Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 44.2 bhajet sādhāraṇaṃ sarvam ūṣmaṇas tejanaṃ ca yat //
AHS, Sū., 6, 30.2 sudhautaḥ prasrutaḥ svinno 'tyaktoṣmā caudano laghuḥ //
AHS, Sū., 7, 4.1 mayūrakaṇṭhatulyoṣmā mohamūrchāprasekakṛt /
AHS, Sū., 11, 2.2 anugṛhṇāty avikṛtaḥ pittaṃ paktyūṣmadarśanaiḥ //
AHS, Sū., 12, 51.2 karmāṇi vāyoḥ pittasya dāharāgoṣmapākitāḥ //
AHS, Sū., 13, 17.1 vyāyāmād ūṣmaṇas taikṣṇyād ahitācaraṇād api /
AHS, Sū., 13, 25.1 ūṣmaṇo 'lpabalatvena dhātum ādyam apācitam /
AHS, Sū., 17, 1.1 svedas tāpopanāhoṣmadravabhedāc caturvidhaḥ /
AHS, Sū., 17, 6.1 ūṣmā tūtkārikāloṣṭakapālopalapāṃsubhiḥ /
AHS, Sū., 28, 43.2 ūṣmaṇā prāyaśaḥ śalyaṃ dehajena vilīyate //
AHS, Sū., 29, 2.2 śopho 'lpo 'lpoṣmaruk sāmaḥ savarṇaḥ kaṭhinaḥ sthiraḥ //
AHS, Śār., 3, 9.2 dhātvāśayāntarakledo vipakvaḥ svaṃ svam ūṣmaṇā //
AHS, Śār., 3, 49.2 doṣadhātumalādīnām ūṣmety ātreyaśāsanam //
AHS, Śār., 3, 59.1 bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ /
AHS, Śār., 5, 26.1 satatoṣmasu gātreṣu śaityaṃ yasyopalakṣyate /
AHS, Śār., 5, 28.1 urasyūṣmā bhaved yasya jaṭhare cātiśītatā /
AHS, Śār., 5, 121.2 ūrdhvaśvāsaṃ gatoṣmāṇaṃ śūlopahatavaṅkṣaṇam //
AHS, Nidānasthāna, 2, 10.2 āgamāpagamakṣobhamṛdutāvedanoṣmaṇām //
AHS, Nidānasthāna, 2, 60.1 malaṃ jvaroṣmā dhātūn vā sa śīghraṃ kṣapayet tataḥ /
AHS, Nidānasthāna, 5, 19.2 srotomukheṣu ruddheṣu dhātūṣmasvalpakeṣu ca //
AHS, Nidānasthāna, 5, 55.2 ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryāt pittajaiva sā //
AHS, Nidānasthāna, 7, 36.2 soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ //
AHS, Nidānasthāna, 11, 11.2 kṣatoṣmā vāyuvikṣiptaḥ saraktaṃ pittam īrayan //
AHS, Nidānasthāna, 11, 24.2 pakvodumbarasaṃkāśaḥ pittād dāhoṣmapākavān //
AHS, Nidānasthāna, 11, 45.2 dūyate dīpyate soṣmā svasthānaṃ dahatīva ca //
AHS, Nidānasthāna, 13, 39.2 bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ //
AHS, Nidānasthāna, 13, 63.2 gambhīrapākaḥ prājyoṣmā spṛṣṭaḥ klinno 'vadīryate //
AHS, Nidānasthāna, 16, 15.2 sparśākṣamatvaṃ rug rāgaḥ śophaḥ pāko bhṛśoṣmatā //
AHS, Nidānasthāna, 16, 44.2 samāna ūṣmopahatiratisvedo 'ratiḥ satṛṭ //
AHS, Cikitsitasthāna, 1, 16.2 ūṣmā pittād ṛte nāsti jvaro nāstyūṣmaṇā vinā //
AHS, Cikitsitasthāna, 1, 16.2 ūṣmā pittād ṛte nāsti jvaro nāstyūṣmaṇā vinā //
AHS, Cikitsitasthāna, 1, 80.1 śleṣmakṣayavivṛddhoṣmā balavān analas tadā /
AHS, Cikitsitasthāna, 1, 87.2 viparītaṃ jvaroṣmāṇaṃ jayet pittaṃ ca śaityataḥ //
AHS, Cikitsitasthāna, 3, 111.2 ākrāmatyanilaṃ pītam ūṣmāṇaṃ niruṇaddhi ca //
AHS, Cikitsitasthāna, 7, 32.1 tvacaṃ prāptaśca pānoṣmā pittaraktābhimūrchitaḥ /
AHS, Cikitsitasthāna, 8, 144.4 etan māsena jātaṃ janayati paramām ūṣmaṇaḥ paktiśaktiṃ /
AHS, Cikitsitasthāna, 9, 81.1 kaṭvaṅgatvagghṛtayutā sveditā saliloṣmaṇā /
AHS, Kalpasiddhisthāna, 1, 38.2 te sukhāmbho'nupānāḥ syuḥ pittoṣmasahite kaphe //
AHS, Utt., 12, 27.1 tridoṣaraktasaṃpṛkto yātyūṣmordhvaṃ tato 'kṣiṇi /
AHS, Utt., 23, 29.1 śokaśramakrodhakṛtaḥ śarīroṣmā śirogataḥ /
AHS, Utt., 25, 8.2 kṣārokṣitakṣatasamavyatho rāgoṣmapākavān //
AHS, Utt., 25, 56.2 sāsrapittaviṣāgantugambhīrān soṣmaṇo vraṇān //
AHS, Utt., 26, 7.1 kṣatoṣmaṇo nigrahārthaṃ tatkālaṃ visṛtasya ca /
AHS, Utt., 28, 8.2 rāgiṇī tanurūṣmāḍhyā jvaradhūmāyanānvitā //
AHS, Utt., 32, 12.1 cipyaṃ śuddhyā jitoṣmāṇaṃ sādhayecchastrakarmaṇā /
AHS, Utt., 36, 51.1 śoṇitaṃ srutaśeṣaṃ ca pravilīnaṃ viṣoṣmaṇā /
AHS, Utt., 37, 49.1 bhṛśoṣmā raktapītābhaḥ kledī drākṣāphalopamaḥ /