Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 12, 11, 6.1 ko vaśāyā ūdho veda ka ulbaṃ ca jarāyu ca /
AVP, 12, 11, 7.1 aham asyā ūdho vedāham ulbaṃ jarāyu ca /
Atharvaveda (Śaunaka)
AVŚ, 10, 7, 19.2 virājam ūdho yasyāhuḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 12, 4, 18.1 yo asyā ūdho na vedātho asyā stanān uta /
Jaiminīyabrāhmaṇa
JB, 1, 119, 1.0 yo vai yajñasyodhar veda duhe yajñam //
JB, 1, 119, 5.0 yajñasyaiva tad ūdhar dadhāti duhe yajñam //
JB, 1, 173, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 1, 190, 12.0 tasmāddhy ūdhar dhārā atikṣaranti //
JB, 1, 340, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
Kāṭhakasaṃhitā
KS, 7, 5, 43.0 ūdha evaitayā karoti //
KS, 10, 11, 43.0 yathā vatsa ūdho 'bhyāyacchaty evam enaṃ sajātā abhyāyacchanti //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 8, 25.0 yathā vatsa ūdhar abhyāyacchati vatsaṃ vā gaur evam enaṃ sajātā abhyāyacchanti //
Pañcaviṃśabrāhmaṇa
PB, 13, 12, 12.0 tasmād ūdhar dhārā atikṣarantīḍāyām antataḥ paśuṣu pratitiṣṭhati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 12, 5.3 āhus te grāvāṇo dantān ūdhaḥ pavamānaḥ /
Ṛgveda
ṚV, 1, 64, 5.2 duhanty ūdhar divyāni dhūtayo bhūmim pinvanti payasā parijrayaḥ //
ṚV, 1, 146, 2.2 urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya //
ṚV, 2, 34, 10.1 citraṃ tad vo maruto yāma cekite pṛśnyā yad ūdhar apy āpayo duhuḥ /
ṚV, 3, 1, 9.1 pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ /
ṚV, 3, 48, 3.1 upasthāya mātaram annam aiṭṭa tigmam apaśyad abhi somam ūdhaḥ /
ṚV, 3, 55, 13.1 anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ /
ṚV, 4, 1, 19.2 śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṃśoḥ //
ṚV, 4, 3, 10.2 aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 4, 23, 1.1 kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ /
ṚV, 5, 32, 2.1 tvam utsāṁ ṛtubhir badbadhānāṁ araṃha ūdhaḥ parvatasya vajrin /
ṚV, 5, 44, 13.1 sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ /
ṚV, 6, 66, 1.2 marteṣv anyad dohase pīpāya sakṛcchukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 7, 56, 4.1 etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra //
ṚV, 7, 101, 1.1 tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ /
ṚV, 8, 2, 12.2 ūdhar na nagnā jarante //
ṚV, 8, 31, 9.2 sam ūdho romaśaṃ hato deveṣu kṛṇuto duvaḥ //
ṚV, 9, 107, 5.1 duhāna ūdhar divyam madhu priyam pratnaṃ sadhastham āsadat /
ṚV, 10, 5, 1.2 siṣakty ūdhar niṇyor upastha utsasya madhye nihitam padaṃ veḥ //
ṚV, 10, 20, 2.2 yasya dharman svar enīḥ saparyanti mātur ūdhaḥ //
ṚV, 10, 27, 14.2 anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ //
ṚV, 10, 30, 11.2 ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ //
ṚV, 10, 32, 8.1 adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ /
ṚV, 10, 61, 9.1 makṣū na vahniḥ prajāyā upabdir agniṃ na nagna upa sīdad ūdhaḥ /
ṚV, 10, 76, 7.2 duhanty ūdhar upasecanāya kaṃ naro havyā na marjayanta āsabhiḥ //
Mahābhārata
MBh, 12, 72, 16.1 ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ /
Garuḍapurāṇa
GarPur, 1, 111, 5.1 nodhaś chindyāttu yo dhenvāḥ kṣārārtho labhate payaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 11, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe 'smin /