Occurrences

Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Tantrākhyāyikā
Kathāsaritsāgara
Skandapurāṇa

Ṛgveda
ṚV, 10, 68, 4.1 āpruṣāyan madhuna ṛtasya yonim avakṣipann arka ulkām iva dyoḥ /
Buddhacarita
BCar, 11, 52.2 dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmānsa punarbhajeta //
Mahābhārata
MBh, 5, 182, 5.2 kālotsṛṣṭāṃ prajvalitām ivolkāṃ saṃdīptāgrāṃ tejasāvṛtya lokān //
MBh, 6, 75, 35.2 śaktiṃ cikṣepa saṃkruddho maholkāṃ jvalitām iva //
MBh, 7, 154, 54.2 mṛtyoḥ svasāraṃ jvalitām ivolkāṃ vaikartanaḥ prāhiṇod rākṣasāya //
MBh, 7, 165, 57.2 vidhūmām iva saṃyāntīm ulkāṃ prajvalitām iva /
MBh, 8, 10, 21.1 tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt /
MBh, 8, 20, 29.3 dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitām iva //
MBh, 9, 10, 44.1 hemapaṭṭaparikṣiptām ulkāṃ prajvalitām iva /
MBh, 9, 16, 41.2 praikṣanta sarve kuravaḥ sametā yathā yugānte mahatīm ivolkām //
Rāmāyaṇa
Rām, Ār, 50, 29.1 tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā /
Rām, Yu, 58, 32.1 divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 227.2 āpatantīṃ divaṃ devīm utpātolkām ivāśivām //
Tantrākhyāyikā
TAkhy, 1, 83.1 athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān //
Kathāsaritsāgara
KSS, 4, 1, 72.2 ulkām ivābhrapatitāṃ parijñāyābhyatapyata //
Skandapurāṇa
SkPur, 9, 18.1 ardhena tejasaḥ svasya mukhādulkāṃ sasarja ha /