Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 2, 5, 18.0 odanenopayamya phalīkaraṇān ulūkhalena juhoti //
KauśS, 4, 12, 4.0 ulūkhalam uttarāṃ sraktiṃ dakṣiṇaśayanapādaṃ tantūn abhimantrayate //
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 8, 2, 18.0 etau grāvāṇāv ayaṃ grāvety ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya //
KauśS, 8, 2, 20.0 sākaṃ sajātair iti vrīhīn ulūkhala āvapati //
KauśS, 8, 4, 29.0 etaṃ bhāgam etaṃ sadhasthā ulūkhala iti saṃsthitahomāḥ //
KauśS, 11, 2, 13.0 aṣṭhīvator ulūkhalamusalam //
KauśS, 11, 8, 6.0 ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbham ā hareti //
KauśS, 11, 8, 9.0 ulūkhala opya trir avahantīti //