Occurrences

Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Amarakośa
Kirātārjunīya
Suśrutasaṃhitā
Sūryaśataka
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Skandapurāṇa
Sūryaśatakaṭīkā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Gopathabrāhmaṇa
GB, 2, 1, 16, 1.0 aindrāgnam usram anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
Kātyāyanaśrautasūtra
KātyŚS, 20, 7, 19.0 chāgosrameṣāḥ paśvabhidhānād yathāliṅgam //
Taittirīyasaṃhitā
TS, 6, 1, 11, 38.0 usrāv etaṃ dhūrṣāhāv ity āha //
Taittirīyāraṇyaka
TĀ, 5, 7, 3.7 usra gharmaṃ śiṃṣosra gharmaṃ pāhi gharmāya śiṃṣety āha /
TĀ, 5, 7, 3.7 usra gharmaṃ śiṃṣosra gharmaṃ pāhi gharmāya śiṃṣety āha /
Vaitānasūtra
VaitS, 3, 1, 1.1 somena yakṣyamāṇa aindrāgnam usram ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 33.1 usrāv etaṃ dhūrṣāhau yujyethām anaśrū avīrahaṇau brahmacodanau /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
Ṛgveda
ṚV, 1, 69, 9.1 uṣo na jāro vibhāvosraḥ saṃjñātarūpaś ciketad asmai //
ṚV, 1, 87, 1.2 juṣṭatamāso nṛtamāso añjibhir vy ānajre kecid usrā iva stṛbhiḥ //
ṚV, 2, 39, 3.2 cakravākeva prati vastor usrārvāñcā yātaṃ rathyeva śakrā //
ṚV, 4, 32, 24.1 aram ma usrayāmṇe 'ram anusrayāmṇe /
ṚV, 4, 32, 24.1 aram ma usrayāmṇe 'ram anusrayāmṇe /
ṚV, 4, 45, 5.1 svadhvarāso madhumanto agnaya usrā jarante prati vastor aśvinā /
ṚV, 7, 69, 5.1 yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ /
ṚV, 7, 71, 4.1 yo vāṃ ratho nṛpatī asti voᄆhā trivandhuro vasumāṁ usrayāmā /
ṚV, 7, 74, 1.1 imā u vāṃ diviṣṭaya usrā havante aśvinā /
Mahābhārata
MBh, 12, 255, 30.2 svayam usrāśca duhyante manaḥsaṃkalpasiddhibhiḥ //
Amarakośa
AKośa, 1, 123.1 kiraṇosramayūkhāṃśugabhastighṛṇiraśmayaḥ /
Kirātārjunīya
Kir, 5, 31.1 nītocchrāyaṃ muhur aśiśiraraśmer usrair ānīlābhair viracitaparabhāgā ratnaiḥ /
Kir, 5, 34.2 usrāṇāṃ vyabhicaratīva saptasapteḥ paryasyann iha nicayaḥ sahasrasaṃkhyām //
Suśrutasaṃhitā
Su, Utt., 60, 19.2 svamaṇiṃ bhāskarasyosrā yathā dehaṃ ca dehadhṛk /
Sūryaśataka
SūryaŚ, 1, 17.2 padminyucchvāsyate yairuṣasi jagadapi dhvaṃsayitvā tamisrām usrā visraṃsayantu drutamanabhimataṃ te sahasratviṣo vaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 13.1 rocirusraruciśociraṃśugo jyotirarcirupadhṛtyabhīśavaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 29.1 indrādayo bāhava āhurusrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ /
Skandapurāṇa
SkPur, 5, 44.1 dīptikṛttaśirāḥ so 'tha duḥkhenosreṇa cārditaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 1.0 te sahasratviṣaḥ sahasraraśmerusrā gabhastayo'nabhimataṃ duḥkhaṃ visraṃsayantu dhvaṃsayantu //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //