Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Tantrāloka
Ānandakanda
Agastīyaratnaparīkṣā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 1, 8.0 indrāgnī yuvaṃ su na ity aindrāgnā ūrū urvaṣṭhīve pratiṣṭhe //
AĀ, 2, 1, 4, 3.0 uru gṛṇīhīty abravīt tad udaram abhavat //
AĀ, 2, 1, 4, 4.0 urv eva me kurv ity abravīt tad uro 'bhavat //
Aitareyabrāhmaṇa
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 6, 22, 2.0 apāpāco abhibhūte nudasva apodīco apa śūrādharāca urau yathā tava śarman mademeti //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
Atharvaprāyaścittāni
AVPr, 2, 2, 15.0 uru viṣṇo vikramasveti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
Atharvaveda (Paippalāda)
AVP, 1, 77, 1.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor ulokam //
AVP, 1, 111, 4.1 turāṇām aturāṇāṃ viśām urukṣitām uta /
AVP, 4, 14, 2.2 urvīṃ gavyūtim abhy ehy arvāṅ paścā raśmīn udyataḥ sūryasya //
AVP, 4, 21, 7.1 urvyā urukṣitas turāyā aturasya ca /
AVP, 4, 21, 7.1 urvyā urukṣitas turāyā aturasya ca /
AVP, 4, 36, 6.1 asantāpe sutapasā huve vām urvī gabhīre kavibhir namasye /
AVP, 5, 4, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
AVP, 5, 4, 6.1 devīḥ ṣaḍ urvīr uru ṇas karātha viśve devāsa iha mādayadhvam /
AVP, 5, 4, 6.1 devīḥ ṣaḍ urvīr uru ṇas karātha viśve devāsa iha mādayadhvam /
AVP, 5, 4, 7.1 uruvyacā no mahiṣaḥ śarma yacchād asmin vāje puruhūtaḥ purukṣuḥ /
AVP, 10, 4, 1.2 asmai ṣaḍ urvīr upa saṃ namantu saptahotrā hata śatrūn sacittāḥ //
AVP, 10, 9, 10.1 urūṇasāv asutṛpā udumbalau yamasya dūtau carato janāṁ anu /
AVP, 12, 3, 1.1 yatheyam urvī pṛthivī vṛddhaiva garbham ā dadhe /
AVP, 12, 16, 8.1 śaṃ naḥ sūrya urucakṣā ud etu śaṃ no bhavantu pradiśaś catasraḥ /
AVP, 12, 17, 5.2 te no rāsantām urugāyam adya yūyaṃ pāta svastibhiḥ sadā naḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 1.1 dyāvāpṛthivī urv antarikṣaṃ kṣetrasya patny urugāyo 'dbhutaḥ /
AVŚ, 2, 12, 1.2 utāntarikṣam uru vātagopaṃ ta iha tapyantāṃ mayi tapyamāne //
AVŚ, 4, 2, 4.1 yasya dyaur urvī pṛthivī ca mahī yasyāda urv antarikṣam /
AVŚ, 4, 2, 4.1 yasya dyaur urvī pṛthivī ca mahī yasyāda urv antarikṣam /
AVŚ, 4, 11, 1.1 anaḍvān dādhāra pṛthivīm uta dyām anaḍvān dādhārorv antarikṣam /
AVŚ, 4, 11, 1.2 anaḍvān dādhāra pradiśaḥ ṣaḍ urvīr anaḍvān viśvaṃ bhuvanam ā viveśa //
AVŚ, 4, 21, 4.2 urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ //
AVŚ, 5, 3, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāmāyāsmai //
AVŚ, 5, 3, 6.1 daivīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha mādayadhvam /
AVŚ, 5, 3, 6.1 daivīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha mādayadhvam /
AVŚ, 5, 3, 8.1 uruvyacā no mahiṣaḥ śarma yacchatv asmin have puruhūtaḥ purukṣu /
AVŚ, 5, 27, 8.1 uruvyacasāgner dhāmnā patyamāne /
AVŚ, 6, 4, 3.1 dhiye sam aśvinā prāvataṃ na uruṣyā ṇa urujmann aprayucchan /
AVŚ, 6, 33, 3.1 sa no dadātu tāṃ rayim uruṃ piśaṅgasaṃdṛśam /
AVŚ, 6, 40, 1.2 abhayaṃ no 'stūrv antarikṣaṃ saptarṣīṇāṃ ca haviṣābhayaṃ no astu //
AVŚ, 6, 49, 2.1 meṣa iva vai saṃ ca vi corv acyase yad uttaradrāv uparaś ca khādataḥ /
AVŚ, 7, 3, 1.1 ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ /
AVŚ, 7, 6, 4.2 yasyā upastha urv antarikṣaṃ sā naḥ śarma trivarūthaṃ ni yacchāt //
AVŚ, 7, 26, 1.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
AVŚ, 7, 26, 3.1 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā /
AVŚ, 7, 26, 3.2 uru viṣṇo vi kramasvoru kṣayāya nas kṛdhi /
AVŚ, 7, 26, 3.2 uru viṣṇo vi kramasvoru kṣayāya nas kṛdhi /
AVŚ, 7, 26, 8.1 divo viṣṇa uta pṛthivyā maho viṣṇa uror antarikṣāt /
AVŚ, 7, 77, 3.1 samvatsarīṇā marutaḥ svarkā urukṣayāḥ sagaṇā mānuṣāsaḥ /
AVŚ, 7, 84, 2.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
AVŚ, 7, 118, 1.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
AVŚ, 9, 2, 11.1 avadhīt kāmo mama ye sapatnā uruṃ lokam akaran mahyam edhatum /
AVŚ, 9, 2, 11.2 mahyaṃ namantāṃ pradiśaś catasro mahyaṃ ṣaḍ urvīr ghṛtam ā vahantu //
AVŚ, 10, 7, 35.1 skambho dādhāra dyāvāpṛthivī ubhe ime skambho dādhārorv antarikṣam /
AVŚ, 10, 7, 35.2 skambho dādhāra pradiśaḥ ṣaḍ urvīḥ skambha idaṃ viśvaṃ bhuvanam ā viveśa //
AVŚ, 11, 1, 19.1 uruḥ prathasva mahatā mahimnā sahasrapṛṣṭhaḥ sukṛtasya loke /
AVŚ, 11, 2, 10.1 tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam /
AVŚ, 11, 2, 11.1 uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ /
AVŚ, 11, 2, 27.1 bhavo divo bhava īśe pṛthivyā bhava ā papra urv antarikṣam /
AVŚ, 11, 7, 18.1 samṛddhir oja ākūtiḥ kṣatraṃ rāṣṭraṃ ṣaḍ urvyaḥ /
AVŚ, 11, 9, 12.2 urugrāhair bāhvaṅkair vidhyāmitrān nyarbude //
AVŚ, 12, 1, 1.2 sā no bhūtasya bhavyasya patny uruṃ lokaṃ pṛthivī naḥ kṛṇotu //
AVŚ, 12, 1, 20.1 agnir diva ātapaty agner devasyorv antarikṣam /
AVŚ, 12, 2, 48.2 ārohata savitur nāvam etāṃ ṣaḍbhir urvībhir amatiṃ tarema //
AVŚ, 12, 3, 38.1 upāstarīr akaro lokam etam uruḥ prathatām asamaḥ svargaḥ /
AVŚ, 13, 1, 4.2 tābhiḥ saṃrabdham anvavindan ṣaḍ urvīr gātuṃ prapaśyann iha rāṣṭram āhāḥ //
AVŚ, 13, 3, 1.2 yasmin kṣiyanti pradiśaḥ ṣaḍ urvīr yāḥ pataṅgo anu vicākaśīti /
AVŚ, 13, 3, 6.1 yasmin ṣaḍ urvīḥ pañca diśo adhiśritāś catasra āpo yajñasya trayo 'kṣarāḥ /
AVŚ, 13, 4, 52.0 uruḥ pṛthuḥ subhūr bhuva iti tvopāsmahe vayam //
AVŚ, 14, 1, 58.2 uruṃ lokaṃ sugam atra panthāṃ kṛṇomi tubhyaṃ sahapatnyai vadhu //
AVŚ, 14, 2, 69.2 tan mā prāpat pṛthivīṃ mota devān divaṃ mā prāpad urv antarikṣam /
AVŚ, 16, 3, 6.0 asaṃtāpaṃ me hṛdayam urvī gavyūtiḥ samudro asmi vidharmaṇā //
AVŚ, 18, 2, 6.1 trikadrukebhiḥ pavate ṣaḍ urvīr ekam id bṛhat /
AVŚ, 18, 2, 20.1 asaṃbādhe pṛthivyā urau loke ni dhīyasva /
AVŚ, 18, 2, 49.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 3, 22.2 śucanto agniṃ vāvṛdhanta indram urvīm gavyāṃ pariṣadaṃ no akran //
AVŚ, 18, 3, 49.1 upa sarpa mātaraṃ bhūmim etām uruvyacasaṃ pṛthivīṃ suśevām /
AVŚ, 18, 3, 59.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 9.1 athāparāḥ samāmananti digbhyaś ca sadaivatābhya uror antarikṣāya sadaivatāya //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 18.4 uruṃ naḥ panthāṃ pradiśan vibhāhi jyotiṣmaddhehyajaraṃ na āyuḥ svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 25.0 aiti urv antarikṣam anvihi iti //
BaudhŚS, 1, 5, 4.0 uru vātāyeti tṛṇaṃ vā kiṃśāru vā nirasyati //
BaudhŚS, 1, 5, 9.0 uru vātāyeti tṛṇaṃ vā kiṃśāru vā nirasyati //
BaudhŚS, 1, 5, 23.0 aiti urv antarikṣam anvihīti //
BaudhŚS, 1, 9, 11.0 prathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
BaudhŚS, 1, 9, 11.0 prathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 2, 6, 31.3 sa saṃbhṛtaḥ sīda śivaḥ prajābhya uruṃ no lokam anuneṣi vidvān iti //
BaudhŚS, 4, 1, 4.1 aparaṃ caturgṛhītaṃ gṛhītvā yūpāhutiṃ juhoti uru viṣṇo vikramasva uru kṣayāya naḥ kṛdhi /
BaudhŚS, 4, 1, 4.1 aparaṃ caturgṛhītaṃ gṛhītvā yūpāhutiṃ juhoti uru viṣṇo vikramasva uru kṣayāya naḥ kṛdhi /
BaudhŚS, 4, 2, 28.0 prathayati uru prathasvoru te yajñapatiḥ prathatām iti //
BaudhŚS, 4, 2, 28.0 prathayati uru prathasvoru te yajñapatiḥ prathatām iti //
BaudhŚS, 4, 7, 3.0 aiti urv antarikṣam anvihīti //
BaudhŚS, 16, 26, 1.1 athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
BaudhŚS, 18, 14, 11.0 uruṃ no lokam anuneṣi vidvān iti vaiśvadevasya //
Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 11.1 upaniṣkramya diśo 'nuvīkṣate devīḥ ṣaḍ urvīr uru naḥ kṛṇoteti //
BhārGS, 2, 22, 11.1 upaniṣkramya diśo 'nuvīkṣate devīḥ ṣaḍ urvīr uru naḥ kṛṇoteti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 18.0 āharaty urv antarikṣam anvihīti //
BhārŚS, 1, 18, 12.1 urvantarikṣam anvihīty abhipravrajyāhavanīye niṣṭapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 20, 5.1 āharaty urv antarikṣam anvihīti //
BhārŚS, 1, 26, 1.1 sarvāṇi kapālāny abhiprathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
BhārŚS, 1, 26, 1.1 sarvāṇi kapālāny abhiprathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
BhārŚS, 7, 1, 2.0 sruveṇa yūpāhutiṃ juhoty uru viṣṇo vikramasvety etayā //
BhārŚS, 7, 3, 7.0 tūṣṇīṃ caturthaṃ hṛtvā śamyāmātrīṃ prathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
BhārŚS, 7, 3, 7.0 tūṣṇīṃ caturthaṃ hṛtvā śamyāmātrīṃ prathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
BhārŚS, 7, 14, 18.0 urvantarikṣam anvihīty abhipravrajya //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
Gopathabrāhmaṇa
GB, 2, 3, 6, 7.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīr ity ātmānaṃ pratyabhimṛśati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 11.2 devīḥ ṣaḍ urvīḥ /
HirGS, 2, 17, 3.3 uruṃ naḥ panthāṃ pradiśanvibhāhi jyotiṣmaddhehyajaraṃ na āyuḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 24, 2.2 tasmā urur abhavat /
Jaiminīyabrāhmaṇa
JB, 1, 137, 15.0 yo vai bṛhato bārhataṃ padaṃ vedoru prajayā paśubhiḥ prathate //
JB, 2, 251, 14.0 tām kalaśam apaghrāpayaty apajighra kalaśaṃ mahyā tvā viśantv indavaḥ sā no dhukṣaḥ sahasram urudhārā payasvatīti //
Jaiminīyaśrautasūtra
JaimŚS, 13, 19.0 samudro 'sy uruvyacā iti brahmasadanam //
Kauśikasūtra
KauśS, 6, 1, 25.0 dyāvāpṛthivī urviti paraśupalāśena dakṣiṇā dhāvataḥ padaṃ vṛścati //
KauśS, 8, 2, 37.0 uruḥ prathasvodyodhantīti śrapayati //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 13, 14, 7.3 urvīṃ tvāhur manuṣyāḥ śriyaṃ tvā manaso viduḥ /
KauśS, 13, 36, 4.4 viśve devā urv antarikṣaṃ ta u naḥ śarma yacchantu devāḥ /
Kaṭhopaniṣad
KaṭhUp, 2, 11.2 stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 4.0 yūpāhutiṃ juhoti caturgṛhītaṃ sruveṇa voru viṣṇav iti //
KātyŚS, 10, 4, 13.0 praiṣānuvācanayor anyatarasminn āha priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo maha svasarasya patibhya uror antarikṣasyādhyakṣebhya iti //
KātyŚS, 10, 8, 15.0 uruṃ hīti vācayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
Kāṭhakasaṃhitā
KS, 3, 6, 3.0 uro antarikṣa sajūr devena vātena //
KS, 3, 6, 34.0 urv antarikṣaṃ vīhi //
KS, 19, 2, 29.0 urv antarikṣaṃ vīhīti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 5, 1.6 uru vātāya /
MS, 1, 1, 5, 1.16 jyotir vaiśvānaram urv antarikṣaṃ vīhy adityā va upasthe sādayāmi //
MS, 1, 1, 9, 4.5 uru prathasva /
MS, 1, 1, 9, 4.6 uru te yajñapatiḥ prathatām /
MS, 1, 1, 12, 1.3 uru prathasvorṇamradaṃ svāsasthaṃ devebhyaḥ /
MS, 1, 2, 2, 2.1 āpo devīr bṛhatīr viśvaśaṃbhuvo dyāvāpṛthivī uro antarikṣa /
MS, 1, 2, 2, 6.1 sūryāgnī dyāvāpṛthivī uro antarikṣāpa oṣadhayā upa mā dīkṣāyāṃ dīkṣāpatayo hvayadhvam /
MS, 1, 2, 2, 10.1 svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā //
MS, 1, 2, 6, 3.1 urv antarikṣaṃ vīhi /
MS, 1, 2, 9, 9.1 divo viṣṇa uta vā pṛthivyā uror vā viṣṇo bṛhato antarikṣāt /
MS, 1, 2, 9, 12.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
MS, 1, 2, 13, 1.2 uru yantāsi varūtham svāhā //
MS, 1, 2, 13, 4.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
MS, 1, 2, 13, 4.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
MS, 1, 2, 13, 6.1 urv antarikṣaṃ vīhy adityāḥ sadā āsīda /
MS, 1, 2, 14, 2.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
MS, 1, 2, 14, 2.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
MS, 1, 2, 14, 9.2 atrāha tad urugāyasya viṣṇoḥ paramaṃ padam avabhāti bhūri //
MS, 1, 2, 15, 3.1 revati predhā yajñapatim āviśoro antarikṣa sajūr devena vātena //
MS, 1, 2, 16, 5.1 urv antarikṣaṃ vīhi /
MS, 1, 3, 3, 5.1 yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhi /
MS, 1, 3, 3, 5.1 yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhi /
MS, 1, 3, 4, 5.0 urv antarikṣaṃ vīhi //
MS, 1, 3, 5, 3.1 antas te dyāvāpṛthivī dadhāmy antar dadhāmy urv antarikṣam /
MS, 1, 3, 9, 2.1 diteḥ putrāṇām aditer akāriṣam uruśarmaṇāṃ bṛhatāṃ varūthinām /
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 25, 1.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt //
MS, 1, 3, 39, 1.1 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
MS, 1, 3, 39, 2.1 śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu /
MS, 1, 3, 39, 6.6 uror ā no deva riṣas pāhi /
MS, 1, 10, 3, 8.1 ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ /
MS, 2, 2, 5, 14.0 yad adho 'vamṛdyeta yac ca sphya āśliṣyet tad viṣṇava urukramāyāvadyet //
MS, 2, 7, 2, 5.1 urv antarikṣaṃ vīhi //
MS, 2, 7, 11, 4.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣaḥ //
MS, 2, 8, 14, 1.34 ā yā divaṃ bhāsy ā pṛthivīm orv antarikṣam /
MS, 2, 12, 6, 6.2 uruvyacaso dhāmnā patyamānāḥ //
MS, 3, 11, 1, 4.2 uruprathāḥ prathamānaṃ syonam ādityair aktaṃ vasubhiḥ sajoṣāḥ //
MS, 3, 16, 2, 4.1 stīrṇaṃ barhiḥ suṣṭarīmā juṣāṇoru pṛthu prathamānaṃ pṛthivyām /
MS, 3, 16, 3, 14.2 citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ //
MS, 3, 16, 5, 16.1 urvī rodasī varivas kṛṇotaṃ kṣetrasya patnī adhi no bruvāthaḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 4.6 urvīm imāṃ viśvajanasya bhartrīm /
TB, 1, 2, 1, 7.5 uruṃ no lokam anuprabhāhi /
TB, 1, 2, 1, 9.5 uruṃ no lokam anuneṣi vidvān /
TB, 1, 2, 1, 12.3 urujrayasaṃ ghṛtayonim āhutam /
TB, 1, 2, 1, 12.8 uru jrayāṃsi pārthivā vitiṣṭhase /
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.7 urv antarikṣam anv ihi /
TS, 1, 1, 4, 2.2 uru vātāya /
TS, 1, 1, 4, 2.8 urv antarikṣam anv ihi /
TS, 1, 1, 8, 1.9 uru prathasvoru te yajñapatiḥ prathatām /
TS, 1, 1, 8, 1.9 uru prathasvoru te yajñapatiḥ prathatām /
TS, 1, 1, 9, 3.7 urvī cāsi vasvī cāsi /
TS, 1, 3, 4, 1.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā /
TS, 1, 3, 4, 2.1 uru viṣṇo vi kramasvoru kṣayāya naḥ kṛdhi /
TS, 1, 3, 4, 2.1 uru viṣṇo vi kramasvoru kṣayāya naḥ kṛdhi /
TS, 1, 3, 6, 2.2 atrāha tad urugāyasya viṣṇoḥ paramam padam avabhāti bhūreḥ //
TS, 1, 3, 8, 1.10 uro antarikṣa sajūr devena //
TS, 1, 3, 9, 2.10 urv antarikṣam anvihi /
TS, 1, 6, 5, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe asmin /
TS, 2, 1, 11, 6.7 aheḍamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ //
TS, 5, 1, 11, 4.1 stīrṇam barhiḥ suṣṭarīmā juṣāṇoru pṛthu prathamānam pṛthivyām /
TS, 6, 1, 2, 26.0 urv antarikṣam ity āha //
TS, 6, 1, 4, 18.0 svāhoror antarikṣād ity āha //
TS, 6, 1, 11, 9.0 urv antarikṣam anvihīty āha //
TS, 6, 2, 7, 28.0 uru prathasvoru te yajñapatiḥ prathatām ity āha //
TS, 6, 2, 7, 28.0 uru prathasvoru te yajñapatiḥ prathatām ity āha //
TS, 6, 3, 2, 2.6 uru yantāsi varūtham ity āha /
TS, 6, 3, 2, 2.7 uru ṇas kṛdhīti vāvaitad āha /
TS, 6, 3, 9, 4.2 krūram iva vā etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
TS, 6, 4, 5, 45.0 urv antarikṣam anvihīty āha //
TS, 6, 4, 6, 9.0 antas te dadhāmi dyāvāpṛthivī antar urv antarikṣam ity āha //
TS, 6, 6, 3, 15.0 uruṃ hi rājā varuṇaś cakārety āha pratiṣṭhityai //
TS, 7, 1, 6, 6.5 ājighra kalaśam mahy urudhārā payasvaty ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 3.0 adhvaryur urv antarikṣaṃ vīhīti samayā gārhapatyārcir harati //
VaikhŚS, 3, 3, 11.0 preyam agād ity urv antarikṣaṃ prehīti cāhavanīyam abhipraiti //
VaikhŚS, 3, 4, 16.0 urv antarikṣam anvihīti pratyetyādityāḥ sada ity apareṇāhavanīyam andhaḥ sādayati //
VaikhŚS, 10, 1, 5.0 śeṣaṃ kṛtvāvasthāpyāhavanīyam uru viṣṇo vikramasvety āhavanīye sruveṇāhutiṃ juhoti //
VaikhŚS, 10, 4, 6.0 siṃhīr asi mahiṣīr asīty uttaravediṃ kṛtvoru prathasveti prathayati //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
Vaitānasūtra
VaitS, 1, 4, 20.1 yasyoruṣv ity āhavanīyam abhivrajya prāṇāpānau ojo 'sīty uktam //
VaitS, 2, 6, 1.1 atha paśau vaiṣṇavaṃ pūrṇahomam uru viṣṇo iti //
VaitS, 3, 3, 4.1 dhrauvasya pūrṇāhutiṃ yasyoruṣv iti //
VaitS, 3, 8, 14.1 urv antarikṣaṃ vīhīti sado 'bhimṛśanti /
VaitS, 3, 9, 18.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 7.3 urv antarikṣam anvemi //
VSM, 1, 9.3 uru vātāya /
VSM, 1, 11.4 urv antarikṣam anvemi /
VSM, 1, 22.6 uruprathā uru prathasvoru te yajñapatiḥ prathatām /
VSM, 1, 22.6 uruprathā uru prathasvoru te yajñapatiḥ prathatām /
VSM, 1, 22.6 uruprathā uru prathasvoru te yajñapatiḥ prathatām /
VSM, 4, 6.2 svāhoror antarikṣāt /
VSM, 4, 7.5 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa /
VSM, 4, 23.1 samakhye devyā dhiyā saṃ dakṣiṇayorucakṣasā /
VSM, 5, 19.2 divo vā viṣṇa uta vā pṛthivyā maho vā viṣṇa uror antarikṣāt /
VSM, 5, 20.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
VSM, 5, 35.2 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā /
VSM, 5, 38.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
VSM, 5, 38.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
VSM, 5, 41.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
VSM, 5, 41.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
VSM, 6, 3.2 atrāha tad urugāyasya viṣṇoḥ paramaṃ padam avabhāri bhūri /
VSM, 6, 11.3 uror antarikṣāt sajūr devena vātenāsya haviṣas tmanā yaja sam asya tanvā bhava /
VSM, 6, 33.1 yat te soma divi jyotir yat pṛthivyāṃ yad urāv antarikṣe /
VSM, 6, 33.2 tenāsmai yajamānāyoru rāye kṛdhy adhi dātre vocaḥ //
VSM, 7, 2.4 urv antarikṣam anvemi //
VSM, 7, 5.1 antas te dyāvāpṛthivī dadhāmy antardadhāmy urv antarikṣam /
VSM, 7, 39.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt /
VSM, 8, 23.2 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
VSM, 8, 42.2 punarūrjā nivartasva sā naḥ sahasraṃ dhukṣvorudhārā payasvatī punar māviśatād rayiḥ //
VSM, 10, 9.7 āvittāditir uruśarmā //
VSM, 11, 15.2 urv antarikṣaṃ vīhi /
VSM, 12, 1.1 dṛśāno rukma urvyā vyadyaud durmarṣam āyuḥ śriye rucānaḥ /
VSM, 12, 48.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ //
VSM, 14, 8.4 cakṣur ma urvyā vibhāhi /
Vārāhagṛhyasūtra
VārGS, 4, 3.8 śaṃ na indraś cāgniś ca śaṃ no viṣṇur urukramaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 6.2 uruṃ no lokam anuneṣi vidvāṃt svarvij jyotir abhayaṃ svasti /
VārŚS, 1, 2, 1, 14.1 pratyuṣṭaṃ rakṣa ity āhavanīye pratitapyorv antarikṣaṃ vīhi /
VārŚS, 1, 2, 1, 28.1 bṛhaspater mūrdhnā harāmīti śirasy ādhāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 2, 4, 15.1 urv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 2, 4, 26.1 uru vātāyety avasārayati //
VārŚS, 1, 2, 4, 36.1 urv antarikṣam anvihi /
VārŚS, 1, 3, 1, 21.1 uru prathasveti prathayati yāvatkapālaṃ kūrmasyānurūpam aśvaśaphamātram //
VārŚS, 1, 3, 2, 5.2 urvī cāsi vasvī cāsi rantī cāsi /
VārŚS, 1, 3, 3, 11.1 uru prathasveti staraṇam //
VārŚS, 1, 3, 7, 21.3 sūryāyā ūdho 'diter upastha urudhārā pṛthivī yajñe asmin //
VārŚS, 1, 5, 2, 29.1 urv antarikṣaṃ vīhīti samayā gārhapatyaṃ harati //
VārŚS, 1, 6, 1, 5.0 uru viṣṇo vikramasveti vaiṣṇavyā hutvā yūpam acchaiti bilvapalāśakhadirarohitakodumbarāṇām ekam //
VārŚS, 1, 6, 4, 31.1 uro antarikṣety agnimukhās tīrthenodañco vrajanti //
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 2, 1, 8, 1.6 urvī cādhipatnī ca bṛhaspater viśveṣāṃ devānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 16.4 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam /
VārŚS, 2, 2, 5, 7.9 uruśaṃsa mā nā āyuḥ pra moṣīḥ /
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 5.1 preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ vā diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati //
ĀpŚS, 6, 8, 6.1 urv antarikṣaṃ vīhīty uddravati //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 22, 1.4 svasti vo 'stu ye mām anustha ṣaṇ morvīr aṃhasas pāntu dyauś ca pṛthivī cāpaś cauṣadhayaś cork ca sūnṛtā ca /
ĀpŚS, 7, 1, 7.0 uru viṣṇo vikramasveti sruveṇāhavanīye yūpāhutiṃ juhoti //
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 15, 10.0 uro antarikṣety antarā cātvālotkarāv udañcaṃ paśuṃ nayanti //
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 16, 12, 1.4 divo rukma urucakṣā udeti dūrearthas taraṇir bhrājamānaḥ /
ĀpŚS, 16, 35, 5.4 citrabhānū rodasī antarurvī svāhutaṃ viśvataḥ pratyañcam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 6.1 ato vṛddho japati prāṇāpānayor uruvyacāstayā prapadye devāya savitre paridadāmīty ṛcaṃ ca //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 4.1 prāpya havirdhāne rarāṭīm abhimṛśaty urv antarikṣaṃ vīhīti //
ĀśvŚS, 7, 4, 7.1 apa prāca indra viśvān amitrān brahmaṇā te brahma yujā yunajmy uruṃ no lokam anuneṣi vidvān iti kadvadbhya ārambhaṇīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 14.2 uru vātāyeti prāṇo vai vātas tad brahmaṇaivaitat prāṇāya vātāyorugāyaṃ kurute //
ŚBM, 1, 1, 2, 14.2 uru vātāyeti prāṇo vai vātas tad brahmaṇaivaitat prāṇāya vātāyorugāyaṃ kurute //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 4, 3, 4.2 śrotraṃ vai pṛthu śravāyyaṃ śrotreṇa hīdamuru pṛthu śṛṇoti śrotramevaitayā saminddhe //
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 2, 1, 4, 28.3 yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha /
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 4, 5, 8, 9.1 urudhārā payasvatī punar māviśatād rayir iti /
ŚBM, 5, 3, 5, 37.1 āvittāditiruruśarmeti /
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 10.0 uruvyacasā mahinī asaścateti mahadvat //
Ṛgveda
ṚV, 1, 2, 9.1 kavī no mitrāvaruṇā tuvijātā urukṣayā /
ṚV, 1, 8, 7.2 urvīr āpo na kākudaḥ //
ṚV, 1, 24, 8.1 uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
ṚV, 1, 24, 9.1 śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu /
ṚV, 1, 24, 11.2 aheḍamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ //
ṚV, 1, 25, 5.2 mṛḍīkāyorucakṣasam //
ṚV, 1, 25, 9.1 veda vātasya vartanim uror ṛṣvasya bṛhataḥ /
ṚV, 1, 25, 16.2 icchantīr urucakṣasam //
ṚV, 1, 31, 14.1 tvam agna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat /
ṚV, 1, 57, 6.1 tvaṃ tam indra parvatam mahāṁ uruṃ vajreṇa vajrin parvaśaś cakartitha /
ṚV, 1, 61, 8.2 pari dyāvāpṛthivī jabhra urvī nāsya te mahimānam pari ṣṭaḥ //
ṚV, 1, 85, 6.2 sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ //
ṚV, 1, 85, 7.1 te 'vardhanta svatavaso mahitvanā nākaṃ tasthur uru cakrire sadaḥ /
ṚV, 1, 90, 9.2 śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇur urukramaḥ //
ṚV, 1, 91, 22.2 tvam ā tatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha //
ṚV, 1, 93, 6.2 agnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathur u lokam //
ṚV, 1, 95, 9.1 uru te jrayaḥ pary eti budhnaṃ virocamānam mahiṣasya dhāma /
ṚV, 1, 104, 9.2 uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ //
ṚV, 1, 117, 21.2 abhi dasyum bakureṇā dhamantoru jyotiś cakrathur āryāya //
ṚV, 1, 121, 1.2 pra yad ānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatraḥ //
ṚV, 1, 136, 2.1 adarśi gātur urave varīyasī panthā ṛtasya sam ayaṃsta raśmibhiś cakṣur bhagasya raśmibhiḥ /
ṚV, 1, 138, 3.3 aheᄆamāna uruśaṃsa sarī bhava vāje vāje sarī bhava //
ṚV, 1, 154, 1.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
ṚV, 1, 154, 2.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
ṚV, 1, 154, 3.1 pra viṣṇave śūṣam etu manma girikṣita urugāyāya vṛṣṇe /
ṚV, 1, 154, 6.2 atrāha tad urugāyasya vṛṣṇaḥ paramam padam ava bhāti bhūri //
ṚV, 1, 155, 4.2 yaḥ pārthivāni tribhir id vigāmabhir uru kramiṣṭorugāyāya jīvase //
ṚV, 1, 155, 4.2 yaḥ pārthivāni tribhir id vigāmabhir uru kramiṣṭorugāyāya jīvase //
ṚV, 1, 159, 2.2 suretasā pitarā bhūma cakratur uru prajāyā amṛtaṃ varīmabhiḥ //
ṚV, 1, 160, 2.1 uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ /
ṚV, 1, 189, 2.2 pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yoḥ //
ṚV, 2, 13, 7.2 yaś cāsamā ajano didyuto diva urur ūrvāṃ abhitaḥ sāsy ukthyaḥ //
ṚV, 2, 22, 1.2 sa īm mamāda mahi karma kartave mahām uruṃ sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 26, 4.2 uruṣyatīm aṃhaso rakṣatī riṣo 'ṃhoś cid asmā urucakrir adbhutaḥ //
ṚV, 2, 27, 3.1 ta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ /
ṚV, 2, 27, 9.2 asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya //
ṚV, 2, 27, 14.2 urv aśyām abhayaṃ jyotir indra mā no dīrghā abhi naśan tamisrāḥ //
ṚV, 2, 27, 16.2 aśvīva tāṁ ati yeṣaṃ rathenāriṣṭā urāv ā śarman syāma //
ṚV, 2, 28, 3.1 tava syāma puruvīrasya śarmann uruśaṃsasya varuṇa praṇetaḥ /
ṚV, 2, 38, 11.2 śaṃ yat stotṛbhya āpaye bhavāty uruśaṃsāya savitar jaritre //
ṚV, 3, 6, 8.1 urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ /
ṚV, 3, 22, 2.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ //
ṚV, 3, 33, 3.1 acchā sindhum mātṛtamām ayāsaṃ vipāśam urvīṃ subhagām aganma /
ṚV, 3, 33, 6.2 devo 'nayat savitā supāṇis tasya vayam prasave yāma urvīḥ //
ṚV, 3, 41, 5.1 matayaḥ somapām uruṃ rihanti śavasas patim /
ṚV, 3, 46, 3.2 pra majmanā diva indraḥ pṛthivyāḥ proror maho antarikṣād ṛjīṣī //
ṚV, 3, 46, 4.1 uruṃ gabhīraṃ januṣābhy ugraṃ viśvavyacasam avatam matīnām /
ṚV, 3, 50, 1.2 oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ //
ṚV, 3, 54, 9.2 devāso yatra panitāra evair urau pathi vyute tasthur antaḥ //
ṚV, 3, 54, 14.2 urukramaḥ kakuho yasya pūrvīr na mardhanti yuvatayo janitrīḥ //
ṚV, 3, 54, 19.2 śṛṇotu naḥ pṛthivī dyaur utāpaḥ sūryo nakṣatrair urv antarikṣam //
ṚV, 3, 56, 7.2 āpaś cid asya rodasī cid urvī ratnam bhikṣanta savituḥ savāya //
ṚV, 3, 62, 17.1 uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ /
ṚV, 4, 14, 1.2 ā nāsatyorugāyā rathenemaṃ yajñam upa no yātam accha //
ṚV, 4, 16, 18.2 tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ //
ṚV, 4, 25, 5.1 na taṃ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṃsat /
ṚV, 4, 26, 5.1 bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji /
ṚV, 4, 42, 3.1 aham indro varuṇas te mahitvorvī gabhīre rajasī sumeke /
ṚV, 4, 43, 5.1 uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām /
ṚV, 4, 52, 5.2 oṣā aprā uru jrayaḥ //
ṚV, 4, 52, 7.1 ā dyāṃ tanoṣi raśmibhir āntarikṣam uru priyam /
ṚV, 4, 53, 2.2 vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam //
ṚV, 4, 56, 3.2 urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat //
ṚV, 5, 1, 11.2 vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi //
ṚV, 5, 8, 6.2 urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati //
ṚV, 5, 15, 5.1 vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ /
ṚV, 5, 38, 1.1 uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato /
ṚV, 5, 42, 17.1 urau devā anibādhe syāma //
ṚV, 5, 43, 16.1 urau devā anibādhe syāma //
ṚV, 5, 44, 6.2 mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ //
ṚV, 5, 44, 6.2 mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ //
ṚV, 5, 46, 6.2 bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam //
ṚV, 5, 47, 2.2 anantāsa uravo viśvataḥ sīm pari dyāvāpṛthivī yanti panthāḥ //
ṚV, 5, 52, 7.1 ye vāvṛdhanta pārthivā ya urāv antarikṣa ā /
ṚV, 5, 57, 4.2 piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ //
ṚV, 5, 62, 5.1 anu śrutām amatiṃ vardhad urvīm barhir iva yajuṣā rakṣamāṇā /
ṚV, 5, 64, 6.2 uru ṇo vājasātaye kṛtaṃ rāye svastaye //
ṚV, 5, 66, 3.1 tā vām eṣe rathānām urvīṃ gavyūtim eṣām /
ṚV, 5, 67, 4.2 sunīthāsaḥ sudānavo 'ṃhoś cid urucakrayaḥ //
ṚV, 5, 87, 4.1 sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut /
ṚV, 6, 3, 1.1 agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe /
ṚV, 6, 17, 7.1 paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ /
ṚV, 6, 19, 1.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt //
ṚV, 6, 20, 5.2 uru ṣa sarathaṃ sārathaye kar indraḥ kutsāya sūryasya sātau //
ṚV, 6, 21, 12.2 ye aśramāsa uravo vahiṣṭhās tebhir na indrābhi vakṣi vājam //
ṚV, 6, 23, 7.2 edam barhir yajamānasya sīdoruṃ kṛdhi tvāyata u lokam //
ṚV, 6, 24, 9.1 gambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān /
ṚV, 6, 36, 3.2 samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti //
ṚV, 6, 45, 31.2 uruḥ kakṣo na gāṅgyaḥ //
ṚV, 6, 47, 4.2 ayam pīyūṣaṃ tisṛṣu pravatsu somo dādhārorv antarikṣam //
ṚV, 6, 47, 8.1 uruṃ no lokam anu neṣi vidvān svarvaj jyotir abhayaṃ svasti /
ṚV, 6, 47, 14.2 urū na rādhaḥ savanā purūṇy apo gā vajrin yuvase sam indūn //
ṚV, 6, 47, 20.1 agavyūti kṣetram āganma devā urvī satī bhūmir aṃhūraṇābhūt /
ṚV, 6, 50, 3.1 uta dyāvāpṛthivī kṣatram uru bṛhad rodasī śaraṇaṃ suṣumne /
ṚV, 6, 51, 9.2 tāṁ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ //
ṚV, 6, 61, 11.1 āpapruṣī pārthivāny uru rajo antarikṣam /
ṚV, 6, 62, 1.2 yā sadya usrā vyuṣi jmo antān yuyūṣataḥ pary urū varāṃsi //
ṚV, 6, 68, 4.2 praibhya indrāvaruṇā mahitvā dyauś ca pṛthivi bhūtam urvī //
ṚV, 6, 69, 5.1 indrāviṣṇū tat panayāyyaṃ vāṃ somasya mada uru cakramāthe /
ṚV, 6, 70, 1.1 ghṛtavatī bhuvanānām abhiśriyorvī pṛthvī madhudughe supeśasā /
ṚV, 6, 70, 4.2 urvī pṛthvī hotṛvūrye purohite te id viprā īᄆate sumnam iṣṭaye //
ṚV, 6, 75, 9.2 citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ //
ṚV, 6, 75, 18.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
ṚV, 7, 5, 6.2 tvaṃ dasyūṃr okaso agna āja uru jyotir janayann āryāya //
ṚV, 7, 12, 1.2 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam //
ṚV, 7, 18, 24.1 yasya śravo rodasī antar urvī śīrṣṇe śīrṣṇe vibabhājā vibhaktā /
ṚV, 7, 31, 11.1 uruvyacase mahine suvṛktim indrāya brahma janayanta viprāḥ /
ṚV, 7, 33, 5.2 vasiṣṭhasya stuvata indro aśrod uruṃ tṛtsubhyo akṛṇod ulokam //
ṚV, 7, 34, 24.1 anu tad urvī rodasī jihātām anu dyukṣo varuṇa indrasakhā /
ṚV, 7, 35, 8.1 śaṃ naḥ sūrya urucakṣā ud etu śaṃ naś catasraḥ pradiśo bhavantu /
ṚV, 7, 35, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 36, 1.2 vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ //
ṚV, 7, 38, 2.2 vy urvīm pṛthvīm amatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ //
ṚV, 7, 39, 3.1 jmayā atra vasavo ranta devā urāv antarikṣe marjayanta śubhrāḥ /
ṚV, 7, 39, 3.2 arvāk patha urujrayaḥ kṛṇudhvaṃ śrotā dūtasya jagmuṣo no asya //
ṚV, 7, 57, 1.2 ye rejayanti rodasī cid urvī pinvanty utsaṃ yad ayāsur ugrāḥ //
ṚV, 7, 60, 9.2 pari dveṣobhir aryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam //
ṚV, 7, 60, 11.2 sīkṣanta manyum maghavāno arya uru kṣayāya cakrire sudhātu //
ṚV, 7, 61, 3.1 proror mitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū /
ṚV, 7, 63, 4.1 divo rukma urucakṣā ud eti dūrearthas taraṇir bhrājamānaḥ /
ṚV, 7, 77, 4.1 antivāmā dūre amitram ucchorvīṃ gavyūtim abhayaṃ kṛdhī naḥ /
ṚV, 7, 84, 2.2 pari no heᄆo varuṇasya vṛjyā uruṃ na indraḥ kṛṇavad u lokam //
ṚV, 7, 86, 1.1 dhīrā tv asya mahinā janūṃṣi vi yas tastambha rodasī cid urvī /
ṚV, 7, 90, 4.1 ucchann uṣasaḥ sudinā ariprā uru jyotir vividur dīdhyānāḥ /
ṚV, 7, 98, 3.2 endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha //
ṚV, 7, 99, 4.1 uruṃ yajñāya cakrathur u lokaṃ janayantā sūryam uṣāsam agnim /
ṚV, 7, 99, 6.1 iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī /
ṚV, 7, 100, 4.2 dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra //
ṚV, 8, 1, 10.2 indraṃ dhenuṃ sudughām anyām iṣam urudhārām araṅkṛtam //
ṚV, 8, 1, 23.2 saro na prāsy udaraṃ sapītibhir ā somebhir uru sphiram //
ṚV, 8, 2, 5.1 na yaṃ śukro na durāśīr na tṛprā uruvyacasam /
ṚV, 8, 6, 27.2 urujrayasam indubhiḥ //
ṚV, 8, 16, 4.1 yasyānūnā gabhīrā madā uravas tarutrāḥ /
ṚV, 8, 18, 5.2 aṃhoś cid urucakrayo 'nehasaḥ //
ṚV, 8, 25, 16.1 ayam eka itthā purūru caṣṭe vi viśpatiḥ /
ṚV, 8, 26, 14.1 yo vām uruvyacastamaṃ ciketati nṛpāyyam /
ṚV, 8, 31, 11.2 urur adhvā svastaye //
ṚV, 8, 36, 1.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 2.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 3.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 4.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 5.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 6.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 48, 4.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ //
ṚV, 8, 63, 9.1 asya vṛṣṇo vyodana uru kramiṣṭa jīvase /
ṚV, 8, 65, 3.1 ā tvā gīrbhir mahām uruṃ huve gām iva bhojase /
ṚV, 8, 67, 7.1 asti devā aṃhor urv asti ratnam anāgasaḥ /
ṚV, 8, 67, 12.1 aneho na uruvraja urūci vi prasartave /
ṚV, 8, 68, 12.1 uru ṇas tanve tana uru kṣayāya nas kṛdhi /
ṚV, 8, 68, 12.1 uru ṇas tanve tana uru kṣayāya nas kṛdhi /
ṚV, 8, 68, 12.2 uru ṇo yandhi jīvase //
ṚV, 8, 68, 13.1 uruṃ nṛbhya uruṃ gava uruṃ rathāya panthām /
ṚV, 8, 68, 13.1 uruṃ nṛbhya uruṃ gava uruṃ rathāya panthām /
ṚV, 8, 68, 13.1 uruṃ nṛbhya uruṃ gava uruṃ rathāya panthām /
ṚV, 8, 75, 11.2 urukṛd uru ṇas kṛdhi //
ṚV, 8, 77, 10.1 viśvet tā viṣṇur ābharad urukramas tveṣitaḥ /
ṚV, 8, 79, 3.2 uru yantāsi varūtham //
ṚV, 8, 80, 8.1 mā sīm avadya ā bhāg urvī kāṣṭhā hitaṃ dhanam /
ṚV, 8, 93, 3.2 urudhāreva dohate //
ṚV, 8, 98, 9.1 yuñjanti harī iṣirasya gāthayorau ratha uruyuge /
ṚV, 8, 98, 9.1 yuñjanti harī iṣirasya gāthayorau ratha uruyuge /
ṚV, 8, 101, 2.1 varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā /
ṚV, 9, 22, 2.1 ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ /
ṚV, 9, 62, 13.2 urugāyaḥ kavikratuḥ //
ṚV, 9, 68, 2.2 tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam //
ṚV, 9, 69, 1.2 urudhāreva duhe agra āyaty asya vrateṣv api soma iṣyate //
ṚV, 9, 74, 3.1 mahi psaraḥ sukṛtaṃ somyam madhūrvī gavyūtir aditer ṛtaṃ yate /
ṚV, 9, 78, 5.2 jahi śatrum antike dūrake ca ya urvīṃ gavyūtim abhayaṃ ca nas kṛdhi //
ṚV, 9, 81, 5.2 bhago nṛśaṃsa urv antarikṣaṃ viśve devāḥ pavamānaṃ juṣanta //
ṚV, 9, 84, 1.2 kṛdhī no adya varivaḥ svastimad urukṣitau gṛṇīhi daivyaṃ janam //
ṚV, 9, 85, 4.2 jayan kṣetram abhy arṣā jayann apa uruṃ no gātuṃ kṛṇu soma mīḍhvaḥ //
ṚV, 9, 85, 8.1 pavamāno abhy arṣā suvīryam urvīṃ gavyūtim mahi śarma saprathaḥ /
ṚV, 9, 89, 4.1 madhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam /
ṚV, 9, 90, 4.1 urugavyūtir abhayāni kṛṇvan samīcīne ā pavasvā purandhī /
ṚV, 9, 91, 6.2 śaṃ naḥ kṣetram uru jyotīṃṣi soma jyoṅ naḥ sūryaṃ dṛśaye rirīhi //
ṚV, 9, 94, 5.1 iṣam ūrjam abhy arṣāśvaṃ gām uru jyotiḥ kṛṇuhi matsi devān /
ṚV, 9, 96, 3.2 kṛṇvann apo varṣayan dyām utemām uror ā no varivasyā punānaḥ //
ṚV, 9, 96, 15.2 payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voᄆhā //
ṚV, 10, 7, 1.2 sacemahi tava dasma praketair uruṣyā ṇa urubhir deva śaṃsaiḥ //
ṚV, 10, 18, 10.1 upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṃ suśevām /
ṚV, 10, 21, 8.1 agne śukreṇa śociṣoru prathayase bṛhat /
ṚV, 10, 47, 3.1 subrahmāṇaṃ devavantam bṛhantam uruṃ gabhīram pṛthubudhnam indra /
ṚV, 10, 63, 12.2 āre devā dveṣo asmad yuyotanoru ṇaḥ śarma yacchatā svastaye //
ṚV, 10, 65, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 66, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 70, 6.2 ā vāṃ devāsa uśatī uśanta urau sīdantu subhage upasthe //
ṚV, 10, 79, 3.1 pra mātuḥ prataraṃ guhyam icchan kumāro na vīrudhaḥ sarpad urvīḥ /
ṚV, 10, 89, 2.1 sa sūryaḥ pary urū varāṃsy endro vavṛtyād rathyeva cakrā /
ṚV, 10, 92, 4.1 ṛtasya hi prasitir dyaur uru vyaco namo mahy aramatiḥ panīyasī /
ṚV, 10, 92, 5.2 yebhiḥ parijmā pariyann uru jrayo vi roruvaj jaṭhare viśvam ukṣate //
ṚV, 10, 93, 1.1 mahi dyāvāpṛthivī bhūtam urvī nārī yahvī na rodasī sadaṃ naḥ /
ṚV, 10, 107, 1.2 mahi jyotiḥ pitṛbhir dattam āgād uruḥ panthā dakṣiṇāyā adarśi //
ṚV, 10, 124, 6.1 idaṃ svar idam id āsa vāmam ayam prakāśa urv antarikṣam /
ṚV, 10, 127, 2.1 orv aprā amartyā nivato devy udvataḥ /
ṚV, 10, 128, 2.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
ṚV, 10, 128, 5.1 devīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha vīrayadhvam /
ṚV, 10, 128, 5.1 devīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha vīrayadhvam /
ṚV, 10, 128, 8.1 uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ /
ṚV, 10, 131, 1.2 apodīco apa śūrādharāca urau yathā tava śarman madema //
ṚV, 10, 147, 5.1 tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañchagdhi rāyaḥ /
ṚV, 10, 170, 3.2 viśvabhrāḍ bhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam //
ṚV, 10, 178, 2.2 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāma //
ṚV, 10, 180, 3.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //
Ṛgvedakhilāni
ṚVKh, 1, 10, 4.2 yena vājān vahataṃ spārhavīrān uruśriyaḥ śurudho 'śvāṃś ca mādhvī //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 157.0 priyasthirasphirorubahulaguruvṛddhatṛpradīrghavṛndārakāṇāṃ prasthasphavarbaṃhigarvarṣitrabdrāghivṛndāḥ //
Aṣṭādhyāyī, 8, 4, 27.0 naś ca dhātusthoruṣubhyaḥ //
Mahābhārata
MBh, 1, 19, 16.2 vistīrṇaṃ dadṛśatur ambaraprakāśaṃ te 'gādhaṃ nidhim urum ambhasām anantam //
MBh, 1, 51, 11.9 puraṃdarastu taṃ yajñaṃ dṛṣṭvorubhayam āviśat /
MBh, 1, 160, 21.1 sa kadācid atho rājā śrīmān uruyaśā bhuvi /
MBh, 1, 191, 10.1 patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ /
MBh, 1, 192, 7.63 yuktaṃ hyurukavāṭaiśca dravyāgāratuṣādikaiḥ /
MBh, 2, 42, 1.2 tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ /
MBh, 3, 213, 35.3 tathā sa bhavitā garbho balavān uruvikramaḥ //
MBh, 9, 22, 66.2 sāyudhānāṃ ca bāhūnām urūṇāṃ ca viśāṃ pate /
Rāmāyaṇa
Rām, Ay, 20, 28.2 hastyaśvanarahastoruśirobhir bhavitā mahī //
Rām, Ay, 27, 28.1 dharmas tu gajanāsoru sadbhir ācaritaḥ purā /
Rām, Ki, 4, 26.2 girivaram uruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām //
Rām, Su, 33, 32.2 strīhetor vālinā bhrātrā nirastam urutejasā //
Rām, Yu, 44, 22.1 pradhāvann uruvegena prabhañjaṃstarasā drumān /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 232.2 kulatthasthūlapulakam urujaṅghoruvistṛtam //
BKŚS, 20, 338.2 viṣatoyalaveneva dugdhakuṇḍam urūdaram //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
Harivaṃśa
HV, 7, 29.3 uruprabhṛtayo rājan ṣaṣṭhaṃ manvantaraṃ smṛtam //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 3, 45.2 dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivādirahnaḥ //
Kir, 5, 42.1 śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ /
Kir, 6, 18.1 anusānu puṣpitalatāvitatiḥ phalitorubhūruhaviviktavanaḥ /
Kir, 6, 35.1 uru sattvam āha vipariśramatā paramaṃ vapuḥ prathayatīva jayam /
Kir, 7, 11.1 saṃbhinnair ibhaturagāvagāhanena prāpyorvīr anupadavīṃ vimānapaṅktīḥ /
Kir, 8, 3.1 nivṛttavṛttorupayodharaklamaḥ pravṛttainirhrādivibhūṣaṇāravaḥ /
Kir, 10, 60.2 sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā //
Kir, 12, 5.2 sattvam urudhṛti rajastamasī na hataḥ sma tasya hataśaktipelave //
Kir, 12, 44.2 bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire //
Kir, 13, 26.1 paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu /
Kir, 14, 34.1 pṛthūruparyastabṛhallatātatir javānilāghūrṇitaśālacandanā /
Kir, 14, 39.2 vanodayeneva ghanoruvīrudhā samandhakārīkṛtam uttamācalam //
Kir, 14, 45.1 kirātasainyād urucāpanoditāḥ samaṃ samutpetur upāttaraṃhasaḥ /
Kir, 15, 41.1 śaravṛṣṭiṃ vidhūyorvīm udastāṃ savyasācinā /
Kir, 15, 47.1 sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā /
Kir, 17, 3.1 tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam /
Kumārasaṃbhava
KumSaṃ, 8, 36.2 hīyamānam ahar atyayātapaṃ pīvaroru pibatīva barhiṇaḥ //
Liṅgapurāṇa
LiPur, 1, 70, 131.1 tatsamā hyurudehatvānna mahī yāti saṃplavam /
Viṣṇupurāṇa
ViPur, 1, 15, 147.2 nāntāya sarpapatayo babhūvur urutejasaḥ //
ViPur, 3, 5, 17.2 bhāskarāya paraṃ tejaḥ sauṣumṇamuru bibhrate //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 15, 31.1 tatprasādavivardhamānorumahimā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī //
ViPur, 5, 7, 10.1 tadetannātidūrasthaṃ kadambamuruśākhinam /
ViPur, 5, 7, 44.2 āruhyābhugnaśirasi prananartoruvikramaḥ //
ViPur, 5, 11, 15.1 imamadrimahaṃ dhairyādutpāṭyoruśilāghanam /
ViPur, 5, 25, 2.1 niṣpāditorukāryasya kāryeṇorvīvicāriṇaḥ /
ViPur, 5, 26, 3.2 bhīṣmako rukmiṇā sārdhaṃ rukmiṇīmuruvikramaḥ //
ViPur, 6, 5, 84.2 icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 18.2 saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 40.1 lalitagativilāsavalguhāsapraṇayanirīkṣaṇakalpitorumānāḥ /
BhāgPur, 1, 12, 1.2 aśvatthāmnopasṛṣṭena brahmaśīrṣṇorutejasā /
BhāgPur, 1, 17, 26.1 iyaṃ ca bhūmirbhagavatā nyāsitorubharā satī /
BhāgPur, 1, 18, 2.2 na saṃmumohorubhayādbhagavatyarpitāśayaḥ //
BhāgPur, 1, 18, 10.1 yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ /
BhāgPur, 1, 18, 41.2 aho batāṃho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ //
BhāgPur, 2, 6, 23.2 idaṃ ca devayajanaṃ kālaścoruguṇānvitaḥ //
BhāgPur, 2, 6, 30.2 gṛhītamāyoruguṇaḥ sargādāvaguṇaḥ svataḥ //
BhāgPur, 2, 7, 12.2 visraṃsitān urubhaye salile mukhān me ādāya tatra vijahāra ha vedamārgān //
BhāgPur, 2, 7, 14.1 traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram /
BhāgPur, 2, 7, 15.1 antaḥsarasyurubalena pade gṛhīto grāheṇa yūthapatirambujahasta ārtaḥ /
BhāgPur, 2, 7, 22.2 uddhantyasāvavanikaṇṭakam ugravīryastriḥsaptakṛtva urudhāraparaśvadhena //
BhāgPur, 2, 7, 40.2 caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ yasmāt trisāmyasadanādurukampayānam //
BhāgPur, 2, 9, 13.1 śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ /
BhāgPur, 3, 1, 9.2 na tāni puṃsām amṛtāyanāni rājoru mene kṣatapuṇyaleśaḥ //
BhāgPur, 3, 2, 17.2 tātāmba kaṃsād uruśaṅkitānāṃ prasīdataṃ no 'kṛtaniṣkṛtīnām //
BhāgPur, 3, 2, 32.2 vittasya corubhārasya cikīrṣan sadvyayaṃ vibhuḥ //
BhāgPur, 3, 3, 28.1 annaṃ corurasaṃ tebhyo dattvā bhagavadarpaṇam /
BhāgPur, 3, 4, 27.2 iti saha vidureṇa viśvamūrter guṇakathayā sudhayā plāvitorutāpaḥ /
BhāgPur, 3, 5, 22.1 atha te bhagavallīlā yogamāyorubṛṃhitāḥ /
BhāgPur, 3, 5, 38.3 yanmūlaketā yatayo 'ñjasorusaṃsāraduḥkhaṃ bahir utkṣipanti //
BhāgPur, 3, 8, 24.1 prekṣāṃ kṣipantaṃ haritopalādreḥ saṃdhyābhranīver ururukmamūrdhnaḥ /
BhāgPur, 3, 9, 1.3 nānyat tvad asti bhagavann api tan na śuddhaṃ māyāguṇavyatikarād yad urur vibhāsi //
BhāgPur, 3, 9, 16.2 bhittvā tripād vavṛdha eka uruprarohas tasmai namo bhagavate bhuvanadrumāya //
BhāgPur, 3, 14, 12.1 bhartary āptorumānānāṃ lokān āviśate yaśaḥ /
BhāgPur, 3, 14, 36.1 sa naḥ prasīdatāṃ bhāmo bhagavān urvanugrahaḥ /
BhāgPur, 3, 14, 44.3 bhagavaty urumānāc ca bhave mayy api cādarāt //
BhāgPur, 3, 15, 35.2 sadyo harer anucarāv uru bibhyatas tatpādagrahāv apatatām atikātareṇa //
BhāgPur, 3, 17, 3.2 divi bhuvy antarikṣe ca lokasyorubhayāvahāḥ //
BhāgPur, 3, 20, 48.2 sarpāḥ prasarpataḥ krūrā nāgā bhogorukaṃdharāḥ //
BhāgPur, 3, 30, 1.2 tasyaitasya jano nūnaṃ nāyaṃ vedoruvikramam /
BhāgPur, 3, 30, 18.2 mriyate rudatāṃ svānām uruvedanayāstadhīḥ //
BhāgPur, 3, 31, 6.2 mūrchām āpnoty urukleśas tatratyaiḥ kṣudhitair muhuḥ //
BhāgPur, 3, 31, 15.1 yanmāyayoruguṇakarmanibandhane 'smin sāṃsārike pathi caraṃs tadabhiśrameṇa /
BhāgPur, 3, 32, 18.2 kathāyāṃ kathanīyoruvikramasya madhudviṣaḥ //
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 8, 31.1 munayaḥ padavīṃ yasya niḥsaṅgenorujanmabhiḥ /
BhāgPur, 4, 9, 5.2 taṃ bhaktibhāvo 'bhyagṛṇād asatvaraṃ pariśrutoruśravasaṃ dhruvakṣitiḥ //
BhāgPur, 4, 9, 7.1 ekas tvam eva bhagavann idam ātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam /
BhāgPur, 4, 9, 11.2 yenāñjasolbaṇam uruvyasanaṃ bhavābdhiṃ neṣye bhavadguṇakathāmṛtapānamattaḥ //
BhāgPur, 4, 20, 28.2 karoṣi phalgvapyuru dīnavatsalaḥ sva eva dhiṣṇye 'bhiratasya kiṃ tayā //
BhāgPur, 10, 4, 11.2 upāhṛtorubalibhiḥ stūyamānedamabravīt //
BhāgPur, 11, 2, 54.1 bhagavata uruvikramāṅghriśākhānakhamaṇicandrikayā nirastatāpe /
BhāgPur, 11, 3, 37.3 jñānakriyārthaphalarūpatayoruśakti /
BhāgPur, 11, 3, 40.1 yarhy abjanābhacaraṇaiṣaṇayorubhaktyā cetomalāni vidhamed guṇakarmajāni /
BhāgPur, 11, 6, 7.3 yac cintyate 'ntar hṛdi bhāvayuktair mumukṣubhiḥ karmamayorupāśāt //
BhāgPur, 11, 19, 10.1 daṣṭaṃ janaṃ saṃpatitaṃ bile 'smin kālāhinā kṣudrasukhorutarṣam /
Bhāratamañjarī
BhāMañj, 6, 129.1 paśyāmyudagragīrvāṇagrāmavyāptoruvigraham /
BhāMañj, 6, 301.2 garjannurugadāghātairjaghāna ghanavikramaḥ //
BhāMañj, 9, 68.1 taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca /
BhāMañj, 13, 882.1 vikośāśāpalāśe 'sminsaṃsārorusaroruhe /
BhāMañj, 13, 1474.1 hemastanorujaghanāṃ kāñcanīmiva putrikām /
BhāMañj, 14, 138.2 prāvartatoruratnāḍhyaḥ saṃbhāro bahukautukaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 21.1 aṣṭame merudevyāṃ tu nābherjāta urukramaḥ /
Rasaratnasamuccaya
RRS, 3, 159.2 rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /
RRS, 5, 77.1 kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram /
Tantrāloka
TĀ, 16, 205.1 tasmāduruśiṣyamatau śivabhāvanirūḍhivitaraṇasamartham /
Ānandakanda
ĀK, 2, 8, 198.2 rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ //
ĀK, 2, 9, 97.2 yā dugdhakandā vaṭapatrapatrā vicitraparṇoruphalā sudīrghā /
Agastīyaratnaparīkṣā
AgRPar, 1, 20.1 vartulaṃ kuṇṭhakoṇāśraṃ kiṃcid uru napuṃsakam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 35.0 dhartoror antarikṣasya dhartā pṛthivyā dhartā devo devānām amartyas tapojā iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 20.1 tānyevāgre pralīyante bhinnānyurujalena vai /
SkPur (Rkh), Revākhaṇḍa, 192, 13.1 yogayuktau mahātmānāvāsthitāvurutāpasau /
Sātvatatantra
SātT, 2, 26.1 dugdhāmbudhāv ururujāṃ pracikīrṣur īśa ādāya pūrṇakalaśaṃ sudhayā nitāntam /
SātT, 2, 41.1 śatrughnasaṃjña uruvikramaśuddhabuddhiḥ śauryeṇa darpadalano dviṣatāṃ dayāluḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 4.0 ṣaṇ morvīr aṃhasaḥ pāntu dyauś ca pṛthivī cāhaś ca rātriś cāpaś cauṣadhayaścetyavasṛjya //
ŚāṅkhŚS, 1, 14, 4.0 śaṃgayī jīradānū atrasnū apravede urugavyūtī abhayam kṛtāv ity avasāya //
ŚāṅkhŚS, 4, 11, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe 'smin /