Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 2, 4, 10.0 uṣāsānaktā yajaty ahorātre vā uṣāsānaktāhorātre eva tat prīṇāty ahorātrayor yajamānaṃ dadhāti //
AB, 2, 4, 10.0 uṣāsānaktā yajaty ahorātre vā uṣāsānaktāhorātre eva tat prīṇāty ahorātrayor yajamānaṃ dadhāti //
Atharvaveda (Śaunaka)
AVŚ, 5, 12, 6.1 ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau /
AVŚ, 5, 27, 8.2 ā suṣvayantī yajate upāke uṣāsānaktemaṃ yajñam avatām adhvaram naḥ //
AVŚ, 6, 3, 3.1 pātām no devāśvinā śubhas patī uṣāsānaktota na uruṣyatām /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 9, 5.0 yad uṣāsānaktā vyuṣṭiṃ caiva nimruktiṃ ca //
MS, 2, 12, 6, 7.1 te asya yoṣaṇe divye na yonā uṣāsānaktā /
MS, 3, 11, 1, 6.1 uṣāsānaktā bṛhatī bṛhantaṃ payasvatī sudughe śūram indram /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
Ṛgveda
ṚV, 1, 122, 2.1 patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne /
ṚV, 1, 186, 4.1 upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ /
ṚV, 2, 3, 6.1 sādhv apāṃsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite /
ṚV, 2, 31, 5.1 uta tye devī subhage mithūdṛśoṣāsānaktā jagatām apījuvā /
ṚV, 4, 55, 3.2 ubhe yathā no ahanī nipāta uṣāsānaktā karatām adabdhe //
ṚV, 5, 41, 7.2 uṣāsānaktā viduṣīva viśvam ā hā vahato martyāya yajñam //
ṚV, 7, 2, 6.1 uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ /
ṚV, 10, 36, 1.1 uṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇo mitro aryamā /
ṚV, 10, 70, 6.1 devī divo duhitarā suśilpe uṣāsānaktā sadatāṃ ni yonau /
ṚV, 10, 110, 6.1 ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau /