaṃ ca sthitāsmīha tattubhyamidamarpitam /
KSS, 3, 4, 229.1 nāriṣṭaśaṅkā kartavyā sa hi te vartate patiḥ /
KSS, 3, 4, 229.2 yukto divyena bhogena tvāmupaiṣyati cācirāt //
KSS, 3, 4, 232.2 sakhi mānuṣasaṃsargātkruddhā vidyādharāstvayi //
KSS, 3, 4, 233.1 pāpaṃ ca te cikīrṣanti tadito gamyatāṃ tvayā /
KSS, 3, 4, 233.1 pāpaṃ ca te cikīrṣanti tadito gamyatāṃ tvayā /
KSS, 3, 4, 235.1 vidyādharair anākramyastatra tvaṃ gaccha sāṃpratam /
KSS, 3, 4, 257.1 tubhyameva mayā dattaṃ putra sarvamidaṃ gṛham /
KSS, 3, 4, 265.1 ito deśāt tvayaikaikaḥ kramād ekaikato gṛhāt /
KSS, 3, 4, 271.1 tajjīvantī svahastena tubhyaṃ guṇavate gṛham /
KSS, 3, 4, 272.2 yadyevamamba tarhi tvaṃ mā sma viklavatāṃ kṛthāḥ //
KSS, 3, 4, 273.1 ahaṃ tatrādya gacchāmi jīvatvekasutastava /
KSS, 3, 4, 273.2 kimetaṃ ghātayāmīti kṛpā te mayi mā ca bhūt //
KSS, 3, 4, 298.1 kṣaṇācca mocayāmyetadbaddhaṃ pravahaṇaṃ tava /
KSS, 3, 4, 298.2 yūyaṃ cāpyavalambadhvaṃ baddhvā māṃ pāśurajjubhiḥ //
KSS, 3, 4, 299.2 uddhartavyo 'smi yuṣmābhiravalambanarajjubhiḥ //
KSS, 3, 4, 313.1 sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka /
KSS, 3, 4, 313.2 anena tava dhairyeṇa tuṣṭo 'smi tadidaṃ śṛṇu //
KSS, 3, 4, 316.1 madvarācca tavedānīṃ kṣuttṛṣṇā ca na vartsyati /
KSS, 3, 4, 334.2 mā māṃ vadhīḥ susattvastvaṃ tatkuruṣva kṛpāmiti //
KSS, 3, 4, 335.1 kiṃnāmā tvaṃ ca keyaṃ ca tava ceṣṭeti tena saḥ /
KSS, 3, 4, 335.1 kiṃnāmā tvaṃ ca keyaṃ ca tava ceṣṭeti tena saḥ /
KSS, 3, 4, 338.2 tvayā cādya jito 'smīha tat samāptam idaṃ mama //
KSS, 3, 4, 339.2 mayaiva sa bhujas tatra lūnaste pauṇḍravardhane //
KSS, 3, 4, 340.1 rākṣaso 'pyavadattarhi devāṃśastvaṃ na mānuṣaḥ /
KSS, 3, 4, 340.2 manye tvadarthamevābhūccharvājñānugrahaḥ sa me //
KSS, 3, 4, 341.1 tadidānīṃ suhṛnme tvaṃ yadā māṃ ca smariṣyasi /
KSS, 3, 4, 341.2 tadāhaṃ saṃnidhāsye te siddhaye saṃkaṭeṣvapi //
KSS, 3, 4, 348.2 bhadrāvidyādharīhetoratastvaṃ tatra māṃ naya //
KSS, 3, 4, 351.1 ayaṃ sa parvataḥ śrīmānudayākhyaḥ purastava /
KSS, 3, 4, 354.2 ayaṃ priyāgame mārgastaveti bruvatīmiva //
KSS, 3, 4, 364.2 dṛṣṭaḥ kiṃ ko'pi yuṣmābhirihāpūrvaḥ pumāniti //
KSS, 3, 4, 375.2 tvaṃ me prāṇā guṇakrītā dāsī cāhaṃ tava prabho //
KSS, 3, 4, 375.2 tvaṃ me prāṇā guṇakrītā dāsī cāhaṃ tava prabho //
KSS, 3, 4, 401.1 kathametāstvayā bhāryāḥ prāptāḥ kaścaiṣa rākṣasaḥ /
KSS, 3, 5, 1.2 rājan daivānukūlyaṃ ca vidyate pauruṣaṃ ca te //
KSS, 3, 5, 7.1 tuṣṭo 'smi te tad uttiṣṭha nirvighnaṃ jayam āpsyasi /
KSS, 3, 5, 13.1 dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ /
KSS, 3, 5, 32.1 śṛṇv idaṃ kathayāmy adya rahasyaṃ te 'nurāgiṇī /
KSS, 3, 5, 36.2 sa hi dyūtarato dveṣyas tvaṃ tu me paramaḥ priyaḥ //
KSS, 3, 5, 54.2 nityaṃ vairī sa te tasmād vijayasva tam agrataḥ //
KSS, 3, 5, 76.2 śiṣyās te khyāpayāmāsur bhikṣāśinam itas tataḥ //
KSS, 3, 6, 2.1 tvadbuddhyā nirjitāḥ sarve pṛthivyāṃ bhūbhṛto mayā /
KSS, 3, 6, 4.2 na rājan brahmadattas te bhūyo vyabhicariṣyati //
KSS, 3, 6, 5.1 ākrāntopanatastveṣa bhṛśaṃ saṃmānitas tvayā /
KSS, 3, 6, 6.2 tathā ca śrūyatām atra kathāṃ te varṇayāmy aham //
KSS, 3, 6, 33.1 bhoḥ somadatta tuṣṭo 'smi tava tad gaccha bhūpateḥ /
KSS, 3, 6, 36.1 evaṃ vadaṃśca tatra tvaṃ mahatīm ṛddhim āpsyasi /
KSS, 3, 6, 56.1 tam upāgatya bhaktyā tvaṃ pūjaya prārthitapradam /
KSS, 3, 6, 58.1 atha tāḥ pratyavocan māṃ kim etāvat tvayocyate /
KSS, 3, 6, 59.1 tathā caitatprabhāvaṃ te varṇayāmo vayaṃ śṛṇu /
KSS, 3, 6, 82.1 na mayā tanayas tvattaḥ samprāpta iti vādinīm /
KSS, 3, 6, 83.1 vighno 'tra tava jāto 'yaṃ vinā vighneśapūjanam /
KSS, 3, 6, 97.1 na pūjito gajamukhaḥ senānyaṃ vāñchatā tvayā /
KSS, 3, 6, 97.2 tenaiṣa vighno jātas te tat kuruṣva tadarcanam //
KSS, 3, 6, 106.2 upadeśo mamāpyeṣa yuṣmābhir dāpyatām iti //
KSS, 3, 6, 151.2 bhaja sundarakādyāpi māṃ tvadāyattajīvitām //
KSS, 3, 6, 174.1 kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ /
KSS, 3, 6, 175.2 prāpto mānuṣabhogārthī tvatsakāśaṃ tadājñayā //
KSS, 3, 6, 189.1 bhavatā cādya dṛṣṭāhaṃ śreyo'rthaṃ te kṛtārcanā /
KSS, 3, 6, 190.1 tad asmadīye 'tra naye tvam api praviśādhunā /
KSS, 3, 6, 194.1 ya eṣa phalabhūtyākhyaḥ sthito vipras tavāntike /
KSS, 3, 6, 199.2 āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ //
KSS, 3, 6, 219.1 tasmāt tava sa rājendra jitvāpyācarataḥ śubham /
KSS, 3, 6, 219.2 brahmadatto vikurvīta yadi hanyās tvam eva tam //
KSS, 4, 1, 20.1 śṛṇu saṃkṣiptam etat te vatseśvara vadāmy aham /
KSS, 4, 1, 20.2 babhūva pāṇḍur iti te rājā pūrvapitāmahaḥ //
KSS, 4, 1, 21.1 taveva tasya dve eva bhavye bhārye babhūvatuḥ /
KSS, 4, 1, 25.1 svairastho nirvimarśena hato 'haṃ yat tvayā tataḥ /
KSS, 4, 1, 25.2 bhāryāsaṃbhogakāle te madvan mṛtyur bhaviṣyati //
KSS, 4, 1, 31.1 tvaṃ ca tvatpūrvajaprītyā priyaḥ kalyāṇapātra me /
KSS, 4, 1, 31.1 tvaṃ ca tvatpūrvajaprītyā priyaḥ kalyāṇapātra me /
KSS, 4, 1, 31.2 putraś ca tava kāmāṃśo yathā bhāvī tathā śṛṇu //
KSS, 4, 1, 34.2 jātā vāsavadatteyaṃ sampannā mahiṣī ca te //
KSS, 4, 1, 53.1 bho brāhmaṇi kathā kācit tvayā naḥ kathyatām iti /
KSS, 4, 1, 66.1 tatpārśvaṃ vraja rājyaṃ te sādhayiṣyati vatsa saḥ /
KSS, 4, 1, 68.1 śvaśurasya gṛhaṃ gatvā tvaṃ hi prāpya tato dhanam /
KSS, 4, 1, 75.2 tvaṃ cireṇāgatāsīti pādaghātair atāḍayat //
KSS, 4, 1, 101.2 yuṣmaddarśanakalyāṇaprāptyā tat phalitaṃ hi me //
KSS, 4, 1, 105.1 bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā /
KSS, 4, 1, 105.1 bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā /
KSS, 4, 1, 105.1 bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā /
KSS, 4, 1, 121.1 tadādeśena ca prāptaṃ mayā tvaccaraṇāntikam /
KSS, 4, 1, 125.2 vaideśikaḥ sa jāne 'haṃ devaras te bhaviṣyati //
KSS, 4, 1, 127.2 iyaṃ te bhrātṛjāyeti brāhmaṇīṃ tām adarśayat //
KSS, 4, 1, 140.1 girīśārādhanaprāpyaṃ putraṃ te nārado 'bhyadhāt /
KSS, 4, 1, 144.1 uttiṣṭhataṃ sa yuvayoḥ kāmāṃśo janitā sutaḥ /
KSS, 4, 2, 20.1 sarvadā prāpyate 'smābhistvattaḥ sarvam abhīpsitam /
KSS, 4, 2, 21.1 tataḥ kalpadrumo 'vādīd rājann utpatsyate tava /
KSS, 4, 2, 32.1 deva tvaṃ śaśvad asmākam abhīṣṭaṃ phaladāyakaḥ /
KSS, 4, 2, 32.2 tad ekam idam adya tvaṃ mama pūraya vāñchitam //
KSS, 4, 2, 33.2 svastyastu te pradatto 'si lokāya draviṇārthine //
KSS, 4, 2, 44.2 rājye tṛṇa iva tyakte yūnāpi kṛpayā tvayā //
KSS, 4, 2, 51.2 tām ahaṃ te prayacchāmi mamecchāṃ mānyathā kṛthāḥ //
KSS, 4, 2, 53.1 tvaṃ ca tatraiva me jāto dvitīyaṃ hṛdayaṃ suhṛt /
KSS, 4, 2, 67.1 maivaṃ kṛthāḥ prasannāsmi tava yācasva māṃ varam /
KSS, 4, 2, 68.1 tvaṃ prasannā varaḥ ko 'nyastathāpyetāvad arthaye /
KSS, 4, 2, 87.1 kastvaṃ kiṃ cāgato 'syetāṃ bhūmim atyantadurgamām /
KSS, 4, 2, 89.1 tvāṃ ca dṛṣṭvādhunātmīyo devi prāṇapradaḥ suhṛt /
KSS, 4, 2, 90.1 sa hi tvam iva rūpeṇa yauvanena ca sundari /
KSS, 4, 2, 92.1 tat tvadākṛtir eṣā cet tādṛśena na yujyate /
KSS, 4, 2, 94.2 kva sa te suhṛd ānīya tāvan me darśyatām iti //
KSS, 4, 2, 111.1 ānītaḥ sa mayā devi suhṛd yogyo varastava /
KSS, 4, 2, 111.2 manyase yadi tat tubhyaṃ darśayāmyadhunaiva tam //
KSS, 4, 2, 114.1 sakhā te mānuṣo nāyaṃ kāmaṃ ko 'pyayam āgataḥ /
KSS, 4, 2, 118.1 uttiṣṭhotpatsyate ko'pi mahātmā tanayastava /
KSS, 4, 2, 123.1 tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt /
KSS, 4, 2, 141.1 yadā ca mānuṣeṇaiṣā sutā te pariṇeṣyate /
KSS, 4, 2, 143.2 sampannaṃ sarvakalyāṇaṃ tathā viditam eva te //
KSS, 4, 2, 144.1 tat sādhayāmi bhadraṃ vastīrṇaḥ śāpo mayaiṣa saḥ /
KSS, 4, 2, 167.1 sa cāpi śabarendrastvaṃ jāto mittrāvasuḥ punaḥ /
KSS, 4, 2, 168.2 tava svasā samutpannā nāmnā valayavatyasau //
KSS, 4, 2, 169.1 evaṃ me pūrvapatnyeṣā bhaginī te bhavān api /
KSS, 4, 2, 170.2 tayoḥ pramāṇīkṛtayoḥ sidhyatyetat tavepsitam //
KSS, 4, 2, 180.1 kastvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
KSS, 4, 2, 180.1 kastvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
KSS, 4, 2, 189.2 tuṣṭo 'smi te varaṃ kaṃcid vṛṇīṣvety ādideśa tam //
KSS, 4, 2, 192.1 tathā pakṣīndra kāryaṃ te yathā mūḍhair na bhujyate /
KSS, 4, 2, 195.1 bhayaṃ cet sthāpayāmyetad ahaṃ vo darbhasaṃstare /
KSS, 4, 2, 205.1 ekam ekaṃ pratidinaṃ nāgaṃ te preṣayāmyaham /
KSS, 4, 2, 206.1 pātāle tu praveṣṭavyaṃ na tvayā mardakāriṇā /
KSS, 4, 2, 206.2 nāgalokakṣayāt svārthastavaiva hi vinaśyati //
KSS, 4, 2, 214.1 tad ahaṃ tāvad adyaikaṃ rakṣāmi tvāṃ garutmataḥ /
KSS, 4, 2, 233.2 nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti //
KSS, 4, 2, 234.1 nāga evāsmi bhuṅkṣva tvaṃ yathārabdhaṃ samāpaya /
KSS, 4, 2, 236.1 mā mā garutman naivaiṣa nāgo nāgo hyahaṃ tava /
KSS, 4, 2, 236.2 tad enaṃ muñca ko 'yaṃ te jāto 'kāṇḍe bata bhramaḥ //
KSS, 4, 2, 242.2 tad idānīṃ na bhūyaste bhakṣyā hīme bhujaṃgamāḥ //
KSS, 4, 2, 243.2 eṣo 'tra hi pratīkāro vṛthānyaccintitaṃ tava //
KSS, 4, 3, 5.2 putri garbhakṛte cintā na kāryā kācana tvayā //
KSS, 4, 3, 6.1 ahaṃ tavainaṃ rakṣāmi datto hyeṣa mayaiva te /
KSS, 4, 3, 6.1 ahaṃ tavainaṃ rakṣāmi datto hyeṣa mayaiva te /
KSS, 4, 3, 6.2 kiṃcānyacchṛṇu vacmyeva tava pratyayakāraṇam //
KSS, 4, 3, 7.1 śvaḥ kāpi nārī vijñaptihetor yuṣmān upaiṣyati /
KSS, 4, 3, 9.1 tvaṃ cātra putri vatseśaṃ pūrvaṃ vijñāpayestathā /
KSS, 4, 3, 40.2 tanmūlāt khanyamānāt tvaṃ svairaṃ nidhim avāpsyasi //
KSS, 4, 3, 42.2 sarvasya jantoḥ prāgjātiṃ yā syājjijñāsitā tava //
KSS, 4, 3, 73.1 kāmadevāvatāro 'yaṃ rājañ jātastavātmajaḥ /
KSS, 5, 1, 1.2 herambaḥ pātu vo vighnān svatejobhir dahann iva //
KSS, 5, 1, 4.1 rājan na rājaputrasya kṛte cintādhunā tvayā /
KSS, 5, 1, 8.1 sa ca tiṣṭhatyalakṣyaḥ san rakṣann etaṃ sutaṃ tava /
KSS, 5, 1, 10.2 kastvaṃ kim iha te kāryam ityapṛcchat sakautukam //
KSS, 5, 1, 10.2 kastvaṃ kim iha te kāryam ityapṛcchat sakautukam //
KSS, 5, 1, 14.2 tvayā ca tat kathaṃ prāptam etat kathaya naḥ sakhe //
KSS, 5, 1, 28.2 tvam evam āttha kanyā tu necchatyudvāham eva sā //
KSS, 5, 1, 29.2 vatse kadā vivāhaṃ te drakṣyāmītyuditā mayā //
KSS, 5, 1, 32.1 evaṃ tayoktā tvatpārśvaṃ rājan vignāham āgatā /
KSS, 5, 1, 34.2 bhartṛlābhaḥ kathaṃ vatse sa niṣiddhaḥ kila tvayā //
KSS, 5, 1, 36.2 tat tātasyāpi kiṃ tena kāryaṃ kaścātra vo grahaḥ //
KSS, 5, 1, 43.1 tasmai tvayāhaṃ dātavyā sa me bhartā bhaviṣyati /
KSS, 5, 1, 47.2 dṛṣṭā kanakapuryākhyā purī yuṣmāsu kenacit //
KSS, 5, 1, 67.2 kaccit tvayā sā kanakapurī dṛṣṭetyapṛcchyata //
KSS, 5, 1, 69.1 kena mārgeṇa tatra tvaṃ gatavān kīdṛśī ca sā /
KSS, 5, 1, 75.1 aho satyaṃ mahābrahman dṛṣṭā sā nagarī tvayā /
KSS, 5, 1, 78.2 tāta rājāpi bhūtvā tvam avicāryaiva ceṣṭase //
KSS, 5, 1, 81.1 śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te /
KSS, 5, 1, 113.1 etad gṛhītvā gaccha tvaṃ vastrayugmam upāyanam /
KSS, 5, 1, 116.1 tena tvaddarśanāyāhaṃ preṣito yaśasāṃ nidhe /
KSS, 5, 1, 116.2 iti tvayā savinayaṃ sa ca vācyaḥ purohitaḥ //
KSS, 5, 1, 125.2 tena tvam āśrito 'smābhirarthamātrāsti naḥ punaḥ //
KSS, 5, 1, 137.2 tad vipravara kaṃcit tvaṃ brāhmaṇottamam ānaya //
KSS, 5, 1, 149.1 manyase yadi tat tubhyaṃ sa sarvaṃ tat prayacchati /
KSS, 5, 1, 155.2 atirūpavatī sā ca tāṃ ca tubhyaṃ dadāmyaham //
KSS, 5, 1, 156.2 tad ahaṃ tava rakṣāmi tad bhajasva gṛhāśramam //
KSS, 5, 1, 157.2 brahman grahastavāyaṃ cet tat karomi vacastava //
KSS, 5, 1, 157.2 brahman grahastavāyaṃ cet tat karomi vacastava //
KSS, 5, 1, 158.2 tvadvācaiva pravarte 'haṃ yathā vetsi tathā kuru //
KSS, 5, 1, 163.1 atarkyatapasaṃ vande tvām ityavitathaṃ vadan /
KSS, 5, 1, 165.2 nāhaṃ vedmi tvam evaitad vetsītyuktvā samarpayat //
KSS, 5, 1, 166.1 aṅgīkṛtam idaṃ pūrvaṃ mayā cintā tavātra kā /
KSS, 5, 1, 169.1 tvayā dharmasahāyena samuttīrṇo 'ham āpadaḥ /
KSS, 5, 1, 172.1 tat kiṃ tvam eva mūlyena gṛhṇāsyābharaṇaṃ na tat /
KSS, 5, 1, 189.1 ahaṃ sthitastavātreti pratyapadyata caiṣa tat /
KSS, 5, 1, 192.1 maivam ādiśa mānyastvam aparādho mamātra kaḥ /
KSS, 5, 1, 201.2 eṣo 'pi vañcayitvā tvāṃ vipro matprāptim icchati //
KSS, 5, 1, 202.1 ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā /
KSS, 5, 1, 205.2 harasvāmikathām atra śṛṇvetāṃ kathayāmi te //
KSS, 5, 1, 216.2 nagarād gamyatām asmād ityāhustvāṃ dvijātayaḥ //
KSS, 5, 1, 217.2 punar ūcustvam aśnāsi bāladarśam iheti tam //
KSS, 5, 1, 221.1 ko 'yaṃ moho 'dya vo viprā nāvekṣadhvaṃ parasparam /
KSS, 5, 1, 229.1 tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin /
KSS, 5, 2, 22.2 yadi te niścayastarhi yad ahaṃ vacmi tat kuru //
KSS, 5, 2, 29.2 ṛṣiṇā sūryatapasā preṣito 'smi tavāntikam //
KSS, 5, 2, 32.2 bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te //
KSS, 5, 2, 54.1 kastvaṃ kathaṃ kutaścaiṣā śapharodaraśāyitā /
KSS, 5, 2, 54.2 brahmaṃstvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ //
KSS, 5, 2, 54.2 brahmaṃstvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ //
KSS, 5, 2, 59.2 satyavrato 'ham evaitad dvīpaṃ taccedam eva te //
KSS, 5, 2, 60.2 nagarī tvadabhipretā dvīpānteṣu śrutā punaḥ //
KSS, 5, 2, 62.1 brahmanmā gā viṣādaṃ tvam ihaivādya niśāṃ vasa /
KSS, 5, 2, 62.2 prātaḥ kaṃcid upāyaṃ te vidhāsyāmīṣṭasiddhaye //
KSS, 5, 2, 67.1 diṣṭyā mātulaputrastvam ekadeśabhavaśca me /
KSS, 5, 2, 68.1 tad ihaivāsva nacirāt sādhayiṣyati cātra te /
KSS, 5, 2, 83.1 putrau te bhāvikalyāṇau kiṃ tvetena kanīyasā /
KSS, 5, 2, 83.2 brahman vijayadattena viyogaste bhaviṣyati //
KSS, 5, 2, 84.2 etena saha yuṣmākaṃ bhūyo bhāvī samāgamaḥ //
KSS, 5, 2, 96.2 gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ //
KSS, 5, 2, 108.1 kapālasphoṭa bho deva na hantavyaḥ pitā tava /
KSS, 5, 2, 141.1 kā tvam amba kathaṃ ceha rudatyevam avasthitā /
KSS, 5, 2, 178.1 aham evānayāmyasya dvitīyaṃ nūpurasya te /
KSS, 5, 2, 188.1 bho mahāsattva mūlyena kenaitad dīyate tvayā /
KSS, 5, 2, 191.2 asau madīya evaiko nūpuro hi hṛtastvayā //
KSS, 5, 2, 192.1 saivāhaṃ yā tvayā dṛṣṭā śūlaviddhasya pārśvataḥ /
KSS, 5, 2, 193.1 tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet /
KSS, 5, 2, 193.2 taddvitīyaṃ dadāmyasya tulyaṃ tubhyaṃ svanūpuram //
KSS, 5, 2, 194.2 yat tvaṃ vadasi tat sarvaṃ karomyeva kṣaṇād iti //
KSS, 5, 2, 200.1 atastadā samaṃ rājñā yāntaṃ tvām amunā pathā /
KSS, 5, 2, 202.2 jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā //
KSS, 5, 2, 203.2 vipralabdhavatī cāsmi tatra tvāṃ kṣaṇamātrakam //
KSS, 5, 2, 204.1 ākarṣaṇāya bhūyaste yuktyā caikaṃ svanūpuram /
KSS, 5, 2, 211.2 ekatvannūpuraspardhidvitīyānayanaṃ mayā //
KSS, 5, 2, 233.2 āneṣyāmyaham ambhojaṃ dvitīyam api deva te //
KSS, 5, 2, 234.2 alaṃ te sāhaseneti rājāpi pratyuvāca tam //
KSS, 5, 2, 254.1 ahaṃ vijayadattākhyaḥ sodaryaḥ sa tavānujaḥ /
KSS, 5, 2, 256.1 tvaddarśanād idānīṃ ca brāhmaṇyaṃ tat smṛtaṃ mayā /
KSS, 5, 2, 259.2 yūyaṃ vidyādharāḥ sarve śāpād etāṃ daśāṃ gatāḥ //
KSS, 5, 2, 260.1 adhunā ca sa śāpo vaḥ sarveṣāṃ śāntim āgataḥ /
KSS, 5, 2, 261.1 vrajataṃ ca nijaṃ dhāma svīkṛtasvajanau yuvām /
KSS, 5, 2, 272.1 tadā śmaśāne yāminyāṃ rākṣasatvaṃ gatasya te /
KSS, 5, 2, 274.2 rakṣobhūtastvayā tāvad dṛṣṭo māyāvimohitaḥ //
KSS, 5, 2, 280.2 vidyāḥ prāptāstathāryo vaḥ kṛtsnam āvedayiṣyati //
KSS, 5, 2, 284.1 pāpācārau prajāyethāṃ martyayonau yuvām ubhau /
KSS, 5, 2, 284.2 tatrāpi viprayogaśca vicitro vāṃ bhaviṣyati //
KSS, 5, 2, 285.2 ekaṃ dṛṣṭvā dvitīyo vāṃ yadā prajñānam āpsyati //
KSS, 5, 2, 287.2 viyogo 'tra yathā bhūtastat sarvaṃ viditaṃ ca vaḥ //
KSS, 5, 2, 297.1 sāpi tvadīpsitā nanu divyā rājātmajā kanakarekhā /
KSS, 5, 3, 2.2 brahmaṃstvadiṣṭasiddhyartham upāyaścintito mayā //
KSS, 5, 3, 16.2 duḥkhaṃ tu yanna siddhaste kṛcchreṇāpi manorathaḥ //
KSS, 5, 3, 18.1 kadācijjīvitopāyo bhaved bhavyākṛtestava /
KSS, 5, 3, 39.2 so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti //
KSS, 5, 3, 42.1 tataḥ so 'pyavadad vipro yuvāṃ me kurutaṃ tathā /
KSS, 5, 3, 42.2 yathāham api paśyāmi tāṃ yuṣmatsvāminīm iha //
KSS, 5, 3, 49.1 upaviṣṭam apṛcchacca kalyāṇin kastvam īdṛśaḥ /
KSS, 5, 3, 53.1 śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati /
KSS, 5, 3, 62.2 mānuṣaḥ putri bhartā te bhaviteti samādiśat //
KSS, 5, 3, 64.1 idānīṃ cāmunāścaryamayenāgamanena te /
KSS, 5, 3, 64.2 vapuṣā ca vaśīkṛtya tubhyam evāham arpitā //
KSS, 5, 3, 71.2 tvayā caikākinā duḥkhaṃ na bhāvyaṃ divasadvayam //
KSS, 5, 3, 100.2 vacmi rājasute tvaṃ tu vadaivaṃ mama kautukam //
KSS, 5, 3, 101.1 mayā kanakapuryāṃ tvaṃ paryaṅke gatajīvitā /
KSS, 5, 3, 106.1 yadā kanakapuryāṃ te deham ālokya mānuṣaḥ /
KSS, 5, 3, 107.1 tadā te śāpamuktiśca sa ca syānmānuṣaḥ patiḥ /
KSS, 5, 3, 119.2 potabhaṅge tvam ambhodheḥ katham uttīrṇavān iti //
KSS, 5, 3, 121.2 kathaṃ tadā tvam apyabdhim uttīrṇo varṇyatām iti //
KSS, 5, 3, 126.1 cirakālaprayāte 'pi tāta tvayyanupāgate /
KSS, 5, 3, 127.2 adyāmbudhau nimagnaḥ san prāpya yuṣmābhiruddhṛtaḥ //
KSS, 5, 3, 128.2 ārohasi kimarthaṃ tvam īdṛśān prāṇasaṃśayān //
KSS, 5, 3, 129.2 paśyānītaṃ mayedaṃ te vahanaṃ hemapūritam //
KSS, 5, 3, 138.2 brahmann agāstvam ekaśca katham adyāgato bhavān //
KSS, 5, 3, 139.1 śaktidevastato 'vādīd amburāśau sa vaḥ pitā /
KSS, 5, 3, 146.1 bālārkabimbanibhayā bhagavati mūrtyā tvayā paritrātam /
KSS, 5, 3, 149.2 bhoḥ śaktideva mā bhaiṣīr na te 'niṣṭaṃ bhaviṣyati //
KSS, 5, 3, 150.2 sā prātar vīkṣya kanyā tvāṃ bhartṛtve 'bhyarthayiṣyati //
KSS, 5, 3, 151.1 tacca tvaṃ pratipadyethāḥ saiva tvāṃ mocayiṣyati /
KSS, 5, 3, 151.1 tacca tvaṃ pratipadyethāḥ saiva tvāṃ mocayiṣyati /
KSS, 5, 3, 153.2 ito 'haṃ mocayāmi tvāṃ tat kuruṣvepsitaṃ mama //
KSS, 5, 3, 154.2 tvayi dṛṣṭe tu me prītiḥ saṃjātā tad bhajasva mām //
KSS, 5, 3, 162.2 citraṃ brūhi priye kā tvaṃ dāśajanma kathaṃ ca te //
KSS, 5, 3, 162.2 citraṃ brūhi priye kā tvaṃ dāśajanma kathaṃ ca te //
KSS, 5, 3, 165.1 asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā /
KSS, 5, 3, 166.1 aṣṭame garbhamāse ca pāṭayitvodaraṃ tvayā /
KSS, 5, 3, 168.1 ityetat tava kartavyaṃ hetoḥ kasyāpi madvacaḥ /
KSS, 5, 3, 178.1 tām apṛcchacca kalyāṇi kā tvaṃ kiṃ saṃbhramaśca te /
KSS, 5, 3, 185.1 tarhi tvam eva me bhartetyuditaḥ sa tayā tataḥ /
KSS, 5, 3, 189.1 vīra tat smara yanmahyaṃ pratiśrutam abhūt tvayā /
KSS, 5, 3, 189.2 so 'yaṃ dvitīyabhāryāyā garbhamāso 'ṣṭamastava //
KSS, 5, 3, 190.2 anatikramaṇīyaṃ hi nijaṃ satyavacastava //
KSS, 5, 3, 193.2 bindumatyā niyuktastvaṃ garbhasyotpāṭane mama //
KSS, 5, 3, 194.1 tacca te 'vaśyakartavyaṃ kāryaṃ kiṃciddhi vidyate /
KSS, 5, 3, 202.1 icchā ca vipadaṃ hātuṃ yadi te kuru madvacaḥ /
KSS, 5, 3, 203.1 tat sādhaya tvam apyetanmayā saha sulakṣaṇa /
KSS, 5, 3, 203.2 macchāsanaṃ tu pālyaṃ te naśyantu vipadastava //
KSS, 5, 3, 203.2 macchāsanaṃ tu pālyaṃ te naśyantu vipadastava //
KSS, 5, 3, 207.1 evam eva tvayā kāryam iha pratyaham arcanam /
KSS, 5, 3, 211.1 ehyasmatsvāminī bhadra vakti tvām iti vādinī /
KSS, 5, 3, 216.2 tasyārthasiddhidaivāsmi tvaṃ prāṇeṣvapi me prabhuḥ //
KSS, 5, 3, 223.2 ādiṣṭaṃ jālapādena tava madgarbhapāṭanam //
KSS, 5, 3, 233.1 kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ /
KSS, 5, 3, 240.2 sattvenānena tuṣṭo 'smi tava mā sāhasaṃ kṛthāḥ //
KSS, 5, 3, 241.1 tad bhadra kim abhipretaṃ tava yat sādhayāmi te /
KSS, 5, 3, 241.1 tad bhadra kim abhipretaṃ tava yat sādhayāmi te /
KSS, 5, 3, 250.1 sthāpyatāṃ bhuvi nītvāyaṃ tasmāt svanilaye tvayā /
KSS, 5, 3, 252.1 sā jagāda ca taṃ prahvaṃ putra tuṣṭāsmi te 'dhunā /
KSS, 5, 3, 253.1 tad vidyādhararājatvaṃ mayā dattam ihaiva te /
KSS, 5, 3, 259.1 bhoḥ śaktideva niḥśaṅkaṃ garbho 'syāḥ kṛṣyatāṃ tvayā /
KSS, 5, 3, 259.2 kaṇṭhe muṣṭyā gṛhīto hi khaḍgo 'sau te bhaviṣyati //
KSS, 5, 3, 265.1 ekā kanakarekhā sā vardhamānapure tvayā /
KSS, 5, 3, 268.2 tad āyāhi tvam apyāśu khaḍgasiddhiprabhāvataḥ //
KSS, 5, 3, 277.2 bhāryā ca te tad ābhūcchaśiprabhā seyam anujā me //
KSS, 5, 3, 282.2 yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ //
KSS, 5, 3, 282.2 yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ //
KSS, 5, 3, 287.2 utpannabhāvinijanūtanacakravartiyuṣmatsutāṅghriyugadarśanasābhilāṣam //
KSS, 5, 3, 288.2 gacchāmi cāham adhunā nṛpate svadhāma dṛṣṭaprabhur bhavatu bhadram abhaṅguraṃ vaḥ //
KSS, 6, 1, 1.2 muhur vibhāti śirasā sa pāyād vo gajānanaḥ //
KSS, 6, 1, 18.1 tāta tyaktatrayīdharmastvam adharmaṃ niṣevase /
KSS, 6, 1, 20.2 yam āśrayanti kiṃ tena saugatena nayena te //
KSS, 6, 1, 23.1 kiṃca darśanam etat tvaṃ sarvasattvābhayapradam /
KSS, 6, 1, 35.2 kim īdṛk tvaṃ kṛśībhūtaḥ kiṃ ruddhaṃ te mayāśanam //
KSS, 6, 1, 35.2 kim īdṛk tvaṃ kṛśībhūtaḥ kiṃ ruddhaṃ te mayāśanam //
KSS, 6, 1, 37.1 yuṣmadādiṣṭanidhanaśravaṇāt prabhṛti prabho /
KSS, 6, 1, 40.1 tad etat tava dharmāya mumukṣāyai ca darśitam /
KSS, 6, 1, 41.1 ato na garhaṇīyo 'yam etaddharmā pitā tvayā /
KSS, 6, 1, 44.1 idaṃ pātraṃ gṛhītvā tvam ehi bhrāntvā purīm imām /
KSS, 6, 1, 44.2 tailabindunipātaśca rakṣaṇīyastvayā suta //
KSS, 6, 1, 45.1 nipatiṣyati yadyekastailabinduritastava /
KSS, 6, 1, 45.2 sadyo nipātayiṣyanti tvām ete puruṣāstataḥ //
KSS, 6, 1, 48.2 kaścit purabhrame 'pyadya dṛṣṭo 'tra bhramatā tvayā //
KSS, 6, 1, 51.2 dṛśyatailaikacittena na tvayā kiṃcid īkṣitam //
KSS, 6, 1, 53.2 eṣa mokṣopadeśaste saṃkṣepāt kathito mayā //
KSS, 6, 1, 76.2 tajjāne devajātīyaḥ ko'pi garbhe tavārpitaḥ //
KSS, 6, 1, 79.1 tathā cedam upodghātaṃ śrutaṃ vacmyatra te śṛṇu /
KSS, 6, 1, 85.2 priye mayāpi prāg janma tvayeva sahasā smṛtam //
KSS, 6, 1, 86.1 tanmamācakṣva tāvat tvaṃ kathayiṣyāmyahaṃ ca te /
KSS, 6, 1, 86.1 tanmamācakṣva tāvat tvaṃ kathayiṣyāmyahaṃ ca te /
KSS, 6, 1, 87.2 nirbandho yadi te rājañśṛṇu tarhi vadāmyaham //
KSS, 6, 1, 99.1 atha rājagṛhe jātā jātāhaṃ mahiṣī tava /
KSS, 6, 1, 100.2 ehi priye sa evāhaṃ pūrvajanmapatistava //
KSS, 6, 1, 105.2 tadvarācca mayā prāpto dhārmikastvaṃ patiḥ prabho //
KSS, 6, 1, 144.1 tasmāt tvayāpi kartavyo nāsaṃtoṣo yudhaṃ vinā /
KSS, 6, 1, 145.1 śastraśikṣā svavīryaṃ ca darśanīyaṃ taveha cet /
KSS, 6, 1, 147.2 tena te nṛpater vadhyā ityapyākheṭam iṣyate //
KSS, 6, 1, 161.2 kau yuvāṃ suciraṃ kaśca mantrastāvān sa vāmiti //
KSS, 6, 1, 161.2 kau yuvāṃ suciraṃ kaśca mantrastāvān sa vāmiti //
KSS, 6, 1, 163.2 abhūt karabhako nāma vipro 'syām eva vaḥ puri //
KSS, 6, 1, 179.2 etat tu kuśalaṃ yat tvam akṣataḥ punarīkṣitaḥ //
KSS, 6, 1, 180.1 tanme sa katamo bhartā tvam idānīṃ patir mama /
KSS, 6, 1, 181.2 ataḥ svairaṃ tvam asmākaṃ paścād āgaccha sāṃpratam //
KSS, 6, 1, 192.1 tūṣṇīṃ bhavāstyupāyo 'tra yatkṛte tvam ihāgataḥ /
KSS, 6, 1, 193.2 tat kariṣye tadīyena sāhāyyena tavepsitam //
KSS, 6, 1, 206.1 tuṣṭo 'smi vāṃ bhayaṃ mā bhūd ihaiva puri tiṣṭhatam /
KSS, 6, 1, 206.2 aham eva ca dāsyāmi paryāptaṃ yuvayor dhanam //
KSS, 6, 1, 210.1 tatsvapnavṛttanibhato nabhasaścyutā yā jvālā tvayāntarudaraṃ viśatīha dṛṣṭā /
KSS, 6, 1, 210.2 sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā //
KSS, 6, 2, 20.2 katham āttam idaṃ kaṣṭam īdṛśena tvayā vratam //
KSS, 6, 2, 21.1 sā dhanyā strī tavānena cakṣuṣā yā nirīkṣyate /
KSS, 6, 2, 24.2 yad ahaṃ hetutāṃ prāptā locanotpāṭane tava //
KSS, 6, 2, 25.1 tacchrutvā bhikṣuravadanmā bhūd amba tava vyathā /
KSS, 6, 2, 25.2 mama tvayā hyupakṛtaṃ yataḥ śṛṇu nidarśanam //
KSS, 6, 2, 34.1 mahātman yena pāpena krodhenaitat kṛtaṃ tvayi /
KSS, 6, 2, 39.2 netrotkhananahetostvaṃ tapovṛddhyā tathāmba me //
KSS, 6, 2, 68.1 ahaṃ hi rambhā nākastrī tvayi dṛṣṭe 'nurāgiṇī /
Kālikāpurāṇa
KālPur, 54, 15.2 mahāmāyāyai vidmahe tvāṃ caṇḍikākhyāṃ dhīmahi //
KālPur, 54, 16.2 snānīyaṃ devi te tubhyam oṃ hrīṃ śrīṃ nama ityataḥ //
KālPur, 54, 16.2 snānīyaṃ devi te tubhyam oṃ hrīṃ śrīṃ nama ityataḥ //
KālPur, 55, 8.2 varastvaṃ balirūpeṇa mama bhāgyādupasthitaḥ //
KālPur, 55, 10.1 vaiṣṇavībalirūpāya bale tubhyaṃ namo namaḥ /
KālPur, 55, 11.1 atastvāṃ ghātayāmyadya tasmād yajñe vadho'vadhaḥ /
KālPur, 55, 13.2 rasanā tvaṃ caṇḍikāyāṃ suralokaprasādhaka //
KālPur, 55, 17.1 śrīgarvo vijayaścaiva dharmapāla namo'stu te /
KālPur, 55, 19.2 oṃ aiṃ hrīṃ śrīṃ kauśikīti rudhiraṃ dāpayāmi te //
KālPur, 55, 35.2 caturvargastvayi nyastas tasmānme siddhidā bhava //
KālPur, 55, 59.1 vakṣye yuvāṃ mahābhāgau sarvasiddhipradāyakam /
KālPur, 55, 60.1 śaraṇye tryambake gauri nārāyaṇi namo'stu te /
Kṛṣiparāśara
KṛṣiPar, 1, 138.1 nirvighnāṃ śasyasampattiṃ kuru deva namo 'stu te //
KṛṣiPar, 1, 179.2 devarājñi namo 'stu te śubhage śasyakāriṇi //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 16.2 kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ //
KAM, 1, 17.3 smaraṇān muktido nṛṇāṃ sa tvayā kiṃ na pūjitaḥ //
KAM, 1, 18.2 yo dadāti svakaṃ sthānaṃ sa tvayā kiṃ na pūjitaḥ //
KAM, 1, 227.2 evaṃ tvayi nānyatheto 'sti na karma lipyate nare //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 2.2 māṇikyamauliriva rājati yasya maulau vighnaṃ sa dhūnayatu vighnapatiḥ sadā vaḥ //
MPālNigh, Abhayādivarga, 3.2 dattvā jagattrayahitaḥ svakarāvalambaṃ vāñchāṃ sa vo dinakaraḥ saphalīkarotu //
MPālNigh, Abhayādivarga, 18.2 pippalyā śiśire vasantasamaye kṣaudreṇa saṃyojitāṃ rājanprāpya harītakīmiva gadā naśyantu te śatravaḥ //
MPālNigh, 2, 1.2 śrīmadanakṣitipāla sadā te viṣṇupadaṃ vipadaṃ vinihantu //
Mahācīnatantra
Mahācīnatantra, 7, 2.2 vadasva tad aśeṣeṇa yady ahaṃ tava vallabhā //
Mahācīnatantra, 7, 3.3 kathayāmi tava prītyā guhyād guhyataram mahat //
Mahācīnatantra, 7, 4.1 śrutvā tvayāpi goptavyam yatnena paśusaṃkaṭe /
Mahācīnatantra, 7, 9.1 namo 'stu haraye tubhyam sarvaduḥkhaharāya ca /
Mahācīnatantra, 7, 10.1 namas trimūrtaye tubhyam sṛṣṭisthityantakāriṇe /
Mahācīnatantra, 7, 11.1 sarvātmane namas te 'stu sarvaśaktiyutāya te /
Mahācīnatantra, 7, 11.1 sarvātmane namas te 'stu sarvaśaktiyutāya te /
Mahācīnatantra, 7, 11.2 sarvajñāya sarvalokasākṣiṇe te namo namaḥ //
Mahācīnatantra, 7, 12.2 śaraṇam tvām gatāḥ sarve trāhi naś caiva nityaśaḥ //
Mahācīnatantra, 7, 13.2 rakṣāsmākaṃ ca śakrasya tathā kartuṃ tvam arhasi //
Mahācīnatantra, 7, 15.2 tvayaiva vadhyo bhavitā sa durātmā na saṃśayaḥ //
Mahācīnatantra, 7, 17.1 tavābhilaṣitaṃ sarvam sa vidhāsyati gamyatām /
Mahācīnatantra, 7, 17.2 prasādyatām ca yatnena tvayā saubhaktavatsalaḥ //
Mahācīnatantra, 7, 26.1 tato gatvā vatsarānte sa valo jeṣyate tvayā /
Mahācīnatantra, 7, 29.2 śṛṇu śakra mahābhāga sarvam etad vadāmi te /
Mahācīnatantra, 7, 30.2 kathayāmi tava snehāt atiguhyāni sarvataḥ //
Maṇimāhātmya
MaṇiMāh, 1, 4.1 aṣṭau guṇāḥ phalaṃ yatra tvatprasādān maheśvara /
MaṇiMāh, 1, 6.1 uvāca śaṃkaro devi yat tvayā paripṛcchyate /
MaṇiMāh, 1, 16.2 mayāpi sthāpitā mantrāḥ kathitaṃ te varānane //
MaṇiMāh, 1, 53.2 sarvarogavināśo 'yam kathitas te varānane //
Mukundamālā
MukMā, 1, 3.2 avismṛtistvaccaraṇāravinde bhave bhave me 'sti bhavatprasādāt //
MukMā, 1, 5.1 nāhaṃ vande tava caraṇayordvandvamadvandvahetoḥ kumbhīpākaṃ gurumapi hare nārakaṃ nāpanetum /
MukMā, 1, 6.2 etatprārthyaṃ mama bahumataṃ janmajanmāntare 'pi tvatpādāmbhoruhayugagatā niścalā bhaktirastu //
MukMā, 1, 7.2 avadhīritaśāradāravindau caraṇau te maraṇe 'pi cintayāmi //
MukMā, 1, 19.2 nityaṃ tvaccaraṇāravindayugaladhyānāmṛtāsvādinām asmākaṃ sarasīruhākṣa satataṃ saṃpadyatāṃ jīvitam //
MukMā, 1, 23.1 mā drākṣaṃ kṣīṇapuṇyānkṣaṇamapi bhavato bhaktihīnānpadābje mā śrauṣaṃ śravyabaddhaṃ tava caritamapāsyānyadākhyānajātam /
MukMā, 1, 23.2 mā sprākṣaṃ mādhava tvāmapi bhuvanapate cetasāpahnuvānaṃ mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi //
MukMā, 1, 23.2 mā sprākṣaṃ mādhava tvāmapi bhuvanapate cetasāpahnuvānaṃ mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi //
MukMā, 1, 25.1 dārā vārākaravarasutā te 'ṅgajo 'yaṃ viriñcaḥ stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ /
MukMā, 1, 25.1 dārā vārākaravarasutā te 'ṅgajo 'yaṃ viriñcaḥ stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ /
MukMā, 1, 25.2 muktirmadhye jagadavikalaṃ tāvake devakī te mātā mitraṃ balaripusutastattvato 'nyanna jāne //
MukMā, 1, 26.1 jihve kīrtaya keśavaṃ muraripuṃ ceto bhaja śrīdharaṃ pāṇidvandva samarcayācyutakathāṃ śrotradvaya tvaṃ śṛṇu /
Mātṛkābhedatantra
MBhT, 2, 1.3 yat tvayā kathitaṃ nātha mama saṅge vihārataḥ //
MBhT, 2, 21.1 apare parameśāni tava putraprasādataḥ /
MBhT, 3, 16.1 iti te kathitaṃ kānte bhojanasya vidhānakam /
MBhT, 3, 29.1 iti te kathitaṃ kānte tantrāṇāṃ sāram uttamam /
MBhT, 3, 29.2 na vaktavyaṃ paśor agre śapatho me tvayi priye //
MBhT, 4, 1.3 śrutaṃ vede purāṇe ca tava vaktre sureśvara //
MBhT, 4, 2.1 agrāhyaṃ tava nirmālyam agrāhyaṃ kāraṇaṃ vibho /
MBhT, 4, 16.1 iti te kathitaṃ kānte sarvaṃ paramadurlabham /
MBhT, 5, 1.3 tad ahaṃ śrotum icchāmi yadi te 'sti kṛpā mayi //
MBhT, 6, 4.2 śṛṇu cārvaṅgi subhage yan māṃ tvaṃ paripṛcchasi /
MBhT, 6, 19.1 etat suguptabhedaṃ hi tava snehāt prakāśitam /
MBhT, 6, 35.1 atisnehena deveśi tava sthāne prakāśitam /
MBhT, 6, 63.2 iti te kathitaṃ kānte caṇḍīpāṭhasya lakṣaṇam //
MBhT, 7, 12.3 śrīguroḥ kavacaṃ stotraṃ tvayā proktaṃ purā prabho //
MBhT, 7, 15.1 namas te devadeveśi namas te harapūjite /
MBhT, 7, 15.1 namas te devadeveśi namas te harapūjite /
MBhT, 7, 35.2 iti te kathitaṃ kānte kavacaṃ paramādbhutam //
MBhT, 7, 45.2 tava snehānubandhena kiṃ mayā na prakāśitam //
MBhT, 8, 1.3 tvāṃ vinā trāṇakartā ca mama jñāne na vartate //
MBhT, 8, 11.3 tava vākyaṃ vinā deva kva muktiḥ kva ca sādhutā //
MBhT, 12, 13.1 iti te kathitaṃ kānte pūjādhāraṃ sudurlabham //
MBhT, 12, 20.1 ādhārabhede yat puṇyaṃ cādhikaṃ kathitaṃ tu te /
MBhT, 12, 50.2 mantracchannaṃ cāṣṭavidhaṃ tava vaktrāc chrutaṃ mayā /
MBhT, 13, 7.2 iti te kathitaṃ kānte mahāmālāvinirṇayam //
MBhT, 14, 2.3 tan me brūhi mahādeva yadyahaṃ tava vallabhā //
MBhT, 14, 21.1 iti te kathitaṃ devi divyavīrasya lakṣaṇam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 7.2 tān āha mithyā jñānaṃ vaḥ śabdamātraṃ hi devatā //
MṛgT, Vidyāpāda, 9, 16.1 athāśakyaṃ yataḥ śakyam atra vaḥ kiṃ niyāmakam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 22.0 tena yathā parameśvaraṃ guruṃ ca nutvāham upadeṣṭuṃ pravṛttas tathā yūyam api pravartadhvam iti vyavasthitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.4 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjāno rudraṃ prīṇāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.4 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjāno rudraṃ prīṇāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 8.2 anekāntaś ca hetus te taccharīrādinā bhavet /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.2 sa śivas tāta tejasvī prasādād yāti te 'grataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.3 atarkyaiśvarye tvayy anavasaraduḥstho hatadhiyaḥ kutarko 'yaṃ kāṃścin mukharayati mohāya jagatām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 3.2 anayā vatsa sadbhaktyā te 'tyarthaṃ prītavān aham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 7.2 tvanmateśvaravijñānaniṣpannā api muktayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 4.0 tasmiṃśca vyapete sarvaceṣṭāvyāghātaḥ pratyuta yuṣmatpakṣe jagadvyāhataṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 5.0 taijasatvaṃ cāsya sahajamalatiraskaraṇenāṇor ekadeśena prakāśanahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
Narmamālā
KṣNarm, 1, 8.2 sarvādhikāriṇe sarvakālakūṭāśanāya te //
KṣNarm, 1, 14.1 jagati brāhmaṇānāṃ ca vṛtticchede tvayā kṛte /
KṣNarm, 1, 15.2 tasmāttvaṃ diviro nāma bhuvi khyāto bhaviṣyasi //
KṣNarm, 1, 17.1 tvadvaṃśe 'tra bhaviṣyanti daityā divirarūpiṇaḥ /
KṣNarm, 1, 52.1 so 'bravīttvāmahaṃ śrutvā sthitaṃ śaktimatāṃ dhuri /
KṣNarm, 1, 53.2 vidyamānamaśeṣaṃ tatkariṣye prakaṭaṃ tava //
KṣNarm, 1, 54.2 tvadbhāgyopacayād rāśir apoṣyaparipūrakaḥ //
KṣNarm, 1, 91.2 tanmatenaiva tatsarvaṃ bhujyate nijavattvayā //
KṣNarm, 2, 46.2 gāndharvikaścarmakṛdvā kiṃ tavāsmīti niṣṭhuraḥ //
KṣNarm, 2, 60.1 idaṃ suruciraṃ vastraṃ krītamābharaṇaṃ ca te /
KṣNarm, 2, 84.1 tava varṣatrayīmadhye kaścidvittavyayo bhavet /
KṣNarm, 2, 85.1 na kaścidupakāraṃ te manyate śatravaśca te /
KṣNarm, 2, 85.1 na kaścidupakāraṃ te manyate śatravaśca te /
KṣNarm, 2, 95.2 tadabhāve 'pi lābhaste grāme daṇḍaḥ patiṣyati //
KṣNarm, 2, 103.1 namaste gurunāthāya dhanadārāpahāriṇe /
KṣNarm, 3, 48.1 ihaiva suciraṃ nātha yāgavyagre tvayi sthite /
KṣNarm, 3, 51.2 yato mūrdhni tvayā hastastasya pañcaphaṇo dhṛtaḥ //
KṣNarm, 3, 52.1 tvatprasādātsamuttīrṇāṃ sa kāmapi daśāṃ śritaḥ /
KṣNarm, 3, 53.2 yattasya nirvikalpasya tattavaiva vijṛmbhitam //
KṣNarm, 3, 54.2 tvāmiyaṃ nātha gaṇikā nimantrayitumāgatā /
KṣNarm, 3, 56.2 tvadrakṣārakṣitaivaiṣā kāmukacchadmacāriṇī //
KṣNarm, 3, 62.2 yo 'sau tasyāstvayā varṣadine yāgaṃ samīhate //
KṣNarm, 3, 90.1 capeṭotsphoṭitamukhas tvatsvāmī bandhanaṃ bhaṭaiḥ /
KṣNarm, 3, 91.1 yāvannolluñcitaśmaśrurbaddhvā tvamapi nīyase /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 65.2 nanu te vibhāvādayo 'nukārye pāramārthikāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 629.3 tṛptāṃ jahurmātulasyeva yoṣā bhāgaste paitṛṣvaseyī vapām iva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 633.0 tṛptām ājyādinā saṃskṛtāṃ vapāṃ tvāmuddiśya jahuḥ tyaktavantaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 635.0 yathā mātulasya yoṣā duhitā bhāgineyasya bhāgaḥ bhajanīyā bhāgineyena pariṇetuṃ yogyā yathā ca paitṛṣvaseyī pautrasya bhāgaḥ tathāyaṃ te tava bhāgo vapākhyaḥ iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 635.0 yathā mātulasya yoṣā duhitā bhāgineyasya bhāgaḥ bhajanīyā bhāgineyena pariṇetuṃ yogyā yathā ca paitṛṣvaseyī pautrasya bhāgaḥ tathāyaṃ te tava bhāgo vapākhyaḥ iti //
Rasamañjarī
RMañj, 1, 1.2 yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu //
RMañj, 1, 3.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
Rasaratnasamuccaya
RRS, 3, 7.1 rajasaścātibāhulyādvāsaste raktatāṃ yayau /
RRS, 3, 8.1 vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā /
RRS, 3, 9.1 evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /
RRS, 11, 1.2 ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate //
Rasaratnākara
RRĀ, R.kh., 1, 33.2 sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ //
RRĀ, Ras.kh., 8, 91.2 yadā na muñcase bhūmau tadā siddhyaṣṭakaṃ tava //
RRĀ, Ras.kh., 8, 102.2 tadāsau vadate vāṇīmadṛśyatvaṃ dadāmi te //
RRĀ, Ras.kh., 8, 103.1 gaccha tvaṃ paścimadvāre tatrāsti divyakanyakā /
Rasendracintāmaṇi
RCint, 1, 1.2 tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ bhūteśaṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /
RCint, 1, 1.4 smaranti ye nityam udāracetasaḥ kaṣṭāni te nānubhavanti satyam /
RCint, 1, 20.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
RCint, 8, 36.1 rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam /
Rasendrasārasaṃgraha
RSS, 1, 20.2 sarvebhyaḥ śarva śarvebhyo namaste rudrarūpebhyaḥ //
Rasārṇava
RArṇ, 1, 5.1 tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam /
RArṇ, 1, 5.2 yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā //
RArṇ, 1, 5.2 yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā //
RArṇ, 1, 7.3 sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā //
RArṇ, 1, 13.2 akathyamapi deveśi sadbhāvaṃ kathayāmi te //
RArṇ, 1, 33.2 sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā /
RArṇ, 1, 34.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
RArṇ, 2, 30.1 lakṣaṇatritayaṃ kutra tvayā dṛṣṭaṃ maheśvara /
RArṇ, 2, 37.2 śṛṇu bhairavi yadbhāvam apūrvaṃ varṇayāmi te /
RArṇ, 3, 31.1 kubjikādyāstu ye mantrā mayā te saṃprakāśitāḥ /
RArṇ, 7, 20.2 jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ //
RArṇ, 7, 60.1 evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ /
RArṇ, 7, 61.1 rajasaścātibāhulyāt vāsaste raktatāṃ yayau /
RArṇ, 7, 62.1 vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā /
RArṇ, 7, 62.2 ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ //
RArṇ, 7, 63.1 evaṃ te śoṇitaṃ bhadre praviṣṭaṃ kṣīrasāgare /
RArṇ, 10, 32.2 ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //
RArṇ, 11, 12.1 sarvasattvopakārāya bhagavan tvadanujñayā /
RArṇ, 12, 235.0 nikṣiptā martyaloke sā samyak te kathayāmyaham //
RArṇ, 13, 1.2 deva tvaṃ pāradendrasya proktā me bālajāraṇā /
RArṇ, 15, 140.1 etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ /
RArṇ, 18, 1.2 lohavedhāstvayā deva yadarthamupavarṇitāḥ /
RArṇ, 18, 147.2 tava snehena deveśi proktameva rasāyanam //
Rājanighaṇṭu
RājNigh, 0, 1.2 nirvāṇe madasaṃjvare pramuditas tenātapatraśriyaṃ tanvānena nirantaraṃ diśatu vaḥ śrīvighnarājo mudam //
RājNigh, 2, 14.2 proktās tatra prāg umāvallabhena pratyekaṃ te pañca bhūtāni vakṣye //
RājNigh, Rogādivarga, 53.1 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ /
RājNigh, Rogādivarga, 53.1 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ /
RājNigh, Rogādivarga, 53.3 tenāhaṃ tvāṃ khaniṣyāmi siddhiṃ kuru mahauṣadha //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 10.1 abhrakastava bījaṃ tu mama bījaṃ tu pāradaḥ /
SDS, Rāseśvaradarśana, 24.2 lohavedhastvayā deva yaddattaṃ paramīśitaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.1, 11.0 ato dravyaguṇāntarair anabhibhūtaguṇatvāt sarpiṣa itareṣāṃ ca tailādīnāṃ dravyair abhibhūtaguṇatvād uttamatvam //
Skandapurāṇa
SkPur, 1, 9.1 kathitaṃ bhāratākhyānaṃ purāṇaṃ ca paraṃ tvayā /
SkPur, 1, 9.2 tena naḥ pratibhāsi tvaṃ sākṣātsatyavatīsutaḥ //
SkPur, 1, 10.2 dvijapūjārato nityaṃ tena pṛcchāṃ tvamarhasi //
SkPur, 1, 11.2 tattvā pṛcchāma vai janma kārttikeyasya dhīmataḥ //
SkPur, 1, 12.1 ime hi munayaḥ sarve tvadupāstiparāyaṇāḥ /
SkPur, 1, 22.1 diṣṭyā tvamasi dharmajña prasādātpārameśvarāt /
SkPur, 3, 20.1 yasmātte viditaṃ vatsa sūkṣmametanmahādyute /
SkPur, 3, 21.1 yasmāc cāhaṃ pitetyuktastvayā buddhimatāṃ vara /
SkPur, 3, 21.2 tasmātpitāmahatvaṃ te loke khyātiṃ gamiṣyati //
SkPur, 3, 21.2 tasmātpitāmahatvaṃ te loke khyātiṃ gamiṣyati //
SkPur, 3, 22.1 prajārthaṃ yac ca te taptaṃ tapa ugraṃ suduścaram /
SkPur, 3, 22.2 tasmātprajāpatitvaṃ te dadāni prayatātmane //
SkPur, 3, 27.1 rudraḥ sraṣṭā hi sarveṣāṃ bhūtānāṃ tava ca prabho /
SkPur, 4, 5.1 taṃ brahmā lokasṛṣṭyarthaṃ putrastvaṃ manasābravīt /
SkPur, 4, 6.1 āgataṃ pitaraṃ mā tvaṃ yasmātputraṃ samīhase /
SkPur, 4, 7.1 sa ca te putratāṃ yātvā madīyo gaṇanāyakaḥ /
SkPur, 4, 7.2 rudro vigrahavānbhūtvā mūḍha tvāṃ vinayiṣyati //
SkPur, 4, 10.3 evaṃ sarvarddhisampannaḥ sutaste sa bhaviṣyati //
SkPur, 4, 27.2 tvaṃ hi vettha yathātattvaṃ kāraṇaṃ paramaṃ hi naḥ //
SkPur, 4, 36.3 deśaṃ ca vaḥ pravakṣyāmi yasmindeśe cariṣyatha //
SkPur, 5, 17.2 śuddhāḥ stha tapasā sarve mahāndharmaśca vaḥ kṛtaḥ //
SkPur, 5, 19.1 prathamaṃ martyaloke 'sminyuṣmatsiddhyarthamāgatā /
SkPur, 5, 21.2 atra vo vartayiṣyāmi itihāsaṃ purātanam /
SkPur, 5, 27.3 ayaṃ hi tava sammoho vināśāya bhaviṣyati //
SkPur, 5, 28.2 sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram //
SkPur, 5, 29.2 karomi na ca sammohaṃ yathā tvaṃ deva katthase //
SkPur, 5, 30.1 tamuvāca tadā brahmā na tvaṃ dhārayitā vibho /
SkPur, 5, 30.3 mayā sṛṣṭāni bhūtāni tvamevātra vimuhyase //
SkPur, 5, 32.2 śṛṇudhvaṃ mama yaḥ kartā bhūtānāṃ yuvayośca ha //
SkPur, 5, 33.2 yenāhaṃ tava dattaśca kṛtastvaṃ ca prajāpatiḥ //
SkPur, 5, 33.2 yenāhaṃ tava dattaśca kṛtastvaṃ ca prajāpatiḥ //
SkPur, 5, 36.1 matprasādāddhi vedastvaṃ yajñaścāyaṃ na saṃśayaḥ /
SkPur, 5, 36.2 mūḍhau yuvāmadharmo vā bhavadbhyāmanyathā kṛtaḥ /
SkPur, 5, 36.3 prāyaścittaṃ caradhvaṃ vaḥ kilbiṣānmokṣyathastataḥ //
SkPur, 5, 48.2 namaḥ sarvasya sraṣṭre ca draṣṭre sarvasya te namaḥ //
SkPur, 5, 53.1 tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho /
SkPur, 5, 57.1 saṃsvedātputra utpanno yattubhyaṃ nīlalohitaḥ /
SkPur, 5, 57.2 yac ca pūrvaṃ mayā proktastvaṃ tadā sutamārgaṇe //
SkPur, 5, 58.1 madīyo gaṇapo yaste manmūrtiśca bhaviṣyati /
SkPur, 5, 58.2 sa prāpya paramaṃ jñānaṃ mūḍha tvā vinayiṣyati //
SkPur, 5, 59.1 tasyeyaṃ phalaniṣpattiḥ śirasaśchedanaṃ tava /
SkPur, 5, 60.3 stavenānena tuṣṭo 'smi kiṃ dadāni ca te 'nagha //
SkPur, 5, 62.1 bhagavannaiva me duḥkhaṃ darśanātte prabādhate /
SkPur, 5, 62.2 icchāmi śiraso hy asya dhāraṇaṃ sarvadā tvayā /
SkPur, 5, 63.1 bhūyaś cādharmakāryebhyastvayaivecche nivāraṇam /
SkPur, 5, 63.2 tathā ca kṛtyamuddiśya paśyeyaṃ tvā yathāsukham //
SkPur, 5, 64.2 sa eva sutasaṃjñaste manmūrtirnīlalohitaḥ /
SkPur, 5, 64.3 śiraśchetsyati yajñasya bibhartsyati śiraśca te //
SkPur, 6, 8.1 tuṣṭo 'smi tava dānena yuktenānena mānada /
SkPur, 6, 8.2 varaṃ varaya bhadraṃ te varado 'smi tavādya vai //
SkPur, 6, 8.2 varaṃ varaya bhadraṃ te varado 'smi tavādya vai //
SkPur, 6, 12.1 nārāsu janma yasmātte viṣṇudehodbhavāsu ca /
SkPur, 6, 12.2 narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi //
SkPur, 7, 3.2 vṛṇīṣva varamavyagro yaste manasi vartate //
SkPur, 7, 4.2 icchāmi devadeveśa tvayā cihnamidaṃ kṛtam /
SkPur, 7, 7.2 yasmāttvamakṣaro bhūtvā mama vāco viniḥsṛtā /
SkPur, 7, 7.3 sarvavidyādhidevī tvaṃ tasmād devi bhaviṣyasi //
SkPur, 7, 9.2 sarvāṃl lokāṃstārayitrī punastvaṃ nātra saṃśayaḥ //
SkPur, 7, 10.1 yajñabhāgaṃ ca devāste dāsyanti sapitāmahāḥ /
SkPur, 7, 19.2 āyāti tvarito yūyaṃ tasmādenaṃ nihanyatha //
SkPur, 8, 1.3 yuṣmākaṃ dharmasiddhyarthaṃ vedīmadhyādvyavartata //
SkPur, 8, 3.3 yadā vo bhavitā vighnaṃ tadā niṣkalmaṣaṃ tapaḥ //
SkPur, 8, 18.1 tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ /
SkPur, 8, 18.1 tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ /
SkPur, 8, 19.3 tamānaya namaste 'stu eṣa no vara uttamaḥ //
SkPur, 9, 12.1 tuṣṭo 'smyanena vaḥ samyaktapasā ṛṣidevatāḥ /
SkPur, 9, 25.1 svarṇākṣe ṛṣayo yūyaṃ ṣaṭkulīyāstapodhanāḥ /
SkPur, 10, 2.2 uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te //
SkPur, 10, 3.2 vicareyaṃ sukhaṃ deva sarvāṃl lokānnamastava //
SkPur, 10, 10.1 anyāḥ sṛjasva bhadraṃ te prajā mṛtyusamanvitāḥ /
SkPur, 10, 11.3 sthito 'smi vacanātte 'dya vaktavyo nāsmi te punaḥ //
SkPur, 10, 11.3 sthito 'smi vacanātte 'dya vaktavyo nāsmi te punaḥ //
SkPur, 10, 17.2 na tvaṃ tathā pūjayase saha bhartrā mahāvrate //
SkPur, 10, 19.1 tasmādyatte karomyadya śubhaṃ vā yadi vāśubham /
SkPur, 10, 21.1 yasmādasaṃmatāmetāṃ pūjāṃ tvaṃ kuruṣe mayi /
SkPur, 10, 22.1 tasmādimaṃ svakaṃ dehaṃ tyajāmyeṣā tavātmajā /
SkPur, 10, 27.1 yasmātte ninditaścāhaṃ praśastāścetare pṛthak /
SkPur, 10, 27.3 utpatsyante punaryajñe tava jāmātarastvime //
SkPur, 10, 28.1 tvaṃ caiva mama śāpena kṣatriyo bhavitā nṛpaḥ /
SkPur, 10, 28.3 dharmavighnaṃ ca te tatra kariṣye krūrakarmaṇaḥ //
SkPur, 10, 29.4 kiṃ tavātra kṛtaṃ deva ahaṃ tasyāḥ prabhuḥ sadā //
SkPur, 10, 30.1 yasmāttvaṃ mām abhyaśapastasmāt tvamapi śaṃkara /
SkPur, 10, 30.1 yasmāttvaṃ mām abhyaśapastasmāt tvamapi śaṃkara /
SkPur, 10, 31.1 bhāgaṃ ca tava yajñeṣu dattvā sarve dvijātayaḥ /
SkPur, 10, 33.3 tasmāttiṣṭhāmyahaṃ nityamihaiva na tavājñayā //
SkPur, 10, 37.1 tvaṃ tu macchāpanirdagdho viparīto narādhamaḥ /
SkPur, 11, 10.1 ke yūyaṃ vīraṇastambe lambamānā hy adhomukhāḥ /
SkPur, 11, 10.2 duḥkhitāḥ kena mokṣaśca yuṣmākaṃ bhavitānaghāḥ //
SkPur, 11, 11.2 vayaṃ te 'kṛtapuṇyasya pitaraḥ sapitāmahāḥ /
SkPur, 11, 11.3 prapitāmahāśca kliśyāmastava duṣṭena karmaṇā //
SkPur, 11, 12.2 tvaṃ cāpi vīraṇastambastvayi lambāmahe vayam //
SkPur, 11, 12.2 tvaṃ cāpi vīraṇastambastvayi lambāmahe vayam //
SkPur, 11, 13.1 yāvattvaṃ jīvase vipra tāvadeva vayaṃ sthitāḥ /
SkPur, 11, 13.2 mṛte tvayi gamiṣyāmo narakaṃ pāpacetasaḥ //
SkPur, 11, 14.1 yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram /
SkPur, 11, 20.2 brūhi tuṣṭo 'smi te śaila tapasānena suvrata //
SkPur, 11, 22.2 kanyā bhavitrī śailendra sutā te varavarṇinī /
SkPur, 11, 23.3 jyeṣṭhā ca sā bhavitrī te anye cānu tataḥ śubhe //
SkPur, 11, 35.1 umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī /
SkPur, 11, 36.3 tvayā sṛṣṭamidaṃ viśvaṃ mā kṛtvā tadvināśaya //
SkPur, 11, 37.1 tvaṃ hi dhārayase lokānimānsarvānsvatejasā /
SkPur, 11, 37.2 brūhi kiṃ te jaganmātaḥ prārthitaṃ samprasīda naḥ //
SkPur, 11, 39.3 sa tvāṃ svayaṃ samāgamya ihaiva varayiṣyati //
SkPur, 11, 41.1 sa devadevaḥ parameśvareśvaraḥ svayaṃ tavāyāsyati lokapo 'ntikam /
SkPur, 12, 1.3 devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ /
SkPur, 12, 1.4 sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ //
SkPur, 12, 5.2 uvāca vikṛtāsyaśca devi tvāṃ varayāmyaham //
SkPur, 12, 9.2 sa ceddadāti māṃ vipra tubhyaṃ tadrucitaṃ mama //
SkPur, 12, 15.1 devi pitrā tavājñaptaḥ svayaṃvara iti śrutam /
SkPur, 12, 15.2 tatra tvaṃ varayitrī yaṃ sa te bhartā kilānaghe //
SkPur, 12, 15.2 tatra tvaṃ varayitrī yaṃ sa te bhartā kilānaghe //
SkPur, 12, 16.1 tadāpṛcche gamiṣyāmi durlabhā tvaṃ varānane /
SkPur, 12, 18.2 ahaṃ tvāṃ varayiṣyāmi nānyadbhūtaṃ kathaṃcana //
SkPur, 12, 19.1 atha vā te 'sti saṃdeho mayi vipra kathaṃcana /
SkPur, 12, 19.2 ihaiva tvāṃ mahābhāga varayāmi manoratham //
SkPur, 12, 22.1 yasmāttava supuṣpeṇa stabakena vṛto hy aham /
SkPur, 12, 22.2 tasmāttvaṃ jarayā tyaktaḥ amaraḥ sambhaviṣyasi //
SkPur, 12, 24.2 sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ /
SkPur, 12, 43.3 tena bālamimaṃ muñca grāharāja namo 'stu te //
SkPur, 12, 46.2 dattaṃ tato bravīmi tvāṃ nāyaṃ mokṣamavāpsyati //
SkPur, 12, 47.1 atha vā te kṛpā devi bhṛśaṃ bāle śubhānane /
SkPur, 12, 50.3 tatte sarvaṃ mayā dattaṃ bālaṃ muñca mamāgrataḥ //
SkPur, 12, 52.2 devi kiṃ kṛtametatte aniścitya mahāvrate /
SkPur, 12, 53.2 tuṣṭo 'smi te viprabhaktyā varaṃ tasmāddadāmi te //
SkPur, 12, 53.2 tuṣṭo 'smi te viprabhaktyā varaṃ tasmāddadāmi te //
SkPur, 12, 55.1 dattvā cāhaṃ na gṛhṇāmi grāhendra viditaṃ hi te /
SkPur, 12, 56.1 dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ /
SkPur, 12, 56.2 tvayyeva ramatāmetadbālaścāyaṃ vimucyatām //
SkPur, 12, 61.1 mahyametattapo devi tvayā dattaṃ mahāvrate /
SkPur, 12, 61.2 tenaivamakṣayaṃ tubhyaṃ bhaviṣyati sahasradhā //
SkPur, 13, 41.1 ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ /
SkPur, 13, 43.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇam /
SkPur, 13, 44.1 namastubhyaṃ sadeśāna devyāścaiva sadā namaḥ /
SkPur, 13, 44.2 prasādāttava deveśa niyogācca mayā prajāḥ //
SkPur, 13, 45.1 devādyāsta ime sṛṣṭā mūḍhāstvadyogamohitāḥ /
SkPur, 13, 59.1 ślāghyaḥ pūjyaśca vandyaśca sarveṣāṃ nastvamadya hi /
SkPur, 13, 59.2 śarveṇa saha sambandho yasya te 'bhūdayaṃ mahān /
SkPur, 13, 60.2 tvameva kāraṇaṃ deva yena śarvādayaṃ mama //
SkPur, 13, 61.1 prasādaḥ sahasotpanno hetuścāpi tvameva hi /
SkPur, 13, 130.3 kartāsmi vacanaṃ sarvaṃ brahmaṃstava jagadvibho //
SkPur, 13, 136.1 iti te sarvamākhyātaṃ svayaṃvaramidaṃ śubham /
SkPur, 14, 21.1 puruṣāya namaste 'stu puruṣecchākarāya ca /
SkPur, 14, 24.1 namaste devadeveśa namaste bhūtabhāvana /
SkPur, 14, 24.1 namaste devadeveśa namaste bhūtabhāvana /
SkPur, 14, 27.2 tavaiva bhagavanhaste vara eṣo 'vatiṣṭhatām /
SkPur, 14, 27.3 yadā kāryaṃ tadā nastvaṃ dāsyase varamīpsitam //
SkPur, 15, 10.2 aśarīro 'pi te kāle kāryaṃ sarvaṃ kariṣyati //
SkPur, 15, 11.2 tadā tasya suto 'yaṃ syātpatiste sa bhaviṣyati //
SkPur, 15, 17.2 uvāca bhagavāngatvā brūhi kiṃ te dadāni te /
SkPur, 15, 17.2 uvāca bhagavāngatvā brūhi kiṃ te dadāni te /
SkPur, 15, 17.3 dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija //
SkPur, 15, 27.2 namaste 'tharvaliṅgāya sāmaliṅgāya vai namaḥ //
SkPur, 15, 28.2 namaste 'nantaliṅgāya devānugataliṅgine //
SkPur, 15, 31.2 tuṣṭaste 'haṃ dadānyetattava sarvaṃ manogatam /
SkPur, 15, 31.2 tuṣṭaste 'haṃ dadānyetattava sarvaṃ manogatam /
SkPur, 15, 32.1 pautraṃ ca tvatsamaṃ divyaṃ tapoyogabalānvitam /
SkPur, 15, 32.2 dadāni te ṛṣiśreṣṭha pratibhāsyanti caiva te //
SkPur, 15, 32.2 dadāni te ṛṣiśreṣṭha pratibhāsyanti caiva te //
SkPur, 15, 33.2 nityaṃ tava bhaviṣyanti amaratvaṃ ca sarvaśaḥ //
SkPur, 15, 37.2 tasmātte 'nugrahaṃ kartā bhūyaḥ putrastavāvyayaḥ //
SkPur, 15, 37.2 tasmātte 'nugrahaṃ kartā bhūyaḥ putrastavāvyayaḥ //
SkPur, 16, 5.2 kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ /
SkPur, 16, 5.2 kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ /
SkPur, 16, 6.1 tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā /
SkPur, 16, 9.1 tvayāhaṃ yācitaḥ śakte sa ca te sambhaviṣyati /
SkPur, 16, 9.1 tvayāhaṃ yācitaḥ śakte sa ca te sambhaviṣyati /
SkPur, 16, 9.2 tvatsamaḥ sarvavedajñastvadīyo munipuṃgava //
SkPur, 16, 11.1 evaṃ sa ātmanātmā vaḥ sambhūto 'patyasaṃjñitaḥ /
SkPur, 16, 13.1 tasmingate mahādeve śaktistava pitāmahaḥ /
SkPur, 17, 8.2 rājaṃstvayā no nākhyātaṃ prāgeva narapuṃgava /
SkPur, 17, 10.2 jāne sarvopayogaṃ ca jāne cāduṣṭatāṃ tava /
SkPur, 17, 13.2 mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te //
SkPur, 17, 18.1 kimasau jñāsyate rātrau tvayā bhūyaśca saṃskṛtam /
SkPur, 17, 23.3 na dīyate vidhijñena tvaṃ tu māmavamanyase //
SkPur, 17, 24.1 yasmāttvaṃ rākṣasamidaṃ mahyaṃ ditsasi bhojanam /
SkPur, 17, 24.2 tasmāttvaṃ karmaṇā tena puruṣādo bhaviṣyasi //
SkPur, 17, 26.2 tatastvāṃ bhakṣayiṣyāmi bhrātṛbhiḥ sahitaṃ dvija //
SkPur, 17, 27.3 pitrā tavābhyanujñātaḥ svarge vatsye yathepsitam //
SkPur, 18, 9.1 tāmuvāca kutastvaṃ vai kasyaiṣa śrūyate dhvaniḥ /
SkPur, 18, 11.1 adhīyānasya caivāyaṃ dhvaniḥ putrasya te vibho /
SkPur, 18, 11.2 udarasthasya te sūnormā duḥkhe tvaṃ manaḥ kṛthāḥ //
SkPur, 18, 11.2 udarasthasya te sūnormā duḥkhe tvaṃ manaḥ kṛthāḥ //
SkPur, 18, 15.1 uvāca cainaṃ duṣṭātmandaheyaṃ tvāṃ sabāndhavam /
SkPur, 18, 15.2 dagdhena ca tvayā kiṃ me gaccha mukto 'si durmate //
SkPur, 18, 18.1 na doṣastava rājendra rakṣasādhiṣṭhitasya vai /
SkPur, 18, 19.2 brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava //
SkPur, 18, 20.2 icchāmi bhagavanputraṃ tvayotpāditamacyuta /
SkPur, 18, 28.2 devatāste patanti sma yajñairmantrapuraskṛtaiḥ /
SkPur, 18, 32.1 yaiste pitā mahābhāga bhakṣitaḥ saha sodaraiḥ /
SkPur, 18, 33.2 vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka //
SkPur, 19, 1.2 evaṃ tava pitā vyāsa rakṣaḥsattraṃ samāharat /
SkPur, 19, 5.1 sa tvaṃ tapo'nvitaścaiva jñānavānyaśasānvitaḥ /
SkPur, 19, 13.1 tava putro 'bhavaccāpi śuko yogavidāṃ varaḥ /
SkPur, 19, 19.2 mā te krūraḥ sa gādheyaḥ śāpaṃ dadyāt sudustaram //
SkPur, 19, 21.2 uvāca chadmanā yasmādvegenāpahṛtastvayā /
SkPur, 19, 21.3 tasmāttvaṃ karmaṇānena sāsṛktoyā bhaviṣyasi //
SkPur, 20, 17.2 namaste 'yograhastāya tejasāṃ pataye namaḥ //
SkPur, 20, 19.1 stotavyasya kuto deva viśrāmastava vidyate /
SkPur, 20, 19.2 yadā hetustvamevāsya jagataḥ sthitināśayoḥ //
SkPur, 20, 20.1 aśaraṇyasya deveśa tvattaśca śaraṇārthinaḥ /
SkPur, 20, 22.2 uvāca varado 'smīti brūhi yatte manogatam //
SkPur, 20, 32.2 śālaṅkāyana putraste yo 'sau devena śambhunā /
SkPur, 20, 33.1 yasmānnandīkaraste 'yaṃ sadaiva dvijasattama /
SkPur, 20, 33.2 tasmānnandīti nāmnāyaṃ bhaviṣyati sutastava //
SkPur, 20, 43.1 tābhyāṃ pṛṣṭaśca kaccitte putrastuṣṭipradaḥ śubhaḥ /
SkPur, 20, 50.2 tavaiṣa tanayastāta alpāyuḥ sarvasaṃmataḥ /
SkPur, 20, 53.2 kena tvaṃ tāta duḥkhena dūyamānaḥ prarodiṣi /
SkPur, 20, 53.3 duḥkhaṃ te kuta udbhūtaṃ jñātumicchāmyahaṃ pitaḥ //
SkPur, 20, 54.2 putra tvaṃ kila varṣeṇa jīvitaṃ samprahāsyasi /
SkPur, 20, 56.2 kiṃ tapaḥ kiṃ parijñānaṃ ko yogaḥ kaḥ śramaśca te /
SkPur, 20, 56.3 yena tvaṃ mṛtyumudyuktaṃ vañcayiṣyasi kathyatām //
SkPur, 20, 58.2 naṣṭe mṛtyau tvayā sārdhaṃ ciraṃ vatsyāmi nirvṛtaḥ //
SkPur, 20, 59.3 mahādevaḥ purā dṛṣṭo labdhastvaṃ me yataḥ sutaḥ //
SkPur, 20, 62.1 tvayā visṛṣṭo gatvāham acireṇa trilocanam /
SkPur, 20, 63.1 tiṣṭhantaṃ māṃ yamo 'bhyetya paśyataste 'bhisaṃmatam /
SkPur, 21, 4.2 nandiṃstuṣṭo 'smi bhadraṃ te varaṃ vṛṇu yathepsitam //
SkPur, 21, 8.2 japtumicchāmi deveśa tvatprasādādahaṃ vibho //
SkPur, 21, 13.2 śailāde varado 'haṃ te tapasānena toṣitaḥ /
SkPur, 21, 13.3 sādhu japtaṃ tvayā dhīmanbrūhi yatte manogatam //
SkPur, 21, 13.3 sādhu japtaṃ tvayā dhīmanbrūhi yatte manogatam //
SkPur, 21, 14.2 japeyaṃ koṭimanyāṃ tu bhūyo 'pi tava tejasā /
SkPur, 21, 15.2 kiṃ te japtena bhūyo 'pi tuṣṭo 'smi tava sarvathā /
SkPur, 21, 15.2 kiṃ te japtena bhūyo 'pi tuṣṭo 'smi tava sarvathā /
SkPur, 21, 15.3 yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tat pradadāni te //
SkPur, 21, 15.3 yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tat pradadāni te //
SkPur, 21, 16.2 ādityo bhava rudro vā brūhi kiṃ vā dadāni te //
SkPur, 21, 22.1 namaste rukmavarṇāya tathaivātīndriyāya ca /
SkPur, 21, 39.2 namaste sparśayitre ca tathaiva sparśanāya ca //
SkPur, 21, 40.1 namaste rasayitre ca tathaiva rasanāya ca /
SkPur, 21, 46.1 dharmāya rucaye caiva vasiṣṭhāya namo 'stu te /
SkPur, 21, 49.2 namaste bhagavaṃstryakṣa namaste bhagavañchiva /
SkPur, 21, 49.3 namaste sarvalokeśa namaste lokabhāvana //
SkPur, 21, 49.3 namaste sarvalokeśa namaste lokabhāvana //
SkPur, 21, 50.3 icchāmyahaṃ taveśāna gaṇatvaṃ nityamavyayam //
SkPur, 21, 51.1 nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam /
SkPur, 21, 52.1 tvaṃ no gatiḥ purā deva tvaṃ caivārtāyanaṃ prabhuḥ /
SkPur, 21, 52.1 tvaṃ no gatiḥ purā deva tvaṃ caivārtāyanaṃ prabhuḥ /
SkPur, 21, 52.2 śaraṇaṃ ca tvamevātha nānyaṃ paśyāmi karhicit //
SkPur, 21, 53.1 tvayā tyaktasya caivāśu vināśo nātra saṃśayaḥ /
SkPur, 21, 54.1 anuraktaṃ ca bhaktaṃ ca tvatparaṃ tvadapāśrayam /
SkPur, 21, 54.1 anuraktaṃ ca bhaktaṃ ca tvatparaṃ tvadapāśrayam /
SkPur, 22, 4.2 jāne bhaktiṃ tava mayi jāne cārtiṃ tavānagha /
SkPur, 22, 4.2 jāne bhaktiṃ tava mayi jāne cārtiṃ tavānagha /
SkPur, 22, 7.1 ṛddhimaccaiva te dvīpaṃ kṣīrodamamṛtākaram /
SkPur, 22, 10.2 uvāca brūhi kiṃ te 'dya dadāni varamuttamam //
SkPur, 22, 11.1 āśramaścāyamatyarthaṃ tapasā tava bhāvitaḥ /
SkPur, 22, 14.2 yatra tatra mṛtā martyā yāsyanti tava lokatām //
SkPur, 22, 18.2 yasmājjaṭodakāddevi pravṛttā tvaṃ śubhānane /
SkPur, 22, 18.3 tasmāj jaṭodā nāmnā tvaṃ bhaviṣyasi saridvarā //
SkPur, 22, 19.1 tvayi snānaṃ tu yaḥ kuryācchuciḥ prayatamānasaḥ /
SkPur, 22, 20.3 putraste 'yamiti procya pādayostaṃ vyanāmayat //
SkPur, 22, 34.2 sa me sadā syādgaṇapo variṣṭhastvayā samaḥ kāntivapuśca nityam //
SkPur, 23, 5.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
SkPur, 23, 7.2 śṛṇudhvaṃ yatkṛte yūyamihāhūtā jagaddhitāḥ /
SkPur, 23, 8.2 priyo 'granāyakaścaiva senānīr vaḥ samāhitaḥ //
SkPur, 23, 9.1 tamimaṃ mama saṃdeśādyūyaṃ sarve 'bhisaṃmatāḥ /
SkPur, 23, 10.1 adyaprabhṛti yuṣmākamayaṃ nandīśvaraḥ śubhaḥ /
SkPur, 23, 57.2 sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te //
SkPur, 25, 3.1 yuṣmākaṃ suyaśā kanyā subhagā divyarūpiṇī /
SkPur, 25, 4.2 tvamasmākaṃ ca tasyāśca sarvasya jagatastathā /
SkPur, 25, 5.1 tvayaiva deyā grāhyā ca tvaṃ no gatiranuttamā /
SkPur, 25, 5.1 tvayaiva deyā grāhyā ca tvaṃ no gatiranuttamā /
SkPur, 25, 6.2 pitāmahapitā brahmā tasyāpi tvaṃ pitāmahaḥ /
SkPur, 25, 6.3 sa tvaṃ pitāmaho 'smākaṃ na parānkartumarhasi //
SkPur, 25, 14.2 varaṃ vṛṇīṣva putra tvaṃ snuṣā ceyaṃ tava priyā /
SkPur, 25, 14.2 varaṃ vṛṇīṣva putra tvaṃ snuṣā ceyaṃ tava priyā /
SkPur, 25, 14.3 varaṃ dadāmi te vatsa anayā sahamīpsitam //
SkPur, 25, 15.2 bhagavanyadi tuṣṭo 'si tvayi bhaktirdṛḍhāstu me /
SkPur, 25, 17.2 sadāhaṃ tava nandīśa sutuṣṭaḥ sagaṇeśvaraḥ /
SkPur, 25, 19.2 ahaṃ yatra bhavāṃstatra yatra tvaṃ tatra cāpyaham //
SkPur, 25, 20.1 ayaṃ ca te pitā vipraḥ paramaiśvaryasaṃyutaḥ /
SkPur, 25, 23.3 so 'bravīttvayi bhaktirme sadaivānapagā bhavet //
SkPur, 25, 25.1 yuvayorastu bhaktirme tathā bhartari caiva hi /
SkPur, 25, 26.2 tatastāv evametatte bhaviteti śucismite /
SkPur, 25, 28.1 yuṣmāsu mama bhaktiśca aiśvaryaṃ cāpi saṃmatam /
SkPur, 25, 28.2 vaśyāśca yūyaṃ sarve me priyo yuṣmākameva ca //
SkPur, 25, 28.2 vaśyāśca yūyaṃ sarve me priyo yuṣmākameva ca //
SkPur, 25, 30.1 kuṣmāṇḍānāṃ variṣṭhaśca rudrāṇāṃ tvaṃ mahābalaḥ /
SkPur, 25, 31.1 mahābalo mahāyogī senānīs tvaṃ hi no mataḥ /
SkPur, 25, 31.2 tvaṃ bhūto bhūtanetā ca nāyako 'tha vināyakaḥ //
SkPur, 25, 32.2 tvamagrayodhī śatrughnastvaṃ vīrastvaṃ divaspatiḥ //
SkPur, 25, 32.2 tvamagrayodhī śatrughnastvaṃ vīrastvaṃ divaspatiḥ //
SkPur, 25, 32.2 tvamagrayodhī śatrughnastvaṃ vīrastvaṃ divaspatiḥ //
SkPur, 25, 33.1 mahānubhāvastvaṃ caiva kṣīrodanilayaśca ha /
SkPur, 25, 35.3 uvāca praṇataḥ sarvānbrūta kiṃ karavāṇi vaḥ //
SkPur, 25, 37.1 tvamasmākaṃ gaṇādhyakṣaḥ kṛto devena śambhunā /
SkPur, 25, 37.2 asmābhiścābhiṣiktastvaṃ nāyako dharmadāyakaḥ //
SkPur, 25, 38.1 sa tvaṃ śivaśca saumyaśca guṇavānaguṇeṣvapi /
SkPur, 25, 40.2 namo vaḥ sarvabhūtebhyo namo yogibhya eva ca /
SkPur, 25, 42.2 namo vo vadhakebhyaśca avadhyebhyastathaiva ca //
SkPur, 25, 43.2 namo vo 'dṛśyarūpebhyo vikṛtebhyastathaiva ca //
SkPur, 25, 50.2 namo vaḥ sarvabhūtānāṃ namo vaḥ sarvataḥ śubhāḥ //
SkPur, 25, 50.2 namo vaḥ sarvabhūtānāṃ namo vaḥ sarvataḥ śubhāḥ //
SkPur, 25, 51.1 grahebhyaśca namo vo 'stu mokṣebhyaśca namastathā /
SkPur, 25, 51.2 śubhebhyaśca namo vo 'stu aśubhebhyastathaiva ca /
Smaradīpikā
Smaradīpikā, 1, 1.2 arddhaṃ nārīśarīraṃ hi yaś ca tasmai namo 'stu te //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 35.2 parameśvaratā jayatyapūrvā tava sarveśa yadīśitavyaśūnyā /
SpandaKārNir zu SpandaKār, 1, 2.2, 35.3 aparāpi tathaiva te yayedaṃ jagadābhāti yathā tathā na bhāti //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 14.3 tvatpauruṣī niyoktrī cen na syāttvadbhaktisundarī //
SpandaKārNir zu SpandaKār, 1, 5.2, 14.3 tvatpauruṣī niyoktrī cen na syāttvadbhaktisundarī //
SpandaKārNir zu SpandaKār, 1, 7.2, 11.3 kṣaṇam apīśa manāgapi maiva bhūt tvadvibhedarasakṣatisāhasam //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.1 pramātṛmitimānameyamayabhedajātasya te vihāra iha hetutāṃ samupayāti yasmāt tvayi /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.1 pramātṛmitimānameyamayabhedajātasya te vihāra iha hetutāṃ samupayāti yasmāt tvayi /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.2 tvaṃ kañcuke śīryamāṇe nije'smin dehe heye mūḍhatāṃ mā vrajethāḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.3 śubhāśubhaiḥ karmabhir dehametanmadādibhiḥ kañcukaste nibaddhaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 1.0 abhinavā nūtanā bhānavīyā bhānavaḥ sāvitrā raśmayo vo yuṣmabhyaṃ vibhūtyai samṛddhyai bhūyāsurbhavantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 1.0 abhinavā nūtanā bhānavīyā bhānavaḥ sāvitrā raśmayo vo yuṣmabhyaṃ vibhūtyai samṛddhyai bhūyāsurbhavantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 1.0 te bhāskarasya karā vo yuṣmākaṃ kalyāṇaṃ kriyāsur vidheyāsuḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 1.0 te bhāskarasya karā vo yuṣmākaṃ kalyāṇaṃ kriyāsur vidheyāsuḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 1.0 te raśmayo marīcayo maṅgalaṃ kalyāṇaṃ vo diśantu dadatu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 1.0 tīvrabhānorgabhastyudgamaḥ kiraṇodayo vo yuṣmākamanabhimatanude anabhimatam anabhīṣṭaṃ pāpaṃ śatrurvā tasya nodanaṃ nut tasyai stādbhavatāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 1.0 tīvrabhānorgabhastyudgamaḥ kiraṇodayo vo yuṣmākamanabhimatanude anabhimatam anabhīṣṭaṃ pāpaṃ śatrurvā tasya nodanaṃ nut tasyai stādbhavatāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 1.0 gharmāṃśorādityasya ghṛṇayo mayūkhā vo yuṣmākamaṃhovighātaṃ pāpāpanodaṃ vidadhatu kurvantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 1.0 gharmāṃśorādityasya ghṛṇayo mayūkhā vo yuṣmākamaṃhovighātaṃ pāpāpanodaṃ vidadhatu kurvantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 1.0 hāridaśvāḥ sūryasaṃbandhino 'ṃśavo raśmayo vo yuṣmākaṃ kṛcchrāṇi duḥkhāni harantvapanayantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 1.0 hāridaśvāḥ sūryasaṃbandhino 'ṃśavo raśmayo vo yuṣmākaṃ kṛcchrāṇi duḥkhāni harantvapanayantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 3.0 ucchrāya uccaistvaṃ tasya yā helā līlā tayā upahasito viḍambitas tvatto'dhiko deśo'smāditi hasito harirviṣṇur yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 1.0 te mayūkhā raśmayaḥ kharāṃśoḥ savituḥ saṃbandhino vo yuṣmabhyaṃ sukhaṃ śarma diśantu dadatu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 1.0 te mayūkhā raśmayaḥ kharāṃśoḥ savituḥ saṃbandhino vo yuṣmabhyaṃ sukhaṃ śarma diśantu dadatu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 1.0 dīptāṃśor ādityasya saṃbandhinyo gāvo dīdhitayo vo yuṣmākaṃ prītiṃ sukhamutpādayantu janayantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 1.0 dīptāṃśor ādityasya saṃbandhinyo gāvo dīdhitayo vo yuṣmākaṃ prītiṃ sukhamutpādayantu janayantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 1.0 tīvrabhānorādityasya mayūkhāḥ kalmaṣātpāpādvo yuṣmāṃstrāyantāṃ rakṣantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 1.0 tīvrabhānorādityasya mayūkhāḥ kalmaṣātpāpādvo yuṣmāṃstrāyantāṃ rakṣantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 1.0 caṇḍarocīruco gharmaghṛṇipādāścintitānāṃ manorathānāmucitaṃ yogyaṃ vo yuṣmākaṃ ceṣṭantāṃ vyāpriyantāṃ saṃpādayantu vā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 1.0 caṇḍarocīruco gharmaghṛṇipādāścintitānāṃ manorathānāmucitaṃ yogyaṃ vo yuṣmākaṃ ceṣṭantāṃ vyāpriyantāṃ saṃpādayantu vā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 2.0 yuṣmākaṃ śivaṃ bhadraṃ dadhatu puṣṇantu kurvantu vā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 1.0 mārtaṇḍasya bhānorabhīśavo dīdhitayo vo yuṣmākamaśubhabhide'kalyāṇavināśāya bhavantu jāyantām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 1.0 mārtaṇḍasya bhānorabhīśavo dīdhitayo vo yuṣmākamaśubhabhide'kalyāṇavināśāya bhavantu jāyantām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 1.0 bhāsāṃ dīdhitīnāṃ daśaśatī gharmatviṣaḥ sūryasaṃbandhinī vo yuṣmabhyaṃ śarma sukhaṃ kalyāṇaṃ diśatu yacchatu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 1.0 bhāsāṃ dīdhitīnāṃ daśaśatī gharmatviṣaḥ sūryasaṃbandhinī vo yuṣmabhyaṃ śarma sukhaṃ kalyāṇaṃ diśatu yacchatu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 1.0 timirariporādityasya sa tviṣāṃ bhāsāmudgama udayastrāṇāya rakṣāyai vo yuṣmākaṃ stādbhavatāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 1.0 timirariporādityasya sa tviṣāṃ bhāsāmudgama udayastrāṇāya rakṣāyai vo yuṣmākaṃ stādbhavatāt //
Tantrasāra
TantraS, 17, 4.0 tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ //
TantraS, Viṃśam āhnikam, 15.0 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
Tantrāloka
TĀ, 1, 201.2 tvatsvarūpamavikalpamakṣajā kalpane na viṣayīkaroti cet /
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //
TĀ, 3, 169.2 viṣatattvamanackākhyaṃ tava snehātprakāśitam //
TĀ, 16, 74.1 gurutvena tvayaivāhamājñātaḥ parameśvara /
TĀ, 16, 75.1 anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ /
TĀ, 16, 75.2 tadete tadvidhāḥ prāptāstvamebhyaḥ kurvanugraham //
TĀ, 16, 202.1 nāyāti vighnajālaṃ kriyābahutvaṃ mumukṣostat /
TĀ, 17, 11.2 tāro varṇo 'tha saṃbuddhipadaṃ tvāmityataḥ param //
TĀ, 17, 12.2 tubhyaṃ nāma caturthyantaṃ tato 'pyucitadīpakam //
TĀ, 17, 49.1 tattveśvara tvayā nāsya putrakasya śivājñayā /
TĀ, 26, 63.2 yā paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ //
TĀ, 26, 64.2 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
TĀ, 26, 65.2 yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye 'harniśam //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 7.2 kṛte phalaṃ maheśāni kathayiṣyāmi te 'naghe //
ToḍalT, Pañcamaḥ paṭalaḥ, 1.2 tvatprasādānmahādeva pavitrāhaṃ na cānyathā /
ToḍalT, Pañcamaḥ paṭalaḥ, 2.2 śṛṇu pārvati vakṣyāmi yanmāṃ tvaṃ paripṛcchasi /
ToḍalT, Pañcamaḥ paṭalaḥ, 28.1 guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
ToḍalT, Pañcamaḥ paṭalaḥ, 28.2 siddhirbhavatu me deva tvatprasādānmaheśvara //
ToḍalT, Pañcamaḥ paṭalaḥ, 45.1 iti te kathitaṃ kānte tantrāṇāṃ sāramuttamam /
ToḍalT, Saptamaḥ paṭalaḥ, 38.1 iti te kathitaṃ kānte yogasāraṃ samāsataḥ /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 20.1 kathayasva sadānanda sarvajñastvaṃ sureśvara /
ToḍalT, Navamaḥ paṭalaḥ, 5.2 yattvayā kathitaṃ nātha yogajñānādikaṃ layam /
ToḍalT, Navamaḥ paṭalaḥ, 21.2 iti te kathitaṃ kānte yato mṛtyuṃjayo bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 26.2 iti te kathitaṃ sarvaṃ deharakṣaṇakāraṇam //
ToḍalT, Navamaḥ paṭalaḥ, 35.2 iti te kathitaṃ devi cirajīvī yathā bhavet //
ToḍalT, Daśamaḥ paṭalaḥ, 12.1 iti te kathitaṃ devyavatāraṃ daśamameva hi /
ToḍalT, Daśamaḥ paṭalaḥ, 12.3 āsāṃ dhyānādikaṃ sarvaṃ kathitaṃ me purā tava //
Vetālapañcaviṃśatikā
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 20.1 mahārāja mayā anekānīdṛśāni ratnāni phalamadhyasthitāni dvādaśavarṣaparyantaṃ tava haste samarpitāni //
VetPV, Intro, 22.1 rājñoktam bho bhāṇḍāgārika anena digambareṇa dattāni yāni phalāni tvayā bhāṇḍāgāre kṣiptāni tāni sarvāṇyānaya //
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
VetPV, Intro, 33.1 dhīras tu tvadṛte nānyaḥ puruṣaḥ pratibhāti me /
VetPV, Intro, 33.2 ato'haṃ kartum icchāmi tvām evottarasādhakam //
VetPV, Intro, 34.1 tadarthaṃ tvaṃ mamottarasādhako bhava //
Ānandakanda
ĀK, 1, 1, 4.1 jāne tava prasādena māyāmaṅgalavigraha /
ĀK, 1, 1, 4.2 śrotumicchāmi sarveśa tava divyarasāyanam //
ĀK, 1, 2, 2.2 śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te /
ĀK, 1, 2, 69.2 mantro rasāṅkuśāyāśca tava devyāḥ prakīrtitaḥ //
ĀK, 1, 2, 95.2 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
ĀK, 1, 2, 95.2 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
ĀK, 1, 2, 95.3 tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam /
ĀK, 1, 2, 139.2 tvayābhrasatvasambaddhaṃ rasaliṅgaṃ prapūjitam //
ĀK, 1, 2, 219.2 dadāsi tvaṃ rasendrāśu śabdasparśanadhūmataḥ //
ĀK, 1, 2, 220.2 namaste kālakālāya namaḥ sarvaguṇātmane //
ĀK, 1, 2, 222.1 pāradendra namastubhyaṃ kāminīkelimanmatha /
ĀK, 1, 2, 222.2 sudhārūpa tridoṣaghna namaste ṣaḍrasātmane //
ĀK, 1, 2, 224.1 sūkṣmatvādrasarūpāya namaste bhūtarūpiṇe /
ĀK, 1, 2, 224.2 namaste yogayogyāya prasīdāmaravandita //
ĀK, 1, 2, 226.1 naṣṭendriyārthānajñānān trātā tvamasi pārada /
ĀK, 1, 2, 227.1 eko'pi sarvadoṣaghno'rucināśana te namaḥ /
ĀK, 1, 2, 227.2 tvayā sṛṣṭā mahendrādyāḥ surā brahmādayaḥ kalāḥ //
ĀK, 1, 2, 232.1 dṛśyādṛśyasvarūpaṃ tvāṃ bhogamokṣapradaṃ param /
ĀK, 1, 2, 233.2 rasa tvameva bhūtānāṃ tvattaḥ ko'nyo hitaṃkaraḥ //
ĀK, 1, 2, 233.2 rasa tvameva bhūtānāṃ tvattaḥ ko'nyo hitaṃkaraḥ //
ĀK, 1, 2, 234.1 rasendra tava yoge ca śāstre stotre rasāyane /
ĀK, 1, 2, 235.1 brahmajñāne'pi niṣṇāto yastvāṃ nindati pārada /
ĀK, 1, 2, 236.1 yastvāṃ nāstīti ca vadet tasya siddhirna kutracit /
ĀK, 1, 2, 236.2 yastvāmastīti ca vadettasya siddhirbhavetsadā //
ĀK, 1, 2, 237.2 saṃskṛtaṃ kurute sūta tvāmaṣṭādaśakarmabhiḥ //
ĀK, 1, 2, 240.2 pratyakṣādipramāṇena pārada tvaṃ sadāśivaḥ //
ĀK, 1, 2, 241.1 tvatto dehādi lohāni vajratvaṃ yānti hematām /
ĀK, 1, 2, 241.2 rasendra tvatprasādena māninyo mṛgalocanāḥ //
ĀK, 1, 2, 246.1 jāraṇārthe'gnimadhye tvāṃ dhārayetkati vāsarān /
ĀK, 1, 2, 247.1 tava kāryeṣu sūtendra kiṃciddravyaṃ vyayennaraḥ /
ĀK, 1, 2, 249.1 ye tvāṃ nindanti sūtendra mārjālakharavāyasāḥ /
ĀK, 1, 2, 268.3 evaṃ nityārcanavidhiḥ proktastava surārcite //
ĀK, 1, 3, 42.2 dhanyo'haṃ kṛtakṛtyo'smi śrīnātha tvatprasādataḥ //
ĀK, 1, 3, 70.2 śiṣyo baddhāñjalir namrastavājñām ācarāmyaham //
ĀK, 1, 3, 95.1 dadyāttasmai tathaivājñāṃ tvamācāryo'si saṃprati /
ĀK, 1, 3, 110.1 tvaṃ rasastvaṃ śivastvaṃ hi śaktistvaṃ bhairaveśvaraḥ /
ĀK, 1, 3, 110.1 tvaṃ rasastvaṃ śivastvaṃ hi śaktistvaṃ bhairaveśvaraḥ /
ĀK, 1, 3, 110.1 tvaṃ rasastvaṃ śivastvaṃ hi śaktistvaṃ bhairaveśvaraḥ /
ĀK, 1, 3, 110.1 tvaṃ rasastvaṃ śivastvaṃ hi śaktistvaṃ bhairaveśvaraḥ /
ĀK, 1, 3, 110.2 tvaṃ brahmā tvaṃ hi rudraśca sūryastvaṃ śītadīdhitiḥ //
ĀK, 1, 3, 110.2 tvaṃ brahmā tvaṃ hi rudraśca sūryastvaṃ śītadīdhitiḥ //
ĀK, 1, 3, 110.2 tvaṃ brahmā tvaṃ hi rudraśca sūryastvaṃ śītadīdhitiḥ //
ĀK, 1, 3, 111.1 tvaṃ bhūstvaṃ salilastvaṃ ca vahnistvaṃ ca sadāgatiḥ /
ĀK, 1, 3, 111.1 tvaṃ bhūstvaṃ salilastvaṃ ca vahnistvaṃ ca sadāgatiḥ /
ĀK, 1, 3, 111.1 tvaṃ bhūstvaṃ salilastvaṃ ca vahnistvaṃ ca sadāgatiḥ /
ĀK, 1, 3, 111.1 tvaṃ bhūstvaṃ salilastvaṃ ca vahnistvaṃ ca sadāgatiḥ /
ĀK, 1, 3, 111.2 tvaṃ vyoma tvaṃ parākāśaḥ tvaṃ jīvastvaṃ parā gatiḥ //
ĀK, 1, 3, 111.2 tvaṃ vyoma tvaṃ parākāśaḥ tvaṃ jīvastvaṃ parā gatiḥ //
ĀK, 1, 3, 111.2 tvaṃ vyoma tvaṃ parākāśaḥ tvaṃ jīvastvaṃ parā gatiḥ //
ĀK, 1, 3, 112.1 tvaṃ siddhastvaṃ prabuddhastvaṃ sugandhastvaṃ ca manmathaḥ /
ĀK, 1, 3, 112.1 tvaṃ siddhastvaṃ prabuddhastvaṃ sugandhastvaṃ ca manmathaḥ /
ĀK, 1, 3, 112.1 tvaṃ siddhastvaṃ prabuddhastvaṃ sugandhastvaṃ ca manmathaḥ /
ĀK, 1, 3, 112.1 tvaṃ siddhastvaṃ prabuddhastvaṃ sugandhastvaṃ ca manmathaḥ /
ĀK, 1, 3, 112.2 tvaṃ lokapālastvaṃ tārā mātṛkāstvaṃ gajānanaḥ //
ĀK, 1, 3, 112.2 tvaṃ lokapālastvaṃ tārā mātṛkāstvaṃ gajānanaḥ //
ĀK, 1, 3, 112.2 tvaṃ lokapālastvaṃ tārā mātṛkāstvaṃ gajānanaḥ //
ĀK, 1, 3, 113.1 tvaṃ skandastvaṃ gurustvaṃ ca tvaṃ sarvajanakaḥ śuciḥ /
ĀK, 1, 3, 113.1 tvaṃ skandastvaṃ gurustvaṃ ca tvaṃ sarvajanakaḥ śuciḥ /
ĀK, 1, 3, 113.1 tvaṃ skandastvaṃ gurustvaṃ ca tvaṃ sarvajanakaḥ śuciḥ /
ĀK, 1, 3, 113.1 tvaṃ skandastvaṃ gurustvaṃ ca tvaṃ sarvajanakaḥ śuciḥ /
ĀK, 1, 3, 113.2 tvaṃ yajvā tvaṃ haristvaṃ ca tretāgnistvaṃ ca ṛtvijaḥ //
ĀK, 1, 3, 113.2 tvaṃ yajvā tvaṃ haristvaṃ ca tretāgnistvaṃ ca ṛtvijaḥ //
ĀK, 1, 3, 113.2 tvaṃ yajvā tvaṃ haristvaṃ ca tretāgnistvaṃ ca ṛtvijaḥ //
ĀK, 1, 3, 113.2 tvaṃ yajvā tvaṃ haristvaṃ ca tretāgnistvaṃ ca ṛtvijaḥ //
ĀK, 1, 3, 114.1 yena tvamarcyase tena pūjitāḥ sarvadevatāḥ /
ĀK, 1, 3, 114.2 tvayi tuṣṭe ca saṃtuṣṭā brahmaviṣṇumaheśvarāḥ //
ĀK, 1, 3, 115.1 tvatpādodakapānena sarvatīrthaphalaṃ labhet /
ĀK, 1, 3, 115.2 yastvāṃ paśyati sadbhaktyā tam ālokayate śivaḥ //
ĀK, 1, 3, 116.1 yastvāṃ saṃkīrtayettasya sarvamantraphalaṃ bhavet /
ĀK, 1, 3, 116.2 yatra tvaṃ kṣaṇamātre ca puṇyakṣetraṃ taducyate //
ĀK, 1, 3, 117.1 tvaṃ yaṃ paśyati siddhendra sa brahmā viṣṇurīśvaraḥ /
ĀK, 1, 3, 118.1 yena tvaṃ dhriyase nātha tvayāyaṃ striyatekṣaṇam /
ĀK, 1, 3, 118.1 yena tvaṃ dhriyase nātha tvayāyaṃ striyatekṣaṇam /
ĀK, 1, 3, 119.1 evaṃ niścitacittasya siddhasya tava yoginaḥ /
ĀK, 1, 3, 123.1 adya prabhṛti vandyastvaṃ mā kuru praṇatiṃ kvacit /
ĀK, 1, 3, 125.1 durlabhā sarvatantreṣu tava prītyā prakāśitā /
ĀK, 1, 4, 1.2 rasasaṃskāramīśa tvaṃ yathāvatkathayasva me /
ĀK, 1, 4, 2.1 tānsiddhasādhakābhyarcye yathāvatkathayāmi te /
ĀK, 1, 4, 29.2 atha mūrchāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ //
ĀK, 1, 4, 60.2 athāto dīpanaṃ karma vadāmi tava pārvati //
ĀK, 1, 4, 68.3 tvatprasādād asaṃdehaṃ saṃśṛṇve cāraṇādikam //
ĀK, 1, 4, 97.2 cāraṇārhābhrakasyāham abhiṣekaṃ vadāmi te //
ĀK, 1, 4, 154.2 athābhracāraṇe śreṣṭhā divyamūlīrvadāmi te //
ĀK, 1, 4, 422.2 śive vakṣyāmi te bāhyadrutikarma yathākramam //
ĀK, 1, 4, 436.2 tasmādrañjakabījānāṃ rañjanaṃ ca vadāmi te //
ĀK, 1, 5, 1.2 sāmānyajāraṇā proktā tvayā pūrvaṃ sadāśiva /
ĀK, 1, 6, 1.3 dehavedhastvayā pūrvaṃ saṃkṣepāt kathitaḥ prabho //
ĀK, 1, 6, 41.1 śṛṇu pārvati yatnena tvatprītyā kathayāmyaham /
ĀK, 1, 7, 5.2 kramādvakṣyāmi te devi sāvadhānaṃ śṛṇu priye //
ĀK, 1, 10, 2.3 tvatprasādānmayā jñātaṃ rahasyam atidurlabham //
ĀK, 1, 10, 6.2 tasmājjāraṇabījāni ghanādīnāṃ vadāmi te //
ĀK, 1, 11, 1.2 devadeva mahādeva kathitāni tvayādhunā /
ĀK, 1, 11, 6.2 śrutvā tadbhairavīvākyaṃ sādhu pṛṣṭaṃ tvayā priye /
ĀK, 1, 12, 104.2 brūte sā dehi me bhuktiṃ siddhiṃ tvaṃ yadi vāñchasi //
ĀK, 1, 12, 106.2 dhārayer vakṣasā tāvadvaraṃ dāsyāmi te mahat //
ĀK, 1, 12, 107.1 visṛjestvaṃ yadi tadā bhavantaṃ hanmi nirdayā /
ĀK, 1, 12, 117.2 vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te //
ĀK, 1, 12, 130.2 tataḥ sainaṃ samāgamya prārthayettvaṃ mamāntikam //
ĀK, 1, 13, 1.3 śrutaṃ tava prasādena divyaṃ sarvarasāyanam //
ĀK, 1, 13, 5.1 anekanirjarastrībhiḥ krīḍantī tvaṃ madollasā /
ĀK, 1, 13, 6.2 atyānandena deveśi nṛtyantī tvaṃ surārcite //
ĀK, 1, 13, 7.2 sugandhinā tadrajasā tvadvastraṃ raktatāṃ yayau //
ĀK, 1, 13, 12.1 caturvidhaṃ śoṇitaṃ te divyaṃ balakaraṃ param /
ĀK, 1, 15, 1.3 tvatprasādena viditaṃ rasādīnāṃ rasāyanam //
ĀK, 1, 15, 162.2 atha bravīmi te devi triphalāyā rasāyanam //
ĀK, 1, 15, 181.2 mayānubhūtaṃ deveśi kathitaṃ tava sauhṛdāt //
ĀK, 1, 15, 191.2 atha citrakakalpaṃ te vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 296.1 aṣṭamāsaphalaṃ vacmi śṛṇu tvaṃ sarvamaṅgale /
ĀK, 1, 15, 299.2 puṇyaṃ paramaguhyaṃ ca gopanīyaṃ tvayā priye //
ĀK, 1, 15, 300.2 bahunātra kimuktena tvatpriyārthaṃ mayoditam //
ĀK, 1, 15, 305.1 atha guggulukalpaṃ ca śṛṇu tvaṃ caṇḍike'dhunā /
ĀK, 1, 15, 313.3 pañcakṛtyapradhāneśa namastubhyaṃ parātpara //
ĀK, 1, 15, 314.1 sarve'pyauṣadhakalpāśca matprītyā kathitāstvayā /
ĀK, 1, 15, 318.1 śṛṇu tvamamṛtodbhūtaṃ sāvadhānena cetasā /
ĀK, 1, 15, 324.2 parāśaktiyuje paścāttubhyaṃ datte mayā priye //
ĀK, 1, 15, 325.1 pītaṃ tvayā ca me dattaṃ madhusūktamudīrya ca /
ĀK, 1, 15, 511.1 atha vakṣyāmi te devi kukkuṭīkalpamuttamam /
ĀK, 1, 15, 592.2 śaṅkhacakragadāpāṇis tvāmājñāpayad acyutaḥ //
ĀK, 1, 16, 119.2 oṃ hrīṃ namaste 'mṛtasambhūte balavīryavivardhini balamāyuśca me dehi pāpaṃ me jahi dūrataḥ /
ĀK, 1, 16, 122.2 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ //
ĀK, 1, 16, 122.2 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ //
ĀK, 1, 16, 123.1 yenendro varuṇo viṣṇustena tvāmupacakrame /
ĀK, 1, 16, 123.2 tvāmevāhaṃ khaniṣyāmi mantrapūtena pāṇinā //
ĀK, 1, 16, 125.2 mā utpate mā nipate mā ca te cānyathā bhavet /
ĀK, 1, 17, 2.1 sarvajña śiva lokeśa tvatprasādānmayā vibho /
ĀK, 1, 19, 1.2 bhagavan tvatprasādena nityācārakramaḥ śrutaḥ /
ĀK, 1, 19, 2.2 tacchṛṇu tvaṃ mahādevi brūmi naimittikīṃ vidhim /
ĀK, 1, 19, 5.1 yaḥ kālaḥ so'hameveti tvaṃ ca kālapravartinī /
ĀK, 1, 20, 8.1 stotā stutyaḥ stutistvaṃ hi kartā kāryaṃ ca kārakaḥ /
ĀK, 1, 20, 8.2 sarvo'pi hi tvamevāsi prasīda parameśvara //
ĀK, 1, 20, 9.1 tvanmāyayā jagatsarvaṃ sṛṣṭaṃ trātaṃ hataṃ tathā /
ĀK, 1, 20, 9.2 tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī //
ĀK, 1, 20, 9.2 tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī //
ĀK, 1, 20, 9.2 tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī //
ĀK, 1, 20, 9.2 tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī //
ĀK, 1, 20, 9.2 tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī //
ĀK, 1, 20, 10.1 ravistvaṃ paramātmā tvaṃ guṇāstvaṃ prakṛtistathā /
ĀK, 1, 20, 10.1 ravistvaṃ paramātmā tvaṃ guṇāstvaṃ prakṛtistathā /
ĀK, 1, 20, 10.1 ravistvaṃ paramātmā tvaṃ guṇāstvaṃ prakṛtistathā /
ĀK, 1, 20, 10.2 puruṣastvaṃ manastvaṃ ca buddhiścittamahaṃkṛtiḥ //
ĀK, 1, 20, 10.2 puruṣastvaṃ manastvaṃ ca buddhiścittamahaṃkṛtiḥ //
ĀK, 1, 20, 11.2 ājñāpayāhaṃ yadi te hṛdyā prāṇapriyā vibho //
ĀK, 1, 20, 15.2 tvatto'nyā vallabhā kā me rahasyārthavibhāṣaṇe //
ĀK, 1, 20, 83.2 eṣāṃ vakṣye lakṣaṇāni gopyāni tava śāmbhavi //
ĀK, 1, 20, 175.2 tava cakramiti khyātaṃ deyaṃ sthānaṃ ca yoginām //
ĀK, 1, 20, 187.2 etadbrahmapadaṃ tattvaṃ viddhi tvaṃ vindhyavāsini //
ĀK, 1, 21, 1.2 kuṭī proktā tvayā pūrvaṃ kathaṃ kāryā ca kīdṛśī /
ĀK, 1, 23, 1.3 śaṃbho tava prasādena kṛpāṃbhodhe sureśvara //
ĀK, 1, 23, 128.1 akṣayitvaṃ nirutthatvaṃ nirlepatvaṃ subhasmatā /
ĀK, 1, 23, 448.1 nikṣiptā martyaloke sā samyak te kathayāmyaham /
ĀK, 1, 25, 1.1 paribhāṣāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ /
ĀK, 2, 1, 1.3 tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam //
ĀK, 2, 1, 2.1 idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho /
ĀK, 2, 8, 176.1 purā proktaṃ hi kāntasya mayā te lakṣaṇādikam /
ĀK, 2, 9, 3.3 śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te //
ĀK, 2, 9, 9.2 kulauṣadhyā vihīnāstu gaganaṃ ca na hanti te //
Āryāsaptaśatī
Āsapt, 1, 10.1 śrīkarapihitaṃ cakṣuḥ sukhayatu vaḥ puṇḍarīkanayanasya /
Āsapt, 1, 14.1 romāvalī murāreḥ śrīvatsaniṣevitāgrabhāgā vaḥ /
Āsapt, 1, 38.1 yaṃ gaṇayati guror anu yasyās te dharmakarma saṃkucitam /
Āsapt, 2, 4.2 vyasanadivaseṣu dūti kva punas tvaṃ darśanīyāsi //
Āsapt, 2, 5.2 tad api na muñcati sa tvāṃ vasudhāchāyām iva sudhāṃśuḥ //
Āsapt, 2, 9.2 yan na vidārya vicāritajaṭharas tvaṃ sa khalu te lābhaḥ //
Āsapt, 2, 9.2 yan na vidārya vicāritajaṭharas tvaṃ sa khalu te lābhaḥ //
Āsapt, 2, 10.2 iṣṭākīrtis tasyās tvayi rāgaḥ prāṇanirapekṣaḥ //
Āsapt, 2, 11.1 aparādhād adhikaṃ māṃ vyathayati tava kapaṭavacanaracaneyam /
Āsapt, 2, 14.2 tvayi mohāya varākī patitā madhupīva viṣakusume //
Āsapt, 2, 19.2 locanakokanadacchadam unmīlaya suprabhātaṃ te //
Āsapt, 2, 23.1 anurāgavartinā tava viraheṇogreṇa sā gṛhītāṅgī /
Āsapt, 2, 25.2 sa luṭhati virahe jīvaḥ kaṇṭhe'syās tvam iva sambhoge //
Āsapt, 2, 30.2 śvapacaghaṭakarparāṅkā tvaṃ kila phalitāpi viphalaiva //
Āsapt, 2, 32.2 prasabhaṃ karoṣi mayi cet tvad upari vapur adya mokṣyāmi //
Āsapt, 2, 33.1 asthirarāgaḥ kitavo mānī capalo vidūṣakas tvam asi /
Āsapt, 2, 34.2 tvām anu dhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ //
Āsapt, 2, 35.2 apy unmukhasya vihitā varavarṇini na tvayā tṛptiḥ //
Āsapt, 2, 48.2 apy ekavāsasas tava sarvayuvabhyo 'dhikā śobhā //
Āsapt, 2, 51.1 ayi śabdamātrasāmyād āsvāditaśarkarasya tava pathika /
Āsapt, 2, 55.2 dhautādharanayanaṃ vapur astram anaṅgasya tava niśitam //
Āsapt, 2, 57.1 atilajjayā tvayaiva prakaṭaḥ preyān akāri nibhṛto 'pi /
Āsapt, 2, 61.1 aṅke stanandhayas tava caraṇe paricārikā priyaḥ pṛṣṭhe /
Āsapt, 2, 64.1 ambaramadhyaniviṣṭaṃ tavedam aticapalam alaghu jaghanataṭam /
Āsapt, 2, 67.1 agaṇitajanāpavādā tvatpāṇisparśaharṣataraleyam /
Āsapt, 2, 71.1 aviralapatitāśru vapuḥ pāṇḍu snigdhaṃ tavopanītam idam /
Āsapt, 2, 75.2 chāyeva tad api tāpaṃ tvam eva me harasi mānavati //
Āsapt, 2, 79.1 ādaraṇīyaguṇā sakhi mahatā nihitāsi tena śirasi tvam /
Āsapt, 2, 79.2 tava lāghavadoṣo 'yaṃ saudhapatākeva yaccalasi //
Āsapt, 2, 80.1 ārdram api stanajaghanān nirasya sutanu tvayaitad unmuktam /
Āsapt, 2, 80.2 khastham avāptum iva tvāṃ tapanāṃśūn aṃśukaṃ pibati //
Āsapt, 2, 81.1 āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa /
Āsapt, 2, 82.2 adhidevatā tvam eva śrīr iva kamalasya mama manasaḥ //
Āsapt, 2, 86.1 ākṣipasi karṇam akṣṇā balir api baddhas tvayā tridhā madhye /
Āsapt, 2, 96.1 ālapa yathā yathecchasi yuktaṃ tava kitava kim apavārayasi /
Āsapt, 2, 98.1 ākṛṣṭibhagnakaṭakaṃ kena tava prakṛtikomalaṃ subhage /
Āsapt, 2, 100.1 āyāsaḥ parahiṃsā vaitaṃsikasārameya tava sāraḥ /
Āsapt, 2, 100.2 tvām apasārya vibhājyaḥ kuraṅga eṣo 'dhunaivānyaiḥ //
Āsapt, 2, 107.2 na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā //
Āsapt, 2, 110.2 bhrūlatikā ca taveyaṃ bhaṅge rasam adhikam āvahati //
Āsapt, 2, 111.2 tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam //
Āsapt, 2, 112.2 tava rabhasataraliteyaṃ vyādhavadhūr vāladhau valate //
Āsapt, 2, 117.1 ullasitabhrūdhanuṣā tava pṛthunā locanena rucirāṅgi /
Āsapt, 2, 120.1 upacārānunayās te kitavasyopekṣitāḥ sakhīvacasā /
Āsapt, 2, 121.2 puruṣāyitavaidagdhyaṃ vrīḍāvati kairna kalitaṃ te //
Āsapt, 2, 123.2 kāñcanaketaki mā tava vikasatu saurabhyasambhāraḥ //
Āsapt, 2, 132.2 sarasa iva nalinanālā tvam āśayaṃ prāpya vasasi punaḥ //
Āsapt, 2, 133.2 śivam āśāste sutanustanayos tava pañcalāñcalayoḥ //
Āsapt, 2, 135.2 atinimnamadhyasaṅkramadārunibhas taruṇi tava hāraḥ //
Āsapt, 2, 138.2 āskanditoruṇā tvaṃ hastenaiva spṛśan harasi //
Āsapt, 2, 144.2 viśrāmyati subhaga tvām aṅgulir āsādya merum iva //
Āsapt, 2, 147.2 antar vahati varākī sā tvāṃ nāseva niḥśvāsam //
Āsapt, 2, 148.2 hṛdayadvayam ucitaṃ tava sundari hṛtakāntacittāyāḥ //
Āsapt, 2, 161.2 sa tvāṃ tyajati na parvasv api madhurām ikṣuyaṣṭim iva //
Āsapt, 2, 162.1 kaṣṭaṃ sāhasakāriṇi tava nayanārdhena so 'dhvani spṛṣṭaḥ /
Āsapt, 2, 162.2 upavītād api vidito na dvijadehas tapasvī te //
Āsapt, 2, 168.2 ikṣor iva te sundari mānasya granthir api kāmyaḥ //
Āsapt, 2, 172.2 navavirahadahanatūlo jīvayitavyas tvayā katamaḥ //
Āsapt, 2, 181.1 karṇagateyam amoghā dṛṣṭis tava śaktir indradattā ca /
Āsapt, 2, 182.1 kleśayasi kim iti dūtīr yad aśakyaṃ sumukhi tava kaṭākṣeṇa /
Āsapt, 2, 184.1 kupitāṃ caraṇapraharaṇabhayena muñcāmi na khalu caṇḍi tvām /
Āsapt, 2, 190.1 kopavati pāṇilīlācañcalacūtāṅkure tvayi bhramati /
Āsapt, 2, 211.2 pāṭhayati pañjaraśukaṃ tava saṃdeśākṣaraṃ rāmā //
Āsapt, 2, 213.1 guṇavidhṛtā sakhi tiṣṭhasi tathaiva dehena kiṃ tu hṛdayaṃ te /
Āsapt, 2, 228.2 tvannistriṃśāśleṣavraṇakiṇarājīyam etasyāḥ //
Āsapt, 2, 231.2 tvām iyam aṅgulikalpitakacāvakāśā vilokayati //
Āsapt, 2, 233.2 hitvobhayaṃ sabhāyāṃ stauti tavaivānanaṃ lokaḥ //
Āsapt, 2, 235.1 jalabindavaḥ katipaye nayanād gamanodyame tava skhalitāḥ /
Āsapt, 2, 237.2 ati śaradanurūpaṃ tava śīlam idaṃ jātiśālinyāḥ //
Āsapt, 2, 240.1 tāṃ tāpayanti manmathabāṇās tvāṃ prīṇayanti bata subhaga /
Āsapt, 2, 241.1 tava sutanu sānumatyā bahudhātujanitanitambarāgāyāḥ /
Āsapt, 2, 243.1 tvadvirahāpadi pāṇḍus tanvaṅgī chāyayaiva kevalayā /
Āsapt, 2, 244.1 tvayi viniveśitacittā subhaga gatā kevalena kāyena /
Āsapt, 2, 245.1 tvayi saṃsaktaṃ tasyāḥ kaṭhoratara hṛdayam asamaśarataralam /
Āsapt, 2, 246.1 tvam asūryaṃpaśyā sakhi padam api na vināpavāraṇaṃ bhramasi /
Āsapt, 2, 246.2 chāye kim iha vidheyaṃ muñcanti na mūrtimantas tvām //
Āsapt, 2, 247.1 tava virahe vistāritarajanau janitenducandanadveṣe /
Āsapt, 2, 248.1 taruṇi tvaccaraṇāhatikusumitakaṅkellikorakaprakaram /
Āsapt, 2, 250.1 tvam alabhyā mama tāvan moktum aśaktasya saṃmukhaṃ vrajataḥ /
Āsapt, 2, 252.1 tvadgamanadivasagaṇanāvalakṣarekhābhir aṅkitā subhaga /
Āsapt, 2, 254.1 tvayi kugrāmavaṭadruma vaiśravaṇo vasatu vā lakṣmīḥ /
Āsapt, 2, 254.2 pāmarakuṭhārapātāt kāsaraśirasaiva te rakṣā //
Āsapt, 2, 255.1 tava mukhara vadanadoṣaṃ sahamānā moktum akṣamā sutanuḥ /
Āsapt, 2, 256.1 tṛṇamukham iva na khalu tvāṃ tyajanty amī hariṇa vairiṇaḥ śabarāḥ /
Āsapt, 2, 258.1 tvatsaṃkathāsu mukharaḥ sanindasānandasāvahittha iva /
Āsapt, 2, 258.2 sa khalu sakhīnāṃ nibhṛtaṃ tvayā kṛtārthīkṛtaḥ subhagaḥ //
Āsapt, 2, 259.1 tvayi sarpati pathi dṛṣṭiḥ sundara vṛtivivaranirgatā tasyāḥ /
Āsapt, 2, 260.1 te sutanu śūnyahṛdayā ye śaṅkhaṃ śūnyahṛdayam abhidadhati /
Āsapt, 2, 260.2 aṅgīkṛtakarapattro yas tava hastagrahaṃ kurute //
Āsapt, 2, 261.1 te śreṣṭhinaḥ kva samprati śakradhvaja yaiḥ kṛtas tavocchrāyaḥ /
Āsapt, 2, 261.2 īṣāṃ vā meḍhiṃ vādhunātanās tvāṃ vidhitsanti //
Āsapt, 2, 265.1 tvām abhilaṣato mānini mama garimaguṇo 'pi doṣatāṃ yātaḥ /
Āsapt, 2, 267.1 tava vṛttena guṇena ca samucitasampannakaṇṭhaluṭhanāyāḥ /
Āsapt, 2, 269.2 pathi pathi gaganāśleṣaḥ kāmini kas te'bhisāraguṇaḥ //
Āsapt, 2, 281.1 darśitayamunocchrāye bhrūvibhramabhāji valati tava nayane /
Āsapt, 2, 283.1 dvitrair eṣyāmi dinair iti kiṃ tad vacasi sakhi tavāśvāsaḥ /
Āsapt, 2, 283.2 kathayati cirapathikaṃ taṃ dūranikhāto nakhāṅkas te //
Āsapt, 2, 287.2 mugdhe tava dṛṣṭir asāv arjunayantreṣur iva hanti //
Āsapt, 2, 292.1 daratarale'kṣaṇi vakṣasi daronnate tava mukhe ca darahasite /
Āsapt, 2, 296.2 jāgarayiṣyati durgatagṛhiṇī tvāṃ tad api śiśiraniśi //
Āsapt, 2, 314.1 nijasūkṣmasūtralambī vilocanaṃ taruṇa te kṣaṇaṃ haratu /
Āsapt, 2, 322.1 nāhaṃ vadāmi sutanu tvam aśīlā vā pracaṇḍacaritā vā /
Āsapt, 2, 323.2 hārayati yena kusumaṃ vimukhe tvayi kaṇṭha iva deve //
Āsapt, 2, 325.2 tvayi saurabheyi ghaṇṭā kapilāputrīti baddheyam //
Āsapt, 2, 327.2 tvaṃ mama bhagnāvastitakusumāyudhaviśikhaphalikeva //
Āsapt, 2, 330.2 lobhayati tava tanūdari jaghanataṭād upari romālī //
Āsapt, 2, 331.1 nihitārdhalocanāyās tvaṃ tasyā harasi hṛdayaparyantam /
Āsapt, 2, 334.2 bālā tvadvirahāpadi jātāpabhraṃśabhāṣeva //
Āsapt, 2, 335.1 na vibhūṣaṇe tavāsthā vapurguṇenaiva jayasi sakhi yūnaḥ /
Āsapt, 2, 337.2 citrakaratūlikeva tvāṃ sā pratibhitti bhāvayati //
Āsapt, 2, 343.2 tvāṃ sakhi paśyāmi tathā chāyām iva saṃkucanmānām //
Āsapt, 2, 345.2 abhisarati subhaga sā tvāṃ vidalantī kaṇṭakaṃ tamasi //
Āsapt, 2, 347.1 paramohanāya mukto niṣkaruṇe taruṇi tava kaṭākṣo 'yam /
Āsapt, 2, 351.1 pramadavanaṃ tava ca stanaśailaṃ mūlaṃ gabhīrasarasāṃ ca /
Āsapt, 2, 352.1 proñchati tavāparādhaṃ mānaṃ mardayati nirvṛtiṃ harati /
Āsapt, 2, 359.2 vakṣyanti sāṅgarāgāḥ pathi taravas tava samādhānam //
Āsapt, 2, 362.2 capalāntara ghana kiṃ tava vacanīyaṃ pavanavaśyo 'si //
Āsapt, 2, 363.1 pratidivasakṣīṇadaśas tavaiṣa vasanāñcalo 'tikarakṛṣṭaḥ /
Āsapt, 2, 369.1 priyadurnayena hṛdaya sphuṭasi yadi sphuṭanam api tava ślāghyam /
Āsapt, 2, 382.2 tvām anudhāvati taraṇis tad api guṇākarṣataraleyam //
Āsapt, 2, 385.2 dagdhamamatopataptā rodimi tava tānavaṃ vīkṣya //
Āsapt, 2, 400.1 bauddhasyeva kṣaṇiko yadyapi bahuvallabhasya tava bhāvaḥ /
Āsapt, 2, 403.2 dhiṅ mānaṃ tava kuñjara jīvaṃ na juhoṣi jaṭharāgnau //
Āsapt, 2, 404.2 saiva suvarṇadaśā te śaṅke garimoparodhena //
Āsapt, 2, 408.1 bhavatāliṅgi bhujaṃgī jātaḥ kila bhogicakravartī tvam /
Āsapt, 2, 408.2 kañcuka vanecarīstanam abhilaṣataḥ sphurati laghimā te //
Āsapt, 2, 413.2 moghas tvayi janavādo yad oṣadhiprasthaduhiteti //
Āsapt, 2, 415.1 bhramarīva koṣagarbhe gandhahṛtā kusumam anusarantī tvām /
Āsapt, 2, 416.1 bhrāmaṃ bhrāmaṃ sthitayā snehe tava payasi tatra tatraiva /
Āsapt, 2, 418.2 tad api tamomaya eva tvam īśa kaḥ prakṛtim atiśete //
Āsapt, 2, 425.2 yat tava padam adasīyaṃ surabhayituṃ saurabhodbhedaḥ //
Āsapt, 2, 429.1 mayi calite tava muktā dṛśaḥ svabhāvāt priye sapānīyāḥ /
Āsapt, 2, 430.2 śaṅke stanaguṭikādvayam arpitam etena tava hṛdaye //
Āsapt, 2, 434.2 yady ucyase taruvara bhraṣṭo bhraṃśo 'pi te ślāghyaḥ //
Āsapt, 2, 437.1 medinyāṃ tava nipatati na padaṃ bahuvallabheti garveṇa /
Āsapt, 2, 450.1 mṛgamadalepanam enaṃ nīlanicolaiva niśi niṣeva tvam /
Āsapt, 2, 454.2 vana iva pure'pi vicarati puruṣaṃ tvām eva jānantī //
Āsapt, 2, 455.1 yuṣmāsūpagatāḥ smo vibudhā vāṅmātrapāṭavena vayam /
Āsapt, 2, 458.2 laghutā guṇajñatā kiṃ navo yuvā sakhi na te dṛṣṭaḥ //
Āsapt, 2, 462.2 tava jaghanenākulitā nikhilā pallī khaleneva //
Āsapt, 2, 463.2 nadayor ivaiṣa yuvayoḥ saṅgo rasam adhikam āvahatu //
Āsapt, 2, 466.2 niyamitapūrvaḥ sundari sa vinītatvaṃ tvayā nītaḥ //
Āsapt, 2, 471.1 yamunātaraṅgataralaṃ na kuvalayaṃ kusumalāvi tava sulabham /
Āsapt, 2, 474.2 ārogyapūrvakaṃ tvayi talpaprāntāgate subhaga //
Āsapt, 2, 489.2 vapre saktaṃ dvipam iva śṛṅgāras tvāṃ vibhūṣayati //
Āsapt, 2, 497.2 bhindanti pṛṣṭhapatitāḥ priya hṛdayaṃ mama tava śvāsāḥ //
Āsapt, 2, 498.1 vyaktam adhunā sametaḥ khaṇḍo madirākṣi daśanavasane te /
Āsapt, 2, 501.2 pūrvadayitānurāgas tava hṛdi na manāg api truṭati //
Āsapt, 2, 502.2 harmyaharimukham iva tvām ubhayoḥ sādhāraṇaṃ vedmi //
Āsapt, 2, 512.2 puruṣāyite virājati dehas tava sakhi śikhaṇḍīva //
Āsapt, 2, 516.1 vāsasi haridrayeva tvayi gaurāṅgyā niveśito rāgaḥ /
Āsapt, 2, 521.1 vṛtivivareṇa viśantī subhaga tvām īkṣituṃ sakhīdṛṣṭiḥ /
Āsapt, 2, 526.1 viparītam api rataṃ te sroto nadyā ivānukūlam idam /
Āsapt, 2, 530.2 tāpas tvadūrukadalīdvayamadhye śāntimayam eti //
Āsapt, 2, 533.1 vindhyācala iva dehas tava vividhāvartanarmadanitambaḥ /
Āsapt, 2, 539.1 vadanavyāpārāntarbhāvād anuraktamānayantī tvam /
Āsapt, 2, 542.2 bālānām api bālāsāyasyās tvam api hṛdi vasasi //
Āsapt, 2, 543.2 gīta iva tvayi madhure karoti nārthagrahaṃ sutanuḥ //
Āsapt, 2, 547.1 śirasi caraṇaprahāraṃ pradāya niḥsāryatāṃ sa te tad api /
Āsapt, 2, 555.2 phalam etasya bhaviṣyati tava caṇḍīcaraṇareṇumṛjā //
Āsapt, 2, 558.2 asyāpy udarasyārdhaṃ bhajatas tava vetti kas tattvam //
Āsapt, 2, 559.2 duṣṭabhujaṅgaparīte tvaṃ ketaki na khalu naḥ spṛśyā //
Āsapt, 2, 560.2 madanadhanurlatayeva tvayā vaśaṃ dūti nīto 'smi //
Āsapt, 2, 562.1 śaśirekhopamakāntes tavānyapāṇigrahaṃ prayātāyāḥ /
Āsapt, 2, 564.2 tvāṃ muṣṭimeyamadhyām adhunā śaktiṃ smaro vahati //
Āsapt, 2, 565.2 dvitither divasasya parā tithir iva sevyā niśi tvam asi //
Āsapt, 2, 566.1 stananūtananakhalekhālambī tava gharmabindusandohaḥ /
Āsapt, 2, 568.1 svacaraṇapīḍānumitatvanmaulirujāvinītamātsaryā /
Āsapt, 2, 568.2 aparāddhā subhaga tvāṃ svayam aham anunetum āyātā //
Āsapt, 2, 585.2 anayā sevita pavana tvaṃ kiṃ kṛtamalayabhṛgupātaḥ //
Āsapt, 2, 589.2 patati tathā mama dṛṣṭis tvadekadāsasya sāsūyā //
Āsapt, 2, 592.2 giribhuva iva tava manye manaḥ śilā samabhavaccaṇḍi //
Āsapt, 2, 593.2 khala iva durlakṣyas tava vinatamukhasyopari sthitaḥ kopaḥ //
Āsapt, 2, 597.1 svapne'pi yāṃ na muñcasi yā te'nugrāhiṇī hṛdisthāpi /
Āsapt, 2, 599.1 sā bahulakṣaṇabhāvā strīmātraṃ veti kitava tava tulyam /
Āsapt, 2, 611.1 sakhi moghīkṛtamadane pativrate kas tavādaraṃ kurute /
Āsapt, 2, 616.1 sā nīrase tava hṛdi praviśati niryāti na labhate sthairyam /
Āsapt, 2, 617.2 kiṃ nāma nendulekhe śaśagraheṇaiva tava kathitam //
Āsapt, 2, 621.2 bhavanāntaramayam adhunā saṃkrāntas te guruḥ premā //
Āsapt, 2, 626.2 vacanapaṭos tava rāgaḥ kevalam āsye śukasyeva //
Āsapt, 2, 628.2 tvāṃ darvīm iva dūti prayāsayannasmi viśvastaḥ //
Āsapt, 2, 629.2 na vitanute kam anarthaṃ dantini tava yauvanodbhaṭaḥ //
Āsapt, 2, 631.2 dayitāṃ bhajāmi mugdhām iva tuhina tava prasādena //
Āsapt, 2, 642.1 saubhāgyamānavān sa tvayāvadhīryāpamānam ānītaḥ /
Āsapt, 2, 651.2 jāto 'si bhūtale tvaṃ satām anādeyaphalakusumaḥ //
Āsapt, 2, 661.1 sā pāṇḍudurbalāṅgī nayasi tvaṃ yatra yāti tatraiva /
Āsapt, 2, 661.2 kaṭhinīva kaitavavido hastagrahamātrasādhyā te //
Āsapt, 2, 662.2 tvaṃ pravayaso 'sya rakṣāvīkṣaṇamātropayogyāsi //
Āsapt, 2, 665.2 nāsadṛśe'pi kṛte priya mama hṛdayāt tvaṃ viniḥsarasi //
Āsapt, 2, 666.2 svapnāyitena tasyāṃ subhaga tvannāma jalpantyām //
Āsapt, 2, 669.2 phaladalavalkalarahitas tvayāntarikṣe tarus tyaktaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.1 sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati /
ĀVDīp zu Ca, Sū., 27, 3, 8.0 iha ca manuṣyasyaivādhikṛtatve 'pi sāmānyena sakalaprāṇiprāṇahetutayāhārakathanaṃ manuṣavyatirikte'pi prāṇinyāhārasya prāṇajanakatvopadarśanārtham //
ĀVDīp zu Ca, Sū., 27, 124.2, 15.0 pattrakandaphalāśraya iti prādhānyena tena puṣpādyāśrayatvam api śākavargasya jñeyam //
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.7 mokṣasādhanatvaṃ ceha rasāyanasya viśuddhasattvakartṛtayocyate //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 3.2 vyāsāt tvayā vai viditaṃ hi samyag yuddhaṃ yathābhūd anayor hataḥ saḥ //
ŚivaPur, Dharmasaṃhitā, 4, 9.2 nimīlya netrāṇi kṛtaṃ ca narma vibheṣase māṃ dayite kathaṃ tvam //
ŚivaPur, Dharmasaṃhitā, 4, 13.1 tato'sya kartāsmi yathānurūpaṃ tvayā sasakhyā sadayaṃ gaṇebhyaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 17.1 tuṣṭastamāhākulitendriyaṃ taṃ kimartham etadvratam āśritaṃ te /
ŚivaPur, Dharmasaṃhitā, 4, 17.2 prabrūhi kāmaṃ varado bhavo'haṃ yad icchasi tvaṃ sakalaṃ dadāmi //
ŚivaPur, Dharmasaṃhitā, 4, 23.2 tamāha daityādhipa nāsti puttras tvadvīryyajaḥ kiṃtu dadāmi puttram //
ŚivaPur, Dharmasaṃhitā, 4, 24.1 mamātmajaṃ tvandhakanāmadheyaṃ tvattulyavīryyaṃ hyaparājitaṃ ca /
ŚivaPur, Dharmasaṃhitā, 4, 36.2 tataḥ sa daityaḥ paripūrṇakāmastvam aṣṭakoṭyastvatha ṣaṇṇavatyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 2.1, 10.0 pratyabhijñā bhavaty eṣā tadā satyaṃ tvadīritam //
ŚSūtraV zu ŚSūtra, 3, 27.1, 1.0 mahāmantramayaṃ naumi rūpaṃ te svacchaśītalam //
Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 1, 2.11 etatsaṃrakṣaṇena tava duḥkhaṃ dūrībhaviṣyati /
Śusa, 1, 2.16 pitroste duḥkhinorduḥkhātpatatyaśrucayo bhuvi /
Śusa, 1, 2.17 tena pāpena te vatsa patanaṃ devaśarmavat //
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Śusa, 1, 3.12 tadanantaraṃ sa ca vyādhaṃ jñānakāraṇaṃ papraccha kathaṃ satī jñānavatī kathaṃ ca tvaṃ jñānavān /
Śusa, 1, 5.1 ahaṃ sāpi ca evaṃ jñāninau tvaṃ ca nijapitarau parityajya bhramanmādṛśāṃ na sambhāṣaṇārhaḥ /
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śusa, 1, 8.8 kiñca tadā gamyatā yadi viparīte samāyāte sati tava buddhirasti /
Śusa, 1, 10.1 yadi te kautukaṃ subhru parārthaṃ gaccha sundari /
Śusa, 1, 10.2 sthirībhūya tvayā paścāt śrāvyeyaṃ mahatī kathā //
Śusa, 1, 11.7 prasannayā ca tayetyuktam yattvaṃ yācase tatkaromi /
Śusa, 1, 11.9 tayoktam kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi /
Śusa, 1, 14.7 svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava vā kathayantu /
Śusa, 1, 14.7 svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava vā kathayantu /
Śusa, 1, 14.9 tvameva kathaya /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 2, 3.3 śukaḥ yadā kathayāmi tadā mayi suratavighātena tava kopaḥ prāṇaniṣūdanaḥ syāt /
Śusa, 2, 3.12 tayoktam tvameva kathaya /
Śusa, 2, 3.14 atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan /
Śusa, 2, 3.15 mayā niḥśaṅkayā tvayā tu saśaṅkayā paranarābhilāṣaḥ pūritaḥ /
Śusa, 2, 3.18 sambhogavighnājjātismaraṇaṃ ca na te vartate /
Śusa, 2, 3.20 ato 'hamanukampayā imāṃ śunakīṃ tvāṃ ca dṛṣṭvā kathayitumāgatā /
Śusa, 2, 3.21 atastvayārthināṃ kāṅkṣitaṃ dātavyameva /
Śusa, 2, 5.1 buddhirasti yadaiṣā te vraja subhru parāntikam /
Śusa, 3, 1.3 gaccha deva kimāścaryaṃ yatra te ramate manaḥ /
Śusa, 3, 1.4 nṛpavadyadi jānāsi paritrāṇaṃ tvamātmanaḥ //
Śusa, 3, 3.3 śukaḥ sa rājā labdhopāyastadvimalabhāryādvayaṃ pṛthakpṛthaksaṃsthāpya pṛṣṭavān kiṃ yuvayoḥ pāṇigrahaṇe bhartrā vibhūṣaṇaṃ pradattaṃ dhanaṃ ca /
Śusa, 4, 5.2 tato 'haṃ tvayaiva saha gamiṣye nānyathā /
Śusa, 4, 6.5 patyuśca samāgatasya tvaṃ coro 'sīti gantryārohaṇaṃ kuvato niṣedhaḥ kṛtaḥ /
Śusa, 4, 6.20 tatastayā pṛṣṭaḥ śuka āha mantriṇoktam kiyanti dināni saṅgamasya yuṣmākaṃ prayāṇe /
Śusa, 5, 1.3 gaccha devi vijānāsi yadi kartuṃ tvamuttaram /
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 5, 9.1 tataḥ sā bālikā tātavacanaṃ śrutvā prāha tāta tvayā yuktamuktam /
Śusa, 5, 19.7 kiṃ tvayā evaṃvidhaṃ matsyānāṃ hāsyaṃ dṛṣṭaṃ śrutaṃ vā /
Śusa, 5, 19.10 tvaṃ punarvikramādityo yathārtho 'si parantapa //
Śusa, 5, 22.1 svāminkathaṃ na tvaṃ svayameva vicārayasi /
Śusa, 5, 22.2 yatastvameva sarvasaṃśayacchettā /
Śusa, 5, 23.1 paribhāvyastvayā rājan ślokārtho 'yaṃ sadā hṛdi /
Śusa, 6, 7.1 yāvatsa tasya vināyakasya pāṭanāyottiṣṭhati tāvattuṣṭaḥ san jagāda ahaṃ tava pratidinaṃ pañca pañca maṇḍakāndāsye khaṇḍaghṛtayutān /
Śusa, 6, 7.11 tatastasyāḥ purā sā sakhī kapaṭādbrūte sakhi yadi tvaṃ mama purato guhyaṃ na kathayasi tatkaḥ snehaḥ /
Śusa, 6, 12.6 tatastvayyeva daṇḍo yujyate /
Śusa, 6, 12.12 tatastvamapi rājendra māṃ mā pṛccha /
Śusa, 6, 12.13 tava paścāttāpo bhaviṣyati /
Śusa, 7, 6.1 tataḥ sa brāhmaṇa ūrdhvabāhurjagāda tavāham atithirdhanārthī /
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 7, 9.2 uktaśca etattvayānyasmai na dātavyaṃ na kathanīyaṃ ca /
Śusa, 7, 12.4 evaṃ tavāpi rājan ratiḥ prītiśca na bhaviṣyati /
Śusa, 8, 2.1 ākhyāte ca tava mayā vaṇikputryā yathābhavat /
Śusa, 8, 2.2 na bahirna gṛhaṃ rājaṃstathā te 'pi bhaviṣyati //
Śusa, 8, 3.7 yadā ca bahirnirgacchantī patinā nivāritā tadā sakhīṃ prāha sakhi adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame /
Śusa, 8, 3.8 tvayā ca mayi gatāyāṃ paścādasmadgṛhaṃ jvālanīyaṃ yathā gṛhakāryāsakto jano māṃ gatāṃ na jānāti /
Śusa, 8, 3.16 tathā tava mahārāja bhaviṣyati suniścayam //
Śusa, 9, 1.2 tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
Śusa, 9, 1.2 tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 4.6 rājāpi sakopo mantrin idaṃ tvayā dṛṣṭaṃ śrutaṃ veti papraccha /
Śusa, 9, 4.17 tathā tvamapi kalyāṇi mā kuruṣva vṛthāgraham /
Śusa, 10, 1.2 kiṃ kartavyaṃ mayā kīra tvaṃ vadādya priyaṃvada /
Śusa, 10, 1.3 yadi te 'sti sakhī yāhi śṛṅgārīva sahāyinī //
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Śusa, 11, 2.2 avaśyameva gantavyaṃ tvayetthaṃ mama niścayaḥ /
Śusa, 11, 3.1 gatayāpi tvayā tatra kartavyaṃ kiṃcidadbhutam /
Śusa, 11, 9.1 tataḥ sa tadantikamāgatya jagāda bhadre kiṃ vidheyam sāha tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ /
Śusa, 11, 9.3 tvayā tathaiveti vācyam /
Śusa, 11, 9.14 patirapi tuṣṭaḥ prāha bhadra tvayā nijabāndhavasya mahatī bhaktiḥ kāryetyuktvā suptaḥ /
Śusa, 11, 9.16 tatastenoktam tvayā patyugre ityuktaṃ yanmadīyo bhrātā samāgataḥ /
Śusa, 11, 23.4 tavehitaṃ kariṣyāmi /
Śusa, 12, 1.3 viparīte samāyāte yadi vetsi tvam uttaram /
Śusa, 12, 3.1 śukaḥ prāha yadā ca tayā sa āgacchan jñānastadā upapatiruktaḥ ca tvaṃ vavvūlavṛkṣam /
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Śusa, 13, 2.12 enāmutkṣipya gṛhāṇa tvam /
Śusa, 14, 7.1 tatastvamapi kuru vayaḥsāphalyamityukte dhanaśrīrjagāda nāhaṃ vilambituṃ sahāmi /
Śusa, 14, 7.2 yattvayā bhavati tat śīghraṃ vidhehi /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 14, 7.12 yadā me patiḥ sameṣyati tadā svāminyahaṃ tavāgre veṇīṃ chetsyāmi /
Śusa, 15, 1.2 hasannāha śuko yāhi yadi kartuṃ tvamuttaram /
Śusa, 15, 6.9 tayoktaṃ tvatputreṇa saha suptāhamāsam /
Śusa, 15, 6.15 tvayā tatra samāgatya vātūlatvamāśritya mama kaṇṭhagraho vidheyaḥ /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 16, 1.2 śukaḥ prāha satyameva tvayābhāṇi kartavyaṃ yanmano'nugam /
Śusa, 16, 2.17 yadadyaprabhṛti mayā tvayā visaṃvādo na vidheyaḥ /
Śusa, 18, 1.2 gaccha devi na te deṣo gacchantyāḥ paraveśmani /
Śusa, 18, 1.3 yadi kāciccharīre te buddhiḥ sarṣapacauravat //
Śusa, 18, 2.7 tato rājñā sabhāyāmākārya pṛṣṭaḥ tava vaco'bhiprāyaṃ na jāne /
Śusa, 19, 1.2 śukaḥ prāha kuru yadrocate bhīru yadi kartuṃ tvamīśvarā /
Śusa, 20, 1.2 śukaḥ prāha gaccha devi mano yatra ramate te narāntare /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 21, 9.5 svayaṃ ca tatra gatvā tāmabhāṣata mugdhe yanmayūrabhakṣaṇaṃ kṛtaṃ tattvaṃ me ślāghyā /
Śusa, 22, 3.9 tatastayā tatkālottaraṃ kṛtvoktaṃ nātha adya rātrau svapne uṣṭrikayā bhakṣito dṛṣṭastvam /
Śusa, 23, 7.1 tataḥ kiṃ bahunoktena tvaṃ caitāḥ kṛtyakovidāḥ /
Śusa, 23, 21.1 ityuktvā dhūrtamāyāṃ kuṭṭinīmākāryedamabravīt tava kanakasahasraṃ dāsye /
Śusa, 23, 25.13 tato yadāyaṃ svadeśaṃ gantukāmastvām utkalāpayati tadā tvayā vācyam ahamapi tatra yāsyāmi /
Śusa, 23, 25.13 tato yadāyaṃ svadeśaṃ gantukāmastvām utkalāpayati tadā tvayā vācyam ahamapi tatra yāsyāmi /
Śusa, 23, 25.15 tato 'sau prītastvāṃ prati sarvaṃ dāsyati /
Śusa, 23, 32.2 tvayyadhyuṣito 'pi suto gatasarvasvaḥ samāyayau /
Śusa, 23, 35.1 tattvaṃ punaḥ potaṃ bhṛtaṃ kṛtvā māṃ putrānvitāṃ tatra preṣaya /
Śusa, 23, 35.4 tvayā luñcāpitāḥ pakṣā mayā luñcāpitaṃ śiraḥ //
Śusa, 23, 41.8 tvaṃ vada /
Śusa, 23, 41.20 mlecchībhūtā iyaṃ veśyā sarvasvaṃ me tvayā hṛtam //
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Śusa, 23, 42.4 tacca tvayāptam /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Śusa, 24, 2.9 sa cāgatastava tadaiva aucityaṃ vidhāsyati /
Śusa, 24, 2.11 rathakṛti samāgate tava gṛhaṃ gamiṣyāmi yuvayoḥ saṃgatiṃ vā kariṣye /
Śusa, 24, 2.11 rathakṛti samāgate tava gṛhaṃ gamiṣyāmi yuvayoḥ saṃgatiṃ vā kariṣye /
Śusa, 26, 1.3 yāhi devi na te doṣo yadi jānāsi bhāṣitum /
Śusa, 26, 2.10 tataḥ sā hasantī prāha asya putrastvadgṛhe śaraṇāgataḥ /
Śusa, 26, 3.2 gaccha tvaṃ samarpaya sutam /
Śusa, 27, 2.8 tathāpi tayā dhūrtasya kathitaṃ māṃ rātrau bhartṛkhaṭvāsthitāmarvāksuptāṃ bhaja tvam /
Śusa, 27, 2.12 enaṃ grahīṣye tvaṃ dīpamānaya /
Śusa, 28, 1.3 kṛśodari vrajādya tvaṃ yadi jānāsi bhāṣitum /
Śusa, 28, 2.7 tayoktam nāhaṃ jāne tvameva kathaya /
Śusa, 28, 2.11 tena patinā uktam tvamāruhya avalokaya /
Śyainikaśāstra
Śyainikaśāstra, 1, 20.1 kuru karmaiva tasmāttvaṃ karma jyāyo hyakarmaṇaḥ /
Śyainikaśāstra, 1, 20.2 śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ //
Śyainikaśāstra, 3, 6.1 rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitumarhasi /
Śyainikaśāstra, 6, 30.1 śaighryād alakṣyayātayas te'pi tiryaṅnipātiṣu /
Śyainikaśāstra, 6, 62.2 ekatra te samakameva rasā anūnā dṛśyanta eva kṛtibhirmṛgayāvihāre //
Abhinavacintāmaṇi
ACint, 1, 1.4 līlānāṭyakṛte bhuvo bhagavate kṛṣṇāya tubhyaṃ namaḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 3.1 ye'mī te mukulodgamādanudinaṃ tvāmāśritāḥ ṣaṭpadāste bhrāmyanti phalādvavahir bahirato dṛṣṭvā na sambhāṣase /
Bhramarāṣṭaka, 1, 3.2 ye kīṭāstava dṛkpathaṃ ca na gatāste tvatphalābhyantare dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān //
Bhramarāṣṭaka, 1, 3.2 ye kīṭāstava dṛkpathaṃ ca na gatāste tvatphalābhyantare dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān //
Bhramarāṣṭaka, 1, 3.2 ye kīṭāstava dṛkpathaṃ ca na gatāste tvatphalābhyantare dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān //
Caurapañcaśikā
CauP, 1, 36.2 cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi //
CauP, 1, 40.2 paśye tavātmani navīnapayodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ //
Dhanurveda
DhanV, 1, 169.1 saumyāni yāni rūpāṇi trailokye vicaranti te /
Gheraṇḍasaṃhitā
GherS, 1, 4.2 sādhu sādhu mahābāho yan māṃ tvaṃ paripṛcchasi /
GherS, 1, 4.3 kathayāmi hi te tattvaṃ sāvadhāno 'vadhāraya //
GherS, 3, 4.1 mudrāṇāṃ paṭalaṃ devi kathitaṃ tava saṃnidhau /
GherS, 3, 58.1 iti te kathitaṃ caṇḍa prakāraṃ śakticālanam /
GherS, 3, 79.2 datte ca siddhihāniḥ syāt satyaṃ vacmi ca caṇḍa te //
GherS, 3, 94.1 idaṃ tu mudrāpaṭalaṃ kathitaṃ caṇḍa te śubham /
GherS, 3, 100.1 bahunā kim ihoktena sāraṃ vacmi ca caṇḍa te /
GherS, 5, 48.3 prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te //
GherS, 5, 69.2 iti te kathitaṃ caṇḍa sūryabhedanam uttamam //
GherS, 5, 95.2 athavā pañcadhā kuryād yathā tat kathayāmi te //
GherS, 6, 23.1 iti te kathitaṃ caṇḍa dhyānayogaṃ sudurlabham /
GherS, 7, 17.1 iti te kathitaṃ caṇḍa samādhir muktilakṣaṇam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 15.3 gokarṇād āgatam iti śrutaṃ te vadatāṃ vara //
GokPurS, 1, 29.1 nirāgasaṃ bhedayituṃ nocitaṃ te kṛpānidhe /
GokPurS, 1, 30.1 tatheti tāṃ samāśvāsyāṅguṣṭhamātravapurdharaḥ ūrdhvam etyāha giriśo bhadre matsaṅgamā tvayi /
GokPurS, 1, 31.1 gośabdenākhyāyase tvaṃ karṇasthānam idaṃ hy ataḥ /
GokPurS, 1, 42.1 ante tvam eva saṃhartā krodham adyopasaṃhara /
GokPurS, 1, 61.2 mṛgaśṛṅgaṃ netukāmaḥ purā yuṣmābhir arcitam //
GokPurS, 1, 81.2 tad ahaṃ tvāṃ trir āhūya nidhāsye tvayy anāgate //
GokPurS, 1, 81.2 tad ahaṃ tvāṃ trir āhūya nidhāsye tvayy anāgate //
GokPurS, 2, 20.1 namaste rājaliṅgāya liṅgaratnāya te namaḥ /
GokPurS, 2, 20.2 namaste rāvaṇabhujagarvasarvasvahāriṇe //
GokPurS, 2, 21.1 namo 'smadbhāgadheyāya namaste triguṇātmane /
GokPurS, 2, 22.2 namas triśirase tubhyaṃ bhavarogabhayacchide //
GokPurS, 2, 24.2 ādau tvām arcayitvā yo 'rcayatīha mahābalam //
GokPurS, 2, 93.1 brahmāṇḍodaratīrthāni karaiḥ spṛṣṭāni te rave /
GokPurS, 3, 15.2 nimittamātraṃ tvam asi tatprīto 'smi varaṃ vṛṇu //
GokPurS, 3, 17.2 trailokyabhāravahane śaktis te syād ayatnataḥ /
GokPurS, 3, 18.1 nākramiṣyanty āyudhāni tvāṃ sarvebhyo 'dhiko 'py asi /
GokPurS, 3, 18.2 iti tasmai varaṃ datvā rudram ārādhya tadgirau //
GokPurS, 3, 43.1 bho rājañchṛṇu vakṣyāmi tvayā yat pūrvasaṃcitam /
GokPurS, 3, 47.1 tvaṃ tu janmāntare jāto veśyāyāṃ śūdrapūruṣāt /
GokPurS, 3, 48.2 tvam ekadā māghamāse gaṅgātīram upāgataḥ //
GokPurS, 3, 51.1 tat sarvaṃ dṛṣṭavāṃs tvaṃ tu madavihvalito bhṛśam /
GokPurS, 3, 52.1 tvam apy anugato rātrau chidraṃ kṛtvā tu tadgṛhe /
GokPurS, 3, 53.2 militās tatra baddhvā tvāṃ ninyū rājāntikaṃ carāḥ //
GokPurS, 3, 54.1 rājāpi hastapādaṃ te chedayitvā purād bahiḥ /
GokPurS, 3, 55.1 tena duḥkhena mahatā mṛtas tvaṃ parvatopari /
GokPurS, 3, 56.1 māghasnānamahimnādya pārthiva tvam avāptavān /
GokPurS, 3, 60.2 niṣkṛtiṃ sampravakṣyāmi tīvrataptasya te adhunā /
GokPurS, 3, 60.3 sarvapāpaviśuddhaḥ san yena tvaṃ nīrujo bhaveḥ //
GokPurS, 3, 62.2 bho rājan tava pāpasya yadi niṣkṛtim icchasi //
GokPurS, 4, 13.2 āha sma rudrakāntā tvaṃ bhaviṣyasi varānane //
GokPurS, 4, 19.3 mahatā tapasā deva tvadarthe nirmitā śubhā //
GokPurS, 4, 20.1 tvām eva varayantīyaṃ kalyāṇī jagadīśvaram /
GokPurS, 4, 44.3 eṣa te tanayaḥ pūrvajanmany āsīt tu vānaraḥ //
GokPurS, 4, 49.2 putraḥ sann adya te jāto mahiṣyāṃ bhāgyaśālinaḥ //
GokPurS, 4, 60.1 pitrā tava mahābhāga nṛśaṃsena durātmanā /
GokPurS, 5, 5.1 taṃ prārthayasi cet sthānaṃ sa dadāti tavānaghe /
GokPurS, 5, 8.1 sa ca tvāṃ darśayāmāsa tad ahaṃ tvām upasthitā /
GokPurS, 5, 8.1 sa ca tvāṃ darśayāmāsa tad ahaṃ tvām upasthitā /
GokPurS, 5, 9.3 vartate tatra bhadre tvaṃ yatheṣṭaṃ vastum arhasi //
GokPurS, 5, 15.2 yuvayor atra sānnidhyaṃ yāce 'haṃ jagadīśvarau //
GokPurS, 5, 30.2 siddhir bhavatu te bhadre saputrāyās tvad īpsitā //
GokPurS, 5, 30.2 siddhir bhavatu te bhadre saputrāyās tvad īpsitā //
GokPurS, 5, 37.1 iti datvā varaṃ śambhus tasmiṃlliṅge tirodadhe /
GokPurS, 5, 64.2 brūhi kas tvaṃ ghorarūpī kim arthaṃ ceha tiṣṭhasi //
GokPurS, 5, 67.1 ato māṃ dayayā brahman trāhi te śaraṇāgatam /
GokPurS, 5, 67.3 mā bhaiṣīr dharmagupta tvām uddhariṣyāmy ahaṃ dhruvam //
GokPurS, 5, 68.2 tatra śrāddhaṃ pitṛsthālyāṃ vidhivat tvatkṛte tv aham //
GokPurS, 5, 69.1 kṛtvāśu prāpayiṣye 'dya gatiṃ vaiśya tavottamām /
GokPurS, 6, 3.1 mṛkaṇḍo tava putro 'yaṃ ṣoḍaśābde mariṣyati /
GokPurS, 6, 7.2 harṣakāle kim arthaṃ vāṃ duḥkham atyadbhutaṃ pitaḥ /
GokPurS, 6, 7.4 tvayi jāte tadā vatsa vāg uvācāśarīriṇī //
GokPurS, 6, 8.1 mṛkaṇḍo tava putro 'yaṃ ṣoḍaśe 'bde mariṣyati /
GokPurS, 6, 9.1 idānīṃ dvādaśo varṣo vartate tava vai suta /
GokPurS, 6, 10.2 duḥkhaṃ te vyapaneṣyāmi tathā mātur na saṃśayaḥ /
GokPurS, 6, 17.2 madbhaktir dhriyatāṃ vipra cara tvaṃ tapa āyuṣe //
GokPurS, 6, 18.2 sa te dadāti bhagavān āyur vai manasepsitam //
GokPurS, 6, 22.2 nārāyaṇa namas te 'stu namas te bhaktavatsala //
GokPurS, 6, 22.2 nārāyaṇa namas te 'stu namas te bhaktavatsala //
GokPurS, 6, 23.1 namas te lokakartre ca bhartre hartre namo namaḥ /
GokPurS, 6, 26.1 janmāyutaṃ devadeva tvām ārādhitavān purā /
GokPurS, 6, 26.2 rudreṇāyur dattam eva tvam apy asmai prasādaya //
GokPurS, 6, 28.1 āśramas te dvijaśreṣṭha loke khyātiṃ gamiṣyati /
GokPurS, 6, 30.1 iti tasmai varaṃ datvā tatraivāntardadhuḥ surāḥ /
GokPurS, 6, 32.1 sa cāha dharmaṃ rakṣa tvaṃ sarvā vai māmakāḥ prajāḥ /
GokPurS, 6, 36.1 siddhir bhavatu te sūrya matprasādād asaṃśayam /
GokPurS, 6, 37.1 iti tasmai varaṃ datvā talliṅge 'ntaradhāt prabhuḥ /
GokPurS, 6, 40.3 varaṃ varaya bhadraṃ te yate manasi vartate //
GokPurS, 6, 41.3 yadi prasannā yūyaṃ me lokapālāś ca sādaram //
GokPurS, 6, 47.3 varaṃ varaya putra tvaṃ yat te 'bhilaṣitaṃ hṛdi //
GokPurS, 6, 47.3 varaṃ varaya putra tvaṃ yat te 'bhilaṣitaṃ hṛdi //
GokPurS, 6, 48.3 bahupuṇyapradaṃ cāstu tvatprasādān maheśvara //
GokPurS, 6, 49.2 siddho 'si pūrvam eva tvaṃ devasenāpatir bhava /
GokPurS, 6, 49.3 tārakāsuranāśāya senānī tvadṛte na hi //
GokPurS, 6, 50.2 iti tasmai varaṃ datvā tatraivāntardadhe śivaḥ //
GokPurS, 6, 57.4 tvaṃ tatra gatvā rājendra snātvā tīrthe guhodake /
GokPurS, 6, 58.2 tavābhīṣṭaṃ dadāty eva svaṃ rājyaṃ prāpsyase punaḥ //
GokPurS, 6, 61.3 tavābhīṣṭaṃ pradāsyāmi rājan brūhi manogatam //
GokPurS, 6, 62.3 tathā kuru mahādeva tvayi bhaktir bhaven mama //
GokPurS, 6, 63.3 idaṃ śaktyā yudhaṃ dṛṣṭvā śatravas tava bhūpate //
GokPurS, 6, 69.2 sarasvatīti te nāma loke khyātiṃ gamiṣyati //
GokPurS, 6, 70.1 dvidhā tvaṃ bhava kalyāṇi hy ekāṃśena nadī bhava /
GokPurS, 6, 73.3 dātāsmi te varaṃ bhadre kim icchasi śubhe vada //
GokPurS, 6, 75.1 vākpaṭutvaṃ sa labhatu tvatprasādāt sureśvara /
GokPurS, 6, 75.2 siddhāsi pūrvam eva tvaṃ jihvāyāṃ vasa sarvadā //
GokPurS, 6, 76.2 iti datvā varaṃ brahmā tatraivāntardadhe nṛpa //
GokPurS, 7, 6.1 śarīraṃ nāśam āyātu tava śīghraṃ varānane /
GokPurS, 7, 9.2 siddhir bhavatu te bhadre tīrthe ye snānti bhāmini /
GokPurS, 7, 10.2 śarīraṃ prārthaye deva tvatprasādāj jagadguro /
GokPurS, 7, 10.3 iti tasya vacaḥ śrutvā brahmā datvā śubhaṃ vapuḥ //
GokPurS, 7, 13.3 nāgā vṛṇīdhvaṃ dāsyāmi yuṣmākaṃ yad abhīpsitam //
GokPurS, 7, 15.2 tīrtham etan mahābhāgā liṅgaṃ yuṣmābhir arcitam //
GokPurS, 7, 16.3 iti teṣāṃ varaṃ datvā brahmā cāntaradhīyata //
GokPurS, 7, 26.3 idaṃ tava tapasthānaṃ gogarbham iti viśrutam //
GokPurS, 7, 27.2 iti datvā varaṃ bhūmyai śaṅkaro 'ntaradhīyata //
GokPurS, 7, 32.2 śarīraṃ te vinaśyeta rājan madavamānataḥ //
GokPurS, 7, 34.2 anāgasaṃ māṃ viprendra yasmāt tvaṃ śaptavān asi //
GokPurS, 7, 35.1 tasmāt tavāpi dehas tu naśyaty eva na saṃśayaḥ /
GokPurS, 7, 36.2 mune tvaṃ gaccha gokarṇe tapovanam anuttamam //
GokPurS, 7, 46.1 putras te bhavitā bhadre mātus te 'pi na saṃśayaḥ /
GokPurS, 7, 46.1 putras te bhavitā bhadre mātus te 'pi na saṃśayaḥ /
GokPurS, 7, 46.2 āliṅgetaṃ pṛthag vṛkṣaṃ sāśvatthaṃ tvam udumbaram //
GokPurS, 7, 49.1 āliṅgane 'nyathā bhadre yuvābhyāṃ hi kṛtaṃ hy abhūt /
GokPurS, 7, 49.2 tasmāt tava suto bhadre kṣatrācāro bhaviṣyati //
GokPurS, 7, 50.1 kṣatriyo 'pi tava bhrātā tapasā brāhmaṇo bhavet /
GokPurS, 7, 51.2 tathāstu bhadre pautras te kṣatrācāro bhavet dhruvam /
GokPurS, 7, 63.2 kṣamādhanā vayaṃ krūrair balāt tvaṃ nīyase śubhe /
GokPurS, 7, 70.2 varaṃ varaya bhadraṃ te prasannāḥ smo vayaṃ mune //
GokPurS, 7, 71.2 yadi prasannā yūyaṃ me brāhmaṇyaṃ prārthayāmy aham /
GokPurS, 7, 73.2 iti datvā varaṃ tasmai tatraivāntardadhuḥ surāḥ //
GokPurS, 8, 9.1 paraṃ madanurūpā tvaṃ tava cāham anindite /
GokPurS, 8, 9.1 paraṃ madanurūpā tvaṃ tava cāham anindite /
GokPurS, 8, 10.3 balī labdhavaraś ca tvam eṣā labdhavarābalā //
GokPurS, 8, 11.1 ato me tadvaraṃ datvā labhasva upayamaṃ sukham /
GokPurS, 8, 15.1 uvāca śaṅkaraṃ viṣṇus tava śatrur hato mayā /
GokPurS, 8, 59.2 ante saṃhārakas tvaṃ vai bhava vipra madājñayā //
GokPurS, 8, 66.2 kṣayarogī bhava tvaṃ hi strīṇāṃ bhedakaro yataḥ //
GokPurS, 8, 75.2 varaṃ varaya bhadraṃ te nāgarāja dadāmi te /
GokPurS, 8, 75.2 varaṃ varaya bhadraṃ te nāgarāja dadāmi te /
GokPurS, 8, 83.3 siddhir bhavatu te cātra snātāḥ siddhā bhavantu vai //
GokPurS, 8, 84.1 tīrtham etac chiṃśumāra tvannāmnā khyātim eṣyati /
GokPurS, 9, 20.1 darśayiṣye tava śive kiṃcid atra nidarśanam /
GokPurS, 9, 42.1 tatsarvaṃ tvatprasādena labheya karuṇānidhe /
GokPurS, 9, 42.3 na śokas te bhaved bhūyaḥ sarvaṃ prāpsyasi cintitam //
GokPurS, 9, 43.1 iti datvā varaṃ śambhus tatraivāntaradhīyata /
GokPurS, 9, 45.1 kāmāghanāśinī nadyāś cotpattiṃ kathayāmi te /
GokPurS, 9, 49.2 devānāṃ vacanāt pūrvaṃ tvayi droham akāriṣam /
GokPurS, 9, 50.1 kṣetrasyāntaḥ praveśaś ca tvayi bhaktiṃ ca śāśvatīm /
GokPurS, 9, 51.2 gokarṇe tvatpraveśārthaṃ prāyaścittaṃ karomy aham //
GokPurS, 9, 55.2 yad uktaṃ tu tvayā kāma tat sarvaṃ bhavati dhruvam /
GokPurS, 9, 64.2 prāha tvatkṛtapāpasya niṣkṛtir nāsti kutracit //
GokPurS, 9, 67.1 mātrā sahaiva tvaṃ gaccha tatra sthitvā vidhānataḥ /
GokPurS, 10, 2.2 śivo 'py uvāca tau devau mābhūd vāṃ kalaho mithaḥ //
GokPurS, 10, 10.2 tena prīto hariṃ prāha bhava tvaṃ lokapūjitaḥ //
GokPurS, 10, 23.3 pātā sukṛtināṃ tvaṃ hi śāstā duṣkṛtināṃ bhava //
GokPurS, 10, 34.2 vināyakas tava suta iti sarvaṃ jagāda ha //
GokPurS, 10, 35.2 mātṛśāpāt tu vairūpyaṃ tava prāptaṃ gajānana //
GokPurS, 10, 39.2 vairūpyaṃ tava saurūpyaṃ bhavaty eva gajānana /
GokPurS, 10, 45.2 tvaṃ varaṃ varayety āha prahlādo vākyam abravīt //
GokPurS, 10, 46.3 pitṛdrohād vimuktas tvaṃ lokapūjyo bhavādhunā //
GokPurS, 10, 57.1 tuṣṭo 'smi nitarāṃ vedāḥ śāstrāṇi tapasā ca vaḥ /
GokPurS, 10, 60.2 iti tebhyo varaṃ datvā tatraivāntardadhe hariḥ //
GokPurS, 10, 63.1 uvāca vyāsaṃ nṛpate vyāsa te 'dyāśramaḥ śubhaḥ /
GokPurS, 10, 80.3 tuṣṭo 'smi te harivara tapasā kim abhīpsitam //
GokPurS, 10, 81.3 tathāstv iti varaṃ datvā tatraivāntardadhe haraḥ //
GokPurS, 10, 90.2 yuṣmābhir amṛtaṃ pītaṃ siddhiṃ prāptāḥ sudurlabhām /
GokPurS, 10, 91.1 tīrthāni vo mahābhāgāḥ sarvapāpaharāṇi vai /
GokPurS, 11, 8.2 suhotrāgaccha bhadraṃ te mā bhaiṣīḥ putra sāmpratam /
GokPurS, 11, 8.3 pālayāsmān pitṝṃs te 'dya prāktanena tu karmaṇā //
GokPurS, 11, 9.1 tvayā kṛtena pāpena paiśācīṃ yonim āgatān /
GokPurS, 11, 9.2 patamānāṃs tu narake tvam uddhartum ihārhasi //
GokPurS, 11, 16.2 tasmāt putra tvam api vai gatvā rudrapadaṃ śubham //
GokPurS, 11, 21.4 pitṝṇāṃ tava viprendra svargaloko bhavet dhruvam //
GokPurS, 11, 47.1 tvayā pītā hi gaṅgeti lokavādo 'bhavan mune /
GokPurS, 11, 57.1 kaṇḍo madbhavanāc chīghraṃ gaccha tvaṃ brāhmaṇādhama /
GokPurS, 11, 59.2 niṣpāpo 'yaṃ satyatapāḥ śiṣyas te bhṛgunandana //
GokPurS, 11, 61.1 tasmāt tvam api viprarṣe kiṃcid duṣkṛtavān abhūḥ /
GokPurS, 11, 62.2 mahādevaprasādena tava doṣo vinaśyati //
GokPurS, 11, 71.1 yathāsthānaṃ gato'haṃ vai tasmāt tvaṃ dvijapuṅgava /
GokPurS, 11, 74.1 varaṃ varaya bhadraṃ te tuṣṭāsmīty āha taṃ nṛpa /
GokPurS, 11, 74.3 kṛto mayāparādhas te gaṅge 'jñānāc ca mohataḥ //
GokPurS, 11, 75.1 tat pāpaṃ śamayādya tvaṃ varam etaṃ vṛṇomy aham /
GokPurS, 11, 75.3 jahno nāsti tvayi droho matprasādān na saṃśayaḥ //
GokPurS, 11, 78.2 stotreṇa tvatkṛtenaiva mama nāma sahasrakaiḥ //
GokPurS, 11, 79.1 iha datvā sarvabhogāṃstasmai dāsyāmi matpadam /
GokPurS, 12, 3.2 yātrāṃ kṛtvā vidhānena kṣipraṃ yāsyāma te 'ntikam //
GokPurS, 12, 7.2 sthitvā kṣetre tava vibho tvatsevāṃ kartum utsahe /
GokPurS, 12, 7.2 sthitvā kṣetre tava vibho tvatsevāṃ kartum utsahe /
GokPurS, 12, 7.4 atraiva vasa siddha tvaṃ rakṣan prācīṃ diśaṃ sadā //
GokPurS, 12, 8.2 iti datvā varaṃ tasmai tasmiṃl liṅge 'vasat tataḥ //
GokPurS, 12, 11.2 atraiva vastum icchāmi kṣetre asmiṃs tava śaṅkara /
GokPurS, 12, 11.4 atraiva vasa bhadra tvaṃ pratīcīsīmni rakṣakaḥ //
GokPurS, 12, 12.1 iti datvā varaṃ tasmai tatraivāntardadhe haraḥ /
GokPurS, 12, 27.3 tuṣṭo 'smi tapasā te 'dya sapatnīkasya pārthiva //
GokPurS, 12, 28.3 tvayi sāyujyam icchāmi tad dehi bhagavan mama //
GokPurS, 12, 44.1 mattas tava bhayaṃ māstu naivāśnāmi dvijottama /
GokPurS, 12, 45.2 pāpo 'haṃ pāpakarmāhaṃ mām uddhara namo 'stu te //
GokPurS, 12, 46.2 uvāca madhuraṃ vipraḥ kim idaṃ tava ceṣṭitam //
GokPurS, 12, 48.1 tvāṃ dṛṣṭvāhaṃ hantum agāṃ bhayāt tvaṃ kṣiptavān abhūḥ /
GokPurS, 12, 48.1 tvāṃ dṛṣṭvāhaṃ hantum agāṃ bhayāt tvaṃ kṣiptavān abhūḥ /
GokPurS, 12, 50.1 yady evaṃ niścitaṃ vīra tvayādya vyādhasattama /
GokPurS, 12, 82.1 tābhyāṃ datvā kuruśreṣṭha divyaṃ dehaṃ vibhāsvaram /
GokPurS, 12, 89.1 kṛtvā vratāni sarvāṇi datvā dānāni sarvaśaḥ /
GokPurS, 12, 104.2 bhaktānām iṣṭado nityaṃ pātu vo gaṇanāyakaḥ //
GokPurS, 12, 105.2 kapālī lokapālī vaḥ pātu nityaṃ mahābalaḥ //
Gorakṣaśataka
GorŚ, 1, 76.2 uḍḍīyānaṃ tad eva syāt tava bandho'bhidhīyate //
Haribhaktivilāsa
HBhVil, 1, 103.3 dagdhaṃ māṃ kāladaṣṭaṃ ca tvām ahaṃ śaraṇaṃ gataḥ //
HBhVil, 1, 144.1 bhūtvordhvabāhur adyāhaṃ satyapūrvaṃ bravīmi vaḥ /
HBhVil, 1, 192.2 gopanīyas tvayā mantro yatnena munipuṅgava //
HBhVil, 1, 226.2 ityādi kathitaṃ kiṃcin māhātmyaṃ vo munīśvarāḥ //
HBhVil, 2, 122.2 surās tvām abhiṣiñcyaṃ tu brahmaviṣṇumaheśvarāḥ /
HBhVil, 2, 123.1 pradyumnaś cāniruddhaś ca bhavantu vibhavāya te /
HBhVil, 2, 124.2 brahmaṇā sahitā hy ete dikpālāḥ pāntu vaḥ sadā //
HBhVil, 2, 126.1 etās tvām abhiṣiñcantu rāhuḥ ketuś ca pūjitāḥ /
HBhVil, 2, 129.2 ete tvām abhiṣiñcantu dharmakāmārthasiddhaye //
HBhVil, 2, 200.1 bhagavaṃs tvatprasādena saṃsārārṇavatāraṇam /
HBhVil, 2, 238.1 eṣa te vidhir uddiṣṭo mayā te bhūtadhāriṇi /
HBhVil, 2, 238.1 eṣa te vidhir uddiṣṭo mayā te bhūtadhāriṇi /
HBhVil, 3, 77.2 ye tvāṃ trivikrama sadā hṛdi śīlayanti kādambinīrucir arociṣam ambujākṣa /
HBhVil, 3, 77.3 saudāminīvilasitāṃśukavītamūrte te'pi spṛśanti tava kāntim acintyarūpām //
HBhVil, 3, 83.2 taṃ naḥ samādiśopāyaṃ yena te caraṇābjayoḥ /
HBhVil, 3, 84.2 dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhir hṛdi vicintyam agādhabodhaiḥ /
HBhVil, 3, 89.2 yadutsavādikaṃ karma tat tvayā prerito hare /
HBhVil, 3, 89.3 kariṣyāmi tvayā jñeyam iti vijñāpanaṃ mama //
HBhVil, 3, 90.1 prātaḥ prabodhito viṣṇo hṛṣīkeśena yat tvayā /
HBhVil, 3, 90.2 yad yat kārayasīśāna tat karomi tavājñayā //
HBhVil, 3, 91.2 prātaḥ samutthāya tava priyārthaṃ saṃsārayātrām anuvartayiṣye //
HBhVil, 3, 92.1 saṃsārayātrām anuvartamānaṃ tvadājñayā śrīnṛhare'ntarātman /
HBhVil, 3, 93.2 tvayā hṛṣīkeśa hṛdi sthitena yathā niyukto 'smi tathā karomi //
HBhVil, 3, 125.2 bhajanty atha tvām ata eva sādhavo vyudastamāyāguṇavibhramodayam /
HBhVil, 3, 154.3 śrīkṛṣṇānanta govinda saṅkarṣaṇa namo 'stu te //
HBhVil, 3, 209.3 brahma prajñāṃ ca medhāṃ ca tvaṃ no dhehi vanaspate //
HBhVil, 3, 262.2 jagatsraṣṭar jaganmardin namāmi tvāṃ sureśvara //
HBhVil, 3, 264.3 dehi viṣṇo mamānujñāṃ tava tīrthaniṣevaṇe //
HBhVil, 3, 277.2 namas te sarvalokānāṃ prabhavāraṇi suvrate //
HBhVil, 3, 301.3 nityaṃ trisandhyaṃ plavate na gātraṃ khagendra te dharmabahiṣkṛtā narāḥ //
HBhVil, 4, 105.2 nandinīty eva te nāma vedeṣu nalinīti ca /
HBhVil, 4, 312.2 bibharmi tvām ahaṃ kaṇṭhe kuru māṃ kṛṣṇavallabham //
HBhVil, 4, 313.1 yathā tvaṃ vallabhā viṣṇor nityaṃ viṣṇujanapriyā /
HBhVil, 5, 21.1 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
HBhVil, 5, 21.1 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
HBhVil, 5, 21.2 tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam //
HBhVil, 5, 149.2 tvam eva parameśāni asyādhiṣṭhātṛdevatā /
HBhVil, 5, 430.3 vidhivat pūjitā yena tasya puṇyaṃ vadāmi te //
Haṃsadūta
Haṃsadūta, 1, 9.2 ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām //
Haṃsadūta, 1, 12.2 tayā gantavyā te nikhilajagadekaprathitayā padavyā bhavyānāṃ tilaka kila dāśārhanagarī //
Haṃsadūta, 1, 13.2 tvayā vijñātavyā haricaraṇasaṅgapraṇayino dhruvaṃ sā cakrāṅgī ratisakhaśatāṅgasya padavī //
Haṃsadūta, 1, 15.2 tamādau panthānaṃ racaya caritārthā bhavatu te virājantī sarvopari paramahaṃsasthitiriyam //
Haṃsadūta, 1, 16.2 tava śrāntasyāntaḥsthagitaravibimbaḥ kisalayaiḥ kadambaḥ kādamba tvaritamavalambaḥ sa bhavitā //
Haṃsadūta, 1, 18.2 vidhātavyo hallīsakadalitamallīlatikayā samantādullāsastava manasi rāsasthalikayā //
Haṃsadūta, 1, 19.2 tadālokodbhedapramadabharavismāritagatikriye jāne tāvattvayi bata hatā gopavanitā //
Haṃsadūta, 1, 20.1 mama syādarthānāṃ kṣatiriha vilambādyadapi te vilokethāḥ sarvaṃ tadapi harikelisthalamidam /
Haṃsadūta, 1, 20.2 taveyaṃ na vyarthā bhavatu śucitā kaḥ sa hi sakhe guṇo yaśvāṇūradviṣi matiniveśāya na bhavet //
Haṃsadūta, 1, 21.2 sa dhenūnāṃ bandhur madhumathanakhaṭvāyitaśilaḥ kariṣyatyānandaṃ sapadi tava govardhanagiriḥ //
Haṃsadūta, 1, 24.2 tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā //
Haṃsadūta, 1, 24.2 tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā //
Haṃsadūta, 1, 26.2 parāvartiṣyante tulitamurajinnūpuraravāt tava dhvānāttāsāṃ bahirapi gatāḥ kṣipramasavaḥ //
Haṃsadūta, 1, 27.1 tvamāsīnaḥ śākhāntaramilitacaṇḍatviṣi sukhaṃ dadhīthā bhāṇḍīre kṣaṇamapi ghanaśyāmalarucau /
Haṃsadūta, 1, 28.1 tvam aṣṭābhir netrair vigaladamalapremasalilair muhuḥ siktastambhāṃ catura caturāsyastutibhuvam /
Haṃsadūta, 1, 28.2 jihīthā vikhyātāṃ sphuṭamiha bhavadbāndhavarathaṃ praviṣṭaṃ maṃsyante vidhim aṭavidevyas tvayi gate //
Haṃsadūta, 1, 30.2 puras tasmin nīpadrumakusumakiñjalkasurabhau tvayā puṇye peyaṃ madhuramudakaṃ kāliyahrade //
Haṃsadūta, 1, 31.2 praṇetavyo navyastabakabharasaṃvardhitaśucas tvayā vṛndādevyāḥ paramavinayādvandanavidhiḥ //
Haṃsadūta, 1, 33.2 niviṣṭā kālindītaṭabhuvi tavādhāsyati sakhe samantādānandaṃ madhurajanavṛndā madhupurī //
Haṃsadūta, 1, 35.2 ayi śrīgovindasmaraṇamadirāmattahṛdaye satīti khyātiṃ te hasati kulaṭānāṃ kulamidam //
Haṃsadūta, 1, 37.2 kim asmān etasmānmaṇibhavanapṛṣṭhād vinudatī tvamekā stabdhākṣi sthagayasi gavākṣāvalimapi //
Haṃsadūta, 1, 39.1 vilajjaṃ mā rodīr iha sakhi punaryāsyati haris tavāpāṅgakrīḍānibiḍaparicaryāgrahilatām /
Haṃsadūta, 1, 44.1 viṣādaṃ mākārṣīrdrutam avitathavyāhṛtirasau samāgantā rādhe dhṛtanavaśikhaṇḍastava sakhā /
Haṃsadūta, 1, 45.2 tadālokād dhīra sphurati tava cenmānasarucir jitaṃ tarhi svairaṃ janasahanivāsapriyatayā //
Haṃsadūta, 1, 49.2 vasānaḥ kauśeyaṃ jitakanakalakṣmīparimalaṃ mukundaste sākṣāt pramadasudhayā sekṣyati dṛśau //
Haṃsadūta, 1, 62.2 parānando yasminnayanapadavībhāji bhavitā tvayā vijñātavyo madhurarava so'yaṃ madhuripuḥ //
Haṃsadūta, 1, 66.1 prayatnādāvālyaṃ navakamalinīpallavakulais tvayā bhūyo yasyāḥ kṛtamahaha saṃvardhanam abhūt /
Haṃsadūta, 1, 67.1 samīpe nīpānāṃ tricaturadalā hanta gamitā tvayā mākandasya priyasahacarī bhāvaniyatim /
Haṃsadūta, 1, 69.2 amī vyomībhūtā vrajavasatibhūmīparisarā vahante nastāpaṃ murahara vidūraṃ tvayi gate //
Haṃsadūta, 1, 70.1 tvayā nāgantavyaṃ kathamiha hare goṣṭhamadhunā latāśreṇī vṛndāvanabhuvi yato'bhūdviṣamayī /
Haṃsadūta, 1, 71.1 kathaṃ saṅgo 'smābhiḥ saha samucitaḥ samprati hare vayaṃ grāmyā nāryastvamasi nṛpakanyārcitapadaḥ /
Haṃsadūta, 1, 72.1 vayaṃ tyaktāḥ svāmin yadi ha tava kiṃ dūṣaṇamidaṃ nisargaḥ śyāmānāmayamatitarāṃ duṣpariharaḥ /
Haṃsadūta, 1, 74.2 pravīṇā gopīnāṃ tava caraṇapadme 'rpitamanā yayau rādhā sādhāraṇasamucitapraśnapadavīm //
Haṃsadūta, 1, 75.1 tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtam idaṃ na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām /
Haṃsadūta, 1, 77.1 kṛtākṛṣṭikrīḍāṃ kimapi tava rūpaṃ mama sakhī sakṛd dṛṣṭādūrād ahitahitabodhojjhitamatiḥ /
Haṃsadūta, 1, 78.1 mayā vācyaḥ kiṃ vā tvamiha nijadoṣāt param asau yayau mandā vṛndāvanakumudabandho vidhuratām /
Haṃsadūta, 1, 79.1 trivakrāho dhanyā hṛdayamiva te svaṃ vapuriyaṃ samāsādya svairaṃ yadiha vilasantī nivasati /
Haṃsadūta, 1, 81.2 jagannetraśreṇī madhuramathurāyāṃ nivasataś cirādārtā vārttāmapi tava yadeṣā na labhate //
Haṃsadūta, 1, 82.2 tvadīkṣādīkṣāyai paricarati bhaktā girisutāṃ manīṣā hi vyagrā kimapi sukhahetuṃ na manute //
Haṃsadūta, 1, 84.2 nidhāsyantī kaṇṭhe tava nijabhujāvallarimasau dharaṇyām unmīlajjaḍimanibiḍāṅgī viluṭhati //
Haṃsadūta, 1, 86.1 tvayā saṃtāpānām upari parimuktāpi rabhasād idānīm āpede tadapi tava ceṣṭāṃ priyasakhī /
Haṃsadūta, 1, 86.1 tvayā saṃtāpānām upari parimuktāpi rabhasād idānīm āpede tadapi tava ceṣṭāṃ priyasakhī /
Haṃsadūta, 1, 86.2 yadeṣā kaṃsāre bhidurahṛdayaṃ tvāmavayatī satīnāṃ mūrdhanyā bhidurahṛdayābhūd anudinam //
Haṃsadūta, 1, 89.1 samantād uttaptastava virahadāvāgniśikhayā kṛtodvegaḥ pañcāśugamṛgayuvedhavyatikaraiḥ /
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //
Haṃsadūta, 1, 96.2 sa cenmuktāpekṣastvamasi dhig imāṃ tūlaśakalaṃ yadetasyā nāsānihitamidamadyāpi calati //
Haṃsadūta, 1, 99.1 garīyān me premā tvayi paramiti snehalaghutā na jīviṣyāmīti praṇayagarimakhyāpanavidhiḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 13.1 amarāya namas tubhyaṃ so 'pi kālas tvayā jitaḥ /
HYP, Caturthopadeśaḥ, 13.1 amarāya namas tubhyaṃ so 'pi kālas tvayā jitaḥ /
HYP, Caturthopadeśaḥ, 64.2 manonmanyai namas tubhyaṃ mahāśaktyai cidātmane //
Janmamaraṇavicāra
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 185.3 amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata tadānīṃ niścitaṃ vaḥ śivatvam /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 10, 2.0 prajāpataye tvā juṣṭamadhikṣipāmi iti //
KauśSDār, 5, 8, 23, 1.0 yatte krūraṃ yadāsthitaṃ tacchundhasva devayajyāyā iti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 9-11, 1.0 dakṣiṇe pārśve darbhābhyāṃ dvābhyām adhikṣipati prajāpataye tvādhikṣipāmi ityanena mantreṇa //
KauśSKeśava, 5, 8, 19-27, 7.0 yat te krūraṃ yadāsthitam iti samantaṃ rajjudhānam //
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 4.0 devasya vas savituḥ prasava ity abhrīr ādatte //
KaṭhĀ, 2, 1, 33.0 yuvayor bhāgadheyam iti //
KaṭhĀ, 2, 1, 56.0 madhu tvā madhunā karotv ity apa upasṛjati //
KaṭhĀ, 2, 1, 89.0 devānāṃ tvā patnīr vṛṣṇo aśvasya niṣpadā dhūpayantv ity aśvaśakair dhūpayati //
KaṭhĀ, 2, 1, 92.0 arciṣe tvā śociṣe tvā harase tveti śamīśākhā abhyādadhāti //
KaṭhĀ, 2, 1, 92.0 arciṣe tvā śociṣe tvā harase tveti śamīśākhā abhyādadhāti //
KaṭhĀ, 2, 1, 92.0 arciṣe tvā śociṣe tvā harase tveti śamīśākhā abhyādadhāti //
KaṭhĀ, 2, 1, 98.0 devas tvā savitodvapatv iti sāvitrodvapati prasūtyai //
KaṭhĀ, 2, 1, 101.0 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam iti dṛṃhaty evainam //
KaṭhĀ, 2, 1, 121.0 ṛjave tvā sādhave tvā sukṣityai tveti yathāyajur aparamaparaṃ sādayati //
KaṭhĀ, 2, 1, 121.0 ṛjave tvā sādhave tvā sukṣityai tveti yathāyajur aparamaparaṃ sādayati //
KaṭhĀ, 2, 1, 121.0 ṛjave tvā sādhave tvā sukṣityai tveti yathāyajur aparamaparaṃ sādayati //
KaṭhĀ, 2, 1, 123.0 sūryasya tvā cakṣuṣānvīkṣa ity avekṣate //
KaṭhĀ, 2, 1, 126.0 śchṛṇattu tvā vāg iti payasāśchṛṇatti //
KaṭhĀ, 2, 1, 129.0 śchṛṇattu tvorg iti annaṃ vā ūrk //
KaṭhĀ, 2, 1, 131.0 śchṛṇattu tvā paya iti paśavo vai payaḥ //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 2, 11.0 sāmabhir āktakhan tveti sāmāny evāsyābhitaś cakre //
KaṭhĀ, 2, 2, 23.0 prācyā tvā diśāgninā devatayā gāyatreṇa śchandasā vasantam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 25.0 dakṣiṇayā tvā diśendreṇa devatayā traiṣṭubhena śchandasā grīṣmam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 27.0 pratīcyā tvā diśā savitrā devatayā jāgatena śchandasā varṣā ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 29.0 udīcyā tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena śchandasā śaradam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 31.0 ūrdhvayā tvā diśā bṛhaspatinā devatayā pāṅktena śchandasā hemantam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 33.0 anayā tvā diśā prajāpatinā devatayānāptena śchandasā śiśiram ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 68.0 yamāya tvā makhāya tveti mahāvīram prokṣati //
KaṭhĀ, 2, 2, 68.0 yamāya tvā makhāya tveti mahāvīram prokṣati //
KaṭhĀ, 2, 2, 73.0 deva puraścararghyāsaṃ tvā svarghyāsaṃ tveti vedena mahāvīraṃ saṃmārṣṭi //
KaṭhĀ, 2, 2, 73.0 deva puraścararghyāsaṃ tvā svarghyāsaṃ tveti vedena mahāvīraṃ saṃmārṣṭi //
KaṭhĀ, 2, 3, 5.0 antarikṣam abravīd vanaspatibhis tvāntardhāsyāmīti //
KaṭhĀ, 2, 4, 5.0 sa prajāpatir abravīt prādeśaṃ prādeśaṃ vaḥ pradahati //
KaṭhĀ, 2, 4, 6.0 devatābhir vo 'ntardhāsyāmīti //
KaṭhĀ, 2, 4, 25.0 na vā ojīyo rudra tvad astīti mahimānam evāsyaitad uddharṣayati //
KaṭhĀ, 2, 4, 37.0 agniṣ ṭvā dhūnotv iti etābhir evainaṃ devatābhir dhūnoti //
KaṭhĀ, 2, 4, 40.0 [... au3 letterausjhjh] ekāvyo manasā vikṣv īḍya [... au3 letterausjhjh] taṃ tvā yāmi brahmaṇā deva daivyam iti yad vā enam brahmaṇopacareyur hiṃsyād enam //
KaṭhĀ, 2, 4, 43.0 divi te sadhastham iti divi te gṛham ity evaitad āha //
KaṭhĀ, 2, 4, 43.0 divi te sadhastham iti divi te gṛham ity evaitad āha //
KaṭhĀ, 2, 5-7, 20.0 samudra āsāṃ sadanaṃ va āhur iti vedā vai samudrāḥ //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 43.0 namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 44.0 tvaṣṭṛmantas tvā sapemeti //
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
KaṭhĀ, 2, 5-7, 70.0 pūṣā tveti vatsam upāvasṛjati satanūtvāya //
KaṭhĀ, 2, 5-7, 78.0 sūryasya tvā raśmaye vṛṣṭivanaye svāhety ūrdhvam utkrāntam anumantrayate //
KaṭhĀ, 2, 5-7, 84.0 dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīti śaphābhyām mahāvīram parigṛhṇāti //
KaṭhĀ, 2, 5-7, 87.0 antarikṣeṇa tvopayacchāmīty adhastād upayāmena dhārayati //
KaṭhĀ, 2, 5-7, 90.0 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam iti //
KaṭhĀ, 2, 5-7, 91.0 [... au1 letterausjhjh] samudrāya tvā vātāya svāheti juhoti //
KaṭhĀ, 2, 5-7, 98.0 yad āhāgnaye tvā vasumate svāheti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 105.0 devebhyas tvā gharmapebhyas svāhety upayāmena mahāvīre juhoti //
KaṭhĀ, 2, 5-7, 125.0 tviṣyai tvā dyumnāya tvā bhūtyai tvendriyāya tveti pradakṣiṇam pātram praśrayati //
KaṭhĀ, 2, 5-7, 125.0 tviṣyai tvā dyumnāya tvā bhūtyai tvendriyāya tveti pradakṣiṇam pātram praśrayati //
KaṭhĀ, 2, 5-7, 125.0 tviṣyai tvā dyumnāya tvā bhūtyai tvendriyāya tveti pradakṣiṇam pātram praśrayati //
KaṭhĀ, 2, 5-7, 125.0 tviṣyai tvā dyumnāya tvā bhūtyai tvendriyāya tveti pradakṣiṇam pātram praśrayati //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 3, 1, 30.0 aśyāma te gharma madhumataḥ pitumato namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 3, 1, 30.0 aśyāma te gharma madhumataḥ pitumato namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 17.0 brahmaṇas tvā paraspāṃ kṣatrasya tanvaṃ pāhi viśas tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 17.0 brahmaṇas tvā paraspāṃ kṣatrasya tanvaṃ pāhi viśas tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 21.1 prāṇasya tvā paraspāṃ cakṣuṣas tanvam pāhi /
KaṭhĀ, 3, 4, 21.2 śrotrasya tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 72.0 etat te gharmānnam etat purīṣam iti ghṛtaṃ vai dadhi //
KaṭhĀ, 3, 4, 75.0 tena tvaṃ vardhasvety annādyenaivainaṃ samardhayati //
KaṭhĀ, 3, 4, 189.0 brahmaṇa upastaraṇam asi brahmaṇe tvopastṛṇāmīti prajāyā eva paśūnām upastaraṇaṃ karoti //
KaṭhĀ, 3, 4, 224.0 nāsmād u [... au1 letterausjhjh] āhus te bhaga cakṣuṣī tābhyāṃ vipaśya mām abhīti //
KaṭhĀ, 3, 4, 226.0 [... au1 letterausjhjh] yad etat sāragham madhu tena rūpam anajmi te tena rūpam anagdhi ma iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 229.0 tasya ta ṛcaś ca yajūṃṣi sāmāni cety ṛco yajūṃṣi sāmānīty evaitad āha //
KaṭhĀ, 3, 4, 236.0 yena śatakratur bhāgam upajuhve tena tvopahvaye bhageti rudraṃ vai devā nirabhajan //
KaṭhĀ, 3, 4, 240.0 tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim //
KaṭhĀ, 3, 4, 241.0 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā sumatim avocat //
KaṭhĀ, 3, 4, 280.0 tvam agne gṛhapata iti gārhapatyam upatiṣṭhate 'sminneva loke pratitiṣṭhati //
Kokilasaṃdeśa
KokSam, 1, 2.1 tvāmāninyuḥ subhaga śayitaṃ līlayā nīlakeśyo draṣṭuṃ devaṃ varuṇapurataḥ saṃpatantyo vimānaiḥ /
KokSam, 1, 3.1 kṣetre cāsmin sakalavipadāṃ bhañjane pañca māsān āsīthāścet priyajanaviyogārtirūrdhvaṃ na te syāt /
KokSam, 1, 6.2 tvatsamparkaṃ subhaga niyataṃ kāṅkṣate 'sau vilolā lolambākṣī calakisalayairāhvayantī sarāgā //
KokSam, 1, 8.2 kiṃcillīnāṃ kisalayapuṭe kokilāmākulātmā tvaṃ cāpaśyan bata virahiṇāṃ yena jānāsi tāpam //
KokSam, 1, 9.2 tāvatkālaṃ tava ca hṛdayaṃ tāntimetīti śaṅke dīnāpannapraṇayaghaṭane dīrghasūtretarasya //
KokSam, 1, 11.1 gantavyaste tridivavijayī maṅgalāgreṇa deśaḥ prāptaḥ khyātiṃ vihitatapasaḥ prāgjayantasya nāmnā /
KokSam, 1, 13.1 adhvānaṃ te hitamupadiśāmyaśrameṇaiva gantuṃ snigdhacchāyaistarubhirabhitaḥ śāntagharmapracāram /
KokSam, 1, 14.2 tvatsaṃlāpaśravaṇataralāḥ paścimāmbhodhivelāparyantaṃ te varuṇanagarīmañjuvācaḥ sahāyāḥ //
KokSam, 1, 14.2 tvatsaṃlāpaśravaṇataralāḥ paścimāmbhodhivelāparyantaṃ te varuṇanagarīmañjuvācaḥ sahāyāḥ //
KokSam, 1, 15.2 bhṛṅgīnādairmadhuramadhuraṃ vyāharanto valante kampākūlopavanapavanā bandhavaste 'nukūlāḥ //
KokSam, 1, 18.1 uḍḍīyāsmād bakulasarasāt sa tvamudyānadeśāt prādakṣiṇyād vraja parisare puṇyamekāmravṛkṣam /
KokSam, 1, 19.1 dṛṣṭvā śambhuṃ gaganasaraṇāvujjihāne tvayi drāk pakṣadvandvavyajanapavanoccālitābhyo latābhyaḥ /
KokSam, 1, 20.1 spaṣṭālakṣyastvayi pika samālambamāne 'mbarāntaṃ kāñcīdeśaḥ kimapi vasudhāṃ bhūṣayan gauraveṇa /
KokSam, 1, 22.2 suvyaktaṃ te gamanasaraṇiḥ sūtrayedūrdhvamasyāḥ sindhusnehopagatayamunāveṇivīthīvilāsam //
KokSam, 1, 23.1 cūte cūte kusumakalikāṃ tvāṃ ca dṛṣṭvā sametaṃ bālāśokāhananamaruṇairaṅghribhistanvatīnām /
KokSam, 1, 24.2 tīre tasyā dramiḍasudṛśo darśanīyā vilokya prāyo bhāvī kṣaṇamiva sakhe gacchataste vilambaḥ //
KokSam, 1, 25.2 ruddhābhogā dvijavaravidhisnānapūtaistaṭākair draṣṭavyāste tadanu saritaṃ dakṣiṇenāgrahārāḥ //
KokSam, 1, 29.2 tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavad rājamitre //
KokSam, 1, 30.2 vītasvedāstava viharataḥ pakṣapālīsamīrair ākhinnabhrūvalanam alasairarcayiṣyantyapāṅgaiḥ //
KokSam, 1, 31.1 bhūyo gacchan janapadamimaṃ sa tvamullaṅghya colān ālokethās taralahariṇīnetratāpiñchitāni /
KokSam, 1, 32.1 tatratyāstvāṃ kusumakalikāśīthudhārāṃ vamanto nīrandhreṣu skhalitagatayo nirjharīśīkareṣu /
KokSam, 1, 33.2 bhoktāsi tvaṃ kamapi samayaṃ tatra mākandavallīḥ kāntārāge sati vikasite kaḥ pumāṃstyaktumīṣṭe //
KokSam, 1, 34.1 daṣṭvā cañcvā kanakakapiśā mañjarīścūtaṣaṇḍāt pakṣacchāyāśabalitanabhobhāgamudgatvaraṃ tvām /
KokSam, 1, 38.2 santu trasyannijanijavadhūdorlatāliṅgitānāṃ yūnām ārdrasmitasahacarās tvayyapāṅgānuṣaṅgāḥ //
KokSam, 1, 42.1 prāptavyaste yadi kṛtamaho vāṅmayītīravāsī devo dakṣādhvaravimathanoḍḍāmaraś candracūḍaḥ /
KokSam, 1, 43.2 dhvāṅkṣabhrāntyā yadi parijanāstvāṃ samutsārayeran kūjāṃ kiṃcit kuru nanu girā vyajyate sannasaṃśca //
KokSam, 1, 47.2 svātī nāma kṣitipatisutā sevituṃ devamasyāḥ svairālāpaistava pika girāṃ kāpi śikṣā bhavitrī //
KokSam, 1, 54.2 kṛtsnaṃ vyāpya sphurasi bhuvanaṃ mṛgyase cāgamāntaiḥ kaste tattvaṃ prabhavati paricchettumāścaryasindho //
KokSam, 1, 58.2 svedāṅkūrān suratajanitān subhruvāṃ corayantaḥ seviṣyante niśi parabhṛta tvāṃ sukhena prasuptam //
KokSam, 1, 59.2 prasthātuṃ tvaṃ punarapi sakhe prakramethāḥ prabhāte svātmakleśaḥ suhṛdupakṛtau tvādṛśānāṃ sukhāya //
KokSam, 1, 60.2 dūraṃ prāpte mayi vidhivaśāddūyamānāṃ sakhīṃ te smāraṃ smāraṃ dviguṇagamanotsāha eva dhruvaṃ syāḥ //
KokSam, 1, 64.1 kuryāt prītiṃ tava nayanayoḥ kukkuṭakroḍanāma prāsādāgrollikhitagaganaṃ pattanaṃ tat pratītam /
KokSam, 1, 81.2 dūraprāptyā praśithilamiva tvāṃ sakhe kāvyakalpaṃ dhīmān paśyet sa yadi nanu te śuddha eva pracāraḥ //
KokSam, 1, 81.2 dūraprāptyā praśithilamiva tvāṃ sakhe kāvyakalpaṃ dhīmān paśyet sa yadi nanu te śuddha eva pracāraḥ //
KokSam, 1, 82.2 chindyustāpaṃ tava vṛṣapurīsaṅginaḥ śaṅkarāṅkakrīḍadgaurīkacataralanodgandhayo gandhavāhāḥ //
KokSam, 1, 86.2 tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam //
KokSam, 1, 91.1 tvayyākāśe subhaga taṭinīṃ lambamāne salīlaṃ bimbaṃ dṛṣṭvā payasi maṇibhaṅgāmale kampamānam /
KokSam, 1, 92.1 tīraṃ tasyāḥ prati gatavato dakṣiṇaṃ tatkṣaṇaṃ te deśaḥ sarvātiśayivibhavo dṛkpathetaḥ pratheta /
KokSam, 1, 93.2 ratnaśreṇīghaṭitaśikharairgopuraiḥ sā purī te prāyaḥ prajñābharaṇa sugamā syād anāveditāpi //
KokSam, 2, 3.1 vīthyāṃ vīthyāṃ valaripuśilābhaṅgabaddhasthalāyāṃ saṃmūrchadbhiḥ kiraṇapaṭalaistvadgarujjālanīlaiḥ /
KokSam, 2, 14.1 tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjātīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ /
KokSam, 2, 15.2 labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam //
KokSam, 2, 20.1 paśyannenāṃ bahalasuṣamāmaṇḍalāntarnimagnāṃ madhye 'nyāsāmapi caladṛśāṃ jñāsyase no kathaṃ tvam /
KokSam, 2, 27.2 antarbāṣpacchuraṇanibhṛte sāmprataṃ te mṛgākṣyā netre dhattastuhinakaṇikādanturāmbhojadainyam //
KokSam, 2, 35.1 sthitvā cūte prathamakathite mugdhakāntādharābhaṃ daṣṭvā svairaṃ kisalayamatha prekṣaṇīyā tvayā sā /
KokSam, 2, 44.2 kaṇṭhotsaṅgānmama sa vidhinā vairiṇā dūrakṛṣṭo vāmo bāhustvayi savidhage yāsyati spandamasyāḥ //
KokSam, 2, 47.1 amlānā te jayati kamanīyāṅgi maṅgalyabhūṣā patyuḥ pārśvāt suhṛdahamupeto 'smi sandeśahāraḥ /
KokSam, 2, 48.1 coleṣvāste sumukhi kuśalī tvatpriyaḥ pṛcchati tvāṃ kaccit kṣemaṃ bhajati bhavatītyāttavācaṃ bhavantam /
KokSam, 2, 48.1 coleṣvāste sumukhi kuśalī tvatpriyaḥ pṛcchati tvāṃ kaccit kṣemaṃ bhajati bhavatītyāttavācaṃ bhavantam /
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
KokSam, 2, 50.1 kalyāṇāṅgi priyasahacarīṃ tvām anāsādayadbhir bāhyairakṣaiḥ saha paramahaṃ yāmi kāmapyavasthām /
KokSam, 2, 50.2 dhanyaṃ cetaḥ punaridam ahorātram anyānapekṣaṃ tvayyāmagnaṃ bata nanu pṛthagbhāgyamapyekajānām //
KokSam, 2, 53.2 kiṃciddaṣṭādharakisalayāṃ prāṅmayā bhogakāle śītkurvāṇāṃ dhutakaratalāṃ tvāṃ priye smārayanti //
KokSam, 2, 54.1 aṃsālambiślathakacabharaṃ hastaruddhāmbarāntaṃ prākkrīḍānte tava maṇigavākṣopakaṇṭheṣu cāram /
KokSam, 2, 56.1 utkaṇṭho 'smi tvaduditadhiyā mugdhahaṃsīnināde tvadbhūṣāyāṃ hariti satataṃ locane pātayāmi /
KokSam, 2, 56.1 utkaṇṭho 'smi tvaduditadhiyā mugdhahaṃsīnināde tvadbhūṣāyāṃ hariti satataṃ locane pātayāmi /
KokSam, 2, 56.2 tvatsaṃspṛṣṭe mama ca vapuṣi prema badhnāmi kānte satyaṃ prāṇānapi paramahaṃ tvatpriyān dhārayāmi //
KokSam, 2, 56.2 tvatsaṃspṛṣṭe mama ca vapuṣi prema badhnāmi kānte satyaṃ prāṇānapi paramahaṃ tvatpriyān dhārayāmi //
KokSam, 2, 57.1 tvaṃ cāhaṃ ca kṣitim upagatāvityaviśleṣacintā nindāvantau smara iti mitho vākyasambhedasaukhyam /
KokSam, 2, 58.2 tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat //
KokSam, 2, 60.2 niścityaivaṃ nirupamaguṇe sāhasebhyo nivṛttā tvaṃ ca snānādiṣu savayasāṃ prārthanāṃ mā niṣedhīḥ //
KokSam, 2, 62.2 snānānte te mukhamupasakhi prekṣamāṇe mayi drāgvakṣodaghne payasi punarapyāvayormajjanaṃ tat //
KokSam, 2, 64.1 pratyākhyātaḥ praṇayini ruṣā bimbito 'haṃ stane te sairandhryajñā sthagayitumabhūccandanena pravṛttā /
KokSam, 2, 64.2 mā pāṭīraṃ pulakini punaścātra limpeti śaṃsaty ālīvṛnde smitajuṣi kṛtā dṛktvayā vrīḍagarbhā //
KokSam, 2, 65.1 uccinvatyāḥ kisalayarucā pāṇinodyānapuṣpaṃ sākaṃ bhṛṅgaistava mayi mukhāmbhojasaurabhyalubdhe /
KokSam, 2, 66.2 kelīhaṃse smarajuṣi haṭhāccumbatīṣatstanantīṃ tvaṃ tu smṛtvā kimapi bahalavrīḍamālokathā mām //
KokSam, 2, 67.1 rāgo nāma truṭati viraheṇeti lokapravādas tvatsambaddho mama śataguṇaḥ saṅgamādviprayoge /
KokSam, 2, 67.2 so 'yaṃ bhedo viṣayabhidayā saṅgame tvaṃ kilaikā viśleṣe tu tribhuvanamidaṃ jāyate tvanmayaṃ hi //
KokSam, 2, 67.2 so 'yaṃ bhedo viṣayabhidayā saṅgame tvaṃ kilaikā viśleṣe tu tribhuvanamidaṃ jāyate tvanmayaṃ hi //
KokSam, 2, 68.2 śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām //
KokSam, 2, 68.2 śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām //
KokSam, 2, 69.2 mānyaśrīḥ syānmadananṛpateḥ kokilā te 'nukūlā bhūyānmaivaṃ sakṛdapi tayā viprayogaprasaṅgaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 11.2 mṛtyorjarāviṣadharasya ca vainateya tubhyaṃ namāmi suravanditasūtarāja /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 12.1 dharmaṃ kathaya me tāta anugrāhyo hy ahaṃ tava /
ParDhSmṛti, 1, 35.1 aham adyaiva tat sarvam anusmṛtya bravīmi vaḥ /
ParDhSmṛti, 6, 68.1 yathā parāśareṇoktaṃ tathaivāhaṃ vadāmi vaḥ /
ParDhSmṛti, 11, 33.1 tejo 'si śukram ity ājyaṃ devasya tvā kuśodakam /
Rasakāmadhenu
RKDh, 1, 2, 61.2 ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //
Rasārṇavakalpa
RAK, 1, 68.2 saptavāritaritaṃ śubhamastu vo dhātubhedavad iha niścalam //
RAK, 1, 288.1 tvatprītyarthaṃ mahādevi mokṣamārgaḥ pradarśitaḥ /
