Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 28, 14.2 pakṣābhyām urasā caiva samantād vyākṣipat surān //
MBh, 1, 92, 27.7 śroṇībhareṇa madhyena stanābhyām urasā dṛśā /
MBh, 1, 118, 15.5 urastāḍaṃ rudantyaśca striyaḥ sarvā anuvratāḥ /
MBh, 1, 125, 13.2 kuntyāḥ prasnavasaṃmiśrair asraiḥ klinnam uro 'bhavat //
MBh, 1, 140, 9.2 ūrū parighasaṃkāśau saṃhataṃ cāpyuro mama //
MBh, 1, 151, 18.21 urasyenaṃ samājaghne bhīmastu patitaṃ bhuvi /
MBh, 3, 20, 18.2 śirasyurasi vaktre ca sa mumoha papāta ca //
MBh, 3, 22, 7.1 na tasyorasi no mūrdhni na kāye na bhujadvaye /
MBh, 3, 40, 47.1 jahārātha tato jiṣṇuḥ kirātam urasā balī /
MBh, 3, 40, 48.1 tayor bhujaviniṣpeṣāt saṃgharṣeṇorasos tathā /
MBh, 3, 75, 20.1 tataḥ svorasi vinyasya vaktraṃ tasya śubhānanā /
MBh, 3, 146, 39.2 unmūlayan mahāvṛkṣān pothayaṃś corasā balī //
MBh, 3, 170, 57.2 urāṃsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ //
MBh, 3, 238, 16.1 ripūṇāṃ śirasi sthitvā tathā vikramya corasi /
MBh, 3, 252, 18.3 yadā śarān arpayitā tavorasi tadā manas te kim ivābhaviṣyat //
MBh, 3, 255, 13.2 ardhacandreṇa bāṇena vivyādhorasi dharmarāṭ //
MBh, 3, 263, 25.3 urogataviśālākṣaṃ mahodaramahāmukham //
MBh, 3, 272, 15.1 tasyendrajid asambhrāntaḥ prāsenorasi vīryavān /
MBh, 4, 20, 34.2 ityuktvā prārudat kṛṣṇā bhīmasyoraḥ samāśritā /
MBh, 4, 55, 23.2 vivyādha karṇaṃ kaunteyastīkṣṇenorasi vīryavān //
MBh, 5, 110, 22.1 tad eṣa ṛṣabho nāma parvataḥ sāgarorasi /
MBh, 5, 124, 10.2 noraḥsu yāvad yodhānāṃ maheṣvāsair maheṣavaḥ //
MBh, 5, 130, 7.2 urastaḥ kṣatriyaḥ sṛṣṭo bāhuvīryopajīvitā /
MBh, 5, 181, 14.2 urasyavidhyat saṃkruddho jāmadagnyo mahābalaḥ //
MBh, 6, 57, 36.2 ājaghānorasi kruddhastato yuddham avartata //
MBh, 6, 60, 7.2 ājaghānorasi kruddho mārgaṇair niśitaistribhiḥ //
MBh, 6, 69, 18.2 avidhyat tūrṇam avyagraḥ kururājaṃ mahorasi //
MBh, 6, 69, 19.2 rarājorasi vai sūryo grahair iva samāvṛtaḥ //
MBh, 6, 69, 26.3 bhittvā cāsya tanutrāṇaṃ śareṇorasyatāḍayat //
MBh, 6, 71, 18.2 urasyabhūnnaraśreṣṭha mahatyā senayā vṛtaḥ //
MBh, 6, 74, 7.1 duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat /
MBh, 6, 80, 34.1 saumadattir uraḥsthaistair bhṛśaṃ bāṇair aśobhata /
MBh, 6, 86, 33.1 urasyapi ca pṛṣṭhe ca pārśvayośca bhṛśāhataḥ /
MBh, 6, 89, 30.2 urāṃsyurobhir anyonyaṃ samāśliṣya nijaghnire //
MBh, 6, 89, 30.2 urāṃsyurobhir anyonyaṃ samāśliṣya nijaghnire //
MBh, 6, 90, 4.3 tenorasi mahābāhur bhīmasenam atāḍayat //
MBh, 6, 90, 25.2 nānāvidhāni śastrāṇi bhīmasyorasyapātayan /
MBh, 6, 97, 14.2 cikṣepa niśitān bāṇān rākṣasasya mahorasi //
MBh, 6, 97, 44.2 drauṇiṃ ṣaṣṭyā mahārāja bāhvor urasi cārpayat //
MBh, 6, 99, 8.2 pitāmahaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 100, 35.2 ājaghānorasi kruddhaḥ prahasañ śatrukarśanaḥ //
MBh, 6, 102, 3.1 yudhiṣṭhiraṃ dvādaśabhir bāhvor urasi cārpayat /
MBh, 6, 106, 38.2 arjunaṃ pañcaviṃśatyā bāhvor urasi cārpayat //
MBh, 6, 107, 30.3 ājaghānorasi kruddha icchan bhīṣmasya jīvitam //
MBh, 6, 107, 31.2 ājaghānorasi kruddho bhīṣmasya vadhakāṅkṣayā /
MBh, 6, 107, 36.2 ājaghānorasi kruddho navatyā niśitaiḥ śaraiḥ //
MBh, 6, 107, 44.1 uraḥsthena babhau tena bhīmasenaḥ pratāpavān /
MBh, 6, 109, 23.2 madrarājaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 110, 25.2 ājaghānorasi kruddho bhallaiḥ saṃnataparvabhiḥ //
MBh, 6, 110, 28.2 bhīmasenaṃ ca navabhir bāhvor urasi cārpayat //
MBh, 6, 112, 5.2 duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 112, 9.2 ājaghānorasi kruddho nārācena paraṃtapaḥ //
MBh, 6, 112, 11.2 triṃśatā ca punastūrṇaṃ bāhvor urasi cārpayat //
MBh, 6, 114, 41.2 ājaghānorasi kruddho navabhir niśitaiḥ śaraiḥ //
MBh, 7, 15, 23.2 vivyādhorasi saṃkruddhaḥ siṃhavaccānadanmuhuḥ //
MBh, 7, 28, 16.2 abhimantryāṅkuśaṃ kruddho vyasṛjat pāṇḍavorasi //
MBh, 7, 28, 17.2 urasā pratijagrāha pārthaṃ saṃchādya keśavaḥ //
MBh, 7, 28, 18.1 vaijayantyabhavanmālā tad astraṃ keśavorasi /
MBh, 7, 31, 66.2 punaḥ karṇaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 7, 39, 10.1 tasyorastūrṇam āsādya jatrudeśe vibhidya tam /
MBh, 7, 45, 13.2 śaraiḥ suniśitaistīkṣṇair bāhvor urasi cārpitaḥ //
MBh, 7, 53, 28.1 dhanuṣyastre ca vīrye ca prāṇe caiva tathorasi /
MBh, 7, 67, 13.2 vāsudevaṃ ca saptatyā bāhvor urasi cāśugaiḥ //
MBh, 7, 67, 22.2 pañcabhiḥ sāyakaistūrṇaṃ vivyādhorasi bhārata //
MBh, 7, 67, 39.2 ājaghānorasi kruddhaḥ saptabhir nataparvabhiḥ //
MBh, 7, 67, 40.2 vāsaviṃ navabhir bāṇair bāhvor urasi cārpayat //
MBh, 7, 82, 1.3 kṣemadhūrtir mahārāja vivyādhorasi mārgaṇaiḥ //
MBh, 7, 88, 43.2 ākṛṣya rājann ā karṇād vivyādhorasi sātyakim //
MBh, 7, 90, 15.2 ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ //
MBh, 7, 91, 26.2 urasā dhārayanniṣkaṃ kaṇṭhasūtraṃ ca bhāsvaram //
MBh, 7, 91, 30.2 avidhyata śineḥ pautraṃ jalasaṃdho mahorasi //
MBh, 7, 91, 35.1 etāvad uktvā śaineyo jalasaṃdhaṃ mahorasi /
MBh, 7, 96, 31.2 duḥsahaḥ pañcadaśabhir vivyādhorasi sātyakim //
MBh, 7, 98, 46.2 ājaghānorasi kruddho navatyā nataparvaṇām //
MBh, 7, 101, 18.2 sārathiṃ cāsya bhallena bāhvor urasi cārpayat //
MBh, 7, 104, 22.2 nicakhānorasi tadā sūtaputrasya vegitaḥ //
MBh, 7, 104, 23.1 taiḥ karṇo 'bhrājata śarair uromadhyagataistadā /
MBh, 7, 106, 52.2 nārācair arkaraśmyābhaiḥ karṇaṃ vivyādha corasi //
MBh, 7, 109, 3.2 nanāda balavannādaṃ punar vivyādha corasi //
MBh, 7, 114, 12.2 ājaghānorasi kruddhaḥ kruddharūpaṃ paraṃtapaḥ //
MBh, 7, 117, 53.2 mūrdhajeṣu nijagrāha padā corasyatāḍayat //
MBh, 7, 131, 91.2 jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhaiḥ //
MBh, 7, 131, 107.2 mumoca niśitān bāṇān punar drauṇer mahorasi //
MBh, 7, 132, 9.2 somadattorasi kruddhaḥ supatraṃ niśitaṃ yudhi //
MBh, 7, 137, 8.1 somadattastu taṃ ṣaṣṭyā vivyādhorasi mādhavam /
MBh, 7, 137, 32.2 ghorastasyorasi vibho nipapātāśu bhārata //
MBh, 7, 140, 26.2 hārdikyaṃ daśabhir bāṇair bāhvor urasi cārpayat //
MBh, 7, 141, 11.2 prajahāra mahāvegāṃ śaktiṃ tasya mahorasi //
MBh, 7, 141, 29.2 jaghānorasi saṃkruddhaḥ kālajvalanasaṃnibhaiḥ //
MBh, 7, 142, 30.2 ājaghānorasi dṛḍhaṃ virāṭaṃ vāhinīpatim //
MBh, 7, 143, 14.2 ṣaṣṭyā śarāṇāṃ vivyādha bāhvor urasi cānagha //
MBh, 7, 146, 18.2 sāyakānām aśītyā tu vivyādhorasi bhārata //
MBh, 7, 148, 1.3 ājaghānorasi śarair daśabhir marmabhedibhiḥ //
MBh, 7, 150, 8.2 urasā dhārayanniṣkam agnimālāṃ yathācalaḥ //
MBh, 7, 154, 43.2 tāṃ śastravṛṣṭim urasā gāhamānaṃ karṇaṃ caikaṃ tatra rājann apaśyam //
MBh, 7, 163, 10.2 ākarṇapūrṇair abhyaghnan bāhvor urasi cānadat //
MBh, 8, 9, 24.2 śarair agniśikhākārair bāhvor urasi cārdayat //
MBh, 8, 10, 18.1 taṃ citro navabhir bhallair bāhvor urasi cārdayat /
MBh, 8, 12, 30.2 bāhvoḥ karābhyām uraso vadanaghrāṇanetrataḥ //
MBh, 8, 17, 34.2 sahadevaṃ trisaptatyā bāhvor urasi cārdayat //
MBh, 8, 17, 64.1 uraḥsthair atha tair bāṇair mādrīputro vyarocata /
MBh, 8, 17, 113.2 tāvakāñ jālasaṃchannān uroghaṇṭāvibhūṣitān //
MBh, 8, 18, 67.2 aśītyā mārgaṇaiḥ kruddho bāhvor urasi cārdayat //
MBh, 8, 20, 19.2 ājaghānorasi kruddho vajravego durāsadaḥ //
MBh, 8, 23, 32.1 brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ /
MBh, 8, 32, 56.2 nakulaṃ pañcabhir bāṇair bāhvor urasi cārdayat //
MBh, 8, 34, 31.2 ājaghānorasi kruddho nārācena stanāntare /
MBh, 8, 38, 33.2 ājaghānorasi kruddhaḥ pīḍayan hṛdikātmajam //
MBh, 8, 39, 20.2 drauṇiṃ vivyādha saptatyā bāhvor urasi cārdayat //
MBh, 8, 40, 10.2 vivyādhorasi saṃkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ //
MBh, 8, 42, 49.2 taṃ droṇaputraḥ saṃkruddho bāhvor urasi cārdayat //
MBh, 8, 44, 29.2 dhṛṣṭadyumnaṃ samāsādya bāhvor urasi cārdayat //
MBh, 9, 5, 9.2 puṣṭaśliṣṭāyatabhujaṃ suvistīrṇaghanorasam //
MBh, 9, 9, 44.2 sutasomaṃ ca viṃśatyā bāhvor urasi cārpayat //
MBh, 9, 11, 61.1 tato bāṇamayaṃ jālaṃ vitataṃ pāṇḍavorasi /
MBh, 9, 14, 21.2 daśabhir daśabhir bāṇair urasyenam avidhyatām //
MBh, 9, 15, 41.2 bibhedorasi vikramya sa rathopastha āviśat //
MBh, 9, 16, 19.2 bhittvā hyurastapanīyaṃ ca varma jaghāna ṣaḍbhistvaparaiḥ pṛṣatkaiḥ //
MBh, 9, 16, 49.1 sā tasya marmāṇi vidārya śubhram uro viśālaṃ ca tathaiva varma /
MBh, 9, 16, 54.1 priyayā kāntayā kāntaḥ patamāna ivorasi /
MBh, 9, 24, 19.2 nārācair bahubhiḥ kṣipraṃ bāhvor urasi cārpitaḥ //
MBh, 9, 25, 23.2 bhīmasenaṃ raṇe rājan bāhvor urasi cārpayat //
MBh, 9, 28, 67.1 hāhākāravinādinyo vinighnantya urāṃsi ca /
MBh, 10, 8, 18.1 tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ /
MBh, 10, 8, 33.1 tam apyākramya pādena kaṇṭhe corasi caujasā /
MBh, 11, 17, 4.2 vāriṇā netrajenoraḥ siñcantī śokatāpitā /
MBh, 11, 17, 28.2 patatyurasi vīrasya kururājasya mādhava //
MBh, 12, 45, 15.1 kaustubhena uraḥsthena maṇinābhivirājitam /
MBh, 12, 82, 23.2 mahatīṃ dhuram ādatte tām udyamyorasā vaha //
MBh, 12, 136, 81.2 mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat //
MBh, 12, 275, 3.2 uraseva praṇamase bāhubhyāṃ tarasīva ca /
MBh, 12, 305, 4.2 bāhubhyām indram ityāhur urasā rudram eva ca //
MBh, 12, 329, 42.2 sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ //
MBh, 12, 330, 44.3 vegena mahatā pārtha patannārāyaṇorasi //
MBh, 13, 15, 12.1 divyāṃ mālām urasānekavarṇāṃ samudvahantaṃ gulphadeśāvalambām /
MBh, 14, 80, 7.1 aho dhik kuruvīrasya hyuraḥsthaṃ kāñcanaṃ bhuvi /
MBh, 14, 81, 10.1 etam asyorasi tvaṃ tu sthāpayasva pituḥ prabho /
MBh, 14, 81, 11.1 ityuktaḥ sthāpayāmāsa tasyorasi maṇiṃ tadā /
MBh, 15, 6, 27.3 uro mukhaṃ ca śanakaiḥ paryamārjata dharmavit //
MBh, 16, 8, 17.2 urāṃsi pāṇibhir ghnantyo vyalapan karuṇaṃ striyaḥ //