Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 3, 191, 8.1 sa evam ukto rājarṣir indradyumnaḥ punastam ulūkam abravīt /
MBh, 3, 191, 10.1 tata indradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva //
MBh, 3, 191, 25.1 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ //
MBh, 5, 56, 23.1 ulūkaṃ cāpi kaitavyaṃ ye ca sārasvatā gaṇāḥ /
MBh, 5, 157, 2.2 āhūyopahvare rājann ulūkam idam abravīt //
MBh, 6, 43, 75.1 cedirāṭ samare rājann ulūkaṃ samabhidravat /
MBh, 6, 68, 5.1 sahadevastu śakunim ulūkaṃ ca mahāratham /
MBh, 7, 146, 32.2 ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ //
MBh, 8, 18, 2.2 ulūkaṃ tāḍayāmāsa vajreṇendra ivācalam //
MBh, 8, 18, 8.2 ulūkaṃ pañcabhir bāṇair ājaghāna stanāntare //
MBh, 8, 32, 52.2 ulūkaṃ ca patatriṃ ca cakāra virathāv ubhau //
MBh, 8, 44, 12.2 ulūkaṃ samare rājan sahadevaḥ samabhyayāt //
MBh, 9, 7, 32.1 mādrīputrau tu śakunim ulūkaṃ ca mahārathau /
MBh, 10, 1, 36.2 so 'paśyat sahasāyāntam ulūkaṃ ghoradarśanam //
MBh, 12, 136, 32.2 ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 42.2 nākarṇayasi kūjantam ulūkaṃ subhagadhvanim //
Kūrmapurāṇa
KūPur, 2, 17, 32.2 ulūkaṃ cakravākaṃ ca bhāsaṃ pārāvatānapi /
KūPur, 2, 33, 12.2 ulūkaṃ jālapādaṃ ca jagdhvāpyetad vrataṃ caret //
Liṅgapurāṇa
LiPur, 2, 3, 7.1 ulūkaṃ paśya gatvā tvaṃ yadi gāne ratā matiḥ /
LiPur, 2, 3, 21.1 ulūkaṃ gaccha devarṣe gānabandhuṃ matiryadi /
Matsyapurāṇa
MPur, 131, 29.1 ulūkaṃ rucirā nārī nagnārūḍhā kharaṃ tathā /
Bhāratamañjarī
BhāMañj, 5, 550.2 ulūkaṃ śakuneḥ sūnumādideśa suyodhanaḥ //
BhāMañj, 9, 60.1 ulūkaṃ tatsutaṃ hatvā gāndhārāṇāmanīkinīm /
BhāMañj, 13, 533.2 candrakākhyamulūkaṃ ca kūjantaṃ ghoralocanam //