Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Bhallaṭaśataka
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasārṇava
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 5, 16, 6.0 samudrād ūrmir madhumāṁ ud ārad iti saptamasyāhna ājyam bhavaty aniruktam saptame 'hani saptamasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 6, 2, 13.0 nivṛttāś cet syur apām ūrmīti gṛhītvā ṣaḍbhir āhavanīye juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 111, 2.2 ny ūrmayo nadīnāṃ ni śuṣmā arasānām //
Atharvaveda (Śaunaka)
AVŚ, 6, 52, 2.2 ny ūrmayo nadīnāṃ ny adṛṣṭā alipsata //
AVŚ, 10, 5, 16.1 yo va āpo 'pām ūrmir apsv antar yajuṣyo devayajanaḥ /
AVŚ, 14, 2, 16.1 ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 10, 2.0 apāṃ ya ūrmau rasas tam aham asmā āmuṣyāyaṇāyaujase vīryāya gṛhṇāmīti naiyagrodhena //
BaudhŚS, 18, 10, 7.0 apāṃ ya ūrmau rasas tenāham imam āmuṣyāyaṇam ojase vīryāyābhiṣiñcāmīti naiyagrodhena //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 14.1 samudrād ūrmir madhumāṃ udārad iti tisraḥ śamīmayīḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 1.2 sa ūrmir ūrmim askandat /
JUB, 1, 56, 1.2 sa ūrmir ūrmim askandat /
Kauśikasūtra
KauśS, 10, 3, 15.0 ud va ūrmir iti yānaṃ samprokṣya vimocayati //
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 26.0 avagāhyāvagāḍhāt paśoḥ puruṣād vā pūrvāparā ūrmī //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 10.3 ārohata savitur nāvaṃ hiraṇmayīṃ ṣaḍbhir ūrmibhir amṛtatvaṃ taremeti //
Kāṭhakasaṃhitā
KS, 15, 6, 4.0 vṛṣormir asi //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 8.7 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ vo mā kramiṣaṃ /
MS, 1, 3, 1, 5.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā /
MS, 1, 3, 22, 1.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
MS, 1, 6, 2, 11.1 samudrād ūrmir madhumaṃ udārad upāṃśunā sam amṛtatvam ānaṭ /
MS, 1, 11, 1, 5.1 apāṃ napād āśuheman ya ūrmiḥ pratūrtiḥ kakubhvān vājasāḥ /
MS, 2, 6, 7, 7.0 vṛṣormir asi //
MS, 2, 8, 1, 17.1 ūrmir drapso apām asi //
MS, 4, 4, 1, 1.0 pratīpam anya ūrmir yudhyaty anvīpam anyo mithunatvāya //
Mānavagṛhyasūtra
MānGS, 1, 11, 22.1 śamīmayīs tisro 'ktāḥ samidhaḥ samudrād ūrmir ity etābhis tisṛbhiḥ svāhākārāntābhir ādadhāti //
Pañcaviṃśabrāhmaṇa
PB, 12, 11, 3.0 somaḥ punāna ūrmiṇāvyavāraṃ vidhāvati agre vācaḥ pavamānaḥ kanikradad iti //
Taittirīyasaṃhitā
TS, 1, 3, 13, 3.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta śukraṃ śukrapebhyo yeṣām bhāga stha svāhā /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
Vaitānasūtra
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 27.1 devīr āpo apāṃ napād yo va ūrmir viṣya indriyāvān madintamaḥ /
VSM, 7, 38.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pratipatsutānām /
VSM, 9, 6.2 devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ set //
VSM, 10, 2.1 vṛṣṇa ūrmir asi rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 2.2 vṛṣṇa ūrmir asi rāṣṭradā rāṣṭram amuṣmai dehi /
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
Vārāhagṛhyasūtra
VārGS, 1, 32.2 utsaṃ juṣasva madhumantam ūrmiṃ samudryaṃ sadanam āviśasva /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 28.1 saṃpṛcyadhvam ṛtāvarīr ūrmiṇā madhumattamāḥ /
VārŚS, 1, 2, 4, 8.3 yad va ojo yac ca nṛmṇaṃ taṃ va ūrmiṃ madhumantaṃ devayajyāyai juṣṭaṃ gṛhṇāmi /
VārŚS, 1, 4, 2, 1.1 ut samudrān madhumaṃ ūrmir āgāt sāmrājyāya prataraṃ dadhānaḥ /
VārŚS, 1, 4, 4, 4.1 samudrād ūrmir iti tisṛbhis tisraḥ śamīmayīr ghṛtāktāḥ samidha ādadhāti //
VārŚS, 2, 2, 4, 2.1 samudrād ūrmir iti sūktena ghṛtam abhimantryaudumbaryā mahatyā srucā paścāc camasaḥ srukpātreṇa saṃchāditasya mṛdāhitāyām ādyaṃ camasa āsiñcati //
VārŚS, 2, 2, 5, 6.2 utsaṃ juṣasva madhumantam ūrmiṃ samudryaṃ sadanam āviveśa svāhā /
VārŚS, 3, 2, 5, 21.2 kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva /
VārŚS, 3, 3, 2, 10.0 vṛṣormir asīti pratīpasāraṇīnām //
Āpastambaśrautasūtra
ĀpŚS, 18, 13, 4.1 puruṣe paśau vābhyavete pratīpam anya ūrmir yudhyati /
ĀpŚS, 19, 13, 7.1 aparaṃ caturgṛhītaṃ vasūnāṃ tvādhītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāheti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.17 samudrād ūrmim udiyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhyāvavṛtsvordhva ū ṣu ṇa ūtaya iti dve /
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 3, 4, 4.2 caturgṛhītamājyaṃ gṛhītvāpo 'bhyavaiti tadyā ūrmī vyardataḥ paśau vā puruṣe vābhyavete tau gṛhṇāti //
ŚBM, 5, 3, 4, 5.2 taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣṇa ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti //
ŚBM, 5, 3, 4, 5.2 taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣṇa ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 20.0 ud va ūrmir ity agādhe //
ŚāṅkhGS, 1, 28, 8.0 saṃpṛcyadhvam ṛtāvarīr ūrmiṇā madhumattamāḥ pṛñcatīr madhunā payo mandrā dhanasya sātaya ity uṣṇāsv apsu śītā āsiñcati //
ŚāṅkhGS, 4, 18, 4.0 samudrād ūrmir ity abhyukṣya //
Ṛgveda
ṚV, 1, 27, 6.1 vibhaktāsi citrabhāno sindhor ūrmā upāka ā /
ṚV, 1, 44, 12.2 sindhor iva prasvanitāsa ūrmayo 'gner bhrājante arcayaḥ //
ṚV, 1, 52, 7.1 hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā /
ṚV, 1, 58, 4.2 tṛṣu yad agne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara //
ṚV, 1, 95, 10.1 dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām /
ṚV, 1, 95, 10.1 dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām /
ṚV, 1, 168, 2.2 sahasriyāso apāṃ normaya āsā gāvo vandyāso nokṣaṇaḥ //
ṚV, 1, 184, 2.1 asme ū ṣu vṛṣaṇā mādayethām ut paṇīṃr hatam ūrmyā madantā /
ṚV, 2, 16, 5.1 vṛṣṇaḥ kośaḥ pavate madhva ūrmir vṛṣabhānnāya vṛṣabhāya pātave /
ṚV, 3, 33, 2.2 samārāṇe ūrmibhiḥ pinvamāne anyā vām anyām apy eti śubhre //
ṚV, 3, 33, 13.1 ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata /
ṚV, 3, 47, 1.2 ā siñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
ṚV, 4, 19, 5.2 atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 4, 57, 2.1 kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva /
ṚV, 4, 58, 1.1 samudrād ūrmir madhumāṁ ud ārad upāṃśunā sam amṛtatvam ānaṭ /
ṚV, 4, 58, 6.2 ete arṣanty ūrmayo ghṛtasya mṛgā iva kṣipaṇor īṣamāṇāḥ //
ṚV, 4, 58, 7.2 ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ //
ṚV, 4, 58, 11.2 apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim //
ṚV, 6, 17, 12.1 ā kṣodo mahi vṛtaṃ nadīnām pariṣṭhitam asṛja ūrmim apām /
ṚV, 6, 41, 2.1 yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim /
ṚV, 6, 44, 20.1 ā te vṛṣan vṛṣaṇo droṇam asthur ghṛtapruṣo normayo madantaḥ /
ṚV, 6, 47, 14.1 ava tve indra pravato normir giro brahmāṇi niyuto dhavante /
ṚV, 6, 61, 2.1 iyaṃ śuṣmebhir bisakhā ivārujat sānu girīṇāṃ taviṣebhir ūrmibhiḥ /
ṚV, 6, 64, 1.1 ud u śriya uṣaso rocamānā asthur apāṃ normayo ruśantaḥ /
ṚV, 7, 47, 1.1 āpo yaṃ vaḥ prathamaṃ devayanta indrapānam ūrmim akṛṇvateᄆaḥ /
ṚV, 7, 47, 2.1 tam ūrmim āpo madhumattamaṃ vo 'pāṃ napād avatv āśuhemā /
ṚV, 7, 47, 4.1 yāḥ sūryo raśmibhir ātatāna yābhya indro aradad gātum ūrmim /
ṚV, 7, 96, 5.1 ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ /
ṚV, 8, 14, 10.1 apām ūrmir madann iva stoma indrājirāyate /
ṚV, 8, 59, 3.1 satyaṃ tad indrāvaruṇā kṛśasya vām madhva ūrmiṃ duhate sapta vāṇīḥ /
ṚV, 8, 75, 9.2 ūrmir na nāvam ā vadhīt //
ṚV, 8, 103, 11.2 duṣṭarā yasya pravaṇe normayo dhiyā vājaṃ siṣāsataḥ //
ṚV, 9, 7, 8.1 ā mitrāvaruṇā bhagam madhvaḥ pavanta ūrmayaḥ /
ṚV, 9, 12, 3.1 madacyut kṣeti sādane sindhor ūrmā vipaścit /
ṚV, 9, 14, 1.1 pari prāsiṣyadat kaviḥ sindhor ūrmāv adhi śritaḥ /
ṚV, 9, 17, 3.1 atyūrmir matsaro madaḥ somaḥ pavitre arṣati /
ṚV, 9, 21, 3.2 sindhor ūrmā vy akṣaran //
ṚV, 9, 33, 1.1 pra somāso vipaścito 'pāṃ na yanty ūrmayaḥ /
ṚV, 9, 39, 4.2 sindhor ūrmā vy akṣarat //
ṚV, 9, 44, 1.1 pra ṇa indo mahe tana ūrmiṃ na bibhrad arṣasi /
ṚV, 9, 49, 1.1 pavasva vṛṣṭim ā su no 'pām ūrmiṃ divas pari /
ṚV, 9, 50, 1.1 ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ /
ṚV, 9, 61, 5.1 ye te pavitram ūrmayo 'bhikṣaranti dhārayā /
ṚV, 9, 64, 11.1 ūrmir yas te pavitra ā devāvīḥ paryakṣarat /
ṚV, 9, 68, 8.2 yo dhārayā madhumāṁ ūrmiṇā diva iyarti vācaṃ rayiṣāᄆ amartyaḥ //
ṚV, 9, 72, 7.1 nābhā pṛthivyā dharuṇo maho divo 'pām ūrmau sindhuṣv antar ukṣitaḥ /
ṚV, 9, 73, 2.1 samyak samyañco mahiṣā aheṣata sindhor ūrmāv adhi venā avīvipan /
ṚV, 9, 74, 5.1 arāvīd aṃśuḥ sacamāna ūrmiṇā devāvyam manuṣe pinvati tvacam /
ṚV, 9, 76, 3.1 indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣv ā viśa /
ṚV, 9, 78, 2.1 indrāya soma pari ṣicyase nṛbhir nṛcakṣā ūrmiḥ kavir ajyase vane /
ṚV, 9, 80, 5.2 indraṃ soma mādayan daivyaṃ janaṃ sindhor ivormiḥ pavamāno arṣasi //
ṚV, 9, 81, 1.1 pra somasya pavamānasyormaya indrasya yanti jaṭharaṃ supeśasaḥ /
ṚV, 9, 85, 10.2 apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhor ūrmā madhumantam pavitra ā //
ṚV, 9, 86, 2.2 dhenur na vatsam payasābhi vajriṇam indram indavo madhumanta ūrmayaḥ //
ṚV, 9, 86, 8.1 rājā samudraṃ nadyo vi gāhate 'pām ūrmiṃ sacate sindhuṣu śritaḥ /
ṚV, 9, 86, 13.1 ayam matavāñchakuno yathā hito 'vye sasāra pavamāna ūrmiṇā /
ṚV, 9, 86, 25.1 avye punānam pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ /
ṚV, 9, 86, 40.1 un madhva ūrmir vananā atiṣṭhipad apo vasāno mahiṣo vi gāhate /
ṚV, 9, 88, 5.2 jano na yudhvā mahata upabdir iyarti somaḥ pavamāna ūrmim //
ṚV, 9, 95, 3.1 apām ived ūrmayas tarturāṇāḥ pra manīṣā īrate somam accha /
ṚV, 9, 96, 7.1 prāvīvipad vāca ūrmiṃ na sindhur giraḥ somaḥ pavamāno manīṣāḥ /
ṚV, 9, 96, 8.2 indrāyendo pavamāno manīṣy aṃśor ūrmim īraya gā iṣaṇyan //
ṚV, 9, 96, 19.2 apām ūrmiṃ sacamānaḥ samudraṃ turīyaṃ dhāma mahiṣo vivakti //
ṚV, 9, 106, 10.1 somaḥ punāna ūrmiṇāvyo vāraṃ vi dhāvati /
ṚV, 9, 107, 15.1 tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat /
ṚV, 9, 108, 5.2 krīᄆann ūrmir apām iva //
ṚV, 9, 110, 11.1 eṣa punāno madhumāṁ ṛtāvendrāyenduḥ pavate svādur ūrmiḥ /
ṚV, 10, 30, 2.2 ava yāś caṣṭe aruṇaḥ suparṇas tam āsyadhvam ūrmim adyā suhastāḥ //
ṚV, 10, 30, 3.2 sa vo dadad ūrmim adyā supūtaṃ tasmai somam madhumantaṃ sunota //
ṚV, 10, 30, 7.2 tasmā indrāya madhumantam ūrmiṃ devamādanam pra hiṇotanāpaḥ //
ṚV, 10, 30, 8.1 prāsmai hinota madhumantam ūrmiṃ garbho yo vaḥ sindhavo madhva utsaḥ /
ṚV, 10, 30, 9.1 taṃ sindhavo matsaram indrapānam ūrmim pra heta ya ubhe iyarti /
ṚV, 10, 64, 9.1 sarasvatī sarayuḥ sindhur ūrmibhir maho mahīr avasā yantu vakṣaṇīḥ /
ṚV, 10, 68, 1.2 giribhrajo normayo madanto bṛhaspatim abhy arkā anāvan //
ṚV, 10, 123, 2.1 samudrād ūrmim ud iyarti veno nabhojāḥ pṛṣṭhaṃ haryatasya darśi /
ṚV, 10, 148, 5.2 ā yas te yoniṃ ghṛtavantam asvār ūrmir na nimnair dravayanta vakvāḥ //
Ṛgvedakhilāni
ṚVKh, 1, 6, 3.1 satyaṃ tad indrāvaruṇā ghṛtaścutam madhva ūrmiṃ duhate sapta vāṇīḥ /
Buddhacarita
BCar, 3, 45.1 iti śrutārthaḥ sa viṣaṇṇacetāḥ prāvepatāmbūrmigataḥ śaśīva /
BCar, 5, 4.2 salilormivikārasīramārgāṃ vasudhāṃ caiva dadarśa kṛṣyamāṇām //
Mahābhārata
MBh, 1, 19, 10.1 candravṛddhikṣayavaśād udvṛttormidurāsadam /
MBh, 1, 19, 15.3 āpūryamāṇam atyarthaṃ nṛtyamānam ivormibhiḥ //
MBh, 1, 19, 17.1 ityevaṃ jhaṣamakarormisaṃkulaṃ taṃ gambhīraṃ vikasitam ambaraprakāśam /
MBh, 1, 19, 17.19 āpūryamāṇam atyarthaṃ nṛtyantam iva cormibhiḥ //
MBh, 1, 22, 4.1 saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ /
MBh, 1, 22, 5.4 tadā bhūr abhavacchannā jalormibhir anekaśaḥ /
MBh, 1, 166, 46.1 sa samudrormivegena sthale nyasto mahāmuniḥ /
MBh, 1, 192, 7.106 vaikartanapurovātaḥ saindhavormimahāsvanaḥ /
MBh, 1, 212, 1.444 sāgare mārutoddhūtā velām iva mahormayaḥ /
MBh, 3, 166, 2.2 ūrmayaścātra dṛśyante calanta iva parvatāḥ /
MBh, 3, 170, 31.2 te yuddhe saṃnyavartanta samudrasya yathormayaḥ //
MBh, 3, 293, 3.3 ūrmītaraṃgair jāhnavyāḥ samānītām upahvaram //
MBh, 5, 40, 19.1 ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ /
MBh, 5, 85, 3.1 lekhāśmanīva bhāḥ sūrye mahormir iva sāgare /
MBh, 5, 150, 26.1 citrābharaṇavarmormiḥ śastranirmalaphenavān /
MBh, 5, 162, 28.1 sāgarormisamair vegaiḥ plāvayann iva śātravān /
MBh, 6, 55, 123.2 śarīrasaṃghātasahasravāhinī viśīrṇanānākavacormisaṃkulā //
MBh, 6, 72, 15.1 nānāyodhajalaṃ bhīmaṃ vāhanormitaraṅgiṇam /
MBh, 6, 83, 5.2 sāgarapratimaṃ ghoraṃ vāhanormitaraṅgiṇam //
MBh, 6, 108, 34.2 mahorminaddhaṃ sumahat timineva nadīmukham //
MBh, 7, 13, 14.1 mahārathaśatāvartāṃ bhūmireṇūrmimālinīm /
MBh, 7, 20, 32.1 kavacormidhvajāvartāṃ martyakūlāpahāriṇīm /
MBh, 7, 89, 12.1 yodhākṣayyajalaṃ bhīmaṃ vāhanormitaraṅgiṇam /
MBh, 7, 95, 2.1 rathāśvanāgakalilaṃ śaraśaktyūrmimālinam /
MBh, 7, 96, 25.1 rathanāgāśvakalilaḥ padātyūrmisamākulaḥ /
MBh, 7, 103, 10.1 droṇastu samare bhīmaṃ vārayitvā śarormibhiḥ /
MBh, 7, 128, 15.2 tathā tava sutaṃ madhye pratapantaṃ śarormibhiḥ //
MBh, 7, 131, 123.2 yodhārtaravanirghoṣāṃ kṣatajormisamākulām //
MBh, 7, 150, 19.2 samakampanta sarvāṇi sindhor iva mahormayaḥ //
MBh, 7, 150, 59.3 sāgarormir ivoddhūtastiryag ūrdhvam avartata //
MBh, 8, 10, 6.2 citrarūpataraṃ cakre citrasenaṃ śarormibhiḥ //
MBh, 12, 26, 12.2 nākālato vardhate hīyate ca candraḥ samudraśca mahormimālī //
MBh, 12, 43, 10.2 sindhukṣid ūrmistrikakut tridhāmā trivṛd acyutaḥ //
MBh, 12, 160, 39.2 tatrormikalilāvartaścukṣubhe ca mahārṇavaḥ //
MBh, 12, 187, 5.2 mahābhūtāni bhūteṣu sāgarasyormayo yathā //
MBh, 12, 227, 13.2 māsormiṇartuvegena pakṣolapatṛṇena ca //
MBh, 12, 239, 3.2 mahābhūtāni bhūtānāṃ sāgarasyormayo yathā //
MBh, 12, 294, 32.2 guṇā guṇeṣu satataṃ sāgarasyormayo yathā //
MBh, 13, 26, 7.2 saptāhaṃ candrabhāgāṃ vai vitastām ūrmimālinīm /
MBh, 13, 27, 55.1 gaṅgormibhir atho digdhaḥ puruṣaṃ pavano yadā /
MBh, 13, 27, 80.2 gaṅgormibhir bhānumatībhir iddhaḥ sahasraraśmipratimo vibhāti //
MBh, 13, 27, 89.1 madhupravāhā ghṛtarāgoddhṛtābhir mahormibhiḥ śobhitā brāhmaṇaiśca /
MBh, 13, 76, 19.2 babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ //
MBh, 13, 110, 43.2 sāgarormipratīkāśaṃ sādhayed yānam uttamam //
MBh, 14, 50, 12.3 pralīyante yathākālam ūrmayaḥ sāgare yathā //
Rāmāyaṇa
Rām, Ay, 5, 16.1 janavṛndormisaṃgharṣaharṣasvanavatas tadā /
Rām, Ay, 44, 4.1 tām ūrmikalilāvartām anvavekṣya mahārathaḥ /
Rām, Ay, 49, 11.1 tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm /
Rām, Ay, 105, 21.1 tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm /
Rām, Ay, 106, 7.2 praśāntamārutoddhūtāṃ jalormim iva niḥsvanām //
Rām, Ār, 20, 11.1 viṣādanakrādhyuṣite paritrāsormimālini /
Rām, Ār, 52, 9.1 sambhramāt parivṛttormī ruddhamīnamahoragaḥ /
Rām, Ār, 54, 7.2 śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ //
Rām, Ki, 14, 21.2 sūryātmajaḥ śauryavivṛddhatejāḥ saritpatir vānilacañcalormiḥ //
Rām, Ki, 39, 38.2 gatā drakṣyatha durdharṣā muktāhāram ivormibhiḥ //
Rām, Ki, 52, 14.2 apāram abhigarjantaṃ ghorair ūrmibhir ākulam //
Rām, Ki, 63, 5.2 vyāttāsyaiḥ sumahākāyair ūrmibhiśca samākulam //
Rām, Su, 1, 53.1 pibann iva babhau cāpi sormijālaṃ mahārṇavam /
Rām, Su, 1, 65.1 sāgarasyormijālānām urasā śailavarṣmaṇām /
Rām, Su, 1, 67.1 vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi /
Rām, Su, 1, 190.1 sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam /
Rām, Su, 15, 30.1 saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām /
Rām, Su, 55, 3.1 vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat /
Rām, Yu, 4, 86.2 ūrmayaḥ sindhurājasya mahābherya ivāhave //
Rām, Yu, 4, 88.2 aniloddhūtam ākāśe pravalgantam ivormibhiḥ /
Rām, Yu, 4, 88.3 bhrāntormijalasaṃnādaṃ pralolam iva sāgaram //
Rām, Yu, 14, 13.1 velāsu kṛtamaryādaṃ sahasormisamākulam /
Rām, Yu, 14, 18.1 mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ /
Rām, Yu, 14, 18.2 sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ //
Rām, Yu, 14, 20.1 ūrmayaḥ sindhurājasya sanakramakarāstadā /
Rām, Yu, 40, 57.1 bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ /
Rām, Yu, 83, 13.2 dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ //
Rām, Yu, 87, 30.1 ubhau hi yena vrajatastena tena śarormayaḥ /
Rām, Yu, 87, 30.2 ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva //
Rām, Yu, 90, 28.1 sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ /
Rām, Utt, 7, 17.1 sūryād iva karā ghorā ūrmayaḥ sāgarād iva /
Rām, Utt, 29, 14.2 gamiṣyati pravṛddhormiḥ samudra iva parvaṇi //
Rām, Utt, 31, 27.2 līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā //
Saundarānanda
SaundĀ, 17, 45.1 kṣobhaṃ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ /
SaundĀ, 17, 45.2 ekāgrabhūtasya tathormibhūtāścittāmbhasaḥ kṣobhakarā vitarkāḥ //
SaundĀ, 18, 48.2 samuddhṛto yena bhavārṇavādahaṃ mahārṇavāccūrṇitanaurivormibhiḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 5.1 pañcasroto'mbuṃ pañcayonyugravaktrāṃ pañcaprāṇormiṃ pañcabuddhyādimūlāṃ /
Amarakośa
AKośa, 1, 264.1 bhaṅgas taraṃga ūrmirvā striyāṃ vīcirathormiṣu /
AKośa, 1, 264.1 bhaṅgas taraṃga ūrmirvā striyāṃ vīcirathormiṣu /
Bhallaṭaśataka
BhallŚ, 1, 44.2 daṃṣṭrākarālamakarālikarālitābhiḥ kiṃ bhāyayaty aparam ūrmiparamparābhiḥ //
Divyāvadāna
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Harivaṃśa
HV, 9, 71.3 somasya bharataśreṣṭha dhārormikalilo mahān //
Kirātārjunīya
Kir, 4, 6.1 kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā /
Kir, 6, 8.1 anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ /
Kir, 7, 9.2 āśānām uparacitām ivaikaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni //
Kir, 8, 27.1 atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ /
Kir, 8, 33.2 atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivormayaḥ //
Kir, 8, 42.2 nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu //
Kir, 8, 55.2 utsarpitormicayalaṅghitatīradeśam autsukyanunnam iva vāri puraḥ pratasthe //
Kir, 8, 57.2 baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm //
Kir, 14, 61.2 kathaṃ nv amī saṃtatam asya sāyakā bhavanty aneke jaladher ivormayaḥ //
Kir, 16, 4.1 samullasatprāsamahormimālaṃ parisphuraccāmaraphenapaṅkti /
Kir, 16, 60.1 pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire /
Kir, 17, 56.2 hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva //
Kir, 18, 5.2 bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 69.1 acchinnāmalasaṃtānāḥ samudrormyanivāritāḥ /
KumSaṃ, 8, 86.1 tau kṣaṇaṃ śithilitopagūhanau dampatī calitamānasormayaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 53.2 viṣamopalabhinnormir āpagevottitīrṣataḥ //
Kūrmapurāṇa
KūPur, 2, 38, 33.1 narmadāyāṃ jalaṃ puṇyaṃ phenormisamalaṃkṛtam /
Liṅgapurāṇa
LiPur, 1, 46, 5.2 jalarūpī bhavaḥ śrīmān krīḍate cormibāhubhiḥ //
LiPur, 1, 55, 11.1 yugākṣakoṭistvetasya vātormisyandanasya tu /
LiPur, 2, 16, 27.1 uktāni na tadanyāni salilādūrmivṛndavat /
Matsyapurāṇa
MPur, 43, 31.2 ūrmibhrukuṭisaṃtrāsāccakitābhyeti narmadā //
MPur, 125, 53.1 yugākṣakoṭī te tasya vātormī syandanasya tu /
MPur, 138, 9.2 pravṛddhormitaraṃgaughāḥ kṣubhyanta iva sāgarāḥ //
MPur, 162, 38.2 bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ //
MPur, 168, 4.2 anantarormibhiḥ sūkṣmamatha chidramabhūtpurā //
MPur, 172, 34.2 saṃdhyāsaṃkhyormisalilaṃ suparṇānilasevitam //
Meghadūta
Megh, Pūrvameghaḥ, 26.2 tīropāntastanitasubhagaṃ pāsyasi svādu yasmāt sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi //
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Saṃvitsiddhi
SaṃSi, 1, 23.2 gaṇayan gaṇayed ūrmiphenabudbudavipruṣaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 37.1 ūrmiṣaṭkātigaṃ brahma jñeyam ātmajayena me /
ViPur, 1, 20, 5.1 bhrāntagrāhagaṇaḥ sormir yayau kṣobhaṃ mahārṇavaḥ /
Śatakatraya
ŚTr, 1, 4.1 prasahya maṇim uddharen makaravaktradaṃṣṭrāntarāt samudram api saṃtaret pracaladūrmimālākulam /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 17.1 tasmād yugāntaśvasanāvaghūrṇajalormicakrāt salilād virūḍham /
BhāgPur, 3, 9, 20.2 antarjale 'hikaśipusparśānukūlāṃ bhīmormimālini janasya sukhaṃ vivṛṇvan //
BhāgPur, 3, 11, 31.2 plāvayanty utkaṭāṭopacaṇḍavāteritormayaḥ //
BhāgPur, 3, 13, 29.2 utsṛṣṭadīrghormibhujair ivārtaś cukrośa yajñeśvara pāhi meti //
BhāgPur, 3, 17, 26.1 sa varṣapūgān udadhau mahābalaś caran mahormīñchvasaneritān muhuḥ /
BhāgPur, 3, 24, 44.2 pratyakpraśāntadhīr dhīraḥ praśāntormir ivodadhiḥ //
BhāgPur, 4, 10, 27.1 samudra ūrmibhirbhīmaḥ plāvayansarvato bhuvam /
BhāgPur, 4, 17, 29.3 namaḥ svarūpānubhavena nirdhutadravyakriyākārakavibhramormaye //
BhāgPur, 8, 7, 15.2 samabhyavarṣan bhagavadvaśā ghanā vavuḥ samudrormyupagūḍhavāyavaḥ //
BhāgPur, 8, 7, 30.1 chāyā tvadharmormiṣu yairvisargo netratrayaṃ sattvarajastamāṃsi /
BhāgPur, 10, 3, 50.1 maghoni varṣatyasakṛdyamānujā gambhīratoyaughajavormiphenilā /
BhāgPur, 11, 15, 18.2 dhārayañchvetatāṃ yāti ṣaḍūrmirahito naraḥ //
Hitopadeśa
Hitop, 4, 94.2 ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlataṭā dayormiḥ /
Kathāsaritsāgara
KSS, 3, 5, 109.1 turuṣkaturagavrātāḥ kṣubdhasyābdher ivormayaḥ /
KSS, 5, 2, 43.1 vātāhatāśca jaladherudatiṣṭhanmahormayaḥ /
KSS, 5, 3, 27.1 apaśyat pṛthutatpakṣavātadhūtārṇavormibhiḥ /
Mukundamālā
MukMā, 1, 11.1 tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṃghākule ca /
Mātṛkābhedatantra
MBhT, 8, 29.1 ūrmiṃ dadyāt pītavastraṃ kṣaumavastrayugaṃ śive /
Rasaratnasamuccaya
RRS, 3, 8.2 ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ //
Rasārṇava
RArṇ, 7, 62.2 ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 3.0 svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate //
Tantrasāra
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
Tantrāloka
TĀ, 1, 116.2 saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate //
TĀ, 3, 103.1 āśrayantyūrmaya iva svātmasaṃghaṭṭacitratām /
TĀ, 3, 145.2 iyadrūpaṃ sāgarasya yadanantormisaṃtatiḥ //
TĀ, 4, 184.2 ūrmireṣā vibodhābdherna saṃvidanayā vinā //
TĀ, 6, 11.2 patansamucchalattvena prāṇaspandormisaṃjñitaḥ //
Ānandakanda
ĀK, 1, 7, 106.1 ghṛṣṭahiṅgorna gandhaḥ syāt kṣīrormiḥ śikharākṛtiḥ /
ĀK, 1, 15, 490.1 mahormaya ivollāsā jāyante ca punaḥ punaḥ /
Haribhaktivilāsa
HBhVil, 5, 447.2 ūrmīn gaṇayituṃ śakyaḥ śrīcaitanyāśrito 'pi kaḥ //
Janmamaraṇavicāra
JanMVic, 1, 13.2 āśrayanty ūrmaya iva svātmasaṃghaṭṭacitratām /
Kokilasaṃdeśa
KokSam, 1, 21.1 āśāṃ pāśāyudhatilakitāmāśrayannāttavegaḥ kūlonmīlatkramukakuhalīcāmarāndolitormim /
Mugdhāvabodhinī
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 10.1 sa tāṃ mahādevamayūrarūpo dṛṣṭvā bhramantīṃ sahasormijālaiḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 6.1 mahāgajair ghamahiṣair varāhaiḥ saṃsevite devi mahormimāle /
SkPur (Rkh), Revākhaṇḍa, 18, 5.1 calattaraṅgormisamānarūpā mahāpurodhānanibhāśca kecit /
SkPur (Rkh), Revākhaṇḍa, 60, 27.2 mahāgajaughair mahiṣair varāhair āpīyase toyamahormimāle //
SkPur (Rkh), Revākhaṇḍa, 192, 80.1 bhavanti layamāyānti samudrasalilormayaḥ /