Occurrences

Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Paramānandīyanāmamālā
Skandapurāṇa
Āryāsaptaśatī
Gūḍhārthadīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 7, 22.1 ākālikā nirghātabhūmikamparāhudarśanolkāḥ //
GautDhS, 2, 7, 27.1 ulkā vidyutsametyekeṣām //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 18.0 ulkāpātabhūmicalajyotiṣor upasargeṣu //
Kauśikasūtra
KauśS, 13, 1, 33.0 ulkāyām //
KauśS, 13, 34, 1.0 atha yatraitad divolkā patati tad ayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ vā //
KauśS, 14, 5, 24.1 atha pramāṇaṃ vakṣyāmaḥ samānaṃ vidyudulkayoḥ /
Khādiragṛhyasūtra
KhādGS, 3, 2, 30.0 ulkāpāte bhūmicale jyotiṣoścopasarga eteṣvākālikaṃ vidyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 7.0 ākālikaṃ devatumulaṃ vidyud dhanvolkā //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 8.2 tapobhir agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
Mānavagṛhyasūtra
MānGS, 1, 4, 6.3 ākālikaṃ devatumulaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ /
Pāraskaragṛhyasūtra
PārGS, 2, 11, 2.0 śrāddhāśane colkāvasphūrjadbhūmicalanāgnyutpāteṣv ṛtusandhiṣu cākālam //
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 4.0 dakṣiṇato 'ṅgāraṃ gāyatryā nyasya tayaiva carusthālīmadhiśritya darbholkena paktvāvatārayati //
VaikhGS, 1, 13, 3.0 tṛpyadhidvayena dvidhāgnau homyaṃ darśayitvāgnir jyotir dvayena samidulkena dvidhā dahati //
Vasiṣṭhadharmasūtra
VasDhS, 13, 36.1 ulkāvidyutsamāse trirātram //
VasDhS, 13, 37.1 ulkāvidyutsajyotiṣam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 10.2 tapūṃṣy agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
Vārāhagṛhyasūtra
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 30.0 sūryācandramasor grahaṇe bhūmicale 'pasvāna ulkāyām agnyutpāte ca sarvāsāṃ vidyānāṃ sārvakālikam ākālam //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
Ṛgveda
ṚV, 4, 4, 2.2 tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ //
ṚV, 10, 68, 4.1 āpruṣāyan madhuna ṛtasya yonim avakṣipann arka ulkām iva dyoḥ /
Arthaśāstra
ArthaŚ, 2, 14, 37.1 saparibhāṇḍe vā rūpe lavaṇam ulkayā kaṭuśarkarayā taptam avatiṣṭhate //
ArthaŚ, 14, 2, 30.1 haṃsakrauñcamayūrāṇām anyeṣāṃ vā mahāśakunīnām udakaplavānāṃ puccheṣu baddhā naladīpikā rātrāvulkādarśanam //
Aṣṭasāhasrikā
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
Buddhacarita
BCar, 11, 23.2 loke tṛṇolkāsadṛśeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 52.2 dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmānsa punarbhajeta //
Carakasaṃhitā
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Lalitavistara
LalVis, 3, 12.2 sa taṃ śabdaṃ śrutvā kardama iva śilāyāṃ prasthāya vihāyasā saptatālamātram atyudgamya ca tejodhātuṃ samāpadyolkeva parinirvāṇo 'yam /
LalVis, 3, 13.2 te 'pi taṃ śabdaṃ śrutvā vihāyasā saptatālamātramatyudgamya tejodhātuṃ samāpadyolkeva parinirvānti sma /
Mahābhārata
MBh, 1, 26, 30.2 vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ //
MBh, 2, 71, 26.2 ulkā cāpyapasavyaṃ tu puraṃ kṛtvā vyaśīryata //
MBh, 2, 72, 21.2 divolkāś cāpatan ghorā rāhuś cārkam upāgrasat /
MBh, 3, 16, 6.2 sakacagrahaṇī caiva solkālātāvapothikā //
MBh, 3, 153, 3.1 papāta mahatī colkā sanirghātā mahāprabhā /
MBh, 3, 161, 18.2 babhau maholkeva ghanāntarasthā śikheva cāgner jvalitā vidhūmā //
MBh, 3, 188, 74.3 ulkāpātāś ca bahavo mahābhayanidarśakāḥ //
MBh, 4, 21, 65.2 sahasaiva samājagmur ādāyolkāḥ sahasraśaḥ //
MBh, 4, 43, 12.2 ardayiṣyāmyahaṃ pārtham ulkābhir iva kuñjaram //
MBh, 4, 52, 18.2 viyadgatāṃ maholkābhāṃ cicheda daśabhiḥ śaraiḥ /
MBh, 4, 53, 38.2 ākāśaṃ saṃvṛtaṃ vīrāvulkābhir iva cakratuḥ //
MBh, 5, 35, 41.1 tṛṇolkayā jñāyate jātarūpaṃ yuge bhadro vyavahāreṇa sādhuḥ /
MBh, 5, 136, 21.2 ulkābhir hi pradīptābhir vadhyate pṛtanā tava //
MBh, 5, 141, 10.2 divaścolkāḥ patantyetāḥ sanirghātāḥ sakampanāḥ //
MBh, 5, 153, 30.1 vācaścāpyaśarīriṇyo divaścolkāḥ prapedire /
MBh, 5, 182, 5.2 kālotsṛṣṭāṃ prajvalitām ivolkāṃ saṃdīptāgrāṃ tejasāvṛtya lokān //
MBh, 5, 182, 8.1 kiṃtvevāhaṃ vihvalaḥ sampradṛśya digbhyaḥ sarvāstā maholkā ivāgneḥ /
MBh, 5, 182, 10.2 vicitritāḥ kāñcanapaṭṭanaddhā yathā maholkā jvalitāstathā tāḥ //
MBh, 5, 183, 22.1 ulkāśca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ /
MBh, 6, 3, 32.3 patantyulkāḥ sanirghātāḥ śuṣkāśanivimiśritāḥ //
MBh, 6, 3, 33.2 jvalantībhir maholkābhiścaturbhiḥ sarvatodiśam //
MBh, 6, 19, 38.1 papāta mahatī colkā prāṅmukhī bharatarṣabha /
MBh, 6, 44, 31.2 maholkāpratimā ghorāstatra tatra viśāṃ pate //
MBh, 6, 55, 132.2 ulkāsahasraiśca susaṃpradīptair vibhrājamānaiśca tathā pradīpaiḥ /
MBh, 6, 67, 23.2 prādurāsanmaholkāśca sanirghātā viśāṃ pate //
MBh, 6, 75, 35.2 śaktiṃ cikṣepa saṃkruddho maholkāṃ jvalitām iva //
MBh, 6, 81, 36.2 jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarād gām iva saṃpatantī //
MBh, 6, 88, 5.1 saṃpradīptāṃ maholkābhām aśanīṃ maghavān iva /
MBh, 6, 95, 51.1 jvalitāśca maholkā vai samāhatya divākaram /
MBh, 6, 100, 31.2 nyapatad dharaṇīpṛṣṭhe maholkeva gataprabhā //
MBh, 6, 107, 12.3 sā papāta tadā bhūmau maholkeva hataprabhā //
MBh, 6, 108, 9.1 papāta mahatī colkā madhyenādityamaṇḍalāt /
MBh, 7, 6, 27.2 ulkā jvalantī saṃgrāme pucchenāvṛtya sarvaśaḥ //
MBh, 7, 14, 20.2 tāpayāmāsa tat sainyaṃ maholkā patatī yathā //
MBh, 7, 64, 6.1 sanirghātā jvalantyaśca petur ulkāḥ samantataḥ /
MBh, 7, 67, 65.1 sā jvalantī maholkeva tam āsādya mahāratham /
MBh, 7, 84, 10.2 sarvato vyakiran bāṇair ulkābhir iva kuñjaram //
MBh, 7, 90, 22.2 dyotayantī diśo rājanmaholkeva divaścyutā /
MBh, 7, 107, 34.2 bhāsvaraṃ vyoma cakrāte vahnyulkābhir iva prabho //
MBh, 7, 114, 48.2 āpatantīṃ maholkābhāṃ cicheda daśabhiḥ śaraiḥ //
MBh, 7, 120, 86.1 pradīptolkam abhavaccāntarikṣaṃ deheṣu bhūrīṇyapatan vayāṃsi /
MBh, 7, 122, 33.2 prajvalantī maholkeva tiṣṭhatyasya hi vāsavī /
MBh, 7, 137, 14.2 adṛśyetāṃ raṇe kruddhāvulkābhir iva kuñjarau //
MBh, 7, 138, 19.1 chatrāṇi bālavyajanānuṣaṅgā dīptā maholkāśca tathaiva rājan /
MBh, 7, 139, 4.1 ulkāśataiḥ prajvalitai raṇabhūmir vyarājata /
MBh, 7, 144, 36.2 adṛśyanta mahārāja maholkā iva khāccyutāḥ //
MBh, 7, 147, 18.2 niśi samprādravad rājann utsṛjyolkāḥ sahasraśaḥ //
MBh, 7, 148, 34.1 dīpyamānā maholkeva tiṣṭhatyasya hi vāsavī /
MBh, 7, 149, 14.2 niśīthe prādravad rājann utsṛjyolkāḥ sahasraśaḥ //
MBh, 7, 150, 86.2 maholkābhyāṃ yathā rājan sārciṣaḥ snehabindavaḥ //
MBh, 7, 154, 25.1 tatastasyā vidyutaḥ prādurāsann ulkāścāpi jvalitāḥ kauravendra /
MBh, 7, 154, 54.2 mṛtyoḥ svasāraṃ jvalitām ivolkāṃ vaikartanaḥ prāhiṇod rākṣasāya //
MBh, 7, 165, 11.1 papāta mahatī colkā ādityānnirgateva ha /
MBh, 7, 165, 57.2 vidhūmām iva saṃyāntīm ulkāṃ prajvalitām iva /
MBh, 8, 10, 21.1 tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt /
MBh, 8, 11, 25.2 ulkāpātakṛtaṃ yadvat prajānāṃ saṃkṣaye nṛpa //
MBh, 8, 20, 21.2 sarvapāraśavīṃ tīkṣṇāṃ maholkāpratimāṃ tadā //
MBh, 8, 20, 23.2 nipatantī maholkeva vyarājacchikhisaṃnibhā //
MBh, 8, 20, 29.3 dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitām iva //
MBh, 8, 26, 34.2 ulkāpātaś ca saṃjajñe diśāṃ dāhas tathaiva ca /
MBh, 8, 34, 35.2 madotkaṭaṃ vane dṛptam ulkābhir iva kuñjaram //
MBh, 8, 36, 16.2 ulkābhiḥ saṃpradīptāgrāḥ parvatā iva māriṣa //
MBh, 8, 58, 15.2 alātolkāśaniprakhyās tava sainyaṃ vinirdahan //
MBh, 8, 58, 24.1 te tam abhyardayan bāṇair ulkābhir iva kuñjaram /
MBh, 8, 62, 21.1 tataḥ kruddho nakulas taṃ mahātmā śarair maholkāpratimair avidhyat /
MBh, 8, 68, 50.2 papāta colkā jvalanaprakāśā niśācarāś cāpy abhavan prahṛṣṭāḥ //
MBh, 9, 10, 15.2 ulkā bhūmiṃ divaḥ petur āhatya ravimaṇḍalam //
MBh, 9, 10, 44.1 hemapaṭṭaparikṣiptām ulkāṃ prajvalitām iva /
MBh, 9, 13, 9.2 ulkāśataiḥ saṃpradīptaṃ vimānam iva bhūtale //
MBh, 9, 16, 41.2 praikṣanta sarve kuravaḥ sametā yathā yugānte mahatīm ivolkām //
MBh, 9, 17, 30.2 papāta mahatī colkā madhyenādityamaṇḍalam //
MBh, 9, 22, 21.2 ulkāḥ petur divo bhūmāvāhatya ravimaṇḍalam //
MBh, 9, 55, 9.2 petustatholkāḥ śataśaḥ sphoṭayantyo nabhastalam //
MBh, 9, 57, 47.3 papāta colkā mahatī patite pṛthivīpatau //
MBh, 10, 6, 13.2 yugānte sūryam āhatya maholkeva divaścyutā //
MBh, 10, 14, 9.1 nirghātā bahavaścāsan petur ulkāḥ sahasraśaḥ /
MBh, 11, 18, 25.2 vāṅnārācaistudaṃstīkṣṇair ulkābhir iva kuñjaram //
MBh, 12, 160, 40.1 petur ulkā mahotpātāḥ śākhāśca mumucur drumāḥ /
MBh, 12, 272, 15.1 astraiśca vividhair divyaiḥ pāvakolkābhir eva ca /
MBh, 12, 273, 3.3 ulkāśca jvalitāstasya dīptāḥ pārśve prapedire //
MBh, 12, 320, 4.1 ulkāpātā diśāṃ dāhā bhūmikampāstathaiva ca /
MBh, 13, 154, 6.1 maholkeva ca bhīṣmasya mūrdhadeśājjanādhipa /
MBh, 14, 76, 16.1 ulkāśca jaghnire sūryaṃ vikīryantyaḥ samantataḥ /
MBh, 16, 1, 3.2 ulkāścāṅgāravarṣiṇyaḥ prapetur gaganād bhuvi //
Manusmṛti
ManuS, 1, 38.2 ulkānirghātaketūṃś ca jyotīṃṣy uccāvacāni ca //
ManuS, 4, 103.1 vidyutstanitavarṣeṣu maholkānāṃ ca samplave /
Nyāyasūtra
NyāSū, 3, 1, 40.0 madhyandinolkāprakāśānupalabdhivat tadanupalabdhiḥ //
Rāmāyaṇa
Rām, Ay, 4, 17.2 sanirghātā maholkāś ca patantīha mahāsvanāḥ //
Rām, Ār, 17, 17.2 abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva //
Rām, Ār, 19, 20.2 antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ //
Rām, Ār, 22, 15.1 ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ /
Rām, Ār, 50, 29.1 tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā /
Rām, Ār, 68, 2.1 lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ /
Rām, Su, 1, 61.1 khe yathā nipatatyulkā uttarāntād viniḥsṛtā /
Rām, Yu, 45, 35.1 antarikṣāt papātolkā vāyuśca paruṣo vavau /
Rām, Yu, 53, 41.1 ulkāśaniyutā meghā vineduśca sudāruṇāḥ /
Rām, Yu, 53, 44.1 niṣpapāta tadā colkā jvalantī bhīmanisvanā /
Rām, Yu, 57, 22.2 savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ //
Rām, Yu, 57, 29.1 gṛhītvā prāsam ulkābhaṃ virarāja narāntakaḥ /
Rām, Yu, 58, 32.1 divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām /
Rām, Yu, 61, 7.2 ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ //
Rām, Yu, 62, 3.2 laṅkām abhyutpatantvāśu gṛhyolkāḥ plavagarṣabhāḥ //
Rām, Yu, 62, 4.2 laṅkām abhimukhāḥ solkā jagmuste plavagarṣabhāḥ //
Rām, Yu, 62, 5.1 ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ /
Rām, Yu, 62, 35.1 teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu /
Rām, Yu, 63, 18.2 bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram //
Rām, Yu, 64, 13.2 viśīryamāṇaḥ sahasā ulkāśatam ivāmbare //
Rām, Yu, 66, 32.2 vyaśīryata maholkeva rāmabāṇārdito bhuvi //
Rām, Yu, 83, 36.1 antarikṣāt papātolkā nirghātasamanisvanā /
Rām, Yu, 87, 45.1 grahanakṣatravarṇāṃśca maholkāmukhasaṃsthitān /
Rām, Yu, 88, 21.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
Rām, Yu, 91, 25.2 nabhaḥ prajvālayāmāsa yugāntolkena saprabhā //
Rām, Yu, 94, 18.1 sanirghātā maholkāśca sampracerur mahāsvanāḥ /
Rām, Utt, 8, 11.2 kāṅkṣantī rākṣasaṃ prāyānmaholkevāñjanācalam //
Rām, Utt, 9, 24.2 prababhau na ca khe sūryo maholkāścāpatan bhuvi //
Rām, Utt, 27, 40.1 tasya mūrdhani solkābhā patantī ca tadā babhau /
Rām, Utt, 28, 26.2 bhāskaro niṣprabhaścāsīnmaholkāśca prapedire //
Rām, Utt, 32, 56.2 arjunorasi nirbhāti gadolkeva mahāgirau //
Saundarānanda
SaundĀ, 8, 61.1 yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ /
SaundĀ, 16, 65.1 ulkāmukhasthaṃ hi yathā suvarṇaṃ suvarṇakāro dhamatīha kāle /
Agnipurāṇa
AgniPur, 249, 9.1 muktvā bāṇaṃ tataḥ paścādulkāśikṣastadā tayā /
Amarakośa
AKośa, 1, 67.2 ulkā syāt nirgatajvālā bhātirbhasitabhasmanī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 93.2 suptaḥ paśyet karṇikārān palāśān digdāholkāvidyudarkānalāṃś ca //
AHS, Kalpasiddhisthāna, 5, 14.2 śastrolkārājapuruṣair vastireti tathā hyadhaḥ //
Bhallaṭaśataka
BhallŚ, 1, 35.2 daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 86.2 utpannolkeva saṃdhyāyāṃ sutā locanadurbhagā //
BKŚS, 4, 95.2 ulke piśācike gaccha śīghraṃ mama gṛhād iti //
BKŚS, 12, 20.1 atha mām abhivādyāsāv ulkāsaṃghātabhāsuraḥ /
BKŚS, 20, 15.2 dagdhvā campaikadeśaṃ sā maholkeva tirohitā //
BKŚS, 20, 227.2 āpatantīṃ divaṃ devīm utpātolkām ivāśivām //
Divyāvadāna
Divyāv, 17, 41.1 samanantarādhiṣṭhiteṣu jīvitasaṃskāreṣu mahāpṛthivīcālo 'bhūdulkāpātā diśodāhāḥ //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Kirātārjunīya
Kir, 7, 6.1 rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām /
Kir, 13, 26.1 paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu /
Kir, 14, 49.2 saroṣam ulkeva papāta bhīṣaṇā baleṣu dṛṣṭir vinipātaśaṃsinī //
Kir, 15, 39.2 dhṛtolkānalayogena tulyam aṃśumatā babhau //
Kir, 16, 40.2 niścakramuḥ prāṇaharekṣaṇānāṃ jvālā maholkā iva locanebhyaḥ //
Kūrmapurāṇa
KūPur, 2, 14, 62.2 vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave /
Liṅgapurāṇa
LiPur, 1, 82, 12.2 trailokyanamitā devī solkākārā purātanī //
LiPur, 1, 82, 13.2 trailokyanamitā devī solkākārā purātanī //
LiPur, 1, 96, 126.2 ulkāpāte mahāvāte vinā vṛṣṭyātivṛṣṭiṣu //
Matsyapurāṇa
MPur, 136, 36.2 rūpāṇyāsanmaholkānāṃ patantīnāmivāmbarāt //
MPur, 148, 89.2 mahāmegharavā nāgā bhīmolkāśanihetayaḥ //
MPur, 150, 18.2 kṣaṇātpraśāntanirhrādaṃ jvaladulkāsamācitam //
MPur, 150, 74.2 prasphurantī papātogrā maholkevādrikandare //
MPur, 150, 113.2 astraṃ cakāra sāvitramulkāsaṃghātamaṇḍitam //
MPur, 150, 209.2 celuḥ śikhariṇo mukhyāḥ peturulkā nabhastalāt //
MPur, 163, 14.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
MPur, 163, 42.1 gṛhīto rāhuṇā candra ulkābhirabhihanyate /
MPur, 163, 42.2 ulkāḥ prajvalitāścandre vicaranti yathāsukham //
MPur, 163, 43.2 apatangaganādulkā vidyudrūpā mahāsvanāḥ //
MPur, 172, 16.1 tata ulkāsahasrāṇi nipetuḥ khagatānyapi /
Meghadūta
Megh, Pūrvameghaḥ, 57.1 taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 155.1 ulkāhasto 'gnido jñeyaḥ śastrapāṇis tu ghātakaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 85.1 hutāśa eva dīptābhirulkābhiḥ parimārjanam /
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Śār., 4, 69.2 suptaḥ san kanakapalāśakarṇikārān saṃpaśyed api ca hutāśavidyudulkāḥ //
Su, Cik., 24, 92.5 gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na kasmaicidācakṣīta na colkāpātotpātendradhanūṃṣi /
Tantrākhyāyikā
TAkhy, 1, 83.1 athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān //
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇusmṛti
ViSmṛ, 30, 9.1 na bhūkampolkāpātadigdāheṣu //
Yājñavalkyasmṛti
YāSmṛ, 1, 145.1 saṃdhyāgarjitanirghātabhūkampolkānipātane /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 31.1 ketūlkārkajarāhukīlakakujā bimbapraviṣṭā yataḥ sūryendvoḥ pariveṣakhaṇḍam athavā dṛśyeta yasyāṃ diśi /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 10.1 paribhramantam ulkābhāṃ bhrāmayantaṃ gadāṃ muhuḥ //
BhāgPur, 3, 17, 4.2 solkāś cāśanayaḥ petuḥ ketavaś cārtihetavaḥ //
Bhāratamañjarī
BhāMañj, 1, 160.2 kariṣyāmo viṣolkābhirupāyairvā caturvidhaiḥ //
BhāMañj, 13, 1179.1 ulkāpātaiḥ sa digdāhaiḥ kampite bhuvanatraye /
Garuḍapurāṇa
GarPur, 1, 96, 48.1 sandhyāgarjitanirghātabhūkampolkānipātane /
GarPur, 1, 129, 14.1 āgaccholkāya ganandholkaḥ puṣpolko dhūpakolkakaḥ /
GarPur, 1, 129, 14.1 āgaccholkāya ganandholkaḥ puṣpolko dhūpakolkakaḥ /
GarPur, 1, 129, 14.2 dīpolkāya maholkāya baliścātha visajanam //
GarPur, 1, 129, 14.2 dīpolkāya maholkāya baliścātha visajanam //
GarPur, 1, 129, 17.1 amogholkāyaikadantāya tripurāntakarūpiṇe /
Hitopadeśa
Hitop, 1, 87.3 na hi tāpayituṃ śakyaṃ sāgarāmbhas tṛṇolkayā //
Hitop, 3, 121.2 na cet kathaṃ nītiśāstrakathākaumudīṃ vāgulkābhis timirayati /
Kathāsaritsāgara
KSS, 3, 4, 147.2 ulkāmukhamukholkāgnivisphāritacitānale //
KSS, 3, 6, 137.2 nayanānanavāntolkā ḍākinīcakrasaṃgatā //
KSS, 4, 1, 72.2 ulkām ivābhrapatitāṃ parijñāyābhyatapyata //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 12.2 sphuliṅgolkālātavahnikaṇā jvālolmuke api //
Skandapurāṇa
SkPur, 9, 18.1 ardhena tejasaḥ svasya mukhādulkāṃ sasarja ha /
Āryāsaptaśatī
Āsapt, 2, 387.2 cumbati mṛtasya vadanaṃ bhūtamukholkekṣitaṃ bālā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.1 tatastūlkābhisamaye tasmāt kasmācca locanāt /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 4.1 sa visphuliṅgotkaradhūmamiśraṃ maholkavajrāśanivātatulyam /
SkPur (Rkh), Revākhaṇḍa, 18, 5.2 sagopurāṭṭālakasaṃnikāśāḥ savidyudulkāśanimaṇḍitāntāḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 4.1 ulkāpātāḥ sanirghātā bhūmikampastathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 30.2 bhūmikampāḥ sanirghātā ulkāpātāḥ sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 48.2 ulkāpātā diśāṃ hāhā bhūmikampāśca dāruṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 34.2 nipeturulkāpātāśca pādapā apyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 7.2 ākāśāttu yathaivolkā sṛṣṭihetor adhomukhī //