Occurrences

Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Meghadūta
Suśrutasaṃhitā
Ayurvedarasāyana
Garuḍapurāṇa
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Cik., 3, 267.2 tena sukhoṣṇena tailenoṣṇābhiprāyiṇaṃ jvaritamabhyañjyāt tathā śītajvaraḥ praśāmyati etaireva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhoṣṇaiḥ pradehaṃ kārayet etaireva ca śṛtaṃ sukhoṣṇaṃ salilamavagāhanārthaṃ pariṣekārthaṃ ca prayuñjīta śītajvarapraśamārtham //
Ca, Cik., 3, 294.1 snigdhoṣṇairannapānaiśca śamayedviṣamajvaram /
Ca, Cik., 5, 50.2 uṣṇair evopacaryaśca kṛte vamanalaṅghane //
Ca, Cik., 5, 141.2 śleṣmagulmamayaḥpātraiḥ sukhoṣṇaiḥ svedayedbhiṣak //
Rāmāyaṇa
Rām, Ay, 26, 21.2 snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 77.2 vepate pralapatyuṣṇaiḥ śītaiścāṅgair hataprabhaḥ //
AHS, Cikitsitasthāna, 1, 137.1 vīryoṣṇairuṣṇasaṃsparśais tagarāgurukuṅkumaiḥ /
AHS, Cikitsitasthāna, 5, 63.2 kaphaprasekaṃ taṃ vidvān snigdhoṣṇaireva nirjayet //
AHS, Cikitsitasthāna, 7, 95.2 snigdhoṣṇair bhāvitaścānnaiḥ pānaṃ vātottaraḥ pibet //
AHS, Cikitsitasthāna, 8, 124.1 na ced evaṃ śamas tasya snigdhoṣṇais tarpayet tataḥ /
AHS, Cikitsitasthāna, 14, 88.1 śleṣmagulmam ayaḥpātraiḥ sukhoṣṇaiḥ svedayet tataḥ /
AHS, Cikitsitasthāna, 22, 40.2 uṣṇaiḥ ploṣoṣarugrāgasvedāvadaraṇodbhavaḥ //
AHS, Utt., 18, 34.2 nasyādi tadvacchophe 'pi kaṭūṣṇaiścātra lepanam //
AHS, Utt., 22, 45.2 chedayen maṇḍalāgreṇa tīkṣṇoṣṇair gharṣaṇādi ca //
AHS, Utt., 22, 52.1 pakve 'ṣṭāpadavad bhinne tīkṣṇoṣṇaiḥ pratisāraṇam /
AHS, Utt., 26, 38.2 virecanaṃ nirūhaṃ ca niḥsnehoṣṇair viśodhanaiḥ //
AHS, Utt., 34, 20.1 granthitaṃ sveditaṃ nāḍyā snigdhoṣṇairupanāhayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 183.1 abhyajya snapayitvā ca sukhoṣṇaiḥ salilair asau /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Meghadūta
Megh, Uttarameghaḥ, 29.2 nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahamahatīm aśrubhir yāpayantīm //
Suśrutasaṃhitā
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 45, 144.2 uṣṇārtamuṣṇair uṣṇe vā tannihanti yathā viṣam //
Su, Sū., 45, 145.2 uṣṇair virudhyeta viśeṣataśca tathāntarīkṣeṇa jalena cāpi //
Su, Cik., 2, 53.1 āsthāpanaṃ ca niḥsnehaṃ kāryamuṣṇair viśodhanaiḥ /
Su, Cik., 9, 53.2 pakvaṃ sarvair vā kaṭūṣṇaiḥ satiktaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam //
Su, Cik., 18, 30.1 vātārbudaṃ kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu /
Su, Cik., 18, 44.1 amlaiḥ samūtrair vividhaiḥ payobhir uṣṇaiḥ satailaiḥ piśitaiśca vidvān /
Su, Cik., 19, 12.2 vṛddhiṃ kaphātmikāmuṣṇair mūtrapiṣṭaiḥ pralepayet //
Su, Cik., 19, 15.2 śirovirekadravyair vā sukhoṣṇair mūtrasaṃyutaiḥ //
Su, Cik., 19, 29.2 etaiśca vātajaṃ snigdhaiḥ sukhoṣṇaiḥ saṃpralepayet //
Su, Cik., 20, 52.1 susnigdhaiśca sukhoṣṇaiśca bhiṣak tam upanāhayet /
Su, Cik., 32, 12.1 upanāhasvedastu vātaharamūlakalkair amlapiṣṭair lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiḥ pradihya svedayet /
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 40, 59.1 snigdhoṣṇaiḥ snaihiko vāte svāduśītaiḥ prasādanaḥ /
Su, Cik., 40, 59.2 pitte kaṭvamlalavaṇai rūkṣoṣṇaiḥ śodhanaḥ kaphe //
Su, Utt., 14, 8.1 pratisāryāñjanair yuñjyāduṣṇair dīpaśikhodbhavaiḥ /
Su, Utt., 26, 5.2 vātaghnasiddhaiḥ kṣīraiśca sukhoṣṇaiḥ sekamācaret //
Su, Utt., 26, 6.1 tatsiddhaiḥ pāyasair vāpi sukhoṣṇair lepayecchiraḥ /
Su, Utt., 26, 22.2 kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇair lepayecchiraḥ //
Su, Utt., 39, 131.1 amlapiṣṭaiḥ sukhoṣṇaiśca pavane tūrdhvamāgate /
Su, Utt., 42, 101.1 uṣṇaiḥ kṣīrair yavāgūbhiḥ snigdhair māṃsarasaistathā /
Su, Utt., 64, 58.2 aklinnakāyāṃśca narānuṣṇairannairupācaret //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 3.0 saṃskārasyānuvartanāt yathā śītaiḥ saṃskṛtaṃ śītatām uṣṇaiḥ saṃskṛtam uṣṇatāṃ bhajate ityādi //
Garuḍapurāṇa
GarPur, 1, 97, 3.2 soṣṇair udakagomūtraiḥ śudhyatyāvikakauśikam //
Rasaratnākara
RRĀ, Ras.kh., 2, 93.2 uddhṛtya kṣālayeduṣṇaiḥ kāñjikairjīryate yadi //
RRĀ, V.kh., 11, 11.1 prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /
Rasendracūḍāmaṇi
RCūM, 15, 46.2 dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //
Rasārṇava
RArṇ, 13, 17.3 soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 134.1 uṣṇaiḥ sahoṣṇakāle vā svayam uṣṇam athāpi vā /
Ānandakanda
ĀK, 1, 4, 23.1 tamuddhṛtya punaḥ soṣṇair āranālaiḥ śarāvake /
ĀK, 1, 15, 554.2 sukhoṣṇaiḥ siñcayetkṣīrair gavyairetasya vigraham //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 15.2 prakṣālya kāñjikaiḥ soṣṇaistam ādāya vimardayet //