Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 204.1 go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca /
ManuS, 3, 162.1 hastigo'śvoṣṭradamako nakṣatrair yaś ca jīvati /
ManuS, 4, 115.2 śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ //
ManuS, 4, 120.2 na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ //
ManuS, 5, 18.2 bhakṣyān pañcanakheṣv āhur anuṣṭrāṃś caikatodataḥ //
ManuS, 8, 146.2 dhenur uṣṭro vahann aśvo yaś ca damyaḥ prayujyate //
ManuS, 8, 239.1 vṛtiṃ tatra prakurvīta yām uṣṭro na vilokayet /
ManuS, 8, 296.2 prāṇabhṛtsu mahatsv ardhaṃ gogajoṣṭrahayādiṣu //
ManuS, 9, 47.1 yathā go'śvoṣṭradāsīṣu mahiṣyajāvikāsu ca /
ManuS, 9, 54.1 eṣa dharmo gavāśvasya dāsyuṣṭrājāvikasya ca /
ManuS, 11, 68.1 kharāśvoṣṭramṛgebhānām ajāvikavadhas tathā /
ManuS, 11, 138.2 akravyādān vatsatarīm uṣṭraṃ hatvā tu kṛṣṇalam //
ManuS, 11, 155.1 viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ /
ManuS, 11, 157.1 kravyādasūkaroṣṭrāṇāṃ kukkuṭānāṃ ca bhakṣaṇe /
ManuS, 11, 200.2 narāśvoṣṭravarāhaiś ca prāṇāyāmena śudhyati //
ManuS, 11, 202.1 uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ /
ManuS, 12, 55.1 śvasūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇāṃ /
ManuS, 12, 67.2 strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ //