Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Āryāsaptaśatī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 11, 1.1 yenācarad uśanā kāvyo 'gre vidvān kratūnām uta devatānām /
AVP, 4, 11, 2.1 mahat satyaṃ mahad dhavir uśanā kāvyo mahān /
AVP, 4, 11, 6.2 tasyośanā kratubhiḥ saṃvidānaś cittaṃ viveda manasi praviṣṭam //
AVP, 4, 18, 7.2 satyam idaṃ brahmāsmākaṃ kṛtam astu yam abadhnād uśanendrāya taṃ te badhnāmi jaṅgiḍam //
AVP, 4, 38, 6.1 yau medhātithim avatho yau triśokaṃ mitrāvaruṇā uśanāṃ kāvyaṃ yau /
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 26.1 athāpy atrośanasaś ca vṛṣaparvaṇaś ca duhitroḥ saṃvāde gāthām udāharanti /
BaudhDhS, 3, 9, 12.1 aparā dvādaśa vedasaṃhitā adhītya tābhir uśanaso lokam avāpnoti //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 22.0 athāparā dvādaśa saṃhitā adhītya tābhir uśanaso lokam avāpnoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 8.1 atha hovācośanasaṃ kāvyaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
Jaiminīyabrāhmaṇa
JB, 1, 125, 2.0 bṛhaspatir devānāṃ purohita āsīd uśanā kāvyo 'surāṇām //
JB, 1, 126, 4.0 sa hovāca brāhmaṇāv imau samaṃ vidatur bṛhaspatir ayaṃ deveṣūśanā kāvyo 'sureṣu //
JB, 1, 126, 11.0 sa hośanasaṃ kāvyam ājagāmāsureṣu //
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
JB, 1, 127, 9.0 uśanā vai kāvyo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 127, 15.0 yad uśanā kāvyo 'paśyat tasmād auśanam ity ākhyāyate //
Kauśikasūtra
KauśS, 14, 3, 6.1 paścād agner dadhisaktūñ juhotyagnaye brahmaprajāpatibhyāṃ bhṛgvaṅgirobhya uśanase kāvyāya //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 19.0 vāyur vā uśanās tasyaitad auśanam //
PB, 7, 5, 20.0 uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni //
PB, 14, 1, 3.0 pra kāvyam uśaneva bruvāṇa iti gāyatryā rūpeṇa prayanti //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 18.1 idaṃ viṣṇuḥ prakṣasya vṛṣṇaḥ pra kāvyam uśaneva bruvāṇa iti vārāham antyaṃ puruṣavrate caiṣā vaiṣṇavī nāma saṃhitaitāṃ prayuñjan viṣṇuṃ prīṇāti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Ṛgveda
ṚV, 1, 51, 10.1 takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ /
ṚV, 1, 51, 11.1 mandiṣṭa yad uśane kāvye sacāṁ indro vaṅkū vaṅkutarādhi tiṣṭhati /
ṚV, 1, 83, 5.2 ā gā ājad uśanā kāvyaḥ sacā yamasya jātam amṛtaṃ yajāmahe //
ṚV, 1, 121, 12.2 yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇam pāryaṃ tatakṣa vajram //
ṚV, 1, 130, 9.2 uśanā yat parāvato 'jagann ūtaye kave /
ṚV, 4, 16, 2.2 śaṃsāty uktham uśaneva vedhāś cikituṣe asuryāya manma //
ṚV, 4, 26, 1.2 ahaṃ kutsam ārjuneyaṃ ny ṛñje 'haṃ kavir uśanā paśyatā mā //
ṚV, 5, 34, 2.2 yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat //
ṚV, 6, 20, 11.1 tvaṃ vṛdha indra pūrvyo bhūr varivasyann uśane kāvyāya /
ṚV, 8, 23, 17.1 uśanā kāvyas tvā ni hotāram asādayat /
ṚV, 9, 87, 3.1 ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena /
ṚV, 9, 97, 7.1 pra kāvyam uśaneva bruvāṇo devo devānāṃ janimā vivakti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 1, 94.0 ṛduśanaspurudaṃso'nehasāṃ ca //
Mahābhārata
MBh, 1, 59, 35.2 khyātāścośanasaḥ putrāś catvāro 'surayājakāḥ //
MBh, 1, 70, 38.1 yajato dīrghasatrair me śāpāccośanaso muneḥ /
MBh, 1, 71, 6.2 paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare /
MBh, 1, 71, 10.1 te tu devā bhayodvignāḥ kāvyād uśanasastadā /
MBh, 1, 71, 20.3 ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam //
MBh, 1, 71, 53.1 samanyur utthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ /
MBh, 1, 76, 27.7 tato dhātreyikā gatvā śīghraṃ tūśanasaṃ prati /
MBh, 1, 77, 15.1 abravīd uśanā kāvyo devayānīṃ yadāvaham /
MBh, 1, 78, 25.2 acirād iva samprāptā kāvyasyośanaso 'ntikam //
MBh, 1, 78, 36.2 kruddhenośanasā śapto yayātir nāhuṣastadā /
MBh, 1, 79, 2.2 kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane //
MBh, 1, 79, 24.3 kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane //
MBh, 1, 80, 21.1 śukreṇa ca varo dattaḥ kāvyenośanasā svayam /
MBh, 1, 90, 7.10 uśanaso duhitā devayānī vṛṣaparvaṇaśca duhitā śarmiṣṭhā nāma /
MBh, 1, 94, 33.2 uśanā veda yacchāstram ayaṃ tad veda sarvaśaḥ //
MBh, 3, 149, 29.2 bṛhaspatyuśanoktaiś ca nayair dhāryanti mānavāḥ //
MBh, 3, 239, 20.1 bṛhaspatyuśanoktaiś ca mantrair mantraviśāradāḥ /
MBh, 4, 3, 5.2 bṛhaspatisamo buddhyā naye cośanasā samaḥ /
MBh, 4, 53, 4.1 buddhyā tulyo hyuśanasā bṛhaspatisamo naye /
MBh, 5, 48, 2.1 bṛhaspatiścośanā ca brahmāṇaṃ paryupasthitau /
MBh, 5, 153, 11.1 bhavān uśanasā tulyo hitaiṣī ca sadā mama /
MBh, 6, 7, 20.1 tasyaiva mūrdhanyuśanāḥ kāvyo daityair mahīpate /
MBh, 6, BhaGī 10, 37.2 munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ //
MBh, 7, 5, 27.1 nakṣatrāṇām iva śaśī ditijānām ivośanāḥ /
MBh, 7, 8, 14.2 bṛhaspatyuśanastulyo buddhyā sa nihataḥ katham //
MBh, 8, 22, 11.2 prayatnāt kurumukhyena bṛhaspatyuśanomatāt //
MBh, 8, 26, 49.2 naye bṛhaspatyuśanaḥsamaṃ sadā na cainam astraṃ tad apāt suduḥsaham //
MBh, 9, 5, 10.2 ādityasya tviṣā tulyaṃ buddhyā cośanasā samam //
MBh, 9, 57, 12.1 api cośanasā gītaḥ śrūyate 'yaṃ purātanaḥ /
MBh, 12, 38, 10.1 uśanā veda yacchāstraṃ devāsuragurur dvijaḥ /
MBh, 12, 56, 28.1 ślokau cośanasā gītau purā tāta maharṣiṇā /
MBh, 12, 57, 2.1 bhagavān uśanā cāha ślokam atra viśāṃ pate /
MBh, 12, 136, 127.1 buddhyā tvam uśanāḥ sākṣād bale tvadhikṛtā vayam /
MBh, 12, 136, 184.2 asmin arthe ca gāthe dve nibodhośanasā kṛte //
MBh, 12, 137, 66.2 uśanāścātha gāthe dve prahrādāyābravīt purā //
MBh, 12, 140, 22.1 daiteyān uśanāḥ prāha saṃśayacchedane purā /
MBh, 12, 270, 15.1 bhraṣṭaiśvaryaṃ purā vṛtram uśanā vākyam abravīt /
MBh, 12, 270, 23.3 taṃ bhāṣamāṇaṃ bhagavān uśanā pratyabhāṣata /
MBh, 12, 271, 1.1 uśanovāca /
MBh, 12, 271, 4.1 sa pūjito 'surendreṇa muninośanasā tathā /
MBh, 12, 271, 5.1 tam āsīnaṃ mahāprājñam uśanā vākyam abravīt /
MBh, 12, 278, 2.1 kathaṃ devarṣir uśanā sadā kāvyo mahāmatiḥ /
MBh, 12, 278, 4.1 kathaṃ cāpyuśanā prāpa śukratvam amaradyutiḥ /
MBh, 12, 278, 12.2 yogātmakenośanasā ruddhvā mama hṛtaṃ vasu /
MBh, 12, 278, 14.2 uśanā dūratastasya babhau jñātvā cikīrṣitam //
MBh, 12, 278, 16.2 uśanā yogasiddhātmā śūlāgre pratyadṛśyata //
MBh, 12, 278, 20.1 sa tu praviṣṭa uśanā koṣṭhaṃ māheśvaraṃ prabhuḥ /
MBh, 12, 278, 21.2 kimarthaṃ vyacarad rājann uśanā tasya dhīmataḥ /
MBh, 12, 278, 27.2 uśanā tu samudvigno nililye jaṭhare tataḥ //
MBh, 12, 278, 29.1 uśanā tu tadovāca jaṭharastho mahāmuniḥ /
MBh, 12, 278, 37.2 uśanā prāpa tad dhīmān gatim iṣṭāṃ mahāmuniḥ //
MBh, 12, 281, 14.1 gataḥ śukratvam uśanā devadevaprasādanāt /
MBh, 12, 322, 42.1 uśanā bṛhaspatiścaiva yadotpannau bhaviṣyataḥ /
MBh, 12, 322, 43.1 svāyaṃbhuveṣu dharmeṣu śāstre cośanasā kṛte /
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
MBh, 13, 27, 5.2 uśanā bṛhaspatir vyāsaścyavanaḥ kāśyapo dhruvaḥ //
MBh, 13, 39, 7.1 uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ /
MBh, 13, 85, 41.1 kaviḥ kāvyaśca viṣṇuśca buddhimān uśanāstathā /
MBh, 13, 106, 38.2 jājvalyamānam uśanastejaseha tat sādhayāmāsa mahaṃ vareṇyam //
MBh, 13, 110, 94.1 vāyor uśanasaścaiva rudralokaṃ ca gacchati /
MBh, 15, 12, 15.2 uśanā veda yacchāstraṃ tatraitad vihitaṃ vibho //
Rāmāyaṇa
Rām, Yu, 4, 42.2 uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ //
Rām, Yu, 45, 12.2 rākṣasendram uvācedam asurendram ivośanā //
Rām, Utt, 24, 32.1 sa hi śapto vanoddeśaḥ kruddhenośanasā purā /
Rām, Utt, 25, 6.1 uśanā tvabravīt tatra gurur yajñasamṛddhaye /
Rām, Utt, 70, 18.2 purohitaṃ cośanasaṃ varayāmāsa suvratam //
Rām, Utt, 72, 12.1 śrutvā tūśanaso vākyaṃ sa āśramāvasatho janaḥ /
Agnipurāṇa
AgniPur, 18, 4.2 ślokaṃ papāṭha hy uśanā vṛddhiṃ dṛṣṭvā sa tasya ca //
Amarakośa
AKośa, 1, 113.1 śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ /
Harivaṃśa
HV, 2, 12.2 devāsurāṇām ācāryaḥ ślokam apy uśanā jagau //
HV, 20, 31.1 uśanā tasya jagrāha pārṣṇim aṅgirasas tadā /
HV, 20, 36.1 tato nivāryośanasaṃ taṃ vai rudraṃ ca śaṃkaram /
HV, 22, 3.2 devayānīm uśanasaḥ sutāṃ bhāryām avāpa ha /
Kumārasaṃbhava
KumSaṃ, 3, 6.1 adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhir dviṣas te /
Kūrmapurāṇa
KūPur, 1, 1, 19.1 kāpilaṃ mānavaṃ caiva tathaivośanaseritam /
KūPur, 1, 21, 6.2 devayānīm uśanasaḥ sutāṃ bhāryāmavāpa saḥ /
KūPur, 1, 23, 5.1 uśanā tasya putro 'bhūt siteṣustatsuto 'bhavat /
KūPur, 1, 39, 9.2 tāvatpramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ //
KūPur, 1, 50, 3.1 tṛtīye cośanā vyāsaścaturthe syād bṛhaspatiḥ /
KūPur, 1, 51, 20.2 kaśyapo hyuśanā caiva cyavano 'tha bṛhaspatiḥ //
Liṅgapurāṇa
LiPur, 1, 7, 46.1 kaśyapo'pyuśanāścaiva cyavano 'tha bṛhaspatiḥ /
LiPur, 1, 24, 74.2 kāśyapo hyuśanāścaiva cyavano 'tha bṛhaspatiḥ //
LiPur, 1, 39, 64.2 manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ //
LiPur, 1, 66, 64.1 devayānīmuśanasaḥ sutāṃ bhāryāmavāpa saḥ /
LiPur, 1, 67, 7.1 śukreṇa ca varo dattaḥ kāvyenośanasā svayam /
LiPur, 1, 68, 27.2 uśanāstasya tanayaḥ samprāpya tu mahīmimām //
LiPur, 1, 68, 28.2 smṛtaścośanasaḥ putraḥ siteṣur nāma pārthivaḥ //
Matsyapurāṇa
MPur, 24, 62.1 yajato dīrghasattrairme śāpāccośanaso muneḥ /
MPur, 25, 9.2 paurohitye ca yajñārthe kāvyaṃ tūśanasaṃ pare //
MPur, 25, 14.1 atha devā bhayodvignāḥ kāvyāduśanasastadā /
MPur, 25, 25.3 ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam //
MPur, 25, 61.1 samanyurutthāya mahānubhāvastadośanā viprahitaṃ cikīrṣuḥ /
MPur, 32, 26.2 acirādeva samprāptā kāvyasyośanaso 'ntikam //
MPur, 32, 36.2 krodhenośanasā śapto yayātirnāhuṣastadā /
MPur, 33, 2.3 kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane //
MPur, 33, 26.2 kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane //
MPur, 34, 24.2 śukreṇa ca varo dattaḥ kāvyenośanasā svayam //
MPur, 44, 23.1 uśanā tu suyajñasya yo rakṣanpṛthivīmimām /
MPur, 174, 52.2 svastyastu dānavānīka uśanā vākyamādade //
Tantrākhyāyikā
TAkhy, 1, 210.1 asāv api śaśo 'ntarlīnam avahasya bṛhaspatyuśanasor nītiśāstraṃ pramāṇīkṛtya svārthasiddhaye vimalajalasampannaṃ dvipuruṣaprāpyodakam iṣṭakācitaṃ mahāntaṃ kūpam adarśayat //
Viṣṇupurāṇa
ViPur, 1, 12, 97.2 devāsurāṇām ācāryaḥ ślokam atrośanā jagau //
ViPur, 1, 19, 26.2 grāhayāmāsa taṃ bālaṃ rājñām uśanasā kṛtām //
ViPur, 2, 7, 7.2 tāvatpramāṇabhāge tu budhasyāpyuśanā sthitaḥ //
ViPur, 3, 3, 12.1 tṛtīye cośanā vyāsaścaturthe ca bṛhaspatiḥ /
ViPur, 4, 6, 12.1 tasya candrasya ca bṛhaspater dveṣād uśanā pārṣṇigrāho 'bhūt //
ViPur, 4, 6, 19.1 tataś ca bhagavān abjayonir apyuśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adāpayat //
ViPur, 4, 10, 4.1 uśanasaś ca duhitaraṃ devayānīṃ vārṣaparvaṇīṃ ca śarmiṣṭhām upayeme //
ViPur, 4, 12, 8.1 tasmād uśanā yo vājimedhānāṃ śatam ājahāra //
Yājñavalkyasmṛti
YāSmṛ, 1, 4.1 manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 33.2 śukro maghābhavaḥ kāvya uśanā bhārgavaḥ kaviḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 388.2 gururbṛhaspatirmantrī cośanā bhārgavaḥ kaviḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 22.1 tasyāṃ tritasyośanaso manoś ca pṛthor athāgner asitasya vāyoḥ /
BhāgPur, 4, 1, 45.2 kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ //
Bhāratamañjarī
BhāMañj, 1, 316.1 uktvetyuśanasā svairaṃ māninīṃ sātha kanyakā /
Garuḍapurāṇa
GarPur, 1, 93, 5.2 āpastambośanovyāsāḥ kātyāyanabṛhaspatī //
GarPur, 1, 113, 21.2 śāstraṃ ca vai tūśanasā pradiṣṭaṃ sa rāvaṇaḥ kālavaśādvinaṣṭaḥ //
GarPur, 1, 139, 29.1 pṛthuśravaso 'bhūttama uśanās tamaso 'bhavat /
Āryāsaptaśatī
Āsapt, 1, 38.2 kavim aham uśanasam iva taṃ tātaṃ nīlāmbaraṃ vande //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 13.1 gārgeyā gautamīyāś ca tathā cośanasā smṛtāḥ /
ParDhSmṛti, 12, 53.2 ata ūrdhvaṃ trirātraṃ syād uśanā munir abravīt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 51.2 kāpilaṃ mānavaṃ caiva tathaivośanaseritam //
SkPur (Rkh), Revākhaṇḍa, 97, 91.1 manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 134.2 śāṇḍilyo jaiminiḥ kaṇvo yājñavalkyośano'ṅgirāḥ //