Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Agnipurāṇa
Amarakośa
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasataraṅgiṇī
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 13, 5.1 ulūkhale musale ye ca śūrpe bhūmyām ukhāyāṃ yad ivāsasañja /
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 15.1 yāny ulūkhalamusalāni grāvāṇa eva te //
AVŚ, 10, 9, 26.1 ulūkhale musale yaś ca carmaṇi yo vā śūrpe taṇḍulaḥ kaṇaḥ /
AVŚ, 11, 3, 3.1 cakṣur musalaṃ kāma ulūkhalam //
AVŚ, 12, 3, 13.2 yad vā dāsy ārdrahastā samaṅkta ulūkhalaṃ musalaṃ śumbhatāpaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 22.1 ulūkhalamusalāvakāśe ulūkhalamusalābhyāṃ svāhā iti //
BaudhGS, 2, 8, 22.1 ulūkhalamusalāvakāśe ulūkhalamusalābhyāṃ svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
BaudhŚS, 1, 6, 9.0 tasminn ulūkhalam adhyūhaty adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettviti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
BaudhŚS, 16, 29, 8.0 ulūkhalabudhna eṣāṃ yūpo bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 15, 8.1 tam aupāsane śrapayitvaupāsana eva juhoty ulūkhalā grāvāṇo ghoṣam akrata haviḥ kṛṇvantaḥ parivatsarīṇam /
BhārGS, 3, 13, 16.0 viṣṇave svāhā viṣṇave svāhety ulūkhalamusale //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 7, 5.1 kṛṣṇājina ulūkhalaṃ pratiṣṭhāpya dakṣiṇāprācī patnī tiṣṭhantī parāpāvam avivekam avahanti //
BhārŚS, 1, 16, 2.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ cety uttareṇa gārhapatyam //
BhārŚS, 1, 21, 4.1 anutsṛjan kṛṣṇājinam ulūkhalam adhivartayaty adhiṣavaṇam asi vānaspatyam iti //
BhārŚS, 1, 21, 5.1 anutsṛjann ulūkhalaṃ havir āvapaty agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmīti trir yajuṣā tūṣṇīṃ caturtham //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 1.0 atholūkhalamusale prakṣālya śūrpaṃ ca paścād agneḥ prāgagrān darbhān āstīryopasādayati //
GobhGS, 3, 7, 8.0 paścād agner ulūkhalaṃ dṛṃhayitvāvahanty udvecam //
GobhGS, 4, 2, 9.0 paścād agner ulūkhalaṃ dṛṃhayitvā sakṛtsaṃgṛhītaṃ vrīhimuṣṭim avahanti savyottarābhyāṃ pāṇibhyām //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 4.2 ulūkhalā grāvāṇo ghoṣamakrata haviḥ kṛṇvantaḥ parivatsarīṇām /
Jaiminīyabrāhmaṇa
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
JB, 2, 298, 1.0 cakravatī sadohavirdhāne bhavata ulūkhalabudhno yūpa utkrāntyā anapabhraṃśāya //
Kauśikasūtra
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 2, 5, 18.0 odanenopayamya phalīkaraṇān ulūkhalena juhoti //
KauśS, 4, 12, 4.0 ulūkhalam uttarāṃ sraktiṃ dakṣiṇaśayanapādaṃ tantūn abhimantrayate //
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 8, 2, 18.0 etau grāvāṇāv ayaṃ grāvety ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya //
KauśS, 8, 2, 20.0 sākaṃ sajātair iti vrīhīn ulūkhala āvapati //
KauśS, 8, 4, 29.0 etaṃ bhāgam etaṃ sadhasthā ulūkhala iti saṃsthitahomāḥ //
KauśS, 11, 2, 13.0 aṣṭhīvator ulūkhalamusalam //
KauśS, 11, 8, 6.0 ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbham ā hareti //
KauśS, 11, 8, 9.0 ulūkhala opya trir avahantīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 54, 8.0 viṣṇava ity ulūkhale //
Kāṭhakasaṃhitā
KS, 20, 7, 22.0 yad ulūkhalam upadadhāti viṣṇor eva nābhā agniṃ cinute //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 16, 9.3 uto nv indrāya pātave sunu somam ulūkhala //
Mānavagṛhyasūtra
MānGS, 2, 8, 4.4 ulūkhalā grāvāṇo ghoṣam akurvata haviḥ kṛṇvantaḥ parivatsarīyam /
Taittirīyasaṃhitā
TS, 1, 6, 8, 18.0 sphyaḥ ca kapālāni cāgnihotrahavaṇī śūrpaṃ ca kṛṣṇājinaṃ ca śamyā colūkhalaṃ ca musalaṃ ca dṛṣac copalā ca //
TS, 5, 2, 8, 65.1 ulūkhalam upadadhāti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 12.0 peṣaṇyor ubhayor dṛṣada ity ulūkhalamusalayor vanaspatibhya iti //
Vaitānasūtra
VaitS, 1, 4, 9.2 tṛtīyam ulūkhale musale iti //
VaitS, 5, 2, 2.1 viṣṇoḥ karmāṇīty ulūkhalamusalaṃ nidhīyamānam //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 3.1 prāgdakṣiṇāgrair dakṣiṇāgniṃ paristīrya dakṣiṇato 'gner ekaikaṃ pātrāṇi prayunakti caruṃ mekṣaṇaṃ piṇḍanidhānam ulūkhalamusalaṃ kṛṣṇājinaṃ śūrpam //
VārŚS, 1, 2, 4, 2.1 uttarataḥ pṛṣṭhyāyāḥ pātrebhyaḥ saṃstīrya dvaṃdvaṃ pātrāṇi prayuṇakti sphyaṃ kapālāny agnihotrahavaṇīṃ śūrpaṃ kṛṣṇājinaṃ śamyām ulūkhalamusalaṃ dṛṣadupalaṃ khādiraṃ sruvaṃ pālāśīṃ juhūm āśvatthīm upabhṛtaṃ vaikaṅkatīṃ dhruvāṃ śamīmayīr vāratnimātrīḥ //
VārŚS, 1, 2, 4, 43.1 anutsṛjan kṛṣṇājinam ulūkhalam ādadhāti pṛthugrāvāsīti //
VārŚS, 1, 3, 7, 14.1 ulūkhale musale yat kapāla upalāyāṃ dṛṣadi dhārayiṣyati /
VārŚS, 2, 1, 6, 37.0 audumbaram ulūkhalamusalaṃ prādeśamātraṃ catuḥsrakti //
VārŚS, 2, 1, 7, 4.1 pṛthivi pṛthivyāṃ sīdeti sādayaty uttarataḥ purastāt svayamātṛṇṇāyā yāvaty ulūkhalam //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 15.0 ekam ulūkhalaṃ musalaṃ pratibījaṃ vā //
ĀpŚS, 16, 13, 10.1 puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ //
ĀpŚS, 16, 26, 1.2 iha dyumattamaṃ vada jayatām iva dundubhir iti prādeśamātraṃ catuḥsrakty audumbaram ulūkhalam uttare 'ṃse prayunakti //
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 12.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tad dadhātv iti volūkhalam upadadhātīti vājasaneyakam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 14.0 ulūkhalamusale jaṅghayoḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 4, 6.1 atha dakṣiṇenolūkhalamāharati /
ŚBM, 1, 1, 4, 7.1 atholūkhalaṃ nidadhāti /
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 2, 1, 20.2 jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitad ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 2, 2, 2, 1.4 ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
ŚBM, 10, 5, 5, 7.4 atha yad uttānaṃ puruṣam upadadhāty uttāne srucā uttānam ulūkhalam uttānām ukhāṃ tad uttānaś cīyate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 11.0 vanaspataya ity ulūkhale //
Ṛgveda
ṚV, 1, 28, 1.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 2.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 3.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 4.2 ulūkhalasutānām aved v indra jalgulaḥ //
ṚV, 1, 28, 6.2 atho indrāya pātave sunu somam ulūkhala //
Arthaśāstra
ArthaŚ, 2, 15, 62.1 tulāmānabhāṇḍaṃ rocanīdṛṣanmusalolūkhalakuṭṭakarocakayantrapattrakaśūrpacālanikākaṇḍolīpiṭakasaṃmārjanyaś copakaraṇāni //
Carakasaṃhitā
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Mahābhārata
MBh, 3, 129, 8.2 ulūkhalair ābharaṇaiḥ piśācī yad abhāṣata //
MBh, 7, 153, 23.1 ayoguḍair bhiṇḍipālair gośīrṣolūkhalair api /
MBh, 8, 30, 46.2 ekarātrā śamīgehe maholūkhalamekhalā //
Manusmṛti
ManuS, 3, 88.2 vanaspatibhya ity evaṃ musalolūkhale haret //
ManuS, 5, 117.2 sphyaśūrpaśakaṭānāṃ ca musalolūkhalasya ca //
Agnipurāṇa
AgniPur, 12, 16.2 kṛṣṇaścolūkhale baddho dāmnā vyagrayaśodayā //
Amarakośa
AKośa, 2, 612.1 ayograṃ musalo 'strī syādudūkhalamulūkhalam /
Daśakumāracarita
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Liṅgapurāṇa
LiPur, 1, 84, 40.1 gṛhopakaraṇaiścaiva musalolūkhalādibhiḥ /
LiPur, 1, 89, 62.1 tathaiva yajñapātrāṇāṃ muśalolūkhalasya ca /
Matsyapurāṇa
MPur, 7, 38.2 nopaskareṣūpaviśenmusalolūkhalādiṣu //
MPur, 162, 32.1 mudgarairbhindipālaiśca śilolūkhalaparvataiḥ /
Suśrutasaṃhitā
Su, Śār., 5, 27.1 ta ete saṃdhayo 'ṣṭavidhāḥ korolūkhalasāmudgaprataratunnasevanīvāyasatuṇḍamaṇḍalaśaṅkhāvartāḥ /
Su, Śār., 5, 27.2 teṣām aṅgulimaṇibandhagulphajānukūrpareṣu korāḥ saṃdhayaḥ kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ aṃsapīṭhagudabhaganitambeṣu sāmudgā grīvāpṛṣṭhavaṃśayoḥ pratarāḥ śiraḥkaṭīkapāleṣu tunnasevanyo hanvor ubhayatastu vāyasatuṇḍāḥ kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 1.0 ulūkhalābhighāto musalasyotpatanakarmaṇaḥ kāraṇam //
Viṣṇupurāṇa
ViPur, 5, 6, 14.1 dāmnā baddhvā tadā madhye nibabandha ulūkhale /
ViPur, 5, 6, 16.1 vyagrāyāmatha tasyāṃ sa karṣamāṇa ulūkhalam /
ViPur, 5, 6, 17.1 karṣatā vṛkṣayormadhye tiryaggatam ulūkhalam /
Viṣṇusmṛti
ViSmṛ, 23, 11.1 sphyaśūrpaśakaṭamusalolūkhalānāṃ prokṣaṇena //
ViSmṛ, 67, 12.1 viṣṇava ityulūkhale //
Yājñavalkyasmṛti
YāSmṛ, 1, 184.1 sphyaśūrpājinadhānyānāṃ musalolūkhalānasām /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 5.2 ulūkhalāśmakuṭṭo vā dantolūkhala eva vā //
BhāgPur, 11, 18, 5.2 ulūkhalāśmakuṭṭo vā dantolūkhala eva vā //
Garuḍapurāṇa
GarPur, 1, 107, 34.2 pārśve tūlūkhalaṃ dadyātpṛṣṭhe tu musalaṃ dadet //
Rasaratnasamuccaya
RRS, 5, 110.2 dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare //
RRS, 6, 48.1 bhastrikā daṇḍikānekā śilā khalvānyulūkhalam /
Rasaratnākara
RRĀ, R.kh., 10, 9.2 śuṣkaṃ dhānyatuṣaiḥ sārddhaṃ kuṭṭayecca ulūkhale //
RRĀ, V.kh., 19, 21.2 suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale //
RRĀ, V.kh., 19, 126.1 māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale /
Rasendracūḍāmaṇi
RCūM, 14, 102.1 dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare /
Rasādhyāya
RAdhy, 1, 407.1 prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
Rasārṇava
RArṇ, 4, 3.2 mṛnmayāni ca yantrāṇi musalolūkhalāni ca //
Rājanighaṇṭu
RājNigh, 13, 177.1 yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /
Ānandakanda
ĀK, 1, 15, 628.1 ulūkhale kuṭṭayitvā pātre tatra samāharet /
ĀK, 1, 26, 29.2 khaṇḍānyulūkhalāṃbhobhis taṇḍulāsyurjalojjhitāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 20.1 karṇe colūkhalaṃ dadyāt pṛṣṭhe ca musalaṃ nyaset /
Rasakāmadhenu
RKDh, 1, 1, 5.2 vaṃśanālī lohanālī mūsalolūkhalāni ca //
RKDh, 1, 2, 72.2 musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //
Rasataraṅgiṇī
RTar, 4, 60.1 ulūkhalābhidhaṃ yantraṃ budhairetatprakīrtitam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 3, 2.0 dakṣiṇāgneḥ purastācchūrpaṃ sthālīṃ sphyaṃ pātrīm ulūkhalamusale ca saṃsādya //
ŚāṅkhŚS, 4, 14, 32.0 ūrvor aṣṭhīvatoś colūkhalamusale //