Occurrences

Baudhāyanadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Āryāsaptaśatī
Śyainikaśāstra
Bhāvaprakāśa
Gūḍhārthadīpikā

Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 21.1 kṛcchrāṃ vṛttim asaṃhāryāṃ sāmānyāṃ mṛgapakṣibhiḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 29, 13.1 kṛcchrā dharmasamāptiḥ samāmnātena /
Arthaśāstra
ArthaŚ, 1, 18, 1.1 vinīto rājaputraḥ kṛcchravṛttir asadṛśe karmaṇi niyuktaḥ pitaram anuvarteta anyatra prāṇabādhakaprakṛtikopakapātakebhyaḥ //
ArthaŚ, 1, 19, 29.2 kṛcchrasādhyam atikrāntam asādhyaṃ vāpi jāyate //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
Avadānaśataka
AvŚat, 17, 5.2 pañcānām api gāndharvikaśatānāṃ prītisaumanasyajātānām etad abhavat vayaṃ nīce karmaṇi vartāmahe kṛcchravṛttayaś ca /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 33.0 karaṇe ca stokālpakṛcchrakatipayasya asattvavacanasya //
Aṣṭādhyāyī, 6, 2, 6.0 pratibandhi cirakṛcchrayoḥ //
Aṣṭādhyāyī, 7, 2, 22.0 kṛcchragahanayoḥ kaṣaḥ //
Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 10, 9.1 sukhasādhyaṃ mataṃ sādhyaṃ kṛcchrasādhyamathāpi ca /
Ca, Sū., 10, 15.2 śastrakṣārāgnikṛtyānāmanavaṃ kṛcchradeśajam //
Ca, Sū., 10, 16.2 dvipathaṃ nātikālaṃ vā kṛcchrasādhyaṃ dvidoṣajam //
Ca, Sū., 13, 32.2 unmattāḥ kṛcchramūtrāśca gāḍhavarcasa eva ca //
Ca, Sū., 17, 80.2 yadā bastiṃ tadā kṛcchro madhumehaḥ pravartate //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 21, 4.2 atisthūlasya tāvadāyuṣo hrāso javoparodhaḥ kṛcchravyavāyatā daurbalyaṃ daurgandhyaṃ svedābādhaḥ kṣudatimātraṃ pipāsātiyogāśceti bhavantyaṣṭau doṣāḥ /
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 4, 21.1 mandaṃ mandamavegaṃ tu kṛcchraṃ yo mūtrayecchanaiḥ /
Ca, Nid., 8, 33.2 sādhyate kṛcchrasādhyastu yatnena mahatā cirāt //
Ca, Vim., 5, 6.13 purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Cik., 3, 83.2 asthimajjagataḥ kṛcchraḥ śukrastho naiva sidhyati //
Ca, Cik., 3, 110.1 sannipātajvaro 'sādhyaḥ kṛcchrasādhyastvato 'nyathā /
Ca, Cik., 4, 26.2 gulmaṃ plīhānamānāhaṃ kilāsaṃ kṛcchramūtratām //
Mahābhārata
MBh, 1, 1, 69.1 mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam /
MBh, 1, 41, 9.2 kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ //
MBh, 1, 143, 38.3 mahatkṛcchre vane durge /
MBh, 1, 145, 40.1 sa kṛcchrām aham āpanno na śaktastartum āpadam /
MBh, 3, 26, 1.2 tat kānanaṃ prāpya narendraputrāḥ sukhocitā vāsam upetya kṛcchram /
MBh, 3, 26, 17.1 yathāpratijñaṃ ca mahānubhāva kṛcchraṃ vane vāsam imaṃ niruṣya /
MBh, 3, 35, 12.2 itthaṃ ca deśān anusaṃcarāmo vanāni kṛcchrāṇi ca kṛcchrarūpāḥ //
MBh, 3, 35, 12.2 itthaṃ ca deśān anusaṃcarāmo vanāni kṛcchrāṇi ca kṛcchrarūpāḥ //
MBh, 3, 55, 11.1 kṛcchre sa narake majjed agādhe vipule 'plave /
MBh, 3, 64, 16.1 sā tu taṃ puruṣaṃ nārī kṛcchre 'pyanugatā vane /
MBh, 3, 178, 32.2 kṣīṇaḥ śāpaḥ sukṛcchro me tvayā sambhāṣya sādhunā //
MBh, 3, 245, 18.2 kṛcchrāṃ yonim anuprāpya na sukhaṃ vindate janāḥ //
MBh, 3, 256, 12.1 evam astviti taṃ rājā kṛcchraprāṇo jayadrathaḥ /
MBh, 3, 281, 90.1 ahaṃ ca saṃśayaṃ prāptaḥ kṛcchrām āpadam āsthitaḥ /
MBh, 3, 299, 4.1 uṣitāśca vane kṛcchraṃ yatra dvādaśa vatsarān /
MBh, 4, 1, 6.3 uṣitāśca vane kṛcchraṃ yathā dvādaśa vatsarān /
MBh, 4, 1, 6.5 trayodaśo 'yaṃ samprāptaḥ kṛcchraḥ paramadurvasaḥ /
MBh, 4, 25, 6.1 arvāk kālasya vijñātāḥ kṛcchrarūpadharāḥ punaḥ /
MBh, 5, 22, 2.1 sarvān vadeḥ saṃjaya svastimantaḥ kṛcchraṃ vāsam atadarhā niruṣya /
MBh, 5, 24, 7.2 tvaṃ ced imaṃ sarvadharmopapannaḥ prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam //
MBh, 5, 35, 41.2 śūro bhayeṣvarthakṛcchreṣu dhīraḥ kṛcchrāsvāpatsu suhṛdaścārayaśca //
MBh, 5, 39, 53.1 kāntāravanadurgeṣu kṛcchrāsvāpatsu saṃbhrame /
MBh, 6, 15, 62.1 etad āryeṇa kartavyaṃ kṛcchrāsvāpatsu saṃjaya /
MBh, 7, 8, 38.1 etad āryeṇa kartavyaṃ kṛcchrāsvāpatsu saṃjaya /
MBh, 7, 10, 51.1 tasmād aparihārye 'rthe samprāpte kṛcchra uttame /
MBh, 7, 78, 30.1 taṃ kṛcchrām āpadaṃ prāptaṃ dṛṣṭvā paramadhanvinaḥ /
MBh, 7, 85, 79.3 sarvathāham anuprāptaḥ sukṛcchraṃ bata jīvitam //
MBh, 7, 95, 43.1 alpāvaśiṣṭāḥ saṃbhagnāḥ kṛcchraprāṇā vicetasaḥ /
MBh, 7, 101, 72.1 kṛcchrān duryodhano lokān pāpaḥ prāpsyati durmatiḥ /
MBh, 10, 9, 3.1 taṃ bhagnasakthaṃ rājendra kṛcchraprāṇam acetasam /
MBh, 11, 6, 1.2 aho khalu mahad duḥkhaṃ kṛcchravāsaṃ vasatyasau /
MBh, 12, 82, 14.1 seyam ābhyantarā tubhyam āpat kṛcchrā svakarmajā /
MBh, 12, 105, 3.3 taṃ papracchopasaṃgṛhya kṛcchrām āpadam āsthitaḥ //
MBh, 12, 105, 13.2 evaṃ na vyathate prājñaḥ kṛcchrām apyāpadaṃ gataḥ //
MBh, 12, 108, 21.2 kṛcchrāsvāpatsu saṃmūḍhān gaṇān uttārayanti te //
MBh, 12, 136, 121.2 na sa mitrāṇi labhate kṛcchrāsvāpatsu durmatiḥ //
MBh, 12, 219, 19.2 sthānāccyutaścenna mumoha gautamas tāvat kṛcchrām āpadaṃ prāpya vṛddhaḥ //
MBh, 12, 273, 51.2 ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrānnaḥ samuddharet //
MBh, 13, 65, 42.3 nistared āpadaṃ kṛcchrāṃ viṣamastho 'pi pārthiva //
MBh, 13, 65, 62.1 sukṛcchrām āpadaṃ prāptaścānnadaḥ puruṣastaret /
MBh, 13, 94, 7.2 kṛcchraprāṇo 'bhavad yatra loko 'yaṃ vai kṣudhānvitaḥ //
MBh, 13, 94, 11.2 kṛcchrām āpedire vṛttim annahetostapasvinaḥ //
MBh, 13, 132, 51.2 yātanāṃ niraye raudrāṃ sa kṛcchrāṃ labhate naraḥ //
MBh, 14, 93, 8.2 kṣapayāmāsa taṃ kālaṃ kṛcchraprāṇo dvijottamaḥ //
Manusmṛti
ManuS, 6, 78.2 tathā tyajann imaṃ dehaṃ kṛcchrād grāhād vimucyate //
Rāmāyaṇa
Rām, Ay, 37, 28.2 upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchram //
Rām, Ki, 23, 5.1 eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ /
Rām, Utt, 69, 22.1 tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya /
Saundarānanda
SaundĀ, 6, 46.2 āpatsu kṛcchrāsvapi cāgatāsu tvāṃ paśyatastasya bhavenna duḥkham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 32.1 śastrādisādhanaḥ kṛcchraḥ saṃkare ca tato gadaḥ /
AHS, Sū., 11, 12.1 parvasu sthūlamūlāni kuryāt kṛcchrāṇy arūṃṣi ca /
AHS, Sū., 20, 4.1 nāsāsyaśoṣe vāksaṅge kṛcchrabodhe 'vabāhuke /
AHS, Sū., 24, 6.1 naktāndhyavātatimirakṛcchrabodhādike vasām /
AHS, Sū., 30, 2.2 atikṛcchreṣu rogeṣu yacca pāne 'pi yujyate //
AHS, Śār., 1, 12.1 kṛcchrāṇyetānyasādhyaṃ tu tridoṣaṃ mūtraviṭprabham /
AHS, Nidānasthāna, 2, 34.2 asādhyaḥ so 'nyathā kṛcchro bhaved vaikalyado 'pi vā //
AHS, Nidānasthāna, 7, 54.2 kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca //
AHS, Nidānasthāna, 9, 17.2 vastirukkṛcchramūtratvamuṣkaśvayathukāriṇī //
AHS, Nidānasthāna, 10, 20.1 kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām /
AHS, Nidānasthāna, 12, 45.1 kṛcchraṃ yathottaraṃ pakṣāt paraṃ prāyo 'pare hataḥ /
AHS, Nidānasthāna, 13, 18.1 upekṣayā ca śophāḍhyā sā kṛcchrā kumbhakāmalā /
AHS, Nidānasthāna, 14, 32.2 yāpyaṃ medogataṃ kṛcchraṃ pittadvandvāsramāṃsagam //
AHS, Nidānasthāna, 14, 39.2 varṇenaivedṛg ubhayaṃ kṛcchraṃ taccottarottaram //
AHS, Nidānasthāna, 15, 8.1 karotyadharakāye ca tāṃs tān kṛcchrān upadravān /
AHS, Nidānasthāna, 15, 30.2 hanusraṃsaḥ sa tena syāt kṛcchrāccarvaṇabhāṣaṇam //
AHS, Nidānasthāna, 15, 41.2 kṛcchras tvanyena saṃsṛṣṭo vivarjyaḥ kṣayahetukaḥ //
AHS, Nidānasthāna, 15, 51.1 saṃyutau pādasadanakṛcchroddharaṇasuptibhiḥ /
AHS, Nidānasthāna, 16, 28.1 kupitaḥ kurute rogān kṛcchrān pakvāśayāśrayān /
AHS, Nidānasthāna, 16, 36.1 āḍhyavāta iti jñeyaḥ sa kṛcchro medasāvṛte /
AHS, Cikitsitasthāna, 3, 155.2 ghṛtaṃ payaśca mūtrasya vaivarṇye kṛcchranirgame //
AHS, Cikitsitasthāna, 9, 110.1 sukṛcchram apyatīsāraṃ guḍatakreṇa nāśayet /
AHS, Cikitsitasthāna, 19, 7.2 arśo'srapittam anyāṃśca sukṛcchrān pittajān gadān //
AHS, Cikitsitasthāna, 19, 46.2 sāyomalā sāmalakā satailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā //
AHS, Utt., 8, 4.1 pāṃsupūrṇābhanetratvaṃ kṛcchronmīlanam aśru ca /
AHS, Utt., 10, 24.1 tat kṛcchrasādhyaṃ yāpyaṃ tu dvitīyapaṭalavyadhāt /
AHS, Utt., 15, 16.2 rūkṣadāruṇavartmākṣi kṛcchronmīlanimīlanam //
AHS, Utt., 18, 29.1 pakvaṃ tailaṃ jayatyāśu sukṛcchrān api pūraṇāt /
AHS, Utt., 19, 26.2 sarveṣu kṛcchrocchvasanaṃ pīnasaḥ pratataṃ kṣutiḥ //
AHS, Utt., 21, 50.1 kṛcchrocchvāsābhyavahṛtiḥ pṛthumūlo gilāyukaḥ /
AHS, Utt., 21, 69.1 galagaṇḍaḥ svarabhraṃśī kṛcchrocchvāso 'tivatsaraḥ /
AHS, Utt., 22, 83.1 tā dhāritā ghnanti mukhena nityaṃ kaṇṭhauṣṭhatālvādigadān sukṛcchrān /
AHS, Utt., 25, 15.1 kṛcchrasādhyo 'kṣidaśananāsikāpāṅganābhiṣu /
AHS, Utt., 28, 10.1 pāṇḍurā kiṃcid āśyāvā kṛcchrapākā kaphānilāt /
AHS, Utt., 28, 21.2 ṣaṭ kṛcchrasādhanāsteṣāṃ nicayakṣatajau tyajet //
AHS, Utt., 37, 48.1 kṛcchrasādhyā pṛthagdoṣairasādhyā nicayena sā /
AHS, Utt., 38, 6.1 vyavāyyākhuviṣaṃ kṛcchraṃ bhūyo bhūyaśca kupyati /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 161.2 kṛcchrām āpadam āpannā līlayaiva tvayoddhṛtāḥ //
Kāmasūtra
KāSū, 5, 3, 7.5 sātiparicayāt kṛcchrasādhyā /
Kāvyādarśa
KāvĀ, 1, 72.1 dīptam ity aparair bhūmnā kṛcchrodyam api badhyate /
Liṅgapurāṇa
LiPur, 1, 97, 38.1 durdhareṇa rathāṅgena kṛcchreṇāpi dvijottamāḥ /
Suśrutasaṃhitā
Su, Sū., 35, 47.2 ato 'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ //
Su, Sū., 35, 49.2 kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi //
Su, Nid., 1, 53.1 sa daṇḍavat stambhayati kṛcchro daṇḍāpatānakaḥ /
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 24.1 kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca /
Su, Nid., 3, 5.1 tāsāṃ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṃ bastiśiromuṣkaśephasāṃ vedanā kṛcchrāvasādo bastagandhitvaṃ mūtrasyeti //
Su, Nid., 9, 20.1 gude vātanirodhastu bastau kṛcchrālpamūtratā /
Su, Nid., 10, 8.2 paittānilāvapi ca darśitapūrvaliṅgau sarve ca marmasu bhavanti hi kṛcchrasādhyāḥ //
Su, Nid., 11, 9.1 granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhavedyadi syāt sarujaścalaśca /
Su, Nid., 15, 11.1 teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṃ kṣatakṣīṇakuṣṭhiśvāsināṃ sandhyupagataṃ ceti //
Su, Śār., 2, 4.2 teṣu kuṇapagranthipūtipūyakṣīṇaretasaḥ kṛcchrasādhyā mūtrapurīṣaretasastvasādhyāḥ iti //
Su, Śār., 10, 19.3 sa kṛcchrasādhyo 'sādhyo vā bhavedatyapatarpaṇāt //
Su, Cik., 8, 3.0 pañca bhagandarā vyākhyātāḥ teṣvasādhyaḥ śambūkāvartaḥ śalyanimittaśca śeṣāḥ kṛcchrasādhyāḥ //
Su, Cik., 14, 3.2 teṣvasādhyaṃ baddhagudaṃ parisrāvi ca avaśiṣṭāni kṛcchrasādhyāni sarvāṇyeva pratyākhyāyopakrameta /
Su, Cik., 20, 58.1 pītaṃ ghṛtaṃ nāśayati kṛcchrāmapyahipūtanām /
Su, Ka., 8, 94.1 kṛcchrasādhyāstathāsādhyā lūtāstu dvividhāḥ smṛtāḥ /
Su, Ka., 8, 94.2 tāsām aṣṭau kṛcchrasādhyā varjyāstāvatya eva tu //
Su, Ka., 8, 121.1 kṛcchrasādhyaviṣā hyaṣṭau proktā dve ca yadṛcchayā /
Su, Utt., 5, 9.1 gambhīrajātaṃ bahalaṃ ca śukraṃ cirotthitaṃ cāpi vadanti kṛcchram /
Su, Utt., 17, 53.2 kṛcchraṃ dvitīye rāgi syāttṛtīye yāpyam ucyate //
Su, Utt., 19, 6.1 sādhyaṃ kṣataṃ paṭalamekamubhe tu kṛcchre trīṇi kṣatāni paṭalāni vivarjayettu /
Su, Utt., 24, 16.1 evaṃ duṣṭapratiśyāyaṃ jānīyāt kṛcchrasādhanam /
Su, Utt., 39, 6.1 upadravāstu vraṇinaḥ kṛcchrasādhyāḥ prakīrtitāḥ /
Su, Utt., 39, 41.2 sannipātajvaraṃ kṛcchramasādhyamapare viduḥ //
Su, Utt., 39, 55.2 viparyayākhyān kurute viṣamān kṛcchrasādhanān //
Su, Utt., 39, 61.2 dāhapūrvastayoḥ kaṣṭaḥ kṛcchrasādhyaśca sa smṛtaḥ //
Su, Utt., 39, 147.2 sa kṣīṇaḥ kṛcchratāṃ yāti yātyasādhyatvam eva ca //
Su, Utt., 39, 324.1 vyāpitvāt sarvasaṃsparśāt kṛcchratvādantasaṃbhavāt /
Su, Utt., 40, 13.1 sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṃ bālavṛddheṣvasādhyaḥ /
Su, Utt., 42, 67.2 tatra viṇmūtrasaṃrodhaḥ kṛcchrocchvāsaḥ sthirāṅgatā //
Su, Utt., 42, 118.2 sūcībhiriva nistodaṃ kṛcchrocchvāsī tadā naraḥ //
Su, Utt., 51, 14.1 kṣudraḥ sādhyatamasteṣāṃ tamakaḥ kṛcchra ucyate /
Su, Utt., 58, 10.2 vātavastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ //
Su, Utt., 58, 17.2 sadāhavedanaṃ kṛcchraṃ kuryātāṃ mūtrasaṃkṣayam //
Su, Utt., 58, 25.2 picchilaṃ saṃhataṃ śvetaṃ tathā kṛcchrapravartanam //
Su, Utt., 59, 25.1 surekṣurasadarbhāmbupītaṃ kṛcchrarujāpaham /
Viṣṇusmṛti
ViSmṛ, 43, 33.2 sakṛcchreṇānukāreṇa nīyamānāś ca te yathā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 7.0 dāruṇapratibodhaḥ kṛcchronmīlanaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 10.2 unmattaiḥ kṛcchramūtraiśca mahatī śīghrameva sā //
Bhāgavatapurāṇa
BhāgPur, 4, 16, 8.2 kṛcchraprāṇāḥ prajā hyeṣa rakṣiṣyatyañjasendravat //
BhāgPur, 4, 22, 40.1 kṛcchro mahāniha bhavārṇavam aplaveśāṃ ṣaḍvarganakramasukhena titīrṣanti /
BhāgPur, 11, 9, 26.2 svānte sakṛcchram avaruddhadhanaḥ sa dehaḥ sṛṣṭvāsya bījam avasīdati vṛkṣadharmaḥ //
Bhāratamañjarī
BhāMañj, 6, 232.2 pravāhairyayurākaṇṭhaṃ turaṅgāḥ kṛcchragāminaḥ //
BhāMañj, 13, 596.1 tadā kṛcchrāṃ daśāṃ yātaḥ papāta bhuvi mūrchitaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 51.2 hṛtpārśvapīḍāṃ kurute'tikṛcchrām aśuddhavajraṃ gurutāpakāri //
Garuḍapurāṇa
GarPur, 1, 128, 4.1 kṛcchrāṇyetāni sarvāṇi caretsukṛtavānnaraḥ /
GarPur, 1, 147, 20.2 saṃnipātajvaro 'sādhyaḥ kṛcchrasādhyastato 'nyathā //
GarPur, 1, 156, 55.1 kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca /
GarPur, 1, 158, 18.1 bastirukkṛcchramūtratvaṃ śuklā śvayathukāriṇī /
GarPur, 1, 159, 7.2 kṣaṇātkṣīṇaḥ kṣaṇātpūrṇo bhajate kṛcchrasādhyatām //
GarPur, 1, 164, 38.2 varṇenaivedṛgubhayaṃ kṛcchraṃ taccottarottaram //
GarPur, 1, 166, 8.2 karotyeva punaḥ kāye kṛcchrānanyānupadravān //
GarPur, 1, 166, 14.2 tatra sthānasthitaḥ kuryāt kruddhaḥ śvayathukṛcchratām //
GarPur, 1, 166, 39.2 kṛcchraścānyena saṃsṛṣṭo vivṛddhaḥ kṣayahetukaḥ //
GarPur, 1, 167, 35.1 āḍhyavāta iva jñeyaḥ sa kṛcchro medasāvṛtaḥ /
Kathāsaritsāgara
KSS, 1, 2, 32.2 atiṣṭhadvardhayantī tu mātā māṃ kṛcchrakarmabhiḥ //
KSS, 1, 6, 31.2 tataścāvardhayatsā māṃ kṛcchrakarmāṇi kurvatī //
Narmamālā
KṣNarm, 2, 74.1 kṛcchrasannyāsakṛtpuṃsāṃ prāṇācāryaḥ kimucyate /
Rasaratnasamuccaya
RRS, 17, 21.3 śarkarābhāvitaṃ cānu pītvā kṛcchraharaṃ param //
Āryāsaptaśatī
Āsapt, 2, 173.1 kṛcchrānuvṛttayo 'pi hi paropakāraṃ tyajanti na mahāntaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 43.1 kṣaiṇyajānyā śoṣiteti kṛcchrasādhyā tu sā smṛtā /
Bhāvaprakāśa
BhPr, 6, 8, 134.2 malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 34.1 mehe varāvare kṛcchre pāṣāṇabhedikātivane /