Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Aitareyabrāhmaṇa
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Gopathabrāhmaṇa
GB, 1, 3, 18, 10.0 ūruḥ potuḥ //
Taittirīyasaṃhitā
TS, 6, 5, 8, 59.0 yadā hi nagna ūrur bhavaty atha mithunībhavato 'tha retaḥ sicyate 'tha prajāḥ prajāyante //
Ṛgveda
ṚV, 8, 1, 34.1 anv asya sthūraṃ dadṛśe purastād anastha ūrur avarambamāṇaḥ /
Lalitavistara
LalVis, 7, 97.28 suvivartitoruḥ /
Mahābhārata
MBh, 3, 120, 13.2 vṛttorur atyāyatapīnabāhur etena saṃkhye nihato 'śvacakraḥ /
MBh, 9, 57, 45.2 bhagnorur bhīmasenena putrastava mahīpate //
Rāmāyaṇa
Rām, Su, 25, 37.1 kareṇuhastapratimaḥ savyaścorur anuttamaḥ /
Rām, Su, 27, 4.2 praspandamānaḥ punar ūrur asyā rāmaṃ purastāt sthitam ācacakṣe //
Agnipurāṇa
AgniPur, 18, 9.1 ūruḥ puruḥ śatadyumnastapasvī satyavākkaviḥ /
Amarakośa
AKośa, 2, 338.1 sakthi klībe pumānūrustatsandhiḥ puṃsi vaṅkṣaṇaḥ /
Harivaṃśa
HV, 2, 17.1 ūruḥ pūruḥ śatadyumnas tapasvī satyavit kaviḥ /
Kūrmapurāṇa
KūPur, 1, 13, 8.1 ūruḥ pūruḥ śatadyumnastapasvī satyavāk śuciḥ /
Matsyapurāṇa
MPur, 4, 41.2 ūruḥ pūruḥ śatadyumnastapasvī satyavāgghaviḥ //
Meghadūta
Megh, Uttarameghaḥ, 36.2 saṃbhogānte mama samucito hastasaṃvāhamānāṃ yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam //
Nāṭyaśāstra
NāṭŚ, 4, 162.1 ūruścaiva tathāviddhaḥ saṃbhrāntaṃ karaṇaṃ tu tat /
Viṣṇupurāṇa
ViPur, 3, 1, 29.1 ūruḥ pūruḥ śatadyumnapramukhāḥ sumahābalāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 37.1 brahmānanaṃ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ /
Bhāratamañjarī
BhāMañj, 12, 22.2 saṃmukhaṃ nihataḥ śūro bhagnorustanayo mama //