Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Rasakāmadhenu
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 26, 13.1 atha yatraita ūṣās tat pṛthivyai hṛdayam /
Jaiminīyabrāhmaṇa
JB, 1, 145, 8.0 ūṣān evāsāv amuto 'syai śulkam akarod dhūmam ita iyam amuṣyai //
Kauśikasūtra
KauśS, 11, 4, 3.0 śatātṛṇṇasahasrātṛṇṇau ca pāśīm ūṣam sikatāḥ śaṅkhaṃ śālūkaṃ sarvasurabhiśamīcūrṇakṛtaṃ śāntavṛkṣasya nāvaṃ tripādakam //
KauśS, 11, 6, 19.0 stuhi śrutam iti madhye gartaṃ khātvā pāśisikatoṣodumbaraśaṅkhaśālūkasarvasurabhiśamīcūrṇāni nivapati //
Kāṭhakasaṃhitā
KS, 8, 2, 2.0 yad ūṣā bhavanti //
KS, 8, 2, 4.0 prājāpatyā vā ūṣāḥ //
KS, 8, 2, 7.0 paśūnāṃ vā etat priyaṃ dhāma yad ūṣāḥ //
KS, 8, 2, 8.0 yad ūṣā bhavanti //
KS, 14, 8, 28.0 ūṣapuṭair arpayanti //
KS, 14, 8, 29.0 prājāpatyā vā ūṣāḥ //
KS, 14, 8, 32.0 yad ūṣapuṭair arpayanti //
KS, 20, 1, 9.0 ūṣā vai divaḥ priyaṃ dhāma //
KS, 20, 1, 10.0 yad ūṣān upavapati diva eva priye dhāmann agniṃ cinute //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 47.0 yad ūṣān upakīryāgnim ādhatte 'muṣyā evainaṃ yajñiye 'dhyādhatte //
MS, 1, 6, 3, 48.0 na vā anūṣarihaḥ paśavo reto dadhate //
MS, 1, 6, 3, 49.0 yad ūṣān upakīryāgnim ādhatte reta evaitad dadhāti paśūnāṃ puṣṭyai prajātyai //
MS, 1, 11, 8, 18.0 annāya tvā vājāya tvā vājajityāyai tvety ūṣapuṭair arpayanti //
MS, 1, 11, 8, 19.0 prājāpatyā vā ūṣāḥ //
MS, 1, 11, 8, 23.0 yad ūṣapuṭair arpayanti tenāsmāllokānnaiti //
Mānavagṛhyasūtra
MānGS, 2, 1, 15.0 agnyāyatanam uddhatyāvokṣyāgnyādheyikyān pārthivān saṃbhārān nivapaty ūṣasikatavarjam //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 1.8 ūṣān nivapati /
TB, 1, 1, 3, 1.10 yad ūṣāḥ //
TB, 1, 1, 3, 2.4 yad ūṣāḥ /
TB, 1, 1, 3, 2.10 ta ūṣā abhavan //
TB, 1, 1, 3, 3.4 ūṣān nivapann ado dhyāyet /
TB, 1, 2, 1, 2.3 ūṣān kṛṣṇam avatu kṛṣṇam ūṣāḥ /
Taittirīyasaṃhitā
TS, 5, 2, 3, 15.1 ūṣān nivapati //
TS, 5, 2, 3, 16.1 puṣṭir vā eṣā prajananaṃ yad ūṣāḥ //
TS, 5, 2, 3, 19.1 saṃjñānaṃ hy etat paśūnāṃ yad ūṣāḥ //
TS, 5, 2, 3, 22.1 yad amuṣyā yajñiyam āsīt tad asyām adadhāt ta ūṣā abhavan //
TS, 5, 2, 3, 24.1 ūṣān nivapann ado dhyāyet //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 3.1 valmīkavapāṃ nyupyoṣān nivapsyan dhyāyati yad adaś candramasi kṛṣṇaṃ tad ihāstv iti //
VārŚS, 2, 1, 4, 10.1 saṃjñānam asīty ūṣān nyupya vyūhati //
VārŚS, 2, 1, 5, 21.1 saṃjñānam asīty ūṣān nyupyāpyāyasva /
VārŚS, 3, 1, 1, 34.0 saptadaśoṣapuṭān aśvatthaparṇeṣūpanaddhāṃś caturaś caturaḥ pañcaikasmin //
VārŚS, 3, 1, 2, 17.0 annāya tvā vājāya tveti viśa ūṣapuṭair yajamānam arpayanti purastāt pratyañcam //
Āpastambaśrautasūtra
ĀpŚS, 16, 14, 2.1 saṃjñānam ity ūṣān //
ĀpŚS, 16, 14, 4.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 18, 5, 16.1 tam āśvatthair āsapuṭair ūṣapuṭair ubhayair vā vaiśyāḥ pratidiśam arpayanti /
ĀpŚS, 19, 11, 7.2 saṃjñānam ity ūṣān //
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 6.1 athoṣānt saṃbharati /
ŚBM, 2, 1, 1, 6.9 tasmād ūṣānt saṃbharati //
ŚBM, 5, 2, 1, 16.1 athainam ūṣapuṭair anūdasyanti /
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 13, 8, 1, 14.2 reto vā ūṣāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 107.0 ūṣasuṣimuṣkamadho raḥ //
Manusmṛti
ManuS, 5, 120.1 kauśeyāvikayor ūṣaiḥ kutapānām ariṣṭakaiḥ /
Amarakośa
AKośa, 2, 5.2 urvarā sarvasasyāḍhyā syādūṣaḥ kṣāramṛttikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 10, 63.2 viḍakācoṣalavaṇasvarjikāyāvaśūkajān //
AHS, Cikitsitasthāna, 22, 40.2 uṣṇaiḥ ploṣoṣarugrāgasvedāvadaraṇodbhavaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 322.1 yavakṣārasvarjikākṣāroṣakṣārapākimaṭaṅkaṇakṣāraprabhṛtayaḥ /
Su, Sū., 46, 324.1 uṣṇo 'nilaghnaḥ prakledī coṣakṣāro balāpahaḥ /
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Trikāṇḍaśeṣa
TriKŚ, 2, 6.1 uṣaras tūṣavān ūṣo brahmāvartastapovaṭaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇusmṛti
ViSmṛ, 23, 19.1 ūṣaiḥ kauśeyāvikayoḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 99.2 ūṣo niḥsārakaḥ siṃho mūtravṛddhikaraḥ smṛtaḥ //
Rasakāmadhenu
RKDh, 1, 5, 85.0 rūkma coraṃ khagaṃ nāgaṃ coraṃ rādhoṣamākṣikam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 17, 11.0 yūpaṃ rohantam ūṣapuṭair arpayanti //