Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 31.0 uṣṭre me tṛṣṇā //
Gautamadharmasūtra
GautDhS, 2, 3, 21.1 ṣaḍ uṣṭrakhare //
GautDhS, 3, 5, 4.1 śvāpadoṣṭrakharāṇāṃ cāṅgasya //
Jaiminigṛhyasūtra
JaimGS, 2, 6, 14.0 etenaiva kalpenāśvoṣṭrakharājāvikamahiṣahastikulam anyatarad dvipadāṃ catuṣpadāṃ ca vyākhyātam //
Mānavagṛhyasūtra
MānGS, 2, 14, 11.1 uṣṭrān sūkarān gardabhān divākīrtyādīn anyāṃś cāprayatān svapnān paśyati //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 12.0 varuṇas tvā nayatu devi dakṣiṇe pūṣṇa uṣṭram //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 5.0 uṣṭram ārokṣyann abhimantrayate tvāṣṭro 'si tvaṣṭṛdaivatyaḥ svasti mā saṃpārayeti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 14, 39.1 anuṣṭrāḥ paśūnām anyatasdantāś ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 50.3 uṣṭram āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 50.4 uṣṭraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 22.2 viśvebhyo devebhyaś chāgānām uṣṭrāṇāṃ meṣāṇāṃ vapānāṃ medasa itītareṣām //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 29.0 ekakhuroṣṭragavayagrāmasūkaraśarabhagavām //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Ṛgveda
ṚV, 1, 138, 2.1 pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ /
ṚV, 8, 5, 37.2 yathā cic caidyaḥ kaśuḥ śatam uṣṭrānāṃ dadat sahasrā daśa gonām //
ṚV, 8, 6, 48.1 ud ānaṭ kakuho divam uṣṭrāñcaturyujo dadat /
ṚV, 8, 46, 22.1 ṣaṣṭiṃ sahasrāśvyasyāyutāsanam uṣṭrānāṃ viṃśatiṃ śatā /
Arthaśāstra
ArthaŚ, 2, 4, 12.1 paścimadakṣiṇaṃ bhāgaṃ kharoṣṭraguptisthānaṃ karmagṛhaṃ ca paścimottaraṃ bhāgaṃ yānarathaśālāḥ //
ArthaŚ, 2, 6, 7.1 gomahiṣam ajāvikaṃ kharoṣṭram aśvāśvataraṃ ca vrajaḥ //
ArthaŚ, 2, 15, 53.1 dviguṇaṃ mahiṣoṣṭrāṇām //
ArthaŚ, 14, 1, 8.1 kalāmātraṃ puruṣāṇām dviguṇaṃ kharāśvānām caturguṇaṃ hastyuṣṭrāṇām //
ArthaŚ, 14, 2, 42.1 ulūkagṛdhravasābhyām uṣṭracarmopānahāvabhyajya vaṭapattraiḥ praticchādya pañcāśadyojanānyaśrānto gacchati //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 4, 10.1 manuṣyāṇām akṣamātram gavāśvānāṃ dviguṇam caturguṇaṃ hastyuṣṭrāṇām //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 39.0 gotrokṣoṣṭrorabhrarājarājanyarājaputravatsamanuṣyājād vuñ //
Aṣṭādhyāyī, 4, 3, 157.0 uṣṭrād vuñ //
Aṣṭādhyāyī, 6, 2, 40.0 uṣṭraḥ sādivāmyoḥ //
Buddhacarita
BCar, 13, 19.1 varāhamīnāśvakharoṣṭravaktrā vyāghrarkṣasiṃhadviradānanāśca /
Carakasaṃhitā
Ca, Sū., 1, 94.1 hastimūtramathoṣṭrasya hayasya ca kharasya ca /
Ca, Sū., 14, 26.1 gokharoṣṭravarāhāśvaśakṛdbhiḥ satuṣairyavaiḥ /
Ca, Sū., 14, 60.1 hastyaśvagokharoṣṭrāṇāṃ karīṣairdagdhapūrite /
Ca, Sū., 27, 35.1 gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Indr., 5, 8.1 śvabhiruṣṭraiḥ kharairvāpi yāti yo dakṣiṇāṃ diśam /
Ca, Indr., 12, 18.1 āturārthamanuprāptaṃ kharoṣṭrarathavāhanam /
Ca, Indr., 12, 68.1 anuṣṭrakharayānastham asaṃdhyāsv agraheṣu ca /
Lalitavistara
LalVis, 3, 28.56 prabhūtahastyaśvoṣṭragaveḍakaṃ ca tatkulaṃ bhavati /
Mahābhārata
MBh, 1, 58, 28.1 goṣvaśveṣu ca rājendra kharoṣṭramahiṣeṣu ca /
MBh, 1, 79, 23.24 uṣṭrāṇāṃ ca gavāṃ caiva śibikāyāstathaiva ca /
MBh, 1, 89, 55.18 hiraṇyaṃ dviradān aśvān mahiṣoṣṭrān ajāvikān /
MBh, 1, 105, 18.1 kharoṣṭramahiṣāṃścaiva yacca kiṃcid ajāvikam /
MBh, 1, 105, 24.2 hastyaśvaratharatnaiśca gobhir uṣṭrair athāvikaiḥ /
MBh, 1, 199, 46.13 mattavāraṇasampūrṇaṃ gobhir uṣṭraiḥ kharair ajaiḥ /
MBh, 1, 213, 20.12 gobhir uṣṭraiḥ sadaśvaiśca yuktāni bahulā janāḥ /
MBh, 2, 45, 20.2 triṃśataṃ coṣṭravāmīnāṃ śatāni vicarantyuta //
MBh, 2, 47, 4.2 uṣṭravāmīstriśataṃ ca puṣṭāḥ pīluśamīṅgudaiḥ //
MBh, 2, 47, 11.1 ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu /
MBh, 3, 62, 9.1 gokharoṣṭrāśvabahulaṃ padātijanasaṃkulam /
MBh, 5, 141, 40.1 uṣṭrayuktaṃ samārūḍhau bhīṣmadroṇau janārdana /
MBh, 5, 160, 28.2 uṣṭravāmībhir apyanye sadaśvaiśca mahājavaiḥ //
MBh, 6, 22, 13.1 samīkṣya senāgragataṃ durāsadaṃ pravivyathuḥ paṅkagatā ivoṣṭrāḥ /
MBh, 7, 29, 19.1 kharoṣṭramahiṣāḥ siṃhā vyāghrāḥ sṛmaracillikāḥ /
MBh, 8, 30, 17.1 mattāvagītair vividhaiḥ kharoṣṭraninadopamaiḥ /
MBh, 8, 30, 23.2 kharoṣṭrāśvataraiś caiva mattā yāsyāmahe sukham //
MBh, 9, 34, 16.2 kuñjarāṃśca rathāṃścaiva kharoṣṭraṃ vāhanāni ca /
MBh, 9, 34, 19.3 gokharoṣṭraprayuktaiśca yānaiśca bahubhir vṛtaḥ //
MBh, 9, 36, 12.2 ajāvikaṃ gokharoṣṭraṃ suvarṇaṃ rajataṃ tathā //
MBh, 9, 43, 25.2 vṛṣadaṃśamukhāścānye gajoṣṭravadanāstathā //
MBh, 9, 44, 74.2 kharoṣṭravadanāścaiva varāhavadanāstathā //
MBh, 9, 44, 79.2 gokharoṣṭramukhāścānye vṛṣadaṃśamukhāstathā //
MBh, 10, 7, 16.1 śvavarāhoṣṭrarūpāśca hayagomāyugomukhāḥ /
MBh, 12, 15, 41.1 na coṣṭrā na balīvardā nāśvāśvataragardabhāḥ /
MBh, 12, 92, 10.1 hastino 'śvāśca gāvaścāpyuṣṭrāśvataragardabhāḥ /
MBh, 12, 113, 3.2 uṣṭrasya sumahad vṛttaṃ tannibodha yudhiṣṭhira //
MBh, 12, 113, 4.1 jātismaro mahān uṣṭraḥ prājāpatyayugodbhavaḥ /
MBh, 12, 113, 6.1 uṣṭra uvāca /
MBh, 12, 113, 7.3 pratilabhya varaṃ śreṣṭhaṃ yayāvuṣṭraḥ svakaṃ vanam //
MBh, 12, 113, 12.2 abhakṣayat tato grīvām uṣṭrasya bharatarṣabha //
MBh, 12, 113, 15.1 sa hatvā bhakṣayitvā ca jambukoṣṭraṃ tatastadā /
MBh, 12, 113, 16.1 evaṃ durbuddhinā prāptam uṣṭreṇa nidhanaṃ tadā /
MBh, 12, 171, 6.2 āsīnam uṣṭraṃ madhyena sahasaivābhyadhāvatām //
MBh, 12, 171, 7.1 tayoḥ samprāptayor uṣṭraḥ skandhadeśam amarṣaṇaḥ /
MBh, 12, 171, 8.1 hriyamāṇau tu tau damyau tenoṣṭreṇa pramāthinā /
MBh, 12, 171, 12.1 maṇī voṣṭrasya lambete priyau vatsatarau mama /
MBh, 12, 216, 8.1 uṣṭreṣu yadi vā goṣu khareṣvaśveṣu vā punaḥ /
MBh, 13, 119, 13.1 uṣṭrāśvatarayuktāni yānāni ca vahanti mām /
MBh, 14, 64, 15.2 ṣaṣṭir uṣṭrasahasrāṇi śatāni dviguṇā hayāḥ //
MBh, 15, 30, 4.1 gajendraiśca tathaivānye kecid uṣṭrair narādhipa /
MBh, 15, 44, 51.2 uṣṭrāṇāṃ krośatāṃ caiva hayānāṃ heṣatām api //
MBh, 16, 8, 32.3 aśvayuktai rathaiścāpi gokharoṣṭrayutair api //
Manusmṛti
ManuS, 2, 204.1 go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca /
ManuS, 3, 162.1 hastigo'śvoṣṭradamako nakṣatrair yaś ca jīvati /
ManuS, 4, 115.2 śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ //
ManuS, 4, 120.2 na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ //
ManuS, 5, 18.2 bhakṣyān pañcanakheṣv āhur anuṣṭrāṃś caikatodataḥ //
ManuS, 8, 146.2 dhenur uṣṭro vahann aśvo yaś ca damyaḥ prayujyate //
ManuS, 8, 239.1 vṛtiṃ tatra prakurvīta yām uṣṭro na vilokayet /
ManuS, 8, 296.2 prāṇabhṛtsu mahatsv ardhaṃ gogajoṣṭrahayādiṣu //
ManuS, 9, 47.1 yathā go'śvoṣṭradāsīṣu mahiṣyajāvikāsu ca /
ManuS, 9, 54.1 eṣa dharmo gavāśvasya dāsyuṣṭrājāvikasya ca /
ManuS, 11, 68.1 kharāśvoṣṭramṛgebhānām ajāvikavadhas tathā /
ManuS, 11, 138.2 akravyādān vatsatarīm uṣṭraṃ hatvā tu kṛṣṇalam //
ManuS, 11, 155.1 viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ /
ManuS, 11, 157.1 kravyādasūkaroṣṭrāṇāṃ kukkuṭānāṃ ca bhakṣaṇe /
ManuS, 11, 200.2 narāśvoṣṭravarāhaiś ca prāṇāyāmena śudhyati //
ManuS, 11, 202.1 uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ /
ManuS, 12, 55.1 śvasūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇāṃ /
ManuS, 12, 67.2 strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ //
Rāmāyaṇa
Rām, Bā, 5, 13.2 vājivāraṇasampūrṇāṃ gobhir uṣṭraiḥ kharais tathā //
Rām, Ay, 64, 23.2 uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ //
Rām, Ay, 76, 30.2 ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān //
Rām, Ay, 85, 52.1 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān /
Rām, Ay, 85, 60.1 kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ /
Rām, Ay, 85, 72.1 pratipānahradān pūrṇān kharoṣṭragajavājinām /
Rām, Su, 15, 10.2 gajoṣṭrahayapādāśca nikhātaśiraso 'parāḥ //
Rām, Su, 15, 15.1 hayoṣṭrakharavaktrāśca rākṣasīr ghoradarśanāḥ /
Rām, Su, 25, 21.2 uṣṭreṇa kumbhakarṇaśca prayāto dakṣiṇāṃ diśam //
Rām, Yu, 47, 23.1 yaścaiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ /
Rām, Yu, 48, 38.1 aśvān uṣṭrān kharānnāgāñ jaghnur daṇḍakaśāṅkuśaiḥ /
Rām, Yu, 53, 28.1 sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ /
Rām, Utt, 6, 40.2 kharair gobhir athoṣṭraiśca śiṃśumārair bhujaṃgamaiḥ //
Rām, Utt, 25, 36.1 rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ /
Rām, Utt, 28, 37.1 rathānnāgān kharān uṣṭrān pannagāṃsturagāṃstathā /
Agnipurāṇa
AgniPur, 19, 15.2 aśvāścoṣṭrāś ca tāmrāyā aruṇo garuḍas tathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 82.1 mūtraṃ go'jāvimahiṣīgajāśvoṣṭrakharodbhavam /
AHS, Sū., 6, 48.1 gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ /
AHS, Śār., 3, 89.2 śvaśṛgāloṣṭragṛdhrākhukākānūkāś ca vātikāḥ //
AHS, Śār., 6, 4.2 kharoṣṭramahiṣārūḍhaṃ kāṣṭhaloṣṭādimardinam //
AHS, Śār., 6, 42.1 so 'srapittena mahiṣaśvavarāhoṣṭragardabhaiḥ /
AHS, Śār., 6, 46.2 yānaṃ kharoṣṭramārjārakapiśārdūlaśūkaraiḥ //
AHS, Cikitsitasthāna, 4, 38.1 gogajāśvavarāhoṣṭrakharameṣājaviḍrasam /
AHS, Cikitsitasthāna, 5, 7.1 gṛdhrabhāsakharoṣṭraṃ ca hitaṃ chadmopasaṃhitam /
AHS, Cikitsitasthāna, 8, 16.1 tailenāhibiḍāloṣṭravarāhavasayāthavā /
AHS, Cikitsitasthāna, 8, 85.1 gogodhāchagaloṣṭrāṇāṃ viśeṣāt kravyabhojinām /
AHS, Cikitsitasthāna, 11, 28.2 krauñcoṣṭrarāsabhāsthīni śvadaṃṣṭrā tālapattrikā //
AHS, Cikitsitasthāna, 17, 10.2 saptāhaṃ māsaṃ athavā syād uṣṭrakṣīravartanaḥ //
AHS, Utt., 5, 4.2 kharāśvaśvāviduṣṭrarkṣagodhānakulaśalyakāt //
AHS, Utt., 11, 33.2 dantair dantivarāhoṣṭragavāśvājakharodbhavaiḥ //
AHS, Utt., 11, 47.2 gokharāśvoṣṭradaśanāḥ śaṅkhaḥ phenaḥ samudrajaḥ //
AHS, Utt., 13, 72.1 śaśagokharasiṃhoṣṭradvijā lālāṭam asthi ca /
AHS, Utt., 28, 8.1 piṭikā mārutāt pittād uṣṭragrīvāvad ucchritā /
AHS, Utt., 37, 35.1 saśaivaloṣṭradaṃṣṭrā ca hanti vṛścikajaṃ viṣam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 10.1 nṛmātaṅgaturaṃgoṣṭragavājaiḍakarāsabhān /
BKŚS, 22, 133.1 dhātrīpradhānaparivāracamūsanāthām ambhodhisāradhanahāramahoṣṭrayūthām /
Divyāvadāna
Divyāv, 1, 90.0 atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 287.1 uttīrya ca taṃ bhāṇḍaṃ śakaṭairuṣṭrairgobhirgardabhaiśca cotkṣipya anupūrveṇa samprasthitaḥ //
Harivaṃśa
HV, 3, 83.2 aśvān uṣṭrān gardabhāṃś ca tāmrāvaṃśaḥ prakīrtitaḥ //
Kāmasūtra
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
Kātyāyanasmṛti
KātySmṛ, 1, 662.1 hastyaśvagokharoṣṭrādīn gṛhītvā bhāṭakena yaḥ /
KātySmṛ, 1, 789.2 kharagomahiṣoṣṭrādīn prāpnuyāt pūrvasāhasam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.9 uṣṭraḥ rāṣṭram bhrāṣṭram iti ṣaṭarāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.13 maṇīvoṣṭrasya lambete priyau vatsatarau mama /
Kūrmapurāṇa
KūPur, 1, 7, 53.2 uṣṭrānaśvatarāṃścaiva nyaṅkūn anyāṃśca jātayaḥ /
KūPur, 2, 14, 14.1 go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca /
KūPur, 2, 32, 55.2 akravyādān vatsatarīmuṣṭraṃ hatvā tu kṛṣṇalam //
KūPur, 2, 33, 10.2 śvāpadoṣṭrakharāñjagdhvā taptakṛcchreṇa śudhyati /
KūPur, 2, 33, 31.1 viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ /
KūPur, 2, 33, 58.1 uṣṭrayānaṃ samāruhya kharayānaṃ ca kāmataḥ /
Laṅkāvatārasūtra
LAS, 1, 44.81 punarapyalabdhātmakā dharmāḥ katame yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ /
LAS, 2, 132.56 śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ /
LAS, 2, 138.17 śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ /
Liṅgapurāṇa
LiPur, 1, 51, 13.1 gṛdhrolūkamukhaiścānyair mṛgoṣṭrājamukhairapi /
LiPur, 1, 63, 32.1 ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat /
LiPur, 1, 70, 239.2 uṣṭrānaśvatarāṃścaiva tathānyāścaiva jātayaḥ //
LiPur, 1, 89, 74.2 sūkaraṃ caiva kākādi śvānamuṣṭraṃ kharaṃ tathā //
LiPur, 1, 91, 29.1 uṣṭrā vā rāsabhā vābhiyuktāḥ svapne rathe śubhāḥ /
LiPur, 2, 9, 5.1 tyaktvā prasādādrudrasya uṣṭradehamajājñayā /
LiPur, 2, 28, 12.1 purā mānena coṣṭratvam agamaṃ nandinaḥ prabhoḥ /
LiPur, 2, 52, 11.1 kharasya ca gajasyātha uṣṭrasya ca yathākramam /
Matsyapurāṇa
MPur, 4, 53.2 śvasūkaramukhāḥ kecitkeciduṣṭramukhās tathā //
MPur, 6, 33.1 ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat /
MPur, 148, 50.2 rathastu mahiṣasyoṣṭrairgajasya tu turaṃgamaiḥ //
MPur, 148, 54.2 jambhakaḥ kiṅkiṇījālamālamuṣṭraṃ samāsthitaḥ //
MPur, 151, 5.1 aśvārūḍhaśca mathano jambhakaścoṣṭravāhanaḥ /
MPur, 173, 25.2 kecitkharoṣṭrayātāraḥ kecicchvāpadavāhanāḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 36.1 pathi kṣetre vṛtiḥ kāryā yām uṣṭro nāvalokayet /
Suśrutasaṃhitā
Su, Sū., 29, 6.2 gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ //
Su, Sū., 29, 44.2 chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ //
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 46, 85.1 aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ //
Su, Nid., 1, 42.1 hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṃ yātaḥ kāraṇaiḥ sevitaiḥ svaiḥ /
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Śār., 4, 67.1 vātikāścājagomāyuśaśākhūṣṭraśunāṃ tathā /
Su, Cik., 7, 18.1 krauñcoṣṭrarāsabhāsthīni śvadaṃṣṭrā tālamūlikā /
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Ka., 3, 11.1 spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā /
Su, Ka., 5, 32.1 triguṇaṃ mahiṣe soṣṭre gavāśve dviguṇaṃ tu tat /
Su, Utt., 28, 6.2 uṣṭrājāvigavāṃ caiva romāṇyuddhūpanaṃ śiśoḥ //
Su, Utt., 41, 37.2 kharoṣṭranāgāśvatarāśvajāni deyāni māṃsāni sukalpitāni //
Su, Utt., 41, 49.1 go'śvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ /
Su, Utt., 60, 50.1 śvāvicchalyakagodhānāmuṣṭrasya nakulasya ca /
Tantrākhyāyikā
TAkhy, 1, 260.1 atha tair bhramadbhir dṛṣṭaḥ sārthavāhaparibhraṣṭa uṣṭraḥ //
TAkhy, 1, 265.1 ākhyātanāmoṣṭro 'yam iti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 25.1, 2.0 anadhyavasāyo yathā dākṣiṇātyasyoṣṭradarśane //
Viṣṇupurāṇa
ViPur, 1, 5, 49.2 uṣṭrān aśvatarāṃścaiva nyaṅkūn anyāś ca jātayaḥ //
ViPur, 1, 12, 28.1 tato nānāvidhān nādān siṃhoṣṭramakarānanāḥ /
ViPur, 1, 21, 17.2 aśvān uṣṭrān gardabhāṃśca tāmrāvaṃśāḥ prakīrtitāḥ //
Viṣṇusmṛti
ViSmṛ, 5, 48.1 gajāśvoṣṭragoghātī tv ekakarapādaḥ kāryaḥ //
ViSmṛ, 5, 77.1 go'śvoṣṭragajāpahāry ekakarapādaḥ kāryaḥ //
ViSmṛ, 5, 142.1 aśvas tūṣṭro gardabho vā //
ViSmṛ, 44, 42.1 yānam uṣṭraḥ //
ViSmṛ, 50, 29.1 suvarṇakṛṣṇalam uṣṭravadhe //
ViSmṛ, 51, 26.1 kharoṣṭrakākamāṃsāśane cāndrāyaṇaṃ kuryāt //
ViSmṛ, 54, 23.1 uṣṭreṇa khareṇa vā gatvā nagnaḥ snātvā suptvā bhuktvā prāṇāyāmatrayam kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 151.1 kharoṣṭrayānahastyaśvanauvṛkṣeriṇarohaṇe /
YāSmṛ, 1, 273.2 antyajair gardabhair uṣṭraiḥ sahaikatrāvatiṣṭhate //
YāSmṛ, 2, 160.2 samam eṣāṃ vivīte 'pi kharoṣṭraṃ mahiṣīsamam //
YāSmṛ, 2, 174.2 mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādam ajāvike //
YāSmṛ, 3, 207.1 mṛgāśvasūkaroṣṭrāṇāṃ brahmahā yonim ṛcchati /
YāSmṛ, 3, 214.1 mūṣako dhānyahārī syād yānam uṣṭraḥ kapiḥ phalam /
YāSmṛ, 3, 273.2 kole ghṛtaghaṭo deya uṣṭre guñjā haye 'ṃśukam //
YāSmṛ, 3, 277.1 puṃścalīvānarakharair daṣṭaśvoṣṭrādivāyasaiḥ /
YāSmṛ, 3, 291.1 prāṇāyāmī jale snātvā kharayānoṣṭrayānagaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 345.2 karabho dīrghagaś coṣṭraḥ kṣamī vesarako balī //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 35.2 aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe //
BhāgPur, 2, 3, 19.1 śvaviḍvarāhoṣṭrakharaiḥ saṃstutaḥ puruṣaḥ paśuḥ /
BhāgPur, 3, 10, 21.2 dviśaphāḥ paśavaś ceme avir uṣṭraś ca sattama //
Bhāratamañjarī
BhāMañj, 13, 441.1 uṣṭraḥ pareṇa tapasā prajāpativarātpurā /
BhāMañj, 13, 732.2 jahāroṣṭro mahākāyastau vṛṣau skandhalambinau //
BhāMañj, 14, 122.1 uṣṭrāṇāṃ śakaṭānāṃ ca hayānāṃ kariṇāṃ tathā /
Garuḍapurāṇa
GarPur, 1, 4, 31.2 padbhyāṃ caivāntyamātaṅgānmahiṣoṣṭrāvikāṃstathā //
GarPur, 1, 6, 58.2 aśvān uṣṭrān gardabhāṃśca tāmrāvaṃśaḥ prakīrtitaḥ //
GarPur, 1, 59, 21.2 gajoṣṭrāśvabalīvardadamanaṃ mahiṣasya ca //
GarPur, 1, 60, 13.2 jambūkoṣṭrakharādyāśca yātrāyāṃ vāmake śubhāḥ //
GarPur, 1, 96, 54.1 kharoṣṭrayānahastyaśvanauvṛkṣagirirohaṇe /
GarPur, 1, 104, 1.3 brahmahā śvā kharoṣṭraḥ syādbheko yakaḥ surāpyapi //
GarPur, 1, 105, 45.1 prāṇāyāmatrayaṃ kuryātkharayānoṣṭrayānagaḥ /
GarPur, 1, 114, 41.2 aśubhaṃ ca vijānīyātkharoṣṭrajāvikeṣu ca //
Hitopadeśa
Hitop, 4, 61.5 atha tair bhramadbhiḥ sārthabhraṣṭaḥ kaścid uṣṭro dṛṣṭaḥ /
Mātṛkābhedatantra
MBhT, 10, 9.2 mṛge mahiṣe coṣṭre ca paśuśabdaṃ na yojayet /
Rasamañjarī
RMañj, 8, 11.1 dantairdantivarāhoṣṭragohayājakharodbhavaiḥ /
Rasaratnasamuccaya
RRS, 10, 74.3 ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā //
Rasaratnākara
RRĀ, V.kh., 2, 10.2 nārīmeṣīkharoṣṭrāṇāṃ mūtravargo gajasya ca //
RRĀ, V.kh., 3, 91.1 meṣaśṛṅgyā coṣṭravasāśakravāruṇiṭaṅkaṇaiḥ /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 29.1 uṣṭramāṃsaṃ tu śiśiraṃ tridoṣaśamanaṃ laghu /
RājNigh, Siṃhādivarga, 19.1 uṣṭro dīrghagatir balī ca karabho dāserako dhūsaro lamboṣṭho lavaṇaḥ kramelakamahājaṅghau ca bījāṅghrikaḥ /
RājNigh, Miśrakādivarga, 58.1 mūtrāṇi hastimahiṣoṣṭragavājakānāṃ meṣāśvarāsabhakamānuṣamānuṣīṇām /
Ānandakanda
ĀK, 1, 19, 216.1 gajoṣṭraturagādīnāṃ vahniraṅguṣṭhamātrakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 2.0 śarabhaḥ aṣṭāpada uṣṭrapramāṇo mahāśṛṅgaḥ pṛṣṭhagatacatuṣpādaḥ kāśmīre prasiddhaḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 10.0 dharaṇīdharasāra iti uṣṭramukhavat tena dharaṇīdharāḥ parvatās teṣāṃ sāro lauhaṃ tadvatsāra ityarthaḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 11.2 ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā /
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 12.1 gajasya ca turaṅgasya mahiṣoṣṭranipātane /
Rasataraṅgiṇī
RTar, 2, 10.1 kharebhoṣṭraturaṅgāṇāṃ puṃsāṃ mūtraṃ praśasyate /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 108.1 vṛkaśvānakharoṣṭrāṃśca sūkarīṃ grāmajātikām /
Uḍḍāmareśvaratantra
UḍḍT, 1, 58.1 śvetamaṇḍūkamāṃsaṃ ca mūtraṃ caiva gajoṣṭrayoḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 14.0 gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ //
ŚāṅkhŚS, 16, 12, 13.0 gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ //