Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kaṭhāraṇyaka

Atharvaveda (Paippalāda)
AVP, 1, 13, 4.1 tasya pātāraṃ sacatāṃ purīṣam ūrjā svadhā sacatām etam eṣā /
AVP, 1, 13, 4.2 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 7.1 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVŚ, 4, 25, 4.2 saṃ hy ūrjayā sṛjathaḥ saṃ balena tau no muñcatam aṃhasaḥ //
AVŚ, 5, 1, 7.2 uta vā śakro ratnaṃ dadhāty ūrjayā vā yat sacate havirdāḥ //
AVŚ, 8, 10, 11.1 ūrja ehi svadha ehi sūnṛta ehīrāvaty ehīti //
AVŚ, 8, 10, 26.1 sodakrāmat sā devān āgacchat tāṃ devā upāhvayantorja ehīti /
AVŚ, 8, 10, 26.3 tāṃ devaḥ savitādhok tām ūrjām evādhok /
AVŚ, 8, 10, 26.4 tāṃ ūrjāṃ devā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 9, 6, 33.1 ūrjāṃ ca vā eṣa sphātiṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 45.2 bṛhaspatir ūrjayod gāyati tvaṣṭā puṣṭyā prati harati viśve devā nidhanam /
AVŚ, 10, 6, 26.2 sa māyaṃ maṇir āgamad ūrjayā payasā saha draviṇena śriyā saha //
AVŚ, 11, 7, 13.1 sūnṛtā saṃnatiḥ kṣemaḥ svadhorjāmṛtaṃ sahaḥ /
Gopathabrāhmaṇa
GB, 1, 2, 22, 6.0 tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ //
GB, 1, 2, 22, 6.0 tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ //
GB, 1, 3, 1, 10.0 yajñasya tejasā teja āpnoty ūrjayorjāṃ yaśasā yaśaḥ //
GB, 1, 3, 1, 10.0 yajñasya tejasā teja āpnoty ūrjayorjāṃ yaśasā yaśaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 9, 7.0 yad ūrjāhutī yad evātti ca pibati ca //
MS, 3, 11, 5, 17.0 devī ūrjāhutī dughe sudughendraṃ sarasvatī //
MS, 4, 4, 2, 1.20 sadhamādo dyumnyā ūrjā ekā iti vyānayati vāruṇyā /
Taittirīyāraṇyaka
TĀ, 5, 7, 5.4 sahorjo bhāgenopa mehīty āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 4.1 grahā ūrjāhutayo vyanto viprāya matim /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 2, 8.1 grahā ūrjāhutayaḥ /
Ṛgveda
ṚV, 8, 39, 4.2 ūrjāhutir vasūnāṃ śaṃ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same //
ṚV, 10, 76, 1.1 ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana /
Carakasaṃhitā
Ca, Cik., 1, 3, 65.2 tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti //
Agnipurāṇa
AgniPur, 20, 15.1 ūrjāyāṃ ca vaśiṣṭhācca rājā gātrordhvabāhukaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 16.1 dīpanaṃ vṛṣyam āyuṣyaṃ snānam ūrjābalapradam /
AHS, Sū., 8, 52.1 anupānaṃ karoty ūrjāṃ tṛptiṃ vyāptiṃ dṛḍhāṅgatām /
AHS, Sū., 12, 6.1 vākpravṛttiprayatnorjābalavarṇasmṛtikriyaḥ /
AHS, Nidānasthāna, 16, 43.2 dāho 'ntarūrjābhraṃśaśca dāho vyāne ca sarvagaḥ //
AHS, Utt., 39, 142.2 tatkālayogair vidhivat prayuktaṃ svasthasya corjāṃ vipulāṃ dadhāti //
Kūrmapurāṇa
KūPur, 1, 8, 17.2 saṃtatiścānasūyā ca ūrjā svāhā svadhā tathā //
KūPur, 1, 12, 12.1 vasiṣṭhaśca tathorjāyāṃ saptaputrānajījanat /
Liṅgapurāṇa
LiPur, 1, 5, 22.1 saṃnatiṃ cānasūyāṃ ca ūrjāṃ svāhāṃ surāraṇim /
LiPur, 1, 5, 26.1 ūrjāṃ vasiṣṭho bhagavānvariṣṭho vārijekṣaṇām /
LiPur, 1, 5, 48.1 ūrjā vasiṣṭhādvai lebhe sutāṃś ca sutavatsalā /
LiPur, 1, 70, 288.2 saṃnatiścānasūyā ca ūrjā svāhā svadhā tathā //
LiPur, 1, 70, 292.2 ūrjāṃ dadau vasiṣṭhāya svāhāmapyagnaye dadau //
LiPur, 2, 11, 18.1 ūrjāmāhurumāṃ vṛddhāṃ vasiṣṭhaṃ ca maheśvaram /
Matsyapurāṇa
MPur, 126, 16.2 vasantyete ca vai sūrye māsayośca tviṣorjayoḥ //
Suśrutasaṃhitā
Su, Utt., 18, 18.1 tadakṣi tarpaṇādeva labhetorjāmasaṃśayam /
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 7, 22.2 sannatiś cānasūyā ca ūrjā svāhā svadhā tathā //
ViPur, 1, 10, 12.1 ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 40.1 ūrjāyāṃ jajñire putrā vasiṣṭhasya parantapa /
BhāgPur, 4, 17, 11.2 yāvanna naṅkṣyāmaha ujjhitorjā vārtāpatistvaṃ kila lokapālaḥ //
Garuḍapurāṇa
GarPur, 1, 5, 17.1 ūrjāyāṃ tu vasiṣṭhasya saptājāyanta vai sutāḥ /
GarPur, 1, 5, 29.1 sannatiścānasūyā ca ūrjā svāhā svadhā tathā /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 76.1 tasmād āhus sahorjo bhāgenopa mehīndrāśvinā madhunas sāraghasya gharmaṃ pāta vasavo yajata vaḍ iti /