Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Rājanighaṇṭu
Ānandakanda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 12, 20, 2.2 ulūkayātuṁ bhṛmalo yasya yātus tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 3.3 ulūkayātuṁ bhṛmalo yasya yātus tam atrāpi pra daha jātavedaḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 29, 1.1 amūn hetiḥ patatriṇī ny etu yad ulūko vadati mogham etat /
AVŚ, 6, 29, 2.2 kapotolūkābhyām apadaṃ tad astu //
AVŚ, 8, 4, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 6.1 haṃsabhāsabarhiṇacakravākapracalākakākolūkamaṇḍūkaḍiḍḍikaḍerikāśvababhrunakulādīnāṃ vadhe śūdravat //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 26.0 ulūke me śvabhyaśaḥ //
Kauśikasūtra
KauśS, 4, 11, 28.0 pratikṛtim āvalekhanīṃ dārbhyūṣeṇa bhāṅgajyena kaṇṭakaśalyayolūkapattrayāsitālakāṇḍayā hṛdaye vidhyati //
Mānavagṛhyasūtra
MānGS, 2, 17, 1.7 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
Pāraskaragṛhyasūtra
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
Vasiṣṭhadharmasūtra
VasDhS, 23, 30.1 śvakukkuṭagrāmyaśūkarakaṅkagṛdhrabhāsapārāvatamānuṣakākolūkamāṃsādane saptarātram upavāso niṣpurīṣībhāvo ghṛtaprāśaḥ punaḥsaṃskāraś ca //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 19.0 śvagardabhanādāḥ salāvṛkyekasṛkolūkaśabdāḥ sarve vāditraśabdā rodanagītasāmaśabdāś ca //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 5, 1.0 kapotolūkābhyām upaveśane //
Ṛgveda
ṚV, 7, 104, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
ṚV, 10, 165, 4.1 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
Arthaśāstra
ArthaŚ, 14, 2, 42.1 ulūkagṛdhravasābhyām uṣṭracarmopānahāvabhyajya vaṭapattraiḥ praticchādya pañcāśadyojanānyaśrānto gacchati //
ArthaŚ, 14, 2, 43.1 śyenakaṅkakākagṛdhrahaṃsakrauñcavīcīrallānāṃ majjāno retāṃsi vā yojanaśatāya siṃhavyāghradvīpakākolūkānāṃ majjāno retāṃsi vā //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 6.1 trirātropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 17.1 ulūkavāgulīpucchapurīṣajānvasthicūrṇapūrṇāhibhastrā pakṣiṇām antardhānam //
ArthaŚ, 14, 3, 77.2 brāhmaṇānāṃ śvapākānāṃ kākolūkasya cāharet /
Carakasaṃhitā
Ca, Sū., 27, 36.2 śaśaghnī madhuhā bhāso gṛdhrolūkakuliṅgakāḥ //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Indr., 5, 29.1 gṛdhrolūkaśvakākādyaiḥ svapne yaḥ parivāryate /
Lalitavistara
LalVis, 7, 1.26 kākolūkagṛdhravṛkaśṛgālaśabdāścāntarhitā abhūvan /
Mahābhārata
MBh, 1, 2, 53.2 ulūkadūtāgamanaṃ parvāmarṣavivardhanam //
MBh, 1, 2, 150.1 yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati /
MBh, 1, 2, 180.7 tataḥ kākān bahūn rātrau dṛṣṭvolūkena hiṃsitān /
MBh, 1, 28, 19.1 ulūkaśvasanābhyāṃ ca nimeṣeṇa ca pakṣiṇā /
MBh, 1, 60, 55.1 ulūkān suṣuve kākī śyenī śyenān vyajāyata /
MBh, 1, 177, 20.1 ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau /
MBh, 3, 170, 45.2 jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca //
MBh, 3, 191, 4.1 asti khalu himavati prākārakarṇo nāmolūkaḥ /
MBh, 3, 191, 5.1 sa mām aśvo bhūtvā tatrāvahad yatra babhūvolūkaḥ //
MBh, 3, 191, 8.1 sa evam ukto rājarṣir indradyumnaḥ punastam ulūkam abravīt /
MBh, 3, 191, 10.1 tata indradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva //
MBh, 3, 191, 25.1 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ //
MBh, 5, 46, 8.2 durmukho duḥsahaḥ karṇa ulūko 'tha viviṃśatiḥ //
MBh, 5, 56, 23.1 ulūkaṃ cāpi kaitavyaṃ ye ca sārasvatā gaṇāḥ /
MBh, 5, 157, 2.2 āhūyopahvare rājann ulūkam idam abravīt //
MBh, 5, 157, 3.1 ulūka gaccha kaitavya pāṇḍavān sahasomakān /
MBh, 5, 157, 16.2 ulūka madvaco brūyā asakṛd bhīmasenakam //
MBh, 5, 158, 3.2 ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ /
MBh, 5, 158, 22.2 abhyāvṛtya punar jiṣṇum ulūkaḥ pratyabhāṣata //
MBh, 5, 159, 1.2 ulūkastvarjunaṃ bhūyo yathoktaṃ vākyam abravīt /
MBh, 5, 161, 1.2 ulūkasya vacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ /
MBh, 5, 187, 25.1 nandāśrame mahārāja tatolūkāśrame śubhe /
MBh, 6, 43, 75.1 cedirāṭ samare rājann ulūkaṃ samabhidravat /
MBh, 6, 43, 75.2 ulūkaścāpi taṃ bāṇair niśitair lomavāhibhiḥ //
MBh, 6, 68, 5.1 sahadevastu śakunim ulūkaṃ ca mahāratham /
MBh, 6, 75, 7.2 ulūkasya samādeśaṃ yad dadāsi ca hṛṣṭavat //
MBh, 6, 103, 35.2 ghātayiṣyāmi gāṅgeyam ityulūkasya saṃnidhau //
MBh, 7, 129, 15.1 ulūkāścāpyadṛśyanta śaṃsanto vipulaṃ bhayam /
MBh, 7, 146, 32.2 ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ //
MBh, 7, 146, 33.1 tam ulūkastathā viddhvā vāsudevam atāḍayat /
MBh, 7, 146, 35.2 ulūkasya rathaṃ tūrṇam āruroha viśāṃ pate //
MBh, 7, 165, 80.2 ulūkaḥ prādravat tatra dṛṣṭvā droṇaṃ nipātitam //
MBh, 8, 7, 15.2 netrābhyāṃ śakuniḥ śūra ulūkaś ca mahārathaḥ //
MBh, 8, 18, 1.3 ulūko 'bhyapatat tūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 18, 2.2 ulūkaṃ tāḍayāmāsa vajreṇendra ivācalam //
MBh, 8, 18, 3.1 ulūkas tu tataḥ kruddhas tava putrasya saṃyuge /
MBh, 8, 18, 6.1 ulūkas taṃ tu viṃśatyā viddhvā hemavibhūṣitaiḥ /
MBh, 8, 18, 8.2 ulūkaṃ pañcabhir bāṇair ājaghāna stanāntare //
MBh, 8, 18, 9.1 ulūkas tasya bhallena tailadhautena māriṣa /
MBh, 8, 18, 11.1 taṃ nirjitya raṇe rājann ulūkas tvarito yayau /
MBh, 8, 31, 12.1 teṣāṃ prapakṣe śakunir ulūkaś ca mahārathaḥ /
MBh, 8, 32, 52.2 ulūkaṃ ca patatriṃ ca cakāra virathāv ubhau //
MBh, 8, 38, 1.3 ulūkaḥ saubalaś caiva rājā ca saha sodaraiḥ //
MBh, 8, 44, 12.2 ulūkaṃ samare rājan sahadevaḥ samabhyayāt //
MBh, 8, 44, 40.1 ulūkas tu raṇe kruddhaḥ sahadevena vāritaḥ /
MBh, 8, 44, 41.1 ulūkas tu tato yānād avaplutya viśāṃ pate /
MBh, 8, 44, 45.2 āruroha rathaṃ tūrṇam ulūkasya mahārathaḥ /
MBh, 9, 1, 25.3 ulūkaḥ puruṣavyāghra kaitavyo dṛḍhavikramaḥ //
MBh, 9, 7, 32.1 mādrīputrau tu śakunim ulūkaṃ ca mahārathau /
MBh, 9, 10, 32.1 ulūkaśca patatrī ca śakuniścāpi saubalaḥ /
MBh, 9, 21, 25.1 ulūkastu maheṣvāsaṃ nakulaṃ yuddhadurmadam /
MBh, 9, 26, 16.2 ulūkaḥ śakuniścaiva kṛtavarmā ca sātvataḥ //
MBh, 9, 27, 2.3 ulūkaśca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ //
MBh, 9, 27, 26.1 ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ /
MBh, 9, 27, 29.2 ulūkasya mahārāja bhallenāpāharacchiraḥ //
MBh, 9, 43, 26.1 ulūkavadanāḥ kecid gṛdhragomāyudarśanāḥ /
MBh, 9, 44, 74.1 kūrmakukkuṭavaktrāśca śaśolūkamukhāstathā /
MBh, 9, 44, 76.2 nakulolūkavaktrāśca śvavaktrāśca tathāpare //
MBh, 10, 1, 36.2 so 'paśyat sahasāyāntam ulūkaṃ ghoradarśanam //
MBh, 12, 37, 18.2 kaṅko madguśca gṛdhrāśca kākolūkaṃ tathaiva ca //
MBh, 12, 136, 32.2 ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram //
MBh, 12, 136, 33.1 gatasya viṣayaṃ tasya nakulolūkayostadā /
MBh, 12, 136, 37.2 ulūkaśceha tiṣṭhantaṃ mārjāraḥ pāśasaṃkṣayāt //
MBh, 12, 136, 52.1 idaṃ hi nakulolūkaṃ pāpabuddhyabhitaḥ sthitam /
MBh, 12, 136, 73.1 ulūkāccaiva māṃ rakṣa kṣudraḥ prārthayate hi mām /
MBh, 12, 136, 82.2 tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān //
MBh, 12, 136, 112.2 kṣaṇena nakulolūkau nairāśyaṃ jagmatustadā //
MBh, 12, 136, 114.2 ulūkanakulau tūrṇaṃ jagmatuḥ svaṃ svam ālayam //
MBh, 12, 139, 30.1 ulūkapakṣadhvajibhir devatāyatanair vṛtam /
MBh, 12, 274, 39.1 ūrdhvakeśo 'tilomāṅgaḥ śyenolūkastathaiva ca /
MBh, 13, 4, 50.2 ulūko yamadūtaśca tatharṣiḥ saindhavāyanaḥ //
MBh, 13, 127, 6.1 ulūkavadanair bhīmaiḥ śyenabhāsamukhaistathā /
MBh, 16, 3, 5.1 anukurvann ulūkānāṃ sārasā virutaṃ tathā /
Manusmṛti
ManuS, 11, 132.2 śvagodholūkakākāṃś ca śūdrahatyāvrataṃ caret //
ManuS, 12, 76.1 vividhāś caiva sampīḍāḥ kākolūkaiś ca bhakṣaṇam /
Rāmāyaṇa
Rām, Ay, 106, 2.1 biḍālolūkacaritām ālīnanaravāraṇām /
Rām, Ār, 13, 18.2 ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata //
Amarakośa
AKośa, 2, 235.1 patrī śyena ulūkastu vāyasārātipecakau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 49.2 śaśaghnībhāsakuraragṛdhrolūkakuliṅgakāḥ //
AHS, Śār., 6, 25.2 aśubhaṃ sarvatholūkabiḍālasaraṭekṣaṇam //
AHS, Cikitsitasthāna, 5, 6.2 kākolūkavṛkadvīpigavāśvanakuloragam //
AHS, Utt., 6, 42.2 śṛgālaśalyakolūkajalaukāvṛṣabastajaiḥ //
AHS, Utt., 7, 33.1 nakulolūkamārjāragṛdhrakīṭāhikākajaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 42.2 nākarṇayasi kūjantam ulūkaṃ subhagadhvanim //
BKŚS, 20, 48.1 tayolūkadhvaniṃ śrutvā bhīrunārīvibhīṣaṇam /
BKŚS, 20, 49.2 ulūkabhayapūrvo 'pi kāntāśleṣo 'bhinanditaḥ //
BKŚS, 20, 50.1 tena pūjām ulūkasya suhṛdaḥ kṛtavān ayam /
Kūrmapurāṇa
KūPur, 1, 51, 25.2 ulūko vidyutaścaiva śādvalo hyāśvalāyanaḥ //
KūPur, 1, 51, 26.1 akṣapādaḥ kumāraśca ulūko vatsa eva ca /
KūPur, 2, 17, 32.2 ulūkaṃ cakravākaṃ ca bhāsaṃ pārāvatānapi /
KūPur, 2, 33, 10.1 nakulolūkamārjāraṃ jagdhvā sāṃtapanaṃ caret /
KūPur, 2, 33, 12.2 ulūkaṃ jālapādaṃ ca jagdhvāpyetad vrataṃ caret //
Liṅgapurāṇa
LiPur, 1, 7, 51.1 ulūko vidyutaścaiva maṇḍūko hyāśvalāyanaḥ /
LiPur, 1, 7, 51.2 akṣapādaḥ kumāraś ca ulūko vatsa eva ca //
LiPur, 1, 24, 119.2 ulūko vidyutaścaiva śaṃbūko hyāśvalāyanaḥ //
LiPur, 1, 24, 123.1 akṣapādaḥ kumāraś ca ulūko vatsa eva ca /
LiPur, 1, 51, 13.1 gṛdhrolūkamukhaiścānyair mṛgoṣṭrājamukhairapi /
LiPur, 1, 63, 30.1 śukī śukānulūkāṃś ca janayāmāsa dharmataḥ /
LiPur, 1, 89, 46.1 kākolūkakapotānāṃ pakṣiṇāmapi ghātane /
LiPur, 2, 3, 7.1 ulūkaṃ paśya gatvā tvaṃ yadi gāne ratā matiḥ /
LiPur, 2, 3, 13.3 ulūkendra mahāprājña śṛṇu sarvaṃ yathātatham //
LiPur, 2, 3, 21.1 ulūkaṃ gaccha devarṣe gānabandhuṃ matiryadi /
LiPur, 2, 3, 58.3 ulūkenaivamuktastu nārado munisattamaḥ //
LiPur, 2, 3, 60.1 ulūka uvāca /
Matsyapurāṇa
MPur, 6, 14.1 hiraṇyākṣasya putro 'bhūd ulūkaḥ śakunistathā /
MPur, 6, 31.1 śukī śukānulūkāṃśca janayāmāsa dharmataḥ /
MPur, 131, 29.1 ulūkaṃ rucirā nārī nagnārūḍhā kharaṃ tathā /
MPur, 148, 90.2 tāmrolūkadhvajā raudrā hemaratnavibhūṣaṇāḥ //
Nāṭyaśāstra
NāṭŚ, 6, 69.2 sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate /
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 46, 74.1 kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ //
Su, Śār., 4, 71.1 bhujaṅgolūkagandharvayakṣamārjāravānaraiḥ /
Su, Utt., 29, 6.1 gṛdhrolūkapurīṣāṇi keśā hastinakhā ghṛtam /
Su, Utt., 31, 6.2 gṛdhrolūkapurīṣāṇi yavā yavaphalo ghṛtam //
Su, Utt., 34, 6.1 gṛdhrolūkapurīṣāṇi bastagandhāmahestvacaḥ /
Su, Utt., 36, 8.1 markaṭolūkagṛdhrāṇāṃ purīṣāṇi navagrahe /
Su, Utt., 41, 36.1 kākānulūkānnakulān biḍālān gaṇḍūpadān vyālabileśayākhūn /
Su, Utt., 60, 38.2 ajarkṣacarmaromāṇi śalyakolūkayostathā //
Su, Utt., 60, 41.2 kharāśvāśvatarolūkakarabhaśvaśṛgālajam //
Viṣṇusmṛti
ViSmṛ, 50, 32.1 godholūkakākajhaṣavadhe trirātram upavaset //
Yājñavalkyasmṛti
YāSmṛ, 1, 148.1 śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane /
Śatakatraya
ŚTr, 1, 93.1 patraṃ naiva yadā karīraviṭape doṣo vasantasya kim nolūko 'py avalokate yadi divā sūryasya kiṃ dūṣaṇam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 353.2 ulūko vāyasāristu kauśiko rajanīcaraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 14.2 ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram //
BhāgPur, 1, 14, 14.1 mṛtyudūtaḥ kapoto 'yam ulūkaḥ kampayan manaḥ /
BhāgPur, 3, 17, 9.2 sṛgālolūkaṭaṅkāraiḥ praṇedur aśivaṃ śivāḥ //
Bhāratamañjarī
BhāMañj, 5, 550.2 ulūkaṃ śakuneḥ sūnumādideśa suyodhanaḥ //
BhāMañj, 5, 554.2 ulūka kālapakvo 'sau prātardraṣṭā suyodhanaḥ //
BhāMañj, 9, 60.1 ulūkaṃ tatsutaṃ hatvā gāndhārāṇāmanīkinīm /
BhāMañj, 11, 7.2 vadhyamānamulūkena vāyasānāṃ ca maṇḍalam //
BhāMañj, 13, 533.2 candrakākhyamulūkaṃ ca kūjantaṃ ghoralocanam //
BhāMañj, 13, 535.1 nakulolūkabhīto 'haṃ mārjāraṃ balināṃ varam /
BhāMañj, 13, 539.1 taddṛṣṭvā nakulolūkau nirāśāvākhubhakṣaṇe /
BhāMañj, 18, 9.1 kākakaṅkabakolūkavadanairabhito vṛte /
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 96, 51.1 śvakroṣṭugardabholūkasāmabāṇārtaniḥsvane /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 111.1 ulūkastāmaso ghūko divāndhaḥ kauśikaḥ kuviḥ /
Ānandakanda
ĀK, 1, 19, 217.1 gṛdhrolūkabakādīnāṃ jāṭharāgnistilonmitaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 5.1 gṛdhraśyenaśaśādānām ulūkasya ca ghātakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 202.2 kākā bakāḥ kapotāśca hyulūkāḥ paśavas tathā //
SkPur (Rkh), Revākhaṇḍa, 159, 22.2 ayonigo vṛko hi syād ulūkaḥ krayavañcanāt //
Uḍḍāmareśvaratantra
UḍḍT, 2, 60.1 ulūkasya jambukasya gṛdhrasya mahiṣasya ca /
UḍḍT, 12, 11.2 vetālāñjanasiddhiś ca ulūkasiddhir api hi //
UḍḍT, 13, 6.2 śmaśāne gatvā ulūkakapotakāñjīrāṇām atisatvaraṃ stanyaṃ gṛhītvā japet saptāhena //