RAK, 1, 298.2 sārātsārataraṃ proktaṃ tava snehātprakāśitam //
RAK, 1, 303.2 vadāmyahaṃ tava snehāt lokānāṃ hitakāmyayā //
RAK, 1, 325.3 tvāmahaṃ sampravakṣyāmi śṛṇuṣvāyatalocane //
RAK, 1, 449.2 śṛṇu pārvati yatnena yathāvat kathayāmi te /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 147.1 syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā /
SDhPS, 1, 150.1 yaścāsau yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ //
SDhPS, 2, 73.2 yadidānīṃ tvaṃ śāriputra yāvat traitīyakamapi tathāgatamadhyeṣase //
SDhPS, 2, 74.1 evam adhyeṣamāṇaṃ tvāṃ śāriputra kiṃ vakṣyāmi /
SDhPS, 2, 75.1 bhāṣiṣye 'haṃ te //
SDhPS, 3, 37.2 ārocayāmi te śāriputra prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ //
SDhPS, 3, 37.2 ārocayāmi te śāriputra prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ //
SDhPS, 3, 38.1 mayā tvaṃ śāriputra viṃśatīnāṃ buddhakoṭīnayutaśatasahasrāṇāmantike paripācito 'nuttarāyāṃ samyaksaṃbodhau //
SDhPS, 3, 39.1 mama ca tvaṃ śāriputra dīrgharātram anuśikṣito 'bhūt //
SDhPS, 3, 40.1 sa tvaṃ śāriputra bodhisattvasaṃmantritena bodhisattvarahasyena iha mama pravacane upapannaḥ //
SDhPS, 3, 41.1 sa tvaṃ śāriputra bodhisattvādhiṣṭhānena tatpaurvakaṃ caryāpraṇidhānaṃ bodhisattvasaṃmantritaṃ bodhisattvarahasyaṃ na samanusmarasi //
SDhPS, 3, 43.1 so 'haṃ tvāṃ śāriputra pūrvacaryāpraṇidhānajñānānubodham anusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 3, 96.1 api tu khalu punaḥ śāriputra aupamyaṃ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṃdarśanārtham //
SDhPS, 3, 129.2 yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni yeṣāmalābhāt saṃtapyatha nānāvarṇāni bahuprakārāṇi //
SDhPS, 3, 132.1 tāni ca mayā sarvāṇi bahirniveśanadvāre sthāpitāni yuṣmākaṃ krīḍanahetoḥ //
SDhPS, 3, 134.1 ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati tasmai tasmai tatpradāsyāmi //
SDhPS, 3, 179.1 atra hi yūyaṃ traidhātuke 'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha //
SDhPS, 3, 182.1 ahaṃ vo 'tra sthāne pratibhūḥ //
SDhPS, 3, 183.1 ahaṃ vo dāsyāmyetāni trīṇi yānāni //
SDhPS, 4, 52.1 nāhaṃ yuṣmākaṃ kiṃcidaparādhyāmīti vācaṃ bhāṣeta //
SDhPS, 4, 63.2 gaccha tvaṃ bhoḥ puruṣa //
SDhPS, 4, 64.2 gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi //
SDhPS, 4, 67.2 gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi //
SDhPS, 4, 72.2 gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām //
SDhPS, 4, 73.2 kiṃ karma kartavyamiti sa yuvābhyāmevaṃ vaktavyaḥ /
SDhPS, 4, 82.2 ihaiva tvaṃ bhoḥ puruṣa karma kuruṣva //
SDhPS, 4, 84.1 saviśeṣaṃ te 'haṃ vetanakaṃ dāsyāmi //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 87.1 sacettayā te kāryaṃ syād yācer ahaṃ te 'nupradāsyāmi //
SDhPS, 4, 87.1 sacettayā te kāryaṃ syād yācer ahaṃ te 'nupradāsyāmi //
SDhPS, 4, 88.1 yena yena te bhoḥ puruṣa kāryamevaṃrūpeṇa pariṣkāreṇa taṃ tamevāhaṃ te sarvamanupradāsyāmi //
SDhPS, 4, 88.1 yena yena te bhoḥ puruṣa kāryamevaṃrūpeṇa pariṣkāreṇa taṃ tamevāhaṃ te sarvamanupradāsyāmi //
SDhPS, 4, 89.1 nirvṛtastvaṃ bhoḥ puruṣa bhava //
SDhPS, 4, 90.1 yādṛśaste pitā tādṛśaste 'haṃ mantavyaḥ //
SDhPS, 4, 90.1 yādṛśaste pitā tādṛśaste 'haṃ mantavyaḥ //
SDhPS, 4, 91.3 tvaṃ ca daharaḥ //
SDhPS, 4, 92.1 mama ca tvayā bahu karma kṛtamimaṃ saṃkāradhānaṃ śodhayatā //
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ karoṣi vā //
SDhPS, 4, 94.1 sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma yathaiṣāmanyeṣāṃ puruṣāṇāṃ karma kurvatāmime doṣāḥ saṃvidyante //
SDhPS, 4, 95.1 yādṛśo me putra aurasas tādṛśastvaṃ mama adyāgreṇa bhavasi //
SDhPS, 4, 102.2 āgaccha tvaṃ bhoḥ puruṣa //
SDhPS, 4, 106.2 yādṛśa eva ahamasya dravyasya svāmī tādṛśastvamapi //
SDhPS, 4, 107.1 mā ca me tvaṃ kiṃcidato vipraṇāśayiṣyasi //
SDhPS, 4, 124.2 putrā mama yūyamiti yathā sa gṛhapatiḥ //
SDhPS, 4, 133.2 yo 'yaṃ tathāgatasya jñānakośa eṣa eva yuṣmākaṃ bhaviṣyatīti //
SDhPS, 5, 2.1 sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve //
SDhPS, 5, 2.1 sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve //
SDhPS, 5, 40.1 āścaryaprāptā adbhutaprāptā yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṣitaṃ tathāgatasya na śaknutha avataritum //
SDhPS, 5, 40.1 āścaryaprāptā adbhutaprāptā yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṣitaṃ tathāgatasya na śaknutha avataritum //
SDhPS, 5, 98.1 tena hi kāśyapa upamāṃ te kariṣyāmi //
SDhPS, 5, 123.3 kevalaṃ bhoḥ puruṣa tvayā cakṣuḥ pratilabdham //
SDhPS, 5, 125.1 kuto 'bhimānaste samutpannaḥ /
SDhPS, 5, 125.2 na ca te 'sti prajñā //
SDhPS, 5, 127.2 yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā //
SDhPS, 5, 134.2 ka upāyaḥ kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya yuṣmākaṃ prasādāccaitān guṇān pratilabheya /
SDhPS, 5, 195.2 kathayanti ca mūḍho 'si mā te 'bhūjjñānavānaham //
SDhPS, 5, 196.1 abhyantarāvasthitastvaṃ yadā bhavasi koṣṭhake /
SDhPS, 5, 196.2 bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ //
SDhPS, 5, 197.2 so adyāpi na jānāti kutastvaṃ vetsyase 'lpadhīḥ //
SDhPS, 5, 199.1 tvayi ye pāpacitta vā anunītāstathāpare /
SDhPS, 5, 199.2 te na śakyaṃ tvayā jñātum abhimānaḥ kuto 'sti te //
SDhPS, 5, 199.2 te na śakyaṃ tvayā jñātum abhimānaḥ kuto 'sti te //
SDhPS, 5, 200.2 mātuḥ kukṣau ca yadvṛttaṃ vismṛtaṃ tattadeva te //
SDhPS, 5, 201.2 tvaṃ mohād apyakiṃcijjñaḥ sarvajño 'smīti bhāṣase //
SDhPS, 5, 202.3 dharmaṃ viśuddhaṃ tena tvamabhijñāḥ pratilapsyase //
SDhPS, 6, 1.2 ārocayāmi vo bhikṣavaḥ prativedayāmi //
SDhPS, 6, 54.2 ārocayāmi vo bhikṣavaḥ prativedayāmi //
SDhPS, 6, 71.2 ārocayāmi vo bhikṣavaḥ prativedayāmi //
SDhPS, 7, 203.1 tvaṃ ca bhagavan sarvasattvāśayajño jānīṣe asmākamadhyāśayamiti //
SDhPS, 7, 226.1 ārocayāmi vo bhikṣavaḥ prativedayāmi vaḥ //
SDhPS, 7, 226.1 ārocayāmi vo bhikṣavaḥ prativedayāmi vaḥ //
SDhPS, 7, 243.2 yūyaṃ te bhikṣavastena kālena tena samayena sattvā abhūvan //
SDhPS, 7, 264.1 atra vo yāni kānicit karaṇīyāni tāni sarvāṇi kurudhvam //
SDhPS, 7, 274.1 idaṃ tu mayā nagaraṃ yuṣmākaṃ viśrāmaṇārthamabhinirmitamiti //
SDhPS, 7, 275.1 evameva bhikṣavastathāgato 'rhan samyaksaṃbuddho yuṣmākaṃ sarvasattvānāṃ ca deśikaḥ //
SDhPS, 7, 280.2 na khalu punarbhikṣavo yūyaṃ kṛtakṛtyāḥ kṛtakaraṇīyāḥ //
SDhPS, 7, 281.1 api tu khalu punarbhikṣavo yuṣmākamabhyāsaḥ //
SDhPS, 7, 283.1 yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam api tu khalu punar upāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti //
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 8, 9.2 na khalu punarbhikṣavo yuṣmābhirevaṃ draṣṭavyam //
SDhPS, 8, 102.2 kiṃ tvaṃ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetor yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānte upanibaddham //
SDhPS, 8, 102.2 kiṃ tvaṃ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetor yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānte upanibaddham //
SDhPS, 8, 103.1 niryātitaṃ te bhoḥ puruṣa mamaitanmaṇiratnam //
SDhPS, 8, 105.1 na ca nāma tvaṃ bhoḥ puruṣa pratyavekṣase /
SDhPS, 8, 105.3 bālajātīyastvaṃ bhoḥ puruṣa yastvaṃ kṛcchreṇa āhāracīvaraṃ paryeṣamāṇastuṣṭimāpadyase //
SDhPS, 8, 105.3 bālajātīyastvaṃ bhoḥ puruṣa yastvaṃ kṛcchreṇa āhāracīvaraṃ paryeṣamāṇastuṣṭimāpadyase //
SDhPS, 8, 106.1 gaccha tvaṃ bhoḥ puruṣa etanmaṇiratnaṃ grahāya mahānagaraṃ gatvā parivartayasva //
SDhPS, 8, 113.2 mā yūyaṃ bhikṣava etannirvāṇaṃ manyadhvam //
SDhPS, 8, 114.1 saṃvidyante bhikṣavo yuṣmākaṃ saṃtāne kuśalamūlāni yāni mayā pūrvaṃ paripācitāni //
SDhPS, 8, 115.1 etarhi ca mamaivedamupāyakauśalyaṃ dharmadeśanābhilāpena yad yūyametarhi nirvāṇamiti manyadhve //
SDhPS, 9, 8.2 bhaviṣyasi tvamānanda anāgate 'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 10.1 sa tvamānanda anuttarāṃ samyaksaṃbodhiṃ saṃbuddhaḥ samāno viṃśatigaṅgānadīvālukāsamāni bodhisattvakoṭīnayutaśatasahasrāṇi paripācayiṣyasyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 9, 11.1 samṛddhaṃ ca te buddhakṣetraṃ bhaviṣyati vaiḍūryamayaṃ ca //
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 9, 45.2 paśyasi tvamānanda ete dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇām /
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 45.1 ārocayāmi te bhaiṣajyarāja prativedayāmi te //
SDhPS, 10, 45.1 ārocayāmi te bhaiṣajyarāja prativedayāmi te //
SDhPS, 11, 7.1 subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ //
SDhPS, 11, 75.2 gacchata yūyaṃ gṛdhrakūṭaṃ parvatam //
SDhPS, 11, 86.1 subhāṣitaste 'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ //
SDhPS, 11, 87.1 sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase //
SDhPS, 11, 87.1 sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase //
SDhPS, 11, 97.2 ko bhikṣavo yuṣmākamutsahate tasyāṃ sahāyāṃ lokadhātau imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ saṃprakāśayitum /
SDhPS, 11, 153.1 tadyadi dāsyamabhyupagacchasi tataste 'haṃ taṃ dharmaṃ śrāvayiṣyāmi //
SDhPS, 11, 155.2 yatte dāsena karma karaṇīyaṃ tatkaromi //
SDhPS, 11, 173.1 ārocayāmi vo bhikṣavaḥ prativedayāmi /
SDhPS, 11, 196.2 samudramadhyagatena tvayā mañjuśrīḥ kiyān sattvadhāturvinītaḥ /
SDhPS, 11, 210.1 mahābhadra prajñayā sūranāman asaṃkhyeyā ye vinītāstvayādya /
SDhPS, 11, 210.2 sattvā amī kasya cāyaṃ prabhāvas tadbrūhi pṛṣṭo naradeva tvametat //
SDhPS, 11, 211.1 kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam /
SDhPS, 11, 237.4 tvayā ca śīghraṃ datto bhagavatā ca śīghraṃ pratigṛhītaḥ //
SDhPS, 12, 11.2 kiṃ tvaṃ gautami durmanasvinī sthitā tathāgataṃ vyavalokayasi /
SDhPS, 12, 13.1 api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kṛtvā bodhisattvo mahāsattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 14.1 imānyapi ṣaḍ bhikṣuṇīsahasrāṇi śaikṣāśaikṣāṇāṃ bhikṣuṇīnāṃ tvayaiva sārdhaṃ teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike bodhisattvā dharmabhāṇakā bhaviṣyanti //
SDhPS, 12, 18.2 ārocayāmi te yaśodhare prativedayāmi te //
SDhPS, 12, 18.2 ārocayāmi te yaśodhare prativedayāmi te //
SDhPS, 12, 19.1 tvamapi daśānāṃ buddhakoṭīsahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 30.1 alpotsukastvaṃ bhagavan bhavasva vayaṃ tadā te parinirvṛtasya /
SDhPS, 12, 30.1 alpotsukastvaṃ bhagavan bhavasva vayaṃ tadā te parinirvṛtasya /
SDhPS, 13, 75.2 dūre yūyaṃ kulaputrā anuttarāyāḥ samyaksaṃbodher na tasyāṃ yūyaṃ saṃdṛśyadhve //
SDhPS, 13, 75.2 dūre yūyaṃ kulaputrā anuttarāyāḥ samyaksaṃbodher na tasyāṃ yūyaṃ saṃdṛśyadhve //
SDhPS, 13, 76.1 atyantapramādavihāriṇo yūyam //
SDhPS, 13, 77.1 na yūyaṃ pratibalāstaṃ jñānamabhisaṃboddhum //
SDhPS, 14, 5.1 kiṃ yuṣmākamanena kṛtyena /
SDhPS, 14, 24.2 ābādhavipramukto 'si sparśaḥ kāye tavānagha //
SDhPS, 14, 35.1 ye cedaṃ jñānagambhīraṃ śṛṇvanti tava nāyaka /
SDhPS, 14, 36.2 sādhu sādhu kulaputrā ye yūyaṃ tathāgatamabhinandatha iti //
SDhPS, 14, 69.4 āgamayadhvaṃ yūyaṃ kulaputrā muhūrtam //
SDhPS, 14, 72.1 tato yūyaṃ śroṣyatheti //
SDhPS, 14, 74.1 udārametadajita sthānaṃ yattvaṃ māṃ paripṛcchasi //
SDhPS, 14, 83.2 ārocayāmi te ajita prativedayāmi //
SDhPS, 14, 84.1 ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ //
SDhPS, 15, 20.2 ārocayāmi vaḥ kulaputrāḥ prativedayāmi vaḥ //
SDhPS, 15, 20.2 ārocayāmi vaḥ kulaputrāḥ prativedayāmi vaḥ //
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
SDhPS, 15, 70.2 diṣṭyāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṃ cikitsaka iti //
SDhPS, 15, 78.1 mā ca yūyaṃ putrāḥ śociṣṭa mā ca klamam āpadhvam //
SDhPS, 15, 79.1 idaṃ vo mayā mahābhaiṣajyamupanītam //
SDhPS, 17, 9.1 bhāṣiṣye 'haṃ te //
SDhPS, 17, 25.2 ārocayāmi te ajita prativedayāmi //
SDhPS, 17, 37.2 āgaccha tvaṃ bhoḥ puruṣa //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.5 sāyaṃ prātarmunīnāṃ kusumacayasamācchannatīrasthavṛkṣaṃ pāyādvo narmadāmbhaḥ karimakarakarākrāntarahaṃstaraṃgam //
SkPur (Rkh), Revākhaṇḍa, 1, 4.2 sakalapavitri tava sudhā puṇyajalā narmadā bhavati //
SkPur (Rkh), Revākhaṇḍa, 1, 8.1 manye 'haṃ dharmanaipuṇyaṃ tvayi sūta sadārcitam /
SkPur (Rkh), Revākhaṇḍa, 1, 9.1 atastvāṃ paripṛcchāmi dharmatīrthāśrayaṃ kave /
SkPur (Rkh), Revākhaṇḍa, 1, 11.2 vada me tvaṃ mahāprājña tīrthapūgapariṣkṛtām //
SkPur (Rkh), Revākhaṇḍa, 1, 30.3 nāmatastāni vakṣyāmi śṛṇu tvamṛṣisattama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 2.2 tatte 'haṃ sampravakṣyāmi yattvayā paripṛcchitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 2.2 tatte 'haṃ sampravakṣyāmi yattvayā paripṛcchitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 5.1 revātīrthāśritaṃ puṇyaṃ tatte vakṣyāmi śaunaka /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 10.3 vaiśaṃpāyana tasmāt tvāṃ pṛcchāmi ṛṣisannidhau //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 11.1 brūhi me tvaṃ purāvṛttaṃ pitṝṇāṃ tīrthasevanam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 15.1 kathayiṣyāmi bhūnātha yatpṛṣṭaṃ tu tvayā 'nagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 40.2 āhāyaṃ dharmarājaste darśanārthaṃ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 44.2 bhagavansarvalokānāṃ dīrghāyustvaṃ mato mama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 56.1 kiṃ tu te kāraṇaṃ tāta vakṣyāmi nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 59.1 eṣā devī purā dṛṣṭā tena vakṣyāmi te 'nagha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 1.2 saptakalpakṣayā ghorāstvayā dṛṣṭā mahāmune /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 2.1 tvayā hyekārṇave suptaḥ padmanābhaḥ surārihā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 3.1 tvaṃ kilānugrahāt tasya dahyamāne carācare /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 4.1 kiṃ tvayāścaryabhūtaṃ hi dṛṣṭaṃ ca bhramatānagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 12.2 śṛṇvantu ṛṣayaḥ sarve tvayā saha nareśvara /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 17.2 purāṇaṃ śrutametaddhi tatte vakṣyāmyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 30.2 tāṃ manuḥ pratyuvācedaṃ kā tvaṃ divyavarāṅgane //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 31.1 tiṣṭhase kena kāryeṇa tvamatra surasundari /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.2 tvamekā tu kathaṃ sādhvi tiṣṭhase kāraṇaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 34.1 sāhaṃ potamimaṃ tubhyaṃ gṛhītvā hyāgatā dvija /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 37.2 bhave bhave namastubhyaṃ bhaktigamyāya te namaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 37.2 bhave bhave namastubhyaṃ bhaktigamyāya te namaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 38.1 bhūrbhuvāya namastubhyaṃ rāmajyeṣṭhāya vai namaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 38.2 namaste bhadrakālāya kalirūpāya vai namaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 7.3 tadeva te 'dya vakṣyāmi abalāyāḥ samudbhavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 17.2 yā sā tvayārṇave dṛṣṭā padmapatrāyatekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 19.2 brūhi tvaṃ tu mahābhāge yatte manasi vartate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 19.2 brūhi tvaṃ tu mahābhāge yatte manasi vartate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 20.3 prasādāttava deveśa akṣayāhaṃ bhave prabho //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 21.2 tava prasādāddeveśa puṇyā kṣayyā bhave prabho //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.2 te gatāstava lokaṃ syur etad eva bhavecchiva //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.2 evaṃ bhavatu kalyāṇi yattvayoktamanindite /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.3 nānyā varārhā lokeṣu muktvā tvāṃ kamalekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 35.1 yadaiva mama dehāt tvaṃ samudbhūtā varānane /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 35.2 tadaiva sarvapāpānāṃ mocinī tvaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 38.2 ā mṛtyor nivasiṣyanti te gatāḥ pitṛmandire //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 39.1 ahaṃ hi tava vākyena kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 39.2 tvattīre nivasiṣyāmi sadaiva hyumayā samam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 41.1 uttare devi te kūle vasiṣyanti mamājñayā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 42.1 vasiṣyanti mayā sārddhameṣa te vara uttamaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 45.1 kathitā pṛcchyate yā te mā te bhavatu vismayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 45.1 kathitā pṛcchyate yā te mā te bhavatu vismayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 3.1 saptakalpakṣaye prāpte tvayeyaṃ saha suvrata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 4.2 na mṛtā cediyaṃ devī tvaṃ caiva ṛṣipuṃgava //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 13.2 kīdṛśāni ca karmāṇi rudreṇa kathitāni te //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 15.2 śṛṇvantu ṛṣayaḥ sarve tvaṃ ca tāta yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 10.2 kā tvaṃ śubhe śāśvatadehabhūtā kṣayaṃ na yātāsi mahākṣayānte //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 11.2 kā tvaṃ bhramasi padmākṣi kva gatāsi ca na kṣayam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 12.2 tava prasādāddeveśa mṛtyurmama na vidyate /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 21.2 narmadāmāha deveśo gaccha tvaṃ dakṣiṇāṃ diśam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 23.2 tadviśiṣṭā mahābhāge tvaṃ caiveti na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 24.1 tvayā saha bhaviṣyāmi ekenāṃśena suvrate /
SkPur (Rkh), Revākhaṇḍa, 7, 5.2 vācaspate vibudhyasva mahābhūta namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 7, 6.1 tavodare jagatsarvaṃ tiṣṭhate parameśvara /
SkPur (Rkh), Revākhaṇḍa, 7, 6.2 tadvimuñca mahāsattva yatpūrvaṃ saṃhṛtaṃ tvayā //
SkPur (Rkh), Revākhaṇḍa, 7, 26.2 bhūyo bhūyo mayā dṛṣṭā kathitā te nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 8, 5.2 pākṣarūpaṃ samāsthāya kastvamekārṇavīkṛte //
SkPur (Rkh), Revākhaṇḍa, 8, 6.2 etatkathaya me sarvaṃ yo 'si so 'si namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 8, 8.1 tava mātā pitāhaṃ vai viśvasya ca mahāmune /
SkPur (Rkh), Revākhaṇḍa, 8, 37.1 kā tvamasminpure devi vasase śivamarcatī /
SkPur (Rkh), Revākhaṇḍa, 8, 38.1 namo 'stu te mahābhāge brūhi puṇye maheśvari /
SkPur (Rkh), Revākhaṇḍa, 8, 38.2 tava prasādādvijñātumetadicchāmi suvrate /
SkPur (Rkh), Revākhaṇḍa, 8, 39.3 mā te 'bhūtsmṛtivibhraṃśaḥ sā cāhaṃ kalpavāhinī //
SkPur (Rkh), Revākhaṇḍa, 8, 40.2 yāstāḥ kanyāstvayā dṛṣṭā hyarcayantyo maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 8, 41.2 diśastā viddhi sarveśāḥ sarvāstvaṃ munisattama //
SkPur (Rkh), Revākhaṇḍa, 8, 47.2 asya prasādādamarastathā tvaṃ dvijapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 8, 48.1 satyārjavadayāyuktaḥ siddho 'si tvaṃ śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 8, 50.1 snātvā samarcaya tvaṃ hi vidhinā mantrapūrvakam /
SkPur (Rkh), Revākhaṇḍa, 9, 1.2 punaryugāntaṃ te cānyaṃ sampravakṣyāmi tacchṛṇu /
SkPur (Rkh), Revākhaṇḍa, 9, 23.2 vedānuccarato me 'dya tava śaṅkara cāgrataḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 27.1 kalpe kalpe mahādeva tvāmayaṃ paryupāsate /
SkPur (Rkh), Revākhaṇḍa, 9, 29.1 kathayasva mahābhāge brahmaṇastvaṃ tu pṛcchataḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 30.2 brahmaṇo japato vedāṃstvayi supte maheśvara //
SkPur (Rkh), Revākhaṇḍa, 9, 32.1 śriyāvṛttau mahādeva tvayā cotpāditau purā /
SkPur (Rkh), Revākhaṇḍa, 10, 2.2 kalpānte yadbhavetkaṣṭaṃ lokānāṃ tattvameva ca //
SkPur (Rkh), Revākhaṇḍa, 10, 24.2 dīrghāyurasi viprendra na mṛtastvaṃ yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, 10, 25.1 bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ tava hṛdi sthitam /
SkPur (Rkh), Revākhaṇḍa, 10, 25.2 tasmāttvaṃ vetsi sarvaṃ ca kathayasva mahāvrata //
SkPur (Rkh), Revākhaṇḍa, 11, 2.2 ye tvayoktāstu niyamā ṛṣīṇāṃ vedanirmitāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 51.2 prāṇinaṃ sarvaśaraṇaṃ tadbhāvi śaraṇaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 11, 58.2 bhavānīvallabhaṃ bhīmaṃ japa tvaṃ bhayanāśanam //
SkPur (Rkh), Revākhaṇḍa, 11, 60.2 unmattavad bhāvavivarjitastvaṃ kva yāsi re mūḍha digantarāṇi //
SkPur (Rkh), Revākhaṇḍa, 11, 63.2 jagau yallokapālānāṃ tanmayoktaṃ tavādhunā //
SkPur (Rkh), Revākhaṇḍa, 12, 2.1 namo 'stu te puṇyajale namo makaragāmini /
SkPur (Rkh), Revākhaṇḍa, 12, 2.2 namaste pāpamocinyai namo devi varānane //
SkPur (Rkh), Revākhaṇḍa, 12, 3.1 namo 'stu te puṇyajalāśraye śubhe viśuddhasattvaṃ surasiddhasevite /
SkPur (Rkh), Revākhaṇḍa, 12, 3.2 namo 'stu te tīrthagaṇairniṣevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 12, 4.1 namo 'stu te devi samudragāmini namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 12, 4.1 namo 'stu te devi samudragāmini namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 12, 7.2 mahānilodbhūtataraṅgabhūtaṃ yāvattavāmbho hi na saṃspṛśanti //
SkPur (Rkh), Revākhaṇḍa, 12, 8.2 gatistvam ambhojasamānavakre dvandvairanekairapi saṃvṛtānām //
SkPur (Rkh), Revākhaṇḍa, 12, 9.1 nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra /
SkPur (Rkh), Revākhaṇḍa, 12, 10.2 yatropalāḥ puṇyajalāplutāste śivatvam āyānti kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 12, 11.2 mahānilodbhūtataraṅgabhaṅgaṃ yāvattavāmbho na hi saṃśrayanti //
SkPur (Rkh), Revākhaṇḍa, 12, 12.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'mbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 12, 13.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 12, 14.1 tava prasādād varade variṣṭhe kālaṃ yathemaṃ paripālayitvā /
SkPur (Rkh), Revākhaṇḍa, 12, 14.2 yāmo 'tha rudraṃ tava suprasādād vayaṃ tathā tvaṃ kuru vai prasādam //
SkPur (Rkh), Revākhaṇḍa, 12, 14.2 yāmo 'tha rudraṃ tava suprasādād vayaṃ tathā tvaṃ kuru vai prasādam //
SkPur (Rkh), Revākhaṇḍa, 12, 15.1 gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam /
SkPur (Rkh), Revākhaṇḍa, 12, 15.1 gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam /
SkPur (Rkh), Revākhaṇḍa, 12, 15.2 kālaṃ tvanāvṛṣṭihataṃ sughoraṃ yāvattarāmastava suprasādāt //
SkPur (Rkh), Revākhaṇḍa, 13, 33.1 kṣamyatāṃ no yaduktaṃ hi vasatāṃ tava saṃśraye /
SkPur (Rkh), Revākhaṇḍa, 13, 47.2 kathitā nṛpatiśreṣṭha bhūyaḥ kiṃ kathayāmi te //
SkPur (Rkh), Revākhaṇḍa, 14, 4.1 saṃhara tvaṃ jagad deva sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 14, 5.1 madrūpaṃ tu samāsthāya tvayā caitadvinirmitam /
SkPur (Rkh), Revākhaṇḍa, 14, 5.2 vaiṣṇavīṃ mūrtimāsthāya tvayaitatparipālitam //
SkPur (Rkh), Revākhaṇḍa, 14, 26.1 raudrairbhūtagaṇairghorairdevi tvaṃ parivāritā /
SkPur (Rkh), Revākhaṇḍa, 14, 27.2 kṛtvā caikārṇavaṃ bhūyaḥ sukhaṃ svapsye tvayā saha //
SkPur (Rkh), Revākhaṇḍa, 14, 30.1 tasmāt tvaṃ svayamevedaṃ jagatsaṃhara śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 14, 31.2 oṃ huṃphaṭ tvaṃ sa ityāha kopāviṣṭair athekṣaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 33.2 mahāravo dīptaviśālaśūladhṛksa pātu yuṣmāṃśca dine dine haraḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 9.2 sārdhaṃ tvayā saptabhirarṇakaiśca janastapaḥ satyamabhiprayāti //
SkPur (Rkh), Revākhaṇḍa, 16, 16.2 namo 'stu sarvāya suśāntamūrtāye hyaghorarūpāya namonamaste /
SkPur (Rkh), Revākhaṇḍa, 16, 16.3 sarvātmane sarva namonamaste mahātmane bhūtapate namaste //
SkPur (Rkh), Revākhaṇḍa, 16, 16.3 sarvātmane sarva namonamaste mahātmane bhūtapate namaste //
SkPur (Rkh), Revākhaṇḍa, 16, 17.1 oṅkāra huṅkārapariṣkṛtāya svadhāvaṣaṭkāra namonamaste /
SkPur (Rkh), Revākhaṇḍa, 16, 17.2 guṇatrayeśāya maheśvarāya te trayīmayāya triguṇātmane namaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 18.1 tvaṃ śaṅkaratvaṃ hi maheśvaro 'si pradhānamagryaṃ tvamasi praviṣṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 18.1 tvaṃ śaṅkaratvaṃ hi maheśvaro 'si pradhānamagryaṃ tvamasi praviṣṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 18.2 tvaṃ viṣṇurīśaḥ prapitāmahaśca tvaṃ saptajihvastvamanantajihvaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 18.2 tvaṃ viṣṇurīśaḥ prapitāmahaśca tvaṃ saptajihvastvamanantajihvaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 19.1 sraṣṭāsi sṛṣṭiśca vibho tvameva viśvasya vedyaṃ ca paraṃ nidhānam /
SkPur (Rkh), Revākhaṇḍa, 16, 19.2 āhurdvijā vedavido vareṇyaṃ parātparastvaṃ parataḥ paro 'si //
SkPur (Rkh), Revākhaṇḍa, 16, 21.2 tvayā stuto'haṃ vividhaiśca mantraiḥ puṣṇāmi śāntiṃ tava padmayone /
SkPur (Rkh), Revākhaṇḍa, 16, 21.2 tvayā stuto'haṃ vividhaiśca mantraiḥ puṣṇāmi śāntiṃ tava padmayone /
SkPur (Rkh), Revākhaṇḍa, 19, 8.1 mā bhaiṣīr vatsa vatseti mṛtyustava na vidyate /
SkPur (Rkh), Revākhaṇḍa, 19, 8.2 mahādevaprasādena na mṛtyus te mamāpi ca //
SkPur (Rkh), Revākhaṇḍa, 19, 9.1 mamāśrayasva lāṅgūlaṃ tvāmatastārayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 19, 10.1 kṣuttṛṣāpratighātārthaṃ stanau me tvaṃ pibasva ha /
SkPur (Rkh), Revākhaṇḍa, 19, 12.2 tatastāṃ pratyuvācedaṃ kā tvamekārṇavīkṛte //
SkPur (Rkh), Revākhaṇḍa, 19, 14.1 tvaṃ hi me śaraṇaṃ jātā bhāgyaśeṣeṇa suvrate //
SkPur (Rkh), Revākhaṇḍa, 19, 15.2 kimahaṃ vismṛtā tubhyaṃ viśvarūpā maheśvarī /
SkPur (Rkh), Revākhaṇḍa, 19, 16.1 dṛṣṭvā tvāṃ sīdamānaṃ tu rudreṇāhaṃ visarjitā /
SkPur (Rkh), Revākhaṇḍa, 19, 17.1 gorūpeṇa vibhorvākyāttvatsakāśamihāgatā /
SkPur (Rkh), Revākhaṇḍa, 20, 1.2 śrutā me vividhā dharmāḥ saṃhārāstvatprasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 1.3 kṛtā devena sarveṇa ye ca dṛṣṭāstvayānagha //
SkPur (Rkh), Revākhaṇḍa, 20, 2.2 tvayānubhūtaṃ viprendra tanme tvaṃ vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 20, 2.2 tvayānubhūtaṃ viprendra tanme tvaṃ vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 20, 26.2 tava lokāḥ śarīrasthāstvaṃ gatiḥ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 20, 26.2 tava lokāḥ śarīrasthāstvaṃ gatiḥ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 20, 27.1 tvadādhārā hi deveśa sarve lokā vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 27.2 tvaṃ śreṣṭhaḥ sarvasattvānāṃ tvaṃ kartā dharaṇīdharaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 27.2 tvaṃ śreṣṭhaḥ sarvasattvānāṃ tvaṃ kartā dharaṇīdharaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 28.1 tvaṃ hautram agnihotrāṇāṃ sūtramantrastvameva ca /
SkPur (Rkh), Revākhaṇḍa, 20, 28.1 tvaṃ hautram agnihotrāṇāṃ sūtramantrastvameva ca /
SkPur (Rkh), Revākhaṇḍa, 20, 28.2 gokarṇaṃ bhadrakarṇaṃ ca tvaṃ ca māheśvaraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 20, 29.1 tvaṃ kīrtiḥ sarvakīrtīnāṃ dainyapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 20, 29.2 tvaṃ naimiṣaṃ kurukṣetraṃ tvaṃ ca viṣṇupadaṃ param //
SkPur (Rkh), Revākhaṇḍa, 20, 30.1 tvayā tu līlayā deva padākrāntā ca medinī /
SkPur (Rkh), Revākhaṇḍa, 20, 30.2 tvayā baddho balirdeva tvayendrasya padaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 20, 30.2 tvayā baddho balirdeva tvayendrasya padaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 20, 31.1 tvaṃ kalirdvāparaṃ deva tretā kṛtayugaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 20, 31.2 pralambadamanaśca tvaṃ sraṣṭā tvaṃ ca vināśakṛt //
SkPur (Rkh), Revākhaṇḍa, 20, 31.2 pralambadamanaśca tvaṃ sraṣṭā tvaṃ ca vināśakṛt //
SkPur (Rkh), Revākhaṇḍa, 20, 32.1 tvayā vai dhāryate lokāstvaṃ kālaḥ sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 32.1 tvayā vai dhāryate lokāstvaṃ kālaḥ sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 32.2 tvayā hi deva sṛṣṭāstāḥ sarvā vai devayonayaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 33.1 tvaṃ panthāḥ sarvalokānāṃ tvaṃ ca mokṣaḥ parā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 33.1 tvaṃ panthāḥ sarvalokānāṃ tvaṃ ca mokṣaḥ parā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 33.2 brahmā tvadudbhavo devo rajorūpaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 33.3 rudraḥ krodhodbhavo 'pyevaṃ tvaṃ ca sattve vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 34.1 etaccarācaraṃ deva krīḍanārthaṃ tvayā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 20, 45.2 prasannā vipraśārdūla tava vākyaiḥ suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 45.3 vartate mānase yatte mayā jñātaṃ dvijottama //
SkPur (Rkh), Revākhaṇḍa, 20, 48.2 stanaṃ piba tvaṃ viprendra yadi jīvitumicchasi //
SkPur (Rkh), Revākhaṇḍa, 20, 62.1 yadi tvaṃ na pibeḥ stanyaṃ payo bālo mariṣyati /
SkPur (Rkh), Revākhaṇḍa, 20, 63.1 bhavitrī tava hatyā ca mahābhāgavataḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 68.2 tasmādalpataro doṣaḥ pibato me stanaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 20, 69.2 kṣudhātṛṣāvirāmaste puṇyaṃ ca pibataḥ stanam //
SkPur (Rkh), Revākhaṇḍa, 20, 77.1 yaśca bālastvayā dṛṣṭo brāhmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 78.1 yā gatā tvāṃ parityajya bhūtale supratiṣṭhitā /
SkPur (Rkh), Revākhaṇḍa, 20, 82.2 sarvapāpaharaṃ puṇyaṃ kathitaṃ te narottama //
SkPur (Rkh), Revākhaṇḍa, 20, 83.1 viṣṇoścaritamityuktaṃ yattvayā paripṛcchitam /
SkPur (Rkh), Revākhaṇḍa, 21, 1.2 śrutaṃ me vividhāścaryaṃ tvatprasādāddvijottama /
SkPur (Rkh), Revākhaṇḍa, 21, 4.2 tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 22, 8.1 bhobho brūhi mahābhāga yatte manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 22, 9.3 bhavantu mama patnyastāstvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 22, 11.3 patnyastava viśālākṣyo vede khyātā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 36.1 etatte sarvamākhyātaṃ yatpṛṣṭo 'haṃ purā tvayā /
SkPur (Rkh), Revākhaṇḍa, 22, 36.1 etatte sarvamākhyātaṃ yatpṛṣṭo 'haṃ purā tvayā /
SkPur (Rkh), Revākhaṇḍa, 23, 15.1 evaṃ puṇyā pavitrā ca kathitā tava bhūpate /
SkPur (Rkh), Revākhaṇḍa, 26, 1.2 jāleśvare 'pi yatproktaṃ tvayā pūrvaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 26, 2.3 tasyotpattiṃ kathayataḥ śṛṇu tvaṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 26, 8.3 padmayone suraśreṣṭha tvāṃ vayaṃ śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 10.1 kiṃ vo hyāgamanaṃ devāḥ sarveṣāṃ ca vivarṇatā /
SkPur (Rkh), Revākhaṇḍa, 26, 17.2 jaya tvaṃ devadeveśa jayomārdhaśarīradhṛk /
SkPur (Rkh), Revākhaṇḍa, 26, 19.2 pañcavaktramayeśāna vedaistvaṃ tu pragīyase //
SkPur (Rkh), Revākhaṇḍa, 26, 20.1 sṛṣṭipālanasaṃhārāṃstvaṃ sadā kuruṣe namaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 21.1 pañcātmikā tanurdeva brāhmaṇaiste pragīyate /
SkPur (Rkh), Revākhaṇḍa, 26, 25.1 kiṃ duḥkhaṃ ko nu santāpaḥ kuto vo bhayamāgatam /
SkPur (Rkh), Revākhaṇḍa, 26, 37.1 taddahasva mahādeva tvaṃ hi naḥ paramā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 39.3 acireṇaiva kālena kuryāṃ yuṣmatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 26, 46.3 jaya śaṅkara īśāna rudreśvara namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 26, 47.1 tvaṃ patistvaṃ jagatkartā tvameva layakṛdvibho /
SkPur (Rkh), Revākhaṇḍa, 26, 47.1 tvaṃ patistvaṃ jagatkartā tvameva layakṛdvibho /
SkPur (Rkh), Revākhaṇḍa, 26, 47.1 tvaṃ patistvaṃ jagatkartā tvameva layakṛdvibho /
SkPur (Rkh), Revākhaṇḍa, 26, 47.2 tvameva jagatāṃ nātho duṣṭātakaniṣūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 48.1 tvaṃ naḥ pāhi sureśāna trayīmūrte sanātana /
SkPur (Rkh), Revākhaṇḍa, 26, 48.2 bhavamūrte bhavāre tvaṃ bhajatāmabhayo bhava //
SkPur (Rkh), Revākhaṇḍa, 26, 49.1 bhavabhāvavināśārthaṃ bhava tvāṃ śaraṇaṃ bhaje /
SkPur (Rkh), Revākhaṇḍa, 26, 52.1 svāgataṃ te muniśreṣṭha sadaiva kalahapriya /
SkPur (Rkh), Revākhaṇḍa, 26, 53.1 gaccha nārada śīghraṃ tvaṃ yatra tattripuraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 26, 55.2 gatvā tvaṃ mohaya kṣipraṃ pṛthagdharmairanekadhā //
SkPur (Rkh), Revākhaṇḍa, 26, 56.2 tava vākyena deveśa bhedayāmi purottamam /
SkPur (Rkh), Revākhaṇḍa, 26, 78.3 ko 'nyastribhuvane ślāghyas tvāṃ muktvā danupuṃgava //
SkPur (Rkh), Revākhaṇḍa, 26, 80.2 tvaddarśanotsukaḥ prāpto dṛṣṭvā devaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 26, 81.2 tāndraṣṭukāmaḥ samprāptastvaddārāndānaveśvara //
SkPur (Rkh), Revākhaṇḍa, 26, 87.2 nānyā devi triloke 'pi tvatsamā dṛśyate 'ṅganā //
SkPur (Rkh), Revākhaṇḍa, 26, 93.2 sādhu sādhu mahābhāge praśno 'yaṃ veditastvayā /
SkPur (Rkh), Revākhaṇḍa, 26, 94.2 bāndhavaiḥ pūjyate nityaṃ yaiḥ kṛtaiḥ kathayāmi te //
SkPur (Rkh), Revākhaṇḍa, 26, 102.1 tithau yasyāmidaṃ deyaṃ tatte rājñi vadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 26, 114.1 tatte rājñi pravakṣyāmi śṛṇuṣvaikamanāḥ sati /
SkPur (Rkh), Revākhaṇḍa, 26, 127.2 evaṃ te tithimāhātmyaṃ dānayogena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 26, 140.1 namaste devadeveśa umāvara jagatpate /
SkPur (Rkh), Revākhaṇḍa, 26, 142.2 dattaṃ tu lalite tubhyaṃ saubhāgyādivivardhanam /
SkPur (Rkh), Revākhaṇḍa, 26, 161.2 yathā tvaṃ devi lalite na viyuktāsi śambhunā //
SkPur (Rkh), Revākhaṇḍa, 26, 169.1 etatte kathitaṃ sarvaṃ vratānāmuttamaṃ vratam /
SkPur (Rkh), Revākhaṇḍa, 27, 2.2 tatte dārayāmi viprendra yaccānyad api durlabham //
SkPur (Rkh), Revākhaṇḍa, 27, 7.2 dānaṃ dattaṃ tvayoktaṃ yadbhartṛkarmaparaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 27, 9.2 tathāpi tava vākyena dānaṃ dattaṃ yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 27, 10.2 brahmarṣe gaccha cedānīṃ tvamāśīrvādaḥ pradīyatām //
SkPur (Rkh), Revākhaṇḍa, 28, 66.2 anirdayo nṛśaṃsastvaṃ kaste kopaḥ striyaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 28, 66.2 anirdayo nṛśaṃsastvaṃ kaste kopaḥ striyaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 28, 67.1 kiṃ tvayā na śrutaṃ loke avadhyāḥ sarvathā striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 67.2 kiṃ tu tubhyaṃ guṇo hyasti dahane pavaneritaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 68.1 na kāruṇyaṃ tvayā kiṃcid dākṣiṇyaṃ ca striyaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 28, 79.2 tvatkopānalanirdagdho yadi vadhyo 'smi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 28, 80.1 tvatprasādānmahādeva mā me liṅgaṃ praṇaśyatu /
SkPur (Rkh), Revākhaṇḍa, 28, 81.2 yadi te 'ham anugrāhyo vadhyo vā surasattama //
SkPur (Rkh), Revākhaṇḍa, 28, 82.1 pratijanma mahādeva tvadbhaktiracalāstu me /
SkPur (Rkh), Revākhaṇḍa, 28, 82.3 svakarmaṇā mahādeva tvadbhaktiracalāstu me //
SkPur (Rkh), Revākhaṇḍa, 28, 92.1 atihrasvasthūlasudīrghatama upalabdhir na śakyate te hyamaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 92.2 praṇato 'smi nirañjana te caraṇau jaya sāmba sulocanakāntihara //
SkPur (Rkh), Revākhaṇḍa, 28, 93.1 aprāpya tvāṃ kim atyantam ucchrayī na vināśayet /
SkPur (Rkh), Revākhaṇḍa, 28, 98.1 tvaṃ viṣṇustvaṃ jagannātho brahmarūpaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 98.1 tvaṃ viṣṇustvaṃ jagannātho brahmarūpaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 98.2 indrastvaṃ devadeveśa suranātha namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 28, 98.2 indrastvaṃ devadeveśa suranātha namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 28, 99.1 tvaṃ kṣitirvaruṇaścaiva pavanastvaṃ hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 99.1 tvaṃ kṣitirvaruṇaścaiva pavanastvaṃ hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 99.2 tvaṃ dīkṣā yajamānaśca ākāśaṃ soma eva ca //
SkPur (Rkh), Revākhaṇḍa, 28, 100.1 tvaṃ sūryastvaṃ tu vitteśo yamastvaṃ gurureva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 100.1 tvaṃ sūryastvaṃ tu vitteśo yamastvaṃ gurureva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 100.1 tvaṃ sūryastvaṃ tu vitteśo yamastvaṃ gurureva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 100.2 tvayā vyāptaṃ jagatsarvaṃ trailokyaṃ bhāsvatā yathā //
SkPur (Rkh), Revākhaṇḍa, 28, 103.2 adyaprabhṛti vatsa tvamavadhyaḥ sarvaśatruṣu //
SkPur (Rkh), Revākhaṇḍa, 28, 105.1 akṣayaścāvyayaścaiva vasa tvaṃ vai yathāsukham /
SkPur (Rkh), Revākhaṇḍa, 29, 6.2 sādhu sādhu mahābhāga yatpṛṣṭo 'haṃ tvayādhunā /
SkPur (Rkh), Revākhaṇḍa, 29, 16.2 parituṣṭo 'smi te bhaktyā tava dāsye yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 29, 16.2 parituṣṭo 'smi te bhaktyā tava dāsye yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 29, 18.1 akṣayaścāvyayaścaiva tava bhaktipuraḥsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 19.2 yattvayā prārthitaṃ sarvaṃ phalaṃ dharmasya tattathā /
SkPur (Rkh), Revākhaṇḍa, 29, 36.1 śṛṇu te 'nyatpravakṣyāmi āścaryaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 29, 48.1 eṣā te kathitā tāta kāverī saritāṃ varā /
SkPur (Rkh), Revākhaṇḍa, 32, 7.1 yasmāt tvaṃ svargasaṃstho 'pi martyadharmam upeyivān /
SkPur (Rkh), Revākhaṇḍa, 32, 16.2 varaṃ vṛṇīṣva bhadraṃ te varado 'haṃ tavānagha /
SkPur (Rkh), Revākhaṇḍa, 32, 16.2 varaṃ vṛṇīṣva bhadraṃ te varado 'haṃ tavānagha /
SkPur (Rkh), Revākhaṇḍa, 32, 17.3 atra tvaṃ satataṃ tīrthe mama nāmnā bhava prabho //
SkPur (Rkh), Revākhaṇḍa, 32, 22.1 eṣa te kathitaḥ praśnaḥ pṛṣṭo yo vai yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 33, 13.2 tāṃ dadasva mahābhāga vardhate tava mandire //
SkPur (Rkh), Revākhaṇḍa, 33, 28.3 dravyeṇa ca na hīnastvamanyat pāpaṃ vicintyatām //
SkPur (Rkh), Revākhaṇḍa, 33, 29.2 tathāpi yūyaṃ sahitā upāyaṃ cintayantviti /
SkPur (Rkh), Revākhaṇḍa, 33, 45.2 eṣa te hyagnitīrthasya sambhavaḥ kathito mayā //
SkPur (Rkh), Revākhaṇḍa, 34, 1.3 kīrtayāmi naraśreṣṭha yadi te śravaṇe matiḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 2.2 etadāścaryamatulaṃ śrutvā tava mukhodgatam /
SkPur (Rkh), Revākhaṇḍa, 34, 7.1 bhobho mune mahāsattva alaṃ te vratamīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 34, 9.1 varaṃ varaya bhadraṃ tvam ātmano yastavepsitam //
SkPur (Rkh), Revākhaṇḍa, 34, 9.1 varaṃ varaya bhadraṃ tvam ātmano yastavepsitam //
SkPur (Rkh), Revākhaṇḍa, 34, 11.2 smariṣyanti jitātmānas teṣāṃ tvaṃ varado bhava //
SkPur (Rkh), Revākhaṇḍa, 34, 12.2 tava pādau namasyanti teṣāṃ tvaṃ varado bhava //
SkPur (Rkh), Revākhaṇḍa, 34, 12.2 tava pādau namasyanti teṣāṃ tvaṃ varado bhava //
SkPur (Rkh), Revākhaṇḍa, 34, 13.2 teṣāṃ tvaṃ karuṇāṃ deva acireṇa kuruṣva ha //
SkPur (Rkh), Revākhaṇḍa, 34, 14.1 ye 'pi tvāṃ narmadātoye snātvā tatra dine dine /
SkPur (Rkh), Revākhaṇḍa, 34, 14.2 arcayanti jagannātha teṣāṃ tvaṃ varado bhava //
SkPur (Rkh), Revākhaṇḍa, 34, 15.2 abhipretaṃ varaṃ deva teṣāṃ tvaṃ dada bhocyuta //
SkPur (Rkh), Revākhaṇḍa, 34, 16.1 tavāgre vapanaṃ deva kārayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 35, 2.3 purāṇe yacchrutaṃ tāta tatte vakṣyāmyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 11.2 prārthayāmi mahābhāga sutāṃ tvaṃ dātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 35, 31.1 eṣā te naraśārdūla garjanotpattiruttamā /
SkPur (Rkh), Revākhaṇḍa, 36, 2.3 vidhānaṃ śrotumicchāmi tvatsakāśāddvijottama //
SkPur (Rkh), Revākhaṇḍa, 36, 3.2 hanta te kathayiṣyāmi vicitraṃ yatpurātanam /
SkPur (Rkh), Revākhaṇḍa, 36, 8.1 punarbhūtvā tu pūtastvaṃ dāruko nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 7.2 viyojitāḥ putradāraistvāmeva śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 8.2 nānyā gatiḥ sureśāna tvāṃ muktvā parameśvara //
SkPur (Rkh), Revākhaṇḍa, 37, 20.2 eṣa te vidhiruddiṣṭa utpattiścaiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 38, 4.2 sādhu praśno mahārāja pṛṣṭo yo vai tvayottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 5.2 saṃkṣepāt tena te tāta kathayāmi nibodha me //
SkPur (Rkh), Revākhaṇḍa, 38, 14.2 kiṃ tvayā na śrutaṃ devi mahādāruvanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 38, 17.1 yattvayoktaṃ mahādeva patidharmaratāḥ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 17.2 tāsāṃ tvaṃ madano bhūtvā cāritraṃ kṣobhaya prabho //
SkPur (Rkh), Revākhaṇḍa, 38, 18.2 yattvayoktaṃ ca vacanaṃ na hi me rocate priye /
SkPur (Rkh), Revākhaṇḍa, 38, 23.2 nāhaṃ te dayitā deva nāhaṃ te vaśavartinī /
SkPur (Rkh), Revākhaṇḍa, 38, 23.2 nāhaṃ te dayitā deva nāhaṃ te vaśavartinī /
SkPur (Rkh), Revākhaṇḍa, 38, 24.1 lokaloke mahādeva aśakyaṃ nāsti te prabho /
SkPur (Rkh), Revākhaṇḍa, 38, 56.2 patitaṃ te mahādeva na tatpūjyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 38, 59.2 yatphalaṃ tava liṅgasya iha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 38, 76.1 eṣa te vidhir uddiṣṭas tasyotpattir narottama /
SkPur (Rkh), Revākhaṇḍa, 39, 4.2 śṛṇu vakṣye'dya te rājankapilātīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 39, 4.3 yena te vismayaḥ sarvaḥ śrutvā gacchati bhārata //
SkPur (Rkh), Revākhaṇḍa, 39, 10.1 namaste kapile puṇye sarvalokanamaskṛte /
SkPur (Rkh), Revākhaṇḍa, 39, 11.1 tvaṃ lakṣmīstvaṃ smṛtirmedhā tvaṃ dhṛtistvaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 39, 11.1 tvaṃ lakṣmīstvaṃ smṛtirmedhā tvaṃ dhṛtistvaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 39, 11.1 tvaṃ lakṣmīstvaṃ smṛtirmedhā tvaṃ dhṛtistvaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 39, 11.1 tvaṃ lakṣmīstvaṃ smṛtirmedhā tvaṃ dhṛtistvaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 39, 11.2 umādevīti vikhyātā tvaṃ satī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 12.1 vaiṣṇavī tvaṃ mahādevī brahmāṇī tvaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 39, 12.1 vaiṣṇavī tvaṃ mahādevī brahmāṇī tvaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 39, 12.2 kumārī tvaṃ mahābhāge bhaktiḥ śraddhā tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 39, 13.2 tvaṃ lavastvaṃ truṭiścaiva muhūrtaṃ lakṣameva ca //
SkPur (Rkh), Revākhaṇḍa, 39, 13.2 tvaṃ lavastvaṃ truṭiścaiva muhūrtaṃ lakṣameva ca //
SkPur (Rkh), Revākhaṇḍa, 39, 14.1 saṃvatsarastvaṃ māsastvaṃ kālastvaṃ ca kṣaṇastathā /
SkPur (Rkh), Revākhaṇḍa, 39, 14.1 saṃvatsarastvaṃ māsastvaṃ kālastvaṃ ca kṣaṇastathā /
SkPur (Rkh), Revākhaṇḍa, 39, 14.1 saṃvatsarastvaṃ māsastvaṃ kālastvaṃ ca kṣaṇastathā /
SkPur (Rkh), Revākhaṇḍa, 39, 14.2 nāsti kiṃcit tvayā hīnaṃ trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 39, 16.1 prasannā tava vākyena devadeva jagadguro /
SkPur (Rkh), Revākhaṇḍa, 39, 16.2 kiṃ karomi priyaṃ te 'dya brūhi sarvaṃ pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 39, 17.2 jagaddhitāya janitā mayā tvaṃ parameśvari /
SkPur (Rkh), Revākhaṇḍa, 39, 37.1 eṣa te vidhiruddiṣṭaḥ sambhavo nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 40, 13.2 bhoḥ karañja mahāsattva parituṣṭo 'smi te 'nagha //
SkPur (Rkh), Revākhaṇḍa, 40, 14.1 varaṃ vṛṇīṣva te dadmi hyamaratvamṛte mama //
SkPur (Rkh), Revākhaṇḍa, 40, 24.1 evaṃ te sarvamākhyātaṃ pṛṣṭaṃ yadyattvayānagha /
SkPur (Rkh), Revākhaṇḍa, 40, 24.1 evaṃ te sarvamākhyātaṃ pṛṣṭaṃ yadyattvayānagha /
SkPur (Rkh), Revākhaṇḍa, 41, 8.2 tasmād vaiśravaṇo nāma tava dattaṃ mayānagha //
SkPur (Rkh), Revākhaṇḍa, 41, 9.1 tathā tvaṃ sarvadevānāṃ dhanagoptā bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 41, 15.1 varaṃ vṛṇīṣva bho vatsa yatte manasi rocate /
SkPur (Rkh), Revākhaṇḍa, 41, 15.2 dadāmi te na sandehastapasā toṣito hyaham //
SkPur (Rkh), Revākhaṇḍa, 41, 28.2 evaṃ tu te dharmasuta prabhāvastīrthasya sarvaḥ kathitaśca pārtha //
SkPur (Rkh), Revākhaṇḍa, 42, 13.3 kena kāryaṃ tava tathā vadasva mama tattvataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 20.1 nātra doṣo 'sti te kaścinmama caiva śubhavrate /
SkPur (Rkh), Revākhaṇḍa, 42, 20.2 tavodare tu garbho yastatra daivaṃ parāyaṇam //
SkPur (Rkh), Revākhaṇḍa, 42, 21.1 tasya tattvena rakṣā ca tvayā kāryā sadaiva hi /
SkPur (Rkh), Revākhaṇḍa, 42, 33.3 pīḍāṃ karoṣi kasmāt tvaṃ saure brūhi hyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 35.3 pīḍā tvayā na kartavyā eṣa te samayaḥ kṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 35.3 pīḍā tvayā na kartavyā eṣa te samayaḥ kṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 43.1 mahatā krodhavegena mayā tvaṃ cintitā śubhe /
SkPur (Rkh), Revākhaṇḍa, 42, 43.2 pitā me yājñavalkyaśca tasya tvaṃ pata māciram //
SkPur (Rkh), Revākhaṇḍa, 42, 47.1 śaraṇyaṃ mām anuprāptaṃ viddhi tvaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 42, 50.1 devarāja namaste 'stu mahābhūtabhayānnṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 57.2 uvāca mā bhaistvaṃ vipra nirgacchasva mahāmune //
SkPur (Rkh), Revākhaṇḍa, 42, 58.2 kimasya tvaṃ mahābhūta kariṣyasi vadasva me //
SkPur (Rkh), Revākhaṇḍa, 42, 65.2 parituṣṭo 'smi te vipra tapasānena suvrata /
SkPur (Rkh), Revākhaṇḍa, 42, 65.3 varaṃ vṛṇīṣva te dadmi manasā cepsitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 42, 73.1 etatsarvaṃ samākhyātaṃ yatpṛṣṭhe hi tvayānagha /
SkPur (Rkh), Revākhaṇḍa, 43, 26.2 etatte kathitaṃ sarvaṃ yatpṛṣṭaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 43, 33.1 namo 'stu te ṛṣivarasaṅghasevite namo 'stu te trinayanadehaniḥsṛte /
SkPur (Rkh), Revākhaṇḍa, 43, 33.1 namo 'stu te ṛṣivarasaṅghasevite namo 'stu te trinayanadehaniḥsṛte /
SkPur (Rkh), Revākhaṇḍa, 43, 33.2 namo 'stu te sukṛtavatāṃ sadā vare namo 'stu te satatapavitrapāvani //
SkPur (Rkh), Revākhaṇḍa, 43, 33.2 namo 'stu te sukṛtavatāṃ sadā vare namo 'stu te satatapavitrapāvani //
SkPur (Rkh), Revākhaṇḍa, 44, 2.4 dānadharmāḥ samastāśca tvatprasādāddvijottama //
SkPur (Rkh), Revākhaṇḍa, 44, 34.1 śūlabhedaṃ mayā tāta saṃkṣepāt kathitaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 45, 16.2 sarvasya datse śīghraṃ tvamalpena tapasā vibho //
SkPur (Rkh), Revākhaṇḍa, 45, 17.1 nākṣakrīḍāṃ kariṣye 'dya tvayā saha maheśvara /
SkPur (Rkh), Revākhaṇḍa, 45, 22.1 īdṛśaṃ ca tapo ghoraṃ kasmādvatsa tvayā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 45, 22.2 varaṃ dāsyāmyahaṃ vatsa yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 45, 23.3 surān sarvān vijeṣyāmi tvatprasādān maheśvara //
SkPur (Rkh), Revākhaṇḍa, 45, 25.1 anyaṃ kimapi yācasva yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 45, 26.1 martyeṣu vividhān bhogān bhokṣyasi tvaṃ yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 45, 30.1 bhaktānupekṣamāṇasya tavākīrtir bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 45, 34.3 tamevāsmai pradāsyāmi yastvayā kathito varaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 36.2 viṣṇuvarjaṃ pradāsyāmi yattavābhimataṃ priyam //
SkPur (Rkh), Revākhaṇḍa, 45, 37.1 sarvaṃ ca saphalaṃ tubhyaṃ mā dharmaste 'nyathā bhavet /
SkPur (Rkh), Revākhaṇḍa, 45, 37.1 sarvaṃ ca saphalaṃ tubhyaṃ mā dharmaste 'nyathā bhavet /
SkPur (Rkh), Revākhaṇḍa, 45, 37.2 dadāmīti varaṃ tubhyaṃ manyase yadi cāsura //
SkPur (Rkh), Revākhaṇḍa, 45, 38.1 viṣṇuvarjaṃ surān sarvāñjeṣyasi tvaṃ ca māṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 46, 15.2 kathamāgamanaṃ vo 'tra sarveṣām api nākinām /
SkPur (Rkh), Revākhaṇḍa, 46, 15.3 kasmādvo bhayamutpannamāgatāḥ śaraṇaṃ katham //
SkPur (Rkh), Revākhaṇḍa, 46, 18.1 tattvaṃ cintaya deveśa ka upāyo vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 46, 24.2 kiṃ tavāgamanaṃ cātra kiṃ kāryaṃ kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 46, 24.3 yadasmadīyaṃ vittaṃ hi tatte dāsyāmi dānava //
SkPur (Rkh), Revākhaṇḍa, 47, 4.3 padmayone suraśreṣṭha tvāmeva śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 10.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vo divaukasām /
SkPur (Rkh), Revākhaṇḍa, 47, 12.2 jaya tvaṃ devadeveśa lakṣmyā vakṣaḥsthalāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 12.3 asurakṣaya deveśa vayaṃ te śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 8.2 na śaknoṣi tathā yātuṃ saṃsthitas tvaṃ mamāgrataḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 9.1 ahaṃ tvāṃ preṣayiṣyāmi yamamārge sudāruṇe /
SkPur (Rkh), Revākhaṇḍa, 48, 9.2 ahamanveṣayiṣyāmi kila yāsyāmi te gṛham //
SkPur (Rkh), Revākhaṇḍa, 48, 10.2 ye tvayā nirjitāḥ pūrvaṃ dānavā apyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 11.2 paraṃ na śastrasaṅgrāmaṃ kariṣyāmi tvayā saha //
SkPur (Rkh), Revākhaṇḍa, 48, 18.2 namo vāmanarūpāya yajñarūpāya te namaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 20.1 vāsudeva namastubhyaṃ namaḥ kaiṭabhanāśine /
SkPur (Rkh), Revākhaṇḍa, 48, 20.2 lakṣmyālaya suraśreṣṭha namaste suranāyaka //
SkPur (Rkh), Revākhaṇḍa, 48, 24.1 guṇānāṃ hi nidhānāya namaste 'stu punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 25.2 tuṣṭaste dānavendrāhaṃ varaṃ vṛṇu yathepsitam /
SkPur (Rkh), Revākhaṇḍa, 48, 25.3 dadāmi te varaṃ nūnamapi trailokyadurlabham //
SkPur (Rkh), Revākhaṇḍa, 48, 27.2 kathaṃ dadāmi te yuddhaṃ toṣito 'haṃ tvayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 27.2 kathaṃ dadāmi te yuddhaṃ toṣito 'haṃ tvayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 27.3 na tvāṃ tu prabhavetkopaḥ kathaṃ yudhyāmi te 'ndhaka //
SkPur (Rkh), Revākhaṇḍa, 48, 27.3 na tvāṃ tu prabhavetkopaḥ kathaṃ yudhyāmi te 'ndhaka //
SkPur (Rkh), Revākhaṇḍa, 48, 28.1 yadi te vartate buddhiryuddhaṃ prati na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 30.2 putra tvaṃ śikharaṃ gatvā dhūnayasva balena ca //
SkPur (Rkh), Revākhaṇḍa, 48, 78.3 namaste devadeveśa sarvāya triguṇātmane //
SkPur (Rkh), Revākhaṇḍa, 48, 79.2 jaya khaṭvāṅgahastāya gaṅgādhara namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 48, 80.2 smaradehavināśāya maheśāya namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 48, 81.1 pūṣṇo dantanipātāya gaṇanāthāya te namaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 83.1 tvaṃ sarvago 'si tvaṃ kartā tvaṃ hartā nānya eva ca /
SkPur (Rkh), Revākhaṇḍa, 48, 83.1 tvaṃ sarvago 'si tvaṃ kartā tvaṃ hartā nānya eva ca /
SkPur (Rkh), Revākhaṇḍa, 48, 83.1 tvaṃ sarvago 'si tvaṃ kartā tvaṃ hartā nānya eva ca /
SkPur (Rkh), Revākhaṇḍa, 48, 83.2 tvaṃ bhūmistvaṃ diśaścaiva tvaṃ gururbhārgavastathā //
SkPur (Rkh), Revākhaṇḍa, 48, 83.2 tvaṃ bhūmistvaṃ diśaścaiva tvaṃ gururbhārgavastathā //
SkPur (Rkh), Revākhaṇḍa, 48, 83.2 tvaṃ bhūmistvaṃ diśaścaiva tvaṃ gururbhārgavastathā //
SkPur (Rkh), Revākhaṇḍa, 48, 84.1 sauristvaṃ devadeveśa bhūmiputras tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 48, 84.2 ṛkṣagrahādikaṃ sarvaṃ yaddṛśyaṃ tattvameva ca //
SkPur (Rkh), Revākhaṇḍa, 48, 86.3 dātāhaṃ yācakastvaṃ hi dadāmīha yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 48, 87.3 tadātmasadṛśo 'haṃ te kartavyo nāparo varaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 90.2 dadāmi te varaṃ hyadya yastvayā yācito 'nagha /
SkPur (Rkh), Revākhaṇḍa, 48, 90.2 dadāmi te varaṃ hyadya yastvayā yācito 'nagha /
SkPur (Rkh), Revākhaṇḍa, 48, 90.3 gaṇeṣu me sthitaḥ putra bhṛṅgīśastvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 49, 5.2 āgacchantu mayā sārddhaṃ ye yūyamiha saṃgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 29.2 idaṃ tīrthaṃ tu deveśa gayātīrthena te samam //
SkPur (Rkh), Revākhaṇḍa, 53, 34.2 akāmādghātitastvaṃ tu mṛgabhrāntyā mayānagha /
SkPur (Rkh), Revākhaṇḍa, 53, 36.2 na te siddhir bhavet kācinmayi pañcatvamāgate /
SkPur (Rkh), Revākhaṇḍa, 53, 38.1 etā hatyā bhaviṣyanti kathaṃ śuddhirbhavet tava /
SkPur (Rkh), Revākhaṇḍa, 53, 39.2 upāyaḥ kathyatāṃ me 'dya yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 53, 40.2 pṛcchāmi tvāṃ kathaṃ ko vā kutastvamiha cāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 40.2 pṛcchāmi tvāṃ kathaṃ ko vā kutastvamiha cāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 44.1 te dṛṣṭvā māṃ kariṣyanti kāruṇyaṃ ca tavopari /
SkPur (Rkh), Revākhaṇḍa, 54, 5.2 āgaccha svāgataṃ te 'stu āsane 'tropaviśyatām /
SkPur (Rkh), Revākhaṇḍa, 54, 6.3 mṛgamadhyasthito vipras tava putro mayā hataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 8.1 iti matvā muniśreṣṭha kuru me tvaṃ yathocitam /
SkPur (Rkh), Revākhaṇḍa, 54, 11.2 āgataṃ tvāṃ gṛhadvāre kadā drakṣyāmi putraka //
SkPur (Rkh), Revākhaṇḍa, 54, 15.1 pariṣvajitum icchāmi tvāmahaṃ putra supriya /
SkPur (Rkh), Revākhaṇḍa, 54, 15.2 pañcatvam anuyāsyāmi tvadvihīnādya duḥkhitā //
SkPur (Rkh), Revākhaṇḍa, 54, 18.3 kiṃ tvayā ghātito vipro hyakāmācca suto mama //
SkPur (Rkh), Revākhaṇḍa, 54, 19.1 brahmahatyā bhaviṣyanti bahvyaste vasudhādhipa /
SkPur (Rkh), Revākhaṇḍa, 54, 19.2 sakuṭumbasya me tvaṃ hi mṛtyureṣa upasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 23.2 hatyāstava bhaviṣyanti pūrvamuktā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 24.2 kastvaṃ kathaya satyaṃ me kasmācca nihato dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 25.2 vijñāpayāmi viprarṣe kṣantavyaṃ te mamopari /
SkPur (Rkh), Revākhaṇḍa, 54, 27.2 idānīṃ tava pādānte saṃśritaḥ pātakānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 34.2 mokṣyase sarvapāpais tvaṃ mama vākyānna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 36.1 tavādhīnaṃ mahāvipra prayacchāmi prasīda me /
SkPur (Rkh), Revākhaṇḍa, 54, 71.1 tvatprasādānnṛpaśreṣṭha gatirdivyā mamedṛṣī /
SkPur (Rkh), Revākhaṇḍa, 54, 71.2 jāteyaṃ yattvayā kāryaṃ kṛtaṃ paramaśobhanam //
SkPur (Rkh), Revākhaṇḍa, 54, 72.2 madīyavacanāt tāta niṣpāpastvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 55, 4.2 prāṇatyāgaṃ mahārāja mā kāle tvaṃ kṛthā vṛthā /
SkPur (Rkh), Revākhaṇḍa, 55, 4.3 adyāpyasi yuvā tvaṃ vai na yuktaṃ maraṇaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 55, 5.1 svasthānaṃ gaccha śīghraṃ tvaṃ bhuktvā bhogānyathepsitān /
SkPur (Rkh), Revākhaṇḍa, 55, 7.2 svargaprāptir mamādyaiva tvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 55, 10.3 adyaprabhṛti yuṣmābhiḥ sthātavyam iha sarvadā //
SkPur (Rkh), Revākhaṇḍa, 55, 11.1 gayāśiro yathā puṇyaṃ kṛtaṃ yuṣmābhir eva ca /
SkPur (Rkh), Revākhaṇḍa, 55, 12.1 yatrayatra sthitā yūyaṃ tatratatra vasāmyaham /
SkPur (Rkh), Revākhaṇḍa, 55, 15.2 sakuṭumbo vimānasthaḥ svargatas tvaṃ tathā kuru //
SkPur (Rkh), Revākhaṇḍa, 55, 36.1 etatte kathitaṃ rājaṃstīrthasya phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 56, 23.2 na lajjāmi tavāgre 'haṃ jalpantī tāta karhicit /
SkPur (Rkh), Revākhaṇḍa, 56, 23.3 satyaṃ notpadyate doṣo madarthe te narādhipa //
SkPur (Rkh), Revākhaṇḍa, 56, 24.2 sthūlavastrapaṭārddhaṃ tu dhārayiṣyāmi te gṛhe //
SkPur (Rkh), Revākhaṇḍa, 56, 26.1 mamaiṣā vartate buddhir yadi tvaṃ tāta manyase /
SkPur (Rkh), Revākhaṇḍa, 56, 55.1 tvatkanyā śūlabhedasthā niyatā vratacāriṇī /
SkPur (Rkh), Revākhaṇḍa, 56, 61.2 kumudāni gṛhāṇa tvaṃ divyānyāhārasiddhaye //
SkPur (Rkh), Revākhaṇḍa, 56, 92.2 vinā mūlyaṃ na gṛhṇāmi kamalāni tavādhunā /
SkPur (Rkh), Revākhaṇḍa, 56, 94.1 vasu ratnaṃ suvarṇaṃ ca anyatte yad abhīpsitam /
SkPur (Rkh), Revākhaṇḍa, 56, 96.2 na tvayānnaṃ parityājyaṃ sarvamanne pratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 56, 126.2 saṃsārasāgarādbhītaḥ satyaṃ bhadre vadāmi te //
SkPur (Rkh), Revākhaṇḍa, 56, 129.2 māturgṛhaṃ prayāhi tvaṃ tyaja snehaṃ mamopari /
SkPur (Rkh), Revākhaṇḍa, 56, 130.3 yā gatistava jīveśa sā mamāpi bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 56, 132.2 yatte 'bhivāñchitaṃ kiṃcid viṣṇave kartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 57, 22.2 adyāpi vartate kālo dharmasyopārjane tava /
SkPur (Rkh), Revākhaṇḍa, 57, 23.2 nityamācara dharmaṃ tvaṃ dhyāyannityaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 57, 26.2 karmaṇā tena pūtastvaṃ sadgatiṃ prāpsyasi dhruvam //
SkPur (Rkh), Revākhaṇḍa, 58, 8.1 tvatputrī śūlabhede tu tapaḥ kṛtvā svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 9.2 saṃdeśaṃ kathayiṣyāmastvayoktaṃ śobhanavrate /
SkPur (Rkh), Revākhaṇḍa, 58, 9.3 mātāpitṛbhyāṃ suśroṇi mā te 'bhūdatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 14.2 iti te kathitaḥ sarvaḥ śūlabhedasya vistaraḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 24.1 iti kathitamidaṃ te śūlabhedasya puṇyaṃ mahimana hi manuṣyaiḥ śrūyate yatsapāpaiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 6.1 snehātte kathayiṣyāmi vārddhakenātipīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 9.1 tatte 'haṃ sampravakṣyāmi śṛṇu yatnena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 60, 24.1 tataḥ kecitstuvantyanye jaya devi namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 60, 25.1 namo 'stu te siddhagaṇair niṣevite namo 'stu te sarvapavitramaṅgale /
SkPur (Rkh), Revākhaṇḍa, 60, 25.1 namo 'stu te siddhagaṇair niṣevite namo 'stu te sarvapavitramaṅgale /
SkPur (Rkh), Revākhaṇḍa, 60, 25.2 namo 'stu te viprasahasrasevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 60, 26.1 namo 'stu te sarvapavitrapāvane namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 60, 26.1 namo 'stu te sarvapavitrapāvane namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 60, 26.2 namāmi te śītajale sukhaprade saridvare pāpahare vicitrite //
SkPur (Rkh), Revākhaṇḍa, 60, 28.1 namāmi te sarvavare sukhaprade vimocayāsmānaghapāśabaddhān //
SkPur (Rkh), Revākhaṇḍa, 60, 29.1 bhramanti tāvannarakeṣu martyā yāvattavāmbho nahi saṃśrayanti /
SkPur (Rkh), Revākhaṇḍa, 60, 30.2 gatistvamambhojasamānavaktre dvandvairanekairabhisaṃvṛtānām //
SkPur (Rkh), Revākhaṇḍa, 60, 31.1 nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra /
SkPur (Rkh), Revākhaṇḍa, 60, 32.2 mahābaladhvastataraṅgabhaṅgaṃ jalaṃ na yāvattava saṃspṛśanti //
SkPur (Rkh), Revākhaṇḍa, 60, 33.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'ṃbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 60, 34.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 60, 35.1 tava prāsādādvarade viśiṣṭe kālaṃ yathemaṃ paripālayitvā /
SkPur (Rkh), Revākhaṇḍa, 60, 35.2 yāsyāma mokṣaṃ tava suprasādādvayaṃ yathā tvaṃ kuru naḥ prasādam //
SkPur (Rkh), Revākhaṇḍa, 60, 35.2 yāsyāma mokṣaṃ tava suprasādādvayaṃ yathā tvaṃ kuru naḥ prasādam //
SkPur (Rkh), Revākhaṇḍa, 60, 36.1 tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān /
SkPur (Rkh), Revākhaṇḍa, 60, 36.1 tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān /
SkPur (Rkh), Revākhaṇḍa, 60, 36.2 tvatpālitā yāvadimaṃ sughoraṃ kālaṃ tvanāvṛṣṭihataṃ kṣipāmaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 43.1 amṛtatvaṃ tu vo dadmi yogibhiryanna gamyate /
SkPur (Rkh), Revākhaṇḍa, 60, 80.1 etatte sarvam ākhyātaṃ ravitīrthaphalaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 60, 84.1 tatsarvaṃ kathayiṣyāmi bhaktyā tava mahīpate /
SkPur (Rkh), Revākhaṇḍa, 60, 85.2 guhyādguhyataraṃ tīrthaṃ kathitaṃ tava pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 61, 10.2 etat te sarvam ākhyātaṃ śakreśvaraphalaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 63, 8.1 etatte sarvamākhyātaṃ kumāreśvarajaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 66, 3.2 ajeyāḥ sarvadevānāṃ tvatprasādānmaheśvara //
SkPur (Rkh), Revākhaṇḍa, 67, 10.1 prāṇatyāgaṃ kariṣyāmi yadi māṃ tvaṃ na manyase /
SkPur (Rkh), Revākhaṇḍa, 67, 13.2 acalā dīyatāṃ bhaktirmama sthairyaṃ tavopari /
SkPur (Rkh), Revākhaṇḍa, 67, 14.1 divasānāṃ sahasre dve pūrṇe tvattapasā mama //
SkPur (Rkh), Revākhaṇḍa, 67, 15.2 yācayābhīpsitaṃ kāryaṃ tuṣṭo 'haṃ tava suvrata /
SkPur (Rkh), Revākhaṇḍa, 67, 19.2 yattvayā cintitaṃ kiṃcittatsarvaṃ saphalaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 67, 19.2 yattvayā cintitaṃ kiṃcittatsarvaṃ saphalaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 67, 19.3 uttiṣṭha gaccha śīghraṃ tvaṃ bhavanaṃ prati dānava //
SkPur (Rkh), Revākhaṇḍa, 67, 20.2 sthīyatāṃ devadeveśa yāvajjñāsyāmi te varam /
SkPur (Rkh), Revākhaṇḍa, 67, 20.3 yuṣmanmūrdhni nyase pāṇiṃ pratyayo me bhavedyathā //
SkPur (Rkh), Revākhaṇḍa, 67, 37.2 gatvā tatra ca śīghraṃ tvaṃ keśavāya nivedaya //
SkPur (Rkh), Revākhaṇḍa, 67, 39.2 īdṛśīṃ naiva budhyāmi āpadaṃ ca vibho tava //
SkPur (Rkh), Revākhaṇḍa, 67, 40.2 gaccha nārada śīghraṃ tvaṃ yatra devo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 40.3 viditaṃ ca tvayā sarvaṃ yatkṛtaṃ dānavena tu //
SkPur (Rkh), Revākhaṇḍa, 67, 50.2 utthāpayasva deveśaṃ lakṣmi tvam aviśaṅkitā //
SkPur (Rkh), Revākhaṇḍa, 67, 53.2 adya me saphalaṃ deva prabhātaṃ tava darśanāt /
SkPur (Rkh), Revākhaṇḍa, 67, 60.1 lalāṭe ca kṛto dharmo yuṣmākaṃ ca maheśvara /
SkPur (Rkh), Revākhaṇḍa, 67, 63.2 hantumicchati māṃ pāpa upāyastava vidyate //
SkPur (Rkh), Revākhaṇḍa, 67, 64.2 gacchantu amarāḥ sarve yuṣmābhiḥ saha śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 67, 65.1 revāyāśca taṭe tiṣṭha deva tvamamaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 67, 69.1 gamyatāṃ tatra deveśa luṅkeśaṃ tvaṃ sahāmaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 86.2 ahaṃ vivāhamicchāmi tvayā saha suśobhane /
SkPur (Rkh), Revākhaṇḍa, 67, 91.1 pariṇīya tu māṃ tvaṃ hi bhuṅkṣva bhogānmayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 91.2 janmanāśo bhavet paścānna tvaṃ nānyo bhavenmama //
SkPur (Rkh), Revākhaṇḍa, 67, 93.2 yattvayā gaditaṃ vākyaṃ tanmayā dhāritaṃ hṛdi /
SkPur (Rkh), Revākhaṇḍa, 67, 93.3 pratyayaṃ me kuruṣvādya yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 69, 3.1 brūhi putra varaṃ śubhraṃ taṃ te dāsyāmi maṅgala //
SkPur (Rkh), Revākhaṇḍa, 69, 4.3 tvadaṅgasvedasambhūto grahamadhye vasāmyaham //
SkPur (Rkh), Revākhaṇḍa, 69, 5.1 tvatprasādena īśāna pūjyo 'haṃ sarvadaivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 5.2 kṛtārtho hyadya saṃjātastava darśanabhāṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 69, 6.2 evaṃ bhavatu te putretyuktvā cāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 72, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 5.1 śrutvā tava mukhodgītāṃ kathāṃ vai pāpanāśinīm /
SkPur (Rkh), Revākhaṇḍa, 72, 7.2 yathāyathā tvaṃ nṛpa bhāṣase ca tathātathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 72, 7.3 śaithilyatā vā jarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta /
SkPur (Rkh), Revākhaṇḍa, 72, 15.3 ahaṃ bravīmi kṛṣṇo 'yaṃ tvaṃ kiṃ vadasi tadvada //
SkPur (Rkh), Revākhaṇḍa, 72, 17.1 satyānṛte tu vacane paṇastava mamaiva tu /
SkPur (Rkh), Revākhaṇḍa, 72, 17.2 sahasraṃ caiva varṣāṇāṃ dāsyahaṃ tava mandire //
SkPur (Rkh), Revākhaṇḍa, 72, 18.2 tadāhaṃ tvadgṛhe dāsī bhavāmi sarpamātṛke //
SkPur (Rkh), Revākhaṇḍa, 72, 19.1 yadi uccaiḥśravāḥ śveto 'haṃ dāsī ca tavaiva tu /
SkPur (Rkh), Revākhaṇḍa, 72, 26.2 yathā tvaṃ jananī cāmba sarveṣāṃ bhuvi pūjitā /
SkPur (Rkh), Revākhaṇḍa, 72, 35.2 tvayā bhaktyā gṛhīto 'haṃ prītaste hyurageśvara /
SkPur (Rkh), Revākhaṇḍa, 72, 35.2 tvayā bhaktyā gṛhīto 'haṃ prītaste hyurageśvara /
SkPur (Rkh), Revākhaṇḍa, 72, 35.3 varaṃ yācaya me kṣipraṃ yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 72, 36.3 tvatprasādena me nātha mātṛśāpo bhavedvṛthā //
SkPur (Rkh), Revākhaṇḍa, 72, 37.3 mama loke nivāsaśca tava putra bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 76, 4.1 bhobho ṛṣivara śreṣṭha tuṣṭāhaṃ tava bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 8.2 evaṃ bhavatu te vipra tatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 78, 5.2 tuṣṭo 'haṃ tava viprendra yoginātha ayonija /
SkPur (Rkh), Revākhaṇḍa, 78, 5.3 varaṃ prārthaya me vatsa yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 78, 6.2 tvatprasādena me śambho yogaścaiva prasidhyatu /
SkPur (Rkh), Revākhaṇḍa, 78, 6.3 acalā te bhavedbhaktiḥ sarvakālaṃ mamaiva tu //
SkPur (Rkh), Revākhaṇḍa, 78, 9.1 paśyeyaṃ tvatprasādena bhavantaṃ pārvatīṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 78, 12.2 tānā ekonapañcāśatprasādānme tava dhruvam //
SkPur (Rkh), Revākhaṇḍa, 78, 14.1 tvattīrthaṃ bhūtale puṇyaṃ matprasādād bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 78, 14.3 ekastvamasi niḥsaṅgo matprasādena nārada //
SkPur (Rkh), Revākhaṇḍa, 80, 1.3 yatra siddho mahānandī tatte sarvaṃ vadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 80, 4.3 tapasā tena tuṣṭo 'haṃ tīrthayātrākṛtena te //
SkPur (Rkh), Revākhaṇḍa, 80, 5.3 muktvā na kāmaye kāmaṃ tava pādāmbujātparam //
SkPur (Rkh), Revākhaṇḍa, 80, 6.2 janma janmāntare 'pyastu bhaktistvayi mamācalā //
SkPur (Rkh), Revākhaṇḍa, 80, 11.1 etatte kathitaṃ tāta tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 83, 4.1 tava snehātpravakṣyāmi pīḍito vārddhakena tu /
SkPur (Rkh), Revākhaṇḍa, 83, 8.1 tvaṃ jitaḥ kārtavīryeṇa raiṇukeyena so 'pi ca /
SkPur (Rkh), Revākhaṇḍa, 83, 15.1 brahmahatyāyutastvaṃ hi rākṣasānāṃ vadhena hi /
SkPur (Rkh), Revākhaṇḍa, 83, 15.2 bhairavasya sabhā nūnaṃ na draṣṭavyā tvayā kape //
SkPur (Rkh), Revākhaṇḍa, 83, 17.2 rudradehodbhavā kiṃ te na śrutā bhūtale sthitā /
SkPur (Rkh), Revākhaṇḍa, 83, 18.2 tasmāt tvaṃ narmadātīraṃ gatvā cara tapo mahat //
SkPur (Rkh), Revākhaṇḍa, 83, 23.2 sādhu sādhvity uvāceśaḥ kaṣṭaṃ vatsa tvayā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 24.1 na ca pūrvaṃ tvayā pāpaṃ kṛtaṃ rāvaṇasaṃkṣaye /
SkPur (Rkh), Revākhaṇḍa, 83, 24.2 svāmikāryaratastvaṃ hi siddho 'si mama darśanāt //
SkPur (Rkh), Revākhaṇḍa, 83, 25.2 sāṣṭāṅgaṃ praṇato 'vocajjaya śambho namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 83, 27.3 na pāpo 'haṃ bhavedeva yuṣmatsambhāṣaṇe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 83, 29.1 anyaṃ ca te prayacchāmi varaṃ vānarapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 83, 29.2 upakārāya lokānāṃ nāmāni tava mārute //
SkPur (Rkh), Revākhaṇḍa, 83, 45.2 ekākī tvaṃ vane kasmād bhramase pustikākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 52.2 iccheyaṃ yatra kale hi tatra deyā tvayā pituḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 53.2 kathyatāṃ me mahābhāge sāścaryaṃ bhāṣitaṃ tvayā /
SkPur (Rkh), Revākhaṇḍa, 83, 64.1 tasya tīrthasya puṇyena jātāhaṃ putrikā tava /
SkPur (Rkh), Revākhaṇḍa, 83, 67.2 etatte sarvamākhyātaṃ kāraṇaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 83, 68.2 yadi preṣayase tāta kaṃcittvaṃ narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 83, 70.1 dāsyāmi viṃśatigrāmāngaccha tvaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 83, 71.2 gaccha tvaṃ narmadāṃ puṇyāṃ sarvapāpakṣayaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 83, 74.2 snāpya triśūlinaṃ bhaktyā rātrau tvaṃ kuru jāgaram //
SkPur (Rkh), Revākhaṇḍa, 83, 75.1 kṣipeḥ prabhāte tāni tvaṃ nābhimātrajalasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 8.2 tvayāvataraṇaṃ cakre kapīndrāmarahetunā /
SkPur (Rkh), Revākhaṇḍa, 84, 12.2 somanāthasamīpasthaṃ tatra tvaṃ gaccha vānara //
SkPur (Rkh), Revākhaṇḍa, 84, 16.2 adyaprabhṛti te tīrthaṃ bhaviṣyati na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 21.2 kurvato devakāryaṃ te mama kāryaṃ ca kurvataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 3.2 yuṣmadvāṇījalasnāto nirduḥkhaḥ saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 11.2 padmayone namastubhyaṃ vedagarbha namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 85, 11.2 padmayone namastubhyaṃ vedagarbha namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 85, 11.3 śaraṇaṃ tvāṃ prasanno 'smi pāhi māṃ kamalāsana //
SkPur (Rkh), Revākhaṇḍa, 85, 17.2 sāṣṭāṅgaṃ praṇipatyoccairjaya śambho namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 85, 18.1 jaya śaṅkara pāpaharāya namo jaya īśvara te jagadīśa namaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 22.2 varaṃ prārthaya me bhadra yatte manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 85, 22.3 sādhu sādhu mahāsattva tuṣṭo 'haṃ tapasā tava //
SkPur (Rkh), Revākhaṇḍa, 85, 24.2 tava bhaktigṛhīto 'hamumayā saha toṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 24.3 niṣpāpaḥ somanāthastvaṃ saṃjātastīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 85, 27.2 śṛṇu tīrthaprabhāvaṃ te saṃkṣepātkathayāmy aham /
SkPur (Rkh), Revākhaṇḍa, 85, 42.1 ekākinī ca te bhāryā tiṣṭhate vanamadhyagā /
SkPur (Rkh), Revākhaṇḍa, 85, 48.3 gaccha tvaṃ pṛcchatāṃ tāṃ kvāgatā kvaca gamiṣyasi /
SkPur (Rkh), Revākhaṇḍa, 85, 49.2 mannāthaḥ pṛcchati tvāṃ tu kāsi tvaṃ kva gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 85, 49.2 mannāthaḥ pṛcchati tvāṃ tu kāsi tvaṃ kva gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 85, 51.2 mayā yukto 'pi te rājā muktastīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 53.1 gaccha tvaṃ preṣyatāṃ rājā śīghram atra na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 55.2 kasmāt tvaṃ śocase nātha pūrvopāttaṃ śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 85, 92.1 yatte saṃdahyate cetaḥ śṛṇu tanme yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 85, 97.1 iti te kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 85, 99.1 etatte sarvamākhyātaṃ somanāthasya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 86, 7.2 varaṃ vṛṇīṣva havyāśa yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 86, 8.2 namaste sarvalokeśa ugramūrte namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 86, 8.2 namaste sarvalokeśa ugramūrte namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 86, 8.3 retasā tava saṃdagdhaḥ kuṣṭhī jāto maheśvara /
SkPur (Rkh), Revākhaṇḍa, 90, 4.2 sādhu sādhu mahāprājña viraktastvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 90, 5.1 tatte 'haṃ sampravakṣyāmi kathāṃ pāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 90, 12.3 himakliṣṭaprabhāveṇa jyotīṃṣīva mukhāni vaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 18.2 kimāgamanakṛtyaṃ vo brūta niḥsaṃśayaṃ surāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 19.1 mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsvavasthitā /
SkPur (Rkh), Revākhaṇḍa, 90, 21.2 yuṣmadvaṃśodbhavastāta tālamegho mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 23.2 tasmāttvāṃ śaraṇaṃ prāptāḥ śaraṇaṃ no vidhe bhava //
SkPur (Rkh), Revākhaṇḍa, 90, 25.2 tālameghena vo madhye balī tena samaḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 28.2 jagadādiranādistvaṃ jagadanto 'pyanantakaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 28.3 jaganmūrtiramūrtistvaṃ jaya gīrvāṇapūjita //
SkPur (Rkh), Revākhaṇḍa, 90, 31.2 kimarthaṃ bodhito brahman samarthair vaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 32.2 tālameghabhayātkṛṣṇa samprāptās tava mandiram /
SkPur (Rkh), Revākhaṇḍa, 90, 33.1 tvameva jahi taṃ duṣṭaṃ mṛtyuṃ yāsyati nānyathā //
SkPur (Rkh), Revākhaṇḍa, 90, 53.2 anye te dānavāḥ kṛṣṇa ye hatāḥ samare tvayā /
SkPur (Rkh), Revākhaṇḍa, 90, 61.1 kṛṣṇa tvāṃ preṣayiṣyāmi yamamārgaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 90, 66.2 avadhyaḥ surasaṅghānāṃ sūditaḥ keśava tvayā //
SkPur (Rkh), Revākhaṇḍa, 90, 114.2 eṣa te kathitaḥ kalpastiladhenor mayānagha //
SkPur (Rkh), Revākhaṇḍa, 90, 116.1 etatte sarvamākhyātaṃ cakratīrthaphalaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 92, 3.3 snānārthaṃ narmadāṃ puṇyāmāgataste pitā purā //
SkPur (Rkh), Revākhaṇḍa, 92, 28.2 tvatprasādena te somyāstīrthasyāsya prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 2.2 bhrātā te phālguno nāma viddhyenaṃ naradaivatam //
SkPur (Rkh), Revākhaṇḍa, 95, 9.1 āśvinasya viśeṣeṇa kathitaṃ tava pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 95, 14.2 tasyāpi yatphalaṃ pārtha vakṣye talleśatastava //
SkPur (Rkh), Revākhaṇḍa, 95, 15.1 pīḍito vṛddhabhāvena tava bhaktyā vadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 97, 13.2 māṃ nayasva paraṃ pāraṃ kāsi tvaṃ mṛgalocane //
SkPur (Rkh), Revākhaṇḍa, 97, 18.2 ahaṃ jñānabalādbhadre tava jānāmi sambhavam /
SkPur (Rkh), Revākhaṇḍa, 97, 18.3 kaivartaputrikā na tvaṃ rājakanyāsi sundari //
SkPur (Rkh), Revākhaṇḍa, 97, 20.2 kathayāmi samastaṃ yattvayā pṛṣṭamaśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 25.2 pradhānā tasya sā rājñī tava mātā mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 97, 28.2 āhūtaḥ satvaraṃ dūta gaccha tvaṃ nṛpasannidhau //
SkPur (Rkh), Revākhaṇḍa, 97, 31.1 tatsakhī tāmuvācātha kasmāttvaṃ paritapyase /
SkPur (Rkh), Revākhaṇḍa, 97, 33.2 tvaddhīnā satyabhāmādya vaso rājanna jīvati //
SkPur (Rkh), Revākhaṇḍa, 97, 44.2 yāvad vidārito matsyas tāvad dṛṣṭā tvam uttame //
SkPur (Rkh), Revākhaṇḍa, 97, 45.2 dṛṣṭvā tvāṃ harṣitāḥ sarve kaivartā jāhnavītaṭe //
SkPur (Rkh), Revākhaṇḍa, 97, 46.2 strīratnaṃ kathayāmāsurgṛhāṇa tvaṃ mahāprabham //
SkPur (Rkh), Revākhaṇḍa, 97, 52.1 hasantī tamuvācātha deva tvaṃ lokasannidhau /
SkPur (Rkh), Revākhaṇḍa, 97, 59.2 mā bhaiṣīḥ svasute jāte kumārī tvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 97, 60.1 śaṃtanur nāma rājā yaḥ sa te bhartā bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 97, 61.1 gaccha tvaṃ svāśrayaṃ śubhre pūrvarūpeṇa saṃsthitā /
SkPur (Rkh), Revākhaṇḍa, 97, 65.3 tvadviyogena me putra pañcatvaṃ bhāvyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 97, 68.3 āpatkāle 'smi te devi smartavyaḥ kāryasiddhaye //
SkPur (Rkh), Revākhaṇḍa, 97, 76.1 vyāsastvaṃ sarvalokeṣu ityuktvā prayayuḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 84.2 toṣito 'haṃ tvayā vatsa varaṃ varaya śobhanam //
SkPur (Rkh), Revākhaṇḍa, 97, 85.4 atītānāgatajño 'haṃ tvatprasādādumāpate //
SkPur (Rkh), Revākhaṇḍa, 97, 86.2 evaṃ bhavatu te putra matprasādādasaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 97, 86.3 tvayi bhaktigṛhīto 'haṃ pratyakṣo narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 97, 87.1 sahasrāṃśārdhabhāvena pratyakṣo 'haṃ tvadāśrame /
SkPur (Rkh), Revākhaṇḍa, 97, 95.2 uddhṛto 'haṃ na sandeho yuṣmatsambhāṣaṇārcanāt //
SkPur (Rkh), Revākhaṇḍa, 97, 96.2 tāni dāsyāmi yuṣmākaṃ sarveṣāṃ prītipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 97, 110.2 pitāmaho 'pi muhyeta devi tvadguṇakīrtanāt //
SkPur (Rkh), Revākhaṇḍa, 97, 111.1 vākpatirnaiva te vaktuṃ svarūpaṃ veda narmade /
SkPur (Rkh), Revākhaṇḍa, 97, 113.2 yadīcchasi varaṃ kiṃcittaṃ te sarvaṃ dadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 97, 123.3 vindhyena sārddhaṃ tava mārgamadya yāsyāmyahaṃ daṇḍadharasya pṛṣṭhe //
SkPur (Rkh), Revākhaṇḍa, 97, 127.2 kiṃ kurmo brūhi me putra karmaṇā te sma rañjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 130.2 pratipannaṃ samastairvaḥ parāśaramukhairmama /
SkPur (Rkh), Revākhaṇḍa, 97, 144.2 kathayāmi samastaṃ te bhrātṛbhiḥ saha pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 97, 183.2 etatte kathitaṃ sarvaṃ dvīpeśvaram anuttamam //
SkPur (Rkh), Revākhaṇḍa, 98, 14.2 evaṃ devi kariṣyāmi tava vākyaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 99, 5.2 prāpnuhyajagarat tvaṃ hi bhujaṅga kṣudrajantuka //
SkPur (Rkh), Revākhaṇḍa, 99, 6.2 anugrāhyo 'smi te pāpo durnayo 'haṃ harādṛte /
SkPur (Rkh), Revākhaṇḍa, 99, 6.3 trailokyapāvanī puṇyā sarittvaṃ śubhalakṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 99, 7.2 svargadvāre sthitā tvaṃ hi dayāṃ kuru mayīśvari //
SkPur (Rkh), Revākhaṇḍa, 99, 8.2 kuruṣva vipulaṃ vindhyaṃ tapastvaṃ śaṅkaraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 99, 11.1 varaṃ varaya me vatsa pannaga tvaṃ kṛtādara //
SkPur (Rkh), Revākhaṇḍa, 99, 12.3 prasādāttava deveśa bhūyānniṣpāpatā mama /
SkPur (Rkh), Revākhaṇḍa, 99, 13.2 pannaga tvaṃ mahābāho revāṃ gaccha śubhaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 99, 21.1 etatte sarvamākhyātaṃ tava snehānnṛpottama //
SkPur (Rkh), Revākhaṇḍa, 99, 21.1 etatte sarvamākhyātaṃ tava snehānnṛpottama //
SkPur (Rkh), Revākhaṇḍa, 102, 9.1 etatte sarvamākhyātaṃ tava bhaktyā tu bhārata /
SkPur (Rkh), Revākhaṇḍa, 102, 9.1 etatte sarvamākhyātaṃ tava bhaktyā tu bhārata /
SkPur (Rkh), Revākhaṇḍa, 103, 10.2 na tvayā sadṛśī nārī trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 103, 17.2 yattvayā śocitaṃ vipra tatsarvaṃ śocayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 103, 17.3 tavodvegakaraṃ yacca tanme dahati cetasi //
SkPur (Rkh), Revākhaṇḍa, 103, 24.1 anujñātā tvayā brahmaṃs tapas tapsyāmi duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 103, 25.3 ājñātā tvaṃ mayā bhadre putrārthaṃ tapa āśraya //
SkPur (Rkh), Revākhaṇḍa, 103, 29.1 tapastapasva śīghraṃ tvaṃ putrārthaṃ tu mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 103, 30.1 tvatprasādena viprendra sarvānkāmānavāpnuyām /
SkPur (Rkh), Revākhaṇḍa, 103, 45.3 tṛptāḥ sma sarvakāmaistu suvrate tava darśanāt //
SkPur (Rkh), Revākhaṇḍa, 103, 48.3 haṃsalīlāgatigamā tvaṃ ca sarvāṅgasundarī //
SkPur (Rkh), Revākhaṇḍa, 103, 49.1 kiṃ ca te tapasā kāryamātmānaṃ śocyase katham //
SkPur (Rkh), Revākhaṇḍa, 103, 65.2 varaṃ dadyuśca te bhadre yastvayā manasīpsitam //
SkPur (Rkh), Revākhaṇḍa, 103, 68.2 evaṃ bhavatu te vākyaṃ yattvayā prārthitaṃ śubhe /
SkPur (Rkh), Revākhaṇḍa, 103, 68.2 evaṃ bhavatu te vākyaṃ yattvayā prārthitaṃ śubhe /
SkPur (Rkh), Revākhaṇḍa, 103, 78.3 śubhe dadāmi putrāṃste devatulyaparākramān /
SkPur (Rkh), Revākhaṇḍa, 103, 82.1 ayonijā bhaviṣyāmastava putrā varānane /
SkPur (Rkh), Revākhaṇḍa, 103, 83.2 eraṇḍī vaiṣṇavī māyā pratyakṣā tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 103, 88.2 tvatprasādena devarṣe varaṃ prāptāsmi durlabham /
SkPur (Rkh), Revākhaṇḍa, 103, 123.2 saṃdhārayiṣye hṛdayaṃ sphuṭitaṃ tava kāraṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 124.1 tvajjanmāntaṃ yaśo nityam akṣayāṃ kulasantatim /
SkPur (Rkh), Revākhaṇḍa, 103, 125.1 mama vṛddhasya dīnasya gatistvaṃ kila putraka /
SkPur (Rkh), Revākhaṇḍa, 103, 150.2 yāvadbhokṣyāmyahaṃ svāminmahiṣīstvaṃ ca rakṣase //
SkPur (Rkh), Revākhaṇḍa, 103, 157.2 atīte pañcame cāhni tvindhanaṃ kṣipatastu te /
SkPur (Rkh), Revākhaṇḍa, 103, 157.3 gṛhapaścādgato bālo hyajñānādghātitastvayā //
SkPur (Rkh), Revākhaṇḍa, 103, 159.1 na sukhaṃ tava gātrasya paśyāmi na hi cātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 159.2 nidrā mama śamaṃ yātā ratiścaiva tvayā saha //
SkPur (Rkh), Revākhaṇḍa, 103, 162.2 kṛmirāśigataṃ tvāṃ hi kasyāhaṃ kathayāmi kim //
SkPur (Rkh), Revākhaṇḍa, 103, 163.1 punastvaṃ cādya me dṛṣṭo bhrūṇahatyākṛmiśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 163.2 kvacidbhindanti te gātraṃ kvacinnaṣṭāḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 168.2 satyaṃ satyaṃ punaḥ satyaṃ kathitaṃ tava bhāmini //
SkPur (Rkh), Revākhaṇḍa, 103, 210.1 etatte sarvamākhyātam eraṇḍīsaṅgamaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 106, 6.1 yathā te devadeveśa na viyogaḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 106, 7.2 tatte sarvaṃ pravakṣyāmi yathā devena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 108, 2.3 śrotumicchāmi tattvena tanme tvaṃ vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 108, 17.1 prasannā te mahābhāge vratena niyamena ca /
SkPur (Rkh), Revākhaṇḍa, 109, 17.2 kathitaṃ te mahābhāga bhūyaścānyacchṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 111, 11.2 vepamānā mahārāja śṛṇu yatte vadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 111, 14.1 yathā bhavati lokeṣu tathā tvaṃ kartum arhasi /
SkPur (Rkh), Revākhaṇḍa, 111, 14.2 mama tejastvayā śakyaṃ gṛhītuṃ surasattama /
SkPur (Rkh), Revākhaṇḍa, 111, 15.2 tejasastava me deva kā śaktirdhāraṇe vibho /
SkPur (Rkh), Revākhaṇḍa, 111, 16.2 udarasthena bījena yadi te jāyate rujā /
SkPur (Rkh), Revākhaṇḍa, 111, 29.2 ahaṃ te varadastāta gaurī mātā pitā hyaham /
SkPur (Rkh), Revākhaṇḍa, 111, 33.2 akṣayaścāvyayaścaiva senānīs tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 111, 34.1 śikhī ca te vāhanaṃ divyarūpo datto mayā śaktidharasya saṃkhye /
SkPur (Rkh), Revākhaṇḍa, 111, 44.1 idaṃ te kathitaṃ rājanskandatīrthasya sambhavam /
SkPur (Rkh), Revākhaṇḍa, 115, 4.2 varaṃ dāsyāmyahaṃ vatsa brūhi yatte vivakṣitam //
SkPur (Rkh), Revākhaṇḍa, 115, 5.2 tava prasādāddeveśa sarvalokamaheśvara /
SkPur (Rkh), Revākhaṇḍa, 118, 16.2 tava sthitvopavāsaiśca kṛcchracāndrāyaṇādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 23.1 yuṣmākaṃ cājñayā pūrvaṃ brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 41.1 etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 119, 13.1 etatte sarvamākhyātaṃ kalhoḍītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 120, 10.1 bhobhoḥ kambo mahābhāga tuṣṭo 'haṃ tava suvrata /
SkPur (Rkh), Revākhaṇḍa, 120, 11.1 caritaṃ ca tvayā loke devadānavaduścaram /
SkPur (Rkh), Revākhaṇḍa, 120, 11.2 varaṃ vṛṇīṣva bhadraṃ te yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 120, 11.2 varaṃ vṛṇīṣva bhadraṃ te yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 120, 15.2 mama saṃnihito yatra tvaṃ bhaviṣyasi dānava /
SkPur (Rkh), Revākhaṇḍa, 120, 18.1 tasmāt tvaṃ parayā bhaktyā sarvabhūtahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 27.2 yenāhaṃ kālapāśaistvāṃ saṃyamāmi gatavyathaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 32.2 ko haniṣyati mābhaistvaṃ huṅkāramakarottadā //
SkPur (Rkh), Revākhaṇḍa, 125, 5.2 mahāpraśno mahārāja yastvayā paripṛcchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 2.2 ayonijo mahādeva yathā tvaṃ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 126, 10.1 ayonijo mahādeva yathā tvaṃ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 131, 3.2 tāta te viditaṃ sarvaṃ tena me kautukaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 131, 4.2 tava vaktrāmbujaughena plāvitaṃ nirvṛtiṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 131, 5.1 śrutvā tava mukhodgītāṃ kathāṃ pāpapraṇāśanīm /
SkPur (Rkh), Revākhaṇḍa, 131, 8.2 yathā yathā tvaṃ nṛpa bhāṣase ca tathā tathā me sukhameti bhāratī /
SkPur (Rkh), Revākhaṇḍa, 131, 8.3 śaithilyabhāvājjarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta //
SkPur (Rkh), Revākhaṇḍa, 131, 15.1 vinate tvaṃ mṛṣā loke nṛśaṃse kulapāṃsani /
SkPur (Rkh), Revākhaṇḍa, 131, 16.2 satyānṛte tu vacane paṇo 'yaṃ te mamaiva tu /
SkPur (Rkh), Revākhaṇḍa, 131, 16.3 sahasraṃ vatsarāndāsī bhaveyaṃ tava veśmani //
SkPur (Rkh), Revākhaṇḍa, 131, 20.2 dāsatvaṃ prāpsyase tvaṃ hi paṇenānena suvrate //
SkPur (Rkh), Revākhaṇḍa, 131, 23.2 yathā tvaṃ jananī devi pannagānāṃ matā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 131, 29.3 tava pārśve vasiṣyāmo yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 133, 23.1 tāvaddānaṃ tu yuṣmākaṃ paripanthī na kaścana /
SkPur (Rkh), Revākhaṇḍa, 136, 12.2 ajitendriyo 'si yasmāttvaṃ tasmād bahubhago bhava //
SkPur (Rkh), Revākhaṇḍa, 136, 15.1 ahalyāpi tataḥ śaptā yasmāt tvaṃ duṣṭacāriṇī /
SkPur (Rkh), Revākhaṇḍa, 138, 4.2 devo vā mānavo vāpi etatte viditaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 138, 5.1 tasya tvaṃ bhagayuktasya dayāṃ kuru dvijottama /
SkPur (Rkh), Revākhaṇḍa, 141, 4.2 varaṃ brūhi mahāvyādha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 141, 5.3 tava pārśve mahādeva vāso me pratidīyatām //
SkPur (Rkh), Revākhaṇḍa, 141, 6.2 evaṃ bhavatu te vyādha yastvayā kāṅkṣito varaḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 6.2 evaṃ bhavatu te vyādha yastvayā kāṅkṣito varaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 6.1 taṃ te 'haṃ sampravakṣyāmi śṛṇuṣvaikāgramānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 17.2 kuśalaṃ tava rājendra damaghoṣa śriyāyuta //
SkPur (Rkh), Revākhaṇḍa, 142, 18.1 puṇyāhamadya saṃjātamahaṃ tvaddarśanotsukaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 29.1 ahaṃ ca tava mārgeṇa hyāgamiṣyāmi pṛṣṭhataḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 42.2 adya tvāṃ niśitairbāṇairneṣyāmi yamasādanam //
SkPur (Rkh), Revākhaṇḍa, 142, 46.1 tvāṃ na jānāti deveśaṃ caturbāhuṃ janārdanam /
SkPur (Rkh), Revākhaṇḍa, 142, 49.2 mayā pradattā deveśa rukmiṇī tava keśava //
SkPur (Rkh), Revākhaṇḍa, 142, 62.1 yastu lopayate mūḍho dattaṃ vaḥ pṛthivītale /
SkPur (Rkh), Revākhaṇḍa, 142, 72.2 kimāgamanakāryaṃ vo brūta sarvaṃ dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 77.2 etatte kathitaṃ sarvaṃ tīrthasyotpattikāraṇam //
SkPur (Rkh), Revākhaṇḍa, 142, 101.2 kathitaṃ te mayā sarvaṃ pṛthagbhāvena bhārata //
SkPur (Rkh), Revākhaṇḍa, 143, 16.1 etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 146, 3.3 praśnaḥ pṛṣṭo mayā tāta yathā tvamanupṛcchasi //
SkPur (Rkh), Revākhaṇḍa, 146, 35.2 eṣa tvayokto nṛpate mahāpraśnaḥ smṛto mayā //
SkPur (Rkh), Revākhaṇḍa, 146, 36.1 pitāmahamukhodgītaṃ śrutaṃ te kathayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 146, 50.1 tāni te sampravakṣyāmi yeṣu dattaṃ mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 146, 77.1 tava śuśrūṣaṇāt sarvaṃ tatpravakṣyāmi bhārata /
SkPur (Rkh), Revākhaṇḍa, 146, 93.2 namo yajñāṅgasambhūta sarvavyāpinnamo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 146, 94.1 namo namaste deveśa padmagarbha sanātana /
SkPur (Rkh), Revākhaṇḍa, 146, 95.1 tvaṃ kartā tvaṃ ca hartā ca jagat yasmiṃścarācare /
SkPur (Rkh), Revākhaṇḍa, 146, 95.2 tvaṃ pālayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca //
SkPur (Rkh), Revākhaṇḍa, 146, 95.2 tvaṃ pālayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca //
SkPur (Rkh), Revākhaṇḍa, 146, 96.2 tvaddhyānanirato nityaṃ tvadbhaktiparamo hare //
SkPur (Rkh), Revākhaṇḍa, 146, 96.2 tvaddhyānanirato nityaṃ tvadbhaktiparamo hare //
SkPur (Rkh), Revākhaṇḍa, 146, 117.1 etatte kathitaṃ rājanmahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 148, 7.1 aṅgāraka mahātejā lohitāṅga namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 148, 22.2 yatpuṇyaṃ phalamuddiṣṭaṃ tatte sarvaṃ vadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 149, 22.2 phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye //
SkPur (Rkh), Revākhaṇḍa, 150, 18.2 anyaddūranirastacāpamadanakrodhānaloddīpitaṃ śambhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 22.2 jānāsi tvaṃ jagaccheṣaṃ prabho maithunasambhavāt //
SkPur (Rkh), Revākhaṇḍa, 150, 28.3 trailokyaṃ tvaṃ punaḥ śambho utpādayitum arhasi //
SkPur (Rkh), Revākhaṇḍa, 150, 32.1 namaste devadeveśa kṛtārthāḥ surasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 19.1 so 'vadhīttava sāmarthyādvadhārthaṃ duṣṭabhūbhṛtām /
SkPur (Rkh), Revākhaṇḍa, 151, 20.1 tena tvaṃ susahāyena hatvā śatrūnnareśvara /
SkPur (Rkh), Revākhaṇḍa, 151, 28.1 etat te kathitaṃ rājandevasya parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 16.1 vartate ṛtukālo me bhartāraṃ tvāmupasthitā /
SkPur (Rkh), Revākhaṇḍa, 153, 26.1 tatra yāhyavicāreṇa gantuṃ cecchakyate tvayā /
SkPur (Rkh), Revākhaṇḍa, 153, 33.2 varaṃ varaya bhadraṃ te kiṃ te manasi vāñchitam /
SkPur (Rkh), Revākhaṇḍa, 153, 33.2 varaṃ varaya bhadraṃ te kiṃ te manasi vāñchitam /
SkPur (Rkh), Revākhaṇḍa, 153, 33.3 adeyamapi dāsyāmi brūhi māṃ tvaṃ ciraṃ kṛthāḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 34.1 kimasādhyaṃ hi te vipra idānīṃ tapasi sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 36.2 śuklatīrthe 'tra tiṣṭha tvam ādityeśvaramūrtidhṛk //
SkPur (Rkh), Revākhaṇḍa, 153, 43.1 iti te kathitaṃ sarvamādityeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 155, 7.3 kailāse parvataśreṣṭhe tatte saṃkathayāmyaham //
SkPur (Rkh), Revākhaṇḍa, 155, 30.3 mā vadhīstvaṃ mahābhāga kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 155, 31.1 tāvāvāṃ kṛtasaṃkalpau tvayā kopena mānada /
SkPur (Rkh), Revākhaṇḍa, 155, 32.1 tadādeśaya rājendra kṛtvā tava mahatpriyam /
SkPur (Rkh), Revākhaṇḍa, 155, 111.2 etatte kathitaṃ sarvaṃ yaddṛṣṭaṃ yacca vai śrutam //
SkPur (Rkh), Revākhaṇḍa, 155, 119.1 eṣā te kathitā rājansiddhiścāṇakyabhūbhṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 119.2 tathānyattava vakṣyāmi śṛṇuṣvaikāgramānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 12.2 kathitaṃ brahmaṇā pūrvaṃ mayā tava tathā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 156, 41.2 etatte kathitaṃ rājan saṃkṣepeṇa phalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 159, 10.2 tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 159, 80.2 tartukāmo dadāmyenāṃ tubhyaṃ vaitaraṇi namaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 82.2 sadakṣiṇā mayā dattā tubhyaṃ vaitaraṇi namaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 85.1 dhenuke tvaṃ pratīkṣasva yamadvāre mahābhaye /
SkPur (Rkh), Revākhaṇḍa, 159, 85.2 uttitīrṣurahaṃ dheno vaitaraṇyai namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 159, 90.1 ityevamuktaṃ tava dharmasūno dānaṃ mayā vaitaraṇīsamuttham /
SkPur (Rkh), Revākhaṇḍa, 160, 9.1 eṣa te vidhiruddiṣṭaḥ saṃkṣepeṇa mayānagha /
SkPur (Rkh), Revākhaṇḍa, 167, 1.2 narmadādakṣiṇe kūle tvaccihnenopalakṣitam /
SkPur (Rkh), Revākhaṇḍa, 167, 11.1 dharmasthitiṃ mahābhāgau bhaktiṃ vānuttamāṃ yuvām /
SkPur (Rkh), Revākhaṇḍa, 168, 14.1 yamendravaruṇānāṃ ca caturthastvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 168, 22.2 varaṃ vṛṇīṣva bhadraṃ te tava dāsyāmi suvrata //
SkPur (Rkh), Revākhaṇḍa, 168, 22.2 varaṃ vṛṇīṣva bhadraṃ te tava dāsyāmi suvrata //
SkPur (Rkh), Revākhaṇḍa, 168, 26.3 kariṣyasi dṛḍhātmā tvaṃ tāvadetadbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 168, 42.1 etatte kathitaṃ rājannaṅkūreśvarasambhavam /
SkPur (Rkh), Revākhaṇḍa, 169, 3.2 āścaryametallokeṣu yattvayā kathitaṃ mune /
SkPur (Rkh), Revākhaṇḍa, 169, 13.1 brāhmi raudri ca kaumāri kātyāyani namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 169, 14.1 nāsti kiṃcittvayā hīnaṃ trailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 169, 15.1 varayasva yathākāmaṃ yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 169, 15.2 ārādhitā tvayā bhaktyā tuṣṭā dāsyāmi te varam //
SkPur (Rkh), Revākhaṇḍa, 169, 15.2 ārādhitā tvayā bhaktyā tuṣṭā dāsyāmi te varam //
SkPur (Rkh), Revākhaṇḍa, 169, 21.1 santānaṃ nāsti te rājaṃstrailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 169, 21.2 yajasva yajñapuruṣamapatyaṃ nāsti te 'nyathā //
SkPur (Rkh), Revākhaṇḍa, 170, 3.2 anveṣyā ca tvayā rājaṃstasya mārgaṃ vijānatā //
SkPur (Rkh), Revākhaṇḍa, 171, 4.2 procurnārāyaṇaṃ vipraṃ kiṃ kurmastava cepsitam //
SkPur (Rkh), Revākhaṇḍa, 171, 14.1 abhivandāmi vo mūrdhnā svāgataṃ ṛṣayaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 171, 23.2 pūrvajanmani viprendra kiṃ tvayā duṣkṛtaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 171, 24.1 śūlasthaṃ tvāṃ samālakṣya hyāgatāḥ sarva eva hi /
SkPur (Rkh), Revākhaṇḍa, 171, 24.2 jīvantaṃ tvāṃ prapaśyāma tvantarannavatārayan /
SkPur (Rkh), Revākhaṇḍa, 171, 24.3 rujāsaṃtāpajaṃ duḥkhaṃ soḍhvāpi tvamavedanaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 43.2 vyathito 'haṃ tvayā pāpe kimarthaṃ sūnakarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 171, 44.1 svairiṇīṃ tvāṃ prapaśyāmi rākṣasī taskarī nu kim /
SkPur (Rkh), Revākhaṇḍa, 171, 52.3 prabhāte 'bhyudite sūrye tava bhartā mariṣyati //
SkPur (Rkh), Revākhaṇḍa, 172, 8.2 bho māṇḍavya mahāsattva varadāste 'maraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 172, 9.1 anekakaṣṭatapasā tava siddhirbhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 172, 9.2 prārthayasva yathākāmaṃ yaste manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 172, 11.1 eṣa te kaṣṭado rājā samāyātastavāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 11.1 eṣa te kaṣṭado rājā samāyātastavāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 15.1 yadā kanyāṃ hare rakṣaḥśāpāntaste bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 172, 25.2 tiṣṭha tvamandhakāre tu necchāmi raviṇodayam //
SkPur (Rkh), Revākhaṇḍa, 173, 15.1 etatte kathitaṃ rājañchuddharudram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 174, 11.2 evaṃ te kathitaṃ sarvaṃ sarvatīrthamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 176, 12.2 bhobhoḥ surā hi tapasā tuṣṭo 'haṃ vo viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 14.2 tathā kuru virūpākṣa namastubhyaṃ punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 5.2 tapasā tava tuṣṭo 'haṃ matpādāmbujasambhave /
SkPur (Rkh), Revākhaṇḍa, 178, 5.3 mattaḥ kimicchase devi brūhi kiṃ karavāṇi te //
SkPur (Rkh), Revākhaṇḍa, 178, 6.2 tvatpādakamalādbhraṣṭā gaṅgā sahacarā vibho /
SkPur (Rkh), Revākhaṇḍa, 178, 8.2 mayā vai yuvayor vākyādavatāraḥ kṛto bhuvi //
SkPur (Rkh), Revākhaṇḍa, 178, 21.3 praviśasva sadā revāṃ tvamatraiva ca mūrtinā //
SkPur (Rkh), Revākhaṇḍa, 178, 31.2 yattvaṃ lokakṛtaṃ karma manyase bhuvi duḥsaham //
SkPur (Rkh), Revākhaṇḍa, 180, 4.1 atyāścaryamidaṃ tattvaṃ tvayoktaṃ vadatā satā /
SkPur (Rkh), Revākhaṇḍa, 180, 5.3 tatte 'haṃ sampravakṣyāmi pṛcchate nipuṇāya vai //
SkPur (Rkh), Revākhaṇḍa, 180, 18.1 tvayi bhukte dvijaśreṣṭha prasīda tvaṃ dhruvaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 180, 18.1 tvayi bhukte dvijaśreṣṭha prasīda tvaṃ dhruvaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 180, 30.2 uvāca brāhmaṇaṃ deva idānīṃ tvamito gataḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 32.2 na vicārastvayā kāryaḥ kṛtā yajñā na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 38.2 kiṃ te 'dya kriyatāṃ brūhi varado 'haṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 180, 38.3 adeyamapi dāsyāmi ekacittasya te dhruvam //
SkPur (Rkh), Revākhaṇḍa, 180, 59.2 namo namaste deveśi brahmadehasamudbhave //
SkPur (Rkh), Revākhaṇḍa, 181, 5.2 eṣa praśno mahārāja yastvayā paripṛcchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 13.1 satyamugro 'si loke tvaṃ khyāpito vṛṣabhadhvaja /
SkPur (Rkh), Revākhaṇḍa, 181, 21.2 kopayasva dvijaśreṣṭhaṃ gatvā tvaṃ bhṛgusattamam /
SkPur (Rkh), Revākhaṇḍa, 181, 24.1 paśuvatte vadhiṣyāmi daṇḍaghātena mastake /
SkPur (Rkh), Revākhaṇḍa, 181, 42.1 bhobho dvijavaraśreṣṭha krodhaste na śamaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 45.1 tvadguṇanikarānvaktuṃ kā śaktirmānuṣasyāsya /
SkPur (Rkh), Revākhaṇḍa, 181, 46.2 stutimukharasya maheśvara prasīda tava caraṇaniratasya //
SkPur (Rkh), Revākhaṇḍa, 181, 47.1 sattvaṃ rajastamastvaṃ sthityutpattivināśanaṃ deva /
SkPur (Rkh), Revākhaṇḍa, 181, 48.2 tvadbhakteḥ sarvamidaṃ nārhanti vai kalāsahasrāṃśam //
SkPur (Rkh), Revākhaṇḍa, 181, 49.2 cihnaṃ hi tava natānāṃ dṛśyata iha janmani prakaṭam //
SkPur (Rkh), Revākhaṇḍa, 181, 59.2 tava prasādāddeveśa pūryantāṃ me manorathāḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 60.2 śriyā kṛtamidaṃ pūrvaṃ kiṃ na jñātaṃ tvayā dvija /
SkPur (Rkh), Revākhaṇḍa, 181, 61.1 kuruṣva yadabhipretaṃ tvatkṛtaṃ naḥ tadanyathā /
SkPur (Rkh), Revākhaṇḍa, 181, 63.2 yadi te rocate bhadre duḥkhāsīnaṃ ca te yadi /
SkPur (Rkh), Revākhaṇḍa, 181, 63.2 yadi te rocate bhadre duḥkhāsīnaṃ ca te yadi /
SkPur (Rkh), Revākhaṇḍa, 181, 63.3 tvayā vṛte mahākṣetre svīyaṃ sthānaṃ karomyaham //
SkPur (Rkh), Revākhaṇḍa, 181, 64.2 mama nāmnā tu viprarṣe tava nāmnā tu śobhanam /
SkPur (Rkh), Revākhaṇḍa, 182, 2.1 tvayā dhṛtā dharā sarvā tathā lokāścarācarāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 3.2 yadi tvaṃ manyase deva tadādeśaya māṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 182, 24.2 na dvitīyastu vo vedaḥ paṭhito bhavati dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 25.2 pakṣapātena vo dharmo na ca niḥśreyabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 32.2 mayi prasanne 'pi tava hyetatkathaya me 'nagha //
SkPur (Rkh), Revākhaṇḍa, 182, 60.1 bhṛgukacchasya cotpattiḥ kathitā tava pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 183, 17.1 iti te kathitaṃ samyakkedārākhyaṃ savistaram /
SkPur (Rkh), Revākhaṇḍa, 186, 4.1 prasannaste mahābhāga varaṃ varaya suvrata /
SkPur (Rkh), Revākhaṇḍa, 186, 4.2 durlabhaṃ triṣu lokeṣu dadāmi tava khecara //
SkPur (Rkh), Revākhaṇḍa, 186, 5.3 prasanne tvayi me sarvaṃ bhavatviti matirmama //
SkPur (Rkh), Revākhaṇḍa, 186, 7.2 tvayā sa katham ūhyeta devadevo jagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 9.1 tathāpi mama vākyena vāhanaṃ tvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 186, 10.1 indrastvaṃ pakṣiṇāṃ madhye bhaviṣyasi na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 16.3 śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 186, 17.3 kṣutkṣāmā śuṣkakukṣiḥ khavarataranaravaraiḥ kṣodati pretamāṃsaṃ muñcantī cāṭṭahāsaṃ ghuraghuritaravā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 186, 18.2 trailokyaṃ trāsayanti kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 186, 32.2 prasannā te mahāsattva varaṃ varaya vāñchitam /
SkPur (Rkh), Revākhaṇḍa, 186, 32.3 dadāmi te dvijaśreṣṭha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 186, 32.3 dadāmi te dvijaśreṣṭha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 186, 33.3 tava prasādāccaivānyairajeyaśca bhavāmyaham //
SkPur (Rkh), Revākhaṇḍa, 186, 34.1 tvayā cātra sadā devi sthātavyaṃ tīrthasannidhau /
SkPur (Rkh), Revākhaṇḍa, 186, 37.1 mātṛvatpratipālyaṃ te sadā devi puraṃ mama /
SkPur (Rkh), Revākhaṇḍa, 189, 7.2 namo namaste deveśa surārtihara sarvaga /
SkPur (Rkh), Revākhaṇḍa, 189, 7.3 viśvamūrte namastubhyaṃ trāhi sarvānmahadbhayāt //
SkPur (Rkh), Revākhaṇḍa, 189, 17.1 iti pañcavarāhāste kathitaḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 189, 42.1 yathedamuktaṃ tava dharmasūno śrutaṃ ca yacchaṅkarāccandramauleḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 47.1 prasīdatu sa vāṃ devo yasya rūpamidaṃ dvidhā /
SkPur (Rkh), Revākhaṇḍa, 192, 54.2 tvayi nārāyaṇotpannā śreṣṭhā pāravatī matiḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 61.1 yūyaṃ saṃsiddhaye nūnamasmākaṃ balaśatruṇā /
SkPur (Rkh), Revākhaṇḍa, 192, 77.1 evamasmāsu yuṣmāsu sarvabhūteṣu cābalāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 85.2 yūyaṃ ca mā smayaṃ yāta santi rūpānvitāḥ striyaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 92.1 yadi kaścittavābādhāṃ karoti tridaśeśvara /
SkPur (Rkh), Revākhaṇḍa, 192, 93.1 kartāsi cet tvam ābādhāṃ na duṣṭasyeha kasyacit /
SkPur (Rkh), Revākhaṇḍa, 192, 94.1 etajjñātvā na santāpastvayā kāryo hi māṃ prati /
SkPur (Rkh), Revākhaṇḍa, 193, 2.3 proktaḥ sa sarvo vijñāto māhātmyaṃ viditaṃ ca te //
SkPur (Rkh), Revākhaṇḍa, 193, 3.2 darśiteyaṃ viśālākṣī darśayiṣyāmi vo jagat //
SkPur (Rkh), Revākhaṇḍa, 193, 5.1 yadi devāparādhe 'pi nāsmāsu kupitaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 193, 5.2 namaste jagatāmīśa darśayātmānamātmanā //
SkPur (Rkh), Revākhaṇḍa, 193, 16.2 paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram /
SkPur (Rkh), Revākhaṇḍa, 193, 16.3 parāyaṇaṃ tvāṃ jagatām anantaṃ natāḥ sma nārāyaṇamātmabhūtam //
SkPur (Rkh), Revākhaṇḍa, 193, 17.1 mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman /
SkPur (Rkh), Revākhaṇḍa, 193, 17.2 tvatto bhavatyacyute sarvam etadbhedādirūpo 'si vibho tvamātman //
SkPur (Rkh), Revākhaṇḍa, 193, 17.2 tvatto bhavatyacyute sarvam etadbhedādirūpo 'si vibho tvamātman //
SkPur (Rkh), Revākhaṇḍa, 193, 18.1 draṣṭāsi rūpasya parasya vettā śrotā ca śabdasya hare tvamekaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 19.2 paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva //
SkPur (Rkh), Revākhaṇḍa, 193, 20.1 brahmāmbudhīndupramukhāni saumya śakrādirūpāṇi tavottamāni /
SkPur (Rkh), Revākhaṇḍa, 193, 20.2 samudrarūpaṃ tava dhairyavatsu tejaḥ svarūpeṣu ravistathāgniḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 21.2 manuṣyarūpaṃ tava rājaveṣo mūḍheṣu sarveśvara pādapo 'si //
SkPur (Rkh), Revākhaṇḍa, 193, 22.1 sarvānayeṣvacyuta dānavastvaṃ sanatsajātaśca vivekavatsu /
SkPur (Rkh), Revākhaṇḍa, 193, 23.1 dṛśyasvarūpaśca hutāśanastvaṃ sparśasvarūpaṃ bhavataḥ samīre /
SkPur (Rkh), Revākhaṇḍa, 193, 23.2 śabdādikaṃ te nabhasi svarūpaṃ mantavyarūpo manasi prabho tvam //
SkPur (Rkh), Revākhaṇḍa, 193, 23.2 śabdādikaṃ te nabhasi svarūpaṃ mantavyarūpo manasi prabho tvam //
SkPur (Rkh), Revākhaṇḍa, 193, 24.1 bodhasvarūpaśca matau tvamekaḥ sarvatra sarveśvara sarvabhūta /
SkPur (Rkh), Revākhaṇḍa, 193, 24.2 paśyāmi te nābhisarojamadhye brahmāṇamīśaṃ ca haraṃ bhṛkuṭyām //
SkPur (Rkh), Revākhaṇḍa, 193, 25.1 tavāśvinau karṇagatau samastāstavāsthitā bāhuṣu lokapālāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 25.1 tavāśvinau karṇagatau samastāstavāsthitā bāhuṣu lokapālāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 25.2 ghrāṇo 'nilo netragatau ravīndu jihvā ca te nātha sarasvatīyam //
SkPur (Rkh), Revākhaṇḍa, 193, 27.2 sarve vayaṃ te daśaneṣu deva daṃṣṭrāsu devā hyabhavaṃśca dantāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 28.1 romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 28.1 romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 28.2 sāṅgāḥ samastāstava deva vedāḥ samāsthitāḥ sandhiṣu bāhubhūtāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 29.1 varāhabhūtaṃ dharaṇīdharaste nṛsiṃharūpaṃ ca sadā karālam /
SkPur (Rkh), Revākhaṇḍa, 193, 29.2 paśyāma te vājiśirastathoccaistrivikrame yacca tadāprameyam //
SkPur (Rkh), Revākhaṇḍa, 193, 30.1 amī samudrāstava deva dehe maurvālayaḥ śailadharās tathāmī /
SkPur (Rkh), Revākhaṇḍa, 193, 31.1 stuvanti ceme munayastaveśa dehe sthitāstvanmahimānamagryam /
SkPur (Rkh), Revākhaṇḍa, 193, 31.1 stuvanti ceme munayastaveśa dehe sthitāstvanmahimānamagryam /
SkPur (Rkh), Revākhaṇḍa, 193, 31.2 tvāmīśitāraṃ jagatāmanantaṃ yajanti yajñaiḥ kila yajñino 'mī //
SkPur (Rkh), Revākhaṇḍa, 193, 32.1 tvattohi saumyaṃ jagatīha kiṃcit tvatto na raudraṃ ca samastamūrte /
SkPur (Rkh), Revākhaṇḍa, 193, 32.1 tvattohi saumyaṃ jagatīha kiṃcit tvatto na raudraṃ ca samastamūrte /
SkPur (Rkh), Revākhaṇḍa, 193, 32.2 tvatto na śītaṃ ca na keśavoṣṇaṃ sarvasvarūpātiśayī tvameva //
SkPur (Rkh), Revākhaṇḍa, 193, 32.2 tvatto na śītaṃ ca na keśavoṣṇaṃ sarvasvarūpātiśayī tvameva //
SkPur (Rkh), Revākhaṇḍa, 193, 33.2 tvanmāyayā mohitamānasābhiryatte 'parāddhaṃ tadidaṃ kṣamasva //
SkPur (Rkh), Revākhaṇḍa, 193, 33.2 tvanmāyayā mohitamānasābhiryatte 'parāddhaṃ tadidaṃ kṣamasva //
SkPur (Rkh), Revākhaṇḍa, 193, 34.1 kiṃ vāparāddhaṃ tava devadeva yanmāyayā no hṛdayaṃ tavāpi /
SkPur (Rkh), Revākhaṇḍa, 193, 34.1 kiṃ vāparāddhaṃ tava devadeva yanmāyayā no hṛdayaṃ tavāpi /
SkPur (Rkh), Revākhaṇḍa, 193, 35.1 na te 'parāddhaṃ yadi te 'parāddham asmābhir unmārgavivartinībhiḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 35.1 na te 'parāddhaṃ yadi te 'parāddham asmābhir unmārgavivartinībhiḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 35.2 tatkṣamyatāṃ sṛṣṭikṛtastavaiva devāparādhaḥ sṛjato vivekam //
SkPur (Rkh), Revākhaṇḍa, 193, 36.1 namo namaste govinda nārāyaṇa janārdana /
SkPur (Rkh), Revākhaṇḍa, 193, 36.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 37.1 namo 'nanta namas tubhyaṃ viśvātmanviśvabhāvana /
SkPur (Rkh), Revākhaṇḍa, 193, 37.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 38.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 39.1 namo 'stu te 'bjanābhāya prajāpatikṛte hara /
SkPur (Rkh), Revākhaṇḍa, 193, 39.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 40.1 saṃsārārṇavapotāya namas tubhyamadhokṣaja /
SkPur (Rkh), Revākhaṇḍa, 193, 40.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 43.1 pralayāgnisahasrasya samā dīptistavācyuta /
SkPur (Rkh), Revākhaṇḍa, 193, 45.1 kiṃ varṇayāmo rūpaṃ te kiṃ pramāṇamidaṃ hare /
SkPur (Rkh), Revākhaṇḍa, 193, 45.2 māhātmyaṃ kiṃ nu te deva yajjihvāyā na gocare //
SkPur (Rkh), Revākhaṇḍa, 193, 46.2 guṇanirvarṇanaṃ nātha kartuṃ tava na śakyate //
SkPur (Rkh), Revākhaṇḍa, 193, 64.2 tathā tvamapi rājendra sarvabhūteṣu keśavam /
SkPur (Rkh), Revākhaṇḍa, 193, 68.1 parameśvareti yadrūpaṃ tadetatkathitaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 193, 69.1 saṃkṣepeṇātha bhūpāla śrūyatāṃ yadvadāmi te /
SkPur (Rkh), Revākhaṇḍa, 194, 8.1 tapasaiva hi te prāpyastasmāttaccara suvrate /
SkPur (Rkh), Revākhaṇḍa, 194, 8.2 tapastvaṃ hi mahaccograṃ sarvavāñchitadāyakam //
SkPur (Rkh), Revākhaṇḍa, 194, 15.3 prāha tuṣṭo 'smi te devi varaṃ vṛṇu yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 194, 16.3 tadā darśaya yaddṛṣṭamapsarobhis tavānagha //
SkPur (Rkh), Revākhaṇḍa, 194, 17.2 gandhamādanam āsādya kṛtaṃ yacca tapastvayā //
SkPur (Rkh), Revākhaṇḍa, 194, 28.2 dṛṣṭaṃ tvayā tatra deśe samyakcaivāvadhāritam /
SkPur (Rkh), Revākhaṇḍa, 194, 28.3 tadarcitvā parān kāmān āpsyasi tvaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 31.2 priyo hyasi priyāhaṃ te yathā syāṃ tattathā kuru //
SkPur (Rkh), Revākhaṇḍa, 194, 33.2 nārāyaṇagirā devi vijñapto 'smi yatastvayā /
SkPur (Rkh), Revākhaṇḍa, 194, 41.2 dharmo vivāhamakarodvidhivadyattvayoditam /
SkPur (Rkh), Revākhaṇḍa, 194, 43.2 tvadvākyāmṛtapānena tṛptirmama na vidyate //
SkPur (Rkh), Revākhaṇḍa, 194, 52.3 satyadharmaratā yūyaṃ yāvatkālaṃ bhaviṣyatha //
SkPur (Rkh), Revākhaṇḍa, 194, 60.1 tānniveśayitumicchāmi tvatprasādādadhokṣaja /
SkPur (Rkh), Revākhaṇḍa, 194, 61.3 tān ahaṃ sthāpayiṣyāmi tvatprasādādadhokṣaja //
SkPur (Rkh), Revākhaṇḍa, 194, 68.2 viśvakarmakṛtānāṃ tu teṣu tiṣṭhantu vo 'khilāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 77.1 yuṣmābhiḥ śrīpatiḥ pūjyaḥ snānaṃ cāvabhṛthaṃ kutaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 77.2 bhaviṣyatīti tenāśu idaṃ vo 'rthe vinirmitam //
SkPur (Rkh), Revākhaṇḍa, 196, 6.1 etatte kathitaṃ pārtha haṃsatīrthasya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 198, 21.2 śrotum icchāma te brahman kiṃ pāpaṃ kṛtavānasi //
SkPur (Rkh), Revākhaṇḍa, 198, 25.2 yanmayā 'pakṛtaṃ tāta tavājñānavaśādbahu /
SkPur (Rkh), Revākhaṇḍa, 198, 25.3 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //
SkPur (Rkh), Revākhaṇḍa, 198, 25.3 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //
SkPur (Rkh), Revākhaṇḍa, 198, 43.1 yasmāttvayā kaṣṭagatena nityaṃ smṛtaścāhaṃ manasā pūjitaśca /
SkPur (Rkh), Revākhaṇḍa, 198, 46.2 śūlasthena tvayā vipra manasā cintito 'smi yat /
SkPur (Rkh), Revākhaṇḍa, 198, 47.3 jaganmātāmbikā devī tvāmṛtenānvapūrayat //
SkPur (Rkh), Revākhaṇḍa, 198, 50.2 trailokyaṃ dahatas tubhyaṃ saubhāgyamekatāṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 198, 52.2 yajatastasya deveśa tava mānāvakhaṇḍanāt //
SkPur (Rkh), Revākhaṇḍa, 198, 60.2 tvamasya jagato mātā jagatsaubhāgyadevatā /
SkPur (Rkh), Revākhaṇḍa, 198, 60.3 na tvayā rahitaṃ kiṃcid brahmāṇḍe 'sti varānane //
SkPur (Rkh), Revākhaṇḍa, 198, 61.1 prasādaṃ kuru dharmajñe mama tvājñaptum arhasi /
SkPur (Rkh), Revākhaṇḍa, 198, 99.2 namaste sarvadevānāṃ śaktistvaṃ paramā sthitā //
SkPur (Rkh), Revākhaṇḍa, 198, 99.2 namaste sarvadevānāṃ śaktistvaṃ paramā sthitā //
SkPur (Rkh), Revākhaṇḍa, 198, 100.2 tvaṃ tule sarvabhūtānāṃ pramāṇamiha kīrtitā //
SkPur (Rkh), Revākhaṇḍa, 198, 105.2 namo namaste lalite tulāpuruṣasaṃjñite //
SkPur (Rkh), Revākhaṇḍa, 198, 106.1 tvamume tārayasvāsmānasmātsaṃsārakardamāt /
SkPur (Rkh), Revākhaṇḍa, 199, 6.1 tatte saṃkṣepataḥ sarvaṃ bhaktiyuktasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 204, 7.1 vedāstava vinaśyanti jñānaṃ ca kamalāsana /
SkPur (Rkh), Revākhaṇḍa, 204, 9.1 pūjyastvaṃ bhavitā loke prāpte parvaṇi parvaṇi /
SkPur (Rkh), Revākhaṇḍa, 209, 14.2 kimatha tadbaṭo brūhi kiṃ karomi tavepsitam //
SkPur (Rkh), Revākhaṇḍa, 209, 15.3 dadāsi yadi me vidyāṃ tataḥ sthāsyāmi te gṛhe //
SkPur (Rkh), Revākhaṇḍa, 209, 16.2 sarveṣāmeva viprāṇāṃ baṭo tvaṃ gotra uttame /
SkPur (Rkh), Revākhaṇḍa, 209, 24.2 dhik tvāṃ ca paruṣaṃ vākyam ūcus te girisannidhau //
SkPur (Rkh), Revākhaṇḍa, 209, 25.2 tvayā siddhena cānnena tṛptiṃ yāsyāmahe vayam //
SkPur (Rkh), Revākhaṇḍa, 209, 26.1 tadvṛthā cintitaṃ sava tvayāgatya kṛtaṃ dvija /
SkPur (Rkh), Revākhaṇḍa, 209, 26.2 mithyāpratijñena satā duranuṣṭhitamadya te //
SkPur (Rkh), Revākhaṇḍa, 209, 29.1 asiddhaṃ siddhamasmākaṃ yat tvayā samudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 209, 29.2 dṛṣṭvānṛtaṃ gatās tatra tvāṃ baddhāmbhasi nikṣipe //
SkPur (Rkh), Revākhaṇḍa, 209, 31.2 yūyaṃ baddhvā mayā sarve kṣeptavyā narmadāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 209, 35.2 varado 'smi varaṃ vatsa vṛṇu yattava rocate //
SkPur (Rkh), Revākhaṇḍa, 209, 36.1 sāṅgopāṅgās tu te vedāḥ śāstrāṇi vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 209, 36.2 pratibhāsyanti te vipra madīyo 'stu varastvayam //
SkPur (Rkh), Revākhaṇḍa, 209, 45.1 tadā svakīyajīvena tvaṃ yojayitum arhasi /
SkPur (Rkh), Revākhaṇḍa, 209, 46.1 brahmahatyāśca te bahvyo bhaviṣyanti mṛte mayi /
SkPur (Rkh), Revākhaṇḍa, 209, 53.3 vedagarbha namaste'stu nāsti kaścidvyatikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 57.1 tatra tīrthe punarvṛttamitihāsaṃ bravīmi te /
SkPur (Rkh), Revākhaṇḍa, 209, 57.2 sarvapāpaharaṃ divyamekāgrastvaṃ śṛṇuṣva tat //
SkPur (Rkh), Revākhaṇḍa, 209, 123.2 tvaṃ narmade puṇyajale tavāmbhaḥ śaṅkarodbhavam //
SkPur (Rkh), Revākhaṇḍa, 209, 123.2 tvaṃ narmade puṇyajale tavāmbhaḥ śaṅkarodbhavam //
SkPur (Rkh), Revākhaṇḍa, 209, 129.1 namaste devadeveśa śambho paramakāraṇa /
SkPur (Rkh), Revākhaṇḍa, 209, 162.1 ya eṣa tvadgṛhe voḍhā hyatibhāradhuraṃdharaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 164.2 goyoniṃ samanuprāptastvadgṛhe sa sudurmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 165.1 snāpitaśca tvayā tīrthe hyasmin parvasamāgame /
SkPur (Rkh), Revākhaṇḍa, 209, 165.2 dṛṣṭvā pūjāṃ tvayā kᄆptāṃ kṛtā jāgaraṇakriyā //
SkPur (Rkh), Revākhaṇḍa, 209, 166.1 tena niṣkalmaṣo jāto muktvā dehaṃ tavāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 171.2 gatimīdṛgvidhāṃ yānti na jāne tava kā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 172.2 kā gatistava saṃbhāṣyā dehyanujñāṃ mama prabho //
SkPur (Rkh), Revākhaṇḍa, 209, 173.2 svastyastu te gamiṣyāmītyuktvā so 'ntardadhe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 209, 186.1 etatpuṇyaṃ pāpaharaṃ kathitaṃ te nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 211, 1.3 tatte sarvaṃ pravakṣyāmi narmadātaṭavāsinām //
SkPur (Rkh), Revākhaṇḍa, 211, 5.1 tvadgṛhe kartum icchāmi hyebhiḥ saha susaṃskṛtam /
SkPur (Rkh), Revākhaṇḍa, 211, 7.1 abhojyametatsarveṣāṃ darśanāt tava satkṛtam /
SkPur (Rkh), Revākhaṇḍa, 211, 21.1 mayā prasannena mahānubhāvāstadeva vo 'nnaṃ vihitaṃ sudheva /
SkPur (Rkh), Revākhaṇḍa, 213, 2.2 āmalaiḥ krīḍate śambhustatte vakṣyāmi bhārata //
SkPur (Rkh), Revākhaṇḍa, 214, 7.2 balābhirbhara me liṅgaṃ dadāmi bahu te dhanam //
SkPur (Rkh), Revākhaṇḍa, 214, 11.2 dadāmi tatra vittaṃ te yadi liṅgaṃ prapūritam //
SkPur (Rkh), Revākhaṇḍa, 214, 12.3 tava priyam akurvāṇaḥ śociṣye śāśvatīḥ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 3.2 caritaṃ śrotum icchāmi kathyamānaṃ tvayānagha //
SkPur (Rkh), Revākhaṇḍa, 218, 15.2 bhūṣitānāṃ ca dhenūnāṃ dadāmi tava cārbudam //
SkPur (Rkh), Revākhaṇḍa, 218, 18.2 ahaṃ te paśyatastasmānnayāmi surabhiṃ gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 218, 33.2 snātvā ca teṣām asṛjā tarpayiṣyāmi te patim //
SkPur (Rkh), Revākhaṇḍa, 218, 48.1 namaste viṣṇurūpāya namastubhyam apāṃ pate /
SkPur (Rkh), Revākhaṇḍa, 218, 48.1 namaste viṣṇurūpāya namastubhyam apāṃ pate /
SkPur (Rkh), Revākhaṇḍa, 218, 51.1 sarvaratnanidhānastvaṃ sarvaratnākarākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 51.2 sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 220, 4.3 tvayā vai kathitaṃ vipra sakalaṃ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 220, 6.2 tvatprasādena te sarve śrutā me saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 7.2 śrutvāhaṃ tvatprasādena yatra yāmi sabāndhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 8.2 sādhusādhu mahāprājña yasya te matirīdṛśī /
SkPur (Rkh), Revākhaṇḍa, 220, 8.3 durlabhaṃ triṣu lokeṣu tasya te nāsti kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 220, 10.1 tasmāt te sampravakṣyāmi praśnasyāsyottaraṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 220, 26.1 oṃ namo viṣṇurūpāya tīrthanāthāya te namaḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 30.1 sarvaratnapradhānastvaṃ sarvaratnākarākara /
SkPur (Rkh), Revākhaṇḍa, 220, 30.2 sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 221, 11.1 eko devastvaṃ hi sargasya kartā nānāvidhaṃ sṛṣṭametattvayaiva /
SkPur (Rkh), Revākhaṇḍa, 221, 11.1 eko devastvaṃ hi sargasya kartā nānāvidhaṃ sṛṣṭametattvayaiva /
SkPur (Rkh), Revākhaṇḍa, 221, 11.2 ahaṃ sṛṣṭastvīdṛśo yattvayā vai so 'yaṃ doṣo dhātar addhā tavaiva //
SkPur (Rkh), Revākhaṇḍa, 221, 11.2 ahaṃ sṛṣṭastvīdṛśo yattvayā vai so 'yaṃ doṣo dhātar addhā tavaiva //
SkPur (Rkh), Revākhaṇḍa, 221, 12.1 śāpasya vānugrahasyāpi śaktastvatto nānyaḥ śaraṇaṃ kaṃ vrajāmi /
SkPur (Rkh), Revākhaṇḍa, 221, 13.1 vidyāvidye tvatta evāvirāstāṃ dharmādharmau sadasad dyurniśe ca /
SkPur (Rkh), Revākhaṇḍa, 221, 13.2 nānābhāvāñjagatastvaṃ vidhatses taṃ tvāmekaṃ śaraṇaṃ vai prapadye //
SkPur (Rkh), Revākhaṇḍa, 221, 13.2 nānābhāvāñjagatastvaṃ vidhatses taṃ tvāmekaṃ śaraṇaṃ vai prapadye //
SkPur (Rkh), Revākhaṇḍa, 221, 14.2 niṣkarmākhilakarmāsi tvāmataḥ śaraṇaṃ vraje //
SkPur (Rkh), Revākhaṇḍa, 221, 17.3 śikṣā dattā tavaiveyaṃ mā viṣādaṃ kṛthāḥ khaga //
SkPur (Rkh), Revākhaṇḍa, 221, 21.2 viyuktaḥ sarvadoṣaistvaṃ yāsyase padamuttamam //
SkPur (Rkh), Revākhaṇḍa, 225, 2.2 vavre te svīkṛtā tena daśavarṣāṇi taṃ śritā //
SkPur (Rkh), Revākhaṇḍa, 225, 4.2 garbhaghnī tvaṃ patighnī tvamiti darśaya mā mukham //
SkPur (Rkh), Revākhaṇḍa, 225, 4.2 garbhaghnī tvaṃ patighnī tvamiti darśaya mā mukham //
SkPur (Rkh), Revākhaṇḍa, 225, 11.3 tuṣṭo 'haṃ tapasā te 'dya varaṃ varaya vāñchitam //
SkPur (Rkh), Revākhaṇḍa, 225, 13.1 tvaṃ me nātho hyanāthāyāstvameva jagatāṃ guruḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 13.1 tvaṃ me nātho hyanāthāyāstvameva jagatāṃ guruḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 14.2 tvaṃ bhadre śuddhadehāsi mā kiṃcid anuśocithāḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 18.1 tathā tvamapi rājendra tatra snātvā śivārcanāt /
SkPur (Rkh), Revākhaṇḍa, 227, 1.2 etāni tava saṃkṣepāt prādhānyāt kathitāni ca /
SkPur (Rkh), Revākhaṇḍa, 227, 13.1 prādhānyāccāpi saṃkṣepāt tīrthānyuktāni te mayā /
SkPur (Rkh), Revākhaṇḍa, 227, 15.3 śṛṇuṣvāvahito bhūtvā yathājñānaṃ vadāmi te //
SkPur (Rkh), Revākhaṇḍa, 227, 52.1 iti te kathitaṃ pārtha prāyaścittārthalakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 227, 53.2 yojanasya pramāṇaṃ me vada tvaṃ munisattama /
SkPur (Rkh), Revākhaṇḍa, 227, 57.2 etadyojanamānaṃ te kathitaṃ bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 227, 59.1 yathāviśeṣaṃ te vacmi pūrvokte tatra tatra ca /
SkPur (Rkh), Revākhaṇḍa, 228, 17.1 iti te kathitaṃ pārtha pāramparyakramāgatam /
SkPur (Rkh), Revākhaṇḍa, 229, 1.2 evaṃ te kathitaṃ rājanpurāṇaṃ dharmasaṃhitam /
SkPur (Rkh), Revākhaṇḍa, 229, 3.2 devadevasya gadataḥ sāmprataṃ kathitā tava //
SkPur (Rkh), Revākhaṇḍa, 229, 4.1 pṛṣṭastvayāhaṃ bhūpāla parvate 'marakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 229, 4.2 sthitaḥ saṃkṣepataḥ sarvaṃ mayā tatkathitaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 229, 13.2 śrutveśvaramukhātpārtha mayāpi tava kīrtitam //
SkPur (Rkh), Revākhaṇḍa, 229, 28.2 narmadā dharmadā cāstu śarmadā pārtha te sadā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 2.2 tathā vaḥ kathitaṃ sarvaṃ revāmāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 5.1 samāsenaiva munayastathāhaṃ kathayāmi vaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 1.2 iti vaḥ kathitaṃ viprā revāmāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 232, 10.1 etadvaḥ kathitaṃ sarvaṃ yatpṛṣṭamakhilaṃ dvijāḥ /
Sātvatatantra
SātT, 1, 5.2 prathamaṃ tattvato brūhi tvaṃ parāparavittamaḥ //
SātT, 1, 6.2 pṛṣṭaṃ mahābhāga tvayā bhāgavatottama /
SātT, 1, 50.1 atha te sampravakṣyāmi līlādehān hareḥ pṛthak /
SātT, 3, 1.3 sampūrṇāṃśakalābhedair bhāvanīyās tvayā prabho //
SātT, 3, 3.2 satyam uktaṃ tvayā brahman kṛṣṇasya jagadātmanaḥ /
SātT, 3, 18.2 tathāpy ahaṃ dviṣaṣṭhīṃ te varṇayāmy anupūrvaśaḥ //
SātT, 3, 24.2 ete te bhagabhedās tu kathitā hy anupūrvaśaḥ //
SātT, 3, 34.1 eṣā mayā te kathitā sampūrṇāṃśakalābhidā /
SātT, 3, 55.1 mayā te kathitā vipra avatārā mahātmanaḥ /
SātT, 3, 55.2 kim anyat kathayāmy adya tvaṃ hi bhāgavatottamaḥ //
SātT, 4, 1.2 nāsti tṛptiḥ śṛṇvato me tava vāgamṛtaṃ hareḥ /
SātT, 4, 4.2 sādhu pṛṣṭaṃ tvayā sādho paraṃ guhyatamaṃ yataḥ /
SātT, 4, 7.2 śṛṇuṣva śiva bhadraṃ te bhaktān vakṣyāmi sātvatān //
SātT, 4, 9.2 bravīmi śiva te bhaktis tenaiva saṃprasidhyati //
SātT, 4, 10.1 yadi tvadvākyaniṣṭhaḥ syād yo 'pi ko 'pi sadāśiva /
SātT, 4, 11.1 tad idaṃ te pravakṣyāmi bhaktibhedaṃ sasādhanam /
SātT, 4, 43.3 vidheyaṃ kathitaṃ sarvaṃ tvayā me surasattama /
SātT, 4, 47.1 samāsena mayā proktaṃ niṣedhastambhanaṃ tava /
SātT, 4, 54.2 mukhyāḥ sādhanasampattyaḥ kathitās te dvijottama //
SātT, 4, 67.2 vakṣye tat te muniśreṣṭha viṣṇubhakto yato bhavān //
SātT, 4, 87.1 harilīlāśrutopacārapareṣu satataṃ tvayā /
SātT, 4, 87.2 kāryā prītis tava harer yathā bhaktir na naśyati //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 1.2 kathitaṃ me tvayā deva harināmānukīrtanam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 7.1 tad ahaṃ te 'bhivakṣyāmi mahābhāgavato bhavān /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 220.2 atas tvaṃ satataṃ bhaktyā śraddhayā kīrtanaṃ kuru //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 221.1 viṣṇor nāmasahasraṃ te bhagavatprītikāraṇam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 221.3 dhanyo 'smy anugṛhīto 'smi tvayātikaruṇātmanā /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 224.1 etena tava viprarṣe sarvaṃ sampadyate sakṛt /
SātT, 7, 16.2 caturvidhaṃ tvayā proktaṃ vairāgyaṃ surasattama /
SātT, 8, 1.2 atha te sampravakṣyāmi rahasyaṃ hy etad uttamam /
SātT, 9, 4.2 avatīrya yajiṣyāmi yuṣmāṃl lokāṃś ca yājayan //
SātT, 9, 5.1 tataḥ sarve janā yuṣmān yajiṣyanti samāhitāḥ /
SātT, 9, 5.2 anena pūjā yuṣmākaṃ bhaviṣyati sukhāvahā //
SātT, 9, 13.1 oṃ namo 'stu kṛṣṇāya vikuṇṭhavedhase tvatpādalīlāśrayajīvabandhave /
SātT, 9, 14.2 anyatra nānātanubhir virājate tasmā anantācaritāya te namaḥ //
SātT, 9, 15.2 kṛṣṇāya nānātanum īyuṣe same kṛtānurāgāya namo namas te //
SātT, 9, 16.1 śṛṇvanti gāyanti gṛṇanti ye yaśo jagatpavitraṃ jagadīśitus tava /
SātT, 9, 17.1 niṣkiṃcanā ye tava pādasaṃśrayāḥ puṣṇanti te tat sukham ātmasambhavam /
SātT, 9, 18.1 ahaṃ tu sākṣāt tava pādapaṅkajaṃ nityaṃ bhajāno 'pi pṛthaṅmatir vibho /
SātT, 9, 19.1 athāpi te deva padāmbujadvayaṃ nikāmalābhāya sadāstu me hareḥ /
SātT, 9, 23.1 jñātāṃ me suravarya vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmi te karuṇayā bhaktāya sākaṃ varaiḥ /
SātT, 9, 23.1 jñātāṃ me suravarya vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmi te karuṇayā bhaktāya sākaṃ varaiḥ /
SātT, 9, 31.1 tvam apy enaṃ sātvatākhyaṃ tantraṃ bhagavataḥ priyam /
SātT, 9, 44.1 atas tvaṃ kāmyakarmāṇi parityajya viśeṣataḥ /
SātT, 9, 56.2 hiṃsāvidhiniṣedhaṃ ca tava praśnānusārataḥ //
SātT, 9, 57.4 mahānubhāvāya nirañjanāya nityātmalābhāya namo namas te //
Uḍḍāmareśvaratantra
UḍḍT, 1, 7.2 śṛṇu tvaṃ hi varārohe siddhyarthaṃ yadi pṛcchasi /
UḍḍT, 1, 7.3 tadvad iṣyāmi te devi tat sarvaṃ samudāhṛtam //
UḍḍT, 1, 8.2 uḍḍīśāt sāram ākṛṣya mayoktaṃ tava bhaktitaḥ //
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
UḍḍT, 5, 1.2 parapuruṣā vaśaṃ yānti yathāvat kathayāmi te //
UḍḍT, 6, 4.20 lābhacintāyāṃ tejākāśākṣarāṇi adhikāni bhavanti tadā te 'śubho 'dhikataro bhavitā /
UḍḍT, 7, 4.6 tatra mantraḥ yena tvāṃ khanate brahmā hṛṣīkeśo maheśvaraḥ /
UḍḍT, 7, 4.8 tena tvāṃ khanayiṣyāmi tiṣṭha tiṣṭha mahauṣadhi /
UḍḍT, 7, 7.1 mama kārye kṛte siddhe itas tvaṃ hi gamiṣyasi /
UḍḍT, 10, 8.2 oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā /
UḍḍT, 10, 9.5 oṃ preraka amukīṃ tava maṇḍalaṃ samāvartaya drāvaya dāhaya saṃtāpaya hauṃ //
UḍḍT, 12, 2.2 śṛṇu tvaṃ hi varārohe siddhyarthaṃ prativāsase /
UḍḍT, 12, 2.3 taṃ vadiṣyāmi te devi sarvaṃ tat samupāhṛtam //
UḍḍT, 12, 3.2 pūrvoditaṃ mayoḍḍīśaṃ kathyate tava bhaktitaḥ //
UḍḍT, 13, 9.1 oṃ hūṃ vāṃ vīṃ vūṃ vaiṃ vauṃ vaṃ vaḥ oṃ huṃ phaṭ svāhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 7.0 pra vo vājā ity upasaṃdhāya madhyamayā vācā //
ŚāṅkhŚS, 1, 4, 21.0 āspātram juhūr devānāṃ camaso devapāno 'rāṁ iva agne nemir devāṃstvaṃ paribhūr asi ity avasāya //
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 1, 6, 12.0 udak saṃsarpann āhaiṣa vām ākāśa iti //
ŚāṅkhŚS, 1, 6, 14.0 agnir hotā vettu agnir hotraṃ vettu prāvitraṃ sādhu te yajamāna devatety avasāya //
ŚāṅkhŚS, 1, 8, 1.0 agnir vṛtrāṇi tvaṃ somāsi satpatir ity ājyabhāgau vārtraghnau paurṇamāsyām //
ŚāṅkhŚS, 1, 8, 8.0 idam viṣṇur vaṣaṭ te viṣṇav iti vaiṣṇavasya //
ŚāṅkhŚS, 1, 8, 10.0 agnīṣomā savedasā yuvam etāni ity agnīṣomīyasya //
ŚāṅkhŚS, 1, 8, 14.0 indraṃ vo viśvato mādayasva haribhir iti indrasyāpratinidheḥ //
ŚāṅkhŚS, 1, 10, 2.1 vācaspatinā te hutasya prāśnāmīṣe prāṇāyeti pūrvam añjanam adhara oṣṭhe nilipyati /
ŚāṅkhŚS, 1, 10, 2.2 manasaspatinā te hutasya prāśnāmy ūrja udānāyety uttarauṣṭha uttaram //
ŚāṅkhŚS, 1, 12, 7.2 juṣṭe juṣṭiṃ te gameyopahūta upahavaṃ te 'śīya mukhasya tvā dyumnāya surabhyāsyatvāya prāśnāmīty uttareḍāṃ prāśya //
ŚāṅkhŚS, 1, 12, 7.2 juṣṭe juṣṭiṃ te gameyopahūta upahavaṃ te 'śīya mukhasya tvā dyumnāya surabhyāsyatvāya prāśnāmīty uttareḍāṃ prāśya //
ŚāṅkhŚS, 1, 12, 7.2 juṣṭe juṣṭiṃ te gameyopahūta upahavaṃ te 'śīya mukhasya tvā dyumnāya surabhyāsyatvāya prāśnāmīty uttareḍāṃ prāśya //
ŚāṅkhŚS, 1, 12, 14.1 eṣā te 'gne samit tayā vardhasva cā ca pyāyasva /
ŚāṅkhŚS, 1, 13, 3.0 devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya //
ŚāṅkhŚS, 1, 14, 2.0 idaṃ dyāvāpṛthivī bhadram abhūd ārdhma sūktavākam uta namovākam ṛdhyāsma sūktocyam agne tvaṃ sūktavāg asīty avasāya //
ŚāṅkhŚS, 1, 14, 3.0 upaśrutī divaspṛthivyor omanvatī te 'smin yajñe yajamāna dyāvāpṛthivī stām ity avasāya //
ŚāṅkhŚS, 1, 14, 19.0 iṣṭaṃ ca vītaṃ cābhūd ubhe cainam dyāvāpṛthivī aṃhasaḥ pātām eha gatir vām asyedaṃ ca namo devebhya iti //
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 1, 15, 9.0 pra tvā muñcāmīti vedaṃ vimucya yoktram //
ŚāṅkhŚS, 1, 15, 12.1 kāmāya tvā vedo 'si yena tvaṃ veda devebhyo vedo 'bhavas tenāsmabhyaṃ veda edhi /
ŚāṅkhŚS, 1, 15, 12.1 kāmāya tvā vedo 'si yena tvaṃ veda devebhyo vedo 'bhavas tenāsmabhyaṃ veda edhi /
ŚāṅkhŚS, 1, 17, 19.1 imam ā śṛṇudhī havaṃ yat tvā gīrbhir havāmahe /
ŚāṅkhŚS, 2, 2, 13.0 tvam agne saprathāḥ soma yās ta iti sadvantāvājyabhāgau //
ŚāṅkhŚS, 2, 2, 13.0 tvam agne saprathāḥ soma yās ta iti sadvantāvājyabhāgau //
ŚāṅkhŚS, 2, 2, 14.1 uta tvām adite mahi /
ŚāṅkhŚS, 2, 2, 17.0 agne dyumnena upa tvā juhvaḥ //
ŚāṅkhŚS, 2, 2, 18.0 arcantas tvāgniṃ stomeneti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 4, 3.1 agnāviṣṇū mahi tad vāṃ mahitvaṃ pātaṃ ghṛtasya guhyāni nāma /
ŚāṅkhŚS, 2, 4, 3.2 dame dame suṣṭutir vām iyānā upa vāṃ jihvā ghṛtam ācaraṇyat /
ŚāṅkhŚS, 2, 4, 3.2 dame dame suṣṭutir vām iyānā upa vāṃ jihvā ghṛtam ācaraṇyat /
ŚāṅkhŚS, 2, 4, 3.3 agnāviṣṇū mahi dhāma priyaṃ vāṃ vītho ghṛtasya guhyā juṣāṇā /
ŚāṅkhŚS, 2, 4, 3.4 dame dame saptaratnā dadhānā prati vāṃ jihvā ghṛtam uccaraṇyat //
ŚāṅkhŚS, 2, 4, 7.0 tvam agne vīravad yaśas tvaṃ bhago naḥ //
ŚāṅkhŚS, 2, 4, 7.0 tvam agne vīravad yaśas tvaṃ bhago naḥ //
ŚāṅkhŚS, 2, 4, 8.0 tvam agne vratapā yad vo vayam //
ŚāṅkhŚS, 2, 4, 8.0 tvam agne vratapā yad vo vayam //
ŚāṅkhŚS, 2, 5, 31.0 sa tvaṃ no 'gne 'vamas tvaṃ no 'gne varuṇasya vidvān iti //
ŚāṅkhŚS, 2, 5, 31.0 sa tvaṃ no 'gne 'vamas tvaṃ no 'gne varuṇasya vidvān iti //
ŚāṅkhŚS, 2, 6, 10.0 ṛtaṃ tvā satyena pariṣiñcāmīti tris trir ekaikaṃ paryukṣya hutvā ca //
ŚāṅkhŚS, 2, 6, 11.0 satyaṃ tvartena pariṣiñcāmīti prātaḥ //
ŚāṅkhŚS, 2, 6, 12.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyai nayānīti gārhapatyāt saṃtatām udadhārām āhavanīyāt //
ŚāṅkhŚS, 2, 7, 13.0 paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam //
ŚāṅkhŚS, 2, 7, 14.0 ṛtasatyāya tvā dakṣiṇāṃ nayānīty āhavanīyaṃ prātaḥ //
ŚāṅkhŚS, 2, 8, 6.0 aśanāyāpipāse striyā vai striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇeti sāyaṃprātaḥ //
ŚāṅkhŚS, 2, 8, 9.0 agneṣ ṭvā cakṣuṣāvekṣa iti samidham ādīpyāvajyotya //
ŚāṅkhŚS, 2, 8, 15.0 subhūtāya va iti supratyūḍhān pratyuhya //
ŚāṅkhŚS, 2, 10, 6.0 saṃ tvā sṛjāmi prajayā dhanenetyañjalau //
ŚāṅkhŚS, 2, 11, 2.0 upa prayanto 'dhvaram ayam agniḥ sahasriṇa ubhā vām ayaṃ te yonir ayam ihāsya pratnām iti ṣaṇṇāṃ triḥ prathamām uttamāṃ ca //
ŚāṅkhŚS, 2, 11, 2.0 upa prayanto 'dhvaram ayam agniḥ sahasriṇa ubhā vām ayaṃ te yonir ayam ihāsya pratnām iti ṣaṇṇāṃ triḥ prathamām uttamāṃ ca //
ŚāṅkhŚS, 2, 11, 3.2 indhānās tvā śataṃ himā dyumantaṃ samidhīmahi /
ŚāṅkhŚS, 2, 11, 4.0 citrāvaso svasti te pāram aśīyeti triḥ //
ŚāṅkhŚS, 2, 11, 5.0 saṃ tvam agne sūryasya varcasāgathāḥ samṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ priyeṇa dhāmnā saṃ rāyaspoṣeṇa agnimaṣīyety upaviśya //
ŚāṅkhŚS, 2, 11, 6.1 ambha sthāmbho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya /
ŚāṅkhŚS, 2, 11, 6.1 ambha sthāmbho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya /
ŚāṅkhŚS, 2, 11, 6.1 ambha sthāmbho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya /
ŚāṅkhŚS, 2, 11, 6.1 ambha sthāmbho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya /
ŚāṅkhŚS, 2, 12, 2.0 upa tvāgna iti tṛcena agne tvaṃ na iti ca dvaipadena gārhapatyam //
ŚāṅkhŚS, 2, 12, 2.0 upa tvāgna iti tṛcena agne tvaṃ na iti ca dvaipadena gārhapatyam //
ŚāṅkhŚS, 2, 12, 4.0 kāmyā eta mayi vaḥ kāmadharaṇam iti vatsasya lalāṭam upaspṛśya //
ŚāṅkhŚS, 2, 12, 7.0 tat savitur vareṇyam kadā cana starīr asi pari te dūlabha iti trir etām //
ŚāṅkhŚS, 2, 12, 9.0 daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 12, 9.0 daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 2, 13, 4.0 abhayaṃ te 'bhayaṃ no 'stu vācā tvopatiṣṭhe prajām upaimi paśūṃśceti gārhapatyam //
ŚāṅkhŚS, 2, 13, 4.0 abhayaṃ te 'bhayaṃ no 'stu vācā tvopatiṣṭhe prajām upaimi paśūṃśceti gārhapatyam //
ŚāṅkhŚS, 2, 13, 5.0 abhayaṃ te 'bhayaṃ no 'stu prāṇena tvopatiṣṭhe vyānam upaimyāyuś cety anvāhāryapacanam //
ŚāṅkhŚS, 2, 13, 5.0 abhayaṃ te 'bhayaṃ no 'stu prāṇena tvopatiṣṭhe vyānam upaimyāyuś cety anvāhāryapacanam //
ŚāṅkhŚS, 2, 13, 6.0 abhayaṃ vo 'bhayaṃ no 'stu kāmena va upatiṣṭhe vittim upaimi bhūtiṃ ceti sarvān //
ŚāṅkhŚS, 2, 13, 6.0 abhayaṃ vo 'bhayaṃ no 'stu kāmena va upatiṣṭhe vittim upaimi bhūtiṃ ceti sarvān //
ŚāṅkhŚS, 2, 14, 1.0 pravatsyann agnīn samīkṣate 'bhayaṃ vo 'bhayaṃ no 'stv iti //
ŚāṅkhŚS, 2, 17, 3.0 ayaṃ te yonir iti vāraṇī pratitapati //
ŚāṅkhŚS, 2, 17, 8.1 upāvaroha jātavedaḥ punas tvaṃ devebhyo havyaṃ vaha naḥ prajānan /
ŚāṅkhŚS, 4, 2, 9.0 apa naḥ śośucad agham iti saptāgne naya yas tvā hṛdā tvaṃ no 'gne 'dharād iti vā daśabhiḥ //
ŚāṅkhŚS, 4, 2, 9.0 apa naḥ śośucad agham iti saptāgne naya yas tvā hṛdā tvaṃ no 'gne 'dharād iti vā daśabhiḥ //
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 4, 5.0 asāv etat te ye ca tvām atrānv iti piṇḍān yathāvanejitaṃ nidhāya //
ŚāṅkhŚS, 4, 4, 5.0 asāv etat te ye ca tvām atrānv iti piṇḍān yathāvanejitaṃ nidhāya //
ŚāṅkhŚS, 4, 5, 1.1 namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śoṣāya /
ŚāṅkhŚS, 4, 5, 1.1 namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śoṣāya /
ŚāṅkhŚS, 4, 5, 1.2 namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāya /
ŚāṅkhŚS, 4, 5, 1.2 namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāya /
ŚāṅkhŚS, 4, 5, 1.3 namo vaḥ pitaro balāya namo vaḥ pitaro mṛtyave /
ŚāṅkhŚS, 4, 5, 1.3 namo vaḥ pitaro balāya namo vaḥ pitaro mṛtyave /
ŚāṅkhŚS, 4, 5, 1.4 namo vaḥ pitaro manyave namo vaḥ pitaraḥ svadhāyai /
ŚāṅkhŚS, 4, 5, 1.4 namo vaḥ pitaro manyave namo vaḥ pitaraḥ svadhāyai /
ŚāṅkhŚS, 4, 5, 1.5 namo vaḥ pitaraḥ pitaro namo vaḥ /
ŚāṅkhŚS, 4, 5, 1.5 namo vaḥ pitaraḥ pitaro namo vaḥ /
ŚāṅkhŚS, 4, 5, 1.6 ye 'tra pitaraḥ pitaraḥ stha yūyaṃ teṣāṃ śreṣṭhā bhūyāstha /
ŚāṅkhŚS, 4, 5, 1.8 yātra pitaraḥ svadhā yuṣmākaṃ sā /
ŚāṅkhŚS, 4, 5, 2.0 etad vaḥ pitaro vāso vadhvaṃ pitara iti trīṇi sūtrāṇy upanyasya //
ŚāṅkhŚS, 4, 7, 4.0 mitrasya tvā cakṣuṣā pratīkṣa iti prāśitraṃ pratīkṣya //
ŚāṅkhŚS, 4, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti pratigṛhya //
ŚāṅkhŚS, 4, 7, 6.0 pṛthivyāstvā nābhau sādayāmy adityā upastha iti prāgdaṇḍaṃ sthaṇḍile nidhāya //
ŚāṅkhŚS, 4, 7, 8.0 agneṣṭvāsyena prāśnāmīti prāśyāsaṃkhādan //
ŚāṅkhŚS, 4, 7, 14.0 indrasya tvā jaṭhare sādayāmīti nābhim //
ŚāṅkhŚS, 4, 7, 15.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat ta ity anvāhāryaṃ pratigṛhya //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 4, 8, 1.0 adabdhena tvā cakṣuṣā avapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāyāgner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣa ity ājyam avekṣate patnī //
ŚāṅkhŚS, 4, 10, 1.1 yaṃ vāṃ devā akalpayann ūrjo bhāgaṃ śatakratū /
ŚāṅkhŚS, 4, 10, 1.2 idaṃ vāṃ tena prīṇāmi tasya tṛmpatam ahāhāhuhū svāhā /
ŚāṅkhŚS, 4, 11, 6.2 acchāyaṃ vo yayor ojaseti prācīr ninīya udīcīr vā //
ŚāṅkhŚS, 4, 11, 7.1 samudraṃ vaḥ prahiṇomi svāṃ yonim abhigacchata /
ŚāṅkhŚS, 4, 12, 11.3 agne gṛhapate sa gṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsaṃ su gṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ //
ŚāṅkhŚS, 4, 12, 11.3 agne gṛhapate sa gṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsaṃ su gṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ //
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te mā chitsi yat te tapas tasmai te mā vṛkṣīty ādityam upasthāya /
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te mā chitsi yat te tapas tasmai te mā vṛkṣīty ādityam upasthāya /
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te mā chitsi yat te tapas tasmai te mā vṛkṣīty ādityam upasthāya /
ŚāṅkhŚS, 4, 14, 36.1 ayaṃ vai tvat tvam asmād ayaṃ te yonis tvam asya yoniḥ /
ŚāṅkhŚS, 4, 14, 36.1 ayaṃ vai tvat tvam asmād ayaṃ te yonis tvam asya yoniḥ /
ŚāṅkhŚS, 4, 14, 36.1 ayaṃ vai tvat tvam asmād ayaṃ te yonis tvam asya yoniḥ /
ŚāṅkhŚS, 4, 14, 36.1 ayaṃ vai tvat tvam asmād ayaṃ te yonis tvam asya yoniḥ /
ŚāṅkhŚS, 4, 14, 36.3 ayaṃ vai tvām ajanayad ayaṃ tvad adhijāyatām asau svāhety upohanty agnibhiḥ //
ŚāṅkhŚS, 4, 14, 36.3 ayaṃ vai tvām ajanayad ayaṃ tvad adhijāyatām asau svāhety upohanty agnibhiḥ //
ŚāṅkhŚS, 4, 15, 4.1 asāvetatta ity ekam udakāñjaliṃ pradāya /
ŚāṅkhŚS, 4, 15, 8.2 yaṃ tvam agna iti dvābhyāṃ sakṣīreṇodakenāsthīni nirvāpya /
ŚāṅkhŚS, 4, 15, 8.4 ut te stabhnāmīti loṣṭenāpidhāya /
ŚāṅkhŚS, 4, 17, 7.0 rudrāya tvā juṣṭam upākaromi //
ŚāṅkhŚS, 4, 17, 8.0 rudrāya tvā juṣṭaṃ prokṣāmi //
ŚāṅkhŚS, 4, 17, 9.0 rudrāya tvā juṣṭaṃ niyunajmīti //
ŚāṅkhŚS, 4, 18, 5.4 tebhyas tvā deva vande tebhyo no deva mṛḍa /
ŚāṅkhŚS, 4, 18, 5.5 veda te pitaraṃ veda mātaraṃ dyaus te pitā pṛthivī mātā /
ŚāṅkhŚS, 4, 18, 5.5 veda te pitaraṃ veda mātaraṃ dyaus te pitā pṛthivī mātā /
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /
ŚāṅkhŚS, 4, 18, 7.0 darśāya te pratidarśāya svāhety uttarām ājyāhutiṃ hutvā tathaiva paryukṣati //
ŚāṅkhŚS, 4, 19, 8.0 āghoṣiṇyaḥ pratighoṣiṇyaḥ saṃghoṣiṇyo vicinvatyaḥ śvasanāḥ kravyāda eṣa vo bhāgas taṃ juṣadhvaṃ svāheti //
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /
ŚāṅkhŚS, 4, 20, 2.0 kad rudrāyemā rudrāyā te pitar imā rudrāya sthiradhanvana iti ca sūktāni //
ŚāṅkhŚS, 4, 21, 8.0 pratigṛhya savye pāṇau kṛtvāṅguṣṭhenopakaniṣṭhikayā ca pūrvārdhād upahatya pūrvārdhe kāṃsyasya nilimpati vasavas tvāgnirājāno bhakṣayantv iti //
ŚāṅkhŚS, 4, 21, 9.0 pitaras tvā yamarājāno bhakṣayantv iti dakṣiṇārdhāddakṣiṇārdhe //
ŚāṅkhŚS, 4, 21, 10.0 ādityās tvā varuṇarājāno bhakṣayantv iti paścārdhāt paścārdhe //
ŚāṅkhŚS, 4, 21, 11.0 rudrās tvendrarājāno bhakṣayantv ity uttarārdhād uttarārdhe //
ŚāṅkhŚS, 4, 21, 12.0 viśve tvā devāḥ prajāpatirājāno bhakṣayantv iti madhyād ūrdhvam //
ŚāṅkhŚS, 5, 1, 3.0 candramā me daivo brahmety upāṃśu tvaṃ mānuṣa ity uccaiḥ //
ŚāṅkhŚS, 5, 1, 5.0 ādityo me daiva udgātā tvaṃ mānuṣaḥ //
ŚāṅkhŚS, 5, 1, 6.0 agnir me daivo hotā tvaṃ mānuṣaḥ //
ŚāṅkhŚS, 5, 1, 7.0 vāyur me daivo 'dhvaryus tvaṃ mānuṣaḥ //
ŚāṅkhŚS, 5, 1, 8.0 prajāpatir me daivaḥ sadasyas tvaṃ mānuṣaḥ //
ŚāṅkhŚS, 5, 1, 9.0 ṛtavo me daivyā hotrāśaṃsino yūyaṃ mānuṣāḥ //
ŚāṅkhŚS, 5, 5, 2.2 agne nayāgne tvaṃ pāraya /
ŚāṅkhŚS, 5, 5, 2.3 tvaṃ soma pra cikito yā te dhāmāni haviṣā /
ŚāṅkhŚS, 5, 5, 2.3 tvaṃ soma pra cikito yā te dhāmāni haviṣā /
ŚāṅkhŚS, 5, 5, 6.0 tvāṃ citraśravastama yad vāhiṣṭham iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 5, 6, 2.1 bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te 'stu /
ŚāṅkhŚS, 5, 6, 3.0 imāṃ dhiyaṃ śikṣamāṇasya vaneṣu vyantarikṣaṃ soma yāsta iti catasro 'nusaṃyann antareṇa vartmanī //
ŚāṅkhŚS, 5, 6, 6.0 yā te dhāmāni haviṣety anuprapadya //
ŚāṅkhŚS, 5, 7, 4.0 hotāraṃ citrarathaṃ yas tvā svaśva iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 5, 8, 3.2 aṃśur aṃśuṣ ṭe deva somā pyāyatām indrāyaikadhanavide /
ŚāṅkhŚS, 5, 8, 3.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
ŚāṅkhŚS, 5, 8, 3.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
ŚāṅkhŚS, 5, 8, 3.4 ā pyāyaya asmān sakhīn sanyā medhayā svasti te /
ŚāṅkhŚS, 5, 9, 12.0 pari tvā girvaṇo 'dhi dvayoḥ //
ŚāṅkhŚS, 5, 9, 13.0 śukraṃ te 'rhan bibharṣi //
ŚāṅkhŚS, 5, 9, 15.0 pavitraṃ ta iti dve //
ŚāṅkhŚS, 5, 9, 18.0 gaṇānāṃ tveti sūktam //
ŚāṅkhŚS, 5, 10, 3.0 abhi tvā deva savitar ity abhidhīyamānāyām //
ŚāṅkhŚS, 5, 10, 5.0 yas te stana iti stanaṃ vatse 'bhipadyamāne //
ŚāṅkhŚS, 5, 10, 8.2 samiddho 'gnir aśvinā tapto vāṃ gharma ā gatam /
ŚāṅkhŚS, 5, 10, 18.2 tapto vāṃ gharmo nakṣati svahotā pra vām adhvaryuś carati prayasvān /
ŚāṅkhŚS, 5, 10, 18.2 tapto vāṃ gharmo nakṣati svahotā pra vām adhvaryuś carati prayasvān /
ŚāṅkhŚS, 5, 10, 21.2 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ su vām aśvinā bhāga ā gatam /
ŚāṅkhŚS, 5, 10, 31.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumato vājavataḥ pitumata iti bhakṣamantraḥ //
ŚāṅkhŚS, 5, 11, 7.2 tvaṃ soma kratubhir aṣāḍhaṃ yutsu /
ŚāṅkhŚS, 5, 13, 8.0 ā vām upastham iti nabhyasthayoḥ //
ŚāṅkhŚS, 5, 13, 10.0 pari tvā girvaṇa iti paridhāya //
ŚāṅkhŚS, 5, 14, 11.0 hotā deva upa tvāgna iti tṛcau //
ŚāṅkhŚS, 5, 14, 19.0 dakṣiṇe havirdhāne rājani sanna uttarato dakṣiṇā tiṣṭhan śyeno na yoniṃ gaṇānāṃ tvā astabhnāddyām //
ŚāṅkhŚS, 5, 15, 2.0 yūpāyājyam ānayetyukto 'ñjanti tvām ity anvāha //
ŚāṅkhŚS, 5, 15, 8.0 mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmi yajñasyāriṣṭyā iti yajamāno maitrāvaruṇāya daṇḍaṃ prayacchati //
ŚāṅkhŚS, 5, 17, 9.0 vaniṣṭum asya mā rāviṣṭorūkaṃ manyamānā ned vas toke tanaye ravitā ravacchamitāra ity adhrigau navama ucchvāsaḥ //
ŚāṅkhŚS, 5, 18, 11.0 yuvam etānīti yājyā //
ŚāṅkhŚS, 5, 19, 13.0 manotāyai haviṣa ity uktas tvaṃ hy agne prathamo manoteti manotāsūktam anvāha //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 4, 1.5 aśvaṃ na tveti daśa /
ŚāṅkhŚS, 6, 4, 1.7 abhi tvā gotamā girā /
ŚāṅkhŚS, 6, 4, 1.9 dūtaṃ vaḥ /
ŚāṅkhŚS, 6, 4, 1.11 arcantas tvā /
ŚāṅkhŚS, 6, 4, 1.18 tvam agne yajñānām iti ṣaḍviṃśatiḥ //
ŚāṅkhŚS, 6, 4, 3.1 te te 'gna ity ekā /
ŚāṅkhŚS, 6, 4, 3.3 tvaṃ hi kṣaitavad iti nava /
ŚāṅkhŚS, 6, 4, 3.4 agne kadā ta ānuṣag iti pañca //
ŚāṅkhŚS, 6, 4, 5.3 pra vo devam iti pañca sūktāni /
ŚāṅkhŚS, 6, 4, 7.1 enā vaḥ /
ŚāṅkhŚS, 6, 4, 7.2 pra vo yahvam /
ŚāṅkhŚS, 6, 4, 7.4 sakhāyas tvety aṣṭau /
ŚāṅkhŚS, 6, 4, 9.1 tvām agne manīṣiṇaḥ /
ŚāṅkhŚS, 6, 4, 9.3 puru tvā //
ŚāṅkhŚS, 15, 2, 5.0 ā tvā rathaṃ yathotaya ity eva pratipadyeta //
ŚāṅkhŚS, 15, 3, 3.0 te yadi citravatīṣv agniṣṭomasāma kuryus tvaṃ naś citra ūtyāgne vivasvad iti stotriyānurūpau pragāthau //
ŚāṅkhŚS, 15, 3, 5.0 pra tatte 'dya śipiviṣṭa pra tad viṣṇur iti stotriyānurūpau //
ŚāṅkhŚS, 15, 8, 8.0 tyam u vaḥ satrāsāham iti maitrāvaruṇasya //
ŚāṅkhŚS, 15, 8, 9.0 kaṃ te dānā asakṣata yad adya kaś ca vṛtrahann iti brāhmaṇācchaṃsinaḥ //
ŚāṅkhŚS, 15, 8, 10.0 tad vo gāya stotram indrāya gāyateti vā //
ŚāṅkhŚS, 15, 8, 21.0 purāṇam okaḥ sakhyaṃ śivaṃ vām iti vānupūrvaṃ catasraḥ //
ŚāṅkhŚS, 15, 13, 3.0 tvam agne varuṇa ity ājyaṃ varuṇanyaṅgam //
ŚāṅkhŚS, 15, 15, 8.0 yuvaṃ surāmam iti puronuvākyā //
ŚāṅkhŚS, 15, 17, 10.2 devā manuṣyān abruvann eṣā vo jananī punaḥ //
ŚāṅkhŚS, 16, 4, 1.1 mātā ca te pitā ca te 'gre vṛkṣasya krīḍataḥ /
ŚāṅkhŚS, 16, 4, 1.1 mātā ca te pitā ca te 'gre vṛkṣasya krīḍataḥ /
ŚāṅkhŚS, 16, 4, 1.2 pra tiḍāmīti te pitā garbhe muṣṭim ataṃsayat /
ŚāṅkhŚS, 16, 4, 6.1 yiyapsyata iva te mano hotar mā tvaṃ vado bahu /
ŚāṅkhŚS, 16, 4, 6.1 yiyapsyata iva te mano hotar mā tvaṃ vado bahu /
ŚāṅkhŚS, 16, 6, 1.1 pṛcchāmi tvā citaye devasakha yadi tvam atra manasā jagantha /
ŚāṅkhŚS, 16, 6, 1.1 pṛcchāmi tvā citaye devasakha yadi tvam atra manasā jagantha /
ŚāṅkhŚS, 16, 6, 3.2 etad brahmann upavalhāmasi tvā kiṃ svin naḥ prativocāsy atra //
ŚāṅkhŚS, 16, 6, 4.2 etat tvātra pratimanvāno 'smi na māyayā bhavasy uttaro mat //
ŚāṅkhŚS, 16, 6, 5.0 pṛcchāmi tvā param antaṃ pṛthivyā iti yajamānaṃ pṛcchati //
ŚāṅkhŚS, 16, 7, 3.0 prajāpate na tvad iti yājyā //
ŚāṅkhŚS, 16, 13, 4.0 uta devā avahitaṃ muñcāmi tvā haviṣā jīvanāya kam akṣībhyāṃ te nāsikābhyāṃ vāta ā vātu bheṣajam ity anupūrvaṃ sūktaiḥ //
ŚāṅkhŚS, 16, 13, 4.0 uta devā avahitaṃ muñcāmi tvā haviṣā jīvanāya kam akṣībhyāṃ te nāsikābhyāṃ vāta ā vātu bheṣajam ity anupūrvaṃ sūktaiḥ //
ŚāṅkhŚS, 16, 13, 14.0 mano nv asunīte yat te yamaṃ yathā yugam iti tṛcair anumantrayate //
ŚāṅkhŚS, 16, 16, 3.3 upamaṅkṣye 'haṃ salilasya madhye mṛṣaiva te saṃgaraḥ kaśyapāya /
ŚāṅkhŚS, 16, 18, 2.0 tvaṃ brahmāsīty evaṃ sarvatra pratiśṛṇoti //
ŚāṅkhŚS, 16, 18, 7.0 tvaṃ brahmāsīty eva pañcame //
ŚāṅkhŚS, 16, 18, 12.0 yadi cainaṃ yajamānena pṛṣṭhe 'bhimarśayeyur ahaṃ ca tvaṃ ceti japet //
ŚāṅkhŚS, 16, 21, 24.0 mo ṣu tvā vāghataś caneti stotriyānurūpau pragāthau maitrāvaruṇasya uddhṛtya dvipadām //