Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 12.0 apeyapayaḥpāne kṛcchro 'nyatra gavyāt //
BaudhDhS, 2, 1, 7.1 apagūrya caret kṛcchram atikṛcchraṃ nipātane /
BaudhDhS, 2, 1, 7.2 kṛcchraṃ cāndrāyaṇaṃ caiva lohitasya pravartane /
BaudhDhS, 2, 1, 20.1 amatyā pāne kṛcchrābdapādaṃ caret punarupanayanaṃ ca //
BaudhDhS, 2, 1, 24.1 guruprayuktaś cen mriyeta gurus trīn kṛcchrāṃś caret //
BaudhDhS, 2, 1, 39.1 prajātā cet kṛcchrābdapādaṃ caritvā /
BaudhDhS, 2, 2, 33.1 pātakābhiśaṃsane kṛcchraḥ //
BaudhDhS, 2, 2, 38.1 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchraḥ //
BaudhDhS, 2, 2, 39.1 prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣa strībālavṛddhānāṃ kṛcchraḥ //
BaudhDhS, 2, 2, 42.1 kṛcchre triṣavaṇam udakopasparśanam //
BaudhDhS, 2, 3, 49.1 vyatikrame kṛcchraḥ //
BaudhDhS, 2, 4, 12.1 agamyānāṃ gamane kṛcchrātikṛcchrau cāndrāyaṇam iti prāyaścittiḥ //
BaudhDhS, 3, 10, 18.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittiḥ /
BaudhDhS, 4, 5, 6.1 prājāpatyo bhavet kṛcchro divā rātrāv ayācitam /
BaudhDhS, 4, 5, 7.2 trivṛd eṣa parāvṛtto bālānāṃ kṛcchra ucyate //
BaudhDhS, 4, 5, 11.2 ekarātropavāsaś ca kṛcchraḥ sāṃtapanaḥ smṛtaḥ //
BaudhDhS, 4, 5, 13.3 evaṃ sāṃtapanaḥ kṛcchraḥ śvapākam api śodhayet //
BaudhDhS, 4, 5, 15.2 parāko nāma kṛcchro 'yaṃ sarvapāpapraṇāśanaḥ //
BaudhDhS, 4, 5, 16.2 mahāsāṃtapanaṃ kṛcchraṃ vadanti brahmavādinaḥ //