Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakagṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Garuḍapurāṇa
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 2.2 anto vāco vibhuḥ sarvasmād uttaraṃ jyotir ūdhar aprativādaḥ pūrvam //
Aitareyabrāhmaṇa
AB, 5, 27, 5.0 athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 4, 13.0 tasyā ūdhasy udapātraṃ ninayecchaṃ no devīr abhiṣṭaya iti dvābhyāṃ //
Atharvaveda (Paippalāda)
AVP, 12, 11, 6.1 ko vaśāyā ūdho veda ka ulbaṃ ca jarāyu ca /
AVP, 12, 11, 7.1 aham asyā ūdho vedāham ulbaṃ jarāyu ca /
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 4.2 parjanyo dhārā maruta ūdho asya yajñaḥ payo dakṣiṇā doho asya //
AVŚ, 7, 72, 3.1 śrātaṃ manya ūdhani śrātam agnau suśṛtaṃ manye tad ṛtaṃ navīyaḥ /
AVŚ, 8, 10, 12.1 tasyā indro vatsa āsīd gāyatry abhidhāny abhram ūdhaḥ //
AVŚ, 9, 7, 14.0 nadī sūtrī varṣasya pataya stanā stanayitnur ūdhaḥ //
AVŚ, 10, 7, 19.2 virājam ūdho yasyāhuḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 9, 22.1 yat te pucchaṃ ye te bālā yad ūdho ye ca te stanāḥ /
AVŚ, 10, 10, 7.2 ūdhas te bhadre parjanyo vidyutas te stanā vaśe //
AVŚ, 12, 4, 18.1 yo asyā ūdho na vedātho asyā stanān uta /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 4.3 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 5, 4.1 tasya tad etad eva maṇḍalam ūdhaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 119, 1.0 yo vai yajñasyodhar veda duhe yajñam //
JB, 1, 119, 3.0 tasya gāyatry evodhaḥ //
JB, 1, 119, 5.0 yajñasyaiva tad ūdhar dadhāti duhe yajñam //
JB, 1, 173, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 1, 173, 2.0 yajñāyajñīyaṃ vāva yajñasyodhaḥ //
JB, 1, 190, 12.0 tasmāddhy ūdhar dhārā atikṣaranti //
JB, 1, 340, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 1, 340, 2.0 yajñāyajñīyaṃ vāva yajñasyodhaḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 3.4 āhuste grāvāṇo dantānūdhaḥ pavamānaḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 58, 2.0 iha prajā yāsām ūdhaḥ pṛṣadaśvā ghṛtapratīka iti pṛṣātakasya juhoti //
Kāṭhakasaṃhitā
KS, 7, 5, 43.0 ūdha evaitayā karoti //
KS, 10, 11, 43.0 yathā vatsa ūdho 'bhyāyacchaty evam enaṃ sajātā abhyāyacchanti //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 8, 25.0 yathā vatsa ūdhar abhyāyacchati vatsaṃ vā gaur evam enaṃ sajātā abhyāyacchanti //
MS, 2, 7, 9, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agnā ūdhan /
MS, 4, 4, 3, 5.0 sūnā catuḥpady ūdhar āsīt //
Pañcaviṃśabrāhmaṇa
PB, 13, 12, 12.0 tasmād ūdhar dhārā atikṣarantīḍāyām antataḥ paśuṣu pratitiṣṭhati //
Taittirīyasaṃhitā
TS, 1, 6, 5, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe asmin /
TS, 6, 2, 11, 41.0 tasyai tvak carmodho 'dhiṣavaṇe stanā uparavā grāvāṇo vatsā ṛtvijo duhanti somaḥ payaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 20.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 21.3 sūryāyā ūdho 'diter upastha urudhārā pṛthivī yajñe asmin //
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 1.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 6.1 āyatīr yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
Śatapathabrāhmaṇa
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 18.2 ūdhasastatstanānunnayati sā catustanā bhavati catustanā hi gauḥ //
ŚBM, 6, 7, 4, 4.8 nṛcakṣā īdhe divo agna ūdhann iti prajāpatir vai nṛcakṣāḥ /
ŚBM, 6, 7, 4, 4.9 āpo diva ūdhaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 9, 3.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ŚāṅkhGS, 3, 12, 5.3 āhus te grāvāṇo dantān ūdhaḥ pavamānaḥ /
Ṛgveda
ṚV, 1, 52, 3.1 sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ /
ṚV, 1, 64, 5.2 duhanty ūdhar divyāni dhūtayo bhūmim pinvanti payasā parijrayaḥ //
ṚV, 1, 69, 3.1 vedhā adṛpto agnir vijānann ūdhar na gonāṃ svādmā pitūnām //
ṚV, 1, 146, 2.2 urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya //
ṚV, 1, 152, 6.1 ā dhenavo māmateyam avantīr brahmapriyam pīpayan sasminn ūdhan /
ṚV, 1, 186, 4.2 samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminn ūdhan //
ṚV, 2, 34, 2.2 rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani //
ṚV, 2, 34, 5.1 indhanvabhir dhenubhī rapśadūdhabhir adhvasmabhiḥ pathibhir bhrājadṛṣṭayaḥ /
ṚV, 2, 34, 6.2 aśvām iva pipyata dhenum ūdhani kartā dhiyaṃ jaritre vājapeśasam //
ṚV, 2, 34, 10.1 citraṃ tad vo maruto yāma cekite pṛśnyā yad ūdhar apy āpayo duhuḥ /
ṚV, 3, 1, 9.1 pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ /
ṚV, 3, 29, 14.1 pra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani /
ṚV, 3, 48, 3.1 upasthāya mātaram annam aiṭṭa tigmam apaśyad abhi somam ūdhaḥ /
ṚV, 3, 55, 13.1 anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ /
ṚV, 4, 1, 19.2 śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṃśoḥ //
ṚV, 4, 3, 10.2 aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 4, 7, 7.1 sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ /
ṚV, 4, 10, 8.2 sā no nābhiḥ sadane sasminn ūdhan //
ṚV, 4, 22, 6.1 tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ /
ṚV, 4, 23, 1.1 kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ /
ṚV, 5, 32, 2.1 tvam utsāṁ ṛtubhir badbadhānāṁ araṃha ūdhaḥ parvatasya vajrin /
ṚV, 5, 34, 3.1 yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṁ aha /
ṚV, 5, 44, 13.1 sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ /
ṚV, 6, 66, 1.2 marteṣv anyad dohase pīpāya sakṛcchukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 7, 36, 3.2 maho divaḥ sadane jāyamāno 'cikradad vṛṣabhaḥ sasminn ūdhan //
ṚV, 7, 56, 4.1 etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra //
ṚV, 7, 101, 1.1 tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ /
ṚV, 8, 2, 12.2 ūdhar na nagnā jarante //
ṚV, 8, 9, 19.1 yad āpītāso aṃśavo gāvo na duhra ūdhabhiḥ /
ṚV, 8, 31, 9.2 sam ūdho romaśaṃ hato deveṣu kṛṇuto duvaḥ //
ṚV, 9, 68, 1.2 barhiṣado vacanāvanta ūdhabhiḥ parisrutam usriyā nirṇijaṃ dhire //
ṚV, 9, 69, 1.1 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani /
ṚV, 9, 71, 4.2 ā yasmin gāvaḥ suhutāda ūdhani mūrdhañchrīṇanty agriyaṃ varīmabhiḥ //
ṚV, 9, 93, 3.1 uta pra pipya ūdhar aghnyāyā indur dhārābhiḥ sacate sumedhāḥ /
ṚV, 9, 107, 5.1 duhāna ūdhar divyam madhu priyam pratnaṃ sadhastham āsadat /
ṚV, 9, 107, 20.1 utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani /
ṚV, 10, 5, 1.2 siṣakty ūdhar niṇyor upastha utsasya madhye nihitam padaṃ veḥ //
ṚV, 10, 20, 2.2 yasya dharman svar enīḥ saparyanti mātur ūdhaḥ //
ṚV, 10, 27, 14.2 anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ //
ṚV, 10, 30, 11.2 ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ //
ṚV, 10, 31, 11.2 pra kṛṣṇāya ruśad apinvatodhar ṛtam atra nakir asmā apīpet //
ṚV, 10, 32, 8.1 adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ /
ṚV, 10, 45, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
ṚV, 10, 49, 10.2 spārhaṃ gavām ūdhassu vakṣaṇāsv ā madhor madhu śvātryaṃ somam āśiram //
ṚV, 10, 61, 9.1 makṣū na vahniḥ prajāyā upabdir agniṃ na nagna upa sīdad ūdhaḥ /
ṚV, 10, 73, 9.2 pṛthivyām atiṣitaṃ yad ūdhaḥ payo goṣv adadhā oṣadhīṣu //
ṚV, 10, 76, 7.2 duhanty ūdhar upasecanāya kaṃ naro havyā na marjayanta āsabhiḥ //
ṚV, 10, 100, 11.2 pūrṇam ūdhar divyaṃ yasya siktaya ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 172, 1.1 ā yāhi vanasā saha gāvaḥ sacanta vartaniṃ yad ūdhabhiḥ //
ṚV, 10, 179, 3.1 śrātam manya ūdhani śrātam agnau suśrātam manye tad ṛtaṃ navīyaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 12, 1.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 25.0 bahuvrīher ūdhaso ṅīṣ //
Aṣṭādhyāyī, 5, 4, 131.0 ūdhaso 'naṅ //
Aṣṭādhyāyī, 8, 2, 70.0 amnarūdharavar ity ubhayathā chandasi //
Mahābhārata
MBh, 1, 57, 7.2 ūdhaḥ pṛthivyā yo deśastam āvasa narādhipa //
MBh, 1, 165, 13.2 maṇḍūkanetrāṃ svākārāṃ pīnodhasam aninditām //
MBh, 12, 72, 16.1 ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ /
Rāmāyaṇa
Rām, Bā, 54, 2.2 ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ //
Kirātārjunīya
Kir, 4, 31.2 asaktam ūdhāṃsi payaḥ kṣaranty amūr upāyanānīva nayanti dhenavaḥ //
Garuḍapurāṇa
GarPur, 1, 111, 5.1 nodhaś chindyāttu yo dhenvāḥ kṣārārtho labhate payaḥ /
Haribhaktivilāsa
HBhVil, 5, 185.1 gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 11, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe 'smin /