Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 17.1, 1.0 anya ācāryā uṣṇaṃ śītamiti dviprakāraṃ vīryam ācakṣate //
SarvSund zu AHS, Sū., 9, 18.1, 5.0 avaśyaṃ hi dravyaṃ kiṃcid āgneyaṃ kiṃcit saumyam ataḥ kiṃcid dravyam uṣṇavīryaṃ kiṃcic chītavīryam //
SarvSund zu AHS, Sū., 9, 18.1, 6.2 ubhayaṃ hy etan madhuraṃ madhuravipākaṃ śītoṣṇatvāt viruddhavīryam viruddhavīryatvāc choṇitapradūṣaṇāya //
SarvSund zu AHS, Sū., 9, 19.2, 1.0 tatra tayor uṣṇaśītayor madhye uṣṇam uṣṇavīryaṃ bhramādīn karoti //
SarvSund zu AHS, Sū., 9, 19.2, 1.0 tatra tayor uṣṇaśītayor madhye uṣṇam uṣṇavīryaṃ bhramādīn karoti //
SarvSund zu AHS, Sū., 9, 19.2, 1.0 tatra tayor uṣṇaśītayor madhye uṣṇam uṣṇavīryaṃ bhramādīn karoti //
SarvSund zu AHS, Sū., 9, 23.1, 13.0 yathā kaṣāyatiktaṃ mahatpañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt //
SarvSund zu AHS, Sū., 9, 23.1, 15.0 yathā amloṣṇā surā kṣīraṃ vardhayati //
SarvSund zu AHS, Sū., 9, 24.2, 10.0 svarūpavirodho yathā gurulaghvoḥ śītoṣṇayośca //
SarvSund zu AHS, Sū., 9, 24.2, 11.0 kāryato yathā vāyau jetavye rūkṣoṣṇadravyasaṃyogopayogaḥ //
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 9, 29, 3.0 matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ kiṃ tarhi uṣṇavīryaḥ vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 8.3 tayoramlaṃ yaduṣṇaṃ ca yaccoktaṃ kaṭukaṃ tayoḥ //
SarvSund zu AHS, Sū., 9, 29, 16.2 yathā madhuraṃ kiṃcid uṣṇaṃ syātkaṣāyaṃ tiktameva ca /
SarvSund zu AHS, Sū., 9, 29, 17.1 lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ yathā /
SarvSund zu AHS, Sū., 9, 29, 17.2 arkāguruguḍūcīnāṃ tiktānāṃ coṣṇam ucyate //
SarvSund zu AHS, Sū., 9, 29, 27.0 api ca samānapratyayārabdhair ye saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ vīryato yo virodhaḥ śītoṣṇalakṣaṇaḥ sa na doṣāya //
SarvSund zu AHS, Sū., 9, 29, 28.0 ye tu vicitrapratyayārabdhaiḥ saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ yaḥ śītoṣṇalakṣaṇo virodhaḥ sa doṣāyeti vedyam //
SarvSund zu AHS, Sū., 16, 1.4, 2.0 viparītam ato yallaghūṣṇasthirarūkṣatīkṣṇasthūlakaṭhinasāndraguṇopetaṃ tad virūkṣaṇam //
SarvSund zu AHS, Sū., 16, 1.4, 5.0 tathā uṣṇam api matsyamahiṣamāṃsaṃ snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 21.2, 6.0 kāle coṣṇe grīṣmādau kṛśeṣu ca nareṣu hitaḥ //
SarvSund zu AHS, Utt., 39, 12.1, 1.0 harītakyādikaṃ yogam uṣṇajalena prāk snigdhasvinno naraḥ pibet //