Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 7, 22.3 tathaiva cordhvakalpeṣu siddhānvaivasvatāntare //
LiPur, 1, 17, 68.1 tasyāṇḍasya śubhaṃ haimaṃ kapālaṃ cordhvasaṃsthitam /
LiPur, 1, 17, 76.1 ekāram oṣṭhamūrddhvaś ca aikārastvadharo vibhoḥ /
LiPur, 1, 17, 82.1 praṇamya bhagavān viṣṇuḥ punaścāpaśyadūrddhvataḥ /
LiPur, 1, 20, 61.1 meṇḍhreṇordhvena mahatā nardamāno 'tibhairavam /
LiPur, 1, 21, 54.1 rakṣoghnāya viṣaghnāya śitikaṇṭhordhvamanyave //
LiPur, 1, 41, 21.2 tadūrdhvavaktram abhavat kumbhakena nirodhitam //
LiPur, 1, 49, 19.1 caturvarṇaḥ sasauvarṇo meruścordhvāyataḥ smṛtaḥ /
LiPur, 1, 69, 81.2 brāhmaṇasyordhvacakrasya varadānānmahātmanaḥ //
LiPur, 1, 70, 148.2 prakāśā bahirantaś ca ūrdhvasrotobhavāḥ smṛtāḥ //
LiPur, 1, 70, 150.1 prakāśād bahirantaś ca ūrdhvasrotodbhavāḥ smṛtāḥ /
LiPur, 1, 85, 52.2 yakāro raktavarṇaś ca sthānam ūrdhvaṃ mukhaṃ virāṭ //
LiPur, 1, 85, 73.2 pūrvādi cordhvaparyantaṃ nakārādi yathākramam //
LiPur, 1, 86, 137.1 haṃsākhyaṃ ca tato brahma vyomnaścordhvaṃ tataḥ param /
LiPur, 1, 91, 32.1 ūrdhvā ca dṛṣṭirna ca sampratiṣṭhā raktā punaḥ samparivartamānā /
LiPur, 2, 3, 63.1 na gāyedūrdhvabāhuśca nordhvadṛṣṭiḥ kathañcana /
LiPur, 2, 3, 63.1 na gāyedūrdhvabāhuśca nordhvadṛṣṭiḥ kathañcana /
LiPur, 2, 21, 48.2 tadūrdhvamārgaṃ saṃśodhya śivabhaktyā śivaṃ nayet //
LiPur, 2, 22, 59.2 sarve dvinetrā dvibhujā rāhuścordhvaśarīradhṛk //
LiPur, 2, 23, 8.2 ūrdhvaṃ vaktraṃ sitaṃ dhyāyetpūrvaṃ kuṅkumasannibham //
LiPur, 2, 28, 34.1 madhye cordhvamukhaṃ kāryam avalaṃbaḥ suśobhanaḥ /
LiPur, 2, 29, 2.2 ūrdhvapātraṃ tadardhena mukhaṃ saṃveśamātrakam //
LiPur, 2, 29, 4.2 ūrdhvapātre guṇātītaṃ ṣaḍviṃśakam umāpatim //
LiPur, 2, 50, 32.2 adhomukhordhvapādaṃ tu sarvakuṇḍeṣu yatnataḥ //