Occurrences

Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Kauśikasūtra
Śatapathabrāhmaṇa

Atharvaveda (Paippalāda)
AVP, 5, 13, 5.1 ulūkhale musale ye ca śūrpe bhūmyām ukhāyāṃ yad ivāsasañja /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
Kauśikasūtra
KauśS, 8, 4, 29.0 etaṃ bhāgam etaṃ sadhasthā ulūkhala iti saṃsthitahomāḥ //
KauśS, 11, 8, 9.0 ulūkhala opya trir avahantīti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //