Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Toḍalatantra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 1.0 dakṣiṇataḥ prācīnāvītī vaiśampāyanāya phaliṅgave tittiraya ukhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya kaṇvāya bodhāyanāya bharadvājāya sūtrakārāyāpastambāya sarvebhyaḥ sūtrakārebhya ācāryebhyaḥ ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhyaśca kalpayāmīti //
Gautamadharmasūtra
GautDhS, 1, 3, 11.1 ūrdhvaretāḥ //
GautDhS, 3, 8, 19.1 namo jyeṣṭhāya vṛddhāyendrāya harikeśāyordhvaretase namaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 20, 1.1 vaiśampāyanāya paliṅgave tittirāyokhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya sūtrakārebhyaḥ satyāṣāḍhāya pravacanakartṛbhya ācāryebhya ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhya iti //
Vasiṣṭhadharmasūtra
VasDhS, 9, 5.0 ūrdhvaretāḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 23, 6.0 ity ūrdhvaretasāṃ praśaṃsā //
Mahābhārata
MBh, 1, 13, 10.1 jaratkārur iti khyāta ūrdhvaretā mahān ṛṣiḥ /
MBh, 1, 36, 7.1 sa ūrdhvaretāstapasi prasaktaḥ svādhyāyavān vītabhayaklamaḥ san /
MBh, 1, 42, 4.3 ūrdhvaretāḥ śarīraṃ vai prāpayeyam amutra vai /
MBh, 1, 65, 16.2 ūrdhvaretā mahābhāgo bhagavāṃllokapūjitaḥ /
MBh, 1, 65, 19.2 ūrdhvaretā yathāsi tvaṃ kutasteyaṃ śakuntalā /
MBh, 1, 94, 88.7 ūrdhvaretā bhaviṣyāmi dāśa satyaṃ bravīmi te //
MBh, 1, 96, 53.25 aham apyūrdhvaretā vai nivṛtto dārakarmaṇi /
MBh, 1, 96, 53.44 ūrdhvaretā hyaham iti pratyuvāca punaḥ punaḥ /
MBh, 1, 96, 53.47 ūrdhvaretāstvahaṃ bhadre vivāhavimukho 'bhavam /
MBh, 1, 96, 53.55 ūrdhvaretāstvaham iti bhīṣmeṇa ca nirākṛtā /
MBh, 1, 220, 6.1 sa mārgam āsthito rājann ṛṣīṇām ūrdhvaretasām /
MBh, 2, 11, 34.1 aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām /
MBh, 2, 48, 40.1 daśānyāni sahasrāṇi yatīnām ūrdhvaretasām /
MBh, 3, 222, 42.2 hriyate rukmapātrībhir yatīnām ūrdhvaretasām //
MBh, 5, 145, 19.2 arājā cordhvaretāśca yathā suviditaṃ tava /
MBh, 5, 145, 31.3 ūrdhvaretā hyarājā ca kulasyārthe punaḥ punaḥ //
MBh, 6, 8, 29.1 tapastu tapyamānāste bhavanti hyūrdhvaretasaḥ /
MBh, 6, 115, 13.2 ūrdhvaretasam ātmānaṃ cakāra puruṣarṣabhaḥ //
MBh, 11, 23, 20.1 pālayānaḥ pituḥ śāstram ūrdhvaretā mahāyaśāḥ /
MBh, 12, 50, 20.2 strīsahasraiḥ parivṛtaṃ paśyāmīhordhvaretasam //
MBh, 12, 61, 5.2 ūrdhvaretāḥ prajāyitvā gacchatyakṣarasātmatām //
MBh, 12, 61, 6.1 etānyeva nimittāni munīnām ūrdhvaretasām /
MBh, 12, 258, 48.1 īrṣyājaṃ vyasanaṃ prāhustena caivordhvaretasaḥ /
MBh, 13, 74, 35.2 satye ratānāṃ satataṃ dāntānām ūrdhvaretasām //
MBh, 13, 83, 47.2 ūrdhvaretāḥ samabhavat tataḥprabhṛti cāpi saḥ //
MBh, 13, 127, 13.1 munayaśca mahābhāgāḥ siddhāścaivordhvaretasaḥ /
MBh, 14, 46, 8.1 evaṃ yukto jayet svargam ūrdhvaretāḥ samāhitaḥ /
Rāmāyaṇa
Rām, Bā, 32, 11.2 ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat //
Harivaṃśa
HV, 13, 20.2 sarvāś ca brahmavādinyaḥ sarvāś caivordhvaretasaḥ //
HV, 20, 4.1 tatordhvaretasas tasya sthitasyānimiṣasya hi /
Kūrmapurāṇa
KūPur, 1, 2, 68.1 aṣṭāśītisahasrāṇām ṛṣīṇām ūrdhvaretasām /
KūPur, 1, 2, 70.1 yatīnāṃ yatacittānāṃ nyāsināmūrdhvaretasām /
KūPur, 1, 8, 28.2 naiṣāṃ bhāryāsti putro vā sarve te hyūrdhvaretasaḥ //
KūPur, 1, 12, 11.2 te cordhvaretasaḥ sarve vālakhilyā iti smṛtāḥ //
KūPur, 1, 18, 20.2 ūrdhvaretāstatra muniḥ śāpād dakṣasya nāradaḥ //
Liṅgapurāṇa
LiPur, 1, 5, 13.2 tāvūrdhvaretasau divyau cāgrajau brahmavādinau //
LiPur, 1, 20, 85.2 śrīmānsanatkumāraś ca ṛbhuścaivordhvaretasau //
LiPur, 1, 24, 62.1 mahāyogabalopetā vimalā ūrdhvaretasaḥ /
LiPur, 1, 24, 71.1 yogātmāno mahātmānaḥ sarve te hyūrdhvaretasaḥ /
LiPur, 1, 24, 93.2 īśvarā yogadharmāṇaḥ sarve te hyūrdhvaretasaḥ //
LiPur, 1, 24, 102.2 yogātmāno mahātmāno niyatā ūrdhvaretasaḥ //
LiPur, 1, 24, 132.2 prāpya māheśvaraṃ yogaṃ vimalā hyūrdhvaretasaḥ //
LiPur, 1, 29, 2.2 vikṛtaṃ rūpamāsthāya cordhvaretā digambaraḥ //
LiPur, 1, 33, 7.1 mahādevaparā nityaṃ caranto hyūrdhvaretasaḥ /
LiPur, 1, 38, 15.1 tau cordhvaretasau divyau cāgrajau brahmavādinau /
LiPur, 1, 63, 80.1 ūrdhvaretā mahātejā dakṣaśāpāttu nāradaḥ /
LiPur, 1, 70, 171.2 ṛbhuḥ sanatkumāraś ca dvāvetāvūrdhvaretasau //
LiPur, 1, 70, 192.2 ṛbhuḥ sanatkumāraś ca dvāvetāvūrdhvaretasau //
LiPur, 1, 70, 310.1 mīḍhuṣo 'tikapālāṃś ca śitikaṇṭhordhvaretasaḥ /
LiPur, 1, 70, 324.2 ūrdhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam //
LiPur, 1, 72, 83.2 sahasrāṇāṃ sahasrāṇi rudrāṇāmūrdhvaretasām //
LiPur, 2, 18, 38.2 ūrdhvaretasam īśānaṃ virūpākṣamajodbhavam //
LiPur, 2, 21, 26.1 ūrdhvaretasam īśānaṃ virūpākṣamumāpatim /
Matsyapurāṇa
MPur, 47, 148.2 vratine yuñjamānāya śucaye cordhvaretase //
MPur, 48, 43.1 ūrdhvaretāstato'sau vai vasate bhrāturāśrame /
MPur, 124, 107.1 aṣṭāśītisahasrāṇi teṣāmapyūrdhvaretasām /
MPur, 124, 111.2 ābhūtasamplavānte tu kṣīyante cordhvaretasaḥ //
MPur, 142, 70.2 śyāmaprabhāścaturdaṃṣṭrāḥ suvaṃśāścordhvaretasaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 36.1 aṣṭāśītisahasrāṇi munīnām ūrdhvaretasām /
ViPur, 1, 7, 31.2 naiṣāṃ bhāryāsti putro vā te sarve hy ūrdhvaretasaḥ //
ViPur, 1, 10, 11.2 ṣaṣṭis tāni sahasrāṇi ṛṣīṇām ūrdhvaretasām /
ViPur, 2, 8, 92.1 aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 4.2 sanatkumāraṃ ca munīn niṣkriyān ūrdhvaretasaḥ //
BhāgPur, 4, 8, 1.3 naite gṛhān brahmasutā hy āvasannūrdhvaretasaḥ //
BhāgPur, 4, 9, 30.2 samādhinā naikabhavena yat padaṃ viduḥ sanandādaya ūrdhvaretasaḥ /
BhāgPur, 4, 23, 7.1 titikṣuryatavāgdānta ūrdhvaretā jitānilaḥ /
Bhāratamañjarī
BhāMañj, 7, 263.1 ugrāya śreyasāṃ dhāmne vāmārdhāyordhvaretase /
Garuḍapurāṇa
GarPur, 1, 5, 16.1 ṣaṣṭiryāni sahasrāṇi ṛṣīṇām ūrdhvaretasām /
GarPur, 1, 49, 26.2 aṣṭāśītisahasrāṇām ṛṣīṇām ūrdhvaretasām //
GarPur, 1, 49, 28.1 yatīnāṃ yatacittānāṃ nyāsināmūrdhvaretasām /
Kathāsaritsāgara
KSS, 3, 6, 61.1 ūrdhvaretasam atyugraṃ sudīrghatapasi sthitam /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 6.1 ūrdhvaretā mahāyogī tadadhaḥ śaktiyogataḥ /