Occurrences

Atharvaveda (Śaunaka)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rājanighaṇṭu

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 37.2 vāśrevosrā taruṇaṃ stanasyum imaṃ devāso abhihiṅkṛṇota //
Āpastambaśrautasūtra
ĀpŚS, 20, 12, 2.1 mayobhūr vāto abhi vātūsrā iti gavyāni //
ĀpŚS, 20, 19, 5.1 viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasām anubrūhi /
ĀpŚS, 20, 19, 5.2 viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasāṃ preṣyeti saṃpraiṣau //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 5.1 gāḥ pratiṣṭhamānā anumantrayeta mayobhu vāto abhivātu usrā iti dvābhyām //
Ṛgveda
ṚV, 1, 3, 8.2 usrā iva svasarāṇi //
ṚV, 1, 92, 4.1 adhi peśāṃsi vapate nṛtūr ivāporṇute vakṣa usreva barjaham /
ṚV, 1, 122, 14.2 aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme //
ṚV, 1, 171, 5.1 yena mānāsaś citayanta usrā vyuṣṭiṣu śavasā śaśvatīnām /
ṚV, 2, 23, 2.2 usrā iva sūryo jyotiṣā maho viśveṣām ij janitā brahmaṇām asi //
ṚV, 4, 1, 13.2 aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ //
ṚV, 6, 3, 6.1 sa īṃ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ /
ṚV, 6, 39, 2.1 ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ /
ṚV, 6, 52, 15.2 te asmabhyam iṣaye viśvam āyuḥ kṣapa usrā varivasyantu devāḥ //
ṚV, 8, 41, 5.1 yo dhartā bhuvanānāṃ ya usrāṇām apīcyā veda nāmāni guhyā /
ṚV, 8, 75, 8.1 mā no devānāṃ viśaḥ prasnātīr ivosrāḥ /
ṚV, 8, 96, 8.1 triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ /
ṚV, 9, 58, 2.1 usrā veda vasūnām martasya devy avasaḥ /
ṚV, 10, 6, 5.1 tam usrām indraṃ na rejamānam agniṃ gīrbhir namobhir ā kṛṇudhvam /
ṚV, 10, 35, 4.1 iyaṃ na usrā prathamā sudevyaṃ revat sanibhyo revatī vy ucchatu /
ṚV, 10, 35, 8.2 viśvā id usrā spaḍ ud eti sūryaḥ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 67, 4.2 bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ //
ṚV, 10, 138, 2.1 avāsṛjaḥ prasvaḥ śvañcayo girīn ud āja usrā apibo madhu priyam /
ṚV, 10, 169, 1.1 mayobhūr vāto abhi vātūsrā ūrjasvatīr oṣadhīr ā riśantām /
ṚV, 10, 175, 2.2 usrāḥ kartana bheṣajam //
Ṛgvedakhilāni
ṚVKh, 2, 8, 4.2 usrā bhavantu no mayo bahvīr goṣṭhe ghṛtācyaḥ //
Mahābhārata
MBh, 12, 74, 9.1 naiṣām ukṣā vardhate nota usrā na gargaro mathyate no yajante /
MBh, 13, 27, 94.1 usrāṃ juṣṭāṃ miṣatīṃ viśvatoyām irāṃ vajrīṃ revatīṃ bhūdharāṇām /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 28.1 gaur mātosrā śṛṅgiṇī saurabheyī māheyī syādrohiṇī dhenuraghnyā /