Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 57, 3.1 asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase /
ṚV, 1, 92, 2.2 akrann uṣāso vayunāni pūrvathā ruśantam bhānum aruṣīr aśiśrayuḥ //
ṚV, 1, 92, 13.1 uṣas tac citram ā bharāsmabhyaṃ vājinīvati /
ṚV, 1, 92, 15.1 yukṣvā hi vājinīvaty aśvāṁ adyāruṇāṁ uṣaḥ /
ṚV, 2, 28, 9.2 avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi //
ṚV, 3, 31, 4.2 taṃ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ //
ṚV, 10, 39, 1.1 yo vām parijmā suvṛd aśvinā ratho doṣām uṣāso havyo haviṣmatā /
ṚV, 10, 88, 18.1 katy agnayaḥ kati sūryāsaḥ katy uṣāsaḥ katy u svid āpaḥ /
ṚV, 10, 95, 4.1 sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭy antigṛhāt /