Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda
Arthaśāstra
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Varāhapurāṇa
Skandapurāṇa
Toḍalatantra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 28, 9.1 yan naḥ śālāṃ viśvabhogām imāṃ dadur gṛhaṃ vā yoktraṃ saha kṛttyota /
AVP, 12, 11, 9.1 kṛttir yonir adhīvāso jarāyu pāṇḍvam ulbaṃ nābhir uṣṇīṣam asyāḥ /
Atharvaveda (Śaunaka)
AVŚ, 8, 6, 11.1 ye kukundhāḥ kukūrabhāḥ kṛttīr dūrśāni bibhrati /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 9, 5.3 pinākaṃ bibhrad āgahi kṛttiṃ vasānā uccara //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 6.0 dhūpayet piṇḍītakenāhikṛttyā vā yonim //
Āpastambaśrautasūtra
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
ĀpŚS, 20, 17, 8.1 vetasaśākhāyāṃ tārpyaṃ kṛttyadhīvāsaṃ hiraṇyakaśipu cāstīrya sauvarṇaṃ rukmam upariṣṭāt kṛtvā tasminn aśvatūparagomṛgān nighnanti /
Ṛgveda
ṚV, 8, 90, 6.2 mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan //
Arthaśāstra
ArthaŚ, 14, 3, 78.2 vṛścikālyahikṛttiśca pade yasya nikhanyate /
Amarakośa
AKośa, 2, 454.1 ajinaṃ carma kṛttiḥ strī bhaikṣaṃ bhikṣākadambakam /
AKośa, 2, 619.2 kutūḥ kṛtteḥ snehapātraṃ saivālpā kutupaḥ pumān //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 495.2 daṇḍālambitakṛttiś ca pratyāgatyedam uktavān //
BKŚS, 20, 38.2 apaśyaṃ dvīpināṃ kṛttīs tathedam abhavan mama //
Kūrmapurāṇa
KūPur, 1, 30, 18.2 vāsas tasyākarot kṛttiṃ kṛttivāseśvarastataḥ //
KūPur, 2, 33, 119.2 bhūteśaṃ kṛttivasanaṃ śaraṇyaṃ paramaṃ padam //
KūPur, 2, 44, 10.2 triśūlī kṛttivasano yogamaiśvaramāsthitaḥ //
Liṅgapurāṇa
LiPur, 1, 96, 15.1 vaktramānaya kṛttiṃ ca vīrabhadra mamājñayā /
LiPur, 1, 96, 90.2 sthāṇave kṛttivāsāya namaḥ pañcārthahetave //
LiPur, 1, 96, 115.1 nṛsiṃhakṛttivasanastadāprabhṛti śaṅkaraḥ /
Varāhapurāṇa
VarPur, 27, 17.1 tasya kṛttiṃ vidāryāśu kariṇastvañjanaprabhām /
Skandapurāṇa
SkPur, 25, 44.1 namo valkalavāsebhyaḥ kṛttivāsebhya eva ca /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.3 padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 28.1 mahānūrddhvajaṭāmālī kṛttibhasmānulepanaḥ /