Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 96.2 harṣāśrusiktatanavaḥ kṛcchrād akṣapayan kṣapām //
BKŚS, 5, 185.1 strībhiś ca dohadaṃ pṛṣṭā kṛcchrād uktavatī hriyā /
BKŚS, 5, 326.1 sīmantonnayanāntakarmaviratāv autsukyagarbhā purī pratyāsannakaragṛheva taruṇī kṛcchrān nināya kṣapām /
BKŚS, 8, 25.1 nātidūram atikramya kṛcchrāl labdhāntarāḥ pathi /
BKŚS, 10, 132.1 tataḥ kṛcchrād ivotthāya nitambabharamantharam /
BKŚS, 18, 108.2 krandatparijanā kṛcchrāt parisaṃsthāpitā mayā //
BKŚS, 18, 167.2 kāñjikavyañjanaṃ kṛcchrād bhuñje kodravaudanam //
BKŚS, 21, 161.2 tasya kṛcchratamaiḥ kṛcchrair viśuddhiḥ kriyatām iti //
BKŚS, 22, 42.2 kṛcchrāyāsaśataprāpyāṃ na kṛcchrādhigatām iti //
BKŚS, 22, 42.2 kṛcchrāyāsaśataprāpyāṃ na kṛcchrādhigatām iti //
BKŚS, 28, 112.1 ahaṃ tu tad dinaṃ nītvā kṛcchrān mandiraniṣkuṭe /
BKŚS, 28, 116.2 ityādyupāyaśatacintanatāntacetāḥ kṛcchrān niśām anayam apratilabdhanidraḥ //