Occurrences

Aitareyabrāhmaṇa
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 6, 6.0 imam ū ṣu vo atithim uṣarbudham iti pañcamasyāhna ājyam bhavati jāgatam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
Ṛgveda
ṚV, 1, 14, 9.1 ākīṃ sūryasya rocanād viśvān devāṁ uṣarbudhaḥ /
ṚV, 1, 44, 1.2 ā dāśuṣe jātavedo vahā tvam adyā devāṁ uṣarbudhaḥ //
ṚV, 1, 44, 9.2 uṣarbudha ā vaha somapītaye devāṁ adya svardṛśaḥ //
ṚV, 1, 65, 9.1 śvasity apsu haṃso na sīdan kratvā cetiṣṭho viśām uṣarbhut //
ṚV, 1, 92, 18.2 uṣarbudho vahantu somapītaye //
ṚV, 1, 127, 10.1 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye /
ṚV, 1, 132, 2.1 svarjeṣe bhara āprasya vakmany uṣarbudhaḥ svasminn añjasi krāṇasya svasminn añjasi /
ṚV, 3, 2, 14.1 śuciṃ na yāmann iṣiraṃ svardṛśaṃ ketuṃ divo rocanasthām uṣarbudham /
ṚV, 4, 6, 8.2 uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tigmam //
ṚV, 4, 45, 4.1 haṃsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ /
ṚV, 6, 4, 2.2 viśvāyur yo amṛto martyeṣūṣarbhud bhūd atithir jātavedāḥ //
ṚV, 6, 15, 1.1 imam ū ṣu vo atithim uṣarbudhaṃ viśvāsāṃ viśām patim ṛñjase girā /
ṚV, 7, 76, 6.1 prati tvā stomair īᄆate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ /
ṚV, 9, 84, 4.1 eṣa sya somaḥ pavate sahasrajiddhinvāno vācam iṣirām uṣarbudham /