Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rasaratnākara
Rājanighaṇṭu
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 102, 3.1 catasro diśaḥ pradiśo ha pañca ṣaḍ urvīr āhū rajaso vimānīḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 20, 9.1 duhrām me pañca pradiśo duhrām urvīr yathābalam /
AVŚ, 4, 26, 3.1 asaṃtāpe sutapasau huve 'ham urvī gambhīre kavibhir namasye /
AVŚ, 8, 9, 16.2 ṣaḍyogaṃ sīram anu sāma sāma ṣaṭ āhur dyāvāpṛthivīḥ ṣaṭ urvīḥ //
AVŚ, 11, 5, 8.1 ācāryas tatakṣa nabhasī ubhe ime urvī gambhīre pṛthivīṃ divaṃ ca /
AVŚ, 13, 1, 46.1 urvīr āsan paridhayo vedir bhūmir akalpata /
AVŚ, 18, 1, 32.1 svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī /
Kāṭhakasaṃhitā
KS, 19, 11, 1.0 dṛśāno rukma urviyā vyadyaud iti rukmaṃ pratimuñceta //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 5, 2.2 citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 3.2 śrotraṃ ta urvy abadhirā bhavāmaḥ /
TB, 1, 2, 1, 4.2 urvīm apaśyaj jagataḥ pratiṣṭhām /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 25.1 dṛśāno rukma urvyā vyadyaud durmarṣam āyuḥ śriye rucānaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 2.1 yat paryapaśyat salilasya madhya urvyā sthānaṃ jagataḥ pratiṣṭhām /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
Ṛgveda
ṚV, 1, 146, 2.2 urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya //
ṚV, 1, 185, 6.1 urvī sadmanī bṛhatī ṛtena huve devānām avasā janitrī /
ṚV, 1, 185, 7.1 urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin /
ṚV, 2, 4, 7.1 sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ /
ṚV, 3, 6, 10.1 sa hotā yasya rodasī cid urvī yajñaṃ yajñam abhi vṛdhe gṛṇītaḥ /
ṚV, 3, 38, 3.2 sam mātrābhir mamire yemur urvī antar mahī samṛte dhāyase dhuḥ //
ṚV, 6, 10, 4.1 ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā /
ṚV, 6, 47, 3.2 ayaṃ ṣaᄆ urvīr amimīta dhīro na yābhyo bhuvanaṃ kac canāre //
ṚV, 6, 68, 9.2 ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā //
ṚV, 10, 12, 3.1 svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī /
ṚV, 10, 14, 16.1 trikadrukebhiḥ patati ṣaḍ urvīr ekam id bṛhat /
ṚV, 10, 88, 14.2 yo mahimnā paribabhūvorvī utāvastād uta devaḥ parastāt //
Buddhacarita
BCar, 3, 31.1 pītaṃ hyanenāpi payaḥ śiśutve kālena bhūyaḥ parisṛptamurvyām /
Mahābhārata
MBh, 1, 30, 5.1 saparvatavanām urvīṃ sasāgaravanām imām /
MBh, 1, 69, 27.2 caturantām imām urvīṃ putro me pālayiṣyati /
MBh, 1, 87, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ praveṣṭum urvīṃ gaganād viprakīrṇaḥ /
MBh, 1, 128, 4.107 tasya pārtho dhvajaṃ chatraṃ dhanuścorvyām apātayat /
MBh, 1, 163, 15.6 nāvaśyāyaḥ papātorvyāṃ tataḥ sasyāni nāruhan /
MBh, 1, 178, 17.19 tāḍitaḥ sa dhanuṣkoṭyā papātorvyāṃ viyanmukhaḥ /
MBh, 3, 83, 112.1 svadharmavijitām urvīṃ prāpya rājīvalocana /
MBh, 3, 163, 18.2 saṃmārjañjaṭhareṇorvīṃ vivartaṃśca muhur muhuḥ //
MBh, 3, 186, 8.2 naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃcana //
MBh, 3, 221, 30.2 cacāla vyanadaccorvī tamobhūtaṃ jagat prabho //
MBh, 5, 110, 7.1 sasāgaravanām urvīṃ saśailavanakānanām /
MBh, 6, 8, 22.1 patamānāni tānyurvyāṃ kurvanti vipulaṃ svanam /
MBh, 6, 43, 2.2 siṃhānām iva saṃhrādo divam urvīṃ ca nādayan //
MBh, 6, 50, 47.3 nipetur urvyāṃ ca tathā vinadanto mahāravān //
MBh, 6, 55, 120.1 bāṇāhatāstūrṇam apetasattvā viṣṭabhya gātrāṇi nipetur urvyām /
MBh, 6, 56, 17.2 vidāryamāṇāni paraśvadhaiśca prāsaiśca khaḍgaiśca nipetur urvyām //
MBh, 6, 110, 13.2 gajāśca sagajārohāḥ petur urvyāṃ mahāmṛdhe //
MBh, 6, 112, 36.2 nipetur urvyāṃ sahitā nādayanto vasuṃdharām //
MBh, 7, 13, 47.2 tasyārjunir dhvajaṃ chatraṃ dhanuścorvyām apātayat //
MBh, 7, 15, 4.2 nipetur urvyāṃ sahasā vātanunnā iva drumāḥ //
MBh, 7, 18, 26.2 hastihastopamāṃścorūñ śarair urvyām apātayat //
MBh, 7, 26, 25.2 saṃchinnānyarjunaśaraiḥ śirāṃsyurvīṃ prapedire //
MBh, 7, 31, 20.1 akṣo bhagno dhvajaśchinnaśchatram urvyāṃ nipātitam /
MBh, 7, 36, 22.2 bāhū dhanuḥ śiraścorvyāṃ smayamāno 'bhyapātayat //
MBh, 7, 64, 40.1 nājānanta śirāṃsyurvyāṃ patitāni nararṣabhāḥ /
MBh, 7, 142, 43.2 sainikā nyapatann urvyāṃ vātanunnā iva drumāḥ //
MBh, 7, 162, 28.2 na diśo na divaṃ norvīṃ na samaṃ viṣamaṃ tathā //
MBh, 7, 164, 97.1 tato niṣpāṇḍavām urvīṃ kariṣyantaṃ yudhāṃ patim /
MBh, 7, 172, 24.1 dahyamānā mahānāgāḥ petur urvyāṃ samantataḥ /
MBh, 7, 172, 68.1 rūpaṃ jyotiḥ śabda ākāśavāyuḥ sparśaḥ svādyaṃ salilaṃ gandha urvī /
MBh, 8, 5, 5.1 divaḥ prapatanaṃ bhānor urvyām iva mahādyuteḥ /
MBh, 8, 12, 58.2 bhallārdhacandrakṣurahiṃsitāni prapetur urvyāṃ nṛśirāṃsy ajasram //
MBh, 8, 19, 28.2 śirāṃsy urvyām adṛśyanta tārāgaṇa ivāmbare //
MBh, 8, 36, 18.2 pratimānaiś ca kumbhaiś ca petur urvyāṃ mahāhave //
MBh, 8, 40, 54.1 nipetur urvyāṃ samare karṇasāyakapīḍitāḥ /
MBh, 8, 51, 51.2 hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpapattanām //
MBh, 8, 55, 7.2 te petur urvyāṃ bahudhā virūpā vātaprabhagnāni yathā vanāni //
MBh, 8, 62, 43.2 nipetur urvyāṃ vyasavaḥ prapātitās tathā yathā vajrahatā mahācalāḥ //
MBh, 8, 66, 32.2 praviddham urvyāṃ nipapāta patribhir dhanaṃjayenottamakuṇḍale 'pi ca //
MBh, 8, 67, 24.2 varāṅgam urvyām apatac camūpater divākaro 'stād iva raktamaṇḍalaḥ //
MBh, 8, 68, 48.1 nabhaḥ paphālātha nanāda corvī vavuś ca vātāḥ paruṣātivelam /
MBh, 9, 8, 27.1 te gajā ghanasaṃkāśāḥ petur urvyāṃ samantataḥ /
MBh, 9, 32, 23.1 hatvā duryodhanaṃ cāpi prayacchorvīṃ sasāgarām /
MBh, 10, 10, 30.2 uccaiḥ pracukrośa ca kauravāgryaḥ papāta corvyāṃ sagaṇo visaṃjñaḥ //
MBh, 12, 7, 40.1 praśādhi tvam imām urvīṃ kṣemāṃ nihatakaṇṭakām /
MBh, 12, 49, 64.2 nimajjantīṃ tadā rājaṃstenorvīti mahī smṛtā //
MBh, 12, 64, 24.1 imām urvīṃ na jayed vikrameṇa devaśreṣṭho 'sau purā ced ameyaḥ /
MBh, 12, 75, 21.2 jayatyavijitām urvīṃ yaśaśca mahad aśnute //
MBh, 12, 160, 56.2 saṃprakṛttottamāṅgāśca petur urvyāṃ mahāsurāḥ //
MBh, 12, 195, 19.1 khaṃ vāyum agniṃ salilaṃ tathorvīṃ samantato 'bhyāviśate śarīrī /
MBh, 12, 226, 26.2 brāhmaṇebhyo dadau cāpi gayaścorvīṃ sapattanām //
MBh, 12, 318, 58.1 āpṛcchāmi nagānnāgān girīn urvīṃ diśo divam /
MBh, 12, 328, 39.2 divaṃ corvīṃ ca madhyaṃ ca tasmād dāmodaro hyaham //
MBh, 13, 52, 18.2 rājā tvam asi śādhyurvīṃ bhṛtyo 'haṃ paravāṃstvayi //
MBh, 13, 96, 36.3 adharmeṇānuśāstūrvīṃ yaste harati puṣkaram //
MBh, 14, 60, 5.2 dṛṣṭvaiva ca papātorvyāṃ so 'pi duḥkhena mūrchitaḥ //
MBh, 14, 74, 17.2 bhṛśāhataḥ papātorvyāṃ na tvenam ajahāt smṛtiḥ //
MBh, 14, 77, 29.2 viṣādārtaḥ papātorvyāṃ mamāra ca mamātmajaḥ //
MBh, 14, 78, 8.2 amṛṣyamāṇā bhittvorvīm ulūpī tam upāgamat //
Manusmṛti
ManuS, 8, 256.1 śirobhis te gṛhītvorvīṃ sragviṇo raktavāsasaḥ /
Rāmāyaṇa
Rām, Ay, 66, 45.2 saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva //
Rām, Ay, 68, 15.2 vahamānau dadarśorvyāṃ putrau vigatacetasau //
Rām, Ay, 82, 3.2 jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati //
Rām, Ki, 42, 62.2 cariṣyathorvīṃ pratiśāntaśatravaḥ sahapriyā bhūtadharāḥ plavaṃgamāḥ //
Rām, Su, 24, 37.2 jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam //
Rām, Yu, 39, 21.2 so 'yam urvyāṃ hataḥ śete mahārhaśayanocitaḥ //
Rām, Yu, 55, 80.2 hastāccāsya paribhraṣṭā papātorvyāṃ mahāgadā //
Rām, Yu, 57, 45.1 kecid ākāśam āviśya kecid urvyāṃ plavaṃgamāḥ /
Rām, Yu, 58, 24.2 devāntako rākṣasarājasūnur gatāsur urvyāṃ sahasā papāta //
Rām, Yu, 59, 99.2 diśaḥ sacandrārkamahāgrahāśca nabhaśca tatrāsa rarāsa corvī //
Rām, Yu, 67, 17.1 kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam /
Saundarānanda
SaundĀ, 2, 52.2 sācalā pracacālorvī taraṅgābhihateva nauḥ //
SaundĀ, 7, 42.1 hṛtāṃ ca saunandakinānuśocan prāptāmivorvīṃ striyamurvaśīṃ tām /
SaundĀ, 11, 49.2 kṣīṇakarmā papātorvīṃ madhyādapsarasāṃ rasan //
SaundĀ, 14, 47.2 sa kṣaṇyate hy apratilabdhamārgaś carannivorvyāṃ bahukaṇṭakāyām //
SaundĀ, 16, 12.1 apāṃ dravatvaṃ kaṭhinatvamurvyā vāyoścalatvaṃ dhruvamauṣṇyamagneḥ /
SaundĀ, 18, 14.1 urvyādikān janmani vedmi dhātūn nātmānamurvyādiṣu teṣu kiṃcit /
SaundĀ, 18, 14.1 urvyādikān janmani vedmi dhātūn nātmānamurvyādiṣu teṣu kiṃcit /
Agnipurāṇa
AgniPur, 4, 14.2 sahasrabāhuḥ sarvorvīpatiḥ sa mṛgayāṃ gataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 7.1 urvyūrumadhye tadvedhāt sakthiśoṣo 'srasaṃkṣayāt /
AHS, Śār., 4, 44.1 apālāpau sthapanyurvyaścatasro lohitāni ca /
AHS, Śār., 4, 60.1 teṣāṃ viṭapakakṣādhṛgurvyaḥ kūrcaśirāṃsi ca /
AHS, Nidānasthāna, 7, 11.2 vastinetrāśmaloṣṭorvītalacailādighaṭṭanāt //
Daśakumāracarita
DKCar, 2, 8, 21.0 tadarthānuṣṭhānena cāvarjitaśaktisiddhir askhalitaśāsanaḥ śādhi ciramudadhimekhalāmurvīm iti //
Kirātārjunīya
Kir, 7, 27.1 bhūbhartuḥ samadhikam ādadhe tadorvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ /
Kir, 13, 30.2 nipatantam ivoṣṇaraśmim urvyāṃ valayībhūtataruṃ dharāṃ ca mene //
Kūrmapurāṇa
KūPur, 1, 18, 25.2 aṃśāṃśenāvatīryorvyāṃ svaṃ prāpa paramaṃ padam //
KūPur, 1, 26, 18.2 śaptāśca gautamenorvyāṃ na saṃbhāṣyā dvijottamaiḥ //
KūPur, 2, 41, 22.2 cakarṣa lāṅgalenorvīṃ bhittvādṛśyata śobhanaḥ //
Liṅgapurāṇa
LiPur, 1, 29, 27.2 ṛṣiṇā gautamenorvyāṃ kruddhena vinipātitam //
LiPur, 1, 38, 8.2 kṛtvā corvīṃ prayatnena nimnonnatavivarjitām //
Matsyapurāṇa
MPur, 41, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ [... au3 Zeichenjh] urvīṃ gaganādviprakīrṇaḥ /
MPur, 136, 38.2 śirāṃsyurvyāṃ patanti sma girikūṭā ivātyaye //
MPur, 152, 34.2 tau dānavābhyāṃ viṣamaiḥ prahārairnipetururvyāṃ ghanapāvakābhau //
MPur, 160, 26.1 gatāsuḥ sa papātorvyāṃ pralaye bhūdharo yathā /
MPur, 167, 1.3 pracchādya salilenorvīṃ haṃso nārāyaṇastadā //
Meghadūta
Megh, Pūrvameghaḥ, 22.2 jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam //
Megh, Pūrvameghaḥ, 41.2 saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo mā ca bhūr viklavāstāḥ //
Suśrutasaṃhitā
Su, Sū., 6, 8.2 śītāṃśuḥ kledayatyurvīṃ vivasvān śoṣayaty api /
Su, Śār., 1, 4.5 teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā //
Viṣṇupurāṇa
ViPur, 1, 4, 42.2 uddharorvīm ameyātmañ śaṃ no dehyabjalocana //
ViPur, 2, 4, 96.1 pañcāśatkoṭivistārā seyamurvī mahāmune /
ViPur, 2, 9, 12.2 anabhragatamevorvyāṃ sadyaḥ kṣipati raśmibhiḥ //
ViPur, 2, 13, 73.3 so 'pi rājāvatīryorvyāṃ tatpādau jagṛhe tvaran //
ViPur, 2, 14, 9.2 viṣṇoraṃśo jaganmohanāśāyorvīmupāgataḥ //
ViPur, 3, 16, 14.2 urvyāṃ ca tilavikṣepādyātudhānānnivārayet //
ViPur, 3, 17, 14.1 tvamurvī salilaṃ vahnirvāyurākāśameva ca /
ViPur, 4, 3, 49.1 sagaro 'pi svam adhiṣṭhānam āgamya askhalitacakraḥ saptadvīpavatīm imām urvīṃ praśaśāsa //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 24, 69.1 sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃśca vrātyamlecchaśūdrādayo bhokṣyanti //
ViPur, 5, 1, 3.2 aṃśāṃśenāvatīryorvyāṃ tatra tāni mune vada //
ViPur, 5, 1, 33.2 svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim //
ViPur, 5, 4, 8.1 kimurvyāmavanīpālā madbāhubalabhīravaḥ /
ViPur, 5, 23, 28.3 vākyaṃ namati caivorvī yuṣmatpādaprapīḍitā //
ViPur, 5, 23, 39.1 rājyamurvī balaṃ kośo mitrapakṣastathātmajāḥ /
ViPur, 5, 25, 2.1 niṣpāditorukāryasya kāryeṇorvīvicāriṇaḥ /
ViPur, 5, 26, 10.2 nirjitaḥ pātitaścorvyāṃ līlayaiva sa cakriṇā //
ViPur, 5, 31, 11.2 vāsyate yasya puṣpotthagandhenorvī triyojanam //
ViPur, 5, 35, 26.2 adya niṣkauravāmurvīṃ kṛtvā yāsyāmi tatpurīm //
ViPur, 6, 4, 15.1 praṇaṣṭe gandhatanmātre bhavaty urvī jalātmikā /
ViPur, 6, 4, 29.1 urvī mahāṃśca jagataḥ prānte 'ntar bāhyatas tathā //
Śatakatraya
ŚTr, 3, 106.1 pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikṣyam akṣayyam annaṃ vistīrṇaṃ vastram āśādaśakam acapalaṃ talpam asvalpam urvīm /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 18.2 parādravat prāṇaparīpsururvyāṃ yāvadgamaṃ rudrabhayādyathā kaḥ //
BhāgPur, 1, 16, 23.1 arakṣyamāṇāḥ striya urvi bālān śocasyatho puruṣādairivārtān /
BhāgPur, 1, 18, 5.2 yāvadīśo mahān urvyām ābhimanyava ekarāṭ //
BhāgPur, 3, 1, 17.2 anvākramat puṇyacikīrṣayorvyām adhiṣṭhito yāni sahasramūrtiḥ //
BhāgPur, 3, 1, 26.2 āsāta urvyāḥ kuśalaṃ vidhāya kṛtakṣaṇau kuśalaṃ śūragehe //
BhāgPur, 3, 3, 1.3 nipātya tuṅgād ripuyūthanāthaṃ hataṃ vyakarṣad vyasum ojasorvyām //
BhāgPur, 3, 8, 3.1 āsīnam urvyāṃ bhagavantam ādyaṃ saṃkarṣaṇaṃ devam akuṇṭhasattvam /
BhāgPur, 3, 13, 48.1 sa itthaṃ bhagavān urvīṃ viṣvaksenaḥ prajāpatiḥ /
BhāgPur, 4, 13, 48.2 vicikyururvyāmatiśokakātarā yathā nigūḍhaṃ puruṣaṃ kuyoginaḥ //
BhāgPur, 4, 21, 19.2 ūcivānidamurvīśaḥ sadaḥ saṃharṣayanniva //
BhāgPur, 10, 1, 22.2 sa yāvadurvyā bharamīśvareśvaraḥ svakālaśaktyā kṣapayaṃścaredbhuvi //
Bhāratamañjarī
BhāMañj, 1, 617.1 vitīrya kaśyapāyorvīṃ vrajantaṃ jaladhestaṭīm /
Garuḍapurāṇa
GarPur, 1, 53, 8.1 nidhānamurvyāṃ kurute nidhiḥ so 'pyekapūruṣaḥ /
Hitopadeśa
Hitop, 4, 143.2 urvīm uddāmasasyāṃ janayatu visṛjan vāsavo vṛṣṭim iṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivat prīṇanaṃ vipramukhyāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
Rasaratnākara
RRĀ, V.kh., 1, 1.1 yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 1.2 avanirudadhivastrā gauḥ kṣamā kṣauṇir urvī kurapi vasumatīrā kāśyapī ratnagarbhā //
Āryāsaptaśatī
Āsapt, 2, 113.1 iha vahati bahu mahodadhivibhūṣaṇā mānagarvam iyam urvī /
Haribhaktivilāsa
HBhVil, 2, 202.2 bhakṣayitvā śayītorvyāṃ devadevasya sannidhau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 189, 12.1 saparvatavanām urvīṃ samudraparimekhalām /