Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bījanighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 18, 3, 23.2 martāsaś cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 5, 6.0 athāraṇī ādatte urvaśy asi āyur asi purūravā iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 13.1 urvaśy asīty adharāraṇim ādatte /
Kauśikasūtra
KauśS, 9, 1, 20.1 paścāt prajananām urvaśy asīty āyur asīti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 30.0 urvaśy asīty adharāraṇiṃ tayoḥ //
Kāṭhakasaṃhitā
KS, 8, 10, 8.0 urvaśī vai purūravasy āsīt //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 1.3 urvaśy asi /
MS, 1, 6, 12, 54.0 purūravā vā aiḍa urvaśīm avindata devīm //
MS, 2, 8, 10, 35.0 urvaśī ca pūrvacittiś cāpsarasau //
Taittirīyasaṃhitā
TS, 1, 3, 7, 1.10 urvaśy asy āyur asi purūravāḥ /
TS, 4, 4, 3, 2.3 ayam upary arvāgvasus tasya tārkṣyaś cāriṣṭanemiś ca senānigrāmaṇyāv urvaśī ca pūrvacittiś cāpsarasau vidyuddhetir avasphūrjan prahetis tebhyo namas te no mṛḍayantu te yam //
TS, 6, 3, 5, 3.2 urvaśy asy āyur asīty āha /
Vasiṣṭhadharmasūtra
VasDhS, 30, 11.1 namo 'stu mitrāvaruṇayor urvaśyātmajāya śatayātave vasiṣṭhāya vasiṣṭhāyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 2.3 urvaśy asi /
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 8.1 tayor adhy urvaśyasīty udakkūlāṃ pratyakprajananām adharāraṇim //
Āpastambaśrautasūtra
ĀpŚS, 7, 12, 13.1 urvaśy asīty adharāraṇim ādatte /
Ṛgveda
ṚV, 4, 2, 18.2 martānāṃ cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ //
ṚV, 5, 41, 19.1 abhi na iᄆā yūthasya mātā sman nadībhir urvaśī vā gṛṇātu /
ṚV, 5, 41, 19.2 urvaśī vā bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ //
ṚV, 7, 33, 11.1 utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ /
ṚV, 10, 95, 10.2 janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrgham āyuḥ //
ṚV, 10, 95, 17.1 antarikṣaprāṃ rajaso vimānīm upa śikṣāmy urvaśīṃ vasiṣṭhaḥ /
Buddhacarita
BCar, 11, 15.1 aiḍaśca rājā tridivaṃ vigāhya nītvāpi devīṃ vaśamurvaśīṃ tām /
Mahābhārata
MBh, 1, 40, 10.2 tathā sa rājanyavaro vijahrivān yathorvaśīṃ prāpya purā purūravāḥ //
MBh, 1, 57, 69.25 agastyaśca vasiṣṭhaśca urvaśyāṃ janitāvubhau /
MBh, 1, 59, 47.4 ghṛtasthalā ghṛtācī ca viśvāsī corvaśī tathā //
MBh, 1, 68, 11.26 adhyuvāsa ciraṃ kālam urvaśyā sahitaḥ purā /
MBh, 1, 68, 67.1 urvaśī pūrvacittiśca sahajanyā ca menakā /
MBh, 1, 69, 4.3 purā naravaraḥ putra urvaśyāṃ janitastadā /
MBh, 1, 70, 21.1 sa hi gandharvalokastha urvaśyā sahito virāṭ /
MBh, 1, 70, 22.2 dṛḍhāyuśca vanāyuśca śrutāyuścorvaśīsutāḥ //
MBh, 1, 114, 51.3 urvaśī caiva rājendra nanṛtur gītanisvanaiḥ //
MBh, 1, 114, 54.3 urvaśyekādaśītyetā jagur āyatalocanāḥ //
MBh, 2, 4, 34.6 gāyanti ca pranṛtyanti urvaśyādyapsarogaṇaiḥ //
MBh, 2, 7, 21.2 rambhorvaśyatha menakā /
MBh, 2, 10, 11.1 viśvācī sahajanyā ca pramlocā urvaśī irā /
MBh, 2, 10, 11.2 pramlocāpyurvaśī caiva iḍā citrā vibhāvarī /
MBh, 3, 44, 29.2 urvaśī miśrakeśī ca ḍuṇḍur gaurī varūthinī //
MBh, 3, 110, 14.1 tasya retaḥ pracaskanda dṛṣṭvāpsarasam urvaśīm /
MBh, 4, 2, 21.4 śapto 'ham āsaṃ pūrvaṃ vai urvaśyā kāraṇāntare /
MBh, 4, 2, 26.3 urvaśyā api śāpena prāpto 'smi nṛpa ṣaṇḍatām /
MBh, 5, 115, 14.1 yathā bhūmyāṃ bhūmipatir urvaśyāṃ ca purūravāḥ /
MBh, 12, 29, 61.2 gaṅgā bhāgīrathī tasmād urvaśī hyabhavat purā //
MBh, 12, 319, 20.2 urvaśī pūrvacittiśca yaṃ nityam upasevate /
MBh, 12, 319, 23.1 urvaśyā vacanaṃ śrutvā śukaḥ paramadharmavit /
MBh, 13, 20, 19.1 athorvarā miśrakeśī rambhā caivorvaśī tathā /
MBh, 13, 26, 43.1 urvaśīkṛttikāyoge gatvā yaḥ susamāhitaḥ /
MBh, 13, 151, 10.1 urvaśī menakā rambhā miśrakeśī alambuṣā /
Rāmāyaṇa
Rām, Ār, 46, 18.2 caraṇenābhihatyeva purūravasam urvaśī //
Saundarānanda
SaundĀ, 7, 38.2 tathorvaśīmapsarasaṃ vicintya rājarṣirunmādam agacchad aiḍaḥ //
SaundĀ, 7, 42.1 hṛtāṃ ca saunandakinānuśocan prāptāmivorvīṃ striyamurvaśīṃ tām /
Amarakośa
AKośa, 1, 61.2 striyāṃ bahuṣvapsarasaḥ svarveśyā urvaśīmukhāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 111.1 sa ca tvām urvaśīrūpām eko drakṣyati nāparaḥ /
BKŚS, 5, 37.1 urvaśīmenakārambhācitralekhākratusthalāḥ /
BKŚS, 11, 44.2 norvaśīm api paśyet saḥ kuto madanamañjukām //
BKŚS, 18, 547.1 rūpayauvanasaubhāgyair garvitām urvaśīm api /
Harivaṃśa
HV, 20, 44.3 urvaśyāṃ jajñire yasya putrāḥ sapta mahātmanaḥ //
HV, 21, 4.2 urvaśī varayāmāsa hitvā mānaṃ yaśasvinī //
HV, 21, 8.2 urvaśyā sahito rājā reme paramayā mudā //
HV, 21, 10.3 dṛḍhāyuś ca vanāyuś ca śatāyuś corvaśīsutāḥ //
Kūrmapurāṇa
KūPur, 1, 21, 2.2 śatāyuśca śrutāyuśca divyāścaivorvaśīsutāḥ //
KūPur, 1, 22, 6.2 apaśyadurvaśīṃ devīṃ gāyantīṃ madhurasvanām //
KūPur, 1, 22, 9.1 kālāt prabuddho rājā tāmurvaśīṃ prāha śobhanām /
KūPur, 1, 22, 21.2 urvaśīṃ tāṃ manaścakre tasyā eveyamarhati //
KūPur, 1, 22, 25.1 ākramya himavatpārśvamurvaśīdarśanotsukaḥ /
KūPur, 1, 22, 27.1 saṃsmarannurvaśīvākyaṃ tasyāṃ saṃsaktamānasaḥ /
KūPur, 1, 22, 32.1 athorvaśī rājavaryaṃ ratānte vākyamabravīt /
KūPur, 1, 22, 36.1 tatorvaśī kāmarūpā rājñe svaṃ rūpamutkaṭam /
KūPur, 1, 22, 46.1 urvaśyāṃ ca mahāvīryāḥ sapta devasutopamāḥ /
KūPur, 1, 35, 25.1 urvaśīpuline ramye vipule haṃsapāṇḍure /
KūPur, 1, 40, 15.1 anumlocā ghṛtācī ca viśvācī corvaśī tathā /
Liṅgapurāṇa
LiPur, 1, 55, 33.1 anumlocā ghṛtācī ca viśvācī corvaśī tathā /
LiPur, 1, 55, 60.2 urvaśī pūrvacittiś ca tathaivāpsarasāvubhe //
LiPur, 1, 66, 58.2 śrutāyuś ca śatāyuś ca divyāścaivorvaśīsutāḥ //
LiPur, 1, 82, 71.1 urvaśī menakā caiva raṃbhā ratitilottamāḥ /
LiPur, 1, 97, 30.2 urvaśyādyā mayā nītā nāryaḥ kārāgṛhāntaram //
Matsyapurāṇa
MPur, 13, 48.2 veṇāyāmamṛtā nāma badaryāmurvaśī tathā //
MPur, 22, 65.2 kubjābhraṃ tu tathā tīrthamurvaśīpulinaṃ tathā //
MPur, 24, 12.2 urvaśī yasya patnītvamagamadrūpamohitā //
MPur, 24, 19.2 kumāravanamāśritya viyogādurvaśībhavāt //
MPur, 24, 23.2 keśinā dānavendreṇa citralekhāmathorvaśīm //
MPur, 24, 25.2 mitratvam agamad devair dadāv indrāya corvaśīm //
MPur, 24, 28.2 menakāmurvaśīṃ rambhāṃ nṛtyateti tadādiśat //
MPur, 24, 29.1 nanarta salayaṃ tatra lakṣmīrūpeṇa corvaśī /
MPur, 24, 32.1 tatastamurvaśī gatvā bhartāramakarocciram /
MPur, 24, 32.2 śāpānte bharatasyātha urvaśī budhasūnutaḥ //
MPur, 61, 26.2 urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati //
MPur, 61, 27.1 tataḥ kāmayamānena mitreṇāhūya sorvaśī /
MPur, 69, 59.2 ābhīrakanyātikutūhalena saivorvaśī samprati nākapṛṣṭhe //
MPur, 106, 36.1 urvaśīṃ tu sadā paśyetsvargaloke narottama /
MPur, 106, 37.2 urvaśīsadṛśīnāṃ tu kanyānāṃ labhate śatam //
MPur, 115, 5.2 urvaśī saṃmatā tyaktvā sarvabhāvena taṃ nṛpam //
MPur, 126, 19.1 apsarāḥ pūrvacittiśca gandharvā hyurvaśī ca yā /
MPur, 161, 75.2 cārukeśī ghṛtācī ca menakā corvaśī tathā //
Viṣṇupurāṇa
ViPur, 2, 10, 13.1 aṃśukāśyapatārkṣyāstu mahāpadmastathorvaśī /
ViPur, 4, 5, 12.1 urvaśīdarśanād udbhūtabījaprapātayos tayoḥ sakāśād vasiṣṭho deham aparaṃ lebhe //
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
ViPur, 4, 6, 40.1 subhru tvām aham abhikāmo 'smi prasīdānurāgam udvahetyuktā lajjāvakhaṇḍitam urvaśī taṃ prāha //
ViPur, 4, 6, 49.1 urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra //
ViPur, 4, 6, 50.1 vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat //
ViPur, 4, 6, 51.1 tataścorvaśīpurūravasoḥ samayavid viśvāvasur gandharvasamaveto niśi śayanābhyāśād ekam uraṇakaṃ jahāra //
ViPur, 4, 6, 52.1 tasyākāśe nīyamānasyorvaśī śabdam aśṛṇot //
ViPur, 4, 6, 59.1 tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā //
ViPur, 4, 6, 61.1 rājāpi ca tau meṣāvādāyātihṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa //
ViPur, 4, 6, 63.1 kurukṣetre cāmbhojasarasyanyābhiś catasṛbhir apsarobhiḥ samavetām urvaśīṃ dadarśa //
ViPur, 4, 6, 65.1 āha corvaśī //
ViPur, 4, 6, 73.1 kumāraṃ cāyuṣam asmai corvaśī dadau //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 6, 80.1 vahnisthālī mayaiṣānītā norvaśīti //
ViPur, 4, 6, 83.1 mamorvaśīsālokyaprāptyartham agnisthālī gandharvair dattā sā ca mayāṭavyāṃ parityaktā //
ViPur, 4, 6, 92.1 urvaśīsālokyaṃ phalam abhisaṃdhitavān //
ViPur, 4, 6, 93.1 tenaiva cāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā sahāviyogam avāpa //
ViPur, 4, 19, 65.1 satyadhṛter varāpsarasam urvaśīṃ dṛṣṭvā retaḥ skannaṃ śarastambe papāta //
Abhidhānacintāmaṇi
AbhCint, 2, 97.1 svaḥsvargivadhvo 'psarasaḥ svarveśyā urvaśīmukhāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 6.1 rūpābhikāmo gandharvān strīkāmo 'psara urvaśīm /
BhāgPur, 11, 4, 15.2 urvaśīm apsaraḥśreṣṭhāṃ puraskṛtya divaṃ yayuḥ //
Bījanighaṇṭu
BījaN, 1, 60.2 urvaśī caindriṇī līlā kaṅkālī mekhalā śacī //
BījaN, 1, 66.0 urvaśyālaṃkṛto haṃso haṃsendumastakoddhṛtaḥ hūṃ //
Garuḍapurāṇa
GarPur, 1, 58, 16.1 aṃśuśca kāśyapastārkṣyo mahāpadmastathorvaśī /
GarPur, 1, 139, 3.1 budhaputrādathorvaśyāṃ ṣaṭ putrāstu śrutātmakaḥ /
GarPur, 1, 140, 21.1 kṛpaḥ kṛpī satyadhṛterurvaśyāṃ vīryahānitaḥ /
Kathāsaritsāgara
KSS, 3, 3, 5.2 urvaśī nāma kāmasya mohanāstramivāparam //
KSS, 3, 3, 9.2 urvaśīhṛtacittaḥ sansthito virahaniḥsahaḥ //
KSS, 3, 3, 10.2 dāpaya tvaritaṃ tasmai rājñe tāmurvaśīṃ mune //
KSS, 3, 3, 14.2 urvaśīṃ dāpayāmāsa sa purūravase tataḥ //
KSS, 3, 3, 15.1 tadabhūdurvaśīdānaṃ nirjīvakaraṇaṃ divaḥ /
KSS, 3, 3, 15.2 urvaśyāstu tadevāsīnmṛtasaṃjīvanauṣadham //
KSS, 3, 3, 17.1 tato 'napāyinau tau dvāvurvaśī ca nṛpaśca saḥ /
KSS, 3, 3, 22.1 jāne 'hamurvaśī saṅgāttadyadvetti na tumburuḥ /
KSS, 3, 3, 23.2 urvaśyā te viyogaḥ syād ā kṛṣṇārādhanāditi //
KSS, 3, 3, 24.1 śrutaśāpaśca gatvaiva tamurvaśyai purūravāḥ /
KSS, 3, 3, 25.2 adṛṣṭaistena bhūpena gandharvairurvaśī kila //
KSS, 3, 3, 27.1 urvaśī tu viyogārtā gandharvaviṣayasthitā /
KSS, 3, 3, 29.2 tatprasādena gandharvā mumucustasya corvaśīm //
KSS, 3, 3, 31.1 ityuktvā virate rājñi śrutorvaśyanurāgayā /
Skandapurāṇa
SkPur, 25, 11.1 urvaśī caiva rambhā ca ghṛtācī pūrvacittyapi /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 10.0 urvaśīlokam āpnoti antakāle tu saḥ pumān //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 47.2 nṛtyanti ca puraḥ śambhor urvaśyādyāḥ surastriyaḥ //
Haribhaktivilāsa
HBhVil, 5, 203.3 mukhyāḥ śreṣṭhāḥ urvaśyādyā apsarasaś ca smaret /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 26.2 urvaśyādīni ratnāni mama darśaya gopate //
SkPur (Rkh), Revākhaṇḍa, 46, 31.1 urvaśyādyā apsaraso gītavāditrayogataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 14.2 uvāca bhagavañchāpaṃ purā dattvorvaśī mama //
SkPur (Rkh), Revākhaṇḍa, 192, 88.2 urvaśī nāma kalyāṇī bhaviṣyati varāpsarāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 95.1 yā ceyamurvaśī mattaḥ samudbhūtā puraṃdara tretāgnihetubhūteyaṃ evaṃ prāpya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 193, 4.2 darśayātmānamakhilaṃ darśiteyaṃ yathorvaśī //
SkPur (Rkh), Revākhaṇḍa, 193, 57.2 nīyatāmurvaśī bhadrā yatrāsau tridaśeśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 63.1 ādāya corvaśīṃ bhūyo devarājamupāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 2.1 dṛṣṭvā cāpsarasaṃ puṇyām urvaśīṃ kamalānanām /
SkPur (Rkh), Revākhaṇḍa, 198, 87.1 veṇāyāmamṛtā nāma badaryāmurvaśī tathā /