Occurrences

Gautamadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Amarakośa
Kāmasūtra
Kūrmapurāṇa
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Rasakāmadhenu

Gautamadharmasūtra
GautDhS, 3, 10, 46.1 anājñāte daśāvaraiḥ śiṣṭair ūhavidbhir alubdhaiḥ praśastaṃ kāryam //
Arthaśāstra
ArthaŚ, 1, 5, 5.1 śuśrūṣāśravaṇagrahaṇadhāraṇavijñānohāpohatattvābhiniviṣṭabuddhiṃ vidyā vinayati netaram //
Carakasaṃhitā
Ca, Vim., 8, 149.2 pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṃ buddhimatāmalpamapyanalpajñānāya bhavati tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ /
Ca, Śār., 1, 21.2 ūho vicāraś ca tataḥ paraṃ buddhiḥ pravartate //
Mahābhārata
MBh, 12, 118, 17.2 śuśrūṣuḥ śrutavāñ śrotā ūhāpohaviśāradaḥ //
MBh, 13, 133, 43.2 ime manuṣyā dṛśyante ūhāpohaviśāradāḥ /
MBh, 13, 134, 27.1 jñānavijñānasampannān ūhāpohaviśāradān /
Nyāyasūtra
NyāSū, 1, 1, 40.0 avijñātatattve arthe kāraṇopapattitaḥ tattvajñānārtham ūhaḥ tarkaḥ //
Amarakośa
AKośa, 1, 161.2 adhyāhārastarka ūho vicikitsā tu saṃśayaḥ //
Kāmasūtra
KāSū, 1, 3, 6.1 asti vyākaraṇam ityavaiyākaraṇā api yājñikā ūhaṃ kratuṣu prayuñjate //
Kūrmapurāṇa
KūPur, 2, 30, 6.1 anekadharmaśāstrajñā ūhāpohaviśāradāḥ /
Nāṭyaśāstra
NāṭŚ, 2, 79.2 ūhapratyūhasaṃyuktaḥ nānāśilpaprayojitam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 1.0 grahaṇadhāraṇohāpohavijñānavacanakriyāyathānyāyābhiniveśānāṃ vāsa iti saṃjñā tāntrikī śiṣṭaiḥ kṛtā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 4.0 ekadeśaśravaṇāt tannyāyenāpūrvārthapratipattisāmarthyamūhaḥ //
Suśrutasaṃhitā
Su, Cik., 5, 29.3 vijñeyo lakṣaṇohābhyāṃ cikitsyaścāvirodhataḥ //
Sāṃkhyakārikā
SāṃKār, 1, 51.1 ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātās trayaḥ suhṛtprāptiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 51.2, 1.6 eṣohākhyā prathamā siddhiḥ /
Viṣṇusmṛti
ViSmṛ, 75, 7.2 mantroheṇa yathānyāyaṃ śeṣāṇāṃ mantravarjitam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 18.1, 14.1 etena grahaṇadhāraṇohāpohatattvajñānābhiniveśā buddhau vartamānāḥ puruṣe 'dhyāropitasadbhāvāḥ sa hi tatphalasya bhokteti //
Abhidhānacintāmaṇi
AbhCint, 2, 223.1 ūhāpoho 'rthavijñānaṃ tattvajñānaṃ ca dhīguṇāḥ /
AbhCint, 2, 235.1 adhyāhārastarka ūho 'sūyānyaguṇadūṣaṇam /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 22.2 yattadūhaṃ matiḥ puṃsāṃ bhramatyandheva mārgatī //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 3.2 ūhaḥ śabdo'dhyayanaṃ duḥkhavighātatrayaṃ suhṛtprāptiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 4.0 phalatastūcyate yattatpuruṣāṇāmūhaṃ mārgayamāṇā andheva matirbhramati sa prāṇasyaiva vyāpāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 5.0 ūho vimarśātmakastarkaḥ tatrāsyā dhiyaḥ prāṇe naiva preraṇaṃ kriyate //
Rasaratnasamuccaya
RRS, 10, 64.2 puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ //
Rasendracūḍāmaṇi
RCūM, 5, 162.2 puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
Tantrāloka
TĀ, 8, 281.1 ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ /
TĀ, 16, 245.2 tadāsmāduddharāmīti yuktamūhaprakalpanam //
TĀ, 16, 269.1 ūhāpohaprayogaṃ vā sarvathā gururācaret /
TĀ, 17, 13.1 ityūhamantrayogena tattatkarma pravartayet /
TĀ, 17, 23.1 svātantryāttaṃ darśayituṃ tatrohamimamācaret /
TĀ, 17, 30.1 aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva /
TĀ, 17, 51.2 dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ //
TĀ, 21, 32.2 bhaktirūhācca vijñānādācāryādvāpyasevitāt //
Ānandakanda
ĀK, 1, 26, 237.2 puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Śār., 1, 21.2, 16.0 manaḥkarmāntaram āha ūho vicāraś ceti //
ĀVDīp zu Ca, Śār., 1, 21.2, 17.0 atroha ālocanajñānaṃ nirvikalpakam vicāro heyopādeyatayā vikalpanam //
ĀVDīp zu Ca, Śār., 1, 21.2, 20.0 ūhas tu yadyapi bāhyacakṣurādikarma tathāpi tatrāpi mano'dhiṣṭhānam astīti manaḥkarmatayoktaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 23.0 tataḥ paraṃ buddhiḥ pravartata iti ūhavicārānantaraṃ buddhir adhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 23.2, 1.0 etadevohavicārapūrvakatvaṃ buddher vivṛṇoti indriyeṇetyādi //
ĀVDīp zu Ca, Śār., 1, 23.2, 2.0 gṛhyate iti ūhamātreṇa nirvikalpena gṛhyate //
ĀVDīp zu Ca, Śār., 1, 74.2, 11.0 buddhistu ūhāpohajñānam //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
Haribhaktivilāsa
HBhVil, 1, 41.2 ūhāpohaprakārajñaḥ śuddhātmā yaḥ kṛpālayaḥ /
Rasakāmadhenu
RKDh, 1, 2, 42.3 puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ //
RKDh, 1, 2, 60.6 sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ /