Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Prasannapadā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 9.0 tāḥ parāgvacanena pañcaviṃśatir bhavanti pañcaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 18.0 tās triḥ prathamayā trir uttamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 5, 8.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 8, 5.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 5, 1, 8.0 indrāgnī yuvaṃ su na ity aindrāgnā ūrū urvaṣṭhīve pratiṣṭhe //
AĀ, 2, 1, 4, 2.0 tad ūrdhvam udasarpat tā ūrū abhavatām //
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
AĀ, 5, 3, 1, 1.0 ūrū //
Aitareyabrāhmaṇa
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
AB, 2, 35, 2.0 prathame pade viharati tasmāt stry ūrū viharati //
AB, 2, 35, 3.0 samasyaty uttare pade tasmāt pumān ūrū samasyati tan mithunam mithunam eva tad ukthamukhe karoti prajātyai //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 2, 8.0 adhyardhaśataṃ kāye sakthinī dvipañcāśe ca viṃśe corū dvipañcaviṃśe śeṣaṃ tu śirasy upari dadhyāt //
Atharvaprāyaścittāni
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
Atharvaveda (Paippalāda)
AVP, 1, 98, 2.2 dvārau bhagasyemā ūrū mṛgas tṛṣyann ivā cara //
AVP, 1, 112, 1.1 imā ūrū savāsinau varcasāñje ahaṃ mama /
AVP, 1, 112, 2.2 tviṣiṃ yāṃ paśyāmo vāte tāṃ ni yacche mamorvoḥ //
AVP, 1, 112, 5.1 śatapāśāṃ vi tanomy ūrubhyāṃ jaghanena ca /
AVP, 4, 7, 6.1 ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām /
Atharvaveda (Śaunaka)
AVŚ, 2, 33, 5.1 ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām /
AVŚ, 8, 6, 3.1 mā saṃ vṛto mopa sṛpa ūrū māva sṛpo 'ntarā /
AVŚ, 9, 7, 9.0 brahma ca kṣatraṃ ca śroṇī balam ūrū //
AVŚ, 9, 8, 7.1 ya ūrū anusarpaty atho eti gavīnike /
AVŚ, 10, 2, 3.2 śroṇī yad ūrū ka u taj jajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva //
AVŚ, 10, 9, 21.1 yau ta ūrū aṣṭhīvantau ye śroṇī yā ca te bhasat /
AVŚ, 11, 3, 44.1 tataś cainam anyābhyām ūrubhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 44.2 ūrū te mariṣyata ity enam āha /
AVŚ, 11, 3, 44.4 mitrāvaruṇayor ūrubhyām /
AVŚ, 11, 8, 14.1 ūrū pādāv aṣṭhīvantau śiro hastāv atho mukham /
AVŚ, 14, 2, 38.2 yā na ūrū uśatī viśrayāti yasyām uśantaḥ praharema śepaḥ //
AVŚ, 14, 2, 39.1 ārohorum upadhatsva hastaṃ pariṣvajasva jāyāṃ sumanasyamānaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 44.2 yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham iti //
BaudhGS, 2, 1, 11.2 dyauste pṛṣṭhaṃ rakṣatu vāyurūrū aśvinau ca stanaṃ dhayantaṃ savitābhirakṣatu /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 38.0 tad udgātur dakṣiṇa ūrau manthati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.7 dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayantaṃ savitābhirakṣatu /
BhārGS, 1, 15, 7.8 yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 16.0 ūrvasthimātra ity ekeṣām //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 21.1 athāsyā ūrū vihāpayati vijihīthāṃ dyāvāpṛthivī iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
Gopathabrāhmaṇa
GB, 1, 3, 18, 10.0 ūruḥ potuḥ //
GB, 1, 5, 3, 7.0 ūrū caturviṃśam ahaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 7.11 dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayatas te putrān savitābhirakṣatu /
HirGS, 1, 20, 2.5 yā na ūrū uśatī viśrayātai yasyām uśantaḥ praharema śepam /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.7 dyauste pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayataste putrān savitābhirakṣatu /
JaimGS, 1, 21, 6.7 yā na ūrū uśatī visrayātai yasyām uśantaḥ praharema śepham /
JaimGS, 2, 4, 7.0 ūrvoś caiva śataṃ dadhyāt //
Jaiminīyabrāhmaṇa
JB, 1, 173, 19.0 ūrubhyāṃ patny upapravartayati //
JB, 1, 173, 21.0 nagnam ivoruṃ kṛtvopapravartayati //
JB, 1, 173, 22.0 nagnam iva hy ūruṃ kṛtvā patnī vīryaṃ karoti //
JB, 1, 251, 12.0 catvāry ūrvaṣṭhīvāni //
JB, 1, 251, 28.0 catvāry ūrvaṣṭhīvāni //
JB, 1, 257, 7.0 imāny eva catvāry ūrvaṣṭhīvāny ājyāni //
JB, 1, 345, 21.0 stutam anuśaṃsanty etā ṛco 'nubruvanto dakṣiṇān ūrūn upāghnānāḥ //
Jaiminīyaśrautasūtra
JaimŚS, 8, 19.0 taṃ pratigṛhya dakṣiṇa ūrau nidhāyoparyakṣaṃ pavitram apahṛtya pavayati //
JaimŚS, 15, 6.0 prastotā dakṣiṇa ūrau nidhāya camasam āpyāyayaty āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgatha ity etayā gāyatryā prātaḥsavane //
Kauśikasūtra
KauśS, 2, 3, 12.0 kumāryā dakṣiṇam ūrum abhimantrayate //
KauśS, 11, 2, 15.0 antareṇorū anyāni yajñapātrāni //
KauśS, 11, 5, 10.1 kasye mṛjānā iti triḥ prasavyaṃ prakīrṇakeśyaḥ pariyanti dakṣiṇān ūrūn āghnānāḥ //
Kauṣītakibrāhmaṇa
KauṣB, 3, 12, 17.0 tasmāt patnī vedatṛṇāny antarorū kurute //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 15.0 agniṃ triḥ pariyanti pitṛvat savyorūn āghnānās tryambakam iti //
KātyŚS, 10, 7, 4.0 pannejanībhir abhiṣiñcati vivṛtya dakṣiṇorum //
KātyŚS, 20, 1, 18.0 ūrvantare vāvātāyā brahmacārī //
KātyŚS, 21, 4, 15.0 ūrū vaiśyasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 22.4 yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam /
Kāṭhakasaṃhitā
KS, 13, 3, 36.0 tam adhastād ūrvor upāsyata //
KS, 13, 3, 37.0 so 'dhastād ūrvor avardhata //
KS, 13, 3, 39.0 adhastāddhy ūrvor avardhata //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 1.6 sumitradhaḥ saha rāyaspoṣeṇendrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam //
MS, 1, 10, 14, 3.0 sa vṛtram etya vṛtraṃ dṛṣṭvoruskambhagṛhīto 'nabhidhṛṣṇuvann atiṣṭhat //
MS, 3, 11, 8, 5.2 ūrū aratnī jānunī viśo me 'ṅgāni sarvataḥ //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.14 yas ta ūrū viharaty antarā dampatī śaye /
Pañcaviṃśabrāhmaṇa
PB, 8, 7, 10.0 dakṣiṇān ūrūn abhiṣiñcanti dakṣiṇato hi retaḥ sicyate //
PB, 9, 8, 9.0 tā ṛco 'nubruvantas trir mārjālīyaṃ pariyanti savyān ūrūn āghnānāḥ //
PB, 12, 10, 12.0 dakṣiṇa ūrāv udgātur agniṃ manthanti dakṣiṇato hi retaḥ sicyate //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 25.0 ācamya prāṇānt saṃmṛśati vāṅma āsye nasoḥ prāṇo 'kṣṇoścakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvorojo 'riṣṭāni me 'ṅgāni tanūstanvā me saheti //
PārGS, 1, 4, 16.7 sā naḥ pūṣā śivatamām airaya sā na ūrū uśatī vihara /
Taittirīyasaṃhitā
TS, 6, 1, 11, 3.0 indrasyorum āviśa dakṣiṇam ity āha //
TS, 6, 1, 11, 4.0 devā vai yaṃ somam akrīṇan tam indrasyorau dakṣiṇa āsādayan //
TS, 6, 5, 8, 56.0 ūruṇopa pravartayati //
TS, 6, 5, 8, 57.0 ūruṇā hi retaḥ sicyate //
TS, 6, 5, 8, 58.0 nagnaṃkṛtyorum upa pravartayati //
TS, 6, 5, 8, 59.0 yadā hi nagna ūrur bhavaty atha mithunībhavato 'tha retaḥ sicyate 'tha prajāḥ prajāyante //
Taittirīyāraṇyaka
TĀ, 2, 3, 6.1 yad vācā yan manasā bāhubhyām ūrubhyām aṣṭhīvadbhyāṃ śiśnair yad anṛtaṃ cakṛmā vayam /
Vaitānasūtra
VaitS, 1, 3, 14.1 vāṅ ma āsan nasoḥ prāṇaś cakṣur akṣṇoḥ śrotraṃ karṇayor bāhvor balam ūrvor ojo jaṅghayor javaḥ pādayoḥ pratiṣṭhā /
VaitS, 2, 5, 19.1 yajamānāryajanāḥ savyahastapuroḍāśā dakṣiṇān ūrūn āghnānās triḥ prasavyam agnim anupariyanti /
Vasiṣṭhadharmasūtra
VasDhS, 4, 2.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 27.2 indrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam /
VSM, 8, 55.4 viṣṇuḥ śipiviṣṭa ūrāv āsannaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 19.1 vāṅ ma āsan nasoḥ prāṇo 'kṣyoś cakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvor ojo 'riṣṭā viśvāṅgāni tanūr me tanvā saheti sarvāṇi gātrāṇi //
VārŚS, 3, 2, 1, 51.1 udgātur ūrāv agniṃ manthanti //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 17.1 kulmimātro 'ratniḥ prādeśa ūrvasthi jānvasthi srugdaṇḍa iti vā tiryakpramāṇāni //
ĀpŚS, 16, 13, 6.1 mṛnmayīr iṣṭakāḥ karoti pādamātryo 'ratnimātrya ūrvasthimātryo 'ṇūkamātrya ṛjulekhā dakṣiṇāvṛtaḥ savyāvṛtas tryālikhitāś ca //
ĀpŚS, 16, 33, 5.4 ekaviṃśau te agne ūrū tau me agne ūrū /
ĀpŚS, 16, 33, 5.4 ekaviṃśau te agne ūrū tau me agne ūrū /
ĀpŚS, 20, 17, 13.1 tā dakṣiṇān keśapakṣān udgrathya savyān prasrasya dakṣiṇān ūrūn āghnānāḥ sigbhir abhidhūnvatyas triḥ pradakṣiṇam aśvaṃ pariyanty avantī stheti //
ĀpŚS, 20, 17, 14.1 savyān udgrathya dakṣiṇān prasrasya savyān ūrūn āghnānā anabhidhūnvatyas triḥ pratipariyanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 15.0 ūrū saraṇajīvanaḥ //
ĀśvGS, 4, 3, 13.0 araṇī ūrvoḥ //
ĀśvGS, 4, 6, 3.0 taṃ catuṣpathe nyupya yatra vā triḥ prasavyaṃ pariyanti savyaiḥ pāṇibhiḥ savyān ūrūn āghnānāḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 2, 9.1 kiṃ chandaḥ kā devatorū iti /
ŚBM, 10, 3, 2, 9.2 anuṣṭup chando viśve devā devatorū //
ŚBM, 13, 2, 2, 8.0 tvāṣṭrau lomaśasakthau sakthyoḥ ūrvoreva balaṃ dhatte tasmādrājorubalī bhāvukaḥ //
ŚBM, 13, 2, 2, 8.0 tvāṣṭrau lomaśasakthau sakthyoḥ ūrvoreva balaṃ dhatte tasmādrājorubalī bhāvukaḥ //
ŚBM, 13, 4, 1, 9.0 sāyamāhutyāṃ hutāyām jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati tad evāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete 'nena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavā iti //
ŚBM, 13, 8, 3, 11.2 yāvān udbāhuḥ puruṣas tāvat kṣatriyasya kuryān mukhadaghnam brāhmaṇasyopasthadaghnaṃ striyā ūrudaghnam vaiśyasyāṣṭhīvaddaghnaṃ śūdrasya /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 3, 10.0 jīvatyūrucchinnaḥ //
Ṛgveda
ṚV, 8, 1, 34.1 anv asya sthūraṃ dadṛśe purastād anastha ūrur avarambamāṇaḥ /
ṚV, 8, 70, 10.2 madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathaiḥ //
ṚV, 10, 85, 37.2 yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam //
ṚV, 10, 90, 11.2 mukhaṃ kim asya kau bāhū kā ūrū pādā ucyete //
ṚV, 10, 90, 12.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
ṚV, 10, 162, 4.1 yas ta ūrū viharaty antarā dampatī śaye /
ṚV, 10, 163, 4.1 ūrubhyāṃ te aṣṭhīvadbhyām pārṣṇibhyām prapadābhyām /
Ṛgvedakhilāni
ṚVKh, 2, 12, 3.1 uraś ca pṛṣṭhaś ca karau ca bāhū jaṅghe corū udaraṃ śiraś ca /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 69.0 ūrūttarapadād aupamye //
Buddhacarita
BCar, 1, 10.1 ūroryathaurvasya pṛthośca hastānmāndhāturindrapratimasya mūrdhnaḥ /
BCar, 5, 56.2 savilāsaratāntatāntam ūrvor vivare kāntamivābhinīya śiśye //
Carakasaṃhitā
Ca, Sū., 14, 23.1 pādajānūrujaṅghārtisaṃgrahe śvayathāvapi /
Ca, Sū., 16, 8.1 jaṅghorusadanaṃ tandrā staimityaṃ pīnasāgamaḥ /
Ca, Sū., 23, 28.2 viṇmūtrasaṃgrahaḥ śūlaṃ jaṅghorutrikasaṃśrayam //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 8, 28.2 tailābhyaṅgena cāsyā abhīkṣṇam udaravastivaṅkṣaṇorukaṭīpārśvapṛṣṭhapradeśān īṣad uṣṇenopacaret //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 97.28 suvivartitoruḥ /
Mahābhārata
MBh, 1, 2, 175.12 ūrū bhagnau prasahyājau gadayā bhīmavegayā /
MBh, 1, 2, 178.2 bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam //
MBh, 1, 60, 45.2 aurvastasyāṃ samabhavad ūruṃ bhittvā mahāyaśāḥ /
MBh, 1, 65, 13.4 śṛṇu me nāganāsoru vacanaṃ mattakāśini /
MBh, 1, 67, 4.2 vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate //
MBh, 1, 67, 14.7 īṣacca gadgadāṃ vācaṃ rambhoru tvaṃ śucismite /
MBh, 1, 67, 14.19 patanti sma śarīraṃ me pādam ūruśirāṃsi ca /
MBh, 1, 67, 23.14 vṛttaṃ kathaya rambhoru mā trāsaṃ ca prakalpaya /
MBh, 1, 68, 1.20 garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam //
MBh, 1, 68, 13.86 jaghanaṃ suviśālaṃ vai ūrū karikaropamau /
MBh, 1, 92, 3.2 dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā //
MBh, 1, 92, 9.1 prāpya dakṣiṇam ūruṃ me tvam āśliṣṭā varāṅgane /
MBh, 1, 92, 11.2 snuṣāpakṣaṃ hi vāmoru tvam āgamya samāśritā //
MBh, 1, 93, 14.3 ṣaḍunnatāṃ supārśvoruṃ pṛthupañcasamāyatām /
MBh, 1, 113, 21.1 saudāsena ca rambhoru niyuktāpatyajanmani /
MBh, 1, 119, 20.5 bhagnapādorupṛṣṭhāśca bhinnamastakapārśvakāḥ //
MBh, 1, 138, 1.2 tena vikramatā tūrṇam ūruvegasamīritam /
MBh, 1, 140, 9.2 ūrū parighasaṃkāśau saṃhataṃ cāpyuro mama //
MBh, 1, 141, 23.3 pādapān uddharantau tāvūruvegena vegitau /
MBh, 1, 141, 23.4 sphoṭayantau latājālānyūrubhyāṃ gṛhya sarvaśaḥ /
MBh, 1, 141, 23.8 ūrubāhuparikleśāt karṣantāvitaretaram /
MBh, 1, 151, 1.37 keśamajjāsthimedobhir bāhūrucaraṇair api /
MBh, 1, 160, 34.1 kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi /
MBh, 1, 161, 13.2 vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate //
MBh, 1, 165, 13.1 ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañcasaṃvṛtām /
MBh, 1, 165, 14.4 saṃbhṛtobhayapārśvorūṃ dīrghavālāṃ pṛthūdarām /
MBh, 1, 169, 20.2 ūruṇaikena vāmorūr bhartuḥ kulavivṛddhaye /
MBh, 1, 169, 21.1 atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha /
MBh, 1, 170, 1.3 ayaṃ tu bhārgavo nūnam ūrujaḥ kupito 'dya vaḥ //
MBh, 1, 170, 3.2 tadāyam ūruṇā garbho mayā varṣaśataṃ dhṛtaḥ //
MBh, 1, 170, 7.2 evam uktāstataḥ sarve rājānaste tam ūrujam /
MBh, 1, 170, 8.2 sa aurva iti viprarṣir ūruṃ bhittvā vyajāyata //
MBh, 1, 171, 5.1 aśrauṣam aham ūrustho garbhaśayyāgatastadā /
MBh, 1, 171, 8.2 yadā tadā dadhāreyam ūruṇaikena māṃ śubhā //
MBh, 1, 179, 9.2 pīnaskandhorubāhuśca dhairyeṇa himavān iva /
MBh, 1, 191, 16.8 vipulaśroṇiphalakā rambhāstambhoruyugmakāḥ /
MBh, 1, 208, 20.4 bāhūrumūladantānāṃ darśanaṃ vai varāṅganāḥ /
MBh, 2, 63, 12.2 draupadyāḥ prekṣamāṇāyāḥ savyam ūrum adarśayat //
MBh, 2, 63, 14.2 yadyetam ūruṃ gadayā na bhindyāṃ te mahāhave //
MBh, 3, 11, 28.2 ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ //
MBh, 3, 11, 34.2 yatra bhīmo gadāpātais tavoruṃ bhetsyate balī //
MBh, 3, 12, 12.1 tasyoruvātābhihatā tāmrapallavabāhavaḥ /
MBh, 3, 38, 19.1 taṃ siṃham iva gacchantaṃ śālaskandhorum arjunam /
MBh, 3, 46, 28.2 dṛṣṭvā duryodhanenorū draupadyā darśitāvubhau //
MBh, 3, 46, 29.1 ūrū bhetsyāmi te pāpa gadayā vajrakalpayā /
MBh, 3, 95, 9.2 samutsasarja rambhorūr vasanānyāyatekṣaṇā //
MBh, 3, 120, 13.2 vṛttorur atyāyatapīnabāhur etena saṃkhye nihato 'śvacakraḥ /
MBh, 3, 130, 20.1 ūruṃ rājñaḥ samāsādya kapotaḥ śyenajād bhayāt /
MBh, 3, 144, 3.2 vṛttābhyām anurūpābhyām ūrū samavalambata //
MBh, 3, 144, 4.1 ālambamānā sahitāvūrū gajakaropamau /
MBh, 3, 146, 29.1 cālayann ūruvegena latājālānyanekaśaḥ /
MBh, 3, 154, 48.1 babhañjatur mahāvṛkṣān ūrubhir balināṃ varau /
MBh, 3, 176, 50.2 ūruvātavinirbhagnān drumān vyāvarjitān pathi //
MBh, 3, 187, 13.1 brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ /
MBh, 3, 192, 13.1 ūrū te parvatā deva khaṃ nābhir madhusūdana /
MBh, 3, 194, 29.1 svakāvanāvṛtāvūrū dṛṣṭvā devavaras tadā /
MBh, 3, 264, 54.2 bhayaṃ te vyetu vāmoru śṛṇu cedaṃ vaco mama //
MBh, 3, 265, 13.2 upatiṣṭhanti vāmoru yathaiva bhrātaraṃ mama //
MBh, 3, 265, 18.1 aśivenātivāmorūr ajasraṃ netravāriṇā /
MBh, 3, 299, 14.1 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā /
MBh, 4, 1, 2.45 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā /
MBh, 4, 8, 10.1 gūḍhagulphā saṃhatorustrigambhīrā ṣaḍunnatā /
MBh, 4, 21, 15.1 samāgamārthaṃ rambhoru tvayā madanamohitaḥ /
MBh, 4, 22, 20.1 ūruvegena tasyātha nyagrodhāśvatthakiṃśukāḥ /
MBh, 4, 49, 22.1 athāsya bāhūruśirolalāṭaṃ grīvāṃ rathāṅgāni parāvamardī /
MBh, 4, 64, 27.1 tatra me romaharṣo 'bhūd ūrustambhaśca māriṣa /
MBh, 5, 50, 7.1 ūrugrāhagṛhītānāṃ gadāṃ bibhrad vṛkodaraḥ /
MBh, 5, 73, 18.2 ūrustambhagṛhīto 'si tasmāt praśamam icchasi //
MBh, 5, 103, 37.2 ūruṃ gajakarākāraṃ tāḍayann idam abravīt //
MBh, 5, 136, 14.1 siṃhaskandhorubāhustvāṃ vṛttāyatamahābhujaḥ /
MBh, 6, BhaGī 11, 23.1 rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam /
MBh, 6, 50, 59.1 ūruvegena cāpyanyān pātayāmāsa bhūtale /
MBh, 6, 55, 89.1 sudarśanaṃ cāsya rarāja śaures taccakrapadmaṃ subhujorunālam /
MBh, 6, 55, 90.2 tasyaiva dehorusaraḥprarūḍhaṃ rarāja nārāyaṇabāhunālam //
MBh, 6, 59, 13.1 ūruvegena saṃkarṣan rathajālāni pāṇḍavaḥ /
MBh, 6, 63, 15.2 vaiśyāṃścāpyūruto rājañ śūdrān padbhyāṃ tathaiva ca /
MBh, 6, 92, 59.2 hastihastopamaiśchinnair ūrubhiśca tarasvinām //
MBh, 6, 110, 18.2 ūrubhiśca narendrāṇāṃ samāstīryata medinī //
MBh, 6, 114, 104.2 ūrugrāhagṛhītāśca nābhyadhāvanta pāṇḍavān //
MBh, 7, 18, 26.2 hastihastopamāṃścorūñ śarair urvyām apātayat //
MBh, 7, 88, 11.2 ūrubhiḥ pṛthivī channā manujānāṃ narottama //
MBh, 7, 101, 49.2 ūrugrāhagṛhītā hi pāñcālānāṃ mahārathāḥ //
MBh, 7, 148, 13.1 ūrū cicheda cānyasya gajasthasya viśāṃ pate /
MBh, 8, 14, 40.2 hastihastopamaiś chinnair ūrubhiś ca tarasvinām //
MBh, 8, 17, 115.1 śirāṃsi bāhūn ūrūṃś ca chinnān anyāṃs tathā yudhi /
MBh, 8, 19, 26.1 śataghnīnāṃ sacakrāṇāṃ bhujānām ūrubhiḥ saha /
MBh, 8, 23, 32.2 ūrubhyām asṛjad vaiśyāñ śūdrān padbhyām iti śrutiḥ /
MBh, 8, 29, 5.1 kṛto 'vabhedena mamorum etya praviśya kīṭasya tanuṃ virūpām /
MBh, 8, 33, 3.1 nicakarta śirāṃsy eṣāṃ bāhūn ūrūṃś ca sarvaśaḥ /
MBh, 8, 36, 10.1 chinnānāṃ cottamāṅgānāṃ bāhūnāṃ corubhiḥ saha /
MBh, 8, 55, 40.2 ūrugrāhāṃ majjapaṅkāṃ śīrṣopalasamākulām //
MBh, 9, 5, 12.1 suvṛttorukaṭījaṅghaṃ supādaṃ svaṅgulīnakham /
MBh, 9, 8, 22.1 ūrubhiśca narendrāṇāṃ vinikṛttair mahāhave /
MBh, 9, 57, 6.2 ūrū bhetsyāmi te saṃkhye gadayeti suyodhanam //
MBh, 9, 57, 18.2 prekṣato bhīmasenasya hastenorum atāḍayat //
MBh, 9, 57, 43.2 ūrubhyāṃ prāhiṇod rājan gadāṃ vegena pāṇḍavaḥ //
MBh, 9, 57, 44.2 ūrū duryodhanasyātha babhañja priyadarśanau //
MBh, 9, 57, 45.2 bhagnorur bhīmasenena putrastava mahīpate //
MBh, 9, 59, 14.2 suyodhanasya gadayā bhaṅktāsmyūrū mahāhave /
MBh, 9, 59, 15.2 ūrū bhetsyati te bhīmo gadayeti paraṃtapa /
MBh, 9, 60, 28.1 ūrū bhinddhīti bhīmasya smṛtiṃ mithyā prayacchatā /
MBh, 10, 8, 76.1 ūrustambhagṛhītāśca kaśmalābhihataujasaḥ /
MBh, 10, 8, 109.2 hastihastopamān ūrūn hastān pādāṃśca bhārata //
MBh, 11, 14, 7.2 draupadyā yat sabhāmadhye savyam ūrum adarśayat //
MBh, 11, 16, 52.1 bāhūrucaraṇān anyān viśikhonmathitān pṛthak /
MBh, 11, 17, 26.2 duryodhanaṃ tu vāmorūḥ pāṇinā parimārjati //
MBh, 11, 24, 17.2 nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ //
MBh, 12, 3, 7.1 sa tasyorum athāsādya bibheda rudhirāśanaḥ /
MBh, 12, 47, 43.1 brahma vaktraṃ bhujau kṣatraṃ kṛtsnam ūrūdaraṃ viśaḥ /
MBh, 12, 49, 64.1 ūruṇā dhārayāmāsa kaśyapaḥ pṛthivīṃ tataḥ /
MBh, 12, 59, 101.1 mamanthur dakṣiṇaṃ corum ṛṣayastasya mantrataḥ /
MBh, 12, 73, 4.3 bāhubhyāṃ kṣatriyaḥ sṛṣṭa ūrubhyāṃ vaiśya ucyate //
MBh, 12, 139, 53.2 tasyāpyadhama uddeśaḥ śarīrasyorujāghanī //
MBh, 12, 160, 56.1 asivegaprarugṇāste chinnabāhūruvakṣasaḥ /
MBh, 12, 200, 32.1 bāhubhyāṃ kṣatriyaśataṃ vaiśyānām ūrutaḥ śatam /
MBh, 12, 272, 10.1 śakrasya tu tadā rājann ūrustambho vyajāyata /
MBh, 12, 285, 5.1 vaktrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire /
MBh, 12, 285, 6.2 ūrujā dhanino rājan pādajāḥ paricārakāḥ //
MBh, 12, 305, 3.2 pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim //
MBh, 12, 308, 169.1 na pāṇibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha /
MBh, 13, 2, 44.1 pramāṇaṃ yadi vāmoru vacaste mama śobhane /
MBh, 13, 16, 50.2 ṛtuvīryastapodhairyo hyabdaguhyorupādavān //
MBh, 13, 110, 113.2 pīnastanorujaghanā divyābharaṇabhūṣitāḥ //
MBh, 18, 2, 21.1 medorudhirayuktaiśca chinnabāhūrupāṇibhiḥ /
Manusmṛti
ManuS, 1, 31.1 lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ /
ManuS, 1, 87.2 mukhabāhūrupajjānāṃ pṛthak karmāṇy akalpayat //
ManuS, 10, 45.1 mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ /
Rāmāyaṇa
Rām, Ār, 13, 30.2 ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ //
Rām, Ār, 24, 20.2 bahūn sahastābharaṇān ūrūn karikaropamān //
Rām, Ār, 44, 18.1 viśālaṃ jaghanaṃ pīnam ūrū karikaropamau /
Rām, Ār, 47, 16.2 ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā //
Rām, Ār, 58, 15.1 kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm /
Rām, Ār, 58, 21.1 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet /
Rām, Ki, 65, 13.1 sa dadarśa tatastasyā vṛttāvūrū susaṃhatau /
Rām, Ki, 66, 10.1 mamorujaṅghāvegena bhaviṣyati samutthitaḥ /
Rām, Ki, 66, 15.2 hariṣye coruvegena plavamāno mahārṇavam //
Rām, Su, 1, 42.2 udvahann ūruvegena jagāma vimale 'mbare //
Rām, Su, 1, 43.1 ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ /
Rām, Su, 1, 44.1 tam ūruvegonmathitāḥ sālāścānye nagottamāḥ /
Rām, Su, 7, 58.1 ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ /
Rām, Su, 11, 9.1 rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca /
Rām, Su, 17, 3.1 ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau /
Rām, Su, 18, 2.1 māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram /
Rām, Su, 25, 37.1 kareṇuhastapratimaḥ savyaścorur anuttamaḥ /
Rām, Su, 27, 4.2 praspandamānaḥ punar ūrur asyā rāmaṃ purastāt sthitam ācacakṣe //
Rām, Su, 33, 4.2 katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me //
Rām, Su, 36, 22.2 kena te nāganāsoru vikṣataṃ vai stanāntaram /
Rām, Su, 39, 13.2 ūruvegena mahatā drumān kṣeptum athārabhat //
Rām, Su, 43, 13.1 pramamāthorasā kāṃścid ūrubhyām aparān kapiḥ /
Rām, Su, 45, 21.2 samutpapātāśu nabhaḥ sa mārutir bhujoruvikṣepaṇaghoradarśanaḥ //
Rām, Su, 45, 36.1 sa bhagnabāhūrukaṭīśirodharaḥ kṣarann asṛṅnirmathitāsthilocanaḥ /
Rām, Su, 54, 20.1 tasyoruvegānmathitāḥ pādapāḥ puṣpaśālinaḥ /
Rām, Su, 55, 14.1 tasya bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ /
Rām, Su, 56, 57.2 saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca //
Rām, Su, 58, 11.1 panasasyoruvegena nīlasya ca mahātmanaḥ /
Rām, Yu, 38, 10.1 śaṅkhe netre karau pādau gulphāvūrū ca me citau /
Rām, Yu, 61, 8.1 chinnalāṅgūlahastorupādāṅguliśirodharaiḥ /
Rām, Yu, 61, 46.2 bāhūruvegoddhatasampraṇunnās te kṣīṇavegāḥ salile nipetuḥ //
Rām, Yu, 113, 42.1 hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ /
Rām, Utt, 26, 11.2 ūrū karikarākārau karau pallavakomalau /
Rām, Utt, 34, 16.1 drakṣyantyariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram /
Rām, Utt, 34, 24.2 tasya bāhūruvegena pariśrāntaḥ patanti ca //
Saundarānanda
SaundĀ, 4, 41.1 chātodarīṃ pīnapayodharoruṃ sa sundarīṃ rukmadarīmivādreḥ /
Saṅghabhedavastu
SBhedaV, 1, 147.0 māndhātur gautamā rājño dakṣiṇe ūrau piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā sa na kāṃcid ābādhāṃ janayati //
SBhedaV, 1, 148.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇād ūror jātaś cāruś cārur iti saṃjñā udapādi //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
Agnipurāṇa
AgniPur, 18, 9.1 ūruḥ puruḥ śatadyumnastapasvī satyavākkaviḥ /
AgniPur, 18, 10.1 ūrorajanayat putrān ṣaḍagneyī mahāprabhān /
AgniPur, 248, 12.1 halākṛtimayaṃ yacca stabdhajānūrudakṣiṇaṃ /
Amarakośa
AKośa, 2, 338.1 sakthi klībe pumānūrustatsandhiḥ puṃsi vaṅkṣaṇaḥ /
Amaruśataka
AmaruŚ, 1, 69.1 kva prasthitāsi karabhoru ghane niśīthe prāṇādhiko vasati yatra janaḥ priyo me /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 15.1 pīvarorustanaśroṇyaḥ samadāḥ pramadāḥ priyāḥ /
AHS, Sū., 6, 14.2 pīnasaśvāsakāsorustambhakaṇṭhatvagāmayān //
AHS, Sū., 6, 70.1 śiraḥskandhorupṛṣṭhasya kaṭyāḥ sakthnoś ca gauravam /
AHS, Sū., 7, 76.1 bhramaklamorudaurbalyabaladhātvindriyakṣayāḥ /
AHS, Sū., 11, 10.1 māṃsaṃ gaṇḍārbudagranthigaṇḍorūdaravṛddhitāḥ /
AHS, Sū., 12, 9.1 apāno 'pānagaḥ śroṇivastimeḍhrorugocaraḥ /
AHS, Sū., 14, 30.1 vastihṛnmūrdhajaṅghorutrikapārśvarujā jvaraḥ /
AHS, Sū., 27, 14.2 śukrameḍhrāmaye meḍhra ūrugāṃ galagaṇḍayoḥ //
AHS, Sū., 29, 50.1 śiro'kṣikūṭanāsauṣṭhagaṇḍakarṇorubāhuṣu /
AHS, Sū., 29, 62.1 badhnīyād gāḍham ūrusphikkakṣāvaṅkṣaṇamūrdhasu /
AHS, Śār., 1, 60.1 candanośīrakalkena limped ūrustanodaram /
AHS, Śār., 1, 75.2 vedanorūdarakaṭīpṛṣṭhahṛdvastivaṅkṣaṇe //
AHS, Śār., 4, 6.1 jaṅghorvoḥ saṃgame jānu khañjatā tatra jīvataḥ /
AHS, Śār., 4, 7.1 urvyūrumadhye tadvedhāt sakthiśoṣo 'srasaṃkṣayāt /
AHS, Śār., 4, 7.2 ūrumūle lohitākṣaṃ hanti pakṣam asṛkkṣayāt //
AHS, Nidānasthāna, 2, 12.1 viśleṣa iva saṃdhīnāṃ sāda ūrvoḥ kaṭīgrahaḥ /
AHS, Nidānasthāna, 7, 31.1 śiraḥpārśvāṃsakaṭyūruvaṅkṣaṇābhyadhikavyathāḥ /
AHS, Nidānasthāna, 8, 22.2 pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṃ viṣūcikā //
AHS, Nidānasthāna, 12, 30.2 kāsaśvāsorusadanaṃ śirohṛnnābhipāyuruk //
AHS, Nidānasthāna, 15, 48.2 abhibhūyetaraṃ doṣam ūrū cet pratipadyate //
AHS, Nidānasthāna, 15, 49.2 tadā skabhnāti tenorū stabdhau śītāvacetanau //
AHS, Nidānasthāna, 16, 6.1 jānujaṅghorukaṭyaṃsahastapādāṅgasaṃdhiṣu /
AHS, Cikitsitasthāna, 7, 18.2 kucoruśroṇiśālinyo yauvanoṣṇāṅgayaṣṭayaḥ //
AHS, Cikitsitasthāna, 8, 92.1 kaṭyūrupṛṣṭhadaurbalyam ānāhaṃ vaṅkṣaṇāśrayam /
AHS, Cikitsitasthāna, 8, 96.1 kaṭyūrugudaśūlaṃ ca hetur yadi ca rūkṣaṇam /
AHS, Cikitsitasthāna, 22, 14.1 viśeṣāt pāyupārśvoruparvāsthijaṭharārtiṣu /
AHS, Kalpasiddhisthāna, 3, 7.1 piṇḍikodveṣṭanaṃ kaṇḍūm ūrvoḥ sādaṃ vivarṇatām /
AHS, Kalpasiddhisthāna, 4, 10.1 jaṅghorupādatrikapṛṣṭhakoṣṭhahṛdguhyaśūlaṃ gurutāṃ vibandham /
AHS, Kalpasiddhisthāna, 4, 30.1 pāyujānūruvṛṣaṇavastimehanaśūlajit /
AHS, Kalpasiddhisthāna, 4, 42.1 vaṅkṣaṇorukaṭīkukṣimanyāśrotraśirorujaḥ /
AHS, Kalpasiddhisthāna, 5, 30.2 stambhorusadanādhmānajvaraśūlāṅgamardanaiḥ //
AHS, Kalpasiddhisthāna, 5, 47.2 syāt kaṭīgudajaṅghoruvastistambhārtibhedanam //
AHS, Kalpasiddhisthāna, 5, 49.1 uraḥśirorujaṃ sādam ūrvośca janayed balī /
AHS, Utt., 27, 27.2 kaṭījaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam //
AHS, Utt., 27, 28.2 jaṅghorvoḥ pārśvayor dvau dvau tala ekaśca kīlakaḥ //
AHS, Utt., 29, 18.2 prasthitā vaṅkṣaṇorvādim adhaḥkāyaṃ kapholbaṇāḥ //
AHS, Utt., 33, 32.1 maithunād atibālāyāḥ pṛṣṭhajaṅghoruvaṅkṣaṇam /
Bodhicaryāvatāra
BoCA, 9, 79.1 kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 309.1 dhanadasyorum ālambya tasya yūthapateḥ karam /
BKŚS, 7, 18.2 ūrūm āropayad bālāṃ sā cemāṃ vāmalocanām //
BKŚS, 10, 221.2 dakṣiṇaṃ parighākāram ūrum āropitā tadā //
BKŚS, 10, 222.1 upaviṣṭas tu nṛpater ūrau vāme nṛpātmajaḥ /
BKŚS, 20, 232.2 kulatthasthūlapulakam urujaṅghoruvistṛtam //
BKŚS, 21, 33.1 ūrumūlasthaśastreṣu pravrajyākaṅkaṭeṣu yaḥ /
BKŚS, 24, 8.1 alaṃkṛtapurīmārgair ūrugauravamantharaiḥ /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 3, 171.1 tena tu me pādayornipatyābhihitam rambhoru sahasva matkṛtāni duścaritāni //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 261.1 so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat //
DKCar, 2, 6, 273.1 arthalobhāttu nigṛhya sādhvasaṃ sā gṛhītā śastrikayorumūle yadṛcchayā kiṃcid ullikhitam //
DKCar, 2, 8, 181.0 taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam //
Harivaṃśa
HV, 2, 17.1 ūruḥ pūruḥ śatadyumnas tapasvī satyavit kaviḥ /
HV, 2, 18.1 ūror ajanayat putrān ṣaḍāgneyī mahāprabhān /
HV, 5, 15.2 tato 'sya savyam ūruṃ te mamanthur jātamanyavaḥ //
HV, 5, 16.1 tasmiṃs tu mathyamāne vai rājña ūrau prajajñivān /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Kirātārjunīya
Kir, 7, 14.2 paryasyatpṛthumaṇimekhalāṃśujālaṃ saṃjajñe yutakam ivāntarīyam ūrvoḥ //
Kir, 8, 22.1 varorubhir vāraṇahastapīvaraiś cirāya khinnān navapallavaśriyaḥ /
Kir, 8, 31.1 vigāḍhamātre ramaṇībhir ambhasi prayatnasaṃvāhitapīvarorubhiḥ /
Kir, 8, 45.1 parisphuranmīnavighaṭṭitoravaḥ surāṅganās trāsaviloladṛṣṭayaḥ /
Kir, 8, 55.1 itthaṃ vihṛtya vanitābhir udasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ /
Kir, 10, 45.2 cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya //
Kumārasaṃbhava
KumSaṃ, 1, 36.2 labdhvāpi loke pariṇāhi rūpaṃ jātās tadūrvor upamānabāhyāḥ //
KumSaṃ, 3, 11.1 athorudeśād avatārya pādam ākrāntisaṃbhāvitapādapīṭham /
KumSaṃ, 7, 37.1 sa gopatiṃ nandibhujāvalambī śārdūlacarmāntaritorupṛṣṭham /
KumSaṃ, 8, 87.1 ūrumūlanakhamārgarājibhis tatkṣaṇaṃ hṛtavilocano haraḥ /
Kāmasūtra
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 2, 18.1 śayanagatāv evorūvyatyāsaṃ bhujavyatyāsaṃ ca sasaṃgharṣam iva ghanaṃ saṃsvajete tattilataṇḍulakam //
KāSū, 2, 2, 23.1 tatrorusaṃdaṃśenaikam ūrum ūrudvayaṃ vā sarvaprāṇaṃ pīḍayet ityūrūpagūhanam //
KāSū, 2, 2, 23.1 tatrorusaṃdaṃśenaikam ūrum ūrudvayaṃ vā sarvaprāṇaṃ pīḍayet ityūrūpagūhanam //
KāSū, 2, 2, 23.1 tatrorusaṃdaṃśenaikam ūrum ūrudvayaṃ vā sarvaprāṇaṃ pīḍayet ityūrūpagūhanam //
KāSū, 2, 2, 23.1 tatrorusaṃdaṃśenaikam ūrum ūrudvayaṃ vā sarvaprāṇaṃ pīḍayet ityūrūpagūhanam //
KāSū, 2, 3, 4.2 ūrusaṃdhibāhunābhimūlayor lāṭānām /
KāSū, 2, 3, 29.1 saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidhānam ūrucumbanaṃ pādāṅguṣṭhacumbanaṃ cetyābhiyogikāni //
KāSū, 2, 3, 29.1 saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidhānam ūrucumbanaṃ pādāṅguṣṭhacumbanaṃ cetyābhiyogikāni //
KāSū, 2, 4, 5.1 kakṣau stanau galaḥ pṛṣṭhaṃ jaghanam ūrū ca sthānāni //
KāSū, 2, 4, 22.1 ūrvoḥ stanapṛṣṭhe ca pravāsaṃ gacchataḥ smāraṇīyakaṃ saṃhatāścatasrastisro vā lekhāḥ /
KāSū, 2, 5, 15.1 lalāṭe corvor bindumālā //
KāSū, 2, 6, 11.1 pārśvayoḥ samam ūrū vinyasya pārśvayor jānunī nidadhyād ityabhyāsayogād indrāṇī //
KāSū, 2, 6, 18.1 saṃpuṭakaprayuktayantreṇaiva dṛḍham ūrū pīḍayed iti pīḍitakam //
KāSū, 2, 6, 19.1 ūrū vyatyasyed iti veṣṭitakam //
KāSū, 2, 6, 22.2 ubhāvapyūrū ūrdhvāv iti tad bhugnakam //
KāSū, 2, 6, 29.1 ūrdhvāv ūrū vyatyasyed iti pīḍitakam //
KāSū, 2, 6, 35.2 kuḍyāpāśritasya kaṇṭhāvasaktabāhupāśāyās taddhastapañjaropaviṣṭāyā ūrupāśena jaghanam abhiveṣṭayantyā kuḍye caraṇakrameṇa valantyā avalambitakaṃ ratam //
KāSū, 2, 8, 5.4 prathamasaṃgatā cet saṃhatorvor antare ghaṭṭanam /
KāSū, 2, 9, 5.2 saṃvāhane pariṣvajamāneva gātrair ūrū nāyakasya mṛdnīyāt /
KāSū, 2, 9, 5.3 prasṛtaparicayā corumūlaṃ sajaghanam iti saṃspṛśet /
KāSū, 3, 2, 20.1 ūrvoścopari vinyastahastaḥ saṃvāhanakriyāyāṃ siddhāyāṃ krameṇorumūlam api saṃvāhayet /
KāSū, 3, 2, 20.1 ūrvoścopari vinyastahastaḥ saṃvāhanakriyāyāṃ siddhāyāṃ krameṇorumūlam api saṃvāhayet /
KāSū, 3, 2, 20.4 tatra siddhāyā guhyadeśābhimarśanaṃ raśanāviyojanaṃ nīvīvisraṃsanaṃ vasanaparivartanam ūrumūlasaṃvāhanaṃ ca /
KāSū, 5, 3, 13.5 śiraḥpīḍane saṃvāhane corvor ātmānaṃ nāyake niyojayati /
KāSū, 5, 3, 13.8 nidrāndhā vā parispṛśyorubhyāṃ bāhubhyām api tiṣṭhati /
KāSū, 5, 3, 13.9 alikaikadeśam ūrvor upari pātayati /
KāSū, 5, 3, 13.10 ūrūmūlasaṃvāhane niyuktā na pratilomayati /
Kūrmapurāṇa
KūPur, 1, 2, 24.2 vaiśyānūrudvayād devaḥ pādācchūdrān pitāmahaḥ //
KūPur, 1, 13, 8.1 ūruḥ pūruḥ śatadyumnastapasvī satyavāk śuciḥ /
KūPur, 1, 13, 9.1 ūrorajanayat putrān ṣaḍāgneyī mahābalān /
KūPur, 2, 11, 44.1 ūrvorupari viprendrāḥ kṛtvā pādatale ubhe /
KūPur, 2, 11, 45.1 ekaṃ pādamathaikasmin vinyasyoruṇi sattamāḥ /
KūPur, 2, 11, 46.1 ubhe kṛtvā pādatale jānūrvorantareṇa hi /
Laṅkāvatārasūtra
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
Liṅgapurāṇa
LiPur, 1, 21, 42.1 namaste vakrakeśāya ūruvakṣaḥśikhāya ca /
LiPur, 1, 75, 10.2 vaiśyāścorupradeśāttu śūdrāḥ pādātpinākinaḥ //
LiPur, 1, 82, 32.1 saptapātālapādaś ca saptadvīporujaṅghakaḥ /
LiPur, 2, 19, 39.1 smarāmi savyamabhayaṃ vāmamūrugataṃ varam /
Matsyapurāṇa
MPur, 4, 28.2 rājanyān asṛjadbāhvor viṭchūdrān ūrupādayoḥ //
MPur, 4, 41.2 ūruḥ pūruḥ śatadyumnastapasvī satyavāgghaviḥ //
MPur, 4, 43.1 ūror ajanayat putrān ṣaḍ āgneyī tu suprabhān /
MPur, 7, 16.2 ūrū smarāyeti punarmanmathāyeti vai kaṭim //
MPur, 54, 10.1 pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau /
MPur, 55, 8.1 tathānurādhāsu namo'bhipūjyamūrudvayaṃ caiva sahasrabhānoḥ /
MPur, 57, 8.2 ūrudvayaṃ cāpi jalodarāya sampūjayenmeḍhramanantabāhave //
MPur, 60, 19.3 saṃkīrtya harikeśāya tathorū varade namaḥ //
MPur, 61, 24.2 saṃkṣobhāya tatasteṣāṃ svorudeśānnarāgrajaḥ /
MPur, 62, 12.1 ūrū maṅgalakāriṇyai vāmadevyai tathā kaṭim /
MPur, 63, 4.2 jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ //
MPur, 63, 10.1 kaṭiṃ suratavāsinyai tathoruṃ campakapriye /
MPur, 64, 5.1 rambhāyai pūjayedūrū śivāya ca pinākinaḥ /
MPur, 69, 24.2 ūrū saubhāgyanāthāya jānunī bhūtadhāriṇe //
MPur, 81, 6.2 śrīśāya jānunī tadvadūrū ca jalaśāyine //
MPur, 95, 12.2 ūrū cānantavairāgyasiṃhāyetyabhipūjayet //
MPur, 99, 6.2 namaḥ śivāyetyūrū ca viśvamūrte namaḥ kaṭim //
MPur, 116, 10.2 āvartanābhigambhīrāṃ dvīporujaghanasthalīm //
MPur, 142, 54.1 āyūrūpaṃ balaṃ medhā ārogyaṃ dharmaśīlatā /
MPur, 150, 185.2 vibhujā bhinnamūrdhānastathā chinnorujānavaḥ //
MPur, 153, 17.1 candrakhaṇḍanṛmuṇḍālīmaṇḍitoruśikhaṇḍinaḥ /
MPur, 153, 133.1 ūrubhir gajahastābhaiḥ karīndrairvācalopamaiḥ /
MPur, 154, 556.0 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ //
MPur, 158, 22.1 pūrṇacandrānanāṃ tanvīṃ nitamborughanastanīm /
MPur, 167, 9.2 acchāvākamathorubhyāṃ neṣṭāraṃ caiva pārthiva //
MPur, 170, 30.2 rajastamovargabhavāyanau yamau mamantha tāvūrutalena vai prabhuḥ //
MPur, 175, 48.1 ūrvastu tapasāviṣṭo niveśyoruṃ hutāśane /
MPur, 175, 49.1 tasyoruṃ sahasā bhittvā jvālāmālī hyanindhanaḥ /
MPur, 175, 50.1 ūrvasyoruṃ vinirbhidya aurvo nāmāntako'nalaḥ /
Meghadūta
Megh, Uttarameghaḥ, 36.2 saṃbhogānte mama samucito hastasaṃvāhamānāṃ yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam //
Nāradasmṛti
NāSmṛ, 2, 12, 9.2 sthūlaghāṭas tanūrutvag avilagnagatisvaraḥ //
NāSmṛ, 2, 20, 29.1 toyamadhye manuṣyasya gṛhītvorū susaṃyataḥ //
Nāṭyaśāstra
NāṭŚ, 4, 58.2 hastapādapracāraṃ tu kaṭipārśvorusaṃyutam //
NāṭŚ, 4, 63.1 hastau nipatitau corvorvartitaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 64.1 ūrū ca valitau yasmin valitorukamucyate /
NāṭŚ, 4, 64.2 āvartya śukatuṇḍākhyamūrupṛṣṭhe nipātayet //
NāṭŚ, 4, 84.2 kuñcitaṃ pādamutkṣipya tryaśramūruṃ vivartayet //
NāṭŚ, 4, 133.2 ekaḥ samasthitaḥ pāda ūrupṛṣṭhe sthito 'paraḥ //
NāṭŚ, 4, 139.2 kṛtvoruvalitaṃ pādamapakrāntakramaṃ nyaset //
NāṭŚ, 4, 158.2 karamāvṛttakaraṇamūrupṛṣṭhe 'ñcitaṃ nyaset //
NāṭŚ, 4, 161.2 karamāvartitaṃ kṛtvā hyūrupṛṣṭhe nikuñcayet //
NāṭŚ, 4, 162.1 ūruścaiva tathāviddhaḥ saṃbhrāntaṃ karaṇaṃ tu tat /
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 19.0 na cakṣūrūpādayaḥ pratyayāḥ sākṣādvijñānaṃ janayanti //
Suśrutasaṃhitā
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 18, 24.1 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Nid., 1, 57.2 tamasādhyaṃ budhāḥ prāhurvakṣaḥkaṭyūrubhañjanam //
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Śār., 3, 8.1 sphuradbhujakucaśroṇinābhyūrujaghanasphicam /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Cik., 3, 26.1 abhyajyāyāmayejjaṅghāmūruṃ ca susamāhitaḥ /
Su, Cik., 3, 27.1 matimāṃścakrayogena hy āñchedūrvasthi nirgatam /
Su, Cik., 3, 37.1 ūruvaccāpi kartavyaṃ bāhubhagnacikitsitam /
Su, Cik., 3, 48.1 atha jaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam /
Su, Cik., 5, 31.1 kaphamedovṛto vāyuryadorū pratipadyate /
Su, Cik., 5, 32.2 gurukāvasthirāvūrū na svāviva ca manyate //
Su, Cik., 24, 55.1 ūrvoḥ saṃjanayatyāśu phenakaḥ sthairyalāghave /
Su, Cik., 37, 10.2 kaṭyūrupṛṣṭhakoṣṭhasthān vātarogāṃśca nāśayet //
Su, Cik., 37, 22.1 jaṅghorutrikapārśvāṃsabāhumanyāśiraḥsthitān /
Su, Cik., 38, 46.1 pṛṣṭhorutrikaśūlāśmaviṇmūtrānilasaṅginām /
Su, Utt., 40, 9.2 śūlāviṣṭaḥ saktamūtro 'ntrakūjī srastāpānaḥ sannakaṭyūrujaṅghaḥ //
Su, Utt., 47, 43.2 pānātyayeṣu vikaṭorunitambavatyaḥ pīnonnatastanabharānatamadhyadeśāḥ //
Su, Utt., 47, 59.2 tatrainamamburuhapatrasamaiḥ spṛśantyaḥ śītaiḥ karoruvadanaiḥ kaṭhinaiḥ stanaiśca //
Su, Utt., 47, 63.2 mlānaṃ pratāntamanasaṃ manaso 'nukūlāḥ pīnastanorujaghanā haricandanāṅgyaḥ //
Su, Utt., 64, 26.2 strīḥ śliṣṭvāgurudhūpāḍhyāḥ pīnorujaghanastanīḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.2 brāhmaṇakṣatriyavaiśyaśūdrā mukhabāhūrupādeṣu jātāś catvāro varṇāḥ /
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Viṣṇupurāṇa
ViPur, 1, 6, 4.2 rajasā tamasā caiva samudriktās tathorutaḥ //
ViPur, 1, 6, 6.2 pādoruvakṣaḥsthalato mukhataś ca samudgatāḥ //
ViPur, 1, 12, 64.1 vaiśyās tavorujāḥ śūdrās tava padbhyāṃ samudgatāḥ /
ViPur, 1, 13, 33.2 mamanthur ūruṃ putrārtham anapatyasya yatnataḥ //
ViPur, 1, 13, 34.1 mathyataś ca samuttasthau tasyoroḥ puruṣaḥ kila /
ViPur, 2, 13, 62.2 ūrū jaṅghādvayāvasthau tadādhāraṃ tathodaram //
ViPur, 2, 13, 69.1 bhūpādajaṅghākaṭyūrujaṭharādiṣu saṃsthite /
ViPur, 3, 1, 29.1 ūruḥ pūruḥ śatadyumnapramukhāḥ sumahābalāḥ /
ViPur, 3, 2, 45.1 ūrugambhīrabudhnādyā manostasya sutā nṛpāḥ /
ViPur, 6, 7, 83.1 samasthitorujaṅghaṃ ca susthitāṅghrikarāmbujam /
Viṣṇusmṛti
ViSmṛ, 1, 23.2 kambukaṇṭhīṃ saṃhatorūṃ pīnorujaghanasthalām //
ViSmṛ, 1, 23.2 kambukaṇṭhīṃ saṃhatorūṃ pīnorujaghanasthalām //
ViSmṛ, 1, 25.2 rukmastambhanibhāv ūrū gūḍhe śliṣṭe ca jānunī //
ViSmṛ, 1, 64.2 niṣaṇṇā bhava vāmoru kāñcane 'smin varāsane //
ViSmṛ, 96, 66.1 ūrvaṃsayoḥ //
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 108.2 nābhidaghnodakasthasya gṛhītvorū jalaṃ vaśet //
YāSmṛ, 3, 97.2 upajihvāsphijau bāhū jaṅghoruṣu ca piṇḍikā //
YāSmṛ, 3, 126.2 mukhabāhūrupajjāḥ syus tasya varṇā yathākramam //
YāSmṛ, 3, 198.1 ūrusthottānacaraṇaḥ savye nyasyottaraṃ karam /
Śatakatraya
ŚTr, 2, 99.2 vṛttorustanakāminījanakṛtāśleṣā gṛhābhyantare tāmbūlīdalapūgapūritamukhā dhanyāḥ sukhaṃ śerate //
ŚTr, 2, 101.2 ūrūnākampayantaḥ pṛthujaghanataṭāt sraṃsayanto 'ṃśukāni vyaktaṃ kāntājanānāṃ viṭacaritabhṛtaḥ śaiśirā vānti vātāḥ //
ŚTr, 3, 47.2 nārīpīnapayodharoruyugalaṃ svapne 'pi nāliṅgitaṃ mātuḥ kevalam eva yauvanavanacchede kuṭhārā vayam //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 1.2 prakāmakāmaṃ pramadājanapriyaṃ varoru kālaṃ śiśirāhvayaṃ śṛṇu //
ṚtuS, Pañcamaḥ sargaḥ, 7.2 bhramanti mandaṃ śramakheditoravaḥ kṣapāvasāne navayauvanāḥ striyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 8.1 manojñakūrpāsakapīḍitastanāḥ sarāgakauśeyakabhūṣitoravaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 4.2 paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam //
BhāgPur, 1, 3, 19.1 dadāra karajair ūrāv erakāṃ kaṭakṛdyathā /
BhāgPur, 1, 14, 11.1 ūrvakṣibāhavo mahyaṃ sphurantyaṅga punaḥ punaḥ /
BhāgPur, 1, 19, 26.1 taṃ dvyaṣṭavarṣaṃ sukumārapādakarorubāhvaṃsakapolagātram /
BhāgPur, 2, 1, 27.1 dve jānunī sutalaṃ viśvamūrter ūrudvayaṃ vitalaṃ cātalaṃ ca /
BhāgPur, 2, 1, 37.1 brahmānanaṃ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ /
BhāgPur, 2, 5, 35.2 sahasrorvaṅghribāhvakṣaḥ sahasrānanaśīrṣavān //
BhāgPur, 2, 5, 37.2 ūrvorvaiśyo bhagavataḥ padbhyāṃ śūdro vyajāyata //
BhāgPur, 2, 5, 40.1 tatkaṭyāṃ cātalaṃ kᄆptam ūrubhyāṃ vitalaṃ vibhoḥ /
BhāgPur, 2, 7, 14.2 daityendram āśu gadayābhipatantam ārādūrau nipātya vidadāra nakhaiḥ sphurantam //
BhāgPur, 3, 3, 13.2 suyodhanaṃ sānucaraṃ śayānaṃ bhagnorum ūrvyāṃ na nananda paśyan //
BhāgPur, 3, 3, 14.1 kiyān bhuvo 'yaṃ kṣapitorubhāro yad droṇabhīṣmārjunabhīmamūlaiḥ /
BhāgPur, 3, 4, 8.1 vāma ūrāv adhiśritya dakṣiṇāṅghrisaroruham /
BhāgPur, 3, 6, 32.1 viśo 'vartanta tasyorvor lokavṛttikarīr vibhoḥ /
BhāgPur, 3, 7, 22.1 yam āhur ādyaṃ puruṣaṃ sahasrāṅghryūrubāhukam /
BhāgPur, 3, 28, 23.2 ūrvor nidhāya karapallavarociṣā yat saṃlālitaṃ hṛdi vibhor abhavasya kuryāt //
BhāgPur, 3, 28, 24.1 ūrū suparṇabhujayor adhi śobhamānāv ojonidhī atasikākusumāvabhāsau /
BhāgPur, 4, 3, 24.2 yo viśvasṛgyajñagataṃ varoru mām anāgasaṃ durvacasākarot tiraḥ //
BhāgPur, 4, 6, 38.1 kṛtvorau dakṣiṇe savyaṃ pādapadmaṃ ca jānuni /
BhāgPur, 4, 10, 18.2 ūrubhirhematālābhair dorbhir valayavalgubhiḥ //
BhāgPur, 4, 14, 43.2 mamanthurūruṃ tarasā tatrāsīdbāhuko naraḥ //
BhāgPur, 4, 24, 51.2 samacārvaṅghrijaṅghoru nimnajānusudarśanam //
BhāgPur, 4, 25, 29.1 nāsāṃ varorvanyatamā bhuvispṛk purīmimāṃ vīravareṇa sākam /
BhāgPur, 8, 6, 36.1 tāṃstathā bhagnamanaso bhagnabāhūrukandharān /
BhāgPur, 11, 5, 2.2 mukhabāhūrupādebhyaḥ puruṣasyāśramaiḥ saha /
BhāgPur, 11, 17, 13.1 viprakṣatriyaviṭśūdrā mukhabāhūrupādajāḥ /
Bhāratamañjarī
BhāMañj, 1, 102.2 yasyorumandarākrāntakṣīrodārṇāṃsi janma bhūḥ //
BhāMañj, 1, 401.2 ūruṃ dakṣiṇamāruhya sovāca bhaja māmiti //
BhāMañj, 1, 1002.1 sa bhittvoruṃ śiśurjāto divākara ivāparaḥ /
BhāMañj, 5, 407.2 spṛśankarikarākāram ūrum ūrīkṛtānayaḥ //
BhāMañj, 10, 78.2 ūrubhaṅgamato bhīmo vidadhātvasya māyayā //
BhāMañj, 10, 83.2 ūruyugme bhujaṅgīva sā papāta mahīpateḥ //
BhāMañj, 10, 84.1 nirghātaghoraghanaghoṣagadānipātaniṣpeṣajarjarataratruṭitorusaṃdhiḥ /
BhāMañj, 12, 22.2 saṃmukhaṃ nihataḥ śūro bhagnorustanayo mama //
BhāMañj, 12, 91.2 bhāgīrathīmatha yayuḥ kalahaṃsamañjukāñcīvirāvipulinorunitambabimbāḥ //
BhāMañj, 13, 285.2 tasyoruṃ dakṣiṇaṃ mantraiste nirmathya maharṣayaḥ //
BhāMañj, 13, 1182.2 hemakumbhopamakucāḥ pīnoruśroṇimaṇḍalāḥ //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 19, 12.1 mamanthurasya te savyamūruṃ krodhānalākulāḥ /
Garuḍapurāṇa
GarPur, 1, 2, 17.2 sahasrākṣaṃ sahasrāṅghriṃ sahasroruṃ varānanam //
GarPur, 1, 4, 35.2 ūrubhyāṃ tu viśaḥ sṛṣṭāḥ śūdraḥ padbhyām ajāyata //
GarPur, 1, 6, 6.1 ūruṃ mamanthuḥ putrārthe tato 'sya tanayo 'bhavat /
GarPur, 1, 35, 6.2 ūrvorguhye ca vṛṣaṇe nāḍyāṃ nābhau tanūdare //
GarPur, 1, 43, 17.1 hṛnnābhirūrumāne ca jānubhyāmavalambinī /
GarPur, 1, 48, 87.2 bṛhadrathantare ūrū udareṣv ātilo svātino nyaset //
GarPur, 1, 56, 16.1 jaladaśca kumāraśca sukumāroruṇī bakaḥ /
GarPur, 1, 64, 15.2 śubhe jaṅghe virome ca ūrū hastikaropamau //
GarPur, 1, 65, 6.2 ūravo jānavastulyā nṛpasyopacitāḥ smṛtāḥ //
GarPur, 1, 65, 95.2 ūrū karikarākārāv aromau ca samau śubhau //
GarPur, 1, 65, 96.2 śroṇīlalāṭakaṃ strīṇāmūru kūrmonnataṃ śubham //
GarPur, 1, 156, 31.2 śiraḥpārśvāṃsajaṅghoruvaṅkṣaṇādyadhikavyathāḥ //
GarPur, 1, 157, 20.1 mūrchā śiroruviṣṭambhaḥ śvayathuḥ karapādayoḥ /
GarPur, 1, 157, 21.1 pārśvoruvaṅkṣaṇagrīvārujā tīkṣṇaviṣūcikā /
GarPur, 1, 160, 16.1 tathā cedūrusandhau ca vaṅkṣaṇe kaṭipṛṣṭhayoḥ /
GarPur, 1, 161, 31.1 kāśaśvāsorusadanaṃ śiroruṅ nābhipārśvaruk /
GarPur, 1, 166, 47.2 tadāsthi snāti tenorostathā śītānilena tu //
GarPur, 1, 167, 6.2 jānujaṅghorukaṭyaṃsahastapādāṅgasandhiṣu //
Gītagovinda
GītGov, 10, 22.1 dṛśau tava madālase vadanam indusaṃdīpakam gatiḥ janamanoramā vidhutarambham ūrudvayam /
GītGov, 11, 8.2 preraṇam iva karabhoru karoti gatim pratimuñca vilambam //
Kathāsaritsāgara
KSS, 1, 2, 10.2 mayā tato vibhidyoruṃ raktabindurnipātitaḥ //
KSS, 2, 5, 59.2 ūrudeśe dadaṃśainaṃ muktacūtkārakātaram //
Kālikāpurāṇa
KālPur, 53, 30.2 ānamannāgapāśorūṃ guptagulphāṃ supārṣṇikām //
KālPur, 56, 30.1 hā pātu māṃ tathaivorvormāyā rakṣatu jaṅghayoḥ /
Narmamālā
KṣNarm, 2, 65.1 rundhānā jaghanasparśamūrusvastikaniścalā /
KṣNarm, 3, 24.1 vistīrṇaśroṇipulinā pīvarorukucasthalī /
KṣNarm, 3, 31.1 saṃsmarantī ratisukhaṃ pīvarorukucasthalī /
Rasendracūḍāmaṇi
RCūM, 14, 83.1 kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 85.2 pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā //
RājNigh, Manuṣyādivargaḥ, 76.1 ūrū tu sakthinī śroṇisakthnoḥ saṃdhis tu vaṅkṣaṇaḥ /
Skandapurāṇa
SkPur, 5, 14.1 āśramorūr varṇajānur yajñagulphā phalāṅguliḥ /
SkPur, 13, 89.2 kadalīstambhacārūruḥ śaśāṅkavadanā tathā //
Ānandakanda
ĀK, 1, 2, 13.2 viśālajaghanopetā rambhoruḥ subhagā priyā //
ĀK, 1, 17, 56.2 kauśeyadhāraṇaṃ tūrvostāḍanaṃ kaṭhināsanam //
ĀK, 1, 19, 68.1 rathāṅgavṛttasuśroṇyo rambhāstambhorumaṇḍitāḥ /
ĀK, 1, 20, 53.1 dakṣiṇorau padaṃ vāmaṃ vāmorau dakṣiṇaṃ padam /
ĀK, 1, 20, 53.1 dakṣiṇorau padaṃ vāmaṃ vāmorau dakṣiṇaṃ padam /
ĀK, 1, 21, 59.2 daśadordaṇḍasubhagaṃ vāmorusthitayoṣitam //
ĀK, 1, 21, 62.1 bibhrāṇaṃ padmakarayā vāmorusthitayā śriyā /
Āryāsaptaśatī
Āsapt, 2, 20.1 amilitavadanam apīḍitavakṣoruham atividūrajaghanoru /
Āsapt, 2, 89.1 ākuñcitaikajaṅghaṃ darāvṛtordhvoru gopitārdhoru /
Āsapt, 2, 89.1 ākuñcitaikajaṅghaṃ darāvṛtordhvoru gopitārdhoru /
Āsapt, 2, 138.2 āskanditoruṇā tvaṃ hastenaiva spṛśan harasi //
Āsapt, 2, 218.1 ghaṭitajaghanaṃ nipīḍitapīnoru nyastanikhilakucabhāram /
Āsapt, 2, 225.1 caṇḍi daracapalacelavyaktoruvilokanaikarasikena /
Āsapt, 2, 226.1 calakuṇḍalacaladalakaskhaladurasijavasanasajadūruyugam /
Āsapt, 2, 230.2 hṛdayadviradālānastambhaṃ tasyās tadūruyugam //
Āsapt, 2, 312.1 niviḍaghaṭitoruyugalāṃ śvāsottabdhastanārpitavyajanām /
Āsapt, 2, 360.1 patite'ṃśuke stanārpitahastāṃ tāṃ niviḍajaghanapihitorum /
Āsapt, 2, 366.1 pradadāti nāparāsāṃ praveśam api pīnatuṅgajaghanorūḥ /
Āsapt, 2, 414.1 bhayapihitaṃ bālāyāḥ pīvaram ūrudvayaṃ smaronnidraḥ /
Āsapt, 2, 530.2 tāpas tvadūrukadalīdvayamadhye śāntimayam eti //
Āsapt, 2, 614.1 stanajaghanorupraṇayī gāḍhaṃ lagno niveśitasnehaḥ /
Āsapt, 2, 636.1 sumahati manyunimitte mayaiva vihite'pi vepamānoruḥ /
Āsapt, 2, 672.2 udghāṭayasi kim ūru niḥśvāsaiḥ pulakayann uṣṇaiḥ //
Śukasaptati
Śusa, 14, 5.3 yataḥ vādyate śṛṇu rambhoru kokilārāvaḍiṇḍimaḥ /
Śusa, 27, 1.3 rambhoru gaccha kāmināṃ ko vighnaṃ kartumarhati /
Śyainikaśāstra
Śyainikaśāstra, 4, 35.1 bhavatyaṅge tathorvośca sukhasādhyaḥ prakīrtitaḥ /
Śyainikaśāstra, 6, 2.2 muktājālairivorusthapakṣarājibhirañjitān //
Caurapañcaśikā
CauP, 1, 15.1 adyāpi tat kanakareṇughanorudeśe nyastaṃ smarāmi nakharakṣatalakṣma tasyāḥ /
Dhanurveda
DhanV, 1, 71.2 ākuñcitorū dvau tatra jānubhyāṃ dharaṇīgatau //
Gheraṇḍasaṃhitā
GherS, 2, 8.1 vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā /
GherS, 2, 8.2 dakṣorūpari paścimena vidhinā kṛtvā karābhyāṃ dṛḍham /
GherS, 2, 13.1 jānūrvor antare kṛtvā yogī pādatale ubhe /
GherS, 2, 17.1 ekapādam athaikasmin vinyased ūrusaṃsthitam /
GherS, 2, 20.1 jānūrvor antare pādau kṛtvā pādau ca gopayet /
GherS, 2, 24.1 jānūrvor antare pādau uttānau vyaktasaṃsthitau /
GherS, 2, 31.1 padmāsanaṃ samāsādya jānūrvor antare karau /
GherS, 2, 36.1 vāmorumūladeśe ca yāmyaṃ pādaṃ nidhāya tu /
GherS, 2, 37.1 jaṅghorubhyāṃ dharāṃ pīḍya sthirakāyo dvijānunā /
GherS, 4, 12.2 saṃvṛtāsyas tathaivorū samyag viṣṭabhya cāgrataḥ //
Gorakṣaśataka
GorŚ, 1, 12.1 vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
GorŚ, 1, 12.1 vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
Haribhaktivilāsa
HBhVil, 2, 6.2 adīkṣitasya vāmoru kṛtaṃ sarvaṃ nirarthakam /
HBhVil, 5, 135.1 ūrvor vairāgyam aiśvaryaṃ tathaivādharmam ānane /
HBhVil, 5, 182.1 cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadaninditakūrmakāntim /
Haṃsadūta
Haṃsadūta, 1, 56.1 rucīnāmullāsair marakatamayasthūlakadalī kadambāhaṃkāraṃ kavalayati yasyoruyugalam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 21.2 jānūrvor antare samyak kṛtvā pādatale ubhe //
HYP, Prathama upadeśaḥ, 24.1 itarasmiṃs tathā coruṃ vīrāsanam itīritam /
HYP, Prathama upadeśaḥ, 25.2 padmāsanaṃ tu saṃsthāpya jānūrvor antare karau //
HYP, Prathama upadeśaḥ, 28.2 vāmorumūlārpitadakṣapādaṃ jānor bahir veṣṭitavāmapādam //
HYP, Prathama upadeśaḥ, 46.2 vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathā //
HYP, Prathama upadeśaḥ, 47.1 dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
HYP, Prathama upadeśaḥ, 48.2 uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ //
HYP, Prathama upadeśaḥ, 49.1 ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau /
HYP, Dvitīya upadeśaḥ, 59.1 ūrvor upari saṃsthāpya śubhe pādatale ubhe /
HYP, Tṛtīya upadeshaḥ, 19.2 vāmorūpari saṃsthāpya dakṣiṇaṃ caraṇaṃ tathā //
Janmamaraṇavicāra
JanMVic, 1, 76.1 dve dve jānukapoloruphalakāṃsasamudbhave /
JanMVic, 1, 85.1 upajihvāsphijau jihvājaṅghe corū ca piṇḍike /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 42.0 jaṅghe ūrū eva tat karoti //
Kokilasaṃdeśa
KokSam, 2, 23.2 sā vā tasyā yadi tanulatā mālatī lohatulyā tau cedūrū kanakakadalīstambhayoḥ kvāpi ḍambhaḥ //
KokSam, 2, 31.1 maccitākhyadvipaniyamanālānayor dvandvamūrvoḥ śroṇībhārādalasamadhunā jāyate khinnakhinnam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 18.1 ekaviṃśatim ūrubhyāṃ dviśataṃ jānujaṅghayoḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 19.1 madhye tasyāmbudaśyāmāṃ pīnorujaghanastanīm /
SkPur (Rkh), Revākhaṇḍa, 14, 32.1 huṃkāritā viśālākṣī pīnorujaghanasthalā /
SkPur (Rkh), Revākhaṇḍa, 19, 26.1 anekabāhūrudharaṃ naikavaktraṃ manoramam /
SkPur (Rkh), Revākhaṇḍa, 67, 49.1 lakṣmyā pādayugaṃ gṛhya ūrūpari niveśitam /
SkPur (Rkh), Revākhaṇḍa, 122, 6.2 ūrupradeśād vaiśyāstu śūdrāḥ pādeṣvathābhavan //
SkPur (Rkh), Revākhaṇḍa, 169, 29.2 nimnanābhiḥ sujaghanā rambhorū sudatī śubhā //
SkPur (Rkh), Revākhaṇḍa, 192, 41.2 ūrorutpādayāmāsa varāṅgīmabalāṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 192, 88.1 yasmān madūrorniṣpannā tviyamindīvarekṣaṇā /
Sātvatatantra
SātT, 5, 23.2 nimnanābhiṃ sucārūrujānujaṅghāpadaṃ śubham //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 14.0 sa tṛṇāni pragṛhyāntareṇorū nyasyate //
ŚāṅkhŚS, 4, 14, 32.0 ūrvor aṣṭhīvatoś colūkhalamusale //
ŚāṅkhŚS, 4, 15, 18.0 ūrvoḥ śatam //
ŚāṅkhŚS, 5, 17, 5.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapā ivāṃsāchidre śroṇī kavaṣā ūrū srekaparṇāṣṭhīvantā //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 16, 1, 8.0 antarorū asaṃvartamānaḥ śayīta //