Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Liṅgapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 11.1 bhūmes tu saṃmārjanaprokṣaṇopalepanāvastaraṇollekhanair yathāsthānaṃ doṣaviśeṣāt prāyatyam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 26.1 atha devayajanollekhanaprabhṛtyāgnikhāt kṛtvā pakvāj juhoti agnir mūrdhā bhuvaḥ iti dvābhyām //
BaudhGS, 1, 6, 2.1 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā pakvam odanaṃ pāyasaṃ vā yācati //
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 1, 10, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvāj juhoti //
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 2, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā svastyātreyaṃ juhoti //
BaudhGS, 2, 3, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā annasūktena juhoti /
BaudhGS, 2, 4, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti /
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 6, 7.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvā madhyaṃdine 'bhyādadhāti //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 3, 1, 4.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā catasraḥ pradhānāhutīr juhoti /
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 7, 3.1 atha devayajanollekhanaprabhṛty ā praṇītābhyaḥ kṛtvā vrīhīn nirvapati agnaya āyuṣmate vo juṣṭaṃ nirvapāmi iti /
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 56.1 bhūmes tu saṃmārjanopalenollekhanaprokṣaṇopakaraṇair yathāsthānaṃ doṣaviśeṣāt prāyatyam upaiti //
Arthaśāstra
ArthaŚ, 2, 14, 32.1 tad ubhayaṃ tāpanikaṣābhyāṃ niḥśabdollekhanābhyāṃ vā vidyāt //
ArthaŚ, 2, 14, 44.1 kṛtabhāṇḍaparīkṣāyāṃ purāṇabhāṇḍapratisaṃskāre vā catvāro haraṇopāyāḥ parikuṭṭanam avacchedanam ullekhanaṃ parimardanaṃ vā //
ArthaŚ, 2, 14, 47.1 yad ghanānāṃ tīkṣṇenollikhanti tad ullekhanam //
Carakasaṃhitā
Ca, Sū., 13, 77.1 tatrāpyullekhanaṃ śastaṃ svedaḥ kālapratīkṣaṇam /
Ca, Sū., 23, 8.1 śastamullekhanaṃ tatra vireko raktamokṣaṇam /
Ca, Sū., 24, 52.1 sraṃsanollekhanairdhūmairañjanaiḥ kavalagrahaiḥ /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Cik., 5, 18.2 saṃstambhanollekhanayonidoṣairgulmaḥ striyaṃ raktabhavo 'bhyupaiti //
Ca, Cik., 5, 52.2 laṅghanollekhane svede kṛte 'gnau saṃpradhukṣite //
Ca, Cik., 5, 60.2 laṅghanollekhanaiḥ svedaiḥ sarpiḥpānairvirecanaiḥ //
Ca, Cik., 5, 186.1 snehaḥ svedo bhedo laṅghanamullekhanaṃ virekaśca /
Manusmṛti
ManuS, 5, 124.1 sammārjanopāñjanena sekenollekhanena ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 33.2 ullekhanopavāsābhyāṃ jayecchleṣmolbaṇaṃ pibet //
AHS, Cikitsitasthāna, 7, 114.2 sraṃsanollekhanair dhūmaiḥ śoṇitasyāvasecanaiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 133.1 sollekhanaṃ vā labhate tryahaṃ saptāham eva vā /
Liṅgapurāṇa
LiPur, 1, 89, 66.1 ullekhanenāñjanena tathā saṃmārjanena ca /
LiPur, 2, 22, 71.1 ṣaṣṭhenollekhanaṃ kuryāt prokṣayedvāriṇā punaḥ /
LiPur, 2, 25, 6.1 ṣaṣṭhenollekhanaṃ proktaṃ prokṣaṇaṃ varmaṇā smṛtam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.2 pūrvavad agnyālayaprokṣaṇollekhanādikarma kuryāt /
Viṣṇusmṛti
ViSmṛ, 23, 56.2 saṃmārjanenāñjanena sekenollekhanena ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 188.2 sekād ullekhanāl lepād gṛhaṃ mārjanalepanāt //
Garuḍapurāṇa
GarPur, 1, 22, 7.2 agnikāryavidhiṃ vakṣye astreṇollekhanaṃ caret //
GarPur, 1, 68, 46.1 kṣārollekhanaśāṇābhis teṣāṃ kāryaṃ parīkṣaṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 89.1 pibanpitṝn prīṇayate khādanollekhane surān /