Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Sarvāṅgasundarā
Āyurvedadīpikā
Parāśaradharmasaṃhitā

Avadānaśataka
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
Aṣṭasāhasrikā
ASāh, 4, 1.50 uṣṇe cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśaḥ śītalo bhavet /
Buddhacarita
BCar, 11, 42.2 candrāṃśavaścandanameva coṣṇe sukhāya duḥkhāya bhavanti śīte //
Carakasaṃhitā
Ca, Sū., 13, 19.1 vātapittādhiko rātrāvuṣṇe cāpi pibennaraḥ /
Ca, Sū., 13, 20.1 atyuṣṇe vā divā pīto vātapittādhikena vā /
Mahābhārata
MBh, 4, 4, 39.1 uṣṇe vā yadi vā śīte rātrau vā yadi vā divā /
MBh, 12, 73, 23.1 chāyāyām apsu vāyau ca sukham uṣṇe 'dhigacchati /
Manusmṛti
ManuS, 11, 114.1 uṣṇe varṣati śīte vā mārute vāti vā bhṛśam /
Saundarānanda
SaundĀ, 17, 22.1 tataḥ sa vātaṃ vyajanādivoṣṇe kāṣṭhāśritaṃ nirmathanādivāgnim /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 19.2 uṣṇe saṃkocam āyāti chāyāyāṃ parisarpati //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Matsyapurāṇa
MPur, 161, 48.2 uṣṇe śītāni toyāni śīte coṣṇāni santi ca //
Suśrutasaṃhitā
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 14, 31.2 tasmānna śīte nātyuṣṇe nāsvinne nātitāpite /
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 45, 144.2 uṣṇārtamuṣṇair uṣṇe vā tannihanti yathā viṣam //
Su, Ka., 3, 39.1 darvīkarāṇāṃ viṣamāśughāti sarvāṇi coṣṇe dviguṇībhavanti /
Garuḍapurāṇa
GarPur, 1, 23, 59.2 nākāle śītale mṛtyuruṣṇe caiva tu kārake //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 14.1, 5.0 tathā coktam yathāsattvaṃ tu śaityoṣṇe vasāmajjños tu nirdiśet iti //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 127.1, 6.0 tatrākāle snehasaṃsparśo yathā ajīrṇe kaphavṛddhikāle abhyaṅgasparśaḥ evaṃ śīte śītasparśaḥ uṣṇe coṣṇasparśo 'kālenāgato jñeyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 32.1 uṣṇe varṣati śīte vā mārute vāti vā bhṛśam /