Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 9, 40.1 lalitagativilāsavalguhāsapraṇayanirīkṣaṇakalpitorumānāḥ /
BhāgPur, 1, 12, 1.2 aśvatthāmnopasṛṣṭena brahmaśīrṣṇorutejasā /
BhāgPur, 1, 17, 26.1 iyaṃ ca bhūmirbhagavatā nyāsitorubharā satī /
BhāgPur, 1, 18, 2.2 na saṃmumohorubhayādbhagavatyarpitāśayaḥ //
BhāgPur, 1, 18, 10.1 yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ /
BhāgPur, 1, 18, 41.2 aho batāṃho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ //
BhāgPur, 2, 6, 23.2 idaṃ ca devayajanaṃ kālaścoruguṇānvitaḥ //
BhāgPur, 2, 6, 30.2 gṛhītamāyoruguṇaḥ sargādāvaguṇaḥ svataḥ //
BhāgPur, 2, 7, 12.2 visraṃsitān urubhaye salile mukhān me ādāya tatra vijahāra ha vedamārgān //
BhāgPur, 2, 7, 14.1 traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram /
BhāgPur, 2, 7, 15.1 antaḥsarasyurubalena pade gṛhīto grāheṇa yūthapatirambujahasta ārtaḥ /
BhāgPur, 2, 7, 22.2 uddhantyasāvavanikaṇṭakam ugravīryastriḥsaptakṛtva urudhāraparaśvadhena //
BhāgPur, 2, 7, 40.2 caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ yasmāt trisāmyasadanādurukampayānam //
BhāgPur, 2, 9, 13.1 śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ /
BhāgPur, 3, 1, 9.2 na tāni puṃsām amṛtāyanāni rājoru mene kṣatapuṇyaleśaḥ //
BhāgPur, 3, 2, 17.2 tātāmba kaṃsād uruśaṅkitānāṃ prasīdataṃ no 'kṛtaniṣkṛtīnām //
BhāgPur, 3, 2, 32.2 vittasya corubhārasya cikīrṣan sadvyayaṃ vibhuḥ //
BhāgPur, 3, 3, 28.1 annaṃ corurasaṃ tebhyo dattvā bhagavadarpaṇam /
BhāgPur, 3, 4, 27.2 iti saha vidureṇa viśvamūrter guṇakathayā sudhayā plāvitorutāpaḥ /
BhāgPur, 3, 5, 22.1 atha te bhagavallīlā yogamāyorubṛṃhitāḥ /
BhāgPur, 3, 5, 38.3 yanmūlaketā yatayo 'ñjasorusaṃsāraduḥkhaṃ bahir utkṣipanti //
BhāgPur, 3, 8, 24.1 prekṣāṃ kṣipantaṃ haritopalādreḥ saṃdhyābhranīver ururukmamūrdhnaḥ /
BhāgPur, 3, 9, 1.3 nānyat tvad asti bhagavann api tan na śuddhaṃ māyāguṇavyatikarād yad urur vibhāsi //
BhāgPur, 3, 9, 16.2 bhittvā tripād vavṛdha eka uruprarohas tasmai namo bhagavate bhuvanadrumāya //
BhāgPur, 3, 14, 12.1 bhartary āptorumānānāṃ lokān āviśate yaśaḥ /
BhāgPur, 3, 14, 36.1 sa naḥ prasīdatāṃ bhāmo bhagavān urvanugrahaḥ /
BhāgPur, 3, 14, 44.3 bhagavaty urumānāc ca bhave mayy api cādarāt //
BhāgPur, 3, 15, 35.2 sadyo harer anucarāv uru bibhyatas tatpādagrahāv apatatām atikātareṇa //
BhāgPur, 3, 17, 3.2 divi bhuvy antarikṣe ca lokasyorubhayāvahāḥ //
BhāgPur, 3, 20, 48.2 sarpāḥ prasarpataḥ krūrā nāgā bhogorukaṃdharāḥ //
BhāgPur, 3, 30, 1.2 tasyaitasya jano nūnaṃ nāyaṃ vedoruvikramam /
BhāgPur, 3, 30, 18.2 mriyate rudatāṃ svānām uruvedanayāstadhīḥ //
BhāgPur, 3, 31, 6.2 mūrchām āpnoty urukleśas tatratyaiḥ kṣudhitair muhuḥ //
BhāgPur, 3, 31, 15.1 yanmāyayoruguṇakarmanibandhane 'smin sāṃsārike pathi caraṃs tadabhiśrameṇa /
BhāgPur, 3, 32, 18.2 kathāyāṃ kathanīyoruvikramasya madhudviṣaḥ //
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 8, 31.1 munayaḥ padavīṃ yasya niḥsaṅgenorujanmabhiḥ /
BhāgPur, 4, 9, 5.2 taṃ bhaktibhāvo 'bhyagṛṇād asatvaraṃ pariśrutoruśravasaṃ dhruvakṣitiḥ //
BhāgPur, 4, 9, 7.1 ekas tvam eva bhagavann idam ātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam /
BhāgPur, 4, 9, 11.2 yenāñjasolbaṇam uruvyasanaṃ bhavābdhiṃ neṣye bhavadguṇakathāmṛtapānamattaḥ //
BhāgPur, 4, 20, 28.2 karoṣi phalgvapyuru dīnavatsalaḥ sva eva dhiṣṇye 'bhiratasya kiṃ tayā //
BhāgPur, 10, 4, 11.2 upāhṛtorubalibhiḥ stūyamānedamabravīt //
BhāgPur, 11, 2, 54.1 bhagavata uruvikramāṅghriśākhānakhamaṇicandrikayā nirastatāpe /
BhāgPur, 11, 3, 37.3 jñānakriyārthaphalarūpatayoruśakti /
BhāgPur, 11, 3, 40.1 yarhy abjanābhacaraṇaiṣaṇayorubhaktyā cetomalāni vidhamed guṇakarmajāni /
BhāgPur, 11, 6, 7.3 yac cintyate 'ntar hṛdi bhāvayuktair mumukṣubhiḥ karmamayorupāśāt //
BhāgPur, 11, 19, 10.1 daṣṭaṃ janaṃ saṃpatitaṃ bile 'smin kālāhinā kṣudrasukhorutarṣam /