Occurrences

Kāṭhakagṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Skandapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakagṛhyasūtra
KāṭhGS, 7, 3.2 ekarātropavāsaś ca kṛcchraṃ sāntapanaṃ smṛtam //
Vasiṣṭhadharmasūtra
VasDhS, 27, 20.2 kṛcchraṃ cāndrāyaṇaṃ caiva sarvapāpapraṇāśanam //
VasDhS, 30, 8.2 yūpaḥ kṛcchraṃ bhūtebhyo 'bhayadākṣiṇyam iti kṛtvā kratumānasaṃ yāti kṣayaṃ budhaḥ //
Mahābhārata
MBh, 1, 143, 19.31 idam adya mahad duḥkhaṃ dharmakṛcchraṃ vṛkodara /
MBh, 1, 147, 11.1 ātmā putraḥ sakhā bhāryā kṛcchraṃ tu duhitā kila /
MBh, 1, 223, 3.2 dhīrastvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ /
MBh, 4, 66, 25.2 diṣṭyā ca pāritaṃ kṛcchram ajñātaṃ vai durātmabhiḥ //
MBh, 5, 1, 15.2 mithyopacāreṇa tathāpyanena kṛcchraṃ mahat prāptam asahyarūpam //
MBh, 5, 26, 16.1 kṣattur yadā anvavartanta buddhiṃ kṛcchraṃ kurūnna tadābhyājagāma /
MBh, 7, 23, 13.2 putraśeṣaṃ cikīrṣeyaṃ kṛcchraṃ na maraṇaṃ bhavet //
MBh, 12, 8, 3.1 aho duḥkham aho kṛcchram aho vaiklavyam uttamam /
MBh, 12, 82, 9.1 yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat /
MBh, 12, 139, 33.1 aho kṛcchraṃ mayā prāptam iti niścitya kauśikaḥ /
MBh, 13, 69, 1.3 nṛgeṇa sumahat kṛcchraṃ yad avāptaṃ kurūdvaha //
MBh, 18, 2, 37.2 aho kṛcchram iti prāha tasthau sa ca yudhiṣṭhiraḥ //
Manusmṛti
ManuS, 11, 178.2 kṛcchraṃ cāndrāyaṇaṃ caiva tad asyāḥ pāvanaṃ smṛtam //
ManuS, 11, 213.2 ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam //
Rāmāyaṇa
Rām, Ār, 58, 26.2 kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati //
Amarakośa
AKośa, 1, 259.1 syātkaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat /
AKośa, 2, 460.2 devabhūyādikaṃ tadvatkṛcchraṃ sāntapanādikam //
Kūrmapurāṇa
KūPur, 2, 33, 94.2 cāndrāyaṇaṃ ca vidhinā kṛcchraṃ caivātikṛcchrakam //
Garuḍapurāṇa
GarPur, 1, 105, 38.2 madhumāṃsāśane kāryaṃ kṛcchraṃ śeṣavratāni ca //
GarPur, 1, 107, 27.2 parivittestu kṛcchraṃ syātkanyāyāḥ kṛcchrameva ca //
GarPur, 1, 107, 27.2 parivittestu kṛcchraṃ syātkanyāyāḥ kṛcchrameva ca //
GarPur, 1, 164, 31.2 kṛcchraṃ medomataṃ caiva yāpyaṃ snāyvāsthimāṃsagam //
Rājanighaṇṭu
RājNigh, Rogādivarga, 19.2 kṛcchraṃ tu mūtrakṛcchraṃ syāt mūtrarodho 'śmarī ca sā //
Skandapurāṇa
SkPur, 20, 54.3 ūcatustāv ṛṣītyevaṃ tato māṃ kṛcchramāviśat //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 23.1 cāturvarṇyasya nārīṇāṃ kṛcchraṃ cāndrāyaṇaṃ vratam /
ParDhSmṛti, 10, 28.1 ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam /
ParDhSmṛti, 11, 8.2 prāyaścittaṃ cared vipraḥ kṛcchraṃ sāṃtapanaṃ tathā //
ParDhSmṛti, 12, 63.1 kṛcchraṃ devy ayutaṃ caiva prāṇāyāmaśatadvayam /
ParDhSmṛti, 12, 64.1 dviyojane tīrthayātrā kṛcchram ekaṃ prakalpitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 136, 19.1 kṛtaṃ cāndrāyaṇaṃ māsaṃ kṛcchraṃ cānyaṃ tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 227, 50.1 kṛcchraṃ caturguṇaṃ proktaṃ śuklatīrthe yudhiṣṭhira /