Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 3, 6, 41.0 svāhordhvanabhasaṃ mārutaṃ gacchatam //
KS, 6, 1, 3.0 so 'sya mūrdhna ūrdhva udadravat //
KS, 6, 3, 2.0 tatas sūrya ūrdhva udadravat //
KS, 9, 11, 8.0 tata ūrdhvo 'nya udatṛṇat pañcadaśo 'vāṅ anyo 'vātṛṇat pañcadaśaḥ //
KS, 9, 11, 9.0 ya ūrdhva udatṛṇat sa pūrvapakṣaḥ //
KS, 9, 11, 11.0 tam ūrdhvam āpyāyamānaṃ devā ūrdhvā anvāpyāyanta //
KS, 9, 11, 11.0 tam ūrdhvam āpyāyamānaṃ devā ūrdhvā anvāpyāyanta //
KS, 11, 5, 20.0 prādeśamātraś carur ūrdhvo bhavaty evaṃ tiryaṅ //
KS, 11, 10, 28.0 yas somapīthas sa ūrdhvo 'patat //
KS, 12, 3, 55.0 etasya vai vīryeṇa vṛtro 'harahar iṣumātram ūrdhvo 'vardhateṣumātraṃ tiryaṅ //
KS, 13, 4, 17.0 yājayat sordhvā //
KS, 13, 4, 20.0 tasmād yasyordhvā vāk sa ārtvijīnaḥ //
KS, 13, 12, 79.0 ūrdhvāntarikṣam upatiṣṭhasva divi te bṛhad bhās svāheti //
KS, 15, 7, 49.0 ūrdhvām ātiṣṭha //
KS, 19, 5, 27.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya ity ūrdhvām eva varuṇamenim utsuvati //
KS, 19, 5, 27.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya ity ūrdhvām eva varuṇamenim utsuvati //
KS, 19, 7, 24.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti dṛṃhaty evainam //
KS, 19, 11, 27.0 ūrdhvaṃ nābhyās sadevam //
KS, 19, 11, 66.0 agre bṛhann uṣasām ūrdhvo asthād iti //
KS, 20, 3, 1.0 yāvān puruṣa ūrdhvabāhus tāvatā veṇunā vimimīte //
KS, 21, 4, 72.0 anye 'gnaya ūrdhvāś cīyante nyañco 'nye //
KS, 21, 4, 73.0 ya ūrdhvāś cīyante te 'muṣmai lokāya ye nyañcas te 'smai //
KS, 21, 4, 74.0 yad ūrdhvas tiṣṭhan hiraṇyaśalkaiḥ prokṣati tenaivainam ūrdhvaṃ cinute svargasya lokasya samaṣṭyai //
KS, 21, 4, 74.0 yad ūrdhvas tiṣṭhan hiraṇyaśalkaiḥ prokṣati tenaivainam ūrdhvaṃ cinute svargasya lokasya samaṣṭyai //
KS, 21, 6, 23.0 ita evordhvaṃ rudram avayajate //