Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Bhāgavatapurāṇa
Bhāratamañjarī
Paramānandīyanāmamālā
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 11, 4.0 tasyolmukam purastād dharanti //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 27.0 athaiṣa āgnīdhra āhavanīyād ulmukam ādāyāntareṇa cātvālotkarāv uttareṇa śāmitradeśam agreṇa paśuṃ jaghanena sruca ity evaṃ triḥ pradakṣiṇaṃ paryeti //
BaudhŚS, 4, 6, 29.0 nidhāyāgnīdhra ulmukaṃ yathetaṃ triḥ punaḥ pratiparyeti //
BaudhŚS, 4, 6, 30.0 atholmukaprathamāḥ pratipadyante //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 4, 6, 69.0 atholmukaprathamāḥ pratipadyante //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 5.1 dakṣiṇāgner ekolmukaṃ nirūhati /
BhārŚS, 1, 10, 1.1 ulmukam apisṛjati /
BhārŚS, 1, 26, 6.1 devas tvā savitā śrapayatv ity ulmukaiḥ pratitapati //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 7, 12, 4.0 āhavanīyād ulmukam ādāyāgnīdhraḥ paryagnikaroti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyānīti //
BhārŚS, 7, 12, 7.0 triḥ parītya nidhāyolmukaṃ triḥ punaḥ pratiparyeti //
BhārŚS, 7, 12, 10.0 yatrābhijānāti prāsmā agniṃ bharateti tad āhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
BhārŚS, 7, 12, 13.0 uttarata āgnīdhra ulmukaṃ nimṛdnāti //
BhārŚS, 7, 15, 2.0 punar ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
BhārŚS, 7, 15, 5.0 āhavanīya āgnīdhra ulmukam apisṛjati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
Gobhilagṛhyasūtra
GobhGS, 3, 10, 22.0 ulmukena pariharet pari vājapatiḥ kavir iti //
GobhGS, 4, 3, 3.0 savyenaiva pāṇinolmukaṃ gṛhītvā dakṣiṇārdhe karṣūṇāṃ nidadhyād ye rūpāṇi pratimuñcamānā iti //
GobhGS, 4, 3, 29.0 abhūn no dūto haviṣo jātavedā ity ulmukam adbhir abhyukṣya //
GobhGS, 4, 4, 10.0 nātrolmukanidhānam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 20.1 athāsmā ubhayata ādīptam ulmukaṃ tāṃ diśaṃ prati nirasyati /
Jaiminigṛhyasūtra
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 5, 8.0 vāhinīṣu ced udgrathya keśān nimajyaikāñjaliṃ dattvopasaṃgṛhya keśān ulmukasyāgnim ārabhetāgne śūkāhe pāpaṃ me 'pahateti //
Jaiminīyabrāhmaṇa
JB, 1, 46, 21.0 nānāsthālyor agnī opya hareyur anvāhāryapacanād ulmukam //
JB, 1, 61, 2.0 tam u haika ulmukād eva nirmanthanti yato vai manuṣyasyāntato naśyati tato vāva sa tasya prāyaścittim icchata iti vadantaḥ //
JB, 1, 61, 4.0 ulmukaṃ hy eva tata ādāya cared ulmukasya vāvavraścam //
JB, 1, 61, 4.0 ulmukaṃ hy eva tata ādāya cared ulmukasya vāvavraścam //
JB, 1, 61, 6.0 ulmukād evāpacchidyāraṇyor abhivimanthet //
JB, 1, 61, 7.0 upāha taṃ kāmam āpnoti ya ulmukamathya upo taṃ yo 'raṇyoḥ //
Kauśikasūtra
KauśS, 4, 1, 35.0 niśyulmuke saṃkarṣati //
KauśS, 4, 2, 28.0 ulmuke svastyādyam //
KauśS, 5, 2, 3.0 asyulmukakiṣkurūn ādāya //
KauśS, 5, 8, 11.0 nissālām ity ulmukena triḥ prasavyaṃ pariharaty anabhipariharan ātmānam //
KauśS, 11, 8, 30.0 ataḥ pitryupavītī yajñopavītī ye dasyava ity ubhayata ādīptam ulmukaṃ triḥ prasavyaṃ parihṛtya nirasyati //
Khādiragṛhyasūtra
KhādGS, 3, 4, 5.0 prokṣyolmukena parihṛtya prokṣaṇīḥ pāyayet //
KhādGS, 3, 5, 13.0 savyenolmukaṃ dakṣiṇataḥ karṣūṣu nidadhyād apahatā iti //
KhādGS, 3, 5, 31.0 abhūnno dūta ityulmukamagnau prakṣipet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 9.0 pātryāṃ kṛtvā dakṣiṇāgnyulmukam ādāya catuṣpathe palāśapattramadhyamena homaḥ //
KātyŚS, 6, 5, 2.0 āhavanīyolmukam ādāyāgnīt triḥ samantaṃ paryeti paśvājyaśāmitradeśayūpacātvālāhavanīyān //
KātyŚS, 6, 5, 4.0 pratiprāsyolmukaṃ tāvat pratiparyeti //
KātyŚS, 15, 1, 10.0 śamyāyāḥ paścāddhaviṣyaśannaṃ sruve kṛtvā dakṣiṇāgnyulmukam ādāya dakṣiṇā gatvā svayampradīrṇa iriṇe vāgnau juhoty eṣa te nirṛta iti //
KātyŚS, 15, 2, 5.0 agne sahasvety ulmukādānam //
Kāṭhakagṛhyasūtra
KāṭhGS, 51, 7.0 ulmukaṃ harati //
Kāṭhakasaṃhitā
KS, 15, 1, 6.0 dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 20, 14.0 ekolmukaṃ haranti //
MS, 1, 10, 20, 15.0 ekolmukaṃ hi rudrāṇām //
MS, 2, 6, 1, 5.0 dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti //
MS, 2, 6, 3, 7.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti //
Mānavagṛhyasūtra
MānGS, 2, 9, 11.0 yadi gavā paśunā vā kurvīta prokṣaṇam upapāyanaṃ paryagnikaraṇam ulmukaharaṇaṃ vapāhomamiti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 12, 3.0 āgnīdhra āhavanīyād ulmukam ādāya pari vājapatir iti triḥ pradakṣiṇaṃ ṣaṭ paryeti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyāni ca //
VaikhŚS, 10, 12, 5.0 apisṛjyāhavanīya ulmukaṃ triḥ punar yathetaṃ pratiparyeti //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 13, 3.0 prājahitād ulmukam ādāyāgnīdhro niṣkrāmatīty eke //
VaikhŚS, 10, 13, 5.0 tasminn ulmukam ādhāya śāmitram uttareṇātikrāmati //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
VaikhŚS, 10, 15, 8.0 tata ulmukam apisṛjyāhavanīyasyāntame 'ṅgāre vapāṃ nigṛhya vāyo vīhi stokānām iti surakṣitaṃ chinnāgram adhastād vapāyā antame 'ṅgāre prāsyati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 22.1 dakṣiṇāgner ekolmukāharaṇam //
VārŚS, 1, 2, 3, 1.1 amāvāsyāyām aparāhṇe piṇḍapitṛyajñāya prāgdakṣiṇaikolmukaṃ praṇayet /
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 1, 29.1 antarvedi prāgudīcīḥ sphyena tisro lekhāḥ kṛtvā tāsu lepaṃ ninayaty asaṃsārayan ekatāya svāhā dvitāya svāhā tritāya svāheti paryāyair āhavanīyād ulmukenābhitāpya //
VārŚS, 1, 6, 4, 24.1 āhavanīyād ulmukam upayamya paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 25.1 śāmitraṃ cātvālaṃ paśum āhavanīyaṃ yūpam ājyānīty āgnīdhras triḥ paryagnikṛtvāhavanīya ulmukam avasṛjya triḥ pratiparyeti //
VārŚS, 1, 6, 4, 28.1 tad evolmukam upayamyāgnīdhro 'grataḥ pratipadyeta //
VārŚS, 1, 6, 4, 30.1 ulmukapāṇir āgnīdhraḥ pratyāśrāvayati upapreṣya hotar havyā devebhya iti saṃpreṣyati //
VārŚS, 1, 7, 4, 6.1 ekolmukaṃ madhye vedyāḥ sādayati //
VārŚS, 1, 7, 4, 61.1 ekolmukaṃ parācīnaṃ dhūpāyamānaṃ haranti //
VārŚS, 1, 7, 4, 63.1 ekolmukaṃ catuṣpatha upasamādhāya puroḍāśānāṃ sakṛt sakṛt samavadāyāraṇyena palāśaparṇena madhyamena juhoty eṣa te rudra bhāga iti //
VārŚS, 3, 2, 7, 8.1 praṇīte 'gnau dakṣiṇato 'gner dakṣiṇasmin vedyaṃse praṇayaty api vā paryagnikaraṇāntaṃ kṛtvā tad evolmukam upasamādadhyāt //
VārŚS, 3, 3, 1, 7.0 vīhi svāhāhutiṃ juṣāṇa iti gārhapatye hutvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ nairṛtaṃ juhotyaṅguṣṭhābhyāṃ vā juṣāṇā nirṛtirvetu svāheti //
VārŚS, 3, 3, 1, 18.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti devasya tveti //
Āpastambaśrautasūtra
ĀpŚS, 7, 15, 2.1 āhavanīyād ulmukam ādāyāgnīdhraḥ pari vājapatiḥ kavir iti triḥ pradakṣiṇaṃ paryagnikaroti paśuṃ yūpam āhavanīyaṃ śāmitradeśaṃ cātvālam /
ĀpŚS, 7, 15, 3.0 pratyapisṛjyolmukaṃ triḥ pratiparyeti //
ĀpŚS, 7, 15, 8.0 prāsmā agniṃ bharata stṛṇīta barhir iti hotur abhijñāyāhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 7, 16, 2.0 abhiparyagnikṛte deśa ulmukaṃ nidadhāti //
ĀpŚS, 7, 19, 5.0 ulmukaikadeśam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 7, 19, 7.0 ulmukaikadeśam āhavanīye pratyapisṛjati //
ĀpŚS, 18, 8, 16.1 vīhi svāheti gārhapatye hutvā dakṣiṇāgner ekolmukaṃ dhūpāyaddharati //
ĀpŚS, 18, 9, 16.1 apāṃ nyayanād apāmārgān āhṛtya tān saktūn kṛtvā dakṣiṇāgner ekolmukaṃ dhūpāyaddharati //
ĀpŚS, 19, 8, 3.1 madhyame paryagnikaraṇaparyāya ulmukaikadeśaṃ khare nyupyopasamādadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 6.0 tasya purastād ulmukaṃ haranti //
ĀśvGS, 3, 10, 11.1 yasyā diśo bibhīyād yasmād vā tāṃ diśam ulmukam ubhayataḥ pradīptaṃ pratyasyen manthaṃ vā prasavyam āloḍyābhayaṃ mitrāvaruṇā mahyam astv arciṣā śatrūn dahataṃ pratītya /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 2, 1.1 te vā ete ulmuke udūhanti /
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 2, 1, 4, 28.1 atha purastāt parītya pūrvārdham ulmukānām abhipadya japati dyaur iva bhūmnā pṛthivīva varimṇeti /
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 1, 9.1 atholmukam ādāyāgnīt purastāt pratipadyate /
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 4, 6, 8, 5.4 mathitvopasamādhāyaikaikam evolmukam ādāyopasamāyanti gṛhapater gārhapatyam /
ŚBM, 4, 6, 8, 7.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 7.4 tair eva teṣām ulmukaiḥ praghnantīti sa smāha yājñavalkyo ye tathā kurvantīti /
ŚBM, 4, 6, 8, 12.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 17.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 4, 15.2 apāmārgataṇḍulān ādatte 'nvāhāryapacanād ulmukam ādadate tena prāñco vodañco vā yanti tad agniṃ samādhāya juhoti //
ŚBM, 5, 2, 4, 16.1 sa ulmukam ādatte /
Carakasaṃhitā
Ca, Sū., 17, 98.1 śastrāstrairbhidyata iva colmukairiva dahyate /
Mahābhārata
MBh, 1, 158, 3.1 ulmukaṃ tu samudyamya teṣām agre dhanaṃjayaḥ /
MBh, 1, 158, 23.1 ulmukaṃ bhrāmayaṃstūrṇaṃ pāṇḍavaścarma cottamam /
MBh, 3, 12, 6.2 dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛśyata //
MBh, 3, 12, 44.2 cikṣepa colmukaṃ dīptam aśaniṃ jvalitām iva //
MBh, 5, 36, 58.2 dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha //
MBh, 5, 62, 19.2 dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha //
MBh, 5, 132, 29.2 ruddham ekāyane matvā patolmuka ivāriṣu //
MBh, 9, 22, 21.1 sadaṇḍāḥ solmukā rājañ śīryamāṇāḥ samantataḥ /
MBh, 12, 160, 52.1 aśmabhiścāpyavarṣanta pradīptaiśca tatholmukaiḥ /
Amarakośa
AKośa, 2, 616.2 hasanyapyatha na strī syādaṅgāro 'lātamulmukam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 45.2 prataptair hemalohādyair dahed āśūlmukena vā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.7 ulmukāni iva me 'mī svā jñātayo bharatarṣabha //
Kūrmapurāṇa
KūPur, 2, 33, 87.2 ulmukena dahejjihvāṃ dātavyaṃ ca hiraṇyakam //
KūPur, 2, 37, 100.2 ulmukavyagrahastaśca raktapiṅgalalocanaḥ //
Liṅgapurāṇa
LiPur, 1, 21, 61.2 śmaśānaratinityāya namo 'stūlmukadhāriṇe //
LiPur, 1, 31, 29.1 ulmukavyagrahastaś ca raktapiṅgalalocanaḥ /
Matsyapurāṇa
MPur, 145, 71.1 yatholmukāttu viṭapā ekakālādbhavanti hi /
Tantrākhyāyikā
TAkhy, 1, 239.1 asāv api pārthiva ulmukadagdha iva saṃlīnakukṣipradeśaḥ sasambhramam utthāyāha //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 40.1 yatholmukād visphuliṅgād dhūmād vāpi svasambhavāt /
BhāgPur, 3, 28, 40.2 apy ātmatvenābhimatād yathāgniḥ pṛthag ulmukāt //
BhāgPur, 3, 30, 25.1 ādīpanaṃ svagātrāṇāṃ veṣṭayitvolmukādibhiḥ /
Bhāratamañjarī
BhāMañj, 1, 890.2 prakāśitāgrāḥ pārthena jvaladulmukapāṇinā //
BhāMañj, 7, 644.1 stambhapramāṇair viśikhair jvalitairulmukairiva /
BhāMañj, 7, 670.1 ulmukairāyudhairvṛkṣaiḥ śilābhiḥ parvataistathā /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 12.2 sphuliṅgolkālātavahnikaṇā jvālolmuke api //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 11, 2.0 prasavyam ātmano vaśāyāś cāntareṇa ulmukaharaṇaṃ niḥsālām iti sūktena //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 9-11, 2.0 niḥsālām iti sūktenolmukena triḥ pradakṣiṇaṃ paribhrāmayitvā paśuṃ madhye kṛtvātmānaṃ hi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 64.2, 2.3 catvāriṃśattatastasmiñśītamulmukacūrṇakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 4.1 khaṭvāṅgairulmukairdīptairvyacaranmātaraḥ kṣaye /
SkPur (Rkh), Revākhaṇḍa, 15, 19.2 khaṭvāṅgairulmukaiścaiva paṭṭiśaiḥ parighais tathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 5, 9.0 ulmukam agnau kṛtvā //