Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 52, 3.1 uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ /
Rām, Ay, 8, 11.2 dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt //
Rām, Ay, 9, 1.2 dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt //
Rām, Ay, 11, 9.1 tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ /
Rām, Ay, 26, 21.2 snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ //
Rām, Ay, 30, 9.2 varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām //
Rām, Ay, 33, 14.1 sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt /
Rām, Ay, 53, 1.2 uṣṇam aśru vimuñcanto rāme samprasthite vanam //
Rām, Ay, 106, 4.1 alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām /
Rām, Ār, 21, 5.2 rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi //
Rām, Ki, 30, 29.1 sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ /
Rām, Ki, 38, 8.2 uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām //
Rām, Ki, 54, 17.2 nayanebhyaḥ pramumucur uṣṇaṃ vai vāri duḥkhitāḥ //
Rām, Yu, 26, 22.2 śoṇitenābhivarṣanti laṅkām uṣṇena sarvataḥ //
Rām, Yu, 57, 86.1 athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam /
Rām, Yu, 102, 6.1 dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan /
Rām, Utt, 6, 45.1 asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca /