Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryaśataka
Tantrākhyāyikā
Viṣṇusmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Paramānandīyanāmamālā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 2, 4, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya tāni vyañjanāni taccharīraṃ yo ghoṣaḥ sa ātmā ya ūṣmāṇaḥ sa prāṇaḥ //
AĀ, 2, 3, 6, 17.0 akāro vai sarvā vāk saiṣā sparśoṣmabhir vyajyamānā bahvī nānārūpā bhavati //
Aitareyabrāhmaṇa
AB, 2, 6, 14.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antar evoṣmāṇaṃ vārayadhvād iti paśuṣv eva tat prāṇān dadhāti //
Atharvaveda (Paippalāda)
AVP, 4, 24, 1.1 apaś ca rapaś coṣmā ca bāṣpaś ca /
Atharvaveda (Śaunaka)
AVŚ, 6, 18, 3.2 tatas ta īrṣyāṃ muñcāmi nir ūṣmāṇaṃ dṛter iva //
Bhāradvājagṛhyasūtra
BhārGS, 2, 13, 2.1 oṣmaṇo vyāvṛta upāste //
BhārGS, 2, 13, 3.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte vā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 3.1 oṣmaṇo vyāvṛta upāste //
BhārŚS, 1, 9, 4.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte vā amīmadanta pitaraḥ somyā iti //
BhārŚS, 7, 18, 5.1 svāhoṣmaṇo 'vyathiṣyai ity uṣmāṇam udyantam abhimantrayate //
BhārŚS, 7, 20, 2.0 athainām etenaiva pārśvenāpidadhāti svāhoṣmaṇo 'vyathiṣyai iti //
Chāndogyopaniṣad
ChU, 2, 22, 3.2 sarva ūṣmāṇaḥ prajāpater ātmānaḥ /
ChU, 2, 22, 4.1 atha yady enam ūṣmasūpālabheta /
ChU, 2, 22, 5.2 sarva ūṣmāṇo 'grastā anirastā vivṛtā vaktavyāḥ prajāpater ātmānaṃ paridadānīti /
Kauśikasūtra
KauśS, 7, 8, 27.0 edho 'sīty ūṣmabhakṣaṃ bhakṣayaty ā nidhanāt //
KauśS, 11, 5, 7.1 tad udgatoṣmahartāro dāsā bhuñjate //
KauśS, 11, 10, 2.1 yaccarusthālyām odanāvaśiṣṭaṃ bhavati tasyoṣmabhakṣaṃ bhakṣayitvā brāhmaṇāya dadyāt //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 43.0 ūṣmaṇā śṛto bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 17, 1.6 vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo 'vyathiṣe 'pām oṣadhīnāṃ rasaḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
Vaitānasūtra
VaitS, 2, 1, 16.2 nāsikyenoṣmaṇāsyena vā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 18.2 reḍ asy agniṣ ṭvā śrīṇātv āpas tvā samariṇan vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo vyathiṣat /
Āpastambaśrautasūtra
ĀpŚS, 7, 23, 9.0 svāhoṣmaṇo 'vyathiṣyā ity udyantam ūṣmāṇam anumantrayate //
ĀpŚS, 7, 23, 9.0 svāhoṣmaṇo 'vyathiṣyā ity udyantam ūṣmāṇam anumantrayate //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 23.1 ūṣmaṇo vyathiṣaditi /
ŚBM, 3, 8, 3, 23.2 eṣa vā ūṣmaitasmā u hi gṛhṇāti tasmād āhoṣmaṇo vyathiṣad ity athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 3, 8, 3, 23.2 eṣa vā ūṣmaitasmā u hi gṛhṇāti tasmād āhoṣmaṇo vyathiṣad ity athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 3.0 tasyaitasyātmanaḥ prāṇa ūṣmarūpam asthīni sparśarūpaṃ majjānaḥ svararūpaṃ māṃsaṃ lohitam ityetaccaturtham akṣararūpam iti //
ŚāṅkhĀ, 8, 2, 3.0 trīṇi ṣaṣṭiśatānyūṣmaṇām //
ŚāṅkhĀ, 8, 2, 6.0 yān ūṣmaṇo rātrayastāḥ //
ŚāṅkhĀ, 8, 2, 10.0 yān ūṣmaṇo 'dhidaivatam avocāma majjānas te 'dhyātmam //
ŚāṅkhĀ, 8, 8, 1.0 pṛthivyā rūpaṃ sparśā antarikṣasyoṣmāṇo divaḥ svarāḥ //
ŚāṅkhĀ, 8, 8, 2.0 agne rūpaṃ sparśā vāyor ūṣmāṇa ādityasya svarāḥ //
ŚāṅkhĀ, 8, 8, 3.0 ṛgvedasya rūpaṃ sparśā yajurvedasyoṣmāṇaḥ sāmavedasya svarāḥ //
ŚāṅkhĀ, 8, 8, 4.0 rathantarasya rūpaṃ sparśā vāmadevyasyoṣmāṇo bṛhataḥ svarāḥ //
ŚāṅkhĀ, 8, 8, 5.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇo manasaḥ svarāḥ //
ŚāṅkhĀ, 8, 8, 6.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇa udānasya svarāḥ svarā iti punardattaḥ //
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 18, 3.1 ūṣmopasnehakrimibhir upahanyamānam anyathā sthāpayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 16.0 bāṣpoṣmabhyām udvamane //
Carakasaṃhitā
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 58.1 pāṣāṇān voṣmaṇā tena tatsthaḥ svidyati nā sukham /
Ca, Sū., 17, 116.1 pittādevoṣmaṇaḥ paktirnarāṇāmupajāyate /
Ca, Sū., 18, 50.1 darśanaṃ paktirūṣmā ca kṣuttṛṣṇā dehamārdavam /
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 31.1 vyāyāmād ūṣmaṇas taikṣṇyāddhitasyānavacāraṇāt /
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Vim., 1, 25.3 mātrāvadaśnīyāt mātrāvaddhi bhuktaṃ vātapittakaphān apīḍayad āyur eva vivardhayati kevalaṃ sukhaṃ gudam anuparyeti na coṣmāṇamupahanti avyathaṃ ca paripākameti tasmānmātrāvad aśnīyāt /
Ca, Śār., 6, 14.2 tadyathoṣmā vāyuḥ kledaḥ snehaḥ kālaḥ samayogaśceti //
Ca, Śār., 6, 15.2 tadyathā ūṣmā pacati vāyurapakarṣati kledaḥ śaithilyamāpādayati sneho mārdavaṃ janayati kālaḥ paryāptim abhinirvartayati samayogastveṣāṃ pariṇāmadhātusāmyakaraḥ sampadyate //
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 9, 13.1 ūrdhvaśvāsaṃ gatoṣmāṇaṃ śūlopahatavaṅkṣaṇam /
Ca, Indr., 9, 20.1 pittamūṣmānugaṃ yasya śaṅkhau prāpya vimūrchati /
Ca, Indr., 12, 51.1 ūṣmāṇaḥ pralayaṃ yānti viśleṣaṃ yānti sandhayaḥ /
Ca, Cik., 1, 58.1 yathoktaguṇānām āmalakānāṃ sahasraṃ piṣṭasvedanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet /
Ca, Cik., 3, 270.1 cārūpacitagātryaśca taruṇyo yauvanoṣmaṇā /
Ca, Cik., 3, 273.1 vikṣipyāmāśayoṣmāṇaṃ yasmādgatvā rasaṃ nṛṇām /
Ca, Cik., 3, 275.1 paktisthānāttathā doṣairūṣmā kṣipto bahirnṛṇām /
Ca, Cik., 3, 282.1 paripākaṃ na saptāhenāpi yāti mṛdūṣmaṇām /
Ca, Cik., 4, 8.1 tasyoṣmaṇā dravo dhāturdhātordhātoḥ prasicyate /
Mahābhārata
MBh, 3, 36, 13.2 so 'yam ātmajam ūṣmāṇaṃ mahāhastīva yacchati //
MBh, 3, 66, 8.2 lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā //
MBh, 3, 203, 22.2 ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām //
MBh, 3, 211, 4.1 ūṣmā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate /
MBh, 3, 211, 4.1 ūṣmā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate /
MBh, 7, 74, 50.2 ekasthair bahubhiḥ kruddhair ūṣmeva samajāyata //
MBh, 8, 33, 26.1 tataḥ śaramahājvālo vīryoṣmā karṇapāvakaḥ /
MBh, 12, 177, 4.1 ceṣṭā vayūḥ kham ākāśam ūṣmāgniḥ salilaṃ dravaḥ /
MBh, 12, 177, 11.1 ūṣmato glānaparṇānāṃ tvak phalaṃ puṣpam eva ca /
MBh, 12, 177, 21.1 tejo 'gniśca tathā krodhaścakṣur ūṣmā tathaiva ca /
MBh, 12, 178, 12.2 ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām //
MBh, 12, 179, 2.1 yadyūṣmabhāva āgneyo vahninā pacyate yadi /
MBh, 12, 179, 3.2 vāyur eva jahātyenam ūṣmabhāvaśca naśyati //
MBh, 12, 180, 21.1 yadā na rūpaṃ na sparśo noṣmabhāvaśca pāvake /
MBh, 12, 212, 8.1 ākāśaṃ vāyur ūṣmā ca sneho yaccāpi pārthivam /
MBh, 12, 212, 8.3 jñānam ūṣmā ca vāyuśca trividhaḥ karmasaṃgrahaḥ //
MBh, 12, 267, 30.3 ūṣmaṇā saha viṃśo vā saṃghātaḥ pāñcabhautikaḥ //
MBh, 12, 300, 9.2 ūṣmāṇaṃ sarvabhūtānāṃ saptārciṣam athāñjasā //
MBh, 12, 315, 36.1 prerayatyabhrasaṃghātān dhūmajāṃścoṣmajāṃśca yaḥ /
MBh, 12, 329, 48.3 tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ /
MBh, 12, 333, 15.1 ātmagātroṣmasambhūtaiḥ snehagarbhaistilair api /
MBh, 14, 17, 15.1 ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ /
MBh, 14, 17, 16.1 atyarthaṃ balavān ūṣmā śarīre parikopitaḥ /
MBh, 14, 72, 10.1 teṣām anyonyasaṃmardād ūṣmeva samajāyata /
Manusmṛti
ManuS, 1, 45.2 ūṣmaṇaś copajāyante yac cānyat kiṃcid īdṛśam //
ManuS, 9, 227.2 dhanoṣmaṇā pacyamānās tān niḥsvān kārayen nṛpaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 44.2 bhajet sādhāraṇaṃ sarvam ūṣmaṇas tejanaṃ ca yat //
AHS, Sū., 6, 30.2 sudhautaḥ prasrutaḥ svinno 'tyaktoṣmā caudano laghuḥ //
AHS, Sū., 7, 4.1 mayūrakaṇṭhatulyoṣmā mohamūrchāprasekakṛt /
AHS, Sū., 11, 2.2 anugṛhṇāty avikṛtaḥ pittaṃ paktyūṣmadarśanaiḥ //
AHS, Sū., 12, 51.2 karmāṇi vāyoḥ pittasya dāharāgoṣmapākitāḥ //
AHS, Sū., 13, 17.1 vyāyāmād ūṣmaṇas taikṣṇyād ahitācaraṇād api /
AHS, Sū., 13, 25.1 ūṣmaṇo 'lpabalatvena dhātum ādyam apācitam /
AHS, Sū., 17, 1.1 svedas tāpopanāhoṣmadravabhedāc caturvidhaḥ /
AHS, Sū., 17, 6.1 ūṣmā tūtkārikāloṣṭakapālopalapāṃsubhiḥ /
AHS, Sū., 28, 43.2 ūṣmaṇā prāyaśaḥ śalyaṃ dehajena vilīyate //
AHS, Sū., 29, 2.2 śopho 'lpo 'lpoṣmaruk sāmaḥ savarṇaḥ kaṭhinaḥ sthiraḥ //
AHS, Śār., 3, 9.2 dhātvāśayāntarakledo vipakvaḥ svaṃ svam ūṣmaṇā //
AHS, Śār., 3, 49.2 doṣadhātumalādīnām ūṣmety ātreyaśāsanam //
AHS, Śār., 3, 59.1 bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ /
AHS, Śār., 5, 26.1 satatoṣmasu gātreṣu śaityaṃ yasyopalakṣyate /
AHS, Śār., 5, 28.1 urasyūṣmā bhaved yasya jaṭhare cātiśītatā /
AHS, Śār., 5, 121.2 ūrdhvaśvāsaṃ gatoṣmāṇaṃ śūlopahatavaṅkṣaṇam //
AHS, Nidānasthāna, 2, 10.2 āgamāpagamakṣobhamṛdutāvedanoṣmaṇām //
AHS, Nidānasthāna, 2, 60.1 malaṃ jvaroṣmā dhātūn vā sa śīghraṃ kṣapayet tataḥ /
AHS, Nidānasthāna, 5, 19.2 srotomukheṣu ruddheṣu dhātūṣmasvalpakeṣu ca //
AHS, Nidānasthāna, 5, 55.2 ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryāt pittajaiva sā //
AHS, Nidānasthāna, 7, 36.2 soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ //
AHS, Nidānasthāna, 11, 11.2 kṣatoṣmā vāyuvikṣiptaḥ saraktaṃ pittam īrayan //
AHS, Nidānasthāna, 11, 24.2 pakvodumbarasaṃkāśaḥ pittād dāhoṣmapākavān //
AHS, Nidānasthāna, 11, 45.2 dūyate dīpyate soṣmā svasthānaṃ dahatīva ca //
AHS, Nidānasthāna, 13, 39.2 bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ //
AHS, Nidānasthāna, 13, 63.2 gambhīrapākaḥ prājyoṣmā spṛṣṭaḥ klinno 'vadīryate //
AHS, Nidānasthāna, 16, 15.2 sparśākṣamatvaṃ rug rāgaḥ śophaḥ pāko bhṛśoṣmatā //
AHS, Nidānasthāna, 16, 44.2 samāna ūṣmopahatiratisvedo 'ratiḥ satṛṭ //
AHS, Cikitsitasthāna, 1, 16.2 ūṣmā pittād ṛte nāsti jvaro nāstyūṣmaṇā vinā //
AHS, Cikitsitasthāna, 1, 16.2 ūṣmā pittād ṛte nāsti jvaro nāstyūṣmaṇā vinā //
AHS, Cikitsitasthāna, 1, 80.1 śleṣmakṣayavivṛddhoṣmā balavān analas tadā /
AHS, Cikitsitasthāna, 1, 87.2 viparītaṃ jvaroṣmāṇaṃ jayet pittaṃ ca śaityataḥ //
AHS, Cikitsitasthāna, 3, 111.2 ākrāmatyanilaṃ pītam ūṣmāṇaṃ niruṇaddhi ca //
AHS, Cikitsitasthāna, 7, 32.1 tvacaṃ prāptaśca pānoṣmā pittaraktābhimūrchitaḥ /
AHS, Cikitsitasthāna, 8, 144.4 etan māsena jātaṃ janayati paramām ūṣmaṇaḥ paktiśaktiṃ /
AHS, Cikitsitasthāna, 9, 81.1 kaṭvaṅgatvagghṛtayutā sveditā saliloṣmaṇā /
AHS, Kalpasiddhisthāna, 1, 38.2 te sukhāmbho'nupānāḥ syuḥ pittoṣmasahite kaphe //
AHS, Utt., 12, 27.1 tridoṣaraktasaṃpṛkto yātyūṣmordhvaṃ tato 'kṣiṇi /
AHS, Utt., 23, 29.1 śokaśramakrodhakṛtaḥ śarīroṣmā śirogataḥ /
AHS, Utt., 25, 8.2 kṣārokṣitakṣatasamavyatho rāgoṣmapākavān //
AHS, Utt., 25, 56.2 sāsrapittaviṣāgantugambhīrān soṣmaṇo vraṇān //
AHS, Utt., 26, 7.1 kṣatoṣmaṇo nigrahārthaṃ tatkālaṃ visṛtasya ca /
AHS, Utt., 28, 8.2 rāgiṇī tanurūṣmāḍhyā jvaradhūmāyanānvitā //
AHS, Utt., 32, 12.1 cipyaṃ śuddhyā jitoṣmāṇaṃ sādhayecchastrakarmaṇā /
AHS, Utt., 36, 51.1 śoṇitaṃ srutaśeṣaṃ ca pravilīnaṃ viṣoṣmaṇā /
AHS, Utt., 37, 49.1 bhṛśoṣmā raktapītābhaḥ kledī drākṣāphalopamaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.5 śleṣmaṇi cāntarnigūḍhe stabdhe bahiḥ śītopacārastatpīḍitasyoṣmaṇo 'ntaḥpraveśena kaphavilayanāyeti /
Bhallaṭaśataka
BhallŚ, 1, 54.1 āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ /
Bodhicaryāvatāra
BoCA, 3, 30.2 jagatkleśoṣmaśamana uditaścittacandramāḥ //
BoCA, 9, 60.1 nāhaṃ māṃsaṃ na ca snāyurnoṣmā vāyurahaṃ na ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 344.2 velākulena yāmi sma dhīradhīr draviṇoṣmaṇā //
Daśakumāracarita
DKCar, 2, 2, 125.1 tathā hi stabdhaśyāvamaṅgam ruddhā dṛṣṭiḥ śānta evoṣmā //
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Divyāvadāna
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 23.2 tapātyaye vāribhir ukṣitā navair bhuvā sahoṣmāṇam amuñcad ūrdhvagam //
KumSaṃ, 5, 46.1 niveditaṃ niśvasitena soṣmaṇā manas tu me saṃśayam eva gāhate /
KumSaṃ, 8, 41.2 bhānum agniparikīrṇatejasaṃ saṃstuvanti kiraṇoṣmapāyinaḥ //
Matsyapurāṇa
MPur, 2, 7.1 ākāśamūṣmaṇā taptaṃ bhaviṣyati paraṃtapa /
MPur, 128, 11.1 udite tu punaḥ sūrye ūṣmāgnestu samāviśat /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 33, 6.0 ūṣmavadavasthitasya karmaṇaścyutihetoḥ kṣapaṇārthaṃ satatam anusmartavyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 21.0 yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti //
Suśrutasaṃhitā
Su, Sū., 12, 24.2 pittavidradhivaccainaṃ saṃtatoṣmāṇam ācaret //
Su, Sū., 15, 4.2 rāgapaktyojastejomedhoṣmakṛtpittaṃ pañcadhā pravibhaktamagnikarmaṇānugrahaṃ karoti /
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 18, 12.1 na cālepaṃ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇas tadanirgamād vikārapravṛttir iti //
Su, Sū., 18, 15.1 ūṣmāṇaṃ vedanāṃ dāhaṃ ghanatvājjanayet sa hi /
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 35, 43.2 samāḥ sādhāraṇe yasmācchītavarṣoṣmamārutāḥ /
Su, Sū., 44, 12.2 āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca //
Su, Sū., 44, 32.2 śālitaṇḍulacūrṇaṃ ca tatkaṣāyoṣmasādhitam //
Su, Nid., 3, 27.1 tadvadbalāsaṃ bastisthamūṣmā saṃhanti sānilaḥ /
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 9, 12.1 kṣatoṣmā vāyuvisṛtaḥ saraktaṃ pittamīrayet /
Su, Nid., 9, 36.1 asthi majjoṣmaṇā tena śīryate dahyamānavat /
Su, Nid., 13, 38.1 krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ /
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 4, 28.2 yathārtham ūṣmaṇā yukto vāyuḥ srotāṃsi dārayet //
Su, Śār., 4, 59.1 ūṣmaṇā sahitaścāpi dārayatyasya mārutaḥ /
Su, Śār., 10, 47.2 noṣmamārutavarṣeṣu rajodhūmodakeṣu ca //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 130.1 kṣatoṣmaṇo nigrahārthaṃ saṃdhānārthaṃ tathaiva ca /
Su, Cik., 2, 27.2 tatroṣmaṇo nigrahārthaṃ tathā dāhaprapākayoḥ //
Su, Cik., 32, 5.2 māṃsarasapayodadhisnehadhānyāmlavātaharapatrabhaṅgakvāthapūrṇāṃ vā kumbhīmanutaptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt /
Su, Cik., 32, 11.1 kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet //
Su, Utt., 39, 16.2 duṣṭāḥ svahetubhir doṣāḥ prāpyāmāśayamūṣmaṇā //
Su, Utt., 39, 18.1 nirasya bahirūṣmāṇaṃ paktisthānācca kevalam /
Su, Utt., 39, 85.2 ūṣmāntardāhavikṣepau glāniḥ syānmāṃsage jvare //
Su, Utt., 40, 21.2 gude pakve gatoṣmāṇamatīsārakiṇaṃ tyajet //
Su, Utt., 47, 19.2 ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ śleṣmādhikatvamaruciṃ malamūtrasaṅgam //
Su, Utt., 47, 54.2 tvacaṃ prāptastu pānoṣmā pittaraktābhimūrchitaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.10 yathā dhūmoṣmajalanīhāraparamāṇavo gaganagatā nopalabhyante /
SKBh zu SāṃKār, 8.2, 1.4 yathākāśe dhūmoṣmajalanīhāraparamāṇavaḥ santo'pi nopalabhyante /
Sūryaśataka
SūryaŚ, 1, 3.2 niṣparyāyaṃ pravṛttāstribhuvanabhavanaprāṅgaṇe pāntu yuṣmān ūṣmāṇaṃ saṃtatādhvaśramajamiva bhṛśaṃ bibhrato bradhnapādāḥ //
SūryaŚ, 1, 14.1 āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śoṣiṇaḥ svoṣmaṇeva grīṣme dāvāgnitaptā iva rasamasakṛdye dharitryā dhayanti /
Tantrākhyāyikā
TAkhy, 2, 165.2 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva śete hakāra iva saṃkucitākhilāṅgaḥ //
Viṣṇusmṛti
ViSmṛ, 81, 21.1 yāvad ūṣmā bhavatyanne yāvad aśnanti vāgyatāḥ /
Śatakatraya
ŚTr, 1, 40.2 arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena so 'pyanya eva bhavatīti vicitram etat //
Śikṣāsamuccaya
ŚiSam, 1, 10.2 āryajayoṣmāyatanavimokṣe //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 9.1 payodharaiḥ kuṅkumarāgapiñjaraiḥ sukhopasevyairnavayauvanoṣmabhiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 30.2 yānty ūṣmaṇā maharlokāj janaṃ bhṛgvādayo 'rditāḥ //
BhāgPur, 3, 12, 47.1 ūṣmāṇam indriyāṇy āhur antaḥsthā balam ātmanaḥ /
BhāgPur, 11, 21, 39.2 oṃkārād vyañjitasparśasvaroṣmāntasthabhūṣitām //
Bhāratamañjarī
BhāMañj, 1, 1291.1 ugrabhīmoṣmasaṃtaptamugrasene śvasatyalam /
BhāMañj, 1, 1371.2 ākhaṇḍalojjhitā vṛṣṭiḥ śaśāma dahanoṣmaṇā //
BhāMañj, 7, 12.2 śauryoṣmaṇā pratigataḥ pratāpa iva piṇḍitaḥ //
BhāMañj, 7, 83.1 etā āyāntu vaiklavyaṃ matpratāpoṣmaṇā diśaḥ /
BhāMañj, 13, 993.2 aṣṭādaśātmakaḥ soṣmā saṃgataḥ pāñcabhautikaḥ //
BhāMañj, 14, 61.2 nirdhūtasya yathā vahnerūṣmā vyomni prasarpati //
Garuḍapurāṇa
GarPur, 1, 15, 70.1 saṃvinmedhā ca kālaśca ūṣmā varṣā matistathā /
GarPur, 1, 156, 37.1 soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ /
GarPur, 1, 160, 25.1 pakvodumbarasaṅkāśaḥ pittāddāhoṣmapākavān /
GarPur, 1, 162, 37.2 bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ //
GarPur, 1, 163, 20.2 gambhīrapākaḥ prāyoṣmaspṛṣṭaḥ klinno 'vadīryate //
GarPur, 1, 167, 15.2 sparśāsahatvaṃ rugrāvaḥ śoṣaḥ pāko bhṛśoṣmatā //
GarPur, 1, 167, 42.1 samāna ūṣmopahatiḥ sasvedoparatiḥ sutṛṭ /
GarPur, 1, 168, 10.1 dāhoṣmapādasaṃkledakoparāgapariśramāḥ /
Hitopadeśa
Hitop, 1, 123.3 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva anyaḥ kṣaṇena bhavatīti vicitram etat //
Kathāsaritsāgara
KSS, 3, 4, 71.2 nyavartantātapatrāṇi rājñāmapagatoṣmaṇām //
KSS, 3, 6, 80.1 gatvā ca svoṣmaṇā so 'gnir nivārya suratācchivam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 30.1, 4.0 vātādīnāṃ pūrvoddhṛtānnapānauṣadhibhir kauśeyaṃ śukrabāhulyāt ācāryā ūṣmā prabhṛtīti garbhe sthitam //
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 pañcoṣmāṇaḥ śabdādiṣu vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya tapojñānabāhulyād svaprabhāvotkarṣād daivabalapravṛttā suratalakṣaṇavyāyāmajoṣmavidrutam vātena sahātulyabalatāṃ iti pūrvoktā iti vaiṣamyaṃ guruṇodīritam upodayavākyatvācca //
NiSaṃ zu Su, Sū., 1, 3.1, 5.0 pañcoṣmāṇaḥ śabdādiṣu vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya tapojñānabāhulyād svaprabhāvotkarṣād daivabalapravṛttā suratalakṣaṇavyāyāmajoṣmavidrutam vātena sahātulyabalatāṃ iti pūrvoktā iti vaiṣamyaṃ guruṇodīritam upodayavākyatvācca //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 11.2 bāṣpe ūṣmāpyatho vahnijihvā kīlā śikhārciṣaḥ //
Rasaratnasamuccaya
RRS, 1, 19.2 nijastrīṇāṃ niṣevante kucoṣmāṇaṃ nirantaram //
RRS, 1, 20.2 uddāmahimaruddhoṣmā na śītāṃśorvibhidyate //
Rasendracintāmaṇi
RCint, 1, 7.2 gotrāṇyeṣām asmadīyaśramoṣmā bhasmīkurvannāyugaṃ bobhavītu //
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
Rājanighaṇṭu
RājNigh, 2, 37.1 yatkāṭhinye sā kṣitiryodbhavo 'mbhastejastūṣmā vardhate yat sa vātaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 12.0 ūṣmāṇam auṣṇyaṃ bhṛśaṃ bibhrato'tyarthaṃ dadhataḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 18.0 anyo hi yaḥ pānthastasya pādā ūṣmāṇameva bibhrati dadhati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 13.0 śoṣiṇaḥ svoṣmaṇeva //
Tantrāloka
TĀ, 3, 164.2 tadeva svoṣmaṇā svātmasvātantryapreraṇātmanā //
TĀ, 3, 179.1 etadvarṇacatuṣkasya svoṣmaṇābhāsanāvaśāt /
TĀ, 3, 179.2 ūṣmeti kathitaṃ nāma bhairaveṇāmalātmanā //
Ānandakanda
ĀK, 1, 6, 13.1 kuryāt tasyoṣmaṇā gātraṃ svinnaṃ dvighaṭikāvadhi /
ĀK, 1, 19, 76.2 pādābhyāṃ mardanenoṣmavārisnānena taṃ haret //
ĀK, 1, 19, 190.1 pañcoṣmāṇaḥ pārthivādīn annānanu pacanti ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 32.2, 2.0 tatra vyāyāmakṣobhāt koṣṭhaṃ parityajya śākhāṃ malā yānti ūṣmaṇo vahnestīkṣṇatvād vilāyitā doṣāḥ śākhāṃ yānti hitasyānavacāraṇayāhitasevayātisevayātimātravṛddho doṣo jalāpūravad vṛddhaḥ svasthānamāplāvya sthānāntaraṃ yātīti yuktam //
ĀVDīp zu Ca, Nid., 1, 7, 4.2 ūṣmā pittādṛte nāsti jvaro nāstyūṣmaṇā vinā /
ĀVDīp zu Ca, Nid., 1, 7, 4.2 ūṣmā pittādṛte nāsti jvaro nāstyūṣmaṇā vinā /
ĀVDīp zu Ca, Vim., 1, 25.3, 4.0 ūṣmāṇaṃ vahnim //
ĀVDīp zu Ca, Cik., 22, 15.2, 5.0 anyatrāpyuktaṃ darśanapaktirūṣmā ca kṣuttṛṣṇā dehamārdavam //
Kokilasaṃdeśa
KokSam, 1, 37.1 tatratyānāṃ ruciracikuranyastasaugandhikānāṃ tāruṇyoṣmāñcitakucataṭīvitruṭatkañcukānām /
Mugdhāvabodhinī
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
Uḍḍāmareśvaratantra
UḍḍT, 15, 3.1 purāṇaśuṣkagomayaṃ yadā jale pātayet tadā bhīmoṣmaṇā tasmād budbudam utpadyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 4.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antarā ivoṣmāṇaṃ vārayadhvāt //
ŚāṅkhŚS, 6, 1, 6.0 barhiś cakṣuḥ śrotraṃ prāṇo 'sus tvaṅnābhir ūṣmā jñātināmāni śyenaṃ śalā kaśyapā kavaṣā srekaparṇovadhyagoham asneti yathāsamāmnātam //