Occurrences

Gopathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Yogaratnākara

Gopathabrāhmaṇa
GB, 1, 1, 33, 19.0 uṣṇam eva savitā śītaṃ sāvitrī //
GB, 1, 1, 33, 20.0 yatra hy evoṣṇaṃ tac chītaṃ yatra vai śītaṃ tad uṣṇam iti //
GB, 1, 1, 33, 20.0 yatra hy evoṣṇaṃ tac chītaṃ yatra vai śītaṃ tad uṣṇam iti //
Arthaśāstra
ArthaŚ, 2, 11, 56.1 laghu snigdham aśyānaṃ sarpiḥsnehalepi gandhasukhaṃ tvaganusāryanulbaṇam avirāgyuṣṇasahaṃ dāhagrāhi sukhasparśanam iti candanaguṇāḥ //
ArthaŚ, 2, 19, 10.1 pratimānānyayomayāni māgadhamekalaśailamayāni yāni vā nodakapradehābhyāṃ vṛddhiṃ gaccheyur uṣṇena vā hrāsam //
Avadānaśataka
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
Aṣṭasāhasrikā
ASāh, 4, 1.50 uṣṇe cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśaḥ śītalo bhavet /
Buddhacarita
BCar, 8, 56.2 kathaṃ nu śītoṣṇajalāgameṣu taccharīramojasvi vane bhaviṣyati //
BCar, 11, 42.2 candrāṃśavaścandanameva coṣṇe sukhāya duḥkhāya bhavanti śīte //
BCar, 12, 78.2 rūpoṣṇābhyāṃ virahito na hyagnirupalabhyate //
Carakasaṃhitā
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Ca, Sū., 11, 42.1 śītoṣṇavarṣalakṣaṇāḥ punarhemantagrīṣmavarṣāḥ saṃvatsaraḥ sa kālaḥ /
Ca, Sū., 13, 18.2 tailaṃ prāvṛṣi nātyuṣṇaśīte snehaṃ pibennaraḥ //
Ca, Sū., 13, 19.1 vātapittādhiko rātrāvuṣṇe cāpi pibennaraḥ /
Ca, Sū., 13, 20.1 atyuṣṇe vā divā pīto vātapittādhikena vā /
Ca, Sū., 14, 64.1 vyāyāma uṣṇasadanaṃ guruprāvaraṇaṃ kṣudhā /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 26, 84.17 madhu coṣṇam uṣṇārtasya ca madhu maraṇāya /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Cik., 1, 35.2 severan nābhayām ete kṣuttṛṣṇoṣṇārditāś ca ye //
Ca, Cik., 3, 37.2 vātapittātmakaḥ śītamuṣṇaṃ vātakaphātmakaḥ //
Lalitavistara
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
Mahābhārata
MBh, 1, 214, 14.2 uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati //
MBh, 3, 65, 15.2 dahyamānām ivoṣṇena mṛṇālīm aciroddhṛtām //
MBh, 3, 164, 43.1 na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ /
MBh, 4, 4, 39.1 uṣṇe vā yadi vā śīte rātrau vā yadi vā divā /
MBh, 5, 33, 19.1 yasya kṛtyaṃ na vighnanti śītam uṣṇaṃ bhayaṃ ratiḥ /
MBh, 6, 13, 21.1 manonugāt paraścoṣṇo deśaḥ kurukulodvaha /
MBh, 6, 13, 21.2 uṣṇāt paraḥ prāvarakaḥ prāvarād andhakārakaḥ //
MBh, 6, BhaGī 2, 14.1 mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ /
MBh, 6, BhaGī 6, 7.2 śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ //
MBh, 6, BhaGī 12, 18.2 śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ //
MBh, 6, 112, 100.1 uṣṇārto hi naro yadvajjaladhārāḥ pratīcchati /
MBh, 7, 73, 28.2 adṛśyantoṣṇaparyāye meghānām iva vāgurāḥ //
MBh, 12, 26, 10.2 nākālataḥ strīṣu bhavanti garbhā nāyāntyakāle śiśiroṣṇavarṣāḥ //
MBh, 12, 28, 34.1 śītam uṣṇaṃ tathā varṣaṃ kālena parivartate /
MBh, 12, 73, 23.1 chāyāyām apsu vāyau ca sukham uṣṇe 'dhigacchati /
MBh, 12, 211, 38.1 ṛtuḥ saṃvatsaras tithyaḥ śītoṣṇe ca priyāpriye /
MBh, 12, 313, 38.1 śītam uṣṇaṃ tathaivārtham anarthaṃ priyam apriyam /
MBh, 13, 105, 49.2 yatra śītabhayaṃ nāsti na coṣṇabhayam aṇvapi /
MBh, 14, 93, 7.2 uṣṇārtaśca kṣudhārtaśca sa viprastapasi sthitaḥ /
Manusmṛti
ManuS, 11, 114.1 uṣṇe varṣati śīte vā mārute vāti vā bhṛśam /
Nyāyasūtra
NyāSū, 3, 1, 20.0 na uṣṇaśītavarṣākālanimittatvāt pañcātmakavikārāṇām //
Rāmāyaṇa
Rām, Ay, 39, 9.2 rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ //
Rām, Ay, 55, 4.2 katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate //
Rām, Ay, 57, 12.1 uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ /
Rām, Su, 4, 22.1 uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ purā varārhottamaniṣkakaṇṭhīm /
Rām, Su, 17, 16.2 tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām //
Rām, Yu, 77, 24.2 candrādityāvivoṣṇānte yathā meghaistarasvinau //
Rām, Utt, 31, 18.3 uṣṇābhitaptaistṛṣitaiḥ saṃkṣobhitajalāśayām //
Saundarānanda
SaundĀ, 16, 13.1 kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva /
SaundĀ, 17, 22.1 tataḥ sa vātaṃ vyajanādivoṣṇe kāṣṭhāśritaṃ nirmathanādivāgnim /
Amarakośa
AKośa, 1, 145.2 nidāgha uṣṇopagama uṣṇa ūṣmāgamas tapaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 31.2 naivādyān niśi naivoṣṇaṃ vasantoṣṇaśaratsu na //
AHS, Sū., 5, 53.2 uṣṇam uṣṇārtam uṣṇe ca yuktaṃ coṣṇair nihanti tat //
AHS, Sū., 5, 53.2 uṣṇam uṣṇārtam uṣṇe ca yuktaṃ coṣṇair nihanti tat //
AHS, Sū., 12, 38.2 vidyāt kālas tu śītoṣṇavarṣābhedāt tridhā mataḥ //
AHS, Sū., 13, 36.1 kṛtvā śītoṣṇavṛṣṭīnāṃ pratīkāraṃ yathāyatham /
AHS, Nidānasthāna, 4, 9.2 viśuṣkāsyo muhuḥśvāsī kāṅkṣatyuṣṇaṃ savepathuḥ //
AHS, Nidānasthāna, 5, 55.1 uṣṇaklāntasya sahasā śītāmbho bhajatas tṛṣam /
AHS, Nidānasthāna, 13, 37.1 sparśoṣṇakāṅkṣī ca kaphād yathāsvaṃ dvandvajās trayaḥ /
AHS, Kalpasiddhisthāna, 4, 71.1 uṣṇārtānāṃ śītāñchītārtānāṃ tathā sukhoṣṇāṃśca /
AHS, Utt., 12, 19.2 uṣṇe saṃkocam āyāti chāyāyāṃ parisarpati //
AHS, Utt., 12, 26.2 uṣṇataptasya sahasā śītavārinimajjanāt //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.9 nidānatyāgo yathādoṣaṃ śītoṣṇāsanavyāyāmādīnāṃ varjanam snigdharūkṣādyanabhyavahāraśca /
ASaṃ, 1, 22, 9.1 pariṇāmaḥ punaḥ kāla ucyate so'pi śītoṣṇavarṣabhedāttridhā /
Bodhicaryāvatāra
BoCA, 6, 16.1 śītoṣṇavṛṣṭivātādhivyādhibandhanatāḍanaiḥ /
BoCA, 10, 5.1 śītārtāḥ prāpnuvantūṣṇam uṣṇārtāḥ santu śītalāḥ /
BoCA, 10, 5.1 śītārtāḥ prāpnuvantūṣṇam uṣṇārtāḥ santu śītalāḥ /
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Harṣacarita
Harṣacarita, 2, 6.1 abhinavoditaśca sarvasyāṃ pṛthivyāṃ sakalakusumabandhanamokṣamakarotpratapannuṣṇasamayaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 52.2 yadartham ambhojam ivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanam etayā vapuḥ //
Kūrmapurāṇa
KūPur, 1, 38, 20.1 uṣṇastṛtīyaḥ samproktaścaturthaḥ pravaraḥ smṛtaḥ /
KūPur, 1, 41, 11.1 tasya raśmisahasraṃ tacchītavarṣoṣṇanisravam /
Liṅgapurāṇa
LiPur, 1, 46, 30.2 kuśalo manugaścoṣṇaḥ pīvaraścāndhakārakaḥ //
LiPur, 1, 46, 32.2 uṣṇasyoṣṇaḥ smṛto deśaḥ pīvaraḥ pīvarasya ca //
LiPur, 1, 46, 32.2 uṣṇasyoṣṇaḥ smṛto deśaḥ pīvaraḥ pīvarasya ca //
Matsyapurāṇa
MPur, 122, 85.1 manonugātpare coṣṇāstṛtīyo'pi sa ucyate /
MPur, 122, 85.2 uṣṇātpare pāvanakaḥ pāvanādandhakārakaḥ //
MPur, 161, 48.2 uṣṇe śītāni toyāni śīte coṣṇāni santi ca //
Meghadūta
Megh, Uttarameghaḥ, 6.1 mandākinyāḥ salilaśiśiraiḥ sevyamānā marudbhir mandārāṇām anutaṭaruhāṃ chāyayā vāritoṣṇāḥ /
Suśrutasaṃhitā
Su, Sū., 1, 33.1 kālakṛtāḥ pravātanivātātapachāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ //
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 14, 31.2 tasmānna śīte nātyuṣṇe nāsvinne nātitāpite /
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 21, 22.1 taduṣṇair uṣṇakāle ca ghanānte ca viśeṣataḥ /
Su, Sū., 35, 21.1 śīte śītapratīkāramuṣṇe coṣṇanivāraṇam /
Su, Sū., 35, 21.1 śīte śītapratīkāramuṣṇe coṣṇanivāraṇam /
Su, Sū., 45, 86.1 naiva takraṃ kṣate dadyānnoṣṇakāle na durbale /
Su, Sū., 45, 144.2 uṣṇārtamuṣṇair uṣṇe vā tannihanti yathā viṣam //
Su, Sū., 45, 144.2 uṣṇārtamuṣṇair uṣṇe vā tannihanti yathā viṣam //
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Cik., 24, 40.1 śramaklamapipāsoṣṇaśītādīnāṃ sahiṣṇutā /
Su, Cik., 24, 61.2 atyuṣṇam uṣṇakāle ca pittaśoṇitakopanam //
Su, Cik., 31, 37.2 tṛṣṇārtamuṣṇakāle ca saha bhaktena pāyayet //
Su, Ka., 3, 39.1 darvīkarāṇāṃ viṣamāśughāti sarvāṇi coṣṇe dviguṇībhavanti /
Su, Utt., 25, 12.2 śītena śāntiṃ labhate kadāciduṣṇena jantuḥ sukhamāpnuyācca //
Su, Utt., 39, 267.2 abhighātajvare kuryāt kriyāmuṣṇavivarjitām //
Su, Utt., 47, 16.2 uṣṇābhitaptena ca sevyamānaṃ karoti madyaṃ vividhān vikārān //
Su, Utt., 60, 19.1 darpaṇādīn yathā chāyā śītoṣṇaṃ prāṇino yathā /
Su, Utt., 64, 40.2 vyāyāmamuṣṇamāyāsaṃ maithunaṃ pariśoṣi ca //
Su, Utt., 64, 57.1 tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.9 tadadhikṛtya yad upajāyate śītoṣṇavātavarṣāśanipātādikam /
SKBh zu SāṃKār, 20.2, 1.3 yathā loke ghaṭaḥ śītasaṃyuktaḥ śīta uṣṇasaṃyukta uṣṇaḥ /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 5, 1.0 tejo'vayavānupraveśāt saṃyuktasamavāyād uṣṇopalabdhāvapi anupalabhyamānāpi salile śītatā vyavasthitaivābhibhavān nopalabhyate //
Viṣṇupurāṇa
ViPur, 2, 4, 48.1 kuśalo manugaścoṣṇaḥ pīvaro 'thāndhakārakaḥ /
ViPur, 4, 21, 9.1 tasyāpy uṣṇaḥ putro bhavitā //
ViPur, 4, 21, 10.1 uṣṇād vicitrarathaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 71.1 uṣṇa uṣṇāgamo grīṣmo nidāghastapa ūṣmakaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 9.2 tatkālopacitoṣṇārko lokāṃs trīn pratapiṣyati //
Garuḍapurāṇa
GarPur, 1, 23, 59.2 nākāle śītale mṛtyuruṣṇe caiva tu kārake //
GarPur, 1, 56, 12.2 kuśalo mandagaścoṣṇaḥ pīvaro 'tho 'ndhakārakaḥ //
GarPur, 1, 114, 32.2 śītakāle bhaveduṣṇamuṣṇakāle ca śītalam //
GarPur, 1, 127, 6.1 himaṃ yathoṣṇamāhanyādanarthaṃ cārthasaṃcayaḥ /
GarPur, 1, 141, 1.3 kṛṣṇo 'niruddhaścāpyuṣṇastataścitraratho nṛpaḥ //
GarPur, 1, 150, 10.1 viśuṣkāsyo muhuḥ śvāsaḥ kāṅkṣatyuṣṇaṃ savepathuḥ /
GarPur, 1, 154, 18.1 uṣṇādūrdhvaṃ gataḥ koṣṭhaṃ kuryādvai pittajaiva sā /
Mātṛkābhedatantra
MBhT, 8, 32.2 kiṃcid uṣṇaṃ prakartavyaṃ yato dṛḍhataro bhavet //
MBhT, 8, 34.1 kiṃcid uṣṇaṃ prakartavyaṃ yāvad dṛḍhataro bhavet /
Rasārṇava
RArṇ, 4, 54.2 uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati //
Rājanighaṇṭu
RājNigh, 13, 23.1 śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam /
RājNigh, Sattvādivarga, 77.2 tāpanaścoṣṇakālaḥ syāduṣṇaścoṣṇāgamaśca saḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 14.1, 4.0 vasāmajjños tv aniścitasvarūpatvāt na tūṣṇakāle nāpi śītakāle tvarāyāṃ satyām upayogas tantrakāreṇa darśitaḥ //
SarvSund zu AHS, Sū., 16, 14.1, 5.0 tathā coktam yathāsattvaṃ tu śaityoṣṇe vasāmajjños tu nirdiśet iti //
Ānandakanda
ĀK, 1, 14, 30.1 kaṭvamlalavaṇāstyājyā vyāyāmoṣṇātapādayaḥ /
ĀK, 1, 19, 144.2 tāpaḥ saṃhriyate cāsya cādānoṣṇābhitāpinaḥ //
ĀK, 1, 19, 156.1 bhajeduṣṇakaraṃ sarvaṃ śuddhakoṣṭho bhavennaraḥ /
ĀK, 2, 6, 4.1 svaccham uṣṇāsahaṃ śītaṃ sūkṣmapatrakaraṃ laghu /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 6, 4.2, 6.0 uktaṃ ca śītoṣṇavarṣalakṣaṇaḥ kāla ityādi //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 81, 9.0 tatra bhūmiviruddhaṃ yathā tadeva bhasmapāṃśuparidhvastam kiṃvā yat kiṃcidagocarabhṛtaṃ taddeśaviruddhaṃ śarīraviruddhaṃ yathā uṣṇārtasya madhu maraṇāya //
ĀVDīp zu Ca, Śār., 1, 127.1, 6.0 tatrākāle snehasaṃsparśo yathā ajīrṇe kaphavṛddhikāle abhyaṅgasparśaḥ evaṃ śīte śītasparśaḥ uṣṇe coṣṇasparśo 'kālenāgato jñeyaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 2.0 jvarakopeṇa sāmānyajvarasya prakopeṇa kṛtvā dhamanī nāḍī soṣṇā uṣṇayuktā bhavet //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 111.1 na vijānāti śītoṣṇaṃ na duḥkhaṃ na sukhaṃ tathā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 32.1 uṣṇe varṣati śīte vā mārute vāti vā bhṛśam /
Yogaratnākara
YRā, Dh., 325.1 athoṣṇakāle ravitāpayukte vyabhre nivāte samabhūmibhāge /