Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Gokarṇapurāṇasāraḥ
Sātvatatantra

Maitrāyaṇīsaṃhitā
MS, 3, 11, 2, 37.0 hotā yakṣat supeśasoṣe naktaṃ divāśvinā saṃjānāne supeśasā samañjāte sarasvatyā //
MS, 3, 11, 5, 10.0 balaṃ na vācam āsye uṣābhyāṃ dadhur indriyam //
MS, 3, 11, 11, 6.1 uṣe yahvī supeśasā viśve devā amartyāḥ /
Ṛgveda
ṚV, 1, 48, 9.1 uṣa ā bhāhi bhānunā candreṇa duhitar divaḥ /
ṚV, 1, 92, 6.1 atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti /
ṚV, 1, 181, 9.1 yuvām pūṣevāśvinā purandhir agnim uṣāṃ na jarate haviṣmān /
ṚV, 10, 68, 9.1 soṣām avindat sa svaḥ so agniṃ so arkeṇa vi babādhe tamāṃsi /
Mahābhārata
MBh, 1, 179, 22.10 uṣeva sūryaṃ madanaṃ ratīva maheśvaraṃ parvatarājaputrī /
Agnipurāṇa
AgniPur, 12, 40.2 bāṇo balisutastasya sutoṣā śoṇitaṃ puraṃ //
AgniPur, 12, 42.1 śivena krīḍatīṃ gaurīṃ dṛṣṭvoṣā saspṛhā patau /
AgniPur, 12, 43.2 gauryuktā harṣitā coṣā gṛhe suptā dadarśa taṃ //
AgniPur, 12, 45.2 kumbhāṇḍasyāniruddho 'gād rarāma hy uṣayā saha //
AgniPur, 12, 51.2 śivādyaiḥ pūjito viṣṇuḥ so 'niruddha uṣādiyuk //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 4.1 saṃrambhārucidāhoṣātṛḍjvarānidratānvitaḥ /
AHS, Nidānasthāna, 16, 10.1 sāyāmā bhṛśadāhoṣā gambhīre 'dhikapūrvaruk /
AHS, Utt., 12, 27.2 dāhoṣe malinaṃ śuklam ahanyāviladarśanam //
AHS, Utt., 17, 4.1 śūlaṃ pittāt sadāhoṣāśītecchāśvayathujvaram /
Liṅgapurāṇa
LiPur, 1, 82, 69.1 durgā uṣā śacī jyeṣṭhā mātaraḥ surapūjitāḥ /
LiPur, 2, 28, 65.2 uṣāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrimeva ca //
Matsyapurāṇa
MPur, 124, 85.1 tasmātsaṃdhyeti tāmāhuruṣāvyuṣṭairyathāntaram /
Suśrutasaṃhitā
Su, Cik., 2, 23.1 uṣāsrāvānvitaṃ tattu ghṛṣṭamityupadiśyate /
Viṣṇupurāṇa
ViPur, 1, 8, 8.1 suvarcalā tathaivoṣā vikeśī cāparā śivā /
ViPur, 2, 8, 48.1 uṣā rātriḥ samākhyātā vyuṣṭiścāpyucyate dinam /
ViPur, 2, 8, 48.2 procyate ca tathā saṃdhyā uṣāvyuṣṭyoryad antaram //
ViPur, 5, 32, 9.2 kathaṃ yuddhamabhūd brahman uṣārthe harakṛṣṇayoḥ /
ViPur, 5, 32, 11.2 uṣā bāṇasutā vipra pārvatīṃ saha śambhunā /
ViPur, 5, 33, 6.1 kanyāntaḥpuramadhye taṃ ramamāṇaṃ sahoṣayā /
Abhidhānacintāmaṇi
AbhCint, 2, 57.1 uṣā doṣendukāntātha tamisrā darśayāminī /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 49.2 uṣā bāṇāsurasutā kṛṣṇapautraṃ jahāra ca /
Sātvatatantra
SātT, 2, 63.1 yasmād uṣāharaṇato bhujavīryanāśād bāṇo bhaviṣyati śivānugaśāntadehaḥ /