Occurrences

Mahābhārata
Harivaṃśa
Viṣṇupurāṇa
Bījanighaṇṭu
Kathāsaritsāgara

Mahābhārata
MBh, 1, 68, 11.26 adhyuvāsa ciraṃ kālam urvaśyā sahitaḥ purā /
MBh, 1, 70, 21.1 sa hi gandharvalokastha urvaśyā sahito virāṭ /
MBh, 4, 2, 21.4 śapto 'ham āsaṃ pūrvaṃ vai urvaśyā kāraṇāntare /
Harivaṃśa
HV, 21, 8.2 urvaśyā sahito rājā reme paramayā mudā //
Viṣṇupurāṇa
ViPur, 4, 6, 50.1 vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 6, 93.1 tenaiva cāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā sahāviyogam avāpa //
Bījanighaṇṭu
BījaN, 1, 66.0 urvaśyālaṃkṛto haṃso haṃsendumastakoddhṛtaḥ hūṃ //
Kathāsaritsāgara
KSS, 3, 3, 23.2 urvaśyā te viyogaḥ syād ā kṛṣṇārādhanāditi //