Occurrences

Ṛgveda
Mahābhārata
Suśrutasaṃhitā
Sūryaśataka
Bhāgavatapurāṇa
Sūryaśatakaṭīkā

Ṛgveda
ṚV, 1, 87, 1.2 juṣṭatamāso nṛtamāso añjibhir vy ānajre kecid usrā iva stṛbhiḥ //
ṚV, 4, 45, 5.1 svadhvarāso madhumanto agnaya usrā jarante prati vastor aśvinā /
Mahābhārata
MBh, 12, 255, 30.2 svayam usrāśca duhyante manaḥsaṃkalpasiddhibhiḥ //
Suśrutasaṃhitā
Su, Utt., 60, 19.2 svamaṇiṃ bhāskarasyosrā yathā dehaṃ ca dehadhṛk /
Sūryaśataka
SūryaŚ, 1, 17.2 padminyucchvāsyate yairuṣasi jagadapi dhvaṃsayitvā tamisrām usrā visraṃsayantu drutamanabhimataṃ te sahasratviṣo vaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 29.1 indrādayo bāhava āhurusrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 1.0 te sahasratviṣaḥ sahasraraśmerusrā gabhastayo'nabhimataṃ duḥkhaṃ visraṃsayantu dhvaṃsayantu //