Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 6, 16.0 ūvadhyagoham pārthivaṃ khanatād ity āhauṣadhaṃ vā ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 2, 6, 16.0 ūvadhyagoham pārthivaṃ khanatād ity āhauṣadhaṃ vā ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 2, 11, 8.0 tasyovadhyagohaṃ khananti //
AB, 2, 11, 9.0 auṣadhaṃ vā ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayanti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.4 ūvadhyaṃ sikatāḥ sindhavo gudā yakṛcca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāni /
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 21.0 ūvadhyavasādhyūdhnīvaniṣṭhuṣu samuccayo dravyasaṃskāratadbhedābhyām //
KātyŚS, 6, 7, 13.0 śvabhra ūvadhyam avadhāya tasmin lohitaṃ rakṣasām iti //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 5.2 apāmatiṃ durmatiṃ bādhamānā ūvadhyaṃ vātāt sabvaṃ tad ārāt //
MS, 3, 16, 1, 9.1 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
Pāraskaragṛhyasūtra
PārGS, 3, 8, 11.0 ūvadhyaṃ lohitaliptam agnau prāsyaty adho vā nikhanati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 13, 7.0 ūvadhyagohaṃ pārthivaṃ khanatād ity ucyamāna ūvadhyagohaṃ khanati //
VaikhŚS, 10, 13, 7.0 ūvadhyagohaṃ pārthivaṃ khanatād ity ucyamāna ūvadhyagohaṃ khanati //
VaikhŚS, 10, 17, 12.0 ūvadhyagohe śakṛt saṃpravidhyati lohitaṃ ca nirasyati //
Vaitānasūtra
VaitS, 3, 8, 13.1 cātvālotkaraśāmitrovadhyagohāstāvāgnīdhrīyācchāvākavādaṃ mārjālīyaṃ kharaṃ dhiṣṇyān anyāṃś copatiṣṭhante agnayaḥ sagarā stheti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 6, 19.1 ūvadhyagohaṃ khātvovadhyaṃ gūhati //
VārŚS, 1, 6, 6, 19.1 ūvadhyagohaṃ khātvovadhyaṃ gūhati //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 1.0 ūvadhyagohaṃ pārthivaṃ khanatād ity abhijñāyovadhyagohaṃ khanati //
ĀpŚS, 7, 16, 1.0 ūvadhyagohaṃ pārthivaṃ khanatād ity abhijñāyovadhyagohaṃ khanati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
Ṛgveda
ṚV, 1, 162, 10.1 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 19, 7.2 teṣu lohitamiśram ūvadhyam avadhāya /
ŚāṅkhŚS, 5, 17, 7.0 ūvadhyagohaṃ pārthivam khanatāt //
ŚāṅkhŚS, 6, 1, 6.0 barhiś cakṣuḥ śrotraṃ prāṇo 'sus tvaṅnābhir ūṣmā jñātināmāni śyenaṃ śalā kaśyapā kavaṣā srekaparṇovadhyagoham asneti yathāsamāmnātam //
ŚāṅkhŚS, 15, 1, 26.0 prāsmā agniṃ bharatovadhyagoham iti tantram uttamaḥ prayājaḥ parivāpyau ca